पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११९

विकिस्रोतः तः
← अध्यायः ११८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११९
अज्ञातलेखकः
अध्यायः १२० →

एकोनविंशत्यधिकशततमोऽध्यायः ।
कपिंजल उवाच-
यस्याः प्रहसनात्तात सुहृद्यानि भवंति वै ।
पुष्पाणि दिव्यगंधीनि दुर्लभानि सुरासुरैः १।
कस्मात्तु देवताः सर्वाः प्रवांछंति महामते ।
शंकरः सुखमायाति हास्यपुष्पैः सुपूजितः २।
को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात् ।
कामोदा सा भवेत्का तु कस्य पुत्री वरांगना ३।
हास्यात्तस्या महाभाग सुपुष्पाणि भवंति च ।
को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च ४।
कुंजल उवाच-
पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम् ।
ममंथुः सागरं क्षीरममृतार्थं समुद्यताः ५।
मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम् ।
वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः ६।
पश्चात्संदर्शितं पुण्यममृतं कलशे स्थितम् ।
कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति ७।
सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा ।
ज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते ८।
तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामते ।
तस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि ९।
वारुणीपानरूपा च पयःफेनसमुद्भवा ।
अमृतस्य तरंगाच्च कामोदाख्या बभूव ह १०।
सोमो राजा तथा लक्ष्मीर्जज्ञाते अमृतादपि ।
त्रैलोक्यभूषणः सोमः संजातः शंकरप्रियः ११।
मृत्युरोगहरा जाता सुराणां वारुणी तथा ।
ज्येष्ठासु पुण्यदा जाता लोकानां हितमिच्छताम् १२।
अमृतादुत्थिता देवी कामोदा नाम पुण्यदा ।
विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति १३।
विष्णुप्रीतिकरी सा तु भविष्यति सदैव हि ।
तुलसी नाम सा पुण्या भविष्यति न संशयः १४।
तया सह जगन्नाथो रमिष्यति न संशयः ।
तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति १५।
मेने तस्योपकाराणां किमस्मै च ददाम्यहम् ।
इत्येवं चिंतयेन्नित्यं तस्य प्रीतिकरो भवेत् १६।
एवं कामोद नामासौ पूर्वं जाता समुद्रजा ।
यदा सा हसते देवी हर्षगद्गदभाषिणी १७।
सौहृद्यानि सुगंधीनि मुखात्तस्याः पतंति वै ।
अम्लानानि सुपुष्पाणि यो गृह्णाति समुद्यतः १८।
पूजयेच्छंकरं देवं ब्रह्माणं माधवं तथा ।
तस्य देवाः प्रतुष्यंति यदिच्छति ददंति तत् १९।
रोदित्येषा यदा सा च केन दुःखेन दुःखिता ।
नेत्राश्रुभ्यो हि तस्यास्तु प्रभवंति पतंति च २०।
तानि चैव महाभाग हृद्यानि सुमहांति च ।
सौरभेण विना तैस्तु यः पूजयति शंकरम् २१।
तस्य दुःखं च संतापो जायते नात्र संशयः ।
पुष्पैस्तु तादृशैर्देवान्सकृदर्चति पापधीः २२।
तस्य दुःखं प्रकुर्वंति देवास्तत्र न संशयः ।
एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् २३।
अथ कृष्णो विचिंत्यैव दृष्ट्वा विक्रमसाहसम् ।
विहुंडस्यापि पापस्य उद्यमं साहसं तदा २४।
नारदं प्रेषयामास मोहयैनं दुरासदम् ।
नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः २५।
गच्छमानं दुरात्मानं कामोदां प्रति दानवम् ।
गत्वा तमाह दैत्येंद्रं नारदः प्रहसन्निव २६।
क्व यासि त्वं च दैत्येंद्र सत्वरं च समातुरः ।
सांप्रतं केन कार्येण कस्यार्थं केन नोदितः २७।
ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृतांजलि ।
कामोदपुष्पार्थमहं प्रस्थितो द्विजसत्तम २८।
तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम् ।
विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः २९।
नंदनस्य वनोद्देशे काचिन्नारी वरानना ।
तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ३०।
तया प्रोक्तोऽस्मि विप्रेंद्र पुष्पैः कामोदसंभवैः ।
पूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ३१।
ततस्ते सुप्रिया भार्या भविष्यामि न संशयः ।
तदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ३२।
तामहं कामयिष्यामि सिंधुजां शुणु सांप्रतम् ।
मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः ३३।
प्रीता सती महाभागा हसिष्यति पुनः पुनः ।
तद्धास्यं गद्गदं विप्र मम कार्यप्रवर्द्धनम् ३४।
तस्माद्धास्यात्पतिष्यंति दिव्यानि कुसुमानि च ।
तैस्तु देवमुमाकांतं पूजयिष्यामि सांप्रतम् ३५।
तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम् ।
ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ३६।
नारद उवाच-
तत्र दैत्य न गंतव्यं कामोदाख्ये पुरोत्तमे ।
विष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः ३७।
येनोपायेन पुष्पाणि कामोदाख्यानि दानव ।
तव हस्ते प्रयास्यंति तमुपायं वदाम्यहम् ३८।
गंगातोयेषु दिव्यानि पतिष्यंति न संशयः ।
वाहितानि जलैर्दिव्यैरागमिष्यंति सांप्रतम् ३९।
तानि त्वं तु प्रतिगृहाण सुहृद्यानि महांति च ।
गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम् ४०।
नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः ।
ततश्च स तु धर्मात्मा चिंतयामास वै पुनः ४१।
कथमश्रूणि सा मुंचेत्केनोपायेन दुःखिता ।
चिंतयानस्य तस्यैवं क्षणं वै नारदस्य च ४२।
ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ४३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ११९।