पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३२
नारदउवाच-
ततो गच्छेत राजेंद्र सुगंधंलोकविश्रुतम्
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते १
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते २
गंगायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे
स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ३
तत्र कर्णह्रदे स्नात्वा देवमभ्यर्च्य शंकरम्
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ४
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम्
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ५
अरुंधतीवटं गच्छेत्तीर्थसेवी नराधिप
सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ६
गोसहस्रफलं विंद्यात्स्वर्गलोकं च गच्छति
ब्रह्मावर्त्तं ततो गच्छेद्ब्रह्मचारी समाहितः ७
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
यमुनाप्रभवं गच्छेत्समुपस्पृश्य यामुनम् ८
अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ९
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
सिंधोश्च प्रभवं गत्वा सिद्धगंधर्वसेवितम् १०
तत्रोष्य रजनीः पंच दद्याद्बहुसुवर्णकम्
अथ देवीं समासाद्य नरः परमदुर्गमाम् ११
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम्
ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत १२
वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते १३
यदि तत्र वसेन्मासं शाकाहारो नराधिप
भृगुतुंगं समासाद्य वाजिमेधफलं लभेत् १४
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते
कार्तिकमाघयोश्चैव तीर्थमासाद्य दुर्लभम् १५
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत्
ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् १६
उपस्पृशेत्स विद्यानां सर्वासां पारगो भवेत्
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने १७
एककालं निराहारो लोकान्संवसते शुभान्
षष्ठकालोपवासेन मासमुष्य महालये १८
तीर्णस्तारयते जंतून्दशपूर्वान्दशापरान्
दृष्ट्वा माहेश्वरं पुण्यं परं सुरनमस्कृतम् १९
कृतार्थः सर्वकृत्येषु न शोचेन्मरणं क्वचित्
सर्वपापविशुद्धात्मा विंद्याद्बहुसुवर्णकम् २०
अथ वेतसिकां गच्छेत्पितामहनिषेविताम्
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् २१
अथ सुंदरिकां तीर्थं प्राप्य सिद्धनिषेविताम्
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः २२
ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते २३
ततश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम्
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह २४
नैमिषं प्रार्थयानस्य पापस्यार्द्धं प्रणश्यति
प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते २५