न्यायसुधा (जयतीर्थकृता)/द्वितीयाध्यायस्य चतुर्थः पादः

विकिस्रोतः तः


ॐ तत् सत्
न्यायसुधा
॥ पादभेदे निमित्तान्तरम्॥
यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते। तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम्। (८५५) प्रकारान्तरेण पादभेदं दर्शयितुमाह श्रुत्यर्थ इति।
अनुव्याख्यानम्
श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः।
करोत्यनेन पादेन.......................॥१॥
यद्यपि श्रुतिरित्येवोक्तेऽपि सिद्ध्यत्यर्थ इति। वाक्यानामर्थद्वारैव विरोधस्थितेः, तथाऽप्यर्थनिर्णयायैव पादारम्भः, न प्रामाण्यनिर्णयाय, अतो न मीमांसात्वहानिरिति दर्शयितुमर्थमित्युक्तम्। यद्यपि युक्तयः पूर्वपादेऽपि सन्ति, तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः। पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम्। यत्र प्राणादिविषये। श्रुत्यर्थो जन्मादिः। युक्त्युपसर्जनाभिः श्रुतिभिर्विरुद्ध इव दृश्यते। तन्निर्णयमिति योजना। युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तम् सुविशिष्टेति। अनेन बुद्धिसन्निहितेन।
॥ द्वितीयाध्यायचतुर्थपादाधिकरणानां पूर्वपक्षसिद्धान्तयुक्तयः॥
“तथा प्राणाः” इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरपक्षयुक्तीः सङ्गृह्याऽह तत्रेति।
................ तत्र स्पष्टार्थवच्छ्रुतिः॥१॥
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः।
दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता॥२॥
युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः॥३॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः।
तत्र चतुर्थपादे। तादृशाः तच्छब्दवाच्याः। निर्णयस्य सिद्धान्तस्य। तादृशाश्चेत्, कथं निर्णयं कुर्युरित्यत उक्तम् सुनिर्णीतास्त्विति। तादृशार्था इति शेषः। कुत एतदित्यत उक्तम् स्वयमिति। स्वयमेवेति सम्बन्धः॥*॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृते
रनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ
द्वितीयेऽध्यायेऽस्मिंश्चरमचरणः पर्यवसितः॥*॥
इति श्रीमद्ब्रह्मसूत्रानुव्याख्यानटीकायां
श्रीजयतीर्थमुनिविरचितायां श्रीमन्न्यायसुधायां
द्वितीयाध्यायस्य चतुर्थः पादः।