पतञ्जलिचरितम्/अष्टम: सर्गः

विकिस्रोतः तः
               




   


अष्टम: सर्गः ।


प्रव्रज्य तातचरणे परया विरक्तया
काशीं गिरीश इव पावयति द्वितीये ।
ज्ञानेन शास्त्रजनितेन गृहीतधैर्या-
स्तस्यात्मजा वररुचिप्रमुखा न मम्लुः ॥ १ ॥

नात्यन्तमेव परिचिक्लिशुरिन्द्रियाणि
नाप्यन्ववर्तिषत तानि यथाभिलाषम् ।
स्वस्वानुरूपमवलम्बितशास्त्रमार्गाः
सर्वेऽपि संजगृहिरे सदृशं त्रिवर्गम् ॥ २ ॥

सर्वासु शास्त्रपदवीषु विचक्षणोऽपि
ग्रन्थान्व्यधाद्गणित एव जनोपकारान् ।
तेष्वग्रजो वररुचिर्दिवसेश्वरो हि
प्राच्यामुदेत्यखिलदिक्ष्वपि निर्निरोधः ॥ ३ ॥


तस्यानुजो भवति यः किल विक्रमार्कः
संक्रन्दनेन सुरलोकसभान्तराले ।
स स्वर्नटीनटनविभ्रमतारतम्य-
जिज्ञासया पटुरहूयत नाट्यदृष्टौ ॥ ४ ॥

निश्चित्य शासितवते दिवि तारतम्यं
नाट्येषु गोत्रभिददादभिनन्द्य तस्मै ।
राज्यं कुरु त्वमुपविश्य समाः सहस्र-
मस्मिन्क्षिताविति ततो मणिपीठमेकम् ॥ ५ ॥

रत्नासनेन सुरकिंकरधारितेन
साकं समागतवतो गिरमग्रजस्य ।
भट्टिर्निशम्य सचिवोऽस्य भवन्नुपाया-
द्द्वे चायुषामुपनिनाय तदा सहस्रे ॥ ६ ॥

मासान्षडेकशरदो मणिपीठमध्य-
मध्यास्य राज्यमकरोदनुजोपदेशात् ।
अन्यानरण्यचर एव तु षट् च मासा-
नित्यायुषामलभतायमुभे सहस्रे ॥ ७ ॥

भट्टिस्तदा सकलशास्त्रविशारदत्वा-
द्बुध्द्यानया नयविवेकधुरां वहन्त्या ।
कार्येषु तस्य नृपतेः स्वयमप्रमाद्य-
न्वोढाभरन्नट इवाजनि रज्जुमार्गे ॥ ८ ॥

बुध्द्याग्रिमोऽपि जनुषाः चरमः कनीया-
न्नामस्य राक्षसरिपोश्चरितप्रबन्धम् ।
नामाग्रजस्य परिगृह्य स भट्टिकाव्य-
मित्याततान सुपदैः पदशास्त्रलक्ष्यैः ॥ ९ ॥

संदर्भणेन च स भर्तृहरिः पदानां
कंदर्पकार्मुकरसार्पणकर्मठेन ।
श्रृङ्गारनीतिविगतस्पृहतानुबन्ध-
मन्यच्च पद्यशतकत्रयमाततान ॥ १० ॥

ग्रन्थोऽधिकृत्य किल वाक्यपदे बुधानां
चक्रेऽथ तेन निखिलार्थविबोधहेतुः ।
यस्यातनोद्विवरणप्रणयेन हेला-
राजः शशीव किरणेन विवृद्धिमब्धेः॥ ११ ॥

वत्सक्षतं सपितृकुण्डलितं यथाव-
द्बुध्द्याकलय्य लिपिजालकमन्तरन्तः ।
टीकां पतञ्जलिकृतस्य सपादलक्ष
ग्रन्थात्मनातनुत भाष्यनिबन्धनस्य ॥ १२ ॥

अत्यन्तदुर्गहमशेषमनीषिवर्गै-
र्भावं पतञ्जलिकृतेर्मनसा स पश्यन् ।
तस्य स्फुटं विवरणे पटुतां निजां च
दुर्वारगर्वगरिमोष्मलमाह चेदम् ॥ १३ ॥

अहो भाष्यमहो भाष्यमहो वयमहो वयम् ।
मामदृष्ट्वा गतः स्वर्गमकृतार्थः पतञ्जलिः ॥ १४ ॥
 
इत्युक्तिसंजनितगुर्वपराधयोगा-
ट्टीका न तस्य लभते स्म भुवि प्रतिष्ठाम् ।
विद्यां न दूषयति किं विनयव्यपायो
नासावियोग इव योषितमुज्ज्वलाङ्गीम् ॥ १५ ॥

इत्थं सुमन्त्रसचिवैस्तमसोऽपगत्या
शुद्धैश्चतुर्भिरुरुकीर्तिभिरुज्जयिन्याम् ।

कालस्तदा कलिरपि प्रथते स्म पुण्य-
स्त्रेतेव दाशरथिभिर्मनुराजधान्याम् ॥ १६ ॥

अत्रान्तरे सरिति नक्रगृहीतपादः
संन्यस्तशंकरमुनिर्दुरिताद्विमुक्तः ।
गोविन्ददेशिकपदाम्बुजदर्शनाय
बद्धादरो बदरिकाश्रममन्वियाय ॥ १७ ॥

शैलान्वनानि सरितो नगराणि पल्ली-
ग्रामाञ्जनानपि पशून्पथि सोऽथ पश्यन् ।
नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्शयतीति मेने ॥ १८ ॥

दण्डान्वितेन धृतरागधनाम्बरेण
काशीपुरं कलितविश्रमनीलकण्ठम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥ १९ ॥

वन्यद्विपस्य चरमाचलवासभाजो
ह्स्तेन केलिचटुलेन गृहीतकीर्णैः ।
तत्रत्यगैरिकरजोभिरिवानुलिप्त-
मारुण्यमाप भृशमम्बुजबन्धुबिम्बम् ॥ २० ॥

व्यातन्वता विहरणं वरुणावरोध-
कान्ताजनेन चरमाचलकन्दराग्रे ।
विक्षिप्तरत्नमयकन्तुकविभ्रमस्य
पात्रं बभूव परिपाटलमर्कबिम्बम् ॥ २१ ॥

प्रत्यग्गिरेरुपरि कुङ्कुमपाटलाभ-
श्चण्डद्युतिः क्षणमलक्ष्यत जीवलोकैः ।

न्यस्तः पुरा हनुमता निजवाललग्नः
प्रासादशृङ्ग इव पङ्क्तिमुखस्य वह्निः ॥ २२ ॥

आकृष्य सर्वमहिमद्युतिरंशुजालं
विद्वानिवेन्द्रियगणं विषयप्रपञ्चात् ।
आरुह्य चान्तिममिवाश्रममद्रिशृङ्ग-
मानन्दमद्वयमिवापरमब्धिमाप ॥ २३ ॥

हृ[१]त्वानुतापभरिते द्विजराजलक्ष्मीं
पाश्चात्यमब्धिमघनिष्कृतयेऽनुमङ्क्तुम् ।
चण्डद्युतौ व्रजति संभ्रमतोऽस्य शीर्णा
रेजुस्त्विषस्त्रिचतुरा इव सांध्यरागाः ॥ २४ ॥

भूमण्डलस्य कवलीकरणाय पूर्वं
तालीवनं प्रविशता तमसां भरेण ।
संदर्शिता ननु चमूविनिवेशभङ्ग्या
कालीकटाक्षकलुषः किल कालिमैकः ॥ २५ ॥

[२]क्रद्वयीमधिगताम्बुजनालडोला
मन्योन्यसंघटितपक्षपुटामकाण्डे ।

दूरे वियोजितवतो दिवसात्ययस्य
दुष्कीर्तिवृन्दमिव संददृशे तमिस्रम् ॥ २६ ॥

तत्कालसंकुचदशेषदलाग्ररोधा-
द्गर्भे रणन्मधुकरं कमलं वहन्ती ।
अम्भोजिनी दिनकरप्रियविप्रयोगा-
दन्तःप्रवृत्तरुदितेव तदा व्यलोकि ॥ २७ ॥

यद्वारुणीपतिरसेवत पङ्कजिन्याः
पादं तदर्पयितुमप्यविदन्पृथिव्याः ।
दूरे खलु न्यपतदम्बरमप्यपास्य
हीहीति नीलनलिनी व्यहसीदिवाग्रे ॥ २८ ॥

आसायमम्बुजवनीमलिराप्रभात-
माश्रित्य तत्समयमत्यजदेव दूरे ।
क्व[३] स्थातुमिच्छति मुखे मुकुलीकृतेऽपि
स्थान न चेत्कुवलये क्वचिदप्यलभ्यम् ॥ २९ ॥

दिष्ट्या वृता वसुमती तमसा घनेन
निम्नोन्नतानि भुवि तेन समीकृतानि ।
इत्यादरादभिसृतिः कुलटाजनस्य
जाता तदा सदधिपेन विना यथेष्टम् ॥ ३० ॥

प्राप्तो ह्यहं त्रिजगति द्विजराजभावं
बिम्बाधरे मुहुरभीकभुजङ्गदष्टे ।
हर्तुं क्षमेत सुदृशां रसपारवश्य-
मित्यन्तरिन्दुरुदियाय मिलत्कलङ्कः ॥ ३१ ॥

  
चन्द्रोदयेन सहसा बिभिदे तमिस्रा
त्रय्यन्तबोधविधिनेव चिरादविद्या ।
द्रागन्वभूयत तदा किल जीवलोकैः
कोऽप्यद्भुतः सुखमयः परिणामभेदः ॥ ३२ ॥

तां तारकाहितरुचिं तमसो निहन्त्रीं
तापस्य चोज्ज्वलमृगाङ्ककरां त्रियामाम् ।
काश्यामसेवत तदा किल शंकराख्यो
लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥ ३३ ॥

आत्मानमेकमखिलेष्वयमद्वितीयं
पश्यन्नपि व्यवहरन्निव लोकरीत्या ।
तुष्टाव नूतनसुधातुलितैर्वचोभि-
रेवं प्रपन्नकरुणाकरमिन्दुमौलिम् ॥ ३४ ॥

कस्त्वामवाङ्मनसगोचरमस्तु शक्तः
स्तोतुं सहस्व तदिहं स्तुतिसाहसं मे ।
देव स्तवाय तव यन्निगमाः प्रवृत्ताः
शवानो बभूवुरपराधिन इत्यवमि ॥ ३५ ॥

चित्तेऽन्धकारिणि मम क्रमितुं क्षमेत
पादाब्जमेकमपि तावकमिन्दुमौले ।
अस्त्यक्षि यस्य हरिणार्पितमर्चनार्थं
मञ्जीरपन्नगफणामणिदीपिका च ॥ ३६ ॥

यद्गीयसे श्रुतिगिरा त्वमपाणिपाद-
स्तद्विश्वसन्ति भु[४]वनानि विनामरौ द्वौ ।

भानुं करप्रहृतिकल्पितदन्तभङ्गं
पादाहतित्रुटितवक्षसमन्तकं च ॥ ३७ ॥

जानीमहे जगदधीश्वर यः पुरा ते
नालक्षयज्जवनमप्यधिरुह्य हंसम् !
अत्रेर्विधिः स तनयस्त्वयि भक्तिभाजो
भूत्वाधिगच्छति शिरः शिशिरः शशाङ्कः ॥ ३८ ॥

अन्विष्यतो मुहुरपि श्रमशुष्कतालो-
र्धातुश्चिराय जनितात्खलु विप्रलम्भात् ।
यत्पापमुत्थितमपास्तमिदं ममेति
पार्थाहतः किमु विवेद तवेश मूर्धा ॥ ३९ ॥

न स्तस्तवेश पितरौ श्वशुरः शिलात्मा
व्यालः स्वमार्गणतनुः सुतयोरथैकम् ।
लोकाः कुमारमितरं विदुरेकदन्तं
त्वं भिक्षुकोसि वसितुं वसनं कुतस्ते ॥ ४० ॥

मौ[५]नं विधाय गुरुरस्म्यहमित्यकाण्डे
किं विप्रलम्भयसि मूलगतो वटस्य ।
प्राचो मुनीनपि वृषध्वज यत्प्ररूढो
नाद्यापि ते विगलितः पशुपालभावः ॥ ४१ ॥

दग्धस्त्वया प्रथमतः प्रमथेश कामो
दग्धं पुरत्रयमथ स्मितलीलयैव ।
धत्से करेऽग्निमधुनापि जगन्ति दग्धुं
बिभ्यत्यतस्त्वदिह पञ्च यमादयोऽपि ॥ ४२॥

त्व[६]त्तोऽधिको हरिरिति ब्रुवतो यदास्तां
स्तब्धौ भुजौ नियमिनोऽभ्यधिकं ततस्त्वाम् ।
निश्चिन्वतो घटभुवस्तु स विन्ध्यशैल-
संभेदनेऽप्यभवदस्खलितः प्रभावः ॥ ४३ ॥
 
सर्वेश्वरोऽसि भव नास्ति तवान्तकोऽपि।
हृष्टाः प्रजा दधति चाप्यधुना विवृद्धिम् ।
ख्यातो भिषक्तम इति त्वमतो विनृत्य-
स्यानन्दतो यदि विनृत्य किमासितव्यम् ॥ ४४ ॥

इत्थं कृतस्तुतिरवाप्य ततः प्रसन्ना-
त्त्रय्यन्तसूत्रमृदुभाष्यनिबन्धशक्तिम्।
काशीपुरान्निरगमत्सविकासभाजः
प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥

अद्वैतदर्शनविदां भुवि सार्वभौमो
यात्येष इत्युडुपबिम्बसितातपत्रम् ।
अस्ताचले वहति चारुपुरःप्रकाश-
व्याजेन चामरमधादिव दिङ्मघोनः ॥ ४६ ॥

ता[७]रास्तदा ददृशिरे तरला नलिन्या
हृत्वा श्रियं शशिनि धावति साध्वसेन ।
तत्संभ्रमत्रुटितहारलता विशीर्णा
मुक्ता इव त्रिचतुरा गगनान्तराले ॥ ४७ ॥

[८]म्भोजकाननमहोत्सवलक्षणानि
शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
तावन्निशम्य चरणायुधकूजितानि
शय्यामहो परिजहार न जारयुग्मम् ॥ ४८ ॥

सर्वां निशामपि विनीय विमुक्तनिद्रा
संकेतितादपसृतापि तदा निकुञ्जात् ।
वामेन हन्त नयनेन चलेन किंचि-
ज्जाराङ्गना सरभसं विनिवर्तते स्म ॥ ४९ ॥

राज्ञोऽवरोधभवनेषु कवाटिकाना-
मुद्घाटनादजनि यद्ध्वनितं तदानीम् ।
कामागमस्य गणनावसरे वधूनां
ज्यायाननध्ययनहेतुरयं बभूव ॥ ५० ॥

सर्वात्मना व्यपसृतं न यदा तमिस्रं
मन्दं तदा स्पृशति गन्धवहेऽङ्गमङ्गम् ।
नाथागमात्प्रथमतो नलिनी दधाना
वक्त्रे विकासमपि कम्पितमूर्तिरासीत् ॥ ५१ ॥

पुष्पंधयीविकसितात्कियदुत्पतन्ती
नालीककुड्मलमुखान्नलिनाकरस्य |

व्योमद्रुमाग्रगतिषूडुविहंगमेषु
मुक्ता निपातघुटिकेव तदा बभास ॥ ५२ ॥

अस्या भविष्यति किमूपशमो निशायाः
संद्रक्ष्यते सहचरी च मया पुनः किम् ।
इत्याकुलं दयितया सह दीर्घिकायां
कोकं सखीव समयोजयदूर्मिरेका ॥ ५३ ॥

दूरापसारिततमोरुचिरालकेन
प्राचीमुखं परिमृशत्यरुणे करेण ।
द्रष्टुं ह्रिया किमसितोत्पलिनीभिरग्रे
तावत्प्रसूननयनानि निमीलितानि ॥ ५४ ॥

पूर्वाचलोपवनसीम्नि पुरंदरस्य
स्त्रीभिर्विहृत्य निशि निःसरतः प्रभाते ।
तावद्दधार परिवारवधूगृहीत-
माणिक्यखेटकतुलां मिहिरस्य बिम्बम् ॥ ५५ ॥

उत्पिञ्जराम्बररजःकपिशालिचक्र-
व्याजेन मे वितनुते दिगियं मघोनः ।
नीराजनामिति तदानु नवातपेन
रत्नांशुकेन समभावि विवस्वता सा ॥ ५६ ॥

दृष्ट्वा पतिं परवधूकुचकुङ्कुमाङ्क-
दोर्मध्यमप्युषसि भाति नवातपोऽयम् ।
अस्योरसीति हृदि विश्वसती नताङ्गी
मेने तदा न दयितेन न चानुनिन्ये ॥ ५७ ॥

पद्माकरोऽयमरविन्दविकासलक्ष्मीं
सानन्दमुद्वहति सांप्रतमित्यलीनाम् ।
नादच्छलादिव जगुर्मधुरं तदानीं
दिग्योषितो धृतनवातपकुङ्कुमाङ्ग्यः ॥ ५८ ॥

बिम्बे भजत्युदयमम्बुजबान्धवस्य
दध्यौ तदा पुरुषमेकमृषिः स दिव्यम् ।
आह श्रुतिर्भगवती किल यं हिरण्य-
श्मश्रुं हिरण्यकचमा प्रणखात्सुवर्णम् ॥ ५९ ॥

तेनान्ववर्ति मह्ता क्व[९]चिदुष्णशालि
शीतं क्वचित्क्वचिदृजु क्वचिदप्यरालम् ।
उत्कण्टकं क्वचिदकण्टकवत्क्वचिच्च
तद्वर्त्म मूर्खजनचित्तमिवान्यवस्थम् ॥ ६० ॥

आत्मानमक्रियमपव्यथमीक्षितापि
पान्थैः समं स चलितः पथि लोकरीत्या ।
आदत्फलानि मधुराण्यपिबत्पयांसि ।
प्रायादुपाविशदशेत तथोदतिष्ठत् ॥ ६१ ॥

तेन व्यनीयत तदा पदवी दवीय-
स्यासादितं बदरिकाश्रमभूतलं च ।
शंसन्ति यत्र वसतिं तरवो मुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ ६२ ॥

आदेशमेकमनुयोक्तुमयं व्यवस्य-
न्प्रादेशमात्रविवरप्रतिहारभाजम् ।

तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ६३ ॥

तस्याः प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जपतां पुरोगं
तुष्टाव तुष्टहृदयस्तम[१०]पास्तशोकम् ॥ ६४ ॥

पर्यङ्कतां भजति यः पतगेन्द्रकेतोः
पदाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मौलिधृतिसार्णवशैलभूमेः
शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥ ६५ ॥

दृ[११]ष्ट्वा पुनर्नेिजसहस्रमुखीमभैषु-
रन्तेवसन्त इति तामपहाय भूयः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्या-
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ६६ ॥

तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं ।
दिष्ट्या स[१२]मधिपथरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच तदा स[१३] वाग्भिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥ ६७ ॥

खामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनोन गगनं न च तद्गुणा वा ।
नापिन्द्रियाण्यपि तु बुद्धि ततो विशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ६८ ॥

आकर्ण्य शंकरमुनेर्वचनं तदित्थ-
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शंकर स शंकर एव साक्षा-
ज्जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९ ॥

तस्याथ दर्शितवतश्चरणौ गुहायां
द्वा[१४]रे ह्यपूजयदुपेत्य स शंकरार्यः ।
चार इत्युपदिदेश स तत्त्वमस्मै
गोविन्दतापसगुरुर्गुरवे यतीनाम् ॥ ७० ॥

गोविन्ददेशिकमुपास्य चिराय भक्त्या
तस्मिन्स्थिते निजमहिम्नि विदेहमुक्त्या ।
अद्वैतभाष्यमुपकल्प्य दिशो विजित्य
काञ्चीपुरे स्थितिमवाप स शंकरार्यः ॥ ७१ ॥

गोविन्दस्य व्रतिकुलगुरोः सिद्धिमा[१५]कर्ण्य कृत्वा
यत्कर्तव्यं तदपि वररुंच्यादयो भ्रातरस्ते ।
स्वे स्वे कर्मण्यवहितधियो विद्यया कीर्तिमन्त-
श्चत्वारोऽपि स्थितिमभिमतामुज्जयिन्यामकुर्वन् ॥ ७२ ॥

इति श्रीयज्ञरामर्दीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ
पतञ्जलिचरितेऽष्टमः सर्गः ।

समाप्तोऽयं ग्रन्थः ।


  1. 'भानोः पश्चिमशैलकन्दरकुटीमभ्येयुषः संभ्रमा-
    त्संध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः ।
    किं चैषा कृतनिश्चयेन कवलीकर्तुं महीमण्डली-
    माक्रान्ता प्रथमं घनेन तमसा नीला तमालाटवी ॥'
    इति श्रृङ्गारतिलकभाणे.
  2. ‘चकद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं
    गाढाश्लिष्टं त्यजति रजनीजातविश्लेषदुःखम् ।
    नक्तं भुक्त्वा नवकुमुदिनीं विश्रमार्थीं विभाते
    गञ्जागेहं विकचकमलं गाहते चञ्चरीकः ॥'
    इति शृङ्गारतिलकभाणे.
  3. 'कः स्थातुमिच्छति' ख.
  4. ‘भुवनानि विभो विना द्वौ'ख. अयं पाठः समीचीनतरश्चेति दृश्यते.
  5. 'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
    गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥'.
  6. 'गोविन्दादधिकं न दैवतमिति प्रोत्तार्य हस्तावुभौ’ इति.
  7. ‘तारास्तदा ददृशिरे विरला’ ख. विद्यमानः पाठः साधीयान्भाति.
  8. 'अम्भोजकाननमहोत्सवलक्षणानि
    शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
    आविर्भवन्ति मिथुनश्रुतिदुःसहानि
    कुक्कूरुतानि चरणायुधकण्ठनालात् ॥'
    इति श्रृङ्गारतिलकभाणे.
  9. ‘क्वचिदुष्णशाली’ क. तत्प्रामादिकमिति भाति.
  10. 'अपास्तचेत्यम्' क.
  11. 'दृष्ट्वा पुरा निजसहस्रमुखीम्' ख.
  12. समाधिपथरूढि ख.
  13. ‘स वाग्मी प्राचीनपुण्यजनितं भुवि बोधचिह्नैः' ख.
  14. 'द्वारेऽभ्यपूजयदुपेत्य क
  15. ‘आकर्ण्य काले'क.