पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ३१

विकिस्रोतः तः

नारदउवाच-
ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथि ।
संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ।
विचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम १।
विकुंडल उवाच-
हे दूतवर पृच्छामि संशयं त्वामहं परम् ।
आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् २।
दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथा ।
कथं स नरके क्षिप्तस्तुल्यकर्म्मा ममाग्रजः ३।
ममाभवत्कथं नाकमिति मे छिंधि संशयम् ।
देवदूत न पश्यामि मम स्वर्गस्य कारणम् ४।
देवदूत उवाच-
माता पिता सुतो जाया स्वसा भ्राता विकुंडल ।
जन्महेतोरियं संज्ञा जंतोः कर्म्मोपभुक्तये ५।
एकस्मिन्पादपे यद्वच्छकुनानां समागमः ।
यद्यत्समीहितं कर्म कुरुते पूर्वभावितः ६।
तस्य तस्य फलं भुंक्ते कर्म्मणः पुरुषः सदा ।
सत्यं वदामि ते प्रीत्या नरैः कर्म्म शुभाशुभम् ७।
स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनः ।
एकः करोति कर्माणि एकस्तत्फलमश्नुते ८।
अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित् ।
अपतन्नरके पापैस्तवभ्राता सुदारुणैः ।
त्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम् ९।
विकुंडल उवाच-
आबाल्यान्मम पापेषु न पुण्येषु रतं मनः ।
अस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया १०।
देवदूत न जानामि सुकृतं कर्म चात्मनः ।
यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ११।
देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम् ।
जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् १२।
हरिमित्रसुतो विप्रः सुमित्रो वेदपारगः ।
आसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे १३।
तेन सख्यं वने तस्मिंस्तव जातं विशांवर ।
तत्संगेन त्वया स्नातं माघमासद्वयं तथा १४।
कालिंदी पुण्यपानीये सर्वपापहरे वरे ।
तत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने १५।
एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपते ।
द्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ १६।
त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिवि ।
नरकेषु तव भ्राता महतीं पापयातनाम् १७।
छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैः ।
चूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः १८।
इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितः ।
पुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः १९।
उवाच तं देवदूतं मधुरं निपुणं वचः ।
मैत्री सप्तपदी साधो सतां भवति सत्फला २०।
मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसि ।
ततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम २१।
यमलोकं न पश्यंति कर्मणा केन मानवाः ।
गच्छंति निरयं येन तन्मे त्वं कृपया वद २२।
देवदूत उवाच-
सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम् ।
विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते २३।
यद्यप्यवसरोनास्ति मम सेवापरस्य वै ।
तथापि च तव स्नेहात्प्रवक्ष्यामि यथामति २४।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
परपीडां न कुर्वंति न ते यांति यमालयम् २५।
न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैः ।
कथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः २६।
अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।
अहिंसा परमं दानमित्याहुर्मुनयः सदा २७।
मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथा ।
आत्मौपम्येन पश्यंति मानवा ये दयालवः २८।
तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम् ।
दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः २९।
भूतानि येऽत्र हिंसंति जलस्थलचराणि च ।
जीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम् ३०।
श्वमांसभोजनास्तत्र पूयशोणितपायिनः ।
मज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः ३१।
परस्परं च खादंतो ध्वांते चान्योन्य घातिनः ।
वसंति कल्पानेकांस्ते रुदंतो दारुणं रवम् ३२।
कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु ते ।
ततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च ३३।
पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवः ।
दरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः ३४।
तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा ।
लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ३५।
लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाः ।
येन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित् ३६।
प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाः ।
सर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम् ३७।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
अभयं येन भूतेभ्यो दत्तमत्र विंशांवर ३८।
ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान् ।
पालयंतीह ये वैश्य न ते यांति यमालयम् ३९।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
स्वधर्मनिरताः सर्वे नाकपृष्ठे वसंति ते ४०।
यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः ।
नरा जितेंद्रिया यांति ब्रह्मलोकं तु शाश्वतम् ४१।
इष्टापूर्तरता ये च पंचयज्ञरताश्च ये ।
दयान्विताश्च ये नित्यं नेक्षंते ते यमालयम् ४२।
इंद्रियार्थनिवृत्ता ये समर्था वेदवादिनः ।
अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ४३।
अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः ।
आहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ४४।
अनाथ स्त्री द्विजार्थे च शरणागतपालने ।
प्राणांस्त्यजंति ये वैश्य न च्यवंति दिवस्तु ते ४५।
पंग्वंधबालवृद्धांश्च रोग्यनाथदरिद्रितान् ।
ये पुष्णंति सदा वैश्य ते मोदंति सदा दिवि ४६।
गां दृष्ट्वा पंकनिर्मग्नां रोगमग्नं द्विजं तथा ।
उद्धरंति नरा ये च तेषां लोकोऽश्वमेधिनाम् ४७।
गोग्रासं ये प्रयच्छंति ये शुश्रूषंति गाः सदा ।
येनारोहंति गोपृष्ठे ते स्वर्लोकनिवासिनः ४८।
गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत् ।
यमलोकमदृष्ट्वैव ते यांति स्वर्गतिं नराः ४९।
अग्निपूजा देवपूजा गुरुपूजा रताश्च ये ।
द्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः ५०।
वापीकूपतडागादौ धर्मस्यांतो न विद्यते ।
पिबंति स्वेच्छया यत्र जलस्थल चरास्तदा ५१।
नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि ।
यथायथा च पानीयं पिबंति प्राणिनो भृशम् ५२।
तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वर ।
प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः ५३।
नित्यस्नानेन पूयंते येऽपि पातकिनो नराः ।
प्रातःस्नानं हरेद्वैश्य बाह्माभ्यंतरजं मलम् ५४।
प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत् ।
स्नानं विना तु यो भुंक्ते मलाशी स सदा नरः ५५।
अस्नायी यो नरस्तस्य विमुखा पितृदेवताः ।
स्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ५६।
अस्नायी नरकं भुंक्ते पुंस्कीटादिषु जायते ।
ये पुनः स्रोतसि स्नानमाचरंतीह पर्वणि ५७।
ते नैव नरकं यांति न जायंते कुयोनिषु ।
दुःस्वप्ना दुष्टचिंताश्च वंध्या भवंति सर्वदा ५८।
प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवर ।
तिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि ५९।
दत्त्वा प्रेतपतेर्भूमौ न व्रजंति नराः क्वचित् ।
पृथिवीं कांचनं गां च दत्वा दानानि षोडश ६०।
गत्वा न विनिवर्तंते स्वर्गलोकाद्विकुंडल ।
पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे ६१।
स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ ।
नैवाक्रामंति दातारो दारुणं रौरवं पथम् ।
इहलोके न जायंते कुले धनविवर्जिते ६२।
सत्यवादी सदा मौनी प्रियवादी च यो नरः ।
अक्रोधनः समाचारो नातिवाद्यनसूयकः ६३।
सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः ।
गोप्ता च परमर्माणां वक्ता परगुणस्य च ६४।
परस्वं तृणमात्रं च मनसापि न यो हरेत् ।
न पश्यंति विशांश्रेष्ठ ह्येते नरकयातनाम् ६५।
परापवादी पाखंडः पापेभ्योऽपि मतोऽधिकः ।
पच्यते नरके तावद्यावदाभूतसंप्लवम् ६६।
वक्ता परुषवाक्यानां मंतव्यो नरकागतः ।
संदेहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम् ६७।
न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिः ।
सहते यातनां घोरां स नरो नरके चिरम् ६८।
पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः ।
जितेंद्रियो जिताहारो न स याति यमालयम् ६९।
न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम् ।
तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ७०।
दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः ।
तीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत् ७१।
सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणा ।
न नरो नरकं याति अपि पातकराशिकृत् ७२।
व्रतदानतपो यज्ञाः पवित्राणीतराणि च ।
गंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम् ७३।
अन्यतीर्थसमां गंगां यो ब्रवीति नराधमः ।
स याति नरकं वैश्य दारुणं रौरवं महत् ७४।
धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम् ।
धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम् ७५।
तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् ।
तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे ७६।
गंगागंगेति यो ब्रूयाद्योजनानां शतैरपि ।
नरो न नरकं याति किं तया सदृशं भवेत् ।
नान्येन दह्यते सद्यः क्रिया नरकदायिनी ७७।
गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैः ।
प्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन् ।
स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ७८।
गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणः ।
म्रियंते गोगृहे ये च तेषां नभसि तारकाः ।
यमलोकं न पश्यंति प्राणायामपरायणाः ७९।
अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाः ।
दिवसे दिवसे वैश्य प्राणायामास्तु षोडश ।
अपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः ८०।
तपांसि यानि तप्यंते व्रतानि नियमाश्च ये ।
गोसहस्रप्रदानं च प्राणायामस्तु तत्समः ८१।
अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत् ।
संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ८२।
पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् ।
प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ८३।
मातृवत्परदारान्ये मन्यंते वै नरोत्तमाः ।
न ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम् ८४।
मनसापि परेषां यः कलत्राणि न सेवते ।
सह लोकद्वये नास्ति तेन वैश्य धरा धृता ८५।
तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम् ।
नयंति परदारास्तु नरकानेकविंशतिम् ८६।
लोभो न जायते येषां परदारेषु मानसे ।
ते यांति देवलोकं तु न यमं वैश्यसत्तम ८७।
शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते ।
जितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि ८८।
मातरं पितरं पुत्र आराधयति देववत् ।
अप्राप्ते वार्द्धके काले न याति च यमालयम् ८९।
पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराः ।
भवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर ९०।
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।
शीलभंगे च नारीणां यमलोकः सुदारुणः ९१।
शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ।
शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ९२।
शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन च ।
दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः ९३।
विचारयंति ये शास्त्रं वेदाभ्यासरताश्च ये ।
पुराणं संहितां ये च श्रावयंति पठंति च ९४।
व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाः ।
वेदांतेषु निषण्णा ये तैरियं जगती धृता ९५।
तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाः ।
गच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते ९६।
ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम् ।
अपि वेदास्तमर्चंति भवबंधविदारणम् ९७।
श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम ।
सम्मतं धर्मराजस्य सर्वलोकामृतप्रदम् ९८।
न यमं यमलोकं च न भूतान्घोरदर्शनान् ।
पश्यंति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ९९।
प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनः ।
भवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः १००।
स्मरंति ये सकृद्भूताः प्रसंगेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यांति विष्णोः परं पदम् १०१।
दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः ।
भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः १०२।
वैष्णवो यद्गृहे भुंक्ते येषां वैष्णवसंगतिः ।
तेऽपि वः परिवार्याः स्युस्तत्संगहतकिल्बिषाः १०३।
इत्थं वैश्यानुशास्त्यस्मान्देवो दंडधरः सदा ।
अतो नो वैष्णवा यांति राजधानीं यमस्य तु १०४।
विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर ।
उपायो नास्ति नास्त्यन्यः संतर्तुं नरकांबुधिम् १०५।
श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् ।
वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् १०६।
एतावता लमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् १०७।
नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये ।
तदैव यांति ते स्वर्गं यदार्चंति मुदा हरिम् १०८।
विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च ये ।
ते तु क्रतुभुजां वैश्य गतिं यांति निराकुलाः १०९।
प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणः ।
सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ११०।
गोविंदेति जपन्मंत्रं कुत्रचिन्म्रियते यदि ।
स नरो न यमं पश्येत्तं च नेक्षामहे वयम् १११।
सांगं समुद्रं सध्यानं सऋषिः छंददैवतम् ।
दीक्षयाविधिवन्मंत्रं जपेद्वै द्वादशाक्षरम् ११२।
अष्टाक्षरं च मंत्रेशं ये जपंति नरोत्तमाः ।
तान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम् ११३।
शंखिनश्चक्रिणो भूत्वा ब्रह्माभ्यंतरगामिनः ।
वसंति वैष्णवे लोके विष्णुरूपेण ते नराः ११४।
हृदि सूर्ये जले वाथ प्रतिमा स्थंडिलेपि च ।
समभ्यर्च्य हरिं यांति नरास्तद्वैष्णवं पदम् ११५।
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते ११६।
अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् ।
सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ११७।
यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे ।
राजसूयसहस्रेण तेनेष्टं प्रतिवासरे ११८।
सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम् ।
तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात् ११९।
महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशते ।
यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते १२०।
अपि पापसमाचाराः कर्म्मण्यनधिकारिणः ।
शालग्रामार्चका वैश्य नैव यांति यमालयम् १२१।
न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः ।
शालग्रामशिलाचक्रे यथा स रमते सदा १२२।
अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा ।
येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे १२३।
शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः ।
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते १२४।
कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैः ।
यत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् १२५।
यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम् ।
उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते १२६।
कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमः ।
सोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् १२७।
यः पूजयेच्च गोविंदं शालग्रामे मुदा नरः ।
आभूतसंप्लवं यावन्न स प्रच्यवते दिवः १२८।
विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम् ।
मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात् १२९।
नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् ।
न याति वैश्य पापोऽपि शालग्रामशिलार्चकः १३०।
दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत् ।
गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः १३१।
निवसंति हिताः सर्वाः शालग्रामशिला जले ।
नैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः १३२।
गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः १३३।
कल्पकोटिसहस्राणि रमते सन्निधौ हरेः ।
लिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः १३४।
शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम् ।
सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे १३५।
मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताः ।
शालग्रामशिलारूपी यत्र तिष्ठति केशवः १३६।
तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ।
शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः १३७।
पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिवि ।
ये पिबंति नरा नित्यं शालग्रामशिलाजलम् १३८।
पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् १३९।
तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम् ।
शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम् १४०।
तत्र दानं च होमं च सर्वं कोटिगुणं भवेत् ।
शालग्रामशिला तोयं यः पिबेद्बिंदुना समम् १४१।
मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरः ।
शालग्राम समीपे तु क्रोशमात्रं समंततः १४२।
कीटकोपि मृतो याति वैकुंठं भवनं परम् ।
शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् १४३।
भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम् ।
शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः १४४।
विक्रेता चानुमंता यः परीक्षासु च मोदते ।
ते सर्वे नरकं यांति यावदाभूतसंप्लवम् १४५।
ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम् ।
बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा १४६।
स्मरणं वासुदेवस्य सर्वपापहरं हरेः ।
तपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः १४७।
यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम् ।
कृत्वापि बहुशः पापं नरो मोहसमन्वितः १४८।
न याति नरकं गत्वा सर्वपापहरं हरिम् ।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च १४९।
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात् ।
देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः १५०।
न तेषां यमसालोक्यं न ते स्युर्नरकौकसः ।
वैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः १५१।
न विंदेद्वैष्णवं लोकं स याति नरकं महत् ।
उपोष्यैकादशीमेकां प्रसंगेनापि मानवः १५२।
न याति यातनां यामीमिति लोमशतः श्रुतम् ।
नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते १५३।
उभयं पद्मनाभस्य दिनं पातकनाशनम् ।
तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर १५४।
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् ।
अश्वमेधसहस्राणि राजसूयशतानि च १५५।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।
एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः १५६।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ।
एकादशीसमं किंचित्पुण्यं लोके न विद्यते १५७।
व्याजेनापि कृता यैस्तु वशं यांति न भास्करेः ।
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी १५८।
सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी ।
न गंगा न गया वैश्य न काशी न च पुष्करम् १५९।
न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु ।
यमुना चन्द्रभागा न तुल्या हरिदिनेन तु १६०।
अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ।
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने १६१।
दश वै पैतृके पक्षे मातृके दश पूर्वजाः ।
प्रियाया दश ये वैश्य तानुद्धरति निश्चितम् १६२।
द्वंद्वसंग परित्यक्ता नागारि कृतकेतनाः ।
स्रग्विणः पीतवसनाः प्रयांति हरिमंदिरम् १६३।
बालत्वे यौवने वापि वार्द्धके वा विशांवर ।
उपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम् १६४।
उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् ।
दत्वा हेमतिलान्गाश्च स्वर्गं यांतीह मानवाः १६५।
तीर्थे स्नांति न ये वैश्य न दत्तं कांचनं च यैः ।
नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः १६६।
संक्षिप्य कथितं धर्म्मं नरकस्य निरूपणम् ।
अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः १६७।
इंद्रियाणां निरोधश्च दानं च हरिसेवनम् ।
वर्णाश्रमक्रियाणां च पालनं विधितः सदा १६८।
स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत् ।
यथाशक्ति तथा दद्यादात्मनो हितकाम्यया १६९।
उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम् ।
अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक १७०।
इहलोके परे चैव न दत्तं नोपतिष्ठते ।
दातारो नैव पश्यंति तां तां वै यमयातनाम् १७१।
दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनः ।
किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् १७२।
आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा १७३।
तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहः ।
इति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि १७४।
विकुंडल उवाच-
श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे ।
गंगोदं पापहं सद्यः पापहारि सतां वचः १७५।
उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् ।
शीतांशुः क्रियते केन शीतलोऽमृतमंडलः १७६।
देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः ।
नरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम् १७७।
इति तस्य वचः श्रुत्वा देवदूतो जगाद ह ।
ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः १७८।
यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् ।
तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि १७९।
विकुंडल उवाच-
किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् ।
तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम् १८०।
देवदूत उवाच-
शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् ।
पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः १८१।
तपोऽध्ययन संपन्नस्तेजसां ब्रह्मणा समः ।
जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव १८२।
ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमः ।
अग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे १८३।
निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकः ।
एते गृहविरक्ताश्च चत्वारो द्विजसूनवः १८४।
चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः ।
ग्रामैकवासिनः सर्वे निःसंगा निष्परिग्रहाः १८५।
निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकांचनाः ।
येनकेनचिदाच्छन्ना येनकेनचिदाशिताः १८६।
सायंग्रहास्तथा नित्यं विष्णुध्यानपरायणाः ।
जितनिद्रा जिताहारा वातशीतसहिष्णवः १८७।
पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम् ।
चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः १८८।
न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनः ।
दृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः १८९।
एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि ।
तिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः १९०।
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः ।
वैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे १९१।
सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम् ।
दंडवत्प्रणिपातेन बहुमानपुरःसरम् १९२।
प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् ।
तदाभिनन्दिताः सर्वे तया सूनृतया गिरा १९३।
अद्य मे सफलं जन्म जीवितं सफलं तथा ।
अद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः १९४।
धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनः ।
ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् १९५।
यद्दृष्टौ भवतां पादौ तापत्रयहरौ मया ।
भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव १९६।
एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा ।
धृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा १९७।
यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम् ।
गंधपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम् १९८।
संपूज्य सुंदरान्नेन भोजिता यतयस्तथा ।
तृप्ताः परमहंसास्ते विश्रांता मंदिरे निशि १९९।
ध्यायंतश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् ।
तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर २००।
न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलु ।
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः २०१।
मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयः ।
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः २०२।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ।
अतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये २०३।
तत्संगतिर्विशांश्रेष्ठ महापातकनाशिनी ।
विश्रांता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः २०४।
आजन्मसंचितं पापं नाशयंतीक्षणेन वै ।
संचितं यद्गृहस्थस्य पापमामरणांतिकम् २०५।
विनिर्दहति तत्सर्वमेकरात्रोषितो यतिः ।
स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते २०६।
इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् ।
हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः २०७।
देवैस्तु पुष्पवर्षेण पूजितौ च दिवंगतौ ।
ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः २०८।
अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य ।
स्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम २०९।
इतिहासमिमं राजन्यः पठेच्छृणुयादपि ।
स गोसहस्रदानस्य विशोको लभते फलम् २१०।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकत्रिंशोऽध्यायः ३१।