पञ्चीकरणम्

विकिस्रोतः तः

 

॥पञ्चीकरणम्॥
अथातः परमहंसानां समाधिविधिं व्याख्यास्यामः॥

सच्छब्दवाच्यमविद्याशबलं ब्राहृ। ब्राहृणोऽव्यक्तम्। अव्यक्तान्महत्। महतोऽहंकारः। अहंकारात्पञ्चतन्मात्राणि। पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि। पञ्चमहाभूतेभ्योऽखिलं जगत्॥

पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्धभागं विहायार्धभागं चतुर्धा विभज्येतरेषु योजिते पञ्चीकरणं मायारूपदर्शनमध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते॥

ओं पञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सर्वं विराडित्युच्यते। एतत्स्थूलशरीरमात्मनः। इन्द्रियैरर्थोपलब्धिर्जागरितम्। एतदुभयाभिमान्यात्मा विश्वः। एतत्त्रयमकारः॥

अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्यं च पञ्चप्राणाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते। एतत्सूक्ष्मशरीरमात्मनः। करणेषूपसंह्मतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्न इत्युच्यते। तदुभयाभिमान्यात्मा तैजसः। एतत्त्रयमुकारः॥

शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते। एतत्कारणशरीरमात्मनः। तच्च न सत्, नासत्। नापि सदसत्। न भिन्नम्, नाभिन्नम्, नापि भिन्नाभिन्नं कुतश्चित्। न निरवयवम्, न सावयवम्, नोभयम्। किं तु केवलब्राह्मैकत्वज्ञानापनोद्यम्। सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनावस्थानं सुषुप्तिः। तदुभयाभिमान्यात्मा प्राज्ञः। एतत्त्रयं मकारः॥

अकार उकारे, उकारो मकारे, मकार ओंकारेऽहम्येव॥

अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः, नाज्ञानम्, नापि तत्कार्यम्। किं तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्राह्मैवाहमस्मीत्यभेदेनावस्थानं समाधिः। 'तत्त्वमसि ब्राहृाहमस्मि प्रज्ञानमानन्दं ब्राहृ अयमात्मा ब्राहृ ' इत्यादिश्रुतिभ्यः॥इति पञ्चीकरणं भवति॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
पञ्चीकरणं संपूर्णम्॥

 

"https://sa.wikisource.org/w/index.php?title=पञ्चीकरणम्&oldid=329151" इत्यस्माद् प्रतिप्राप्तम्