पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २८

विकिस्रोतः तः

नारद उवाच-।
ततो गच्छेत धर्म्मज्ञ धर्म्मतीर्थं पुरातनम् ।
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः १।
तेन तीर्थं कृतं पुण्यं स्वेन नाम्ना च चिह्नितम् ।
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः २।
आसप्तमं कुलं चैव पुनीते नात्र संशयः ।
ततो गच्छेत धर्मज्ञ कलाप वनमुत्तमम् ३।
कृच्छ्रेण महता गत्वा तत्र स्नात्वा समाहितः ।
अग्निष्टोममवाप्नोति विष्णुलोकं च गच्छति ४।
सौगंधिकं वनं राजंस्ततो गच्छेत मानवः ।
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ५।
सिद्धचारणगंधर्वाः किन्नराः स महोरगाः ।
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ६।
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी ।
प्लक्षादेवी स्मृता राजन्महा पुण्या सरस्वती ७।
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले ।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ८।
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।
षड्गुणं यन्निपातेषु वल्मीकादिति निश्चयः ९।
कपिलानां सहस्रं च वाजिमेधं च विंदति ।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः १०।
सुगंधां शतकुंभां च पंचयज्ञं च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ११।
त्रिशूलपात्रं तत्रैव तीर्थमासाद्य दुर्लभम् ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः १२।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ।
ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम् १३।
शाकंभरीति विख्याता त्रिषुलोकेषु विश्रुता ।
दिव्यं वर्षसहस्रं च शाकेन किल भारत १४।
आहारं सा कृतवती मासिमासि नराधिप ।
ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोधनाः १५।
आतिथ्यं च कृतं तेषां शाकेन किल भारत ।
ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम् १६।
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः १७।
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् ।
तत्फलं तस्य भवति देव्याश्छंदेन भारत १८।
ततो गच्छेत्सुवर्णाख्यं त्रिषुलोकेषु विश्रुतम् ।
यत्र कृष्णः प्रसादार्थं रुद्रमाराधयत्पुरा १९।
वरांश्च सुबहूँल्लेभे देवैरपि स दुर्ल्लभान् ।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत २०।
अपि चात्माप्रियतरो लोके कृष्ण भविष्यसि ।
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः २१।
तत्राभिगम्य राजेंद्र पूजयित्वा वृषध्वजम् ।
अश्वमेधमवाप्नोति गाणपत्यं च विंदति २२।
धूमावतीं ततो गच्छेत्त्रिरात्रमुषितो नरः ।
मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः २३।
देव्यास्तु दक्षिणार्धे नरथावर्त्तो नराधिप ।
तत्रागत्य तु धर्मज्ञ श्रद्दधानो जितेंद्रियः २४।
महादेवप्रसादेन गच्छेत परमां गतिम् ।
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ २५।