पंडित जवाहरलाल नेहरु

विकिस्रोतः तः

(१) जवाहरलाल नेहरू: एक: महान नेता आसीत्।

(२) सः स्वतंत्रभारतस्य प्रधानमंत्री आसीत्।

(३) सहा संसारे प्रमुखराजनीतिज्ञेषु एकतमः गण्यते स्म।

(४) तस्य जन्म १८८९ (1889) तमे वर्षे नवंबर मासस्य चतुर्दश तारिकायां इलाहाबादनगरे अभवत्।

(५) तस्य पितुः नाम मोतीलाल नेहरूः ।

.(६) सःभारतीयस्वतंत्रतासंग्रामस्य महान् योद्धा आसीत्।

(७) तस्य मातुः नाम स्वरूपरानी इति ।

(८) कैंब्रिजविश्वविद्यालये स्नातकपरीक्षाम् उत्तीर्य सःविधिवेत्ता अभवत्।

(९) तस्य विवाह: ब्राह्मणकुलउत्पन्नया कमलया सह सम्पन्नः।

(१०) तत्पश्चात सः राजनीतिक्षेत्रे कार्यम् आरब्धवान् ।

(११) अस्मिन् क्षेत्रे सः महतीं ख्यातिमवाप्तवान्।

(१२) कांग्रेससंस्थायाम् प्रविश्य देशस्य स्वतंत्रतायै संघर्षमकरोत् ।

(१३) अयं महापुरुषः १९६४(1964)तमे वर्षे मई मासस्य सप्तविंशतितमे दिनाङके परलोकं गतवान्।

(१४) तस्य निधनेन देशे समन्तात् हाहाकारोऽभवत् ।

"https://sa.wikisource.org/w/index.php?title=पंडित_जवाहरलाल_नेहरु&oldid=337672" इत्यस्माद् प्रतिप्राप्तम्