पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२७

विकिस्रोतः तः
← अध्यायः १२६ पद्मपुराणम्
अध्यायः १२७
वेदव्यासः
अध्यायः १२८ →

कार्तवीर्य उवाच।
हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः ।
प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत १।
गतपापो यदेकेन द्वितीयेन दिवं गतः ।
वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् २।
दत्तात्रेय उवाच।
निसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम् ।
मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम् ।
तारकं सर्वभूतानां पोषणं जीवनं च यत् ३।
आपो नारायणोदेवः सर्ववेदेषु पठ्यते ।
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ।
मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ४।
मकरस्थे रवौ माघे प्रातः काले तथाऽमले ।
गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ५।
योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरे ।
अस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् ६।
दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छया ।
त्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः ७।
पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम् ।
संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ८।
सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसु ।
कर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम् ९।
तस्मान्माघे बहिः स्नायादात्मनो हितकाम्यया ।
अथातः संप्रवक्ष्यामि माघस्नानविधिं परम् १०।
कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः ।
फलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः ११।
भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् ।
त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम् १२।
दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम् ।
इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम् १३।
तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम् ।
अन्नं चैव यथाशक्ति देयं माघे नराधिप १४।
सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथा ।
तद्दानमक्षयं राजन्समुद्र इव सर्वदा १५।
परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम् ।
माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप १६।
देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता ।
एकादशीविधानेन माघस्योद्यापनं तथा १७।
कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछया ।
अनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे १८।
मकरस्थे रवौ माघे गोविंदाच्युतमाधव ।
स्नानेनानेन भो देव यथोक्तफलदो भव १९।
इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितः ।
वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः २०।
गृहेऽपि सजलं कुंभं वायुना निशिपीडितम् ।
तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् २१।
तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम् ।
तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत् २२।
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः ।
षडब्दफलदं तद्धि मकरस्थे दिवाकरे २३।
बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम् ।
तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् २४।
शतधा देवखातेषु शतधा तु महानदे ।
शतं चतुर्गुणं राजन्महानद्याश्च संगमे २५।
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ ।
गंगायां स्नानमात्रेण लभते मानवो नृप २६।
गंगायां येऽवगाहंति माघमासे नृपोत्तम ।
चतुर्युगसहस्रं तु न पतंति सुरालयात् २७।
दिनेदिने सहस्रं तु सुवर्णानां विशांपते ।
तेन दत्तं तु गंगायां यो माघे स्नाति मानवः२८।
शतेन गुणितं माघे सहस्रं राजसत्तम ।
निर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे २९।
पापौघभूरिभारस्य दाहार्थे च प्रजापतिः ।
प्रयागं विदधे भूप प्रजानां च हिते स्थितः ३०।
शृणु स्थानमिदं सम्यक्सितासित जलं किल ।
पापरूप पशूनां च ब्रह्मणा विहितं पुरा ३१।
सितासितजले मज्जेदपि पापशतान्वितः ।
मकरस्थे रवौ माघे नैव गर्भेषु मज्जति ३२।
सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत् ।
माघेमासि नरव्याघ्र स याति परमंपदम् ३३।
सितासिता तु या धारा सरस्वत्याविगर्भिता ।
तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै ३४।
दुस्तरा वैष्णवी माया देवैरपि सुदुर्जया ।
प्रयागे दह्यते सा तु माघे मासि नराधिप ३५।
तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः ।
पश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात् ३६।
उपस्पृशति यो माघे मकरार्के सितासिते ।
न तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम् ३७।
सन्निमज्जति यो माघे मकरस्थ सितासिते ।
तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः ३८।
संवत्सरशतं साग्रं निराहारस्य यत्फलम् ।
प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम् ३९।
स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे ।
यत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने ४०।
राजसूयसहस्रस्य राजन्नविकलं फलम् ।
सितासिते तु माघे च स्नानानां भवति ध्रुवम् ४१।
पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः ।
वेण्यां स्नातुं समायांति माघेमासि नृपोत्तम ४२।
सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः ।
भवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ४३।
आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृप ।
तद्भवेद्भस्मसान्माघे स्नातानां च सितासिते ४४।
वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत् ।
प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम् ४५।
प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवः ।
पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः ४६।
कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहिता ।
तस्माद्दशगुणा पुण्या यत्र विंध्येन संगता ४७।
तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनी ।
काश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे ४८।
सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनी ।
या राजन्दर्शनादेव ब्रह्महत्यापहारिणी ४९।
या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता ।
हंति कोटिकृतं पापं सा माघे नृप दुर्लभा 6.127.५०।
यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता ।
तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ५१।
ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः ।
गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः ५२।
अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः ।
ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः ५३।
सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप ।
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ५४।
गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा ।
स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप ५५।
कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः ।
प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम् ५६।
नाश्वमेधसहस्रेण तत्फलं लभते भुवि ।
त्र्यहस्नानफलं माघे पुरा कांचनमालिनी ५७।
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत् ।
कार्तवीर्य उवाच ।
भगवन्राक्षसः कोऽसौ सा का कांचनमालिनी ५८।
कथं दत्तवती धर्मं कथं वा तस्य सद्गतिः ।
एतत्कथय योगींद्र अत्रिसंतानभास्कर ।
यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे ५९।
दत्तात्रेय उवाच।
शृणु राजन्विचित्रं त्वमितिहासं पुरातनम् ।
यस्य स्मरणमात्रेण वाजपेयफलं लभेत् ६०।
अप्सरारूपसंपन्ना नाम्ना कांचनमालिनी ।
प्रयागे माघमासे सा स्नात्वा याति हरालयम् ६१।
निकुंजे गिरिराजस्य तिष्ठता गिरिरूपिणा ।
दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा ६२।
तेजस्विनी सुहेमाभा सुश्रोणी दीर्घलोचना ।
चंद्रानना सुकेशी च पीनोन्नतपयोधरा ६३।
तां दृष्ट्वा रूपसंपन्नामुवाच राक्षसस्तदा ।
का त्वं कमलपत्राक्षि कुत आगम्यते त्वया ६४।
आर्द्रं च वसनं कस्मात्सार्द्रा ते कबरी कुतः ।
कुत्र आगम्यते भीरु कुतस्ते खेचरी गतिः ६५।
केन पुण्येन वा भद्रे तव तेजोमयं वपुः ।
अतीवरूपसंपन्नं संभूतं च मनोहरम् ६६।
त्वद्वस्त्रबिंदुपातेन मम मूर्ध्नि सुलोचने ।
क्षणेन ह्यगमच्छांतिं क्रूरं मे मानसं सदा ६७।
नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसि ।
त्वं मे शीलवती भासि नाकृतिर्निर्गुणा भवेत् ६८।
अप्सरा उवाच।
श्रूयतामप्सराश्चाहं भो रक्षः कामरूपिणी ।
प्रयागतश्चागताऽहं नाम्ना कांचनमालिनी ६९।
आर्द्रः परिकरो मेऽतः सुस्नाताऽहं सितासिते ।
गंतव्यं तु मया रक्षः कैलासे तु नगोत्तमे ७०।
तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितः ।
वेणीवारिप्रभावेण रक्षस्ते क्रूरता गता ७१।
जाताहं येन पुण्येन गंधर्वस्य सुमेधसः ।
कन्यका दिव्यरूपा तु तत्सर्वं कथयामि ते ७२।
कलिंगाधिपते राज्ञस्त्वहमासीच्च वेश्यका ।
रूपलावण्यसंपन्ना सौभाग्यमदगर्विता ७३।
अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिः ।
तज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया ७४।
मोहितं तत्पुरं सर्वं मया यौवनसंपदा ।
रत्नानि च विचित्राणि भूषणानि धनानि च ७५।
वासांसि चित्ररूपाणि कर्पूरागुरुचंदनम् ।
एतच्चोपार्जितं सर्वं मया मोहनरूपया ७६।
नाहं जानामि हेम्नोंतं स्वनिवासे निशाचर ।
संसेवंते युवानो मे चरणौ कामपीडिताः ७७।
मया ते वंचिताः सर्वे सर्वस्वेन तु मायया ।
अन्योन्यस्पर्धाभावेन मृताः केचित्तु कामिनः ७८।
इत्थं तन्नगरे रम्ये सकले मे गतिस्तदा ।
प्राप्ते तु वार्द्धके काले शुशोच हृदयं मम ।
न दत्तं न हुतं जप्तं न व्रतं चरितं मया ७९।
नाराधितो मया देवश्चतुर्वर्गफलप्रदः।
न मया पूजिता देवी दुर्गा दुर्गतिनाशिनी ।
सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया ८०।
न च संतर्पिता विप्रा न कृतं प्राणिनां हितम् ।
अणुमात्रमिदं पुण्यं न कृतं च प्रमादतः ८१।
पातकं तु कृतं भद्र तेन मे दह्यते मनः ।
बहुधैवं विलप्याहं ब्राह्मणं शरणं गता ८२।
ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञः पुरोहितम् ।
स हि पृष्टो मया रक्षः कथं मे निष्कृतिर्भवेत् ८३।
पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिम् ।
स्वेनैव कर्मणा तप्तां वराकीं दीनमानसाम् ८४।
पापपंकनिमग्नां त्वं मामुद्धर कचग्रहैः ।
मयि कारुण्यंजं वारि वर्षहर्षदृशा द्विज ८५।
सज्जने साधवः सर्वे साधुः साधुरसज्जने ।
इत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि ८६।
द्विज उवाच।
निषिद्धाचरणं जाने सर्वं तेऽहं वरानने ।
कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापते ८७।
तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव ।
सर्वं मनोगतं भद्रे त्वदीयं शोचितं मया ८८।
नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम् ।
प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतम् ८९।
किंतु तीर्थे त्यजेद्भीरु मनसाप्यशुभं कृतम् ।
प्रयागस्नानशुद्धा त्वं स्वर्गं यास्यसि निश्चितम् ९०।
प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयः ।
अन्यदेशकृतं पापं तत्क्षणादेव भामिनि ९१।
प्रयागे विलयं याति पापं तीर्थकृतं विना ।
शृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूम् ९२।
दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकः ।
उग्रेण तेन पापेन तदैव जनितं फलम् ९३।
ऋषिस्त्रीगंतुरिंद्रस्य तस्याश्च पुरतस्तदा ।
कुत्सितं गर्हितं जातमिति लज्जाकरं वपुः ९४।
तद्भर्तुः शापमाहात्म्यात्सहस्रभगचिह्नितम् ।
अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः ९५।
निनिंद स्वकृतं कर्म सोऽभिभूतः सलज्जितः ।
मेरोः शिरसि तोयाढ्ये शतयोजनविस्तृते ९६।
तत्र गत्वा प्रविष्टस्तु हेमांभोरुहकोरके ।
तत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा ९७।
धिक्तां कामात्मतां लोके सद्यः पातकदायिनीम् ।
यया हि नरकं याति सर्वलोकविगर्हितः ९८।
आयुः कीर्तिर्यशोधर्म धैर्य ध्वंसकरी तथा ।
धिङ्मन्मथं दुराचारमापदां नियतं पदम् ९९।
देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम् ।
इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि 6.127.१००।
आखंडलं विना भीरु देवलोको न शोभते ।
ततो देवाः सगंधर्वा लोकपालाः सकिन्नराः १०१।
शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम् ।
भगवन्बलभिद्देवं नैव जानीमहे वयम् १०२।
क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहे ।
न नाकः शोभते तेन विना देवगणैः सह १०३।
सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् ।
उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते १०४।
सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यते ।
इति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत् १०५।
जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति ।
रभसा लब्धकार्यस्य भुंक्ते स मघवा फलम् १०६।
नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराः ।
अहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन् १०७।
कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम् ।
कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः १०८।
अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम् ।
अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति १०९।
इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः ।
दृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम् ११०।
तुष्टुवुर्देवराजानं प्रबोधो येन जायते ।
ततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात् १११।
दीनाननो विरूपस्तु व्रीडाकुंचितलोचनः ।
जग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः ११२।
त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते ।
देवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः ११३।
शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम् ।
प्रयागस्नानमात्रेण तत्क्षणादेव पातकात् ११४।
मुच्यसे देवराजत्वं तत्र यामः सहैव ते ।
अथ पुरोधसा सार्धमागत्य बलमर्दनः ११५।
सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततः ।
अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ ११६।
प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघ ।
क्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम् ११७।
सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तव ।
तदैव द्विजवाक्येन शुशुभे च शचीपतिः ११८।
लोचनानां सहस्रेण पंकजैरिव मानसम् ।
अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः ११९।
गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम् ।
इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः १२०।
याहि त्वमपि कल्याणि प्रयागं देवसेवितम् ।
सद्यः पापविनाशाय तथा स्वर्गतये दृढम् १२१।
इति तस्य वचः श्रुत्वा सेतिहासं समंगलम् ।
तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु १२२।
त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथा ।
सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम् १२३।
वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम् ।
नरकार्णवसंपात दारुणांतर वह्निना १२४।
हृदये कुणपव्याघ्र तदा तत्तप्यमानया ।
मया गत्वा कृतं स्नानं माघे मासि सितासिते १२५।
तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर ।
त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः १२६।
शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता ।
रममाणा तु कैलासे गिरिजायाः प्रिया सखी १२७।
जातिस्मरा तथा जाता प्रयागस्य प्रभावतः ।
स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम् १२८।
इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा ।
तन्मया कथितं सर्वं चरितं प्रीतये तव १२९।
मत्प्रीतये चरित्रं स्वं त्वं ब्रूहि मम राक्षस ।
कर्मणा केनजातोऽसि विरूपोऽतिभयंकरः १३०।
श्मश्रुलो दीर्घदंष्ट्रंश्च क्रव्यादो गिरिगह्वरे ।
राक्षस उवाच।
इष्टं ददाति गृह्णाति गुह्यं वदति पृच्छति १३१।
प्रीत्या हि सज्जनो भद्रे तच्च सर्वं त्वयि स्थितम् ।
त्वया संभावितो नूनं मन्येऽहं वामलोचने १३२।
भाविनी निष्कृतिः सद्यस्त्वयास्य क्रूरकर्मणः ।
अतो वक्ष्यामि ते भद्रे दुष्कृतं यत्स्वयंकृतम् १३३।
निवेद्य सज्जने दुःखं ततः सर्वसुखी भवेत् ।
शृणु सुश्रोण्यहं काश्यां बह्वृचो वेदपारगः १३४।
जातः पुरा द्विजः श्रेष्ठः कुले महति निर्मले ।
राज्ञां दुष्कृतिनां भीरु शूद्राणां च तथा विशाम् १३५।
वाराणस्यां कृतो घोरो मया दुष्टप्रतिग्रहः ।
बहुधा बहुधा वारं निषिद्धः कुत्सितो बहु १३६।
चांडालस्यापि न त्यक्तो मया दुष्टप्रतिग्रहः ।
अन्यच्च पातकं तत्र ममाभून्मूढचेतसः ।
तन्नास्ति दुष्कृतं कर्म मया यत्र न यत्कृतम् १३७।
अन्यच्च श्रूयतां दोषः क्षेत्रस्य वरवर्णिनि ।
अविमुक्तेऽणुमात्रं यत्तदघं मेरुतां व्रजेत् ।
न धर्मस्तु मया कश्चित्संचितस्तत्र जन्मनि १३८।
ततो बहुतिथे काले मृतस्तत्रैव शोभने ।
अविमुक्तप्रभावेण न चाहं नरकं गतः १३९।
अविमुक्ते मृतः कश्चिन्नरकं नेति किल्बिषी ।
अविमुक्ते कृतं किंचित्पापं वज्री भवेद्दृढम् १४०।
वज्रलेपेन पापेन तेन मे जन्म राक्षसम् ।
रौद्रं क्रूरतरं पापं संभूतं हिमपर्वते १४१।
द्विर्जातो गृध्रयोनौ प्राक्त्रिर्व्याघ्रो द्विः सरीसृपः ।
एकवारमुलूकस्तु विड्वराहस्ततः परम् १४२।
इदं तु दशमं जन्म राक्षसं मम भामिनी ।
अतीतानि सहस्राणि वर्षाणि मम जन्मनः १४३।
नास्ति मे निष्कृतिर्भद्रे एतस्माद्दुःखसागरात् ।
अत्र त्रियोजनं सुभ्रूर्निर्जंतु हि मया कृतम् १४४।
अनागसां च भूतानां बहूनां च कृतः क्षयः ।
कर्मणा तेन मे सुभ्रूर्दह्यते सततं मनः १४५।
त्वद्दर्शनसुधासिक्तं गतं शैत्यं मनो मम ।
तीर्थं फलति कालेन सद्यः साधुसमागमः १४६।
अतः सत्संगतिं सुभ्रूः प्रशंसंति मनीषिणः ।
एतत्ते कथितं सर्वं स्वदुःखं हृद्गतं मया १४७।
विरलः सज्जनः सुभ्रूः स्वात्मा यस्य न खिद्यते ।
जानास्यत्रोचितं त्वं हि किंचिन्नो वच्म्यतः परम् १४८।
अस्य दुःखोदधेः पारं कथं यामीति चिंतयन् ।
सज्जनानां समा भूतिः सर्वेषामुपजीवनम् १४९।
क्षीरार्णवः पयो दत्ते हंसाय न बकाय किम् ।
दत्तात्रेय उवाच।
इति तस्य वचः श्रुत्वा दयार्द्रीकृतमानसा 6.127.१५०।
धर्मदाने मतिं कृत्वा जगौ कांचनमालिनी ।
करिष्ये निष्कृतिं रक्ष इदानीं खलु मा शुचः १५१।
प्रतिज्ञां तु दृढां कृत्वा यतिष्ये तव मुक्तये ।
बहवो हि कृता माघा वर्षे वर्षे यथाविधि १५२।
श्रद्धापूर्वं मया भद्र ब्रह्मक्षेत्रे सितासिते ।
तां वदामि तु संख्यातिं तस्य धर्मस्य राक्षस १५३।
गूढो धर्मो हि कर्तव्य इत्यूचुर्विबुधा जनाः ।
आर्ते दानं प्रशंसंति मुनयो वेदवादिनः १५४।
सागरे वर्षतो भद्र किं मेघस्य फलं भवेत् ।
अनुभूतं मया रक्षः स्वयं तत्पुण्यजं फलम् १५५।
तत्तु दास्यामि ते मित्र सद्यः पापविनाशनम् ।
निष्पीड्याथ ततो वस्त्रं जलं कृत्वा करांबुजे १५६।
ददौ सा माघजं पुण्यं तस्मै वृद्धाय रक्षसे ।
शृणु राजन्विचित्रं हि प्रभावं माघधर्मजम् १५७।
तदैवं प्राप्य तत्पुण्यं विमुक्ता राक्षसी तनुः ।
संभूतो देवताकारस्तेजो भास्करविग्रहः १५८।
देवयानं समारूढः सहर्षोत्फुल्ललोचनः ।
द्योतमानस्तदा व्योम्नि भासयन्प्रभया दिशः १५९।
दिव्यरूपधरो रेजे द्वितीय इव भास्करः ।
ततोऽभिनंदयामास सतां कांचनमालिनीम् १६०।
भद्रे वेत्तीश्वरो देवः कर्मणां यः फलप्रदः ।
तत्त्वयोपकृतं सर्वं यत्र मे नास्ति निष्कृतिः १६१।
इदानीमपि कारुण्यात्प्रसीदानुग्रहं कुरु ।
शिक्षां विधेहि मे देवि सर्वनीतिमयीं शुभाम् १६२।
सर्वधर्मकरीं नूनं न कुर्वे पातकं यथा ।
तां श्रुत्वा त्वदनुज्ञातः पश्चाद्यामि सुरालयम् १६३।
दत्तात्रेय उवाच।
एतन्निशम्य तेनोक्तं प्रियं धर्ममयं वचः ।
अतिप्रीत्याब्रवीद्धर्मं राजन्कांचनमालिनी १६४।
धर्मं भजस्व सततं त्यज भूतहिंसां सेवस्व साधुपुरुषान्जहि कामशत्रुम् ।
अन्यस्य दोषगुणकीर्तनमाशु हित्वा सत्यं वदार्चय हरिं व्रज देवलोकम् १६५।
देहेऽस्थिमांसरुधिरे स्वमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुंच ।
पश्यानिशं जगदिदं क्षणभंगुरं हि वैराग्यभावरसिको भव योगनिष्ठः १६६।
प्रीत्या मया निगदितं तव धर्ममार्गं चित्तो निधेहि सकलं भवशीलयुक्तः ।
संत्यज्य राक्षसतनुं धृतदेवदेहो ज्योतिर्मयो व्रज यथासुखमाशु नाकम् १६७।
श्रुत्वाधर्मं ततो हृष्टः संतुष्टो राक्षसोऽब्रवीत् ।
भवप्रमुदिता नित्यं सर्वदा शिवमस्तु ते १६८।
आचन्द्रार्कं रमस्व त्वं कैलासे शिवसन्निधौ ।
उमयाऽखंडितं प्रेम तवास्तु वरवर्णिनि १६९।
धर्मनिष्ठा तपोनिष्ठा मातस्त्वं भव सर्वदा ।
मास्तु लोभः शरीरे ते आपन्नार्ति सदा हर १७०।
इत्युक्त्वा तु प्रणम्याथ सतां कांचनमालिनीम् ।
जगाम राक्षसः स्वर्गं गंधर्वैर्बहुभिः स्तुतः १७१।
देवकन्यास्तदागत्य ववर्षुः पुष्पवृष्टिभिः ।
तस्याः कांचनमालिन्या मूर्ध्नि हर्षसमाकुलाः १७२।
तामालिंग्य ततः प्रोचुः कन्यकास्तु प्रियं वचः ।
कृतं भद्रे त्वया चित्रं राक्षसस्य विमोक्षणम् १७३।
दुष्टस्यास्य भयात्कश्चिद्विशत्यस्मिन्न कानने ।
अधुना निर्भया ह्यत्र विचरामो यथासुखम् १७४।
श्रुत्वा तद्वचनं राजंस्तासां कांचनमालिनी ।
हृष्टा तेनैव दानेन कृतकृत्या तदा सती १७५।
तं राक्षसं कांचनमालिनीवरा गन्धर्वकन्या परिमोच्य सत्वरम् ।
क्रीडंत्यमूभिः प्रययौ हरालयं प्रीत्या सपूर्णा च परोपकारया १७६।
संवादमेनं वरकन्यकेरितं भक्त्या परं यः शृणुयाच्च मानवः ।
न बाध्यते जातु सदा स राक्षसैर्धर्मे मतिस्तस्य भृशं हि जायते १७७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिताया।
मुत्तरखण्डे माघमासमाहात्म्ये दिलीपवसिष्ठसंवादे राक्षसमोक्षोनाम सप्तविंशत्यधिकशततमोऽध्यायः१२७।