न्यायसूत्राणि/अध्यायः ३

विकिस्रोतः तः


तृतीयोऽध्यायः प्रथम आह्निकः

दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् १

न विषयव्यवस्थानात् २

तद्व्यवस्था-नादेवात्मसद्भावादप्रतिषेधः ३

शरीरदाहे पातकाभावात् ४

तदभावः सात्म-कप्रदाहेऽपि तन्नित्यत्वात् ५

न कार्याश्रयकर्तृवधात् ६

सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ७

नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ८

एकविनाशे द्वितीयाविनाशान्नैकत्वम् ९

अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः १०

दृष्टा-न्तविरोधादप्रतिषेधः ११

इन्द्रियान्तरविकारात् १२

न स्मृतेः स्मर्तव्य-विषयत्वात् १३

तदात्मगुणसद्भावादप्रतिषेधः १४

नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् १५

ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् १६

नियमश्च निरनुमानः १७

पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः १८

पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः १९

नोष्णशीतवर्षाकालनिमित्त-त्वात्पञ्चात्मकविकाराणाम् २०

प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात् २१

अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् २२

नान्यत्र प्रवृत्त्यभावात् २३

वीतरागजन्मादर्शनात् २४

सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः २५

न संकल्पनि-मित्तत्वाद्रागादीनाम् २६

पार्थिवं गुणान्तरोपलब्धेः २७

पार्थिवाप्यतैजसं तद्गुणोपलब्धेः २८

निःश्वासोच्छ्वासोपलब्धेश्चातुर्भौतिकम् २९

गन्धक्लेद-पाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ३०

श्रुतिप्रामाण्याच्च ३१

कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ३२

महदणुग्रहणात् ३३

रश्म्य-र्थसंनिकर्षविशेषात्तद्ग्रहणम् ३४

तदनुपलब्धेरहेतुः ३५

नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः ३६

द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ३७

अनेकद्रव्यसमवायाद्रूपविशेषाच्च रूपोपलब्धिः ३८

कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ३९

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ४०

न रात्रावप्यनुपलब्धेः ४१

वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितो-ऽनुपलब्धिः ४२

अभिव्यक्तौ चाभिभवात् ४३

नक्तञ्चरनयनरश्मिदर्शनाच्च ४४

अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ४५

कुड्यान्तरिता-नुपलब्धेरप्रतिषेधः ४६

अप्रतिघातात्संनिकर्षोपपत्तिः ४७

आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्येऽविघातात् ४८

नेतरेतरधर्मप्रसङ्गात् ४९

आदर्शो-दकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः ५०

दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः ५१

स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संश-यः ५२

त्वगव्यतिरेकात् ५३

न युगपदर्थानुपलब्धेः ५४

विप्रतिषेधाच्च न त्वगेका ५५

इन्द्रियार्थपञ्चत्वात् ५६

न तदर्थबहुत्वात् ५७

गन्ध-त्वाद्यव्यतिरेकाद्गन्धादीनामप्रतिषेधः ५८

विषयत्वाव्यतिरेकादेकत्वम् ५९

न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः ६०

भूतगुणविशेषोपलब्धे-स्तादात्म्यम् ६१

गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः ६२

अप्तेजोवायूनां पूर्वं पूर्वमपोह्याकाशस्योत्तरः ६३

न सर्वगुणानुपलब्धेः ६४

एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ६५

विष्टं ह्यपर-म्परेण ६६

न पार्थिवाप्ययोः प्रत्यक्षत्वात् ६७

पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम् ६८

तद्व्यवस्थानं तु भूयस्त्वात् ६९

सगुणानामिन्द्रियभावात् ७०

तेनैव तस्याग्रहणाच्च ७१

न शब्दगुणोपलब्धेः ७२

तदुपलब्धिरितरेतरद्रव्य-

गुणवैधर्म्यात् ७३

इति प्रथम आह्निकः


तृतीयोऽध्यायः द्वितीय आह्निकः

कर्माकाशसाधर्म्यात्संशयः १

विषयप्रत्यभिज्ञानात् २

साध्यसमत्वादहेतुः ३

न युगपदग्रहणात् ४

अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ५

क्रमवृत्ति-त्वादयुगपद्ग्रहणम् ६

अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् ७

न गत्यभा-वात् ८

स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ९

स्फटिकेऽप्यपरापरो-त्पत्तेः क्षणिकत्वाद्व्यक्तीनामहेतुः १०

नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ११

नोत्पत्तिविनाशकारणोपलब्धेः १२

क्षीरविनाशे कारणानुपलब्धिव-द्दध्युत्पत्तिवच्च तदुपपत्तिः १३

लिङ्गतो ग्रहणान्नानुपलब्धिः १४

न पयसः परिणामगुणान्तरप्रादुर्भावात् १५

व्यूहान्तराद्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्य-निवृत्तेरनुमानम् १६

क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः १७

नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् १८

युगपज्ज्ञेयानुपलब्धेश्च न मनसः १९

तदात्मगुणत्वेऽपि तुल्यम् २०

इन्द्रियैर्मनसः संनिकर्षाभावा-त्तदनुत्पत्तिः २१

नोत्पत्तिकारणानपदेशात् २२

विनाशकारणानुपलब्धेश्चाव-स्थाने तन्नित्यत्वप्रसङ्गः २३

अनित्यत्वग्रहाद्बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दवत् २४

ज्ञानसमवेतात्मप्रदेशसंनिकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः २५

नान्तःशरीरवृत्तित्वान्मनसः २६

साध्यत्वादहेतुः २७

स्मरतः शरीरधार-णोपपत्तेरप्रतिषेधः २८

न तदाशुगतित्वान्मनसः २९

न स्मरणकालानियमात् ३०

आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः ३१

व्यासक्तमनसः पाद-व्यथनेन संयोगविशेषेण समानम् ३२

प्रणिधानलिङ्गादिज्ञानानामयुगप-द्भावादयुगपत्स्मरणम् ३३

ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः ३४

त-ल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः ३५

परश्वादिष्वारम्भनिवृत्ति-दर्शनात् ३६

नियमानियमौ तु तद्विशेषकौ ३७

यथोक्तहेतुत्वात्पारतन्त्र्या-दकृताभ्यागमाच्च न मनसः ३८

परिशेषाद्यथोक्तहेतूपपत्तेश्च ३९

स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् ४०

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरि-ग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुख-दुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः ४१

कर्मानवस्थायि-ग्रहणात् ४२

अव्यक्तग्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ४३

हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा ४४

प्रदीपार्चिःसंतत्यभिव्यक्तग्रहणव-त्तद्ग्रहणम् ४५

द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ४६

यावच्छरीर-भावित्वाद्रूपादीनाम् ४७

न पाकजगुणान्तरोत्पत्तेः ४८

प्रतिद्वन्द्विसिद्धेः पा-कजानामप्रतिषेधः ४९

शरीरव्यापित्वात् ५०

न केशनखादिष्वनुपलब्धेः ५१

त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः ५२

शरीरगुणवैधर्म्यात् ५३

न रूपादीनामितरेतरवैधर्म्यात् ५४

ऐन्द्रियकत्वाद्रूपादीनामप्रतिषेधः ५५

ज्ञानायौगपद्यादेकं मनः ५६

न युगपदनेकक्रियोपलब्धेः ५७

अलातचक्र-दर्शनवत्तदुपलब्धिराशुसंचारात् ५८

यथोक्तहेतुत्वाच्चाणु ५९

पूर्वकृतफला-नुबन्धात्तदुत्पत्तिः ६०

भूतेभ्यो मूर्त्युपादानवत्तदुपादानम् ६१

न साध्य-समत्वात् ६२

नोत्पत्तिनिमित्तत्वान्मातापित्रोः ६३

तथाहारस्य ६४

प्राप्तौ चानियमात् ६५

शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म ६६

एतेना-नियमः प्रत्युक्तः ६७

तददृष्टकारितमिति चेत्पुनस्तत्प्रसङ्गोऽपवर्गे ६८

मनः-कर्मनिमित्तत्वाच्च संयोगानुच्छेदः ६९

नित्यत्वप्रसङ्गश्च प्रायणानुपपत्तेः ७०

अणुश्यामतानित्यत्ववदेतत्स्यात् ७१

नाकृताभ्यागमप्रसङ्गात् ७२

इति द्वितीय आह्निकः इति तृतीयोऽध्यायः

स्रोतः[सम्पाद्यताम्]