न्यायवार्त्तिकम्/प्रथमोध्यायः

विकिस्रोतः तः

००१.०१ श्री-गणेशाय नमः

००१.०२ न्याय-वार्तिके
००१.०३ प्रथमः अध्यायः/
००१.०४ यद्‌ अक्षपादः प्रवरः मुनीनाम्‌
००१.०५ शमाय शास्त्रम्‌ जगतः जगाद/
००१.०६ कु-तार्किक-अज्ञान-निवृत्ति-हेतुः
००१.०७ कारिष्यते तस्य मया निबन्धः//
००१.०८ प्रमाण-आदि-पदार्थ-तत्त्व-ज्ञानात्‌ निःश्रेयस-अधिगमः इति एतद्‌ शास्त्रस्य आदि-
००१.०९ ःऊत्रम्‌/ तस्य अभिसम्बन्ध-वाक्यम्‌ प्रमाणतः अर्थ-प्रतिपत्ति^इ इति एवम्‌ आदि
००१.१० तस्य अनुसन्धान-वाक्यम्‌ शास्त्रस्य पुरुष-श्रेयः अभिधायकत्वात्‌. शास्त्रं
००१.११ पुनर्‌ प्रमाण-आदि-वाचक-पद-समूहः व्यूह-विशिष्टः पदम्‌ पुनर्‌ वर्ण-समूहः
००१.१२ पद-समूहः शास्त्रम्‌ ःऊत्र-समूहः प्रकरणम्‌ प्रकरण-समूहः आह्निकम्‌ आह्निक-
००२.०१ समूहः अध्यायः पज़्च-अध्यायः शास्त्रम्‌. तद्‌ पदार्थाः प्रमाण-आदि^आःतस्य
००२.०२ शास्त्रस्य पदानाम्‌ अर्थाः प्रमाण-आदि^आःषोडश-आत्मानः तद्‌ शास्त्रम्‌ पुरुष-
००२.०३ श्रेयः अभिधत्ते/ प्रत्यक्ष-अनुमान-अनधिगत-वस्तु-तत्त्व-अन्वाख्यानम्‌ शास्त्र-
००२.०४ धर्मः तास्य विषयः प्रत्यक्ष-अनुमान-अनधिगत-वस्तु-तत्त्वः आध्यात्मक-
००२.०५ शक्ति-सम्पद्‌-युक्तः अन्तेवासिन्‌^ः/ पुरुषः पुनर्‌ चतुर्धा भिद्यते प्रतिपन्नः अप्रतिपन्नः
००२.०६ सन्दिग्धः विपर्यस्तः च इति/ तत्र प्रतिपन्नः प्रतिपादयितृ^ः/
००२.०७ इतरे सापेक्षाः सन्तः प्रतिपाद्याः. ते यदा इन्द्रिय-अर्थ-सन्निकर्शम्‌ अपेक्षन्ते
००२.०८ तदा प्रत्यक्ष^इन यदा लिग़्ग-दर्शन-स्मृति-आदि अपेक्षन्ते तदा अनुमान^इन यदा
००२.०९ पुनर्‌ उपदेशम्‌ अपेक्षन्ते तदा शास्त्रम्‌ प्रवर्तते/ श्रेयः पुनर्‌ सुखम्‌ अहित-नि-
००२.१० वृत्तिः च/ तद्‌ श्रेयः भिद्यमानम्‌ द्वेधा व्यवतिष्टते. दृष्ट-अदृष्ट-भेद^इन . दृष्टम्‌
००२.११ सुखम्‌ अदृष्टम्‌ अहित-निवृत्तिः/ अहित-निवृत्तिः अपि आत्यन्तिकी अनात्यन्तिकी
००२.१२ च/ अनात्यन्तिकी कण्ट-आदि^अः दुःख-साधनस्य परिहार^इन / आत्यन्तिकी
००२.१३ पुनर्‌ एकविंशति-प्रेभेद-भिन्न-दुःख-हान्या/ एकविंशति-प्रभेद-भिन्नं पुनर्‌ दुःखम्‌
००२.१४ शरीरम्‌ षड्‌-इन्द्रियाणि षड्‌-विषयाः षड्‌-बुद्धि^आःसुखम्‌ दुःखम्‌ च इति/ शरीरम्‌
००२.१५ दुःख-आयतन-त्वात्‌ दुःखम्‌/ इन्द्रियाणि विषयाः बुद्धि^आःच तद्‌-साधन-भावात्‌
००२.१६ / सुखम्‌ दुःख-अनुषग़्गात्‌/ दुःखम्‌ स्वरूपतः इति/ तस्य हानिः धर्म-
००२.१७ अधर्म-साधन-परित्याग^इन / अनुत्पन्नयोः धर्म-अधर्मयोः अनुत्पाद^इन उत्पन्नयोः
००२.१८ च उपभोगात्‌ प्रक्षय^इन इति/ पुरुषाः राग-आदि-मन्तः वीत-रागाः च/ तत्र
००२.१९ रागः विषय-अभिषग़्ग-लक्षणः स एषाम्‌ अस्ति ते राग-आदि-मन्तः/
००२.२० वैराग्यं पुनर्‌ भोग-अनभिषग़्ग-लक्षणम्‌ तद्‌ येषाम्‌ असित्‌ ते वीत-रागाः/
००२.२१ प्रवृत्ति^अः द्वैविध्यम्‌ पुरुष-भेद-अनुविधानात्‌/ तेषाम्‌ पुरुषाणाम्‌ प्रवृत्ति^आःताः
००३.०१ पुरुष-भेदम्‌ अनुविधीयमानाः उभय-रूपाः भवन्ति/ वीत-राग-प्रवृत्तिः
००३.०२ एकधा/ तत्र या वीत-रागाणाम्‌ प्रवृत्तिः सा खलु एक-रूपा अनिष्ट-
००३.०३ प्रतिषेध-अर्था अनिष्टम्‌ हास्यामः इति एव ते प्रवर्तन्ते/ न पुनर्‌ एषाम्‌
००३.०४ क्व चित्‌ अभिष्वग़्गः अस्ति/ राग-आदि-मत्‌-प्रवृत्तिः तु द्वि-रूपा/ ये तु राग-आदि-
००३.०५ मन्तः तेषाम्‌ याः प्रवृत्ति^आः ताः द्वि-विधा भवन्ति/ इष्ट-अनिष्ट-विषय-अधिगम-
००३.०६ प्रतिषेध-अर्थाः/ इष्टम्‌ आप्स्यामि इति सक्तः प्रवर्तते/ अनिष्टम्‌ हास्यामि
००३.०७ इति द्वेषात्‌ निवर्तते/ राग-आदि-मत्‌-प्रवृत्ति^अः अपि द्वैविध्यम्‌ भवति समर्थ-
००३.०८ असमर्थ-भेदात्‌/ या खलु राग-आदि-मत्‌-प्रवृत्तिः सा समर्था असमर्था च
००३.०९ भवति/ इष्टम्‌ आप्स्यामि इति प्रवर्तमानः यदा प्राप्नोति तदा समर्था/
००३.१० अनिष्टम्‌ हास्यामि इति प्रवर्तमानः यदा जहाति तदा समर्था यदा
००३.११ विपर्ययः तदा असमर्था इति/ ततः पुनर्‌ प्रवृत्ति-द्वैविध्यम्‌ प्रमाणस्य अर्थवत्‌-
००३.१२ अनर्थक-त्वात्‌/ प्रमाणम्‌ तावत्‌ अर्थ-परिच्छेदकम्‌ प्रमाण-सामान्यात्‌ प्रमाण-
००३.१३ प्रतिरूपकम्‌ अपि प्रमाणम्‌ इति उपचर्यते/ किम्‌ पुनर्‌ प्रमाण-सामान्यम्‌
००३.१४ प्रमाण-आभासस्य सामान्य-परिच्छेदक-त्वम्‌ प्रमाण^इन अपि सामान्यम्‌ परिच्छिद्यते
००३.१५ प्रमाण-आभास^इन अपि/ सः अयम्‌ प्रमातृ^ः यदा प्रमाण^इन अवधार्य
००३.१६ प्रवर्तते तदा अस्य प्रवृत्तिः समर्था भवति यदा पुनर्‌ प्रमाण-आभास^इन
००३.१७ अर्थम्‌ अवधार्य प्रवर्तते तदा असमर्था तस्याः पुनर्‌ अर्थवत्‌-त्वम्‌ प्रमाणतः
००३.१८ अर्थ-प्रतिपत्ति^इ इति आदि-भाष्यम्‌/ परस्पर-अपेक्षि-त्वात्‌ उभय-असिद्धिः इति चेत्‌/
००३.१९ न/ अनादि-त्वात्‌/ यदि प्रमाणतः अर्थ-प्रतिपत्ति^इ प्रवृत्ति-सामर्थ्यम्‌ यदि
००३.२० वा प्रवृत्ति-सामर्थ्यात्‌ प्रमाणतः अर्थ-प्रतिपत्तिः किम्‌ पूर्वम्‌ किम्‌ पश्चात्‌ इति
००३.२१ वाच्यम्‌/ यदि तावत्‌ प्रमाणतः पूर्वम्‌ अर्थ-प्रतिपत्तिः प्रवृत्ति-सामर्थ्यम्‌
००३.२२ अन्तरेण किम्‌ इति प्रतिपद्यते/ अथ पूर्वम्‌ प्रवृत्ति-सामर्थ्यम्‌ अनवधार्य अर्थे
००४.०१ किम्‌ इति प्रवर्तते तस्मात्‌ प्रवृत्ति^अः प्रमाणतः अर्थ-प्रतिपत्ति^अः वा पर-अपर-
००४.०२ भावः न कल्पते इति/ तद्‌ च न एवम्‌ कस्मात्‌ अनादि-त्वात्‌ अनादिः अयम्‌
००४.०३ संसारः इति पूर्व-अभ्यस्त-सूत्र^इ प्रतिपादयिष्यामः/ आदिमति च संसार^इ
००४.०४ एषः दोषः किम्‌ पूर्वम्‌ प्रमाणतः अर्थ-प्रतिपत्तिः आहोस्वित्‌ प्रवृत्ति-सामर्थ्यम्‌
००४.०५ इति/ प्रमाण-प्रवृत्तिऒः वा बल-अबल-जिज्ञासायाम्‌ उभय-सामर्थ्य-प्रतिपादन-
००४.०६ अर्थम्‌ वाक्यम्‌ लोकः खलु प्रवर्तमानः प्रमाण^इन अर्थम्‌ अवधार्य प्रवर्तते सः च
००४.०७ तथा-प्रवर्तमानः फलम्‌ उपलभते/ तत्र इदम्‌ चिन्त्यते/ किम्‌ प्रमाणतः
००४.०८ अर्थ-प्रतिपत्तिः समर्था आहोस्वित्‌ प्रवृत्तिः इति/ उभयम्‌ समर्थम्‌
००४.०९ तद्‌-नान्तरीयक-त्वात्‌ तस्य फलस्य अस्य च अर्थस्य उपदर्शन-अर्थम्‌ वाक्यम्‌
००४.१० इति/ लोक-वृत्त-अनुवादः वा सर्वः प्रमातृ^ः प्रमाण^इन अर्थम्‌ अवधार्य
००४.११ प्रवर्तमानः फलम्‌ उपलभते इति लोक-वृत्तिम्‌ तद्‌-वाक्य^इन अनूद्यते/ हेय-
००४.१२ हान-उपाय-अधिगन्तव्य-भेदात्‌ चत्वारि अर्थ-पदानि इति/ हेयम्‌ दुःखम्‌ तद्‌-हेतुः च
००४.१३ दुःखम्‌ उक्तम्‌ हेतुः अविद्या-तृष्णा^इ धर्म-अधर्मौ इति/ हानम्‌ तत्त्व-ज्ञानम्‌/
००४.१४ तद्‌ पुनर्‌ यथा-अर्थ-अवस्थित-पद-अर्थ-अधिगतिः तद्‌ च प्रमाणम्‌/ उपायः शास्त्रम्‌
००४.१५ तद्‌ अपि उक्तम्‌/ अधिगन्तव्यः अपवर्गः सः पुनर्‌ आत्यन्तिकः दुःख-अभावः/
००४.१६ एतस्मिन्‌ च चतुर्‌-वर्ग^इ प्रमाणस्य प्राधान्य-प्रदशन-अर्थम्‌ च इति/ कथम्‌ पुनर्‌ अनेन
००४.१७ वाक्य^इन प्रमाण-आदि-चतुर्‌-वर्गः प्रदर्श्यते इति/ प्रमाण-प्रमेय-अधिगतयः
००४.१८ श्रुति-गम्याः प्रमातृ^ः तद्‌-नान्तरीयक-त्वात्‌/ न हि प्रमातृ^अम्‌ अन्तरेण
००४.१९ प्रमाणम्‌ सम्भवति तद्‌ इदम्‌ वाक्यम्‌ अवयवशः उपन्यस्य वर्ण्यते/ तत्र
००४.२० प्रमाणतः इति तसिः-वचन-विभक्ति-व्याप्ति-दर्शन-अर्थः/ प्रमाणतः इति इयम्‌
००४.२१ निमित्त-पज़्चमी/ अस्य अभिधानम्‌ वचन-व्याप्ति-अर्थम्‌ विभक्ति-व्याप्ति-अर्थम्‌ च
००४.२२ कथम्‌ पुनर्‌ पज़्चमी-व्यतिरेक^इन तसिः लभ्यते लभ्यते इति आह/ आदि-आदि^इ उपसंख्यानात्‌
००५.०१ इति/ तद्‌ किम्‌ सिद्धम्‌ भवति वचन-व्याप्त्या संप्लवः व्यवस्था
००५.०२ च/ प्रमाण^इन प्रमाणाभ्याम्‌ प्रमाणैः इति संप्लवः गम्यते प्रमाण^इन एव इति
००५.०३ व्यवस्था विभक्ति-व्याप्त्या हेतु-करण-भावः/ प्रमाणात्‌ अर्थ-अधिगतिः भवति
००५.०४ इति हेतु-त्वम्‌ प्रमाण^इन अर्थम्‌ साधयति इति साधकतम-त्वात्‌ करण-अर्थः
००५.०५ इति/ संप्लव-अनुपपत्तिः विशिष्ट-विषय-त्वात्‌ इति चेत्‌/ न/ अनभ्युपगमात्‌/
००५.०६ स्यात्‌ मतिः एषा विशिष्ट-विषयाणि प्रमाणानि/ विशेष-विषयम्‌ प्रत्यक्षम्‌
००५.०७ सामान्य-विषयम्‌ अनुमानम्‌ इति/ एतद्‌ च अधिगन्तव्यम्‌ यद्‌ सामान्यम्‌ विशेषः
००५.०८ च न च सामान्य-विषयम्‌ प्रत्यक्षम्‌ न जातु अनुमानम्‌ विशेष-विषयम्‌ इति/
००५.०९ एतद्‌ च न अनभुपगमात्‌/ न तावत्‌ प्रमाण-द्वयम्‌ प्रतिपद्यामहे न
००५.१० विषय-द्वयम्‌ न अपि असंकरम्‌/ किम्‌ कारणम्‌/ प्रमाणानि तावत्‌ चत्वारि
००५.११ विषयः सामान्य-विशेष-तद्वत्‌-भेदात्‌ त्रेधा/ संकरः अपि एकस्य सर्वैः प्रमाणैः
००५.१२ अधिगति^अः इन्द्रिय-वत्‌ इति/ इन्द्रियम्‌ खलु अर्थ-प्रकाशक-त्वात्‌ प्रमाणम्‌ तस्य
००५.१३ व्यवस्था संकरः च व्यवस्था गन्ध-आदिषु संकरः पृथिवी-आदिषु द्वि-इन्द्रिय-
००५.१४ ग्राह्य-त्वात्‌/ सत्तायाम्‌ गुणत्व^इ च सार्वेन्द्रियम्‌ ज्ञानम्‌ इति/ अधिगतत्वात्‌
००५.१५ वैयर्थ्यम्‌ इति चेत्‌/ न/ अन्यथा तद्‌-अधिगति^अः / स्यात्‌
००५.१६ मतम्‌ यदि संकीर्येरन्‌ प्रमाणानि ननु एक^इन प्रमाण^इन अधिगत^इ अर्थ^इ द्वितीयम्‌
००५.१७ प्रमाणम्‌ व्यर्थम्‌ आपद्येत/ अधिगतम्‌ च अर्थम्‌ अधिगमयतृ^ः प्रमाण^इन पिष्टम्‌
००५.१८ पिष्टम्‌ स्यात्‌/ न/ अन्यथा अधिगति^अः न ब्रूमः यथा प्रत्यक्ष^इन अर्थः अधिगम्यते
००५.१९ तथा अनुमान-आदिभिः अपि इति/ अन्यथा प्रत्यक्ष^इन इन्द्रिय-सम्बद्धः/ इन्द्रिय-
००५.२० सम्बद्धः अनुमान^इन / संज्ञा-संज्ञि-संबन्ध-प्रतिपत्तिः उपमान^इन / शब्द-
००६.०१ उल्लेख^इन आगम^इन इति/ विषय-अन्तर^इ व्यवस्था-दर्शनात्‌ च/ न च सर्वस्मिन्‌ अर्थ^इ
००६.०२ संप्लवः अस्ति इति अतः न वैयर्थ्यम्‌ इति/ तस्मात्‌ व्यवस्थितम्‌ एतद्‌ तसिः-वचन-
००६.०३ विभक्ति-व्याप्ति-ज्ञापन-अर्थः इति प्रमाण-स्वरूप-अवधारणम्‌ कर्तव्यम्‌/ किम्‌ पुनर्‌
००६.०४ प्रमाणस्य प्रमाणत्वम्‌ किम्‌ च उक्तम्‌ प्रमाणम्‌ इति उपलब्धि-हेतुः प्रमाणम्‌ उपलब्धि-
००६.०५ हेतु-त्वम्‌ प्रमाणत्वम्‌ यद्‌ उपलब्धि-निमित्तम्‌ तद्‌ प्रमाणम्‌ इति/ समान-त्वात्‌
००६.०६ अलक्षणम्‌ इति चेत्‌ यदि उपलब्धि-हेतुः प्रमाणम्‌ ननु प्रमातृ-प्रमेययोः अपि
००६.०७ उपलब्धि-हेतु-त्वात्‌ प्रमाणत्वम्‌ प्रसज्येत विशेषः वा वक्तव्यः इति/ अयम्‌
००६.०८ विशेषः प्रमाण^इ प्रमातृ-प्रमेययोः चरित-अर्थ-त्वात्‌ प्रमाण^इ प्रमातृ^ः प्रमेयम्‌
००६.०९ च चरित-अर्थम्‌/ अचरित-अर्थम्‌ च प्रमाणम्‌ अतः तद्‌ एव उपलब्धि-साधनम्‌ इति/
००६.१० अकरणा प्रमाण-उत्पत्तिः इति चेत्‌ यदि प्रमातृ-प्रमेयाभ्याम्‌ प्रमाणम्‌
००६.११ जन्यते अकरणा तर्हि प्रमाण-उत्पत्तिः प्राप्नोति/ न/ इन्द्रिय-अर्थ-सन्निकर्षस्य
००६.१२ करण-भावात्‌ न अकरणा प्रमाण-उत्पत्तिः प्रमाण-उत्पत्ति^इ इन्द्रिय-
००६.१३ अर्थ-सन्निकर्षम्‌ अपेक्षमाणाभ्याम्‌ प्रमातृ-प्रमेयाभ्याम्‌ प्रमाणम्‌ जन्यते इति
००६.१४ न अकरण-प्रमाण-उत्पत्ति-प्रसग़्गः/ यदि तर्हि प्रमाण-उत्पत्ति^इ इन्द्रिय-अर्थ-
००६.१५ सन्निकर्षम्‌ अपेक्षेते प्रमातृ-प्रमेये अथ तर्हि इन्द्रिय-अर्थ-सन्निकर्ष-उत्पत्तौ
००६.१६ किम्‌ अपेक्षेते इति तस्मिन्‌ अपि इन्द्रियम्‌ इति एवम्‌ अनादिः कर्तृ-करण-भावः यद्‌ यद्‌
००६.१७ पश्चात्‌ भवति तद्‌ तद्‌ पूर्व-भाविनम्‌ अपेक्षते इति अनादिः कर्तृ-करण-भावः
००६.१८ द्रष्टव्यः इति/ यदि प्रमातृ-प्रमेयाभ्याम्‌ सद्भ्याम्‌ प्रमाणम्‌ जन्यते ततः
००६.१९ प्रमाणम्‌ अन्तरेण प्रमातृ-प्रमेय-भावस्य असिद्ध-त्वात्‌ प्रमातृत्वम्‌ प्रमेयत्वम्‌ च
००६.२० अनुपपन्नम्‌ इति/ कथम्‌ प्रमाणम्‌ इति यथा कारक-शब्दः अयम्‌ तथा प्रमातृ^ः
००७.०१ प्रमेयम्‌ इति/ न च कारक-शब्दाः क्रियाम्‌ अन्तरेण आत्मानम्‌ लभन्ते
००७.०२ इति. न च द्रव्य-मात्रम्‌ कारकम्‌ न च क्रिया-मात्रम्‌ इति/ कारक-
००७.०३ शब्दः हि प्रवर्तमानः क्रिया-साधन^इ क्रिया-विशेष-युक्त^इ प्रवर्तते/
००७.०४ प्रमातृ-प्रमेय-शब्दौ च कारक-शब्दौ तौ अन्तरेण क्रियाम्‌ न प्र्वर्तयेताम्‌
००७.०५ इति/ न/ पाचक-आदि-शब्द-वत्‌ त्रि-काल-विषय-त्वात्‌ न ब्रूमः क्रिया-
००७.०६ सम्बन्ध^इन एव कारक-शब्दाः प्रवर्तन्ते इति अपि तु त्रि-काल-विषयाः एते
००७.०७ यदि क्रिया-सम्बन्ध-निमित्ताः स्युः न क्रिया-सम्बन्धम्‌ अन्तरेण प्रवर्तेरन्‌
००७.०८ क्रिया-सम्बन्धम्‌ अन्तरेण तु प्रवर्तन्ते किम्‌ पुनर्‌ निमित्तम्‌ सामर्थ्यम्‌ तद्‌ च
००७.०९ त्रिषु अपि काल^सु अस्ति इति/ तस्मात्‌ उपपन्नम्‌ प्रमातृ-प्रमेयाभ्याम्‌ प्रमाणम्‌
००७.१० जन्यते इति तद्‌ उपलब्धि-साधनम्‌ इति/ साधकतम-त्वात्‌ वा न प्रसग़्गः/
००७.११ न च अयम्‌ प्रसग़्गः अस्ति प्रमातृ^ः च प्रमेयम्‌ च उपलब्धि^अः निमित्त-त्वात्‌
००७.१२ प्रमाणम्‌ प्रसज्यते इति/ कस्मात्‌ साधकतम-त्वात्‌ साधकतमम्‌ प्रमाणम्‌
००७.१३ न तु प्रमातृ-प्रमेये/ कः खलु साधकतम-अर्थः साधकतमम्‌ प्रमाणम्‌ इति
००७.१४ केवलम्‌ वाक्यम्‌ अभिधीयते न अर्थः इति/ भाव-अभावयोः तद्वत्ता न
००७.१५ प्रमातरि प्रमेय^इ वा असति प्रमा भवति सति तु भवति न पुनर्‌
००७.१६ सति भवति एव प्रमाण^इ तु सति भवन्ती भवति एव सः अयम्‌ अतिशयः
००७.१७ साधकतमत्वम्‌ उच्यते/ यद्वान्‌ वा प्रमिमीते सः अतिशयः किंवान्‌ प्रमिमीते
००७.१८ प्रमाणवान्‌ प्रमिमीते प्रमाण^इ सति प्रमिमीते न असति इति
००७.१९ सतोः वा अकर्तृ-त्वम्‌ यद्‌-अभावात्‌/ यस्य च अभावात्‌ प्रमातृ-प्रमेय^इ न
००७.२० प्रमाम्‌ कुरुतः सः अतिशयः संयोग-वत्‌ चरम-भाविता वा यथा वा
००७.२१ संयोगः पश्चात्‌-भाविन्‌^ः द्रव्य-शक्तिः भवति तथा प्रमाणम्‌ चरम-भाविन्‌ प्रमातृ^ः-
००७.२२ प्रमेययोः प्रमा-शक्तिः भवति पश्चात्‌-भावः अतिशयः/ प्रतिपत्ति^अः आनन्तर्यम्‌
००८.०१ वा/ यद्‌ वा प्रमाण-अनन्तरम्‌ प्रतिपत्ति^अः जन्मन्‌ सः च अयम्‌ अतिशयः इति/
००८.०२ असाधारण-कारणता वा प्रमातृ^ः तावत्‌ साधारणम्‌ कारणम्‌ सर्व-प्रतिपत्तीनाम्‌
००८.०३ प्रमेयम्‌ अपि अशेष-पुरुष-साधारण-त्वात्‌ तथा-भूतम्‌ प्रमाणम्‌ तु असाधारण-
००८.०४ कारण-त्वात्‌ प्रधानम्‌/ प्राधान्यात्‌ च साधकतम-त्व^इन अभिधीयते
००८.०५ इति/ प्रमा-कारण-संयोग-विशेषक-त्वम्‌ वा यः वा प्रमा-कारणम्‌ संयोगः
००८.०६ तस्य प्रमाणम्‌ अनुग्रह^इ वर्तमानम्‌ अतिशय-शब्द-वाच्यम्‌/ अर्थ-ग्रहणम्‌ प्रमाण-
००८.०७ विषय-प्रतिपत्ति-निषेध-अर्थम्‌ यतः न प्रमाण-विषया प्रतिपत्तिः पुरुषम्‌
००८.०८ इति-कर्तव्यतायाम्‌ प्रयोजयति किम्‌ तु अर्थस्य तथा-भाव-विषया यदा अयम्‌
००८.०९ अर्थस्य तथा-भावम्‌ प्रतिपद्यते अथ प्रवर्तते इति/ उपेक्षणीय-विषय-
००८.१० प्रतिषेध-अर्थम्‌ वा न हि ऊपेक्षणीय-विषय-प्रतिपत्तिः पुरुषम्‌ इति-कर्तव्यतायाम्‌
००८.११ प्रयोजयति किम्‌ तु अर्थस्य सुख-दुःख-हेतु-भाव-विषया यदा अयम्‌ अर्थस्य
००८.१२ सुख-दुःख-हेतु-भावम्‌ प्रतिपद्यते अथ प्रवर्तते इति प्रमाण-अग्रहणम्‌ गम्यमान-
००८.१३ त्वात्‌ इति चेत्‌/ न/ प्रमाण-विशेष-ज्ञापन-अर्थ-त्वात्‌/ अर्थ-प्रतिपत्तौ
००८.१४ प्रवृत्ति-सामर्थ्यात्‌ इति अभिधीयमान^इ गम्यते एव एतद्‌ प्रमाणतः इति न हि
००८.१५ का चित्‌ प्रतिपत्तिः प्रमाणम्‌ अन्तरेण भवति/ तद्‌ च न एवम्‌ प्रमाण-विशेष-
००८.१६ ज्ञापन-अर्थ-त्वात्‌ अस्ति अयम्‌ प्रमाण-शब्दः प्रमाण^इ वर्तमान^इ अस्ति च प्रमाण-
००८.१७ सामान्यात्‌ प्रमाण-आभास^इ अपि इति/ तथा इह प्रमाण^इन प्रतिपत्तिः सा
००८.१८ प्रवृत्ति-सामर्थ्यम्‌ प्रतिपादयति प्रमाणम्‌ न इतरत्‌ इति/ न च प्रमाण-
००८.१९ ग्रहणम्‌ अन्तरेण पज़्चमी-अभिधानम्‌ लभ्यते/ तेन च प्रयोजनम्‌ अतः च
००८.२० प्रमाण-ग्रहणम्‌ कृतम्‌ इति/ अर्थ-ग्रहण^इन सुख-दुःख-हेतु-त्व^इन सर्व-संग्रहः
००८.२१ अर्यमाण-त्वात्‌/ सर्वः प्रमाण-आदिः अर्थः सुख-दुःख-हेतुः सर्वः च अर्यते अर्यमाण-
००९.०१ त्वात्‌ अर्थः इति न व्याघातात्‌ अविवक्षित-त्वात्‌ च/ सर्वः प्रमाण-आदिः अर्थः
००९.०२ सुख-दुःख-हेतुः इति ब्रुवता हेय-आदि-भेदात्‌ चत्वारि अर्थ-पदानि इति व्याहन्येत/
००९.०३ न च प्रमाण-आदि-हानम्‌ शक्यम्‌ कर्तुम्‌ न च प्रमाण-आदि-हनम्‌ विवक्षितम्‌
००९.०४ तस्मात्‌ अव्याख्यानम्‌ एतद्‌ किम्‌ तु सुख-दुःख-त्व^इन तद्‌-हेतु-त्व^इन च यावताम्‌
००९.०५ संग्रहः ते अभिधीयन्ते अधिकारात्‌ न च संविदः ग्रहणम्‌ अनधिकारात्‌
००९.०६ अकर्म-त्वात्‌ न संविद्‌-हेया असुख-दुःख-त्वात्‌ अतद्‌-हेतु-त्वात्‌ च न अपि अर्यते
००९.०७ फल-त्वात्‌ सः अयम्‌ प्रमाण-अर्थः अपरिसंख्येयः इयान्‌ अयम्‌ प्रमाण-विषयः इति
००९.०८ न परिसंख्यातुम्‌ शक्यम्‌ आनन्त्यात्‌ न उभयस्य अपि परिसंख्यात-त्वात्‌/
००९.०९ एतावान्‌ अयम्‌ प्रमाण-अर्थः यद्‌ सुख-दुःख^इ तद्‌ हेतुः च इति तद्‌ च उभयम्‌ परिसंख्यातम्‌
००९.१० अतः न युक्तम्‌ आनन्त्यात्‌ न परिसंख्यातुम्‌ शक्यम्‌ प्राणभृत्‌-भेदस्य अपरिसंख्येय-
००९.११ त्वात्‌ अपरिसंख्येयः प्रमाण-अर्थः इति असम्बन्धम्‌ उक्तम्‌ इति/ न अर्थ-शब्दस्य
००९.१२ प्रयोजन-वाचि-त्वात्‌ प्रमाण-अर्थः अपरिसंख्येयः इति/ प्रमाण^इ प्रयोजनम्‌
००९.१३ अपरिसंख्येयम्‌ इति अयम्‌ वाक्य-अर्थः कथम्‌ सः एव अर्थः केषाम्‌ चित्‌ सुख-हेतुः
००९.१४ भवति केषाम्‌ चित्‌ दुःख-हेतुः इति/ अर्थवति च समर्थ^इ प्रमाण^इ अर्थवन्ति
००९.१५ समर्थानि इति/ अन्यतमत्व-अर्थः साधकतम-अर्थः द्रष्टव्यः प्रकरणात्‌
००९.१६ प्रकरणम्‌ हि चतुर्‌-वर्ग^इ प्रमाणम्‌ प्रधानम्‌ इति वर्ण्यते/ यदि पुनर्‌ यथा
००९.१७ श्रुति-वाक्यम्‌ अर्थवत्‌ स्यात्‌ किम्‌ प्रमाण-सामर्थ्य^इ वर्णितम्‌ स्यात्‌ तस्मात्‌ यथा-उक्तम्‌
००९.१८ न्यायम्‌ इति/ प्रमातृ^ः स्वतन्त्रः किम्‌ पुनर्‌ स्वातन्त्र्यम्‌ कारक-फल-उपभोक्तृ-
००९.१९ त्वम्‌ यस्मात्‌ कारकाणाम्‌ फल^इन अयम्‌ अभिसम्बद्ध्यते/ तद्‌-समवायः
००९.२० वा यद्‌ वा अशेष-कारक-निष्पाद्यायाः क्रियायाः पुरुषः आश्रयः भवति
००९.२१ तद्‌ प्रयोक्तृत्वम्‌ इतरा अप्रयोज्यता वा/ यद्‌ वा परिदृष्ट-सामर्थ्यानि कारक-
००९.२२ चक्राणि प्रयुग़्क्ते तैः च न प्रयुज्यते/ तत्त्व-परिसमाप्तिः विनियोग-योग्यता
०१०.०१ उपेक्ष्यता वा या असौ अविसंवादिता सावधारितस्य अर्थस्य विनियोग-
०१०.०२ योग्यता सुख-साधनम्‌ वा दुःख-साधनम्‌ वा अयम्‌ अर्थः इति/ ज्ञात्वा विनियोगः
०१०.०३ समाप्तिः तद्‌-प्राप्तिः तद्‌-प्रतिषेधह्‌ च/ यद्‌ वा न सुख-साधनम्‌ न दुःख-साधनम्‌
०१०.०४ इति उपेक्षेति किम्‌ पुनर्‌ तद्‌ सत्‌-असती तद्‌ तस्य भावः तत्त्वम्‌ इति अत्र
०१०.०५ तद्‌ वाच्यम्‌ यस्य भावः इति सत्‌-असती तद्‌ प्रमाण-विषय-त्व^इन अधिकारात्‌
०१०.०६ सत्‌-असती प्रमाण-विषयौ इति अधिकृतम्‌ तस्मात्‌ सत्‌-असती तद्‌ इति तद्‌-भावः
०१०.०७ सत्‌-असत्त्वम्‌ सत्‌-असतोः प्रमाण-विषयता तद्‌-प्रतिषेधः च तयोः खलु सत्‌-असतोः
०१०.०८ भावः द्विरूपः विधीयमानः प्रतिषिध्यमानः च यद्‌ एकत्र विधीयते
०१०.०९ तद्‌ अन्यत्र प्रतिषिध्यते तद्‌ यथा गन्धवती पृथिवी अगन्धा आपः इति/
०१०.१० प्रमाण-विषय-त्वात्‌ सत्‌-असत्‌-भाव-विशेष-प्रसग़्गः इति चेत्‌/ न/ अनैकान्तात्‌
०१०.११ तत्र भवेत्‌ एषा बुद्धिः यदि प्रमाण^इन सत्‌-असती गम्येते ततः प्रमाण-
०१०.१२ विषय-त्वात्‌ उभयोः अविशेषः प्राप्तः तद्‌ च न अनैकान्तात्‌ सर्वम्‌ इदम्‌ गो-घट-आदि-
०१०.१३ द्रव्य-जातम्‌ प्रमाण-गम्यम्‌ भेदवत्‌ च तस्मात्‌ अनेकान्तः अयम्‌ इति स्वतन्त्र-परतन्त्र-
०१०.१४ उपलब्धि-अनुपलब्धि-कारण-भावात्‌ च विशेषः सत्‌ खलु प्रमाणस्य आलम्बनम्‌
०१०.१५ स्वतन्त्रम्‌ भवति असत्‌ तु परतन्त्रम्‌ प्रतिषेध-मुख^इन प्रतिपद्यते प्रदीप-वत्‌ इति
०१०.१६ यथा प्रदीपः अपवरक-आदि-स्थितम्‌ घट-आदिकम्‌ अर्थम्‌ प्रतिपादयति तद्वत्‌
०१०.१७ असत्‌ अपि प्रतिपादयति/ न हि असत्‌-प्रतिपत्ति^इ उपाय-अन्तरम्‌ आस्थीयते
०१०.१८ दृश्यमान^इ हि घट-आदिक^इ अर्थ^इ न अनेन समान-जातीयम्‌ दृश्य-अन्तरम्‌ अस्ति यदि
०१०.१९ अभविष्यत्‌ इदम्‌ इव अद्रक्ष्यत न च दृश्यते तस्मात्‌ दर्शन-अभावात्‌ न अस्ति इति गम्यते/
०१०.२० एवम्‌ प्रमाण^इन अपि सति प्रमीयमाण^इ न अनेन समान-जातीयम्‌ प्रमेय-अन्तरम्‌
०१०.२१ `अस्ति यदि अभविष्यत्‌ इदम्‌ इव अमास्यत न च प्रमीयते तस्मात्‌ मान-अभावात्‌
०११.०१ न अस्ति इति तद्‌ एवम्‌ सतः प्रकाशकम्‌ प्रमाणम्‌ असत्‌ अपि प्रकाशयति तत्र
०११.०२ स्वातन्त्र्य^इन असत्‌-भेदाः न प्रकाशन्ते इति न उच्यन्ते चतुर्‌-वर्ग-अनन्तर्भावात्‌ वा
०११.०३ भाव-प्रपज़्चवत्‌ अभाव-प्रपज़्चः अपि उद्दिष्टः वेदितव्यः इति भाव-उपदेशात्‌ अभाव-
०११.०४ प्रपज़्चः उद्धिष्टः भवति इति अतः च न उच्यन्ते इति/
०११.०५ \ष्‌[१-१-१]{प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-अवयव-तर्क-
०११.०६ निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानाम्‌
०११.०७ तत्त्व-ज्ञानात्‌ निःश्रेयस-अधिगमः}
०११.०८ तत्र खलु षोडशधा व्यूढम्‌ उपदेक्ष्यते इति/ व्यूहः संक्षेपः/ ते
०११.०९ एते सत्‌-भेदाः इति सूत्रम्‌/ सर्व-पद-अर्थ-प्रधानः समासः द्वन्द्वः इति
०११.१० किम्‌ उक्तम्‌ भवति/ सर्वे एते प्रमाण-आदि^आः विज्ञेयाः इति/ अन्यथा
०११.११ हि समान-अन्तर-परिग्रहात्‌ विशेषण-त्व^इन उपयुक्तानाम्‌ प्रमाण-आदीनाम्‌ अविज्ञेयता
०११.१२ स्यात्‌ यथा-वचनम्‌ विग्रहः यद्‌ एव निर्देश^इ वचन-भेद-उपादान^इ प्रयोजनम्‌
०११.१३ तद्‌ इह अपि द्रष्टव्यम्‌/ प्रमाण-आदीनाम्‌ तत्त्वम्‌ इति शैषिकी षष्ठी/ कः
०११.१४ पुनर्‌ शेषः कारकाणाम्‌ अविवक्षा शेषः इति/ यत्र न कारकम्‌ कारक-अर्थः
०११.१५ वा विवक्ष्यते सः शेषः तद्‌ यथा ब्राह्मणस्य कमण्डलुः इति/ तत्त्वस्य प्रमाण-
०११.१६ आदिभ्यः अन्य-अनन्य-त्व^इ दोषः यदि तावत्‌ प्रमाण-आदि-व्यतिरिक्तम्‌ तत्त्वम्‌
०११.१७ न प्रमाण-आदि-अधिगमात्‌ निःश्रेयस-अधिगमः इति प्राप्तम्‌/ किम्‌ कारणम्‌
०११.१८ तत्त्व-विशेषण-त्व^इन उपादानात्‌ राज-पुरुष-आनयन-क्रिया-वत्‌ इति/ अथ अभेदः
०११.१९ तत्त्व-ग्रहण-अनर्थक्यम्‌ यदि प्रमाण-आदि-व्यतिरिक्तम्‌ तत्त्वम्‌ न प्रतिपद्यसे एवम्‌
०११.२० तर्हि तत्त्व-ग्रहणम्‌ अनर्थकम्‌ सम्पद्यते न उभयथा अपि अदोषात्‌ इति एके/ यदि तावत्‌
०११.२१ प्रमाण-आदि-व्यतिरिक्तम्‌ तत्त्वम्‌ स्यात्‌ तस्य अस्वतन्त्र-त्वात्‌ प्रमाण-आदि^आः अपि
०११.२२ गम्यन्ते इत्‌ कुण्ड^इ बदर-वृत्ति-वत्‌ इति यथा कुण्ड^इ बदराणाम्‌ वृत्तिः इति
०१२.०१ भाव^इ देशित^इ भावस्य अस्वतन्त्र-त्वात्‌ कुण्ड^इ बदराणि वर्तन्त^इ इति उक्तम्‌
०१२.०२ भवति/ तथा इह अपि तत्त्व-ज्ञानात्‌ निःश्रेयस-अधिगमः इति प्रमाण-आदीनाम्‌
०१२.०३ ग्रहणम्‌ भावस्य अस्वतन्त्र-त्वात्‌ इति/ अभेद^इ अपि इषु-स्थिति-वत्‌ तद्‌-भाव-प्रतिषेधः
०१२.०४ न अर्थ-अन्तरम्‌ इति न प्रमाण-आदि-मात्रम्‌ उच्यते अपि तु अर्थ-अन्तरम्‌ प्रतिषिध्यते/
०१२.०५ यथा इषु^अः स्थितिः इति न इषु-मात्रम्‌ स्थितिः अपि तु गतिमत्‌ अर्थ-अन्तरम्‌
०१२.०६ न भवति इति/ तद्‌ न/ अन्‌-अर्थ-अन्तर-त्व-सिद्धि^अः तत्त्व-ज्ञानात्‌ निःश्रेयस-
०१२.०७ अधिगमः इति तत्त्वम्‌ ज्ञायमानम्‌ कर्मन्‌ सम्पद्यते निःश्रेयसम्‌ अधिगम्यमानम्‌
०१२.०८ कर्मन्‌ भवति इति/ किम्‌ पुनर्‌ तत्त्वम्‌ किम्‌ वा निःश्रेयसम्‌ इति/
०१२.०९ तत्त्वम्‌ पदार्थानाम्‌ यथा-अवस्थित-आत्म-प्रत्यय-उत्पत्ति-निमित्त-त्वम्‌ यः यथा-
०१२.१० अवस्थितः पदार्थः सः तथा-भूत-प्रत्यय-उत्पत्ति-निमित्तम्‌ भवति यद्‌ तद्‌
०१२.११ तत्त्वम्‌/ निःश्रेयसम्‌ पुनर्‌ दृष्ट-अदृष्ट-भेदात्‌ द्वेधा भवति/ तत्र प्रमाण-आदि-
०१२.१२ पदार्थ-तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌ दृष्टम्‌ न हि कः चित्‌ पदार्थः ज्ञायमानः
०१२.१३ हान-उपादान-उपेक्षा-बुद्धि-निमित्तम्‌ न भवति इति एवम्‌ च कृत्वा सर्वे पदार्थाः
०१२.१४ ज्ञेयतया उपक्षिप्यन्ते इति/ परम्‌ तु निःश्रेयसम्‌ आत्म-आदि^अः तत्त्व-ज्ञानात्‌ भवति
०१२.१५ दृष्टम्‌ प्रमाण-आदि-परिज्ञानात्‌ अदृष्टम्‌ पुनर्‌ आत्म-आदि^अः प्रमेयस्य परिज्ञानात्‌ इति
०१२.१६ न प्रमाणम्‌ अस्ति/ न न अस्ति अर्थस्य तथा-भावात्‌ अर्थः एव अयम्‌ तथा-भूतः
०१२.१७ यद्‌ आत्म-आदि^अः प्रमेयस्य तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌ अधिगम्यते/ यदा हि अयम्‌
०१२.१८ आत्म-आदि प्रमेयम्‌ विपर्यय^इन अध्यवसितः भवति/ अथ संसारम्‌ न अतिवर्तते
०१२.१९ इति एनम्‌ च अर्थम्‌ द्वितीय-सूत्र^इ प्रतिपादयिष्यामः/ यदि पुनर्‌
०१२.२० प्रमाण-आदि-पदार्थ-तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌ स्यात्‌ न मोक्ष्यमाणाः मोक्षाय घटेरन्‌
०१३.०१ न हि कस्य चित्‌ क्व चित्‌ तत्त्व-ज्ञानम्‌ न अस्ति इति तस्मात्‌ आत्म-आदि एव
०१३.०२ प्रमेयम्‌ मुमुक्षुणा ज्ञेयम्‌ इति/ पृथक्‌-उपदेशात्‌ चच्‌/ यदि प्रमाण-आदि एव प्रमेयम्‌
०१३.०३ स्यात्‌ तस्य च परिज्ञानात्‌ निःश्रेयसम्‌ भवेत्‌/ न आत्म-आदि प्रमेयम्‌ पृथक्‌-उपदृष्टम्‌
०१३.०४ स्यात्‌/ प्रमेय-अर्थ-अवधारण-अर्थायाम्‌ च उत्तर-सूत्र-प्रक्रियायाम्‌ प्रमेयस्य
०१३.०५ विहित-त्वात्‌ आद्य^इन सूत्र^इन अकुशलः सूत्र-कारः स्यात्‌/ तद्‌ च एतद्‌
०१३.०६ उत्तर-सूत्र^इन अनूद्यते इति भाष्यम्‌/ हेय-हान-उपाय-अधिगन्तव्य-भेदात्‌ चतुवारि
०१३.०७ अर्थ-पदानि सम्यच्‌-बुद्ध्वा निःश्रेयसम्‌ अधिगच्छति इति/ हेयम्‌ दुःखम्‌ तस्य
०१३.०८ निर्वर्तकम्‌ अविद्या-तृष्णा^इ धर्म-अधर्मौ इति/ हानम्‌ तत्त्व-ज्ञानम्‌ तस्य उपायः
०१३.०९ शास्त्रम्‌/ अधिगन्तव्यः मोक्षः/ एतानि चत्वारि अर्थ-पदानि सर्वासु अध्यात्म-
०१३.१० विद्यासु सर्व-आचार्यैः वर्ण्यन्ते इति/ संशय-आदि-अग्रहणम्‌ पृथक्‌ प्रमेय-अन्तर्‌-
०१३.११ भावात्‌ इति चेत्‌/ न/ विद्या-प्रस्थान-भेद-ज्ञापन-अर्थ-त्वात्‌ इति/ संशय-आदयः
०१३.१२ प्रमेय^इ अन्तर्‌-भवति इति पृथक्‌ ते न वक्तव्याः/ न/ विद्या-प्रस्थान-भेद-
०१३.१३ ज्ञापन-अर्थ-त्वात्‌/ चतस्रः इमाः विद्याः भवन्ति ताः च पृथक्‌-प्रस्थानाः
०१३.१४ अग्नि-होत्र-हवन-आदि-प्रस्थाना त्रयी/ हल-शकट-आदि-प्रस्थाना वार्ता/ स्वाम्य-
०१३.१५ मात्य-भेद-अनुविधायिनी दण्ड-नीतिः/ संशय-आदि-भेद-अनुविधायिनी आन्वीक्षिकी/
०१३.१६ तस्याः संशय-आदि-प्रस्थानम्‌ अन्तरेण आत्म-विद्या-मात्रम्‌ इयम्‌ स्यात्‌
०१३.१७ ततः किम्‌ स्यात्‌ अध्यात्म-विद्या-मात्र-त्वात्‌ उपनिषद्‌-विद्या-वत्‌ त्रय्याम्‌ एव अन्तर्भावः
०१३.१८ इति चतुष्ट्वम्‌ निवर्तते तस्मात्‌ पृथक्‌ गृह्यन्ते इति/ तत्र
०१३.१९ संशयः तावत्‌ वस्तु-स्वरूप-अनवधारण-आत्मकः प्रत्ययः/ अनवधारण-आत्मकः च
०१३.२० प्रत्ययः च इति व्याहन्यते/ न व्याघातः स्वरूप-अवधारणात्‌ स्वरूपम्‌ अस्य
०१३.२१ अवधार्यते अस्ति मे संशय-ज्ञानम्‌ इति/ वस्तु-स्वरूपम्‌ तु न अनेन परिच्छिद्यते/
०१४.०१ तद्‌ उभयम्‌ अनवधारण-आत्मकः च प्रत्ययः च इति/ सः कथम्‌ न्यायस्य
०१४.०२ अग़्गम्‌ भवति इति/ यस्मात्‌ न अनुपलब्ध^इ न निर्णीत^इ न्यायः प्रवर्तते/ उपलब्धः
०१४.०३ अनिर्णीतः च इति व्याहतम्‌/ यदि उपलब्धः न अनिर्णीतः अथ अनिर्णीतः
०१४.०४ न उपलब्धः उपलब्धः अनिर्णीतः च इति व्याहतम्‌/ न अस्ति व्याहतः
०१४.०५ सामान्य^इन उपलब्धः विशेषतः अनिर्णीतः इति/ एवम्‌ अपि यथा उपलब्धः
०१४.०६ तथा अनिर्णीतः इति व्याघात-अनिवृत्तिः न अनिवृत्तिः यथा तथा इति
०१४.०७ व्यपदेशात्‌ सर्वथा निर्णीत^इ यथा निर्णीतः तथा उपलब्धः इति अनर्थकम्‌ स्यात्‌/
०१४.०८ तस्मात्‌ सामान्यतः उपलब्धः विशेषतः अनिर्णीतः इति/ सः च अयम्‌
०१४.०९ संशयः एवम्‌-भूतः प्रमेय^इ अन्तर्भूतः एवम्‌ अर्थम्‌ पृथक्‌ उच्यते/ अथ प्रयोजनम्‌/
०१४.१० किम्‌ पुनर्‌ प्रयोजनम्‌ इति/ येन प्रयुक्तः प्रवर्तते तत्‌ प्रयोजनम्‌ इति
०१४.११ लौकिकः अयम्‌ अर्थः/ केन प्रयुज्यते/ धर्म-अर्थ-काम-मोक्षैः इति के चित्‌/
०१४.१२ वयम्‌ तु पश्यामः सुख-दुःख-आप्ति-हानिभ्याम्‌ प्रयुज्यते इति/ सुख-दुःख-
०१४.१३ साधन-भावात्‌ तु सर्वे अर्थाः चेतनम्‌ प्रयोजयन्ति इति/ तद्‌ इदम्‌ प्रयोजनम्‌
०१४.१४ न्यायस्य आश्रयः कः आश्रय-अर्थः आधार-अर्थः तावत्‌ न भवति/ उपकारकत्वम्‌
०१४.१५ आश्रय-अर्थः तद्‌-मूल-त्वात्‌ परीक्षा-विधि^अः / प्रयोजन^इ सति परीक्ष्यते इति
०१४.१६ प्रयोजनम्‌ परीक्षाम्‌ प्रवर्तयति इति/ का पुनर्‌ इयम्‌ परीक्षा न्यायः कः
०१४.१७ पुनर्‌ अयम्‌ न्यायः/ प्रमाणैः अर्थ-परीक्षणम्‌ न्यायः/ किम्‌ उक्तम्‌ भवति/ समस्त-
०१४.१८ प्रमाण-व्यापारात्‌ अर्थ-अधिगतिः न्यायः इति/ न एकैकम्‌ प्रमाणम्‌ अर्थ-परिच्छेद-हेतु-
०१४.१९ भाव^इन व्यवतिष्ठमानम्‌ न्यायः इति उच्यते किम्‌ तु समस्तानि/ सः अयम्‌ विप्रतिपन्न-
०१४.२० पुरुष-प्रतिपादक-त्वात्‌ परमः न्यायः इति वक्ष्यामः/ प्रत्यक्ष-
०१४.२१ आगम-आश्रितम्‌ अनुमानम्‌ प्रत्यक्ष-आगम-आश्रितम्‌ इति प्रत्यक्ष-आगम-अविरोधिन्‌ यदि
०१४.२२ हि अनुमान-अधिगतः अर्थः प्रत्यक्ष-आगमाभ्याम्‌ अनुसन्धीयते अथ स्फुटतरः
०१५.०१ प्रत्ययः भवति/ यत्र पुनर्‌ एतानि प्रमाणानि इतरेतर-अप्रतिसंहितानि
०१५.०२ व्यावृत्तानि प्रयुज्यन्ते/ न्याय-विप्लवः असौ लाभ-पूज-आख्याति-कामैः तीर्थ-
०१५.०३ प्रतिरूपकः प्रवादः वर्ण्यते/ यद्‌ पुनर्‌ अनुमानम्‌ प्रत्यक्ष-आगम-विरोधिन्‌ सः
०१५.०४ न्याय-आभासः इति/ प्रत्यक्ष-विरुद्धम्‌ तावत्‌ वह्निः अनुष्णः कृतक-त्वात्‌ घट-आदि
०१५.०५ वत्‌ कः पुनर्‌ अस्य अनुमानस्य विरोधः अनुमान-अविषय^इ प्रयोगः/
०१५.०६ न अयम्‌ अनुमानस्य विषय^इ प्रयोगः न अयम्‌ अनुमानस्य विषयः यस्मिन्‌
०१५.०७ विषय^इ एतद्‌ प्रयुज्यते सः प्रत्यक्ष^इन अपहतः इति/ अपरे पुनर्‌ अश्रावणः शब्दः
०१५.०८ प्रत्यक्ष-विरोधम्‌ वर्णयन्ति तैः तु न प्रत्यक्षस्य विषयः ज्ञातः
०१५.०९ न अनुमानस्य विषयः इति/ किम्‌ कारणम्‌ इन्द्रिय-वृत्तीनाम्‌ अतीन्द्रिय-त्वात्‌
०१५.१० श्रावणत्वम्‌ च इन्द्रिय-वृत्तिः सा कथम्‌ प्रत्यक्षा भवति आगम-विरुद्धम्‌ शुचि
०१५.११ नर-शिरस्‌-कपालम्‌ प्राणि-अग़्ग-त्वात्‌ शग़्ख-शुक्ति-वत्‌ इति कथम्‌ इदम्‌ आगम-विरुद्धम्‌
०१५.१२ शुचि नर-शिरस्‌-कपालम्‌ इति ब्रुवता शुचि-अर्थः वाच्यः किम्‌ उक्तम्‌ भवति
०१५.१३ शुचि इति/ यदि स्प्रष्टृ^अः प्रत्यवाय-अभावः सः कस्य इति वाच्यम्‌/ यदि आत्मनः
०१५.१४ इति ब्रूयात्‌ तद्‌-आगम-अर्थ-अनुष्ठान-तात्पर्य^इन अवस्थानाद्‌ एवम्‌ एतद्‌/
०१५.१५ अथ त्रयी-विदाम्‌ इति ब्रूयात्‌ त्रयी-अभ्युपगमात्‌ विरोधः इति वाच्यम्‌/
०१५.१६ शुचि नर-शिरस्‌-कपालम्‌ इति कः अर्थः विशेष-विधानम्‌ एतद्‌ विशेष-
०१५.१७ विधानम्‌ हि शेष-निषेध-विषयम्‌ यदि शुचि नर-शिरस्‌-कपालम्‌ इति
०१५.१८ किम्‌ अशुचि इति वाच्यम्‌/ अथ सर्वम्‌ एव शुचि इति दृष्टान्तः न अस्ति सर्वस्य
०१५.१९ पक्षी-कृत-त्वात्‌ इति/ अथ अनुमान-विरुद्धम्‌ कस्मात्‌ अनुमानम्‌ न भवति
०१५.२० एकस्मिन्‌ अनुमान-द्वय-समावेश-असम्भवात्‌ न विरोधः/ न हि अन्वय-व्यतिरेक-
०१५.२१ सम्पन्न^इ अनुमान^इ एकस्मिन्‌ अर्थ^इ समाविशतः तस्मात्‌ न अनुमान-विरुद्धम्‌/
०१६.०१ प्रत्यक्ष-विरोधिन्‌ अपि तर्हि न प्राप्नोति/ न न प्राप्नोति अन्वय-व्यतिरेक-सम्पन्नस्य
०१६.०२ प्रत्यक्ष^इन बाधित-त्वात्‌/ अथ ऊपमान-विरुद्धम्‌ कस्मात्‌ न भवति न उपमान-
०१६.०३ विरुद्धम्‌ पूर्व-प्रमाण-विरोध-अनुविधानात्‌/ उपमान-विरोधः पूर्व-प्रमाण-
०१६.०४ अनुविधायिन्‌^ः आगम-आहित-संस्कार-स्मृति-अपेक्षम्‌ च सारूप्य-ज्ञानम्‌ उपमानम्‌
०१६.०५ इति वक्ष्यामः/ प्रत्यक्ष-आगमयोः विरोधात्‌ उक्तम्‌ तद्‌ इति/ तत्र वाद-जल्पौ
०१६.०६ सप्रयोजनौ इति भाष्यम्‌/ तस्य कुतः उत्थानम्‌ तेन अनेन प्रयोजन^इन
०१६.०७ सर्वे प्राणिनः सर्वाणि कर्माणि सर्वाह्‌ च विध्याः व्याप्ताः इति तत्र
०१६.०८ वाद-जल्पौ किम्‌-प्रयोजनौ इति युक्तः विचारः इति आह/ तत्र वाद-जल्पौ
०१६.०९ सप्रयोजनौ इति/ तस्मिन्‌ न्याय-आभासः इति/ वितण्डा तु परीक्ष्यते
०१६.१० सप्रयोजना विष्प्रयोजना वा इति/ एके तावत्‌ वर्णयन्ति निष्प्रयोजना
०१६.११ दूषण-मात्र-त्वात्‌/ तद्‌ च न एवम्‌ न दूषण-मात्रम्‌ वितण्डा किम्‌ तु अभ्युपेत्य
०१६.१२ पक्षम्‌ यः न स्थापयति सः वैतण्डिकः उच्यते/ अथ पक्षम्‌ अपि न
०१६.१३ प्रतिपद्यते उन्मत्त-वत्‌ उपेक्षणीयः स्यात्‌/ अथ पर-पक्ष-प्रतिषेध-ज्ञापनम्‌
०१६.१४ प्रयोजनम्‌ इति तादृक्‌ एव एतद्‌/ एतस्मिन्‌ अपि चतुर्‌-वर्ग^इ चेत्‌ प्रतिपद्यते
०१६.१५ सः अस्य पक्षः चतुर्‌-वर्गः भाष्य^इ उक्तः/ अथ न प्रतिपद्यते पूर्ववत्‌
०१६.१६ उपेक्षणीयः/ प्रतिपक्ष-स्थापन-अहीनम्‌ च वाक्यम्‌ वितण्डा इति उच्यते/ तस्य
०१६.१७ यदि अर्थम्‌ प्रतिपद्यते सः अस्य पक्षः/ अथ न प्रतिपद्यते पूर्ववत्‌-दोषः
०१६.१८ इति उक्तम्‌ प्रयोजनम्‌ इति/ प्रत्यक्ष-विषयः अर्थः दृष्टान्तः/ किम्‌ उक्तम्‌ भवति/
०१६.१९ लौकिक-परीक्षकाणाम्‌ दर्शन-अविघात-हेतुः इति/ एवम्‌ च आत्म-आदि-व्य्पाप्तिः
०१६.२० इति दर्शन-अविघात-हेतु-त्व^इन दृष्टान्त^इ वर्ण्यमान^इ आत्म-आदि व्याप्तम्‌
०१६.२१ भवति/ प्रत्यक्ष-आदि-विषय-तायाम्‌ च आत्म-आदि त्यक्तम्‌ भवति/ ततः च उदाहरण-
०१६.२२ सूत्रम्‌ व्याहन्येत/ सः अयम्‌ दृष्टान्तः प्रमेयम्‌ उपलब्धि-विषय-त्वात्‌ तस्य
०१७.०१ पृथक्‌-उपदेशः न्यायस्य तद्‌-मूल-त्वात्‌ सति तस्मिन्‌ अनुमान-आगमौ स्याताम्‌ असति
०१७.०२ तु न स्याताम्‌ इति पूर्वम्‌ प्रत्यक्ष-दृष्टम्‌ अर्थम्‌ अनुमिमते/ पूर्वम्‌ ज्ञातम्‌ च अर्थम्‌
०१७.०३ परस्मै आचक्षते नास्तिकस्य च व्याघातः अभ्युपगम^इ अनभ्युपगम^इ वा
०१७.०४ तद्‌ उक्तम्‌ भाष्य^इ इति/ अभ्युपगम-व्यवस्था सिद्धान्तः/ अभ्युपगमः
०१७.०५ इदम्‌ इत्थम्‌-भूतम्‌ वा इति/ इदम्‌ इति सामान्यतः इत्थम्‌-भूतम्‌ इति विशेषतः
०१७.०६ तस्य व्यवस्था इदम्‌ सांख्य^सु इदम्‌ योग^सु इति/ सर्व-तन्त्र-सिद्धान्तः तर्हि न
०१७.०७ सिद्धान्तः अव्यवस्थानात्‌ न हि अयम्‌ क्व चित्‌ व्यवतिष्ठते इति/ तद्‌ च न यः अयम्‌
०१७.०८ सर्वैः अभ्युपगमः इयम्‌ एवम्‌ व्यवस्था तस्य प्रमेय^इ अन्तर्भृतस्य पृथक्‌-वचनम्‌
०१७.०९ वाद-आदि-विषय-त्वात्‌ सिद्धान्त-भेद^इ हि वाद-जल्प-वितण्डाः प्रवर्तन्ते इति/
०१७.१० अथ अवयवाः वाक्य-एकदेशाः किम्‌ पुनर्‌ वाक्यम्‌ पूर्व-पद-स्मृति-अपेक्षः अन्त्य-
०१७.११ पद-प्रत्ययः स्मृति-अनुग्रह^इन प्रतिसन्धीयमानः विशेष-प्रतिपत्ति-हेतुः वाक्यम्‌
०१७.१२ तस्य भागाः एकदेशाः इति/ ते कियन्तः यावद्भिः सिद्धिः परिसमाप्यते
०१७.१३ इति/ का पुनर्‌ इयम्‌ सिद्धिः पदार्थस्य तथता का परिसमाप्तिः
०१७.१४ विशेष-प्रत्ययः ते समाख्या-शब्दैः अभिधीयन्ते प्रतिज्ञा-आदि^आः इति तत्र आगमः
०१७.१५ प्रतिज्ञा इति न युक्तम्‌ आगमस्य तत्त्व-व्यवच्छेदक-त्वात्‌ प्रतिज्ञा-अर्थस्य च
०१७.१६ प्रतिपाद्य-त्वात्‌ आगम-अधिगतस्य प्रतिपाद्य-त्वात्‌ आगमः प्रतिज्ञा इति न
०१७.१७ दोषः यः एव अर्थः आगम^इन अधिगतः तम्‌ एव परस्मै आचष्टे इति आगमः
०१७.१८ प्रतिज्ञा इति उच्यते/ एवम्‌ लिग़्ग-दर्शन-मात्र^इ हेतु-उपचारात्‌ हेतुः अनुमानम्‌ इति/
०१७.१९ यद्‌ तु द्वितीयम्‌ लिग़्ग-दर्शनम्‌ तद्‌-सम्बन्ध-स्मृति-व्यक्ति-हेतु-भावात्‌ हेतुः इति उच्यते/
०१७.२० स्मृति-विषयस्य प्रत्यक्षतः पुनर्‌ उपदर्शनात्‌ उदाहरणम्‌ प्रत्यक्षम्‌ यस्मात्‌ पूर्व-अनुभूतम्‌
०१७.२१ अर्थम्‌ स्मरति स्मृतम्‌ च विषयम्‌ उदाहरण-त्व^इन आदत्ते/ तेन पूर्व-अनुभव-
०१८.०१ प्रसिद्धम्‌ अनुविधीयमानम्‌ प्रत्यक्षम्‌ इव प्रत्यक्षम्‌ इति/ कः पुनर्‌ उपमान-अर्थः
०१८.०२ अविप्रतिपत्तिः यथा प्रत्यक्षे न विप्रतिपद्यते एवम्‌ उदाहरण^इ अपि इति/
०१८.०३ यथा तथा इति उपमान-एकदेश^इ उपमान-उपचारात्‌ उपमानम्‌ उपनयः इति/
०१८.०४ उपमानम्‌ खलु यथा तथा इति उपदेश-उपयोग^इ सति प्रत्यक्ष-आगम-स्मृति-पूर्वकम्‌
०१८.०५ सारूप्य-ज्ञानम्‌ उपमानम्‌ इति तत्र उपमान-एकदेश^इ उपमानम्‌ इति उपचरन्ति/
०१८.०६ सर्वेषाम्‌ एक-अर्थ-समवाय^इ सामर्थ्य-प्रदर्शनम्‌ निगमनम्‌ इति/ कः पुनर्‌
०१८.०७ एक-अर्थ-समवायः एक-वाक्य-अध्यारोपः किम्‌ पुनर्‌ सामर्थ्यम्‌ इतरेतर-
०१८.०८ सम्प्रत्यायित-अर्थ-अपेक्षि-त्वम्‌/ एतद्‌ च वक्ष्यामह्‌ इति/ निगम्यते अनेन
०१८.०९ प्रतिज्ञा-आदि^आः एक-अर्थ^इन सम्बध्यन्ते इति/ सः अयम्‌ परमः न्यायः इति/
०१८.१० कः पुनर्‌ परम-अर्थः विप्रतिपन्न-पुरुष-प्रतिपादक-त्वम्‌ एकैकशह्‌ प्रमाणानि
०१८.११ प्रवृत्तानि न विप्रतिपन्नम्‌ पुरुषम्‌ प्रतिपादयन्ति वाक्य-भाव-आपन्नानि
०१८.१२ पुनर्‌ विप्रतिपन्नम्‌ अतः अयम्‌ परमः इति/ किम्‌ पुनर्‌ अवयवाह्‌ प्रमाण-अन्तरम्‌ उत
०१८.१३ तेषु अन्तर्भवन्ति इति/ किम्‌ च अतः यदि प्रमाण-अन्तरम्‌ परिसंख्यानम्‌ अयुक्तम्‌ अथ
०१८.१४ तेषु एव अन्तर्भवन्ति पृथक्‌-अभिधान-अनर्थक्यम्‌ अवयवानाम्‌ इति/ न प्रमाण-
०१८.१५ अन्तरम्‌ इति ब्रूमः/ संहतानाम्‌ एषाम्‌ वाक्य-परतन्त्राणाम्‌ विप्रतिपन्न-
०१८.१६ पुरुष-प्रतिपादक-त्व^इन पृथक्‌-उपादानम्‌ इति/ ते एते अवयवाह्‌ पृथक्‌-भवन्तः
०१८.१७ वाद-जल्प-वितण्डानाम्‌ प्रवृत्ति-हेतु^आः भवन्ति/ तत्त्व-व्यवस्थायाः च आश्रयाः
०१८.१८ भवन्ति इति/ कः आश्रय-अर्थः/ विशेष-प्रतिपादक-त्वम्‌ इति/ तर्कः न
०१८.१९ प्रमाण-संगृहीतः न प्रमाण-अन्तरम्‌ अपरिच्छेदक-त्वात्‌/ प्रमाणम्‌ परिच्छेदकम्‌
०१८.२० न तर्कः/ तस्मात्‌ न प्रमाणम्‌ न प्रमाण-अन्तरम्‌ अपि अतः एव/
०१८.२१ प्रमाण-विषय-विभागात्‌ तु प्रमाणानाम्‌ अनुग्राहकः/ यः प्रमाणानाम्‌ विषयः
०१८.२२ तम्‌ विभजते/ कः पुनर्‌ विभागः युक्त-अयुक्त-विचारः इदम्‌ युक्तम्‌ इदम्‌
०१९.०१ अयुक्तम्‌ इति/ यद्‌ तत्र युक्तम्‌ भवति तद्‌ अनुजानाति न तु अवधारयति
०१९.०२ अनवधारणात्‌ प्रमाण-अन्तरम्‌ न भवति/ तस्य उदाहरणम्‌ भाष्ये/ कर्म-
०१९.०३ निमित्तम्‌ जन्मन्‌ इति/ कथम्‌ पुनर्‌ कर्म-निमित्तम्‌ जन्मन्‌ भेदवत्‌-त्वात्‌/ कः
०१९.०४ पुनर्‌ भेदः सुगतिः दुर्गतिः च इति/ सुगति^इ देवः मनुष्यः इति मनुष्यत्वे
०१९.०५ पुंस्‌ इतरः इति पुंस्त्व^इ ब्राह्मणः अन्यः इति ब्राह्मणत्व^इ पटु-इन्द्रियः
०१९.०६ मृदु-इन्द्रियः इति पटु-इन्द्रिय-तायाम्‌ उच्च-अभिजनः नीच-अभिजनः इति
०१९.०७ उच्च-अभिजन-तायाम्‌ सकलः निष्कलः इति साकल्य^इ विद्वान्‌ मूर्खः इति
०१९.०८ विद्वत्‌-तायाम्‌ समाश्वासिन्‌^ः परित्रस्तः इति समाश्वास^इ वशिन्‌^ः पर-आयत्तः
०१९.०९ इति/ दुर्गति^इ अपि तिर्यच्‌-नारकः इति नारकत्व^इ अपि कुट-शाल्मल्याम्‌ अयः-
०१९.१० कुम्भ्याम्‌ इति/ तिर्यच्‌-तायाम्‌ गो^ः इतरः इति/ सः अयम्‌ भेदः अनेकम्‌ अवस्थितम्‌
०१९.११ अनित्यम्‌ अनेक-द्रव्यम्‌ प्रत्यात्म-नियतम्‌ निमित्तम्‌ अन्तरेण न युक्तः किम्‌ कारणम्‌
०१९.१२ पृथिवी-आदीनाम्‌ सर्व-पुरुष-साधारण्यात्‌ पृथिवी-आदि-गतस्य च नियम-
०१९.१३ हेतु^अः अभावात्‌ सर्वम्‌ सर्व-अत्मकम्‌ प्रसज्येत/ दृष्टः च नियम-भेदः तस्मात्‌
०१९.१४ कर्मन्‌ नियामकम्‌ इति/ सः अयम्‌ इत्थम्‌-भूतः तर्कः उपलब्धि-विषय-त्वात्‌
०१९.१५ प्रमेयम्‌/ निर्णयः तत्त्व-ज्ञानम्‌ प्रमाणानाम्‌ फलम्‌ कदा पुनर्‌ निर्णयः प्रमाणानाम्‌
०१९.१६ फलम्‌ इति/ यदा वस्तु-अन्तर-परिच्छेद-हेतु-त्व^इन न उपादीयते तदा
०१९.१७ फलम्‌ यदा तेन परिच्छिनत्ति तदा प्रमाणम्‌ इति न व्यवतिष्ठते
०१९.१८ प्रमाण-फल-भावः/ एतद्‌ च वक्ष्यामः/ प्रमेयता च तुला-प्रामाण्य-
०१९.१९ वत्‌ इति एतस्मिन्‌ सूत्र^इ निमित्त-द्वय-समावेशात्‌ एकम्‌ वस्तु द्वि-शब्द-
०१९.२० वाच्यम्‌ इति/ तौ एतौ तर्क-निर्णयौ लोक-यात्राम्‌ उद्वहतः इति बुद्ध्वा
०१९.२१ बुद्ध्वा लोकः प्रवर्तमानः तर्क-निर्णयाभ्याम्‌ हेयम्‌ जहाति उपादेयम्‌
०२०.०१ च उपादत्त^इ अस्य अन्तर्भावः प्रमाण^सु प्रमेय^सु वा यदा फलम्‌ तदा प्रमेयम्‌
०२०.०२ यदा तेन परिच्छिनत्ति तदा प्रमाणम्‌ इति/ वादः नाना-प्रवकृकः
०२०.०३ इति/ सिद्धान्त-भेद-अनुविधानात्‌ नाना-वक्तृकः इति प्रत्यधिकरण-साधनः
०२०.०४ अन्यतर-अधिकरण-निर्णय-अवसानः इति/ अधिकरणम्‌ अधिकरणम्‌ प्रति
०२०.०५ प्रत्यधिकरणम्‌ अस्य साधनम्‌ इति किम्‌ उक्तम्‌ भवति/ उभाभ्याम्‌ साधनम्‌
०२०.०६ वक्तव्यम्‌ इति/ अन्यतरस्मिन्‌ अधिकरण^इ निर्णयः/ एतद्‌ च वक्ष्यामः/
०२०.०७ सः अयम्‌ किम्‌-रूपः वादः वाक्य-समूहः इति आह/ ननु च प्रमाण-तर्क-
०२०.०८ साधन-उपालम्भः इति श्रूयते प्रमाणानि च ज्ञान-आत्मकानि इन्द्रिय-अर्थ-
०२०.०९ सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ इति एवम्‌ आदिना प्रक्रम^इन प्रमाणानि ज्ञान-
०२०.१० आत्मकानि इति उक्तम्‌ तर्कः च ऊहः सः च ऊहः ज्ञान-आत्मकः एव तस्मात्‌ वाक्य-समूहः
०२०.११ वादः इति अयुक्तम्‌/ न/ प्रमाण-तर्क-साधन-उपालम्भस्य अन्यथा-व्याख्यानात्‌/
०२०.१२ तद्‌ च सूत्रम्‌ वर्णयिष्यन्तः वक्ष्यामः/ तद्‌-विशेषौ जल्प-वितण्ड^इ इति/
०२०.१३ कः पुनर्‌ विशेषः अग़्ग-अधिक्यम्‌ अग़्ग-हानिः च इति/ छल-जाति-निग्रहस्थान-
०२०.१४ प्रयोगात्‌ अधिकः जल्पः सः प्रतिपक्षस्य अपान-अहीनः तु वितण्डा एतावता
०२०.१५ विशेष^इन कथा-मार्ग-भेदः इति विषय-भेदात्‌ च भेदः शिष्य-आदि-विषयः वादः
०२०.१६ शिष्यमाण-विषय^इ जल्प-वितण्ड^इ इति/ अन्यतम-लिग़्ग-धर्म-अनुविधान^इन
०२०.१७ प्रवर्तमानाः अहेतु^आः सन्तः हेतुवत्‌ आभासन्ते इति हेत्वाभासाः ते च
०२०.१८ निग्रहस्थानम्‌ निग्रहस्थान-प्राप्तानाम्‌ पुनर्‌ एषाम्‌ पृथक्‌-उपदेशः वाद^इ देशनीय-
०२०.१९ त्वात्‌ इति भाष्यम्‌/ यस्मात्‌ किल एते वाद^इ देश्यन्ते अतः पृथक्‌ उपदिश्यन्ते
०२०.२० न उभयथा अपि असम्बन्धात्‌ न वाद^इ देशनीयत्वम्‌ पृथक्‌-उपदेश-
०२०.२१ अविनाभाविन्‌ पृथक्‌-उपदेशः वा वाद^इ देशनीयत्व-अविनाभाविन्‌ इति/ यदि
०२०.२२ तावत्‌ यः पृथक्‌ उपदिश्यते सः वाद^इ देश्यते इति सर्वे पदार्थाः वाद^इ
०२१.०१ देशनीयाः प्रसज्यन्ते इति/ किम्‌ कारणम्‌ सर्वे पृथक्‌-उअप्दिष्टाः इति/
०२१.०२ अथ वाद^इ देश्यन्ते ते पृथक्‌ उपदिश्यन्ते इति/ तद्‌ अपि न अनेकान्तात्‌/
०२१.०३ न तावत्‌ निग्रहस्थान^भ्यः न्यून-अधिकयोः पृथक्‌-उपदेशः अथ च देश्येते
०२१.०४ वाद^इ तस्मात्‌ वाद^इ देशनीय-त्वात्‌ एषाम्‌ पृथक्‌-उपदेशः इति यत्‌ किम्‌ चित्‌ एतद्‌/
०२१.०५ एतद्‌ एव तु न्यायम्‌ पृथक्‌-उपदेश-प्रयोजनम्‌ विद्या-प्रस्थान-भेद-ज्ञापन-अर्थ-त्वात्‌
०२१.०६ इति/ अथ कस्मात्‌ निग्रहस्थान-भाव-आपन्नानाम्‌ हेत्वाभासानाम्‌ पृथक्‌-उपदेशः
०२१.०७ इति/ प्रमाण-सामान्यात्‌ पृथक्‌-उपदेशः इति/ अथ कस्मात्‌ वाद^इ
०२१.०८ देश्यन्ते प्रमाण-सामान्यात्‌/ प्रमाणानि वाद^इ अभिधीयन्ते प्रमाण-
०२१.०९ सामान्यम्‌ च हेत्वाभास^इ अस्ति इति/ अतः प्रमाण-सामान्यात्‌ वाद^इ अभिधीय्नते
०२१.१० इति/ अथ वाद^इ निग्रहस्थानानि कानि चित्‌ सन्ति कानि चित्‌ न इति
०२१.११ किम्‌ अयम्‌ पदार्थानाम्‌ नियोगः/ अथ तथा-भूतानाम्‌ अन्वाख्यानम्‌ इति किम्‌
०२१.१२ च अतः यदि तावत्‌ नियोगः एवम्‌ भवता एवम्‌ मा भवता इति एवम्‌ पदार्थान्‌ अनुयुज़्जानः
०२१.१३ भवान्‌ उपेक्षणीयः/ अथ स्वरूपतः एव अवस्थिताः पदार्थाह्‌ तान्‌ अनुजानाति
०२१.१४ भवान्‌ कस्मात्‌ निग्रहस्थानानि कानि चित्‌ वाद^इ भवन्ति कानि चित्‌ न इति
०२१.१५ वक्तव्यम्‌ न लक्षण-परतन्त्र-त्वात्‌ अर्थ-तथा-भावस्य इति ब्रूमः/ न पदार्थाः वक्तृ-
०२१.१६ नियोगम्‌ अनुविधीयन्ते/ यथा तु भवन्ति तथा-भूताः एव अर्थाः अन्वाख्यायन्ते/
०२१.१७ सः अयम्‌ लक्षण-परतन्त्र-त्वम्‌ आचक्षाणः न अभ्याख्येयः पदार्थाः
०२१.१८ भवता नियुज्यन्ते इति वादस्य शिष्य-आदि-विषय-त्वात्‌/ न च शिष्य-आदिभिः
०२१.१९ सह वादम्‌ कुर्वाण^इन अपि अप्रतिभ-आदि-देशना कार्या तावत्‌ अस्य अभिधेयम्‌
०२१.२० यावत्‌ असौ बोधितः भवति इति/ प्रमाण-प्रतिरूपक-त्वात्‌ हेत्वाभासानाम्‌
०२१.२१ अविरोधः इति/ किम्‌ कारणम्‌ भ्रान्ति^अः पुरुष-धर्म-त्वात्‌ पुरुष-ध्रमः एव
०२१.२२ भ्रान्तिः इति/ सः अयम्‌ भ्रान्त्या प्रमाणम्‌ ब्रुवन्‌ प्रमाण-आभासम्‌ अपि ब्रूते
०२२.०१ अतः अस्य निग्रहः इति/ कः पुनर्‌ शिष्य-आचार्ययोः विवक्षित-
०२२.०२ अर्थ-अप्रतिपादक-त्वम्‌/ न्यून-अधिक-अपसिद्धान्तानाम्‌ वाद^इ कथम्‌ अवतारः
०२२.०३ प्रमाण-सामान्यात्‌ एव/ न्यूनस्य अपि प्रमाण-सामान्यम्‌ अधिकस्य अपि/
०२२.०४ अवयव-विहीनता अवयव-अधिक्यम्‌ वाक्यस्य भ्रान्त्या भवति इति अस्य अवतारः/
०२२.०५ अल्प-वितण्डयोः तु निग्रहस्थानानि इति विजिगीषुभिः जल्प-वितण्डाभ्याम्‌
०२२.०६ प्रत्यवस्थेयम्‌/ तस्य यथा-सम्भवम्‌ निग्रहस्थानानि वक्तव्यानि इति
०२२.०७ न उपेक्षणीयः/ छल-जाति-निग्रहस्थानाम्‌ स्व-वाक्य^इ परिवर्जनम्‌ पर-वाक्य^इ
०२२.०८ पर्यनुयोगः परिज्ञान-अर्थम्‌ एव केवलम्‌/ छल-जाति-निग्रहस्थानानि
०२२.०९ स्वयम्‌ न प्रयोक्तव्यानि जाति^अः च स्वयम्‌ सुकरः प्रयोगः इति/ न/ व्याघातात्‌
०२२.१० स्व-वाक्य^इ परिवर्जनम्‌ सुकरः च प्रयोगः इति व्याहतम्‌ यदि सुकरः प्रयोगः
०२२.११ न स्व-वाक्य^इ परिवर्जनम्‌ अथ स्व-वाक्य^इ परिवर्जनम्‌ न सुकरः प्रयोगः
०२२.१२ इति व्याघातः न व्याघातः प्रश्न-अपाकरण-अर्थ-त्वात्‌/ स्वयम्‌ च सुकरः
०२२.१३ प्रयोगः इति किम्‌ उक्तम्‌ भवति/ परेण जाति^इ प्रयुक्तायाम्‌ प्रश्निकान्‌
०२२.१४ ब्रवीति जातिः अनेन प्रयुक्ता इति ते एनम्‌ पर्यनुयुज़्जीरन्‌ कथम्‌ जातिः कतमा
०२२.१५ जातिः अतः जाति-अभिज्ञः शक्नोति वक्तुम्‌ एवं जातिः इयम्‌ जातिः इति/ एवम्‌
०२२.१६ च सुकरह्‌ प्रयोगः इति/ तस्मात्‌ एते संशय-आदि^आः पदार्थाः प्रमाण^इ प्रमेय^इ
०२२.१७ च अन्तर्भवन्तः विद्या-प्रथान-भेद-ज्ञापन-अर्थम्‌ पृथक्‌-उपदिष्टाः/ सा इयम्‌
०२२.१८ आन्वीक्षिकी न्याय-विद्या प्रमाण-आदिभिः पदार्थैः विभज्यमाना प्रदीपः
०२२.१९ सर्व-विद्यानाम्‌ भवति प्रकाशक-त्वात्‌ प्रदीप-वत्‌ प्रमाण-आदि-प्रतिपादितम्‌
०२२.२० अर्थम्‌ इतराः विद्याः प्रतिपद्यन्ते इति/ किम्‌ इतरासु विद्यासु प्रमाण-आदीनि
०२३.०१ न सन्ति न सन्ति इति आह/ कथम्‌ न सन्ति अनधिकारात्‌/
०२३.०२ न ताः विद्याः प्रमाण-आदि-परिज्ञान^इन अधिक्रियन्ते इति प्रमाण-आदि-
०२३.०३ प्रकाशित^इ तु अर्थ^इ ताः प्रवर्तन्ते इति/ उपायः सर्व-कर्मणाम्‌ इति/ प्रकाशितानाम्‌
०२३.०४ करणात्‌ उपायः यस्मात्‌ प्रमाण-आदि-प्रकाशितम्‌ अर्थम्‌ इतराः विद्याः
०२३.०५ कुर्वन्ति/ आश्रयः सर्व-धर्माणाम्‌ इति/ सर्व-विद्या-उपकारक-त्वात्‌ आश्रयः/
०२३.०६ सर्वासाम्‌ विद्यानाम्‌ इयम्‌ उपकरोति उपकारि-त्वात्‌ आश्रयः राज-भृत्य-वत्‌ इति/
०२३.०७ तद्‌ इदम्‌ तत्त्व-ज्ञानम्‌ निःश्रेयस-अधिगमः च यथा-विद्यम्‌ वेदितव्यम्‌ इति/
०२३.०८ सर्वासु विद्यासु तत्त्व-ज्ञानम्‌ अस्ति निःश्रेयस-अधिगमः च इति/ त्रय्याम्‌ तावत्‌
०२३.०९ किम्‌ तत्त्व-ज्ञानम्‌ कः च निःश्रेयस-अधिगमः इति/ तत्त्व-ज्ञानम्‌ तावत्‌ अग्नि-
०२३.१० होत्र-आदि-साधनानाम्‌ स्व-आगत-आदि-परिज्ञानम्‌ अनुपहत-आदि-परिज्ञानम्‌ च/
०२३.११ निःश्रेयस-अधिगमः अपि स्वर्ग-प्राप्तिः तथा हि अत्र स्वर्गः फलम्‌ श्रूयते इति/
०२३.१२ अथ वार्तायाम्‌ किम्‌ तत्त्व-ज्ञानम्‌ कः च निःश्रेयस-अधिगमः इति/ भूमि-आदि-
०२३.१३ परिज्ञानम्‌ तत्त्व-ज्ञानम्‌ भूमिः कण्टक-आदि-अनुपहता इति एतद्‌ तत्त्व-ज्ञानम्‌ कृषि-आदि-अधिगमः
०२३.१४ च निःश्रेयसम्‌ इति तद्‌-फल-त्वात्‌/ दण्ड-नीत्याम्‌ किम्‌ तत्त्व-ज्ञानम्‌ कः च
०२३.१५ निःश्रेयस-अधिगमः इति/ साम-दान-दण्ड-भेदानाम्‌ यथा-कालम्‌ यथा-देशम्‌
०२३.१६ यथा-शक्ति विनियोगः तत्त्व-ज्ञानम्‌ निःश्रेयसम्‌ पृथिवी-जयः इति/ इह
०२३.१७ तु अध्यात्म-विद्यायाम्‌ आत्म-ज्ञानम्‌ तत्त्व-ज्ञानम्‌ निःश्रेयस-अधिगमः अपवर्ग-प्राप्तिः
०२३.१८ इति/ यद्‌ पुनर्‌ प्रमाण-आदि-तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌ न तद्‌ विवक्षितम्‌ मद-मान-
०२३.१९ आदि-निमित्त-त्वात्‌ वाद-आदि-परिज्ञानस्य न अभिसम्बन्धः निःश्रेयस^इन इति के चित्‌/
०२३.२० न च अनभिसम्बद्धम्‌ पोरतिपादयति इति अयुक्तम्‌ उक्तम्‌ प्रमाण-आदि-तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌
०२४.०१ इति/ न/ सूत्र-अर्थ-अपरिज्ञानात्‌/ सूत्र-अर्थम्‌ न व्यज्ञासीः यद्‌ एवम्‌
०२४.०२ प्रत्यपत्थाः/ कः एवम्‌ सूत्र-अर्थम्‌ वर्णयति प्रमाण-आदि-पदार्थ-तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌
०२४.०३ इति/ अपि तु यद्‌ परिज्ञानात्‌ निःश्रेयसम्‌ तद्‌ उत्तर-सूत्र^इ वक्ष्यामः/
०२४.०४ उक्तम्‌ च आत्म-आदि^अः प्रमेयस्य तत्त्व-ज्ञानात्‌ निःश्रेयस-अधिगमः इति/ यद्‌ च इदम्‌
०२४.०५ उच्यते मद-मान-आदि-निमित्तम्‌ वाद-आदि^आः इति/ एतद्‌ च न/ असति
०२४.०६ भावात्‌ सति च अभावात्‌/ असति वाद-आदि-ज्ञान^इ राग-आदि^आः सनक-
०२४.०७ आदीनाम्‌ भवन्ति सति च तत्त्व-विदाम्‌ न भवन्ति तस्मात्‌ न वाद-आदि-
०२४.०८ परिज्ञानम्‌ राग-आदीनाम्‌ निमित्तम्‌ इति// \एन्द्‌[१-१-१]
०२४.०९ न तत्त्व-परिज्ञानात्‌ अपवर्गः उभयथा दोषात्‌/ यदि तत्त्व-ज्ञान-
०२४.१० अनन्तरम्‌ एव अपवर्गः स्यात्‌ तद्वताम्‌ अवस्थानम्‌ न स्यात्‌/ तद्वताम्‌ च अवस्थानम्‌
०२४.११ दृष्टम्‌ कुतः शास्त्र-सम्प्रदाय अविच्छेदात्‌ सम्प्रदायः नाम शिष्य-उपाध्याय-
०२४.१२ सम्बन्धस्य अविच्छेद^इन शास्त्र-प्राप्तिः/ यदि तत्त्व-ज्ञानात्‌ अपवर्गः स्यात्‌/
०२४.१३ शास्त्र-सम्प्रदायः विच्छिद्येत/ यस्य यदा तत्त्व-ज्ण्नानम्‌ वृत्तम्‌ सः तदा एव
०२४.१४ अपवृक्तः इति/ अथ उत्पन्न-तत्त्व-ज्ञानः अवतिष्ठते न तत्त्व-ज्ञानम्‌ कारणम्‌
०२४.१५ सति अभावात्‌/ सति अपि तत्त्व-ज्ञान^इ यस्य अभावात्‌ न अपवृज्यते सः अन्यः अर्थः
०२४.१६ इति/ कारणम्‌ हि तद्‌ भवति यस्मिन्‌ सति यद्‌ भवति यस्मिन्‌ च असति यद्‌ न
०२४.१७ भवति/ अनधिगत-अर्थ-पूर्वम्‌ वा शास्त्रम्‌ स्यात्‌/ अथ तत्त्व-ज्ञान-अनन्तरम्‌
०२४.१८ अपवर्ग^इ वात-पुत्रीयम्‌ शास्त्रम्‌ स्यात्‌ न तत्त्व-दृक्‌-पूर्वकम्‌ इति/ न/
०२४.१९ निःश्रेयसस्य परापर-भेदात्‌/ यद्‌ तावत्‌ अपरम्‌ निःश्रेयसम्‌ तद्‌ तत्त्व-ज्ञान-
०२४.२० अनन्तरम्‌ एव भवति/ तथा च उक्तम्‌/ जीवन्‌ एव हि विद्वान्‌ संहर्ष-आयासाभ्याम्‌
०२५.०१ विमुच्यते इति/ अयम्‌ शास्त्र-अर्थः इति/ परम्‌ च निःश्रेयसम्‌
०२५.०२ तत्त्व-ज्ञानात्‌ क्रम^इन भवति क्रम-प्रतिपादन-अर्थम्‌ च इदम्‌ सूत्रम्‌ दुःख जन्म-
०२५.०३ प्रवृत्ति-दोष-मिथ्या-ज्ञानानाम्‌ इति एवम्‌ आदि//
०२५.०४ \ष्‌[१-१-२]{दुःख-जन्म-प्रवृत्ति-दोष-मिथ्या-ज्ञानानाम्‌ उत्तर-उत्तर-अपाय^इ
०२५.०५ तद्‌-अनन्तर-अपायात्‌ अपवर्गः}
०२५.०६ एतद्‌ सम्बन्ध^इन एव अर्थवत्‌ पदार्थः तु वक्तव्यः तत्र आत्म-आदि-अपवर्ग-पर्यन्तम्‌ प्रमेयम्‌
०२५.०७ ज्ञेयम्‌/ तत्र मिथ्या-ज्ञानम्‌ अनेक-प्रकारकम्‌ वर्तते/ कः वृत्ति-अर्थः विषय-
०२५.०८ अर्थः/ तत्र अयम्‌ भेदः/ तत्र आत्मनि तावत्‌ न अस्ति इति/ आत्मन्‌^ः तावत्‌
०२५.०९ अस्तित्व^इन प्रमाण-सामर्थ्यात्‌ अधिगतः/ अस्तित्व^इन अधिगते न अस्ति इति विज्ञानम्‌
०२५.१० मिथ्या-प्रत्ययः/ तस्य अनुपपत्तिः सत्‌-असतोः सारूप्य-अभावात्‌ इति चेत्‌/
०२५.११ न/ प्रमाण-गम्यता-उपपत्ति^अः / न हि सत्‌-असती सरूप^इ यतः असत्‌-साम्यात्‌
०२५.१२ असत्‌-धर्म-आरोप^इन आत्मनि मिथ्या-प्रत्ययः स्यात्‌ इति/ तद्‌ च न एवम्‌ प्रमाण-
०२५.१३ गम्यता-उपपत्ति^अः / सत्‌-असतोः प्रमाण-गम्यत्वम्‌ सारूप्यम्‌ क्रिया-गुण-व्यपदेशः तद्‌-
०२५.१४ रहितता च विशेषः सः अयम्‌ असत्‌-धर्मान्‌ सति आत्मनि आरोप्य विपर्येति
०२५.१५ न अस्ति आत्मन्‌^ः इति/ एवम्‌ अनात्मनि शरीर^इ आत्मन्‌^ः इति/ किम्‌ पुनर्‌ अनात्मनः
०२५.१६ शरीर-आदि^अः आत्मना साधर्म्यम्‌ यतः एतद्‌ भवति अनात्मनि आत्मन्‌^ः इति/ अहग़्कार-
०२५.१७ विषय-त्वम्‌ सारूप्यम्‌/ इच्छा-आदि-आधार-अनाधार-ता इति विशेषः/
०२५.१८ यथा एव आत्म-अहग़्कारस्य विषयः तथा शरीर-आदि^आः अपि/ कथम्‌ पुनर्‌ शरीर^इ
०२५.१९ अहग़्कारः शरीर-वाचक-शब्द-सामानाधिकरण्यात्‌ शरीर^इ अहग़्कारः
०२५.२० गौरः अहम्‌ इति आदि/ इच्छा-आदि-आधारः आत्मन्‌^ः न शरीर-आदि^आः इति विशेषः/
०२६.०१ एतद्‌ च उपरिष्टात्‌ वक्ष्यामः/ सः अयम्‌ आत्म-धर्मान्‌ इच्छा-आदीन्‌ शरीर-आदिषु
०२६.०२ अध्यारोप्य विपर्येति अहम्‌ एते इति/ एवम्‌ सामान्य-विशेष-परिज्ञान^इ सति
०२६.०३ तद्‌-विपरीत-धर्म-अध्यारोप^इन विपर्ययः सर्वत्र भवति/ कः पुनर्‌ अयम्‌ विपर्ययः
०२६.०४ अतस्मिन्‌ तद्‌ इति प्रत्ययः/ शेषम्‌ भाष्ये/ ते इमे दुःख-आदयः
०२६.०५ मिथ्या-ज्ञान-पर्यवसानाः अविच्छेद^इन प्रवर्तमानाः संसारः इति/ कः
०२६.०६ पुनर्‌ अयम्‌ संसारः दुःख-आदीनाम्‌ कार्य-कारण-भावः/ सः च अनादिः/ पूर्व-
०२६.०७ अपर-काल-अनियमात्‌/ न च शक्यम्‌ वक्तुम्‌ पूर्वम्‌ दुःख-आदि^आः पश्चात्‌ मिथ्या-
०२६.०८ ज्ञान-उत्पत्तिः इति पूर्वम्‌ वा मिथ्या-ज्ञानम्‌ पश्चात्‌ दुःख-आदि^आः इति न शक्यम्‌
०२६.०९ वक्तुम्‌ इति/ यदा तु तत्त्व-ज्ञानात्‌ मिथ्या-ज्ञानम्‌ अपैति/ कथम्‌ अपायः समान-
०२६.१० विषय^इ तयोः विरोधात्‌/ यस्मात्‌ मिथ्या-ज्ञानम्‌ तत्त्व-ज्ञानम्‌ च एकस्मिन्‌
०२६.११ विषय^इ व्रुद्ध्येते वस्तुनः द्वैरूप्य-असम्भवात्‌ न हि एकम्‌ वस्तु द्विरूपम्‌ भवति/
०२६.१२ तस्मात्‌ मिथ्या-ज्ञानम्‌ तत्त्व-ज्ञान^इन निवर्त्यते इति/ कथम्‌ पुनर्‌ पूर्व-उत्पन्नम्‌
०२६.१३ मिथ्या-ज्ञानम्‌ पश्चात्‌ उत्पद्यमान^इन तत्त्व-ज्ञान^इन निवर्त्यते मिथ्या-ज्ञानस्य
०२६.१४ असहाय-त्वात्‌ मिथ्या-ज्ञानम्‌ असहायमतः निवर्त्यते सम्यच्‌-ज्ञानस्य च
०२६.१५ विषयः सहायिन्‌^ः भवति कस्मात्‌ तथात्व^इन अवस्थानात्‌ तथा-भूतः असौ
०२६.१६ विषयः यथा तत्र तत्त्व-ज्ञानम्‌ इति/ प्रमाण-अन्तर-अनुग्रहात्‌ च आगम-अनुमान-
०२६.१७ आदि-प्रमाणम्‌ तत्त्व-ज्ञानस्य सहायः भवति/ यदा हि अयम्‌ अनुमान-आगमयोः
०२६.१८ प्रतिसंहितयोः विषयम्‌ भावयति समाहितः अनन्य-मनाः चिन्तयति ततः
०२६.१९ अस्य विपच्यमान^इ ध्यान^इ विविक्तायाम्‌ ध्यान-भावनायाम्‌ तस्मिन्‌ अर्थ^इ तत्त्व-
०२६.२० प्रतिबोधिन्‌ ज्ञानम्‌ प्रत्यक्षम्‌ उत्पद्यते इति/ सः अयम्‌ आगम-अनुमान-प्रत्यक्षाणाम्‌
०२६.२१ विषयम्‌ प्रतिपद्यमानः तत्त्वम्‌ एतद्‌ इति प्रतिपद्यते/ तत्त्व-प्रतिपत्ति^अः अस्य
०२७.०१ मिथ्या-ज्ञानम्‌ निवर्तते इति/ निवृत्त^इ च मिथ्या-ज्ञान^इ न पुनर्‌ तद्‌-विषयम्‌
०२७.०२ मिथ्या-ज्ञानम्‌ उत्पद्यते इति विरोधात्‌ इति उक्तम्‌/ कः पुनर्‌ विरोधः
०२७.०३ सह-असम्भवः मिथ्या-ज्ञान-अभाव^इ राग-आदि^आः अपयन्ति इति कार्य-कारण-
०२७.०४ भावात्‌ एव कारणम्‌ मिथ्या-ज्ञानम्‌ कार्याः राग-आदि^आः न च कारणम्‌ विना
०२७.०५ कार्यम्‌ भवितुम्‌ अर्हति/ ये तावत्‌ अनुत्पन्नाः राग-आदि^आः ते कारण-
०२७.०६ अभावात्‌ मा भूवन्‌/ ये तु उत्पन्नाः ते कथम्‌ तेषाम्‌ अपि वैराग्यात्‌ निवृत्तिः/
०२७.०७ किम्‌ पुनर्‌ वैराग्यम्‌ भोग-अनभिष्वग़्ग-लक्षणम्‌ इति उक्तम्‌ असक्तिः च सक्तिम्‌ बाधते
०२७.०८ तद्‌ पुनर्‌ वैराग्यम्‌ कथम्‌ भवति तत्त्व-ज्ञानात्‌ विषय-दोष-दर्शनात्‌ इति/ दोष-
०२७.०९ अभाव^इ प्रवृत्ति-अभावः/ यदा अस्य सम्यच्‌-ज्ञानवतः दोषाः अपयन्ति अथ
०२७.१० दोष-अभाव^इ प्रवृत्तिः निवर्तते इति/ का पुनर्‌ इयम्‌ प्रवृत्तिः/ धर्म-अधर्मौ
०२७.११ जन्म-साधन-त्वात्‌ न अस्मिन्‌ सूत्र^इ क्रिया प्रवृत्ति-शब्द^इन उच्यते अपि तु
०२७.१२ धर्म-अधर्मौ तद्‌-साधन-भावात्‌/ जन्म-साधनम्‌ धर्म-अधर्मौ न प्रवृत्तिः
०२७.१३ क्रियायाः क्षणिक-त्वात्‌/ धर्म-अधर्मयोः तु प्रवृत्ति-शब्दः प्रवृत्ति-साधन-
०२७.१४ त्वात्‌ इति/ यौ तावत्‌ अनागतौ धर्म-अधर्मौ तयोः दोष-अभावात्‌ अभावह्‌ युक्तः/
०२७.१५ यौ तौ वर्तमानौ तयोः न युक्तः किम्‌ कारणम्‌ निर्दोषस्य अपि भावात्‌
०२७.१६ निर्दोषः अपि अयम्‌ अवतिष्ठते धर्म-अधर्मयोः च फलम्‌ भुग़्क्ते इति/ न अनागतयोः
०२७.१७ साधन-अभाव^इन इष्ट-त्वात्‌/ न ब्रूमः यौ वर्तमानौ धर्म-अधर्मौ तौ दोष-
०२७.१८ अभावात्‌ न भवतः इति/ अपि तु यौ अनागतौ तौ कारण-अभावात्‌ न
०२७.१९ उत्पद्येते इति/ वर्तमानयोः पुनर्‌ कार्य-अवसानात्‌ प्रक्षयः यौ तौ
०२७.२० वर्तमानौ धर्म-अधर्मौ तयोः यद्‌ आवसानिकम्‌ कार्यम्‌ तेन व्यावृत्तिः प्रवृत्ति-
०२७.२१ अभाव^इ जन्म-अपायः अत्र अपि धर्म-अधर्मयोः व्यावृत्तयोः यद्‌ अन्यत्‌ शरीरम्‌ तद्‌ न
०२७.२२ भवति न पुनर्‌ वर्तमानम्‌ न भवति इति/ अथ वर्तमानस्य कथम्‌ निवृत्तिः
०२८.०१ संस्कार-क्षयात्‌ यावत्‌ अस्य स्थिति-हेतुः संस्कारः धर्म-अधर्म-समाख्यातः
०२८.०२ अवतिष्ठते तावत्‌ अवतिष्ठते इति/ जन्म-अभाव^इ दुःख-अभावः इति निरायतनस्य
०२८.०३ अनुत्पत्ति^अः न हि निरायतनम्‌ दुःखम्‌ उत्पत्तुम्‌ अर्हति/ एतद्‌ च तद्‌
०२८.०४ आहुः यावत्‌ आत्मनि धर्म-अधर्मौ तावत्‌ आयुः शरीरम्‌ इन्द्रियम्‌ विषयाः च इति
०२८.०५ सः अयम्‌ मिथ्या-ज्ञान-आदि-कलाप^इन सर्वतः वियुक्तः विमुक्तः इति उच्यते/
०२८.०६ तत्त्व-ज्ञानम्‌ तु खलु मिथ्या-ज्ञान-विपर्यय^इन व्याख्यातम्‌/ स्वरूपतः तु यथा
०२८.०७ व्यवस्थित-पदार्थ-अधिगतिः इति उच्यते/ कस्मात्‌ पुनर्‌ अयम्‌ हातृ^ः सुख-दुःख^इ
०२८.०८ जहाति न पुनर्‌ सुखम्‌ आदाय दुःखम्‌ जहाति इति/ विवेक-हानस्य
०२८.०९ अशक्य-त्वात्‌/ न हि विवेक-हानम्‌ शक्यम्‌ कर्तुम्‌ अतः सुखम्‌ उपभोक्तु-काम^इन
०२८.१० दुःखम्‌ अपि भोक्तव्यम्‌/ दुःखम्‌ वा जिहासता सुखम्‌ अपि हातव्यम्‌ सविष-अन्न-
०२८.११ वत्‌ इति सुखम्‌ दुःख-अनुषक्तम्‌ अनादेयम्‌ इति/ अनुषग़्गः अविनाभावः यत्र एकम्‌
०२८.१२ तत्र इतरद्‌ इति/ समान-निमित्त-ता वा अनुषग़्गः यानि एव सुख-साधनानि
०२८.१३ तानि एव दुःख-साधनानि इति/ समान-आधार-ता वा अनुषग़्गः यत्र सुखम्‌ तत्र
०२८.१४ दुःखम्‌ इति/ समान-उपलभ्य-ता वा अनुषग़्गः येन सुखम्‌ उपलभ्यते तेन
०२८.१५ दुःखम्‌ अपि इति// \एन्द्‌[१-१-२]
०२८.१६ त्रिविधा च अस्य शास्त्रस्य प्रवृत्तिः इति भाष्यम्‌/ प्रवृत्ति^अः त्रैविध्यम्‌
०२८.१७ कुतः अर्थस्य तथा-भावात्‌ न अमी पदार्थाः वक्तृआ त्रेधा व्यवस्थाप्यन्ते
०२८.१८ एवम्‌ भवत इति/ किम्‌ तु अर्थम्‌ एवम्‌ अयम्‌ तथा-भूतः येन त्रेधा भवति इति/
०२८.१९ नाम-धेय^इन पदार्थ-मात्र-अभिधानम्‌ उद्देशः इति अयुक्तम्‌ घ्राण-आदि-सूत्र-व्याघातात्‌/
०२८.२० घ्राण-रसन-चक्षुस्‌-त्वक्‌-श्रोत्राणि इन्द्रियाणि इति लक्षणम्‌ उक्तम्‌/ न च इदम्‌ नाम-
०२९.०१ धेय^इन उद्धेश-मात्रात्‌ भिध्यते मात्र-ग्रहण-सामर्थ्यात्‌ अप्रसग़्गः पदार्थ-मात्र-अभिधानम्‌
०२९.०२ इति उक्तम्‌ न च घ्राण-आदीनाम्‌ पदार्थ-अभिधान-मात्र-त्वम्‌ कारक-शब्द-त्वात्‌
०२९.०३ कारक-शब्दाः एते घ्राण-आदि इति तस्मात्‌ न उद्देश-प्रसग़्गः/ उद्दिष्टस्य विभागः
०२९.०४ द्वेधा भवति/ लक्षितस्य अलक्षितस्य/ लक्षितस्य छल-आदि^अः अलक्षितस्य
०२९.०५ प्रमाण-आदि^अः इति/ अथ उद्दिष्ट-विभाग-द्वारेण सूत्रम्‌/ प्रत्यक्ष-अनुमान-
०२९.०६ उपमान-शब्दाः प्रमाणानि इति//
०२९.०७ \ष्‌[१-१-३]{प्रत्यक्ष-अनुमान-उपमान-शब्दाः प्रमाणानि}
०२९.०८ सूत्र-अर्थः निगद^इन एव व्याख्यातः/ उद्दिष्ट-विभाग-अनर्थक्यम्‌/ व्याघातात्‌/
०२९.०९ त्रिविधा च अस्य शास्त्रस्य प्रवृत्तिः इति उक्तम्‌ उद्दिष्ट-विभागः च न
०२९.१० त्रिविधायाम्‌ शास्त्र-प्रवृत्ति^इ अन्तर्भवति इति/ तस्मात्‌ उद्दिष्ट-विभागः न
०२९.११ युक्तः/ न/ उद्दिष्ट-विभागस्य उद्देश^इ एव अन्तर्भावात्‌/ उद्दिष्ट-विभागः
०२९.१२ उद्देश^इ एव अन्तर्भवति इति/ कस्मात्‌/ लक्षण-सामान्यात्‌/ समानम्‌ लक्षणम्‌
०२९.१३ नाम-धेय^इन पदार्थ-अभिधानम्‌ उद्देशः इति/ किम्‌ पुनर्‌ विभाग^इन प्रयोजनम्‌/
०२९.१४ नियमः/ यदि प्रत्यक्ष-अनुमान-उपमान-शब्दाः प्रमाणानि इति विभागः न
०२९.१५ क्रियेत नियमः न गम्येत चत्वारि एव पोरमाणानि इति/ लक्षणतः चतुष्ट्व-
०२९.१६ अधिगतिः इति चेत्‌/ न/ लक्षणस्य इतर-व्यवच्छेद-हेतु-त्वात्‌/ स्यात्‌ एषा बुद्धिः
०२९.१७ लक्षणतः प्रमाण-चतुष्ट्वम्‌ गम्यते इति/ यस्मात्‌ चतुर्णाम्‌ लक्षणम्‌ उक्तम्‌ इति/
०२९.१८ न/ लक्षणस्य इतर-व्यवच्छेद-हेतु-त्वात्‌/ लक्षणम्‌ खलु लक्ष्यम्‌ समान-
०२९.१९ असमान-जातीय^भ्यः व्यवच्छिनत्ति नियमम्‌ तु न श्क्नोति कर्तुम्‌ अन्य-अर्थ-
०३०.०१ त्वात्‌ इति/ अन्य-असम्भवस्य ततः अनधिगति^अः / न हि लक्षणतः अन्य-असम्भवः
०३०.०२ अधिगम्यते/ ततः चतुर्णाम्‌ अनभिधान^इ चतुर्णाम्‌ लक्षण-उपदेशात्‌ संशयः
०३०.०३ स्यात्‌/ किम्‌ विद्यमानानि न लक्षितानि आहोस्वित्‌ अविद्यमानानि इति/
०३०.०४ तस्मात्‌ संशय-निवृत्ति-अर्थम्‌ युक्तः विभाग-उद्देशः इति/ अक्षस्य अक्षस्य
०३०.०५ प्रतिविषयम्‌ वृत्तिः प्रत्यक्षम्‌ इति/ अयम्‌ च सूत्र-विवक्षितायाम्‌ अव्ययीभावः
०३०.०६ समासः/ अन्यथा तु वस्तु-निर्देशः न समासः समास^इ हि अक्षस्य इति
०३०.०७ षष्ठी न श्रूयते/ कः पुनर्‌ अयम्‌ समासः/ प्रादि-समासः अयम्‌ द्रष्टव्यः प्रति
०३०.०८ गतम्‌ अक्षम्‌ प्रत्यक्षम्‌ इति यथा उपगतः गोभिः उपगुः इति/ एवम्‌ अनुमान-आदिषु
०३०.०९ द्रष्टव्यम्‌/ मत^इन लिग़्ग^इन लिग़्गिनोः अर्थस्य पश्चात्‌ मानम्‌ अनुमानम्‌ इति
०३०.१० न युक्तम्‌/ फल-अभावात्‌/ एतस्मिन्‌ व्याख्यान^इ अफलम्‌ अनुमानम्‌
०३०.११ इति/ किम्‌ कारणम्‌/ अर्थस्य मित-त्वात्‌/ न एषः दोषः/ मित^इन
०३०.१२ लिग़्ग^इन अर्थस्य पश्चात्‌ मानम्‌ भवति यतः इति अर्थः/ भवतु वा अयम्‌
०३०.१३ अर्थः लौग़्गिकी प्रतिपत्तिः अनुमानम्‌ इति/ ननु च फल-अभावः दोषः
०३०.१४ उक्तः/ न दोषः/ हान-उपादान-उपेक्षा-बुद्धीनाम्‌ फल-त्वात्‌/ सर्वम्‌ च
०३०.१५ प्रमाणम्‌ स्व-विषयम्‌ प्रति भाव-साधनम्‌ प्रमितिः प्रमाणम्‌ इति/ विषय-
०३०.१६ अन्तरम्‌ प्रति करण-साधनम्‌ प्रमीयते अनेन इति प्रमाणम्‌/ यदि
०३०.१७ भाव-साधनः प्रमाण-शब्दः किम्‌ फलम्‌ विषयस्य अधिगत-त्वात्‌/ उक्तम्‌ फलम्‌
०३०.१८ हान-आदि-बुद्धि^आः इति/ ज्ञात^इ तद्‌-भावात्‌/ ज्ञात^इ खलु अर्थ^इ त्रिधा
०३०.१९ बुद्धिः भवति हेयः वा उपादेयः वा उपेक्षणीयः वा इति/ के चित्‌ तु सन्निकर्षम्‌
०३०.२० एव प्रत्यक्षम्‌ वर्णयन्ति/ न तद्‌ न्यायम्‌ प्रमाण-अभावात्‌/ सन्निकर्षः एव
०३०.२१ प्रमाणम्‌ इति न प्रमाणम्‌ अस्ति/ उभयम्‌ तु युक्तम्‌ परिच्छेदक-त्वात्‌/
०३०.२२ उभयम्‌ परिच्छेदकम्‌ सन्निकर्षः ज्ञानम्‌ च/ एकान्त-वादिनः तु दोषः इति/
०३१.०१ सामीप्यमानम्‌ उपमानम्‌ इति न युक्तम्‌/ उपमानस्य अन्यथा-व्याख्यानात्‌/
०३१.०२ समाख्या-सम्बन्ध-प्रतिपत्तिः उपमान-अर्थः इति उक्तम्‌ इदानीम्‌
०३१.०३ तु उच्यते सामीप्यमानम्‌ उपमानम्‌ इति व्याघातः न अस्ति व्याघातः सामीप्यमान^इन
०३१.०४ समाख्या-सम्बन्ध-प्रतिपत्ति^अः इष्ट-त्वात्‌/ यस्मात्‌ अयम्‌ उपयुक्त-उपमानः
०३१.०५ गो-दर्शिन्‌^ः आगम-प्रत्यय-आहित-स्मृति-पूर्वकम्‌ गवा सादृश्यम्‌ प्रत्यक्ष^इन प्रतिपद्य
०३१.०६ अस्य गवय-शब्दः संज्ञा इति संज्ञा-संज्ञि-सम्बन्धम्‌ प्रतिपद्यते तस्मात्‌ न व्याघातः
०३१.०७ इति/ शब्द-विषया प्रतिपत्तिः शाब्द-प्रमाणम्‌ फलम्‌ तद्‌ एव/ के चित्‌ तु क्रम-
०३१.०८ प्रयोजनम्‌ वर्णयन्ति/ आदि^इ प्रत्यक्ष-ग्रहणम्‌ प्राधान्यात्‌/ तद्‌-अनन्तरम्‌
०३१.०९ अनुमानम्‌ तद्‌-पूर्वक-त्वात्‌/ तद्‌-अनन्तरम्‌ उपमानम्‌ तद्‌-साधर्म्यात्‌/ अन्त^इ शब्दः
०३१.१० महा-विषय-त्वात्‌/ तद्‌ च अयुक्तम्‌ इति अपरे मन्यन्ते/ क्रम-अभिधानस्य न्याय-
०३१.११ प्राप्त-त्वात्‌/ न्याय-प्राप्तम्‌ क्रम-अभिधानम्‌ क्रम-वृत्ति-त्वात्‌ वाचः इति/ महा-
०३१.१२ विषय-त्वात्‌ च शब्दस्य आदि^इ अभिधान-प्रसग़्गः इति/ एतद्‌ च अयुक्तम्‌/ क्रम-
०३१.१३ वृत्ति-त्वात्‌ वाचः अयुगपद्‌-अभिधानम्‌ युक्तम्‌ पूर्व-अपर-अभिधान^इ तु न साधनम्‌
०३१.१४ एतद्‌/ तस्मात्‌ अन्यः न्यायः वक्तव्यः/ स च अयम्‌ न्यायः प्रत्यक्षम्‌ पूर्वम्‌
०३१.१५ प्राधान्यात्‌ इति/ महा-विषय-त्वात्‌ आदि^इ शब्द-उपदेशह्‌ इति/ न/ उभयम्‌
०३१.१६ महा-विषयम्‌ शब्दः प्रत्यक्षम्‌ च/ कथम्‌ इति/ प्रत्यक्ष^इन अपि सामान्य-
०३१.१७ विशेष-तद्वताम्‌ ग्रहणम्‌ शब्द^इन अपि/ तत्र किम्‌ शब्दस्य आदि^इ उपदेशः भवतु/
०३१.१८ आहोस्वित्‌ प्रत्यक्षस्य इति/ प्रत्यक्षस्य इति युक्तम्‌/ किम्‌ कारणम्‌/ सर्व-
०३१.१९ प्रमाणानाम्‌ प्रत्यक्ष-पूर्वक-त्वात्‌ इति/ किम्‌ पुनर्‌ एतानि प्रमाणानि संप्लवन्ते
०३१.२० अथ प्रतिप्रमेयम्‌ व्यवतिष्ठन्ते इति/ उभयथा दर्शनम्‌ तद्‌ च प्रमाणतः
०३२.०१ इति अत्र एव दर्शितम्‌/ सा इयम्‌ प्रमितिः/ प्रत्यक्ष-परा इति/ प्रत्यक्ष^इन अधिगत^इ अर्थ^इ
०३२.०२ आकाग़्क्ष-अभावात्‌ तद्‌-परा/ यथा अयम्‌ लौकिकः अमुत्र अग्निः इति आप्त-
०३२.०३ उपदेशात्‌ अग्निम्‌ प्रत्याहित-प्रत्ययः तम्‌ देशम्‌ गच्छति/ प्रत्यासीदत्‌ पुनर्‌ धूम-
०३२.०४ विशेषणम्‌ धूम-अग़्ग-त्व^इन व्यवस्थितम्‌ हुत-भुजम्‌ प्रतिपद्यते/ आसन्नतरः तु
०३२.०५ इदानीम्‌ इन्द्रिय-अर्थ-सन्निकर्शात्‌ अग्नि-प्रत्ययम्‌ करोति तदा निराकाग़्क्षः भवति
०३२.०६ इति अतः प्रधानम्‌ प्रत्यक्षम्‌ इति/ यत्र संप्लवः तत्र एवम्‌/ यत्र पुनर्‌ व्यवस्था तत्र
०३२.०७ गुण-प्रधानता न चिन्त्यते इति/ इति त्रि-सूत्री-वार्त्तिकम्‌// \एन्द्‌[१-१-३]
०३२.०८ अथ विभक्तानाम्‌ लक्षण-वचनम्‌ इति तत्र प्रत्यक्ष-लक्षणम्‌ उच्यते/
०३२.०९ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ इति आदि सूत्रम्‌
०३२.१० \ष्‌[१-१-४]{इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ अव्यपदेश्यम्‌ अव्यभिचारिन्‌
०३२.११ व्यवसाय-आत्मकम्‌ प्रत्यक्षम्‌}
०३२.१२ सूत्र-अर्थः समान-असमान-जातीय-विशेषक-त्वम्‌/ अथ पदानाम्‌ अर्थः
०३२.१३ कः/ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ इति/ इन्द्रिय^इन अर्थस्य सन्निकर्षात्‌ यद्‌
०३२.१४ उत्पद्यते ज्ञानम्‌ तद्‌ प्रत्यक्षम्‌ इति/ इन्द्रियाणि पुनर्‌ वक्ष्यमाणानि/
०३२.१५ अर्थः च/ सन्निकर्षः पुनर्‌ षोढा भिद्यते/ संयोगः संयुक्त-समवायः संयुक्त-
०३२.१६ समवेत-समवायः समवायः समवेत-समवायः विशेषण-विशेष्य-भावः च इति/
०३२.१७ तत्र चक्षुस्‌ इन्द्रियम्‌ रूपवान्‌ घट-अदिः अर्थः/ तेन सन्निकर्षः संयोगः तयोः
०३२.१८ द्रव्य-स्वभाव-त्वात्‌/ अद्रव्य^इन च तद्‌-गत-रूप-आदिना संयुक्त-समवायः/
०३२.१९ यस्मात्‌ चक्षुषा संयुक्त^इ द्रव्य^इ रूप-आदि वर्तते इति/ वृत्तिः तु समवायः/
०३२.२० रूप-आदि-वृत्तिना सामान्य^इन संयुक्त-समवेत-समवायः सन्निकर्षः/ एवम्‌
०३३.०१ घ्राण-आदिषु गन्धवत्‌-आदि-द्रव्य^इन संयोगः तद्‌-समवेत^सु गन्ध-आदिषु संयुक्त-
०३३.०२ समवायः तद्‌-वृत्तिषु च सामान्य-आदिषु संयुक्त-समवेत-समवायः/ शब्द^इ
०३३.०३ समवायः/ अयम्‌ खलु शब्दः संयोग-विभाग-योनिः आद्यः तत्र कतमः
०३३.०४ शब्दः संयोग-योनिः कतमः च विभाग-योनिः इति/ आकाश-गुण-त्वात्‌
०३३.०५ शब्दस्य आकाश-वृत्तिः संयोगः कारणम्‌ गुण-कर्मसु आरब्धव्य^सु सापेक्षः इति
०३३.०६ सापेक्षः न निरपेक्षः इति/ किम्‌ अपेक्षते/ भेरी-आकाश-संयोगः तावत्‌
०३३.०७ शब्दस्य कारणम्‌ तस्य अनुग्राहकः भेरी-दण्ड-संयोगः दण्ड-गत-वेग-अपेक्षः
०३३.०८ इति/ यदि पुनर्‌ भेरी-दण्ड-संयोगः एव शब्दस्य कारणम्‌ स्यात्‌ व्यधिकरणः
०३३.०९ संयोगः शब्द-कारणम्‌ इति सर्वत्र उत्पत्ति-प्रसग़्गः/ विभागात्‌ शब्दः
०३३.१० वंश-दल-विभाग-अनुगृहीतात्‌ वंश-दल-आकाश-विभागात्‌ शब्दः इति/ सः
०३३.११ उत्पन्नः शब्दः सर्व-दिश्कानि शब्द-अन्तराणि करोति तानि अपि प्रत्येकम्‌
०३३.१२ शब्द-अन्तराणि तावत्‌ यावत्‌ कर्ण-शष्कुली-मति आकाश-देश^इ इति/ यः
०३३.१३ कर्ण-शष्कुलीमति आकाश-देश^इ समवैति सः समवायात्‌ उपलभ्यते तद्‌-गत^सु
०३३.१४ च सामान्य^सु समवेत-समवायात्‌/ समवाय^इ च अभाव^इ च विशेषण-
०३३.१५ विशेष्य-भावात्‌ इति/ सः अयम्‌ सन्निकर्ष-शब्दः संयोग-समवाय-विशेषण-
०३३.१६ विशेष्य-भाव-व्यापक-त्वात्‌ उपात्तः इति/ सः अयम्‌ सन्निकर्षः प्रत्यक्षस्य कारणम्‌
०३३.१७ भवति इति लक्षण-त्व^इन उच्यते/ यदि इन्द्रिय-अर्थ-सन्निकर्षः प्रत्यक्षस्य कारण-
०३३.१८ त्वात्‌ उपदिश्यते अत्यल्पम्‌ इदम्‌ उच्यते अन्यानि अपि बहूनि सन्ति तानि अपि वक्तव्यानि/
०३३.१९ तद्‌ यथा/ आत्म-मनस्‌-संयोगः इन्द्रिय-मनस्‌-संयोगः विषय-प्रकाश-संयोगः
०३३.२० विषय-स्थम्‌ रूपम्‌ विषय-संयोगि-स्थम्‌ च महत्त्वम्‌ अनेक-द्रव्यवत्त्वम्‌ उपलब्धि-
०३३.२१ फलः संस्कारः इति/ कस्मात्‌ तद्‌-भाव^इ भावात्‌ तद्‌-अभाव^इ च अभावात्‌ इति/
०३४.०१ तद्‌ यदि कारण-भावात्‌ इन्द्रिय-अर्थ-सन्निकर्ष-ग्रहणम्‌ एतानि अपि कारणानि
०३४.०२ वक्तव्यानि/ न वक्तव्यानि/ न इदम्‌ कारण-अवधारण-अर्थम्‌ सूत्रम्‌ अपि तु
०३४.०३ समान-असमान-जातीय-विशेषण-अर्थम्‌/ यद्‌ प्रत्यक्षस्य असाधारणम्‌ कारणम्‌
०३४.०४ तद्‌ अभिधीयते न पुनर्‌ साधारणम्‌ कारणम्‌ निवर्त्यते इति/ इन्द्रिय-मनस्‌-
०३४.०५ संयोगः तर्हि असाधरण-त्वात्‌ अपसंख्येयः न हि अयम्‌ अनुमान-आदि-ज्ञानानाम्‌ कारणम्‌
०३४.०६ भवति/ न अनेन एव तस्य उक्त-त्वात्‌/ इन्द्रिय-अर्थ-सन्निकर्ष-ग्रहण^इन इन्द्रिय-मनस्‌-
०३४.०७ संयोगः उक्तः वेदितव्यः/ किम्‌ कारणम्‌ उभयोः असाधारण-त्वात्‌ न च
०३४.०८ यावत्‌ असाधारणम्‌ कारणम्‌ तावत्‌ सर्वम्‌ अभिधातव्यम्‌ इति अर्थः/ अपि तु अन्यतर^इन
०३४.०९ अपि भिद्यते इति अन्यतर-उपादानम्‌/ इन्द्रिय-अर्थ-सन्निकर्ष-ग्रहणम्‌
०३४.१० वा विशेषक-त्वात्‌/ यद्‌ इन्द्रिय-अर्थ-सन्निकर्षात्‌ उपजायते विज्ञानम्‌ तस्य
०३४.११ अन्यतरत्‌ विशेषकम्‌ भवति/ इन्द्रियम्‌ अर्थः वा तद्‌-विशेषकम्‌ तेन व्यपदेशात्‌
०३४.१२ यस्मात्‌ इदम्‌ ज्ञानम्‌ इन्द्रिय^इन वा व्यपदिश्यते अर्थ^इन वा रूप-विज्ञानम्‌
०३४.१३ इति चक्षुस्‌-विज्ञानम्‌ इति वा/ न पुनर्‌ इन्द्रिय-मनस्‌-संयोग^इन व्यपदिश्यते
०३४.१४ न हि भवति तु उपालम्बन^इ ज्ञान^इ मनस्‌-ज्ञानम्‌ इति/ यदा तु आत्म-मनस्‌-
०३४.१५ संयोगात्‌ मानस्यः बुद्धि^आः प्रवर्तन्ते तदा आत्मना व्यपदिश्यन्ते मनसा च/
०३४.१६ यद्‌ च असाधारणम्‌ तद्‌ व्यपदेश-भाज्‌ भवति/ तद्‌ यथा/ ऋतु-आदि-कारण-
०३४.१७ सन्निधानात्‌ प्रादुर्भवन्‌ अग़्कुरः नर्तु-आदिभिः व्यपदिश्यते अपि तु असाधारण^इन
०३४.१८ बीज^इन व्यपदिश्यते यव-अग़्कुरः इति तथा इह अपि इति अदोषः/ इन्द्रिय-
०३४.१९ मनस्‌-संयोगस्य वा अग्रहणम्‌ भेद^इ अभेदात्‌/ यस्मात्‌ प्रत्यक्ष-ज्ञान-भेद^इ इन्द्रिय-
०३४.२० मनस्‌-संयोगः न भिद्यते इति/ यदि अभेदात्‌ अग्रहणम्‌ इन्द्रिय-अर्थ-सन्निकर्षस्य
०३४.२१ अपि तर्हि अग्रहणम्‌/ एक-इन्द्रिय-ग्राह्य^सु अभेदात्‌ इति प्राप्तम्‌ यथा शुक्लः
०३४.२२ गो^ः गच्छति इति/ न वक्तव्यम्‌/ उक्त-उत्तर-त्वात्‌/ उक्त-उत्तरम्‌ एतद्‌/ न इदम्‌
०३५.०१ कारण-अवधारण-अर्थम्‌ सूत्रम्‌ इति/ अनभ्युपगमात्‌ च/ इन्द्रिय-मनस्‌-संयोगस्य
०३५.०२ वा अग्रहणम्‌ समान-त्वात्‌/ केन समान-त्वात्‌ इति वाच्यम्‌/ आत्म-मनस्‌-
०३५.०३ संयोग^इन समान-त्वात्‌/ किम्‌ पुनर्‌ तद्‌ व्यपदेश-अभावः इति उक्तम्‌/ अतीइन्द्रिय-
०३५.०४ आधार-ता वा सामान्यम्‌ यथा आत्म-मनस्‌-संयोगः अतीन्द्रिय-आधारः एवम्‌
०३५.०५ इन्द्रिय-मनस्‌-संयोगः अपि इति/ विषय-अवृत्ति-त्वम्‌ वा/ यथा आत्म-मनस्‌-संयोगः
०३५.०६ विषय-अवृत्तिः तथा इन्द्रिय-मनस्‌-संयोगः अपि इति/ मनस्‌-वृत्ति-त्वम्‌ वा/ यथा
०३५.०७ वा आत्म-मनस्‌-संयोगः मनस्‌-वृत्तिः एवम्‌ इन्द्रिय-मनस्‌-संयोगः अपि इति/ तस्मात्‌
०३५.०८ इन्द्रिय-मनस्‌-संयोगस्य आत्म-मनस्‌-संयोग^इन सामान्यात्‌ अन्यतर-अभिधान^इन वा
०३५.०९ चरित-अर्थ-त्वात्‌ अनभिधानम्‌ इति/ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ इति अयुक्तम्‌/
०३५.१० इन्द्रियस्य अप्राप्य-कारि-त्वात्‌/ अप्राप्य-कारिणी चक्षुस्‌-श्रोत्र^इ इति एके/
०३५.११ तत्र च न्यायम्‌ ब्रुवते/ अप्राप्य-कारिन्‌ चक्षुस्‌ सान्तर-ग्रहणात्‌ पृथुतर-
०३५.१२ ग्रहणात्‌ च इति/ सान्तरस्य अर्थस्य विप्रकृष्ट-देश-अवस्थितस्य ग्रहणम्‌ दृष्टम्‌/
०३५.१३ न च चक्षुषः तेन अर्थ^इन प्राप्तिः अस्ति/ भूत-विशेषस्य इन्द्रिय-भावात्‌/ यः
०३५.१४ एव अयम्‌ कृष्ण-सार-लक्षणः भूत-विशेषः सः बाह्य-भूत-विशेष-प्रसाद-अनुगृहीतः
०३५.१५ तद्‌-तृष्णा-पूर्वक-कर्म-अपेक्षः चक्षुस्‌ इति उच्यते/ तथा च उक्तम्‌/ रूप-उपलब्धि-
०३५.१६ संवर्तक^इन कर्मणा तद्‌-तृष्णा-पूर्वक^इन चक्षुस्‌ अभिनिर्वृत्तमतः रूप-उपलब्धि^अः
०३५.१७ कारणम्‌ भवति इति/ एवम्‌ शेष^सु/ न च भूत-विशेष-अनुगृहीतस्य गोलकस्य
०३५.१८ प्राप्तिः विषय^इन अस्ति/ तस्मात्‌ सान्तर-ग्रहणात्‌ अप्राप्य-कारिन्‌ इति/ अपरे
०३५.१९ तु सान्तर-ग्रहणम्‌ हेतुम्‌ वर्णयन्ति/ न हि प्राप्य-कारिषु घ्राण-आदिषु सान्तरः
०३५.२० इति ग्रहणम्‌ दृष्टम्‌ दृष्टम्‌ तु चक्षुषि/ पृथुतर-ग्रहणात्‌ च राष्ट्र-वन-आदि-रूपम्‌ च
०३५.२१ महत्‌ उपलभ्यते/ न चाक्ष्णोः तथा पृथु-अवभासः इति युक्तम्‌/ दिश्‌-देश-व्यपदेशात्‌
०३५.२२ च यदि प्राप्य-कारिन्‌ चक्षुस्‌ भवेत्‌ दिश्‌-देश-व्यपदेशह्‌ न स्यात्‌ न हि
०३६.०१ प्राप्य-कारिषु घ्राण-आदिषु तद्‌ भवति सन्निकृष्ट-विप्रकृष्टयोः तुल्य-काल-ग्रहणात्‌
०३६.०२ च/ यद्‌ खलु गतिमत्‌ भवति तद्‌ ताम्‌ गतिम्‌ अभिन्दत्‌ सन्निकृष्टम्‌ आशु
०३६.०३ प्राप्नोति विप्रकृष्टम्‌ चिर^इन / शाखा-चन्द्रमसोः तुल्य-काल-ग्रहणम्‌ दृष्टम्‌
०३६.०४ तस्मात्‌ अप्राप्य-कारिन्‌ इति/ यद्‌ तावत्‌ सान्तर-ग्रहणात्‌ इति/ तद्‌ अयुक्तम्‌
०३६.०५ विकल्प-अनुपपत्ति^अः सान्तर-ग्रहणम्‌ इति कः अर्थः किम्‌ तावत्‌ सान्तरस्य अप्राप्तस्य
०३६.०६ ग्रहणम्‌ इति अयम्‌ अर्थः/ आहोस्वित्‌ सह अन्तर^इन ग्रहणम्‌ सान्तर-ग्रहणम्‌ इति/
०३६.०७ अस्तु तावत्‌ पूर्वः पक्षः अप्राप्तस्य ग्रहणम्‌ सान्तर-ग्रहणम्‌ इति/ ननु अयम्‌
०३६.०८ प्रतिज्ञा-अर्थः एव ततः च हेतु-अभावः किम्‌ कारणम्‌ हेतु-अर्थस्य प्रतिज्ञा-अर्थ^इन
०३६.०९ आक्षिप्त-त्वात्‌/ एतद्‌ उक्तम्‌ भवति/ अप्राप्य-कारिन्‌ चक्षुस्‌ अप्राप्य-ग्रहणात्‌ इति
०३६.१० न प्रतिज्ञा-अर्थात्‌ भिद्यते/ अथ ब्रूषे सह अन्तर^इन ग्रहणम्‌ इति/ किम्‌
०३६.११ तद्‌-अन्तरम्‌ नाम यद्‌ चक्षुषा विषय^इन सह उपलभ्यते इति/ किम्‌ आकाशम्‌
०३६.१२ अभावः द्रव्य-अन्तरम्‌ वा/ यदि आकाशम्‌ तद्‌ न चक्षुषः विषयः/ न हि आकाशम्‌
०३६.१३ चक्षुषा गृह्यते अरूपि-त्वात्‌ वायु-आदि-वत्‌/ अथ रूप-द्रव्यम्‌ अन्तर-शब्द-
०३६.१४ वाच्यम्‌ तस्य व्यवधायक-त्वात्‌ तेन सह ग्रहणम्‌ उपपन्नम्‌/ अथ अभावः
०३६.१५ अन्तर-शब्द-वाच्यः सः स्वतन्त्रः चक्षुस्‌-विषयः न भवति इति तेन सह उपलब्धौ
०३६.१६ अनैकान्तिकम्‌/ न च अन्या गतिः अस्ति/ तस्मात्‌ शून्यम्‌ अभिधानम्‌ सान्तर-
०३६.१७ ग्रहणात्‌ इति यैः अपि विद्विस्यमानैः सान्तर-ग्रहणात्‌ इति अस्य सान्तरः
०३६.१८ इति ग्रहणम्‌ इति एतद्‌ व्याख्यानम्‌ क्रियते/ तद्‌ अपि अयुक्तम्‌/ सान्तरः इति
०३६.१९ ग्रहणस्य अन्य-निमित्त-त्वात्‌/ अन्यथा एतद्‌ सान्तरः इति ग्रहणम्‌ भवति/
०३६.२० शरीर-अवधि-निमित्त-त्वात्‌/ शरीरम्‌ अवधिम्‌ कृत्वा सान्तर-निरन्तर^इ भवतः
०३६.२१ न पुनर्‌ इन्द्रिय-प्राप्ति-अप्राप्ति-निमित्त^इ भवतः यत्र शरीरम्‌ इन्द्रियम्‌ च उभयम्‌
०३६.२२ अर्थ^इन सम्बध्यते तत्र निरन्तरः इति ग्रहणम्‌ भवति/ यत्र पुनर्‌ इन्द्रिय-
०३७.०१ मात्रम्‌ सम्बध्यते तत्र सान्तरः इति/ तस्मात्‌ सान्तरः इति ग्रहणस्य अन्य-
०३७.०२ निमित्त-त्वात्‌ न सान्तरम्‌ इति ग्रहणात्‌ अप्राप्य-कारि-ता सिध्यति इति/ यद्‌ अपि
०३७.०३ पृथुतर-ग्रहणात्‌ इत्‌ तद्‌ अपि अयुक्तम्‌/ सम्बन्ध-मात्र^इन महत्‌-अणुऒः ग्रहणात्‌/
०३७.०४ सम्बन्ध-मात्र^इन एव महति वाणि^इ च विषय-भेद-अनुविधायिन्‌^ः प्रत्ययः उपजायते
०३७.०५ तस्मात्‌ अदेश्यम्‌ एतद्‌ अपि इति/ यद्‌ पुनर्‌ एतद्‌ उक्तम्‌ दिश्‌-देश-व्यपदेशात्‌ इति
०३७.०६ तद्‌ अपि शरीर-अवधि-निमित्त-त्वात्‌ प्रत्युक्तम्‌/ यत्र इन्दिर्यम्‌ शरीरम्‌ च अर्थ^इन
०३७.०७ सम्बध्यते तत्र दिश्‌-देश-व्यपदेशः न भवति/ दूर-अन्तिक-अनुविधानम्‌ वा/
०३७.०८ यत्र तु इन्द्रियम्‌ एव केवओलम्‌ सम्बध्यते तत्र शरीरम्‌ अवधिम्‌ कृत्वा संयुक्त-संयोग-
०३७.०९ अल्पीयस्त्वम्‌ भूयस्त्वम्‌ वा अपेक्ष्यमाणस्य दिश्‌-देश-प्रत्ययाः सन्निकृष्ट-विप्रकृष्ट-
०३७.१० प्रत्ययाः च भवन्ति/ यद्‌ पुनर्‌ एतद्‌ शाखा-चन्द्रमसोः तुल्य-काल-ग्रहणात्‌
०३७.११ इति/ तद्‌ अपि न/ अनभ्युपगमात्‌/ कः हि स्वस्थ-आत्मन्‌^ः शाखा-
०३७.१२ चन्द्रमसोः तुल्य-काल-ग्रहणम्‌ प्रतिपद्यते काल-भेद-अग्रहणात्‌ मिथ्या-प्रत्ययः एषः
०३७.१३ उत्पल-दल-शत-व्यतिभेद-वत्‌ इति/ कथम्‌ पुनर्‌ अवगम्यते काल-भेद-अग्रहण-
०३७.१४ निमित्तः एषः युगपद्‌-प्रत्ययः न पुनर्‌ एक-कालः एव/ इदम्‌ अनुमानम्‌ आवरण-
०३७.१५ अनुपपत्ति^अः इति/ यदि अप्राप्य-कारिन्‌ चक्षुस्‌ भवति न कुड्य-कट-आदि^अः आवरणस्य
०३७.१६ सामर्थ्यम्‌ अस्ति इति आवरण-अनुपप्त्तिः स्यात्‌ न च व्यवहित-अर्थ-उपलब्धिः अस्ति
०३७.१७ तस्मात्‌ न अप्राप्य-कारिन्‌ इति/ दूर-अन्तिक-अनुविधानम्‌ च अनुपलब्धि-उपलब्धिऒः न
०३७.१८ स्यात्‌/ अप्राप्य चक्षुस्‌ अर्थम्‌ गृह्णाति इति/ यद्‌ इदम्‌ अस्य दूर^इ अग्रहणम्‌
०३७.१९ अन्तिक^इ च ग्रहणम्‌ उभयम्‌ एतद्‌ न स्यात्‌/ दृष्टम्‌ तु तस्मात्‌ न अप्राप्य-कारिन्‌ इति
०३७.२० विषय-भावात्‌ इति चेत्‌/ न/ सम्बन्धम्‌ अन्तरेण विषय-भाव-अनभ्युपगमात्‌/
०३७.२१ अथ अपि इदम्‌ स्यात्‌/ यः चक्षुषोः विषय-भवति अर्थः सः उपलभ्यते/
०३७.२२ यः तु न भवति न असौ उपलभ्यते इति/ न च व्यवहितानाम्‌
०३८.०१ दूर-अवस्थितानाम्‌ वा अर्थानाम्‌ चक्षुषः विषय-भावह्‌ अस्ति तस्मात्‌ न ते
०३८.०२ गृह्यन्ते इति/ तद्‌ च न एवम्‌ सम्बन्धम्‌ अन्तरेण विषय-भाव-अनभ्युपगमात्‌
०३८.०३ कः सम्बन्ध-व्यतिरेक^इन विषय-भावः केवलम्‌ भवतः संज्ञा-मात्रम्‌
०३८.०४ भिद्यते न अर्थः इति/ मया उच्यते सम्बन्धः इति भवता अभिधीयते विषय-
०३८.०५ भावः इति न कः चित्‌ विशेषः इति/ अथ प्राप्य-कारि-त्व^इ चक्षुषः किम्‌
०३८.०६ प्रमाणम्‌/ इन्द्रिय-त्वम्‌ एव/ प्राप्य-कारिन्‌ चक्षुस्‌ इन्द्रिय-त्वात्‌/ घ्राण-आदि-वत्‌/
०३८.०७ घ्राण-आदि-इन्द्रियम्‌ प्राप्त-कारिन्‌ दृष्टम्‌ तथा च चक्षुस्‌ तस्मात्‌ प्राप्य-कारिन्‌ इति/
०३८.०८ अथ पुनर्‌ न किम्‌ चित्‌ इन्द्रियम्‌ प्राप्य-कारिन्‌ प्रतिपद्यते तदा सर्वाणि
०३८.०९ पक्ष^कृत्य करण-त्वात्‌ इति वाच्यम्‌/ करणम्‌ वाशी-आदि प्राप्य-कारिन्‌
०३८.१० दृष्टम्‌ तथा च इन्द्रियाणि तस्मात्‌ प्राप्य-कारीणि इति/ अथ पुनर्‌ वैयात्यात्‌
०३८.११ सर्वान्‌ एव अर्थान्‌ अप्राप्य-कारिणः प्रतिपद्यते तदा कथम्‌ सः अपि दृष्ट-सामर्थ्यानाम्‌
०३८.१२ कारणानाम्‌ सर्वत्र कार्य-अनुत्पत्त्या प्रत्यवस्थेयः यदि खलु एतानि कारणानि
०३८.१३ परस्पर-प्राप्ति-अनपेक्षाणि स्वयम्‌ अनुपजात-शक्तिकान्‌ कार्यम्‌ आरभन्ते
०३८.१४ इति कस्मात्‌ कार्यम्‌ सर्वत्र न भवति इति वक्तव्यम्‌ अतः न कारणम्‌
०३८.१५ अप्राप्य-कारिन्‌ अस्ति इति/ अनेक-दण्ड-चक्र-आदि-उदाहरणम्‌ लोक^इ इति/ तस्मात्‌ व्यवस्थितम्‌
०३८.१६ एतद्‌ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ इति//
०३८.१७ अथ ज्ञान-ग्रहणम्‌ किम्‌ अर्थम्‌ सुख-आदि-व्यवच्छेद-अर्थम्‌/ इन्द्रिय-अर्थ-
०३८.१८ सन्निकर्षात्‌ सुख-दुःख^इ अपि भवतः तद्‌-व्युदास-अर्थम्‌ आह ज्ञानम्‌ इति/
०३८.१९ तद्‌ च इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ विषय-नाम-धेय^इन अभिधीयते इति
०३८.२० भाष्यम्‌/ तद्‌-प्रतिषेध-अर्थम्‌ आह अव्यपदेश्यम्‌ इति/ यद्‌ इदम्‌ अनुपयुक्त-
०३८.२१ शब्द-अर्थ-सम्बन्धस्य विषय-भेद-अनुविधायिन्‌ विज्ञानम्‌ तद्‌ प्रत्यक्षम्‌ कृत-शब्द-अर्थ-
०३८.२२ सम्बन्धस्य अपि तद्‌-उत्पत्ति-काल^इ तादृश्‌ एव/ अपरे तु अव्यपदेश्यम्‌ इति अनेन अनुमानम्‌
०३९.०१ निराकुर्वन्ति/ तद्‌ च न एवम्‌/ कस्मात्‌ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌
०३९.०२ इति वचनात्‌ न हि अनुमेयस्य इन्द्रिय^इन सन्निकर्षात्‌ अनुमानम्‌ भवति/ अतः
०३९.०३ न प्रसग़्गः अनुमान^इ इति/ ग्रीष्म^इ मरीचि^आः इति भाष्यम्‌/ तद्‌-प्रतिषेध-
०३९.०४ अर्थम्‌ इदम्‌ उच्यते अव्यभिचारिन्‌ इति/ किम्‌ इदम्‌ व्यभिचारिन्‌ इति/ यद्‌ अतस्मिन्‌ तद्‌
०३९.०५ इति भवति/ किम्‌ पुनर्‌ अत्र व्यभिचारिन्‌ किम्‌ अर्थः आहो ज्ञानम्‌ इति/
०३९.०६ एके तावत्‌ वर्णयन्ति/ अर्थस्य व्यभिचारः अर्थः तु तथा न भवति इति
०३९.०७ तद्‌-व्यभिचारात्‌ तद्‌-विषयम्‌ ज्ञानम्‌ अपि व्यभिचारिन्‌ इति उच्यते इति/ तद्‌ च
०३९.०८ न एवम्‌/ कस्मात्‌ अर्थस्य तथा-भावात्‌/ यद्‌ तद्‌ उदक-आदि ज्ञानम्‌ उपजायते
०३९.०९ मरीचिषु स्पन्दमान^सु न तत्र अर्थः व्यभिचरति इति/ न हि तेन
०३९.१० मरीचि^आः न वा स्पन्दन्ते किम्‌ तु ज्ञानम्‌ व्यभिचरति/ अतस्मिन्‌ तद्‌ इति
०३९.११ भावात्‌ इति/ न हि तत्र उदकम्‌ अस्ति/ तान्‌ च मरीचीन्‌ इन्द्रिय-उपघात-
०३९.१२ दोषात्‌ इन्द्रिय^इन आलोच्य विपर्येति इति ज्ञानस्य व्यभिचारः न अर्थस्य इति/
०३९.१३ दूरात्‌ चक्षुषा अर्थम्‌ पश्चन्‌ न अवधारयति इति भाष्यम्‌ तद्‌-व्युदास-अर्थम्‌ आह व्यवसाय-
०३९.१४ आत्मकम्‌ इति/ न/ संशयस्य अनिन्द्रिय-अर्थ-सन्निकर्ष-पूर्वक-त्वात्‌/ न हि इन्द्रिय-
०३९.१५ अर्थ-सन्निकर्षात्‌ संशय-ज्ञानम्‌ भवति किम्‌ तु मानसः प्रत्ययः/ संशीतिः
०३९.१६ संशयः इति/ तद्‌ च न एवम्‌/ संशयस्य उभय-निमित्त-त्वात्‌/ उभयम्‌ तु
०३९.१७ संशयस्य निमित्तम्‌ आत्म-अन्तःकरण-संयोगः इन्द्रिय-अर्थ-सन्निकर्षः च इति/
०३९.१८ तत्र यद्‌ इन्द्रिय-अर्थ-सन्निकर्ष-अनवधारण-पूर्वकम्‌ मनसा अनवधारणम्‌ तद्‌ इह
०३९.१९ सम्बध्यते/ तस्य हि इन्द्रिय-अर्थ-सन्निकर्षः कारणम्‌/ पूर्वम्‌ तु न सम्बध्यते/
०३९.२० यद्‌ आत्म-अन्तःकरण-संयोगात्‌ भवति इति/ तस्मात्‌ अस्ति विषयः विशेषणस्य इति
०३९.२१ युक्तम्‌ व्यवसाय-आत्मकम्‌ इति/ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ इति एवम्‌ आदि-लक्षणम्‌
०३९.२२ आत्म-आदिषु सुख-आदिषु च न अस्ति/ मनसः अनिन्द्रिय-त्वात्‌ अव्यापकम्‌ एतद्‌
०४०.०१ प्रत्यक्ष-लक्षणम्‌ इति/ कथम्‌ पुनर्‌ इन्द्रियम्‌ मनस्‌ न भवति/ इन्द्रिय-सूत्र^इ
०४०.०२ अपठित-त्वात्‌/ परिपठितानि घ्राण-आदीनि इन्द्रियाणि/ न च तेषु मनस्‌
०४०.०३ पठितम्‌/ तस्मात्‌ मनस्‌ न इन्द्रियम्‌/ पृथक्‌ च अनभिधानात्‌ न अस्ति मनसः
०४०.०४ इन्द्रिय-त्व^इ प्रमाणम्‌ ततः च न इन्द्रियम्‌ मनस्‌ न च एवम्‌ प्रत्यक्षाः सुख-आदयः
०४०.०५ भविष्यन्ति इति/ प्रत्यक्षाह्‌ च एते न आनुमानिकाः लिग़्ग-अभावात्‌/ न हि
०४०.०६ लिग़्गम्‌ अन्तरेण अनुमेय-अर्थः गम्यते/ न अपि अन्यत्‌ प्रमाणम्‌ प्रतिपादकम्‌ अस्ति
०४०.०७ सुख-आदीनाम्‌/ न च तेषाम्‌ अनुमेय-त्वम्‌/ न च अन्या गतिः अस्ति/
०४०.०८ तस्मात्‌ कर्तव्यम्‌ सुख-आदीनाम्‌ प्रत्यक्ष^इन ग्रहण-उपसंख्यानम्‌ इति/ कः च एवम्‌ आह
०४०.०९ न प्रत्यक्षाः सुख-आदि^आः इति/ इन्द्रिय-अर्थ-सन्निकर्ष-जन्य-प्रत्यक्ष-वादिन्‌^ः आह/
०४०.१० न एषः दोषः/ मनसः इन्द्रिय-त्वात्‌ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ सुख-आदि-ज्ञानम्‌
०४०.११ इति/ यद्‌ तु सूत्र^इ अनभिधानम्‌ तद्‌ वैधर्म्यात्‌/ किम्‌ तद्‌ वैधर्म्यम्‌ सर्व-
०४०.१२ विषयत्व-असर्व-विषयत्वे/ सर्व-विषयम्‌ मनस्‌ असर्व-विषयाणि इतराणि/ सर्व-
०४०.१३ विषयम्‌ तु मनस्‌ स्मृति-कारण-संयोग-आधार-त्वात्‌ आत्मवत्‌ सुख-ग्राहक-
०४०.१४ संयोग-अधिकरण-त्वात्‌ समस्त-इन्द्रिय-अधिष्ठातृ-त्वात्‌ च आत्मवत्‌/ भौतिक-
०४०.१५ अभौतिक-त्वम्‌ तु न विरोधात्‌/ न हि भौतिकम्‌ मनस्‌ न अपि अभौतिकम्‌
०४०.१६ इति/ कार्य-धर्मौ एतौ भौतिकत्वम्‌ अभौतिकत्वम्‌ च/ न च कार्यम्‌ मनस्‌
०४०.१७ तस्मात्‌ न भौतिकम्‌ न अपि अभौतिकम्‌ इति/ श्रोत्र^इ च असम्भवः यदि भौतिकत्व-
०४०.१८ अभौतिकत्व-लक्षणात्‌ वैधर्म्यात्‌ अपरिपाठः सूत्र^इ मनसः श्रोत्रम्‌ अपि सूत्र^इ
०४०.१९ न पठितव्यम्‌/ तर्हि न हि श्रोत्रम्‌ भौतिकम्‌ न अपि अभौतिकम्‌ इति/
०४०.२० स्वार्थ^इ प्रत्यय-विधानम्‌ इति चेत्‌/ न/ प्रत्यय-वैयर्थ्यात्‌/ स्यात्‌ एषा बुद्धिः
०४०.२१ स्वार्थिकः एषः प्रत्ययः भूतम्‌ एव भौतिकम्‌ इति/ तद्‌ च न/ प्रत्यय-वैयर्थ्यात्‌
०४०.२२ न हि भौतिकम्‌ इति अनेन कः चित्‌ तद्‌-हित-अर्थः लभ्यते/ तस्मात्‌
०४१.०१ व्यर्थम्‌ एतद्‌ स्वार्थ^इ प्रत्यय-विधानम्‌ इति/ यद्‌ पुनर्‌ एतद्‌ पृथक्‌-अभिधानम्‌
०४१.०२ न अस्ति इति/ न न अस्ति युगपद्‌-ज्ञान-अनुपपत्ति^अः इति/ युगपद्‌-ज्ञान-अनुत्पत्तिः
०४१.०३ मनसः लिग़्गम्‌ इति उच्यते तेन च प्रतिपादितम्‌ एतद्‌ मनसः करण-त्वम्‌
०४१.०४ इति/ सगुणानाम्‌ इन्द्रिय-भावः वैधर्म्यम्‌ इति एतद्‌ अपि अयुक्तम्‌/ श्रोत्र-अनभिधान-
०४१.०५ प्रसग़्गात्‌ एव/ तस्मात्‌ सर्व-विषयत्व-असर्व-विषयत्वम्‌ एव वैधर्म्यम्‌ इति एतद्‌
०४१.०६ एव ज्यायः/ तन्त्र-अन्तर-समाचारात्‌ च/ तन्त्र-अन्तर^इ मनस्‌ इन्द्रियम्‌ इति
०४१.०७ पठ्यते/ तद्‌ च इह न प्रतिषिध्यते/ अप्रतिषेधात्‌ उपात्तम्‌ तद्‌ इति/ न
०४१.०८ शेष-अभिधान-वैयर्थ्यात्‌/ शेषाणि अपि इन्द्रियाणि तैः परिपठितानि तस्मात्‌
०४१.०९ तानि अपि न वक्तव्यानि यदि अप्रतिषेधात्‌ उपादानम्‌ स्यात्‌ इति/ न/ तन्त्र-
०४१.१० युक्ति-अनवबोधात्‌/ न भवता तन्त्र-युक्तिः परिज्ञायते/ पर-मतम्‌ अप्रतिषिद्धम्‌
०४१.११ अनुमतम्‌ इति हि तन्त्र-युक्तिः न च यस्य स्व-मत-परिग्रहः
०४१.१२ न अस्ति तस्य स्व-मतम्‌ पर-मतम्‌ वा भिद्यते/ भवता च पर-मत-अनुरोध^इन
०४१.१३ सर्वम्‌ स्व-मतम्‌ निवार्यते इति/ तद्‌-निवारणात्‌ स्व-मतम्‌ पर-मतम्‌ इति एतद्‌ एव
०४१.१४ न स्यात्‌/ तस्मात्‌ अस्ति मनस्‌ इन्द्रियम्‌ च इति/ तद्‌ उपपन्नम्‌ इन्द्रिय-अर्थ-
०४१.१५ सन्निकर्ष-उत्पन्नम्‌ सुख-आदि-ज्ञानम्‌ इति व्यापकम्‌ लक्षणम्‌/ समस्तम्‌ असमस्तम्‌
०४१.१६ च इति सन्देहः/ किम्‌ इदम्‌ प्रत्यक्ष-लक्षणम्‌ समस्तम्‌ आहो असमस्तम्‌ इति
०४१.१७ सन्देहः कुतः उभयथा दर्शनात्‌ समस्तम्‌ लक्षणम्‌ भवति व्यस्तम्‌ च/
०४१.१८ इच्छ-प्रयत्न-द्वेष-सुख-दुःख-ज्ञानानि आत्मनः लिग़्गम्‌ इति व्यस्त-लक्षणम्‌ एकशः
०४१.१९ प्रतिपादक-त्वात्‌ तथाÊसमान-अनेक-धर्म-उपपत्ति^अः इति एवम्‌ आदि व्यस्तम्‌/ समस्तम्‌
०४१.२० पुनर्‌ वचन-विघातः अर्थ-विकल्प-उपपत्त्या छलम्‌ इति/ समस्त^इन अनेन छलम्‌
०४१.२१ लक्ष्यते/ प्रसिद्ध-साधर्म्यात्‌ साध्य-साधनम्‌ उपमानम्‌ इति च/ लक्षणम्‌ च इदम्‌
०४१.२२ अतः सन्देहः किम्‌ समस्तम्‌ उत असमस्तम्‌ इति/ समस्तम्‌ इति आह/ यस्मात्‌
०४२.०१ एकशः अनुमान-सुख-शब्द-विपर्यय-संशय-ज्ञानानि निवर्त्यन्ते इति/ यदि
०४२.०२ इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ इति आदि एकशः पदम्‌ अभिधीयते/ यः अयम्‌ एक^इन
०४२.०३ पद^इन अर्थः सग़्गृहीतः सः प्रत्यक्षः स्यात्‌ इति तेन पूर्व-उक्तानाम्‌ अनुमान-
०४२.०४ आदीनाम्‌ प्रत्यक्षत्व-प्रसग़्गः स्यात्‌ इति/ एवम्‌ द्वयोः पदयोः उपादान^इ पद-
०४२.०५ द्वय-उपात्तस्य प्रत्यक्षत्व-प्रसग़्गः/ एवम्‌ त्रयाणाम्‌ पदानाम्‌ उपादान^इ तैः
०४२.०६ उपात्तस्य प्रत्यक्षत्व-प्रसग़्गः/ एवम्‌ चतुर्णाम्‌ पदानाम्‌ उपादान^इ तैः उपात्तस्य
०४२.०७ प्रत्यक्षत्व-प्रसग़्गः/ तस्मात्‌ एक-द्वि-त्रि-चतुर्‌-पद-पर्युदासात्‌ पज़्च-पद-परिग्रह^इन
०४२.०८ त्रिंशत्‌-कोतीः व्युदस्य समस्तम्‌ लक्षणम्‌ इति उच्यते/ तत्र एक-पद-परिग्रह^इन तावत्‌
०४२.०९ पज़्चन्‌ कोटि^आः द्वि-पद-परिग्रह^इन दशन्‌ त्रि-पद-परिग्रह^इन अपि दशन्‌ एव चतुर्‌-पद-
०४२.१० परिग्रह^इन पज़्चन्‌/ एकत्रिंशत्तमी पुनर्‌ समस्त-परिग्रह^इन उपात्ता इति/
०४२.११ कस्मात्‌ विशेष-विधि-प्रतिषेधयोः शेष-प्रतिषेध-विधि-अभ्यनुज्ञा-विषय-त्वात्‌/
०४२.१२ अयम्‌ खलु विशेष-विधिः प्रवर्तमानः शेषम्‌ प्रतिषेधति यथा दक्षिण^इन
०४२.१३ अक्षि^णा पश्यति इति/ विशेष-प्रतिषेधः च शेष-अभ्यनुज्ञा-विषयः भवति/
०४२.१४ यथ वाम^इन अक्षि^णा न पश्यति इति/ तथा इह अपि एकदेश-अभ्युपगम^इ शेष-प्रतिषेधः
०४२.१५ शेष-विधानम्‌ वा गम्यते इति व्यवस्थितम्‌ प्रत्यक्षम्‌ इति/ अपरे पुनर्‌ वर्णयन्ति/
०४२.१६ ततः अर्थात्‌ विज्ञानम्‌ प्रत्यक्षम्‌ इति/ तद्‌ न/ ततः अर्थात्‌ इति यस्य
०४२.१७ अर्थस्य यद्‌ विज्ञानम्‌ व्यपदिश्यते यदि ततः एव तद्‌ भवति न अर्थ-अन्तरात्‌ भवति
०४२.१८ ततः प्रत्यक्षम्‌/ एतेन अनुमान-आदि-ज्ञानम्‌ अपक्षिप्तम्‌ भवति/ न हि ततः
०४२.१९ एव तद्‌ भवति किम्‌ तर्हि ततः च अन्यतः च तद्‌ भवति/ तत्र तावत्‌ अर्थ-ग्रहणम्‌ न
०४२.२० कर्तव्यम्‌ इति ततः विज्ञानम्‌ इति उच्यमान^इ गम्यते एव तद्‌ अर्थात्‌ इति/
०४२.२१ अवधारण-अर्थः अर्थ-शब्दः इति चेत्‌/ स्यात्‌ मतिः एषा अवधारण-अर्थः अर्थ-शब्दः
०४२.२२ भविष्यति इति/ यद्‌ उक्तम्‌ भवति ततः एव इति तद्‌ उक्तम्‌ भवति ततः अर्थात्‌
०४३.०१ इति/ तद्‌ न युक्तम्‌ एक-पदस्य अवधारण-अर्थस्य दृष्ट-त्वात्‌/ अप्‌-भक्षः इति
०४३.०२ यथा/ एतेन अनुमान-आदि-व्युदासः अपि प्रत्युक्तः/ यद्‌ पुनर्‌ तद्‌ संवृति-
०४३.०३ ज्ञानम्‌ अनेन अपक्षिप्तम्‌ इति तद्‌ एतद्‌ न बुध्यामहे कथम्‌ तद्‌ अपक्षिप्तम्‌
०४३.०४ इति/ यदि ब्रूषे रूप-आदिभ्यः उत्पन्नम्‌ ज्ञानम्‌ घटस्य व्यपदिश्यते न ततः
०४३.०५ भविष्यति इति अपक्षिप्तम्‌ तद्‌ न युक्तम्‌/ न हि रूप-आदिभ्यः उत्पन्नम्‌ ज्ञानम्‌
०४३.०६ घटस्य व्यपदिश्यते रूप-आदिभ्यः उत्पन्नम्‌ रूप-आदीनाम्‌ घट-आदिभ्यः उत्पन्नम्‌
०४३.०७ ज्ञानम्‌ घटस्य इति न प्रसग़्गः/ अथ अपि एवम्‌ मनोरथः न रूप-आदिभ्यः
०४३.०८ व्यतिरिक्ताः पट-आदि^आः इति/ मनस्‌-मोदक-उपभोग-मात्रम्‌ एतद्‌/ यथा
०४३.०९ तद्‌-व्यतिरिक्ताः घट-आदि^आः तथा उपरिष्टात्‌ वक्ष्यामः/ सर्वम्‌ च स्व-विषयात्‌
०४३.१० विज्ञानम्‌ भवति इति ततः-ग्रहणम्‌ अनर्थकम्‌ इति/ ननु च मिथ्या-ज्ञानम्‌
०४३.११ अतस्मात्‌ अपि भवति/ न हि अतस्मात्‌ तद्‌ भवति इति किम्‌ तर्हि अतस्मिन्‌ तद्‌ भवति
०४३.१२ इति/ न भवता मिथ्या-ज्ञानम्‌ अपि व्यज्ञायि/ ततः-ग्रहणम्‌ अर्थ-ग्रहणम्‌
०४३.१३ च अन्तरेण विज्ञान-मात्रम्‌ अवशिष्यते/ तथा च न लक्षणम्‌ उक्तम्‌ स्यात्‌/
०४३.१४ सर्वम्‌ च ज्ञानम्‌ प्रत्यक्षम्‌ स्यात्‌/ यदि अपि एतद्‌ सूत्रम्‌ यथाश्रुति भवति तथा
०४३.१५ अपि ग्राह्य-ग्राहक-ज्ञानयोः अयुगपद्‌-भावात्‌ ज्ञानम्‌ अप्रत्यक्षम्‌ स्यात्‌/ नाश-उत्पादौ
०४३.१६ समम्‌ इति चेत्‌/ तद्‌ च न उदाहरण-अभावात्‌/ न हि समम्‌ नाश-
०४३.१७ उत्पाद^इ किम्‌ चित्‌ उदाहरणम्‌ अस्ति विनष्टः च अर्थः प्रत्यक्षः इति स्यात्‌/ तुल्यम्‌
०४३.१८ इति चेत्‌ स्यात्‌ मतिः भवताम्‌ युगपद्‌-अवस्थान^इ किम्‌ उदाहरणम्‌ इति/ तद्‌ च
०४३.१९ न एवम्‌ उक्त-उत्तर-त्वात्‌/ उक्त-उत्तरम्‌ एतद्‌/ स्फटिक-आदि-सूत्र^इ इति/ अपरे
०४४.०१ तु मन्यन्ते प्रत्यक्षम्‌ कल्पना-अपोढम्‌ इति/ अथ का इयम्‌ कल्पना नाम
०४४.०२ जाति-योजना इति/ यद्‌ किल न नाम्ना अभिधीयते न च जाति-आदिभिः
०४४.०३ व्यपदिश्यते विषय-स्वरूप-अनुविधायि-परिच्छेदकम्‌ आत्म-संवेद्यम्‌ तद्‌ पर्त्यक्षम्‌
०४४.०४ इति/ ते इदम्‌ प्रष्टव्याः/ अथ प्रत्यक्ष-शब्द^इन कः अर्थः अभिधीयते इति
०४४.०५ यदि प्रत्यक्षम्‌ कथम्‌ अवाच्यम्‌/ अथ न प्रत्यक्षम्‌ अवाचकः तर्हि प्रत्यक्ष-शब्दः
०४४.०६ अथ प्रत्यक्ष-शब्देन सामान्यम्‌ उच्यते इति/ एतद्‌ अपि सामान्यम्‌ किम्‌ प्रत्यक्ष-
०४४.०७ व्यतिरेकिन्‌ आहोस्वित्‌ अव्यतिरेकिन्‌ इति/ यदि प्रत्यक्ष-व्यतिरेकिन्‌ न पर्त्यक्षम्‌
०४४.०८ उक्तम्‌ अथ अव्यतिरेकिन्‌ कथम्‌ न उक्तम्‌/ कल्पना-अपोढ-शब्द^इन अपि यदि
०४४.०९ प्रत्यक्षम्‌ उच्यते तद व्याघातः अथ न उच्यते तथा अपि कल्पना-अपोढ-वचनम्‌
०४४.१० व्यर्थम्‌ प्रत्यक्षम्‌ कलोपना-अपोढम्‌ इति न वाक्यम्‌/ अथ अस्य वाक्यस्य कः अर्थः
०४४.११ यदि प्रत्यक्षम्‌ व्याघातः कथम्‌ प्रत्यक्षम्‌ कल्पना-अपोढम्‌ इति च अनेन वाक्य^इन
०४४.१२ अभिधीयते न च अभिधेयम्‌ इति कः अन्यः भदन्तात्‌ वक्तुम्‌ अर्हति/ अथ न
०४४.१३ प्रत्यक्षम्‌ अस्य अर्थः वर्ण-उच्चारण-मात्रम्‌ तर्हि एतद्‌ वाक्यम्‌ प्रत्यक्षम्‌ कल्पना-अपोढम्‌ इति/
०४४.१४ अनित्य-आदि-शब्द-विषय-त्वात्‌ च न सर्वथ अवाच्यम्‌/ अनित्यम्‌ प्रत्यक्षम्‌ दुःख-शून्यम्‌
०४४.१५ अनात्मकम्‌ च प्रत्यक्षम्‌ इति एषाम्‌ चेत्‌ शब्दानाम्‌ विषयताम्‌ उपयाति कथम्‌
०४४.१६ अवाच्यम्‌ अथ न उपैति सर्वम्‌ संस्कृतम्‌ अनित्यम्‌ इति एतद्‌ तथागत^इन न आख्यातम्‌/
०४४.१७ अथ स्वरूपतः न व्यपदेश्यम्‌ इति एषः कल्पना-अपोढ-शब्द-अर्थः सर्वे अर्थाः
०४४.१८ तर्हि प्रत्यक्षाः प्राप्नुवन्ति किम्‌ कारणम्‌ न हि कः चित्‌ सुशिक्षितः अपि
०४४.१९ पदार्थानाम्‌ स्वरूपम्‌ निर्देष्टुम्‌ शक्नोति/ असमायिक-त्वात्‌/ सर्वस्य च
०४४.२० वस्तुनः द्वौ आकारौ सामान्य-आकारः विशेष-आकारः च/ तत्र वस्तु सामान्य^इन
०४४.२१ एव आकार^इन अभिधीयते न विशेष-आकार^इन / विशेष-अनभिधानात्‌ न उक्तम्‌
०४४.२२ भवति/ न हि मनुष्य-शब्दस्य ब्राह्मणः न वाच्यः/ ये तु तस्य असाधारण-
०४५.०१ धर्माः पुरुष-अन्तर-व्यावृत्त-प्रत्यय-हेतु^आः न च तैः सह अनभिधानात्‌
०४५.०२ न उक्तः भवति/ एवम्‌ ज्ञानम्‌ अपि सामान्य-विशेष-आकारवत्‌ तस्य
०४५.०३ विशेष-आकार^इन न अभिधानम्‌ सामान्य-आकार^इन तु अभिधानम्‌ एव/ यदि च
०४५.०४ विशेष-आकार^इन अनभिधानम्‌ यद्‌ तद्‌ लक्षणम्‌ प्रत्यक्षस्य न केवलम्‌ प्रत्यक्षस्य
०४५.०५ त्रैलोक्यस्य एतद्‌ लक्षणम्‌ इति/ एवम्‌ प्रत्यक्ष-लक्षणम्‌ न उक्तम्‌ स्यात्‌/ अथ कल्पना-
०४५.०६ अपोढ-शब्द^इन प्रत्यक्षस्य स्वरूपम्‌ अभिधीय्ते/ एवम्‌ अपि अनिवृत्तः व्याघातः
०४५.०७ स्वरूपम्‌ च अनभिधेयम्‌ इति अनेन शब्द^इन अभिधीयते इति/ अथ अनेन
०४५.०८ शब्द^इन न एव किम्‌ चिद्‌ अभिधीयते/ किम्‌ अस्य शब्दस्य उच्चारण-सामर्थ्यम्‌ प्रत्यक्षम्‌
०४५.०९ कल्पना-अपोढम्‌ इति/ अप्रतिपादक-त्वात्‌ मूक-स्वप्न-सदृशम्‌ एतद्‌/ एवम्‌
०४५.१० यथा यथा इदम्‌ लक्षणम्‌ विचार्यते तथा तथा न्यायम्‌ न सहते इति/ सत्‌-सम्प्रयोग^इ
०४५.११ पुरुषस्य इन्द्रियाणाम्‌ बुद्धि-जन्मन्‌ तद्‌ प्रत्यक्षम्‌ इति/ एतद्‌ अपि
०४५.१२ संशय-आदि उत्पत्ति-निमित्त-त्वात्‌ अलक्षणम्‌ इति/ तथा च उक्तम्‌ प्रत्यक्ष-सूत्रम्‌ वर्णयद्भिः
०४५.१३ इति/ एतेन प्रत्यक्षम्‌ इन्द्रिय-अर्थ-सन्निकर्ष-मनस्‌-प्रकाश-विशेष^सु सत्सु इति
०४५.१४ प्रत्युक्तम्‌/ तथा श्रोत्र-आदि-वृत्तिः इति/ किम्‌ कारणम्‌ पज़्च-पद-परिग्रह^इन
०४५.१५ प्रत्यक्ष-लक्षणम्‌ उक्तम्‌ यत्र अन्यतर-पद-परिग्रहः न अस्ति तद्‌ प्रत्यक्ष-आभासम्‌ इति/
०४५.१६ एवम्‌ अनेन न्याय^इन यानि अपि अनुक्तानि लक्षणानि तानि एतस्मात्‌ लक्षणात्‌ न
०४५.१७ भिद्यमानानि न लक्षणानि इति व्याख्यातम्‌ प्रत्यक्ष-लक्षणम्‌ इति//\एन्द्‌[१-१-४]
०४५.१८ \ष्‌[१-१-५]{अथ तद्‌-पूर्वकम्‌ त्रिविधम्‌ अनुमानम्‌ पूर्ववत्‌ शेषवत्‌ सामान्यतोदृष्टम्‌
०४५.१९ च}
०४६.०१ अथ तद्‌-पूर्वकम्‌ त्रिविधम्‌ अनुमानम्‌ इति/ अथ इति आनन्तर्ये/ अनुमान-
०४६.०२ विशेषण-अर्थम्‌ सूत्रम्‌ तद्‌-पूर्वकम्‌ इति अनेन समान-असमान-जातीय^भ्यः अनुमानम्‌
०४६.०३ व्यवच्छिद्यते इति/ तानि ते तद्‌ पूर्वम्‌ यस्य तद्‌ इदम्‌ तद्‌-पूर्वकम्‌/
०४६.०४ यदा तानि इति विग्रहः तदा समस्त-प्रमाण-अभिसम्बन्धात्‌ सर्व-प्रमाण-पूर्वक-
०४६.०५ त्वम्‌ अनुमानस्य वर्णितम्‌ भवति/ पारम्पर्य^इन पुनर्‌ तद्‌ प्रत्यक्षः एव व्यवतिष्ठते
०४६.०६ इति तद्‌-पूर्वक-त्वम्‌ उक्तम्‌ भवति/ यदा अपि विवेकात्‌ ते पूर्वे यस्य इति
०४६.०७ ते द्वे प्रत्यक्ष^इ पूर्व^इ यस्य प्रत्यक्षस्य तद्‌ इदम्‌ तद्‌-पूर्वकम्‌ प्रत्यक्षम्‌ इति/ ते च
०४६.०८ द्वे प्रत्यक्षे/ लिग़्ग-लिग़्गि-सम्बन्ध-दर्शनम्‌ आद्यम्‌ प्रत्यक्षम्‌ लिग़्ग-दर्शनम्‌ द्वितीयम्‌/
०४६.०९ बुभुत्सावतः द्वितीयात्‌ लिग़्ग-दर्शनात्‌ संस्कार-अभिव्यक्ति-उत्तर-कालम्‌
०४६.१० स्मृतिः स्मृति-अनन्तरम्‌ च पुनर्‌ लिग़्ग-दर्शनम्‌ अयम्‌ धूमः इति/ तद्‌ इदम्‌ अन्तिमम्‌
०४६.११ प्रत्यक्षम्‌ पूर्वाभ्याम्‌ प्रत्यक्षाभ्याम्‌ स्मृति^आ च अनुगृह्यमाणम्‌ परामर्श-रूपम्‌ अनुमानम्‌
०४६.१२ भवति/ कः पुनर्‌ अनुमान-अर्थः/ अनुमीयते अनेन इति करण-अर्थः/ किम्‌
०४६.१३ पुनर्‌ अस्य फलम्‌ अग्नि-विषया प्रतिपत्तिः/ कथम्‌ पुनर्‌ अन्य-विषयम्‌ करणम्‌ अन्य-
०४६.१४ विषयाम्‌ क्रियाम्‌ करोति/ शालि-आदि-विषयस्य मुशल-आदि^अः करणस्य
०४६.१५ श्यामाक^इ अभिहतिः भवति/ न अनियमात्‌ इति यद्‌-विषयम्‌ करणम्‌ तद्‌-विषया
०४६.१६ क्रिया इति न नियमः अस्ति/ दृष्टा हि वृक्ष-आदि-विषयस्य छेदनस्य अवयव-
०४६.१७ क्रिया इति/ वृक्षः छिद्यते अवयव^इ क्रिया इति/ क्व चित्‌ पुनर्‌ यद्‌-विषयम्‌ करणम्‌
०४६.१८ तद्‌-विषया एव क्रिया/ तद्‌ यथा तण्डुलाः पच्यन्ते पाकः तेषु एव/ क्व चित्‌
०४६.१९ पुनर्‌ आत्मन्‌^ः एव भवति कर्तृ^ः करणम्‌ क्रिया तस्य एव/ तद्‌ यथा वृक्षः तिष्ठति इति/
०४६.२० वृक्षः आत्मना तिष्ठति/ किम्‌ उक्तम्‌ भवति आत्मना एव इति/ यस्मात्‌ अयम्‌ स्व-स्थितौ
०४७.०१ करण-अन्तरम्‌ न प्रयुग़्क्ते/ एवम्‌ अन्य-विषयस्य करणस्य अन्य-विषया क्रिया इति/
०४७.०२ क्व चित्‌ पुनर्‌ यद्‌-विषयम्‌ प्रमाणम्‌ तद्‌-विषया क्रिया/ यदा स एव अर्थः
०४७.०३ प्रमीयते इति/ किम्‌ पुनर्‌ तस्य प्रमीयते प्रमित-त्वात्‌/ प्रमीयते
०४७.०४ हेयत्व^इन उपादेयत्व^इन अपेक्षणीयत्व^इन वा अवगम्यते इति/ तद्‌ न/ प्रमाण-
०४७.०५ फलयोः विषय-भेद-अनभ्युपगमात्‌/ यदा पुनर्‌ तद्‌-पूर्वम्‌ यस्य तद्‌ इदम्‌ तद्‌-पूर्वकम्‌
०४७.०६ इति तदा भेदस्य अविवक्षित-त्वात्‌/ लिग़्ग-लिग़्गिसम्बन्ध-दर्शन-अनन्तरम्‌
०४७.०७ लिग़्ग-दर्शन-सम्बन्ध-स्मृतिभिः लिग़्ग-परामर्शः विशिष्यते तस्य तद्‌-पूर्वक-
०४७.०८ त्वात्‌ किम्‌ पुनर्‌ तैः अनुमीयते/ शेष-अर्थः इति/ अनुमानम्‌ इति अत्र किम्‌
०४७.०९ कारकम्‌ भावः करणम्‌ वा/ यदा भावः तदा हान-आदि-बुद्धि^आः फलम्‌/
०४७.१० यदा करणम्‌ तदा शेष-वस्तु-परिच्छेदः फलम्‌ इति/ लिग़्ग-लिग़्गि-सम्बन्ध-
०४७.११ स्मृतिः लिग़्ग-दर्शनम्‌ वा इति सन्देहः/ एके तावत्‌ वर्णयन्ति लिग़्ग-लिग़्गि-
०४७.१२ सम्बन्ध-स्मृतिः अनुमानम्‌ इति/ इतरैः लिग़्ग-लिग़्गि-सम्बन्ध-दर्शन-आधिभिः अनुगृह्यमाना/
०४७.१३ अपरे तु मन्यन्ते लिग़्ग-परामर्शः अनुमानम्‌ इति/ वयम्‌
०४७.१४ पश्यामः/ सर्वम्‌ अनुमानम्‌ अनुमिति^अः तद्‌-नान्तरीयक-त्वात्‌/ प्रधान-उपसर्जन-
०४७.१५ ता-विवक्षायाम्‌ लिग़्ग-परामर्शः इति न्यायम्‌/ कः पुनर्‌ अत्र न्यायः/
०४७.१६ आनन्तर्य-प्रतिपत्तिः यस्मात्‌ लिग़्ग-परामर्शात्‌ अनन्तरम्‌ शेष-अर्थ-प्रतिपत्तिः इति
०४७.१७ तस्मात्‌ लिग़्ग-परामर्शः न्यायः इति/ स्मृतिः न प्रधानम्‌ किम्‌ कारणम्‌ स्मृति-अनन्तरम्‌
०४७.१८ अप्रतिपत्ति^अः / न हि भवति यत्र धूमम्‌ अद्राक्षम्‌ तत्र अग्निम्‌ अद्राक्षम्‌ इति/
०४७.१९ एतस्याः च स्मृति^अः अनन्तरम्‌ तस्मात्‌ अग्निः इति शेष-अर्थ-ग्रहः इति युक्तम्‌ वक्तुम्‌/
०४७.२० तस्मात्‌ स्मृति-अनुगृहीतः लिग़्ग-परामर्शः अभीष्ट-अर्थ-प्रतिपादकः भवति इति/
०४७.२१ एवम्‌ च उपनयस्य अर्थवत्‌-ता यदि च अयम्‌ स्मृति-अनुगृहीतः लिग़्ग-परामर्शः अनुमानम्‌
०४८.०१ भवति/ एवम्‌ सति उपनयः अर्थवान्‌ इति/ एवम्‌ च सति वाक्य-अग़्ग-त्वम्‌
०४८.०२ उपनयस्य उक्तम्‌ भवति/ तस्मात्‌ व्यवस्थितम्‌ एतद्‌/ तद्‌-पूर्वकम्‌ अनुमानम्‌
०४८.०३ इति/ यदि प्रत्यक्ष-पूर्वकम्‌ अनुमानम्‌ संस्कार^इ निर्णय^इ च प्रसग़्गः इति/
०४८.०४ प्रत्यक्ष-पूर्वकः भावना-आख्यः स्मृति-हेतुः संस्कारः निर्णयः च प्रत्यक्ष-पूर्वक-त्वात्‌
०४८.०५ अनुमानम्‌ प्रसज्यते इति न एषः दोषः विज्ञानस्य अधिकृत-त्वात्‌/ इन्द्रिय-अर्थ-
०४८.०६ सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ इति ज्ञान-अधिकारः वर्तते इति तेन न संस्कार^इ
०४८.०७ अतिप्रसग़्गः/ निर्णय^इ तु उभयथा कदा चित्‌ प्रमाणम्‌ कदा चित्‌ फलम्‌/
०४८.०८ स्व-विषय-परिच्छेदक-त्वात्‌ फलम्‌/ शेष-परिच्छेदक-त्वात्‌ प्रमाणम्‌ इति/
०४८.०९ त्रिविधम्‌ इति/ अन्वयिन्‌^ः व्यतिरेकिन्‌^ः अन्वयव्यतिरेकिन्‌^ः च इति/ तत्र
०४८.१० अन्व्यव्यतिरेकिन्‌^ः विवक्षित-तद्‌-जातीय-उपपत्ति^इ विपक्ष-अवृत्तिः यथ अनित्यः
०४८.११ शब्दः सामान्य-विशेषवत्‌-त्व^इ सति अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष-त्वात्‌ घट-वत्‌
०४८.१२ इति/ अन्वयिन्‌^ः विवक्षित-तद्‌-जातीय-वृत्ति-त्व^इ सति विपक्ष-हीनः यथा
०४८.१३ सर्व-अनित्य-त्व-वादिनाम्‌ अनित्यः शब्दः कृतक-त्वात्‌ इति अस्य हि विपक्षः
०४८.१४ न अस्ति/ वुअतोरेलोम्‌ विवक्षित-व्यापक-त्व^इ सति सपक्ष-अभाव^इ सति विपक्ष-
०४८.१५ अवृत्तिः/ यथा न इदम्‌ जीवत्‌-शरीरम्‌ निरात्मकम्‌ अप्राण-आदिमत्‌-त्व-प्रसग़्गात्‌
०४८.१६ इति/ अथ वा त्रिविधम्‌ इति पूर्ववत्‌ शेषवत्‌ सामान्यतोदृष्टम्‌ च इति/
०४८.१७ पूर्वम्‌ साध्यम्‌ तद्‌ व्याप्ति^आ यस्य अस्ति इति तद्‌ पूर्ववत्‌/ साध्य-तद्‌-जातीयः शेषः
०४८.१८ तद्‌ यस्य अस्ति इति तद्‌ शेषवत्‌/ पूर्ववत्‌ नाम साध्य-व्यापकम्‌ शेषवत्‌ इति समान^इ
०४८.१९ अस्ति/ सामान्यतः च अदृष्टम्‌/ च-शब्दात्‌ प्रत्यक्ष-आगम-विरुद्धम्‌ च इति एवम्‌
०४८.२० चतुर्‌-लक्षणम्‌ पज़्च-लक्षणम्‌ अनुमानम्‌ इति/ अथ वा त्रिविधम्‌ इति/ पूर्ववत्‌
०४८.२१ शेषवत्‌ सामान्यतोदृष्टम्‌ च इति/ तत्र पूर्ववत्‌ नाम यत्र कारण^इन
०४८.२२ कार्यम्‌ अनुमीयते इति भाष्यम्‌/ किम्‌ पुनर्‌ इदम्‌ उक्तम्‌ भवति कारण^इन
०४९.०१ कार्यम्‌ अनुमीयते इति/ यदि तावत्‌ अयम्‌ अर्थः कारण-दर्शनात्‌ कार्य-अस्ति-
०४९.०२ त्वम्‌ प्रतिपद्यते इति तद्‌ न अस्ति न हि कारणम्‌ गृहीत्वा स्वस्थ-आत्मन्‌^ः
०४९.०३ कः चित्‌ कार्यम्‌ प्रतिपद्यते इति तथा च व्याहतम्‌ भवति इति/ अथ
०४९.०४ पुनर्‌ एवम्‌ अनुमीयते यत्र कारणम्‌ तत्र कार्यम्‌ इति/ एतद्‌ अपि न अस्ति/
०४९.०५ कार्य-कारणयोः भिन्न-देश-त्वात्‌/ तन्तु^आः स्व-अवयव^सु अंशुषु पटः तन्तुषु
०४९.०६ इति कारण-दर्शनात्‌ च कार्यम्‌ अनुमीयते इति ब्रुवाणः अनुमान-मुद्राम्‌
०४९.०७ भिनत्ति/ का पुनर्‌ इयम्‌ अनुमान-मुद्रा न अनुपलब्ध^इ न निर्णीत^इ न्यायः
०४९.०८ प्रवर्तते इति/ यदि कारण-दर्शनात्‌ कार्यम्‌ अनुमीयते अनुपलब्ध^इ अर्थ^इ
०४९.०९ न्यायः प्रवर्तते इति स्यात्‌/ तथा च व्याहतम्‌ स्यात्‌/ न अनभ्युपगमात्‌
०४९.१० कः एवम्‌ आह कारण-दर्शनात्‌ कार्य-अस्ति-त्वम्‌ प्रतिपद्यते इति/
०४९.११ कः वा ब्रवीति यत्र कारणम्‌ तत्र कार्यम्‌ इति/ कार्यम्‌ तु कारण-
०४९.१२ विशेषण-त्व^इन उपयुक्तम्‌ गुण-भूतम्‌ अनुमीयते इति सूत्र-अर्थः/ तथा च न
०४९.१३ मुद्रा-भेदह्‌ इति/ एवम्‌ शेषवत्‌-आदिषु अपि द्रष्टव्यम्‌/ अत्र अपि कारणम्‌
०४९.१४ कार्यस्य अग़्ग-भूतम्‌ अनुमीयते इति/ कथम्‌ पुनर्‌ शेष-शब्द^इन कार्यम्‌ उच्यते/
०४९.१५ द्वयोः अनुमान-भाव^इन उपक्षिप्तयोः कारणस्य उपयोगात्‌ अनुपयुक्तम्‌ कार्यम्‌
०४९.१६ इति/ कार्यम्‌ शेष-शब्द-वाच्यम्‌/ उदाहरणम्‌ मेघ-उन्नत्ति^आ भविष्यति
०४९.१७ वृष्टिः इति कारण^इन कार्य-अनुमानम्‌/ कथम्‌ पुनर्‌ अस्य प्रयोगः/ वृष्टिमन्तः
०४९.१८ एते मेघाः गम्भीर-ध्वानवत्‌-त्व^इ सति बहुल-बलाकावत्‌-त्व^इ सति
०४९.१९ अचिर-प्रभाव-त्व^इ सति उन्नतिमत्‌-त्वात्‌ वृष्टिमत्‌-मेघ-वत्‌ इति/ नदीआः
०४९.२० पूर्णत्वम्‌ शेषवत्‌ उदाहरणम्‌ कथम्‌ पुनर्‌ एतद्‌ नदी-पूरः नदीआम्‌ वर्तमानः उपरि
०४९.२१ वृष्टिमत्‌-देशम्‌ अनुमापयति व्यधिकरण-त्वात्‌/ न एव उपरि वृष्टिमत्‌-देश-अनुमानम्‌
०४९.२२ नदी-पूरः किम्‌ तर्हि नदीआः एव उपरि वृष्टिमत्‌-देश-सम्बन्धि-त्वम्‌
०५०.०१ अनुमीयते नदी-धर्म^इन / उपरि वृष्टिमत्‌-देश-सम्बन्धिनी नदी-स्रोतस्‌
०५०.०२ शीघ्र-त्व^इ सति पूर्ण-फल-काष्ठा-आदि-वहनवत्‌-त्व^इ सति पूर्ण-त्वात्‌ पूर्ण-वृष्टिमत्‌-
०५०.०३ नदी-वत्‌ इति/ भविष्यति भूता वा इति कालस्य अविवक्षित-त्वात्‌/ यः
०५०.०४ कः चित्‌ कालः उपादेयः इति/ सामान्यतोदृष्टम्‌ नाम अकार्य-कारण-
०५०.०५ भूत^इन यत्र अविनाभाविना विशेषण^इन विशेष्यमाणः धर्मिन्‌^ः गम्यते तद्‌
०५०.०६ सामान्यतोदृष्टम्‌ यथा बलाकया सलिल-अनुमानम्‌/ कथम्‌ पुनर्‌ बलाकया
०५०.०७ सलिल-अनुमानम्‌ यावनस्य देशः बलाकया अजहत्‌-वृत्ति-त्व^इन प्रसिद्धः
०५०.०८ भवति तावन्तम्‌ अन्तर्भाव्य वृक्ष-आदिकम्‌ अर्थम्‌ पक्ष^कृत्य बलाकावत्‌-त्व^इन
०५०.०९ सधयति/ अपरे तु मन्यन्ते सामान्यतोदृष्टम्‌ आदित्यस्य गति-अनुमानम्‌
०५०.१० इति/ तद्‌ न बुद्ध्यामहे/ कथम्‌ अनुमीयते यदि तावत्‌ गतिमान्‌ आदित्यः
०५०.११ इति अस्य गतिः अनुमीयते तद्‌ केन प्रतिपद्यते/ न हि आदित्यस्य गति^अः च
०५०.१२ किम्‌ चित्‌ सम्बन्धि-लिग़्गम्‌ अस्ति न च असम्बद्धः अर्थः अनुमातुम्‌ शक्यते इति
०५०.१३ सर्वम्‌ सर्वेण अनुमीयेत इति/ अथ देश-अन्तर-प्राप्तिः लिग़्गम्‌ इति तद्‌ न
०५०.१४ अदृष्ट-त्वात्‌/ न हि सवितृ^अः कः चित्‌ देश-अन्तर-प्राप्तिम्‌ पश्यति/ देश-अन्तरम्‌
०५०.१५ खलु आकाश-आदि-दिश्‌-देशः वा/ उभयम्‌ च अप्रत्यक्षम्‌/ न च अन्या गतिः
०५०.१६ अस्ति/ तस्मत्‌ देश-अन्तर-प्राप्ति-दर्शनम्‌ अयुक्तम्‌/ सर्वत्र खलु अयम्‌ आदित्यस्य
०५०.१७ मण्डलम्‌ एव केवलम्‌ उपलभते न च वस्तु-मात्र-दर्शनात्‌ अनुमानम्‌ युक्तम्‌/
०५०.१८ अपि च केन चित्‌ प्रकार^इन आदित्यस्य गतिः शक्या द्रष्टम्‌ उपलब्धि-
०५०.१९ लक्षण-प्राप्त-त्वात्‌/ न पुनर्‌ देश-अन्तर-प्राप्तिः नित्या अतीन्द्रिय-त्वात्‌/ न हि
०५०.२० कदा चित्‌ प्रत्यक्ष-अप्रत्यक्ष-वृत्तिः संयोगः भवति प्रत्यक्षः/ अथ देवदत्तस्य
०५०.२१ देश-अन्तर-प्राप्ति-दर्शन^इन आदित्यस्य गति-अनुमानम्‌ सामान्यतोदृष्टम्‌ इति
०५०.२२ मन्यसे न केवलम्‌ आदित्यस्य सर्व-अर्थानाम्‌ गति-अनुमान^इ हि भवान्‌ अपि
०५१.०१ गच्छति इति एवम्‌ किम्‌ इति न अनुमीयते/ न एव इदम्‌ आदित्य-गति-अनुमानम्‌ साक्षात्‌
०५१.०२ किम्‌ तर्हि देश-अन्तर-प्राप्तिम्‌ अनुमाय तया गति-अनुमानम्‌ इति अदोषः/
०५१.०३ देश-अन्तर-प्राप्तिमान्‌ आदित्यः द्रव्यत्व^इ सति क्षय-वृद्धि-प्रत्यय-अविषय-त्व^इ च
०५१.०४ प्राच्‌-मुख-उपलभ्य-त्व^इ च तद्‌-अभिमुख-देश-सम्बन्धात्‌ अनुत्पन्न-पाद-विहारस्य परिवृत्य
०५१.०५ तद्‌-प्रत्यय-विषय-त्वात्‌ मणि-आदिवत्‌ इति मणि-आदि^इ एतद्‌ सर्वम्‌ अस्ति सः
०५१.०६ देश-अन्तर-प्राप्तिमान्‌ एवम्‌ च आदित्यः तस्मात्‌ देश-अन्तर-प्राप्तिमान्‌ इति/
०५१.०७ अनया देश-अन्तर-प्राप्ति^आ अनुमितया गतिः अनुमीयते इति/ देश-अन्तर-
०५१.०८ प्राप्तिमत्‌-त्व^इ वा अनुमानम्‌ देश-अन्तर-प्राप्तिमान्‌ आदित्यः अचल-चक्षुषः व्यवधान-
०५१.०९ अनुपपत्ति^इ दृष्टस्य पुनर्‌ दर्शन-अविषय-त्वात्‌ देवदत्त-वत्‌ इति/ एके
०५१.१० तावत्‌ दिश्‌-प्रत्यक्ष-त्व^इ अनुमानम्‌ ब्रुवते/ प्रत्यक्षा दिश्‌ अग़्गुलि^आ व्यपदेशात्‌
०५१.११ चन्द्रवत्‌ इति/ तद्‌ च न/ अरूपि-त्वात्‌/ अरूपा दिश्‌ कथम्‌ बाह्य-
०५१.१२ करण-प्रत्यक्षा भविष्यति कथम्‌ तर्हि अग़्गुलि^आ व्यपदेशः दिश्‌-देश-सम्बन्धिषु
०५१.१३ वृक्ष-आदिषु दिश्‌-व्यपदेशात्‌/ ये दिश्‌-देश-सम्बन्धिनः वृक्ष-आदि^आः तान्‌ दिश्‌
०५१.१४ इति उपचरन्ति/ आदित्य^इन सह उपलब्धि^अः प्राची इति अयम्‌ शब्दः आदित्य-सम्बन्ध-
०५१.१५ विशिष्ट-दिश्‌-देश^इ वर्तते/ तेन आद्य^इन आदित्य-दर्शन^इन सह वृक्ष-आदीन्‌ उपलभते
०५१.१६ तान्‌ प्राची इति उपचरन्ति उपचर्य च अग़्गुलि^आ व्यपदिशन्ति/ अथ वा त्रिविधम्‌
०५१.१७ इति लिग़्गस्य प्रसिद्ध-सत्‌-असन्दिग्ध-ताम्‌ आह पोरसिद्धम्‌ इति पक्ष^इ व्यापकम्‌
०५१.१८ सत्‌ इति सजातीय^इ अस्ति असन्दिग्धम्‌ इति सजातीय-अविनाभाविन्‌/
०५१.१९ अथ वा त्रिविधम्‌ इति नियम-अर्थम्‌ अनेकधा भिन्नस्य अनुमानस्य त्रिविध^इन
०५१.२० पूर्ववत्‌-आदिना संग्रहः इति नियमम्‌ दर्शयति/ कथम्‌ अनेकधा भिन्नम्‌ इति/
०५१.२१ अन्वयवितिरेकिन्‌ द्विधा सजातीय^इ सत्‌ एव सत्‌-असत्‌ च/ अन्वयिन्‌ अपि द्विधा एव/
०५१.२२ एवम्‌ व्यतिरेकिन्‌ एक-रूपम्‌ सपक्ष-अभावात्‌/ तद्‌ इदम्‌ पज़्च-विधा-भिन्नम्‌ अनुमानम्‌
०५२.०१ काल-भेद^इन पज़्चदश-धा भवति/ तद्‌ अपि पुनर्‌ पुरुष-भेद-अनुविधानात्‌
०५२.०२ षष्टि-भेदम्‌ भवति तस्य तु आन्तर्गणिकः अनन्तभेदः इति/ सः अयम्‌ अनुमान-
०५२.०३ भेदः एवम्‌ भिन्नाः त्रिविधम्‌ इति अनेन संगृहीतः इति अतः नियम-अर्थम्‌
०५२.०४ त्रिविध-ग्रहणम्‌ इति/ पूर्ववत्‌ इति उक्तम्‌ किम्‌ पुनर्‌ अत्र पूर्ववत्‌/ किम्‌ कार्यम्‌ उत
०५२.०५ कारणम्‌ यदि पूर्वम्‌ अस्य अस्ति इति पूर्ववत्‌ कार्यम्‌ पूर्ववत्‌ प्राप्नोति/
०५२.०६ ततः च कारण^इन कार्य-अनुमानम्‌ इति व्याघातः/ पूर्वम्‌ अस्य अस्ति इति पूर्ववत्‌
०५२.०७ इति ब्रूमः न पुनर्‌ कार्यम्‌ किम्‌ तर्हि ज्ञानम्‌ ज्ञानस्य पूर्वम्‌ विषयः/
०५२.०८ तद्‌ इदम्‌ पूर्ववत्‌ इति तेन कार्य-अनुमानम्‌ इति/ एवम्‌ शेषवत्‌-आदिषु अपि
०५२.०९ तद्‌-विषयाणि ज्ञानानि इति उक्तम्‌ भवति/ अथ वा पूर्ववत्‌ इति वति-प्रत्ययः एषः
०५२.१० यथा पूर्वम्‌ प्रत्यक्ष^इन दृष्टह्‌ अर्थः तथा अनुमान^इन अपि तम्‌ एव अर्थम्‌ पोरतिपद्यते
०५२.११ इति पूर्ववत्‌ दृष्टः भवति/ अन्ये पुनर्‌ अन्यथा वर्णयन्ति/ यथा तेन एव
०५२.१२ धूम^इन अग्निम्‌ प्रतिपद्यते इति/ किम्‌ पुनर्‌ अनेन धूम^इन प्रतिपद्यते इति
०५२.१३ किम्‌ अग्निम्‌ उत देशम्‌ उत सत्ता उत अग्निमन्तम्‌ देशम्‌/ तत्र न तावत्‌ अग्निम्‌
०५२.१४ प्रतिपद्यते/ धर्म-धर्मि-भाव-अनुपपत्ति^अः / न अग्निः धूमस्य धर्मः न वा अग्नि-धर्मः
०५२.१५ धूमः प्रतीत-त्वात्‌ च अग्नि^अः न अनुमेय-त्वम्‌ अस्ति/ एतेन सत्ता देशः च व्याख्यातः/
०५२.१६ अग्नि-सत्तायाः प्रतीत-त्वात्‌ देशस्य च इति/ अग्निमान्‌ देशः इति चेत्‌
०५२.१७ न धूमस्य अतद्‌-धर्म-त्वात्‌ अथ अपि इदम्‌ स्यात्‌ अग्निमान्‌ देशः धूम^इन अनुमीयते/
०५२.१८ तद्‌ च न एवम्‌/ कस्मात्‌ अतद्‌-धर्म-त्वात्‌ न हि धूमः अग्निमतः
०५२.१९ देशस्य धर्मः/ न वा अग्नि^अः देश-मात्र-सम्बन्धः न प्रतीतः/ अयम्‌ अग्निमान्‌ इति
०५२.२० चेत्‌/ न/ तस्य अदृष्ट-त्वात्‌/ देश-विशेषः अग्निमत्‌-तया अनुमीयते न देश-
०५२.२१ मात्रम्‌ न तस्य अदृष्ट-त्वात्‌/ न हि अयम्‌ देश-विशेषम्‌ पश्यति केवलम्‌ तु
०५२.२२ शून्यम्‌ अभिधानम्‌ उच्चारयति/ अयम्‌ देश-अग्निमान्‌ इति न च धूम-मात्रम्‌
०५३.०१ अग्नि-प्रतिपादकम्‌ धूम-मात्र^इ वा अयम्‌ पश्यति/ अतः देश-विशेषः न अनुमेयः
०५३.०२ अविनाभाव^इन प्रतिपाद्यति इति चेत्‌/ अथ अपि इदम्‌ स्यात्‌ अविनाभावः अग्नि-
०५३.०३ धूमयोः अतः धूम-दर्शनात्‌ अग्निम्‌ प्रतिपद्यते इति/ तद्‌ न/ विकल्प-अनुपपत्ति^अः /
०५३.०४ अग्नि-धूमयोः अविनाभावः इति कः अर्थः किम्‌ कार्य-कारण-भावः उत एक-अर्थ-
०५३.०५ समवायः/ तद्‌-सम्बन्ध-मात्रम्‌ वा अस्तु तावत्‌ पूर्वः कार्य-कारण-भावः
०५३.०६ इति/ तद्‌ न/ अतद्‌-वृत्ति-त्वात्‌/ न हि धूमः अग्नि^इ वर्तते न अपि अग्निः धूम^इ/
०५३.०७ स्व-कारण-वृत्ति-त्वात्‌/ अतः न कार्य-कारण-भावः/ न एक-अर्थ-समवायः
०५३.०८ अपि/ ताभ्याम्‌ अन्यस्य अनारम्भात्‌/ न हि भिन्न-जातीयाभ्याम्‌ द्रव्यम्‌ आरभ्यते/
०५३.०९ न च तौ अन्यत्र वर्तेते स्व-कारण-वृत्ति-त्वात्‌ इति उक्तम्‌/ सम्बन्ध-मात्रम्‌
०५३.१० तत्र वर्तते इति/ तद्‌ अपि अनुमातुम्‌ न शक्यते इति/ कथम्‌ यदि तावत्‌ अयम्‌
०५३.११ कुरुते अस्ति सम्बन्धः अग्नि-धूमयोः इति/ तद्‌ न/ अप्रतीत-त्वात्‌/
०५३.१२ अनग्निकस्य अपि धूमस्य दर्शनात्‌ न सम्बन्ध-अनुमानम्‌/ रूप-स्पर्शवत्‌ साहचर्यम्‌
०५३.१३ भविष्यति/ न/ उभयोः व्यभिचारि-त्वात्‌/ अनग्निः धूमः दृष्टः
०५३.१४ अधूमः च अग्निः इति उभयम्‌ व्यभिचारिन्‌ तस्मात्‌ न साहचर्यम्‌ इति/ यत्र
०५३.१५ धूमÆः तत्र वह्निः इति अनेन एव प्रत्युक्तम्‌/ न च अन्या गतिः इति/ तस्मात्‌ न
०५३.१६ धूम^इन वह्निः अनुमीयते/ लोक-विरोधह्‌ इति चेत्‌ यदि धूम^इन अग्नि^अः
०५३.१७ अनुमानम्‌ व भवेत्‌/ ननु लोकः विरुद्ध्यते इति चेत्‌/ न अस्ति विरोधः
०५३.१८ धूम-विशेष^इन अग्नि-विशेषणस्य धूमस्य प्रतिपाद्य-त्वात्‌/ कथम्‌ पुनर्‌ अयम्‌ अग्निः
०५३.१९ धूम-विशेषणम्‌ भवति/ यदा गुण-भूतः भवति/ अनुमेयः अग्निमान्‌ अयम्‌
०५३.२० धूमः इति धूम-विशेष^इन असाधारण^इन अनुमीयते इति/ उभयम्‌ हि तदा
०५३.२१ प्रत्यक्षम्‌ धूमः च तद्‌-गताः च सातत्य-संहति-ऊर्ध्व-गति-स्वभाव-आदि^आः धर्माः इति
०५३.२२ ते च एते धूम-धर्माः धूम-वृत्ति^आः अप्रसिद्धम्‌ धूम-धर्मम्‌ अनुमापयन्ति/ सर्वस्य
०५४.०१ अनुमेयस्य वस्तुनः धर्मी प्रतिपादकः धर्मः प्रसिद्धः भवति यथा
०५४.०२ शब्दस्य आत्म-सत्ता प्रसिद्धा कृतकत्वम्‌ च धर्मः तु अनित्यत्व-लक्षणः अप्रसिद्धः
०५४.०३ इति/ तद्‌-विशेषणः अयम्‌ अनुमीयते इति/ सेषवत्‌ नाम परिशेषः इति
०५४.०४ भाष्यम्‌/ न कर्म-शब्दः शब्द-अन्तर-हेतु-त्वात्‌ इति उभय-व्यावृत्ति^अः असाधारणम्‌ न
०५४.०५ हि शब्द-अन्तर-हेतु-त्वम्‌ कर्मणि न अकर्मणि इति/ न अन्य-अर्थ-त्वात्‌/ शब्द-
०५४.०६ अन्तर-हेतु-त्वम्‌ इति अस्य समान-जातीय-आरम्भक-त्वात्‌ इति अर्थः/ तथा च न दोषः/
०५४.०७ सामान्यतोदृष्टम्‌ नाम यत्र अप्रत्यक्ष^इ लिग़्ग-लिग़्गिनोः इति भाष्यम्‌/
०५४.०८ लिग़्ग-लिग़्गिनोः सम्बन्धः अप्रत्यक्षः इति किम्‌ यदा अनुमीयते तदा अप्रत्यक्षः
०५४.०९ आहो न कदा चित्‌ प्रत्यक्षः यदि यदा अनुमीयते तदा अप्रत्यक्षः सर्वम्‌ अनुमानम्‌
०५४.१० एवम्‌ इति विशेषणम्‌ अनर्थकम्‌/ अथ न कदा चित्‌ प्रत्यक्षः कथम्‌
०५४.११ तर्हि अनुमानम्‌ अत्र प्रवर्तते/ व्याहतम्‌ च भवति न अनुपलब्ध^इ न निर्णीतः इति/
०५४.१२ न विशेषण-भूतस्य अप्रत्यक्षस्य सर्वदा अनुमेय-त्वात्‌/ यद्‌ इतर-धर्म-दर्शनात्‌
०५४.१३ धर्मिनः अधिगति-साधनम्‌ तद्‌ सामान्यतोदृष्टम्‌ यथा इच्छा-आदिभिः आत्मन्‌^ः
०५४.१४ इच्छा-आदि^आः खलु धर्मिणह्‌ भवन्ति/ आत्मन्‌^ः च विशेषणम्‌ गुणभूतः
०५४.१५ इति इच्छा-आदीनाम्‌ गुणत्वम्‌ प्रतीतः धर्मः/ तेन धर्म^इन आत्म-गुण-विशिष्टान्‌ एव
०५४.१६ इच्छा-आदीम्‌ अनुमिमीते/ परतन्त्राः इच्छा-आदि^आः गुण-त्वात्‌ रूपवत्‌ पारतन्त्र्य-
०५४.१७ प्रतिपत्तिः अस्मात्‌ अनुमानात्‌ आत्म-तन्त्र-ता तु कुतः आत्म-तन्त्र-ता परिशेषात्‌
०५४.१८ आत्म-संवेद्य-त्वात्‌ बाह्यकरण-अप्रत्यक्ष-त्वात्‌ च पृथिवी-आदिषु
०५४.१९ पृथिवी-आदि-गुणाः आत्म-पर-आत्म-प्रत्यक्षाः बाह्यकरण-प्रत्यक्षाः च आत्मा
०५४.२० अबाह्यकरण-प्रत्यक्षाः च इच्छा-आदि^आः तस्मात्‌ न पृथिवी-आदिषु आकाश-अन्त^सु न
०५४.२१ दिश्‌-काल-मनस्सु तद्‌-गुणानाम्‌ तद्वत्‌-अतीन्द्रिय-त्वात्‌/ न च द्रव्य-अन्तरम्‌
०५४.२२ शिष्यते/ आत्मन्‌^ः शेषः/ तस्मात्‌ तद्‌-तन्त्रः इति/ सत्‌-विषयम्‌ च प्रत्यक्षम्‌ सत्‌-
०५५.०१ असत्‌-विषयम्‌ च नुमानम्‌ इति भाष्यम्‌/ किम्‌ तावत्‌ धर्मिणम्‌ अभिप्रेत्य अयम्‌ भेदः
०५५.०२ उत धर्मम्‌ इति/ यदि तावत्‌ धर्मिणम्‌ अभिप्रेत्य न कदा चित्‌ असत्‌-विषयम्‌
०५५.०३ अनुमानम्‌/ न हि अनुपलब्ध-सामान्य^इ अर्थ^इ अनुमानम्‌ प्रवर्तते इति उक्तम्‌
०५५.०४ न च असतः सामान्य-दर्शनम्‌ अस्ति/ अथ धर्मम्‌ अभिप्रेत्य ब्रूषे धर्माः अपि
०५५.०५ त्रिविधा भवन्ति/ विधीयमानाः प्रतिषिध्यमानाः स्वतन्त्राः च इति
०५५.०६ तत्र विधीयमानः ध्रमः पृथिवीआम्‌ गन्धवत्त्वम्‌ प्रतिषिध्यमानः अपृथिवीआम्‌
०५५.०७ गन्धवत्त्वम्‌ स्वतन्त्रः समवायिनाम्‌ समवायः इति/ कथम्‌ पुनर्‌ स्वतन्त्रः
०५५.०८ समवायः समवाय-अन्तर-अभावात्‌/ यद्‌ हि यत्र वर्तते तद्‌ वृत्ति^आ वर्तते न च
०५५.०९ समवाय-अन्तरम्‌ समवायस्य वृत्तिः अस्ति अथ समवाय-अन्तरम्‌ स्यात्‌ समवायस्य
०५५.१० तस्य अपि समवाय-अन्तर-कल्पनायाम्‌ अनवस्था स्यात्‌ व्यवस्थायाम्‌
०५५.११ आद्य^इ एव व्यवस्था किम्‌ इदम्‌ श्रद्दधान^इन प्रतिपत्तव्यम्‌ अनाश्रितः समवायः
०५५.१२ इति आहोस्वित्‌ न्यायः वा अपि अस्ति/ न सन्देहः अस्ति एव न्यायः पज़्च-
०५५.१३ पदार्थ-वृत्ति-शब्द-विषय-त्वात्‌/ परमाणुवत्‌ अनाश्रितः समवायः इति
०५५.१४ न्यायः व्यापकत्व^इ सति इह-बुद्धि-निमित्त-त्वात्‌/ आत्मवत्‌/ यदि पुनर्‌
०५५.१५ आश्रितः समवायः स्यात्‌ ततः किम्‌ स्यात्‌/ कार्यम्‌ अनाधारम्‌ स्यात्‌/
०५५.१६ कथम्‌ इति/ पूर्वम्‌ तावत्‌ कार्यम्‌ आत्मानम्‌ लभते पश्चात्‌ कारण^सु समवाय^इन
०५५.१७ वर्तते इति प्राक्‌ वृत्ति^अः अनाश्रितम्‌ प्राप्नोति/ समवायः च कार्य-कारणयोः
०५५.१८ वर्तते इति/ वृत्तिः अस्य वाच्या न हि वर्तमानम्‌ किम्‌ चित्‌ अवृत्तिमत्‌ दृष्टम्‌
०५५.१९ प्राप्ति-त्वात्‌ संयोगवत्‌ वर्तते इति चेत्‌/ न/ व्याघातात्‌/ प्राप्तिः संयोगः
०५५.२० वर्तते इति किम्‌ अयम्‌ प्राप्ति-ध्रमः आहोस्वित्‌ कार्य-ध्रमः इति/ वयम्‌ च
०५५.२१ ब्रूमः कार्य-ध्रमः न प्राप्ति-ध्रमः इति/ तथा कार्य-अन्तराणि अपि प्राप्तिमन्ति
०५५.२२ सन्ति इति यदि पुनर्‌ इयम्‌ वृत्तिः प्राप्ति-ध्रमः अभविष्यत्‌ प्राप्ति^अः अपि प्राप्ति-
०५६.०१ अन्तरम्‌ अभविष्यत्‌ इति अनवस्था-दोषः/ प्राप्ति^अः वृत्ति-सत्‌-त्वात्‌/ न च एताम्‌ अनवस्थाम्‌
०५६.०२ कः चित्‌ शक्तः प्रतिपादयितुम्‌ प्रमाण-अभावात्‌ इति/ समवायः च समवाय-
०५६.०३ अन्तर^इन वर्तते इत्‌ ब्रुवाणः शास्त्रम्‌ बाधते तत्त्वम्‌ भाव^इन व्याख्यातम्‌
०५६.०४ इति/ सम्बन्धि-निवृत्ति^इ सम्बन्धः अवतिष्ठते इति न प्रमाणम्‌ अस्ति/
०५६.०५ न न अस्ति ख्याति-निमित्तानाम्‌ निवृत्ति^अः ख्याति-निमित्तानि अस्य निवर्तते/
०५६.०६ न समवायः अकृतक-त्वात्‌/ अकृतकः समवायः इति च कार्यस्य आधारवत्‌-
०५६.०७ त्व^इन अनुमीयते/ यदि अयम्‌ कृतकः स्यात्‌ कार्य^इन सह उपादानात्‌ अनाश्रितम्‌
०५६.०८ कार्यम्‌ स्यात्‌/ अथ कार्यात्‌ पूर्वम्‌ भवति इति/ तथा अपि कस्य इति
०५६.०९ वाच्यम्‌/ अथ पश्चात्‌ भवति इति कार्य-अनाधार-ता-दोषः तद्‌-अवस्थः
०५६.१० तस्मात्‌ स्वतन्त्रः समवायः इति सिद्धम्‌/ तत्र प्रतिषिध्यमान-धर्म-
०५६.११ विषयम्‌ अनुमानम्‌ असत्‌-विषयम्‌ न पुनर्‌ विधीयमान-स्वतन्त्र-विषयम्‌ भवति
०५६.१२ इति असत्‌-विषयम्‌ इति चेत्‌ भवति जायते इति एकः अर्थः/ न जायमान-
०५६.१३ अर्थ-अनभ्युपगमात्‌ भवति विध्यते इति/ एवं तावत्‌ व्यवस्थितम्‌
०५६.१४ एतद्‌ तद्‌-पूर्वकम्‌ अनुमानम्‌ इति/ अपरे तु ब्रुवते नान्तरीयक-अर्थ-
०५६.१५ दर्शनम्‌ तद्‌-विदः अनुमानम्‌ इति/ अस्य अर्थः/ यः अर्थः यम्‌ अर्थम्‌ अन्तरेण न
०५६.१६ भवति सः नान्तरीयकः नान्तरीयकः च असौ अर्थः च इति नान्तरीयक-अर्थः/
०५६.१७ तस्य दर्शनम्‌ तद्‌-विदः अनुमानम्‌ यः तम्‌ वेद तद्‌-नान्तरीयकः अयम्‌ इति/ अत्र अर्थ-
०५६.१८ ग्रहणम्‌ अतिरिच्यते/ न हि नान्तरीयकः स्यात्‌ न अर्थः इति नान्तरीयक-
०५६.१९ अर्थः इति च समास-पदम्‌ एतद्‌/ तत्र यदि षष्ठी-समासः नान्तरीयकस्य
०५६.२० अर्थः इति नान्तरीयकम्‌ तावत्‌ कृतकत्वम्‌ तस्य अर्थः धर्मः/ प्रयोजनम्‌
०५६.२१ वा यदि धर्मः कृतकत्वस्य अर्थः/ सत्त्व-मेयत्व-अभिधेयत्व-आदि-अनुमानम्‌
०५६.२२ प्राप्तम्‌/ अथ प्रयोजनम्‌ अनित्यत्व-प्रतिपत्ति-हेतुः प्राप्तः/ अथ बहुव्रीहिः
०५७.०१ नान्तरीयकः अर्थः यस्य इति तत्र अपि कृतकत्वम्‌ नान्तरीयकम्‌ तद्‌ यस्य सः हेतुः
०५७.०२ प्राप्तः तद्‌ च कृतकत्वम्‌ घट-आदि^अः शब्दस्य अनित्यत्वस्य वा यदि घट-आदि^अः
०५७.०३ घट-आदिः हेतुः प्राप्तः अनित्यः शब्दः घटात्‌ इति/ अथ शब्दस्य शब्दः हेतुः
०५७.०४ प्राप्तः अनित्यः शब्दः शब्दात्‌ अथ अनित्यत्वस्य साधन-भाव^इन कृतकत्वम्‌
०५७.०५ धर्मः तथा अपि अनित्यः शब्दः अनित्यत्वात्‌ इति प्राप्नोति अनित्यत्वस्य अर्थः
०५७.०६ कृतकत्वम्‌ इति/ सर्वथा कृतकत्वम्‌ अनित्यत्व^इन हेतुः/ अथ सामानाधिकरण्यम्‌
०५७.०७ नान्तरीयकः च असौ अर्थः च इति तथा अपि असमर्थः समासः विशेषण-विशेष्य-
०५७.०८ नियम-असम्भवात्‌/ उभय-पद-व्यभिचार^इ सति समानाधिकरणः
०५७.०९ भवति नील-उत्पल-वत्‌/ नील-शब्दस्य अपि अनेक-अर्थ-वृत्ति-त्वात्‌ उत्पल-शब्दस्य
०५७.१० अपि तथा-भावात्‌ सामानाधिकरण्यम्‌ भवति न पुनर्‌ इह नान्तरीयकः
०५७.११ इति एके अस्ति व्यभिचारः अर्थः अनर्थः इति यतः अर्थ-ग्रहणम्‌ समर्थम्‌ स्यात्‌ इति/
०५७.१२ एक-पद-व्यभिचार^इ अपि दृष्टम्‌ सामानाधिकरण्यम्‌ यथा पृथिवी द्रव्यम्‌
०५७.१३ अत्र अपि उभय-पद-व्यभिचारह्‌ प्रधान-अग़्ग-भाव-भेद^इन द्रव्य-शब्द^इन द्रव्यम्‌
०५७.१४ उच्यते द्रव्यत्वम्‌ च पृथिवी-शब्द^इन अपि प्रधान-अग़्ग-विवक्षायाम्‌ द्रव्यम्‌ उच्यते
०५७.१५ पृथिवी पृथिवीत्वम्‌ च अतः उभय-पद-व्यभिचारात्‌ पृथिवी द्रव्यम्‌ इति
०५७.१६ युक्तम्‌ उक्तम्‌/ इदम्‌ पुनर्‌ न युक्तम्‌ नान्तरीयक-अर्थ-दर्शनम्‌ इति/ कस्मात्‌ अर्थ-प्रत्यायन-
०५७.१७ अर्थ-त्वात्‌ च प्रयोगस्य अर्थ-प्रत्यायन-अर्थम्‌ हि शब्द-प्रयोगम्‌ इच्छन्ति
०५७.१८ नान्तरीयकम्‌ इति एके अर्थः गम्यते/ अतः न युक्तः अर्थ-शब्दः इति
०५७.१९ तद्‌-विदः इति च न युक्तम्‌ न एव अन्यथा नान्तरीयकः इति न हि नारिकेल-
०५७.२० द्वीप-वासिनः धूम-दर्शन^इ नान्तरीयकम्‌ इति ज्ञानम्‌ अस्ति अतः तद्‌-विदः
०५७.२१ इति अपि न वक्तव्यम्‌/ एतेन तादृश्‌-अविनाभाविन्‌ धर्म-उपदर्शनम्‌ हेतुः इति
०५७.२२ प्रत्युक्तम्‌/ कः अतिदेश-अर्थः/ यथा नान्तरीयक-अर्थ-दर्शन^इ अर्थ-ग्रहणम्‌ अयुक्तम्‌
०५८.०१ तथा धर्म-ग्रहणम्‌ अपि इति/ उदाहरणम्‌ तु यथा धूमः अग्नि^अः इति/ एतद्‌ च
०५८.०२ न समभवति इति अनेकधा वर्णितम्‌/ अपरे तु मन्यन्ते/ अनुमेय^इ अथ
०५८.०३ तद्‌-तुल्य^इ सत्‌-भावः नास्तिता असति इति अनुमानम्‌/ एतेन अनुमेय-एकदेश-वृत्ति^अः
०५८.०४ अपि सग़्गृहीत-त्वात्‌ अलक्षणम्‌/ यथा अनित्याह्‌ परमाणु^आः गन्धवत्‌-त्वात्‌
०५८.०५ घटवत्‌ अनुमेय^इ सत्‌-भावः इति अभिधानात्‌ अल्प्रसग़्गः/ न अप्रसग़्गः एकदेश-
०५८.०६ वृत्ति^अः तद्‌-धर्म-त्वात्‌ विपक्ष-एकदेश-वृत्ति-वत्‌/ यथा विपक्ष-एकदेश^इ वर्तमानः
०५८.०७ न विपक्ष^इ न अस्ति एवम्‌ पक्ष-एकदेश^इ वर्तमानः न पक्ष^इ न अस्ति इति एतद्‌-व्युदासे
०५८.०८ यत्नः कर्तव्यः/ न कर्तव्यः अवधारणात्‌ निवृत्ति^अः / अनुमेय^इ सत्‌-भावः
०५८.०९ इति अवधारण^इ द्वे किम्‌ अनुमेय^इ एव सत्‌-भावः अथ अनुमेय^इ सत्‌-भावः एव किम्‌
०५८.१० पुनर्‌ अनेन पूर्व^इन अवधरण^इन क्रियते किम्‌ असम्भवः निवर्त्यते अथ सम्भवः
०५८.११ ज्ञाप्यते उभयथा अपि न अवधारण-अर्थः विना अपि तद्‌-अधिगति^अः विना अपि
०५८.१२ अवधारण^इन अयम्‌ अर्थः गम्यते अनुमेय^इ सत्‌-भावः असत्‌-भावः न इति/ न च एकदेश-
०५८.१३ वृत्तिः निराकृतः इति अवधारणम्‌ व्यर्थम्‌ उत्तर-पद-बाधा च अथ उत्तरम्‌
०५८.१४ अवधारणम्‌ अवगम्यते तस्य व्याप्तिः अर्थः तथा अपि अनुमेयम्‌ अवधारितम्‌ व्याप्ति^आ
०५८.१५ न धर्मः यतः एव करणम्‌ ततः अन्यत्र अवधारणम्‌ इति/ सम्भव-व्याप्ति^आ
०५८.१६ च अनुमेयम्‌ नियतम्‌ व्याप्ति-अतिव्याप्तिभ्याम्‌ च सम्भवः प्रसृतः तस्य द्वौ राशी
०५८.१७ शिष्यमाणौ तद्‌-तुल्यः विपरीतः च तत्र नास्तिता असति इति अनेन विपरीतात्‌
०५८.१८ निर्वर्त्यताम्‌ तद्‌-तुल्य^इ सत्‌-भावः इति किम्‌ अर्थम्‌ आरभ्यते न हि अनेन अप्राप्तम्‌
०५८.१९ किम्‌ चित्‌ प्राप्यते तद्‌-तुल्य^इ च सम्भव-मात्रम्‌ विवक्षितम्‌ इति/ सम्भव-मात्रम्‌
०५८.२० च व्याप्ति-अतिव्याप्तिभ्याम्‌ अनियत^इन सम्भव^इन लभ्यते/ अथ तद्‌-तुल्य^इ सत्‌-भावः
०५८.२१ इति एतद्‌ अपि अवधारण-अर्थम्‌ आरभ्यते/ किम्‌ पुनर्‌ अत्र अवधार्यते किम्‌ तद्‌-तुल्य^इ एव
०५८.२२ सत्‌-भावः तद्‌-तुल्य^इ सत्‌-भावः एव इति/ यदि तद्‌-तुल्य^इ एव सत्‌-भावः इति
०५९.०१ सत्‌-भावः अवधारितः/ तदा पूर्व-उत्तर-पद^इ बाधित^इ भवतः न हि भवति
०५९.०२ देवदत्तम्‌ एव भोजय यज्ञदत्तम्‌ च तथा इह अपि तद्‌-तुल्य^इ एव सत्‌-भावः अनुमेय^इ
०५९.०३ च इति उन्मत्त-वाक्यम्‌/ अथ तद्‌-तुल्य^इ सत्‌-भावः एव तद्‌-तुल्य-एकदेश-वृत्ति^अः
०५९.०४ अहेतु-त्वम्‌ यः तद्‌-जातीयस्य एकदेश-वृत्तिः प्रयत्न-नान्तरीयक-त्व-आदिः तेन सः हेतुः
०५९.०५ इति प्राप्तम्‌ असति नास्तिता इति च असम्प्रधार्य प्रोक्तम्‌ यद्‌ असत्‌ स्वरूपम्‌ एव
०५९.०६ तद्‌ न अस्ति न हि असत्‌-आधारः भवति यतः तद्‌-प्रतिषेधः स्यात्‌ एतद्‌ अपि अवधारण-
०५९.०७ अर्थम्‌ आरभ्यते/ किम्‌ अवधार्यते नास्तिता एव असति एव वा इति/ यदि
०५९.०८ तावत्‌ नास्तिता एव असति इति व्यर्थम्‌ अनुक्त^इ अपि तद्‌-अधिगति^अः/ अनुक्त^इ अपि एतद्‌ गम्यते
०५९.०९ असति न अस्ति इति/ अथ पुनर्‌ असति एव नास्तिता गो^ः विषाणि-त्वात्‌ इति अयम्‌
०५९.१० अपि हेतुः प्राप्नोति इति/ एवम्‌ हि असति एव न अस्ति न पुनर्‌ न अस्ति एव यद्‌ अपि एक-
०५९.११ द्वि-पद-पर्युदास^इन सप्तिका-सम्भव^इ षट्‌-प्रतिषेधम्‌ उक्त्वा त्रि-लक्षणः हेतुः
०५९.१२ अभिधीयते एतद्‌ अपि द्वि-पद-युक्तयोः अन्वयिनोः हेतु-त्वात्‌/ द्वि-पद-युक्तस्य
०५९.१३ च व्यतिरेकिणः एकस्य हेतु-त्वात्‌ अयुक्तम्‌ अनभ्युपगत-नित्य-पक्षस्य कृतकत्व-
०५९.१४ प्रयत्न-नान्तरीयकत्व^इ द्वि-पद-युक्त^इ एव विपक्ष-अभावात्‌ हेतू भवतः व्यतिरेकिन्‌^ः
०५९.१५ अपि तद्‌-तुल्य-असम्भवात्‌ द्वि-पद-युक्तः च भवति हेतुः च इति/ यथा न इदम्‌
०५९.१६ निरात्मकम्‌ जीवत्‌-शरीरम्‌ अप्राणित्व-प्रसग़्गात्‌/ अतः अव्यापक-त्वात्‌ अलक्षणम्‌
०५९.१७ एतद्‌ इति/ एतेन सम्बन्धात्‌ एकस्मात्‌ प्रत्यक्षात्‌ शेष-सिद्धिह्‌ अनुमानम्‌ इति
०५९.१८ लक्षणम्‌ प्रत्युक्तम्‌/ कथम्‌ इति/ न हि एकस्मात्‌ प्रत्यक्षात्‌ अनुमानम्‌ भवति/
०५९.१९ अथ अपि सम्बन्धात्‌ एकस्मात्‌ प्रत्यक्षात्‌ इति/ एतद्‌ अपि न एव न हि अयम्‌ तदा
०५९.२० सम्बन्धम्‌ पश्यति यदा अनुमिमीते इति/ अथ पूर्वम्‌ दृष्टम्‌ इति तथा अपि
०५९.२१ अनुपलब्ध-लिग़्गस्य अनुमानम्‌ प्रसज्येत न च अन्या गतिः अस्ति/ रूप^इन च
०५९.२२ स्पर्श-अनुमान^इ स्व-दृष्टि-व्याकोपः/ न हि अयम्‌ रूप-स्पर्शयोः सम्बन्धम्‌ उपलभते/
०६०.०१ अथ एक-अर्थ-समवायः सम्बन्धः इति/ सः अपि स्व-दर्शन-व्याघातात्‌ अयुक्तः इति/
०६०.०२ न हि रूप-स्पर्शौ एकस्मिन्‌ अर्थ^इ वर्तेते यत्र रूपम्‌ तत्र स्पर्शः इति/ एतद्‌ अपि
०६०.०३ न अस्ति न क्व चित्‌ रूपम्‌ स्पर्शः वा परस्पर-आधार-आधेय-त्व^इन स्यात्‌ इति चेत्‌/
०६०.०४ परस्पर-आधार-आधेय-भाव^इ अपि न रूपम्‌ स्पर्श^इ न स्पर्शः रूप^इ इति/ एतेन
०६०.०५ सप्ति-विधः सम्बन्धः इति प्रत्युक्तम्‌/ न हि कार्य-कारण-भाव-आदीनाम्‌
०६०.०६ सम्बन्धानाम्‌ रूप-स्पर्शयोः अन्यतरः सम्बन्धः इति रूप^इन स्पर्श-अनुमानम्‌
०६०.०७ युक्तम्‌ इति अतः अव्यापक-त्वात्‌ अलक्षणम्‌ इति निश्चितम्‌ अनुमानम्‌//\एन्द्‌[१-१-५]
०६०.०८ अथ उपमानम्‌/ प्रसिद्ध-साधर्म्यात्‌ साध्य-साधनम्‌ उपमानम्‌/
०६०.०९ \ष्‌[१-१-६]{प्रसिद्ध-साधर्म्यात्‌ साध्य-साधनम्‌ उपमानम्‌}
०६०.१० सूत्र-अर्थः पूर्ववत्‌/ प्रसिद्ध-साधर्म्यात्‌ इति प्रसिद्धम्‌ साधर्म्यम्‌ यस्य
०६०.११ प्रसिद्ध^इन वा साधर्म्यम्‌ यस्य सः अयम्‌ प्रसिद्ध-साधर्म्यः गवयः तस्मात्‌
०६०.१२ साध्य-साधनम्‌ इति समाख्या-सम्बन्ध-प्रतिपत्तिः उपमान-अर्थः/ किम्‌ उक्तम्‌
०६०.१३ भवति आगम-आहित-संस्कार-स्मृति-अपेक्षम्‌ सारूप्य-ज्ञानम्‌ उपमानम्‌/ यदा
०६०.१४ हि अनेन श्रुतम्‌ भवति यथा गो^ः एवम्‌ गवयः इति प्रसिद्ध^इ गो-गवय-साधर्म्य^इ
०६०.१५ पुनर्‌ गौ^आ साधर्म्यम्‌ पश्यतः अस्य भवति अयम्‌ गवयः इति समाख्या-सम्बन्ध-
०६०.१६ प्रतिपत्तिः/ प्रत्यक्ष-आगमाभ्याम्‌ न उपमानम्‌ भिद्यते/ कथम्‌ इति/ यदा
०६०.१७ तौ उभौ गो-गवयौ प्रत्यक्ष^इन पश्यति तदा हि अयम्‌ अनेन सरूपः इति प्रत्यक्षतः
०६०.१८ प्रतिपद्यते/ यदा अपि शृणोति यथा गो^ः एवम्‌ गवयः इति तदा अस्य
०६०.१९ शृण्वते एव बुद्धिः उपजायते के चित्‌ गो^अः धर्माः गवय^इ अन्वयिनः उपलभ्यन्ते
०६०.२० के चित्‌ व्यतिरेकिणः इति अन्यथा हि यथा तथा इति एव न स्यात्‌
०६०.२१ भूयः तु सारूप्यम्‌ गौ^आ गवयस्य इति एवम्‌ प्रतिपद्यते तस्मात्‌ न उपमानम्‌
०६०.२२ प्रत्यक्ष-आगमाभ्याम्‌ भिद्यते इति/ गौ^आ गवय-सादृश्यम्‌ प्रतिपद्यते गवय-
०६१.०१ सत्ताम्‌ वा इति/ अहो प्रमाण-अभिज्ञता भदन्तस्य गौ^आ गवय-सारूप्य-
०६१.०२ प्रतिपत्ति^अः तु संज्ञा-संज्ञि-सम्बन्धम्‌ प्रतिपद्यते इति सूत्र-अर्थः/ तस्मात्‌
०६१.०३ अपरिज्ञाय सूत्र-अर्थम्‌ यद्‌ किम्‌ चित्‌ उच्यते//\एन्द्‌[१-१-६]
०६१.०४ अथ शब्दः/ आप्त-उपदेशः शब्दः इति//
०६१.०५ \ष्‌[१-१-६]{आप्त-उपदेशः शब्दः}
०६१.०६ न शब्द-मात्रम्‌ इति सूत्र-अर्थः/ आप्तः खलु साक्षात्‌-कृत-ध्रमः/
०६१.०७ साक्षात्‌-करणम्‌ अर्थस्य आप्तिः तया सह वर्तते इति आप्तः/ स्वर्ग-अपूर्व-देवता-आदिषु
०६१.०८ उपदेशः न प्राप्नोति अतीन्द्रिय-त्वात्‌/ यदि साक्षात्‌-करणम्‌ अर्थस्य आप्तिः
०६१.०९ स्वर्ग-अपूर्व-देवता-आदीन्‌ न कः चित्‌ पश्यति इति तद्‌-प्रतिपादकः व्यवहारः न स्यात्‌/
०६१.१० तस्मात्‌ आप्तः च असौ उपदेशः च इति युक्तम्‌ न आप्तस्य उपदेशः इति न एषः दोषः/
०६१.११ न ब्रूमः अस्मद्‌-आदीनाम्‌ प्रत्यक्षाî स्वर्ग-आदि^आः इति अपि तु यस्य प्रत्यक्षाः
०६१.१२ तस्य उपदेशः इति/ कः पुनर्‌ अत्र न्यायः स्वर्ग-आदि^आः कस्य चित्‌ प्रत्यक्षाः
०६१.१३ इति ब्रूमः सामान्य-विशेषवत्‌-त्वात्‌ आश्रित-त्वात्‌ कस्य चित्‌ प्रत्यक्षाः
०६१.१४ इति/ यदा आश्रितम्‌ तद्‌ कस्य चित्‌ प्रत्यक्षम्‌ इति/ पर-अर्थ-त्वात्‌/ यद्‌ पर-अर्थम्‌
०६१.१५ तद्‌ अपि कस्य चित्‌ प्रत्यक्षम्‌ इति/ वस्तु-त्वात्‌ आगम-विषय-त्वात्‌/ यद्‌ वस्तु यद्‌ च
०६१.१६ कथ्यते तद्‌ कस्य चित्‌ प्रत्यक्षम्‌ भवति यथा घट-आदि/ अनित्य-त्वात्‌ कस्य
०६१.१७ चित्‌ प्रत्यक्षाः इति/ असिद्धम्‌ अपूर्वस्य अनित्यत्वम्‌/ न/ प्रायण-अनुपपत्ति^अः/
०६१.१८ यदि धर्म-अधर्मौ नित्यौ भवतः कस्य प्रक्षयात्‌ पोरायणम्‌ इति/ यदि
०६१.१९ पुनर्‌ अनित्यः विपच्यमानयोः उपभोगात्‌ प्रक्षय^इ सति विपच्यमान-
०६१.२० कर्म-आशय-अन्तर-अभावात्‌ पूर्व-शरीरात्‌ प्रच्यवनम्‌ मनसः उत्तर-शरीर^इ सम्प्राप्तिः
०६१.२१ च इति जन्म-मरण^इ स्तः तस्मात्‌ न नित्यौ इति/ नित्य^इ वा अपूर्व^इ परिकल्पते
०६१.२२ तस्य साधारणता असाधारणता वा वक्तव्या/ यदि साधारणता
०६२.०१ सर्व-प्राणि-साधारणः अभ्युदयः स्यात्‌ न वा अन्यत्‌ नियामकम्‌ अस्ति क्रिया-लोपः
०६२.०२ च इति/ नित्यत्व^इ व्यज़्जक-भेदात्‌ न उभय-दोषः नित्यत्व^इ साधारणत्व^इ वा अदृष्टस्य
०६२.०३ न साधारणः अभ्युदयः न अपि क्रिया-विलोपः इति/ कस्मात्‌ व्यज़्जक-
०६२.०४ भेदात्‌ नित्यम्‌ अपि अपूर्वम्‌ यः अभिव्यनक्ति तस्य फलम्‌ अभिव्यक्ति-अर्था क्रिया इति/
०६२.०५ अतः न क्रिया-लोपः इति/ येन यद्‌ अभिव्यज्यते तस्य एव तद्‌ फल-दातृ^ः
०६२.०६ भवति इति दृष्टम्‌/ न दृष्टम्‌/ न हि देवदत्त-प्रकाशितम्‌ घटम्‌ यज्ञदत्तह्‌
०६२.०७ न पश्यति/ नित्यस्य वा अपूर्वस्य का अभिव्यक्तिः किम्‌ उपलब्धिः अथ
०६२.०८ फल-प्रधान-सामर्थ्यम्‌ आहोस्वित्‌ आवरण-अपगमः/ यदि उपलब्धिः सा न अस्ति/
०६२.०९ न हि कदा चित्‌ अपि अयम्‌ अपूर्वम्‌ पोअश्यति अतीन्द्रिय-त्वात्‌/ अथ फल-प्रधान-
०६२.१० सामर्थ्यम्‌ अभिव्यक्तिः फल-प्रधान-सामर्थ्यम्‌ किम्‌ अपूर्वम्‌ अथ अपूर्व-ध्रमः इति/
०६२.११ यदि अपूर्वम्‌ न हि किम्‌ चित्‌ कृतम्‌ अथ अपूर्व-धर्मः तद्‌-व्यतिरेक^इन अपि अन्यत्‌ अपूर्वम्‌ इति अत्र
०६२.१२ किम्‌ प्रमाणम्‌/ वयम्‌ तु पश्यामः यतः फलम्‌ तद्‌ अपूर्वम्‌ इति/ अथ आवरण-आदि-
०६२.१३ अपगमः अभिव्यक्तिः किम्‌ अस्य आवरणम्‌ इति वक्तव्यम्‌ न हि अतीन्द्रियाणाम्‌ अर्थानाम्‌
०६२.१४ आवरण-सम्भव-असम्भवौ चिन्त्येते/ एतेन प्रतिपुरुषम्‌ नित्यत्वम्‌ प्रतिषिद्धम्‌
०६२.१५ वेदितव्यम्‌/ कथम्‌ इति/ तत्र अपि क्रिया-विलोप-दोषः व्यज़्जकस्य
०६२.१६ च असामर्थ्यम्‌ इति/ उत्कर्ष-अर्था च प्रवृत्तिः अयुक्ता नित्यस्य अभेद्य-त्वात्‌ इति/
०६२.१७ व्यज़्जक-भेद-अनुविधानात्‌ भेदः इति चेत्‌/ न/ एकस्मिन्‌ अदृष्ट-त्वात्‌ अथ
०६२.१८ अपि इदम्‌ स्यात्‌ एकम्‌ अपि अपूर्वम्‌ व्यज़्जक-भेद-अनुविधानात्‌ भिन्नम्‌ इव भवति तद्‌-भेदात्‌
०६२.१९ उत्कर्ष-अपकर्षौ भवतः इति/ एतद्‌ अपि न अस्ति/ एकस्मिन्‌ अदृष्ट-त्वात्‌/
०६२.२० न हि एकम्‌ किम्‌ चित्‌ व्यज़्जक-भेद-अनुविधायिन्‌ दृष्टम्‌ यतः एवम्‌ स्यात्‌/ ननु च
०६२.२१ खग़्ग-आदि-भेदात्‌ मुख-भेदः तद्‌-अनुविधानात्‌ दृष्टः न दृष्टः इत्‌ ब्रूमः/
०६२.२२ किम्‌ पुनर्‌ तद्‌ यदि न दृष्टम्‌ मिथ्या प्रत्ययः सः इति ब्रूमः/ भिन्नम्‌ इव
०६३.०१ तद्‌ न पुनर्‌ भिन्नम्‌ एव कस्य अनेक-रूपस्य असम्भवात्‌/ न हि एकम्‌ अनेक-रूपम्‌
०६३.०२ सम्भवति/ तस्मात्‌ अपूर्वस्य एकत्वम्‌ वा हातव्यम्‌ उत्कर्ष-अपकर्ष-हेतु-त्वम्‌ वा इति
०६३.०३ प्रति पुरुषम्‌ अनेकम्‌ नित्यम्‌ वा इति/ अथ अयम्‌ पक्षः आश्रीयते प्रतिपुरुषम्‌
०६३.०४ अनेकत्वम्‌ नित्यत्वम्‌ वा अपूर्वस्य/ अनिवृत्तः व्याघातः प्रायण-अनुपपत्ति-
०६३.०५ प्रसग़्ग-दोषः क्रिया-विलोपः न व्यावर्तते/ अभिव्यक्तिः तु फलम्‌ ददाति इति
०६३.०६ किम्‌ यदा अभिव्यक्तिः तदा फलम्‌ ददाति उत क्रिया-निवृत्ति-उत्तर-कालम्‌ इति/
०६३.०७ यदा अभिव्यक्तिः तदा फलम्‌ ददाति तद्‌ न दृष्टम्‌/ न हि अश्वमेघ-क्रिया-
०६३.०८ अनन्तरम्‌ एव स्वर्ग-प्राप्तिः भवति/ अथ उत्तर-कालम्‌ असती क्रिया व्यज़्जिका
०६३.०९ तया च अनुगृह्यमाणम्‌ ददाति इति चित्रम्‌ न हि किम्‌ चित्‌ अपूर्वम्‌ न अभिव्यक्तम्‌
०६३.१० इति सर्वम्‌ सर्वदा फल-दातृ^ः स्यात्‌ इति/ अथ अपि स्व-पक्ष-रिरक्षयिषया
०६३.११ क्रिया-नित्यवम्‌ अपि प्रतिपद्येथाः एवम्‌ अपि अनिवृत्तः व्याघातः क्रिया-
०६३.१२ विलोप-आदिकः इति तद्‌ एवम्‌ यथा यथा अपूर्वस्य नित्यत्वम्‌ प्रतिपद्यते
०६३.१३ तथा उपपत्तिम्‌ न सहते इति/ आप्त-उपदेशः इति किम्‌ आप्तानाम्‌
०६३.१४ अविसंवादित्वम्‌ वा प्रतिपाद्यते आहोस्वित्‌ अर्थस्य तथा-भावः इति
०६३.१५ यदि आप्तानाम्‌ अविसंवादित्वम्‌ प्रतिपाद्यते तद्‌-अनुमानात्‌/ अथ अर्थस्य
०६३.१६ तथा-भावः सः अपि प्रत्यक्ष^इन/ यदा हि अयम्‌ अर्थम्‌ प्रत्यक्ष^इन उपलभते तदा
०६३.१७ तथा-भावम्‌ अर्थस्य प्रतिपद्यते इति/ तद्‌ न/ सूत्र-अर्थ-अपरिज्ञानात्‌/
०६३.१८ न अयम्‌ सूत्र-अर्थः/ आप्त-उपदेशः शब्दः इति/ अपि तु इन्द्रिय-सम्बन्ध-असम्बन्ध^सु
०६३.१९ अर्थ^सु या शब्द-उल्लेख^इन प्रतिपत्तिः सा आगम-अर्थः/ तस्मात्‌ असम्बद्धः अयम्‌
०६३.२० विकल्पः//\एन्द्‌[१-१-७]
०६३.२१ \ष्‌[१-१-८]{सः द्विविधः दृष्ट-अदृष्ट-त्वात्‌}
०६३.२२ सः द्विविधः इति नियम-अर्थम्‌/ अनेकधा-भिन्नः आगमः प्रत्यक्ष-अनुमान-
०६४.०१ विषय-तायाम्‌ एव व्यवतिष्ठते इति/ वक्तृ-भेद^इन वा द्वैविध्यम्‌ दृष्ट-
०६४.०२ अदृष्ट-अर्थ-प्रवक्तृक-त्वात्‌/ प्रत्यक्षतः उपलब्ध-अर्थः दृष्ट-अर्थः/ अनुमान-उपलब्ध-
०६४.०३ अर्थः अदृष्ट-अर्थः/ ऋषि-आर्य-म्लेच्छानाम्‌ एतद्‌ समानम्‌ लक्षणम्‌ इति सर्वेषाम्‌
०६४.०४ आगम^इन व्यवहार-दर्शनात्‌ अनियमः/ एवम्‌ चत्वारि एतानि प्रमाणानि
०६४.०५ यैः देव-मनुषि अतिरश्चाम्‌ व्यवहारः कल्प्यते इति//\एन्द्‌[१-१-८] इति प्रमाण-
०६४.०६ वार्त्तिकम्‌//
०६४.०७ अथ प्रमेयम्‌//
०६४.०८ \ष्‌[१-१-९]{आत्म-शरीर-इन्द्रिय-अर्थ-बुद्धि-मनस्‌-प्रवृत्ति-प्रेत्यभाव-
०६४.०९ फल-दुःख-अपवर्गाः तु प्रमेयम्‌}
०६४.१० \इन्त्‌[ं]{किम्‌ पुनर्‌ अनेन प्रमाण^इन अर्थ-जातम्‌ प्रमातव्यम्‌ इति भाष्यम्‌/ अनुपपन्नः अयम्‌ प्रश्नः सामर्थ्यतः प्रमाण-विषय-अधिगति^अः/ न हि इमानि प्रमाणानि निर्विषयानि चर्चितानि, यतः अयम्‌ प्रश्नः स्यात्‌ किम्‌ पुनर्‌ अनेन प्रमाण^इन अर्थ-जातम्‌ प्रमातव्यम्‌/ न न युक्तः}विशेष-विषय-त्वात्‌ न अयम्‌ प्रमेय-विशेआअः प्रमेय-मात्रस्य \इन्त्‌[ं]{प्रमाण-}लक्षण-
०६४.११ उद्देश^इन बोधित-त्वात्‌/ \इन्त्‌[ं]{प्रमेय-}विशेष-अवधारण-\इन्त्‌[ं]{अर्थः तु भवेत्‌/ कतमम्‌} तद्‌ प्रमेयम्‌/ यद्‌ अनेन
०६४.१२ यथावत्‌ परिज्ञायमानम्‌ अपवर्गाय अपरिज्ञायमानः च असौ आत्मन्‌^ः इति/ एतद्‌-
०६४.१३ अर्थ-प्रकाशनाय आत्म-आदि-सूत्रम्‌/ अयम्‌ एव च सूत्र-अर्थः इति/ अत्र अपि
०६४.१४ समानः \इन्त्‌[ं]{च अर्थ^इ द्वन्द्वः यथा-}वचनम्‌ विग्रहः/ उभय-अवधारण-प्राप्ति^इ अन्यतर-अवधारण^इ
०६४.१५ दोषः/ किम्‌ पुनर्‌ आत्मन्‌^ः अवधार्यते/ किम्‌ आत्म-आदि एव प्रमेयम्‌ अथ प्रमेयम्‌
०६४.१६ एव आत्म-आदि इति/ यदि आत्म-आदि एव प्रमेयम्‌ \इन्द्त्‌[ं]{अत्यल्पम्‌ इदम्‌ उच्यते दिश्‌-}आदीनाम्‌ सामान्य-विशेष-समवायानाम्‌
०६४.१७ सूत्र^इ अनभिधानात्‌ अव्यापकम्‌ अथ पुनर्‌ प्रमेयम्‌ एव आत्म-आदि तथा
०६४.१८ च प्रमेया च तुला-प्रामाण्यवत्‌ इति व्याघातः/ तत्र सुवर्ण-आदि-
०६५.०१ द्रव्य-परिच्छेद-साधन-त्वात्‌ परिच्छेद्य-त्वात्‌ च प्रमाण-प्रमेय-शब्द-अभिलाप्यम्‌/
०६५.०२ लोक-विरोधः च एकस्य अनेक-कारक-वाच्य-त्वात्‌ वृक्षः तिष्ठति इति/ यथा
०६५.०३ तत्र एकम्‌ वृक्ष-आख्यम्‌ वस्तु अनेक^इन कारक-शब्द^इन उच्यते तस्य तस्य निमित्तस्य
०६५.०४ सन्निपातात्‌/ एवम्‌ प्रमेयम्‌ प्रमाणम्‌ इति न सूत्र-अर्थ-अपरिज्ञानात्‌/
०६५.०५ आत्म-आदि एव प्रमेयम्‌ यथावत्‌ परिच्छिद्यमानम्‌ अपवृक्तिऎ भवति इति अयम्‌ सूत्र-अर्थः
०६५.०६ न प्रमेय-अन्तर-निराकरण-अर्थः सूत्र-आरम्भः/ प्रमेयम्‌ एव आत्म-आदि इति न
०६५.०७ दोषः किम्‌ उक्तम्‌ भवति इति मुमुक्षुणा प्रमेयम्‌ एव आत्म-आदि बोद्धव्यम्‌ एव/
०६५.०८ न अस्य प्रमेयत्वम्‌ विधीयते न अन्यस्य च प्रमेयत्वम्‌ निराक्रियते अपि तु
०६५.०९ मुमुक्षुणा बोद्धव्यम्‌ एव एतद्‌ इति अनूद्यते तस्मात्‌ उभयम्‌ अवधार्यते/ न च यथा-
०६५.१० उक्त-दोषः/ उपेत्य ब्रूमः दिश्‌-आदि अपि अत्र एव लभ्यते उपपत्ति-सामर्थ्यात्‌ का
०६५.११ पुनर्‌ उपपत्तिः प्रवृत्ति^अः विंशति-भेदात्‌ तद्‌-संस्कारक-त्व^इ अपि न दिश्‌-आदि^आः अपि
०६५.१२ लभ्यन्ते सामान्य-विशेष-समवायाः च विशेषण-विशेष्य-भाव^इन आत्म-आदि^आः
०६५.१३ विज्ञेयत्व^इन उपदिष्टाः तेषाम्‌ च इतरेतर-व्यवच्छेदक-भाव^इन सामान्य-विशेष-
०६५.१४ समवायाः विशेषणम्‌ कृतम्‌ सूत्र^इ इति/ न पुनर्‌ इदम्‌ प्रमेय-अवधारण-अर्थम्‌
०६५.१५ सूत्रम्‌ न तु प्रमेय-विशेष-अवधारण-अर्थम्‌ प्रमेय-मात्र-अवधारण-अर्थम्‌ च प्रवृत्ति^इ
०६५.१६ विहित-विधानात्‌ अकुशलः सूत्र-कारः स्यात्‌ आद्य^इन वा सूत्र^इन प्रमेयम्‌
०६५.१७ विहितम्‌ इति पुनर्‌ विधानात्‌ उन्मत्त-वाक्यम्‌ इदम्‌ स्यात्‌ एनम्‌ च अर्थम्‌ \इन्त्‌[ं]{जिज्ञापयिषुः}
०६५.१८ कम्‌ सूत्र-कारः तु-शब्दम्‌ आह/ अन्यत्‌ अपि प्रमेयम्‌ अस्ति यस्य तु तत्त्व-ज्ञानात्‌ निःश्रेयसम्‌
०६५.१९ तद्‌ इदम्‌ प्रमेयम्‌ इति तु-शब्द^इन ज्ञापयति/ सुखम्‌ पुनर्‌ कस्मात्‌ अत्र
०६५.२० न उक्तम्‌/ किम्‌ अभावात्‌ अन्यतः उपलब्धि^अः वा न तावत्‌ अभावात्‌ प्रत्यात्म-वेदनीय-
०६५.२१ त्वात्‌ प्रत्यात्मम्‌ एव वेदनीयम्‌ सुखम्‌ उपलभ्यमानम्‌ न शक्यम्‌ न अस्ति इति
०६६.०१ वक्तुम्‌/ न अन्यतः उपलब्धिः अस्मात्‌ एव/ अनभिधानम्‌ तु वैराग्य-ज्ञापन-
०६६.०२ अर्थम्‌ कथम्‌ न अयम्‌ मोक्ष्यमाणः सर्वम्‌ दुःखम्‌ भावयेत्‌ इति तस्य दुःख-भावना-
०६६.०३ अर्थः सुखस्य अन्पदेशः सर्वम्‌ दुःखम्‌ भावयतः त्रैलोक्यस्य अनभिरति-संज्ञा
०६६.०४ भवति ताम्‌ च उपासीनस्य त्रैलोक्य-विषया तृष्णा विच्छिद्यते तृष्णा-
०६६.०५ नाम-पुनर्भव-प्रार्थना सा अस्य सर्वम्‌ दुःखम्‌ इति भावयतः न भवति न
०६६.०६ हि कः चित्‌ दुःखम्‌ पोरार्थयते तृष्णा-प्रहाणात्‌ यानि पुनर्भव-साधनानि तानि
०६६.०७ न उपादत्ते तद्‌-अनुपादानात्‌ अनागतौ धर्म-अधर्मौ न भवतः यौ अपि उत्पन्नौ
०६६.०८ तौ अपि उपभोगात्‌ क्षयम्‌ गच्छतः/ सः अयम्‌ धर्म-अधर्म-लक्षणस्य संसार-बीजस्य
०६६.०९ उच्छेदात्‌ अप्पवृज्यते न पुनर्‌ जायते इति अस्य अर्थस्य पोरदर्शन-अर्थम्‌ सुख-अनभिधानम्‌
०६६.१० इति//\एन्द्‌[१-१-९]
०६६.११ आत्मनः समान-असमान-जातीय-विशेषण-अर्थम्‌ सूत्रम्‌/ इच्छा इति
०६६.१२ \ष्‌[१-१-१०]{इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानानि आत्मनः लिग़्गम्‌
०६६.१३ इति}
०६६.१४ आगमस्य अनुमान^इन प्रतिसन्धान-अर्थम्‌ वा आगम^इन प्रतिपन्नः आत्मन्‌^ः
०६६.१५ तस्य अनुमान^इन प्रतिसन्धान-अर्थम्‌ प्रमाण-संप्लवस्य उदाहरण-अर्थम्‌ वा यद्‌ तद्‌
०६६.१६ अवोचाम प्रमाणानि संप्लवन्ते इति तस्य अयम्‌ विषयः/ यद्‌-जातीयस्य
०६६.१७ अर्थस्य सन्निकर्षात्‌ इति भाष्यम्‌/ तत्र इच्छा-आदीनाम्‌ प्रतिसन्धानम्‌ आत्म-
०६६.१८ अस्तित्व-प्रतिपादकम्‌/ तत्र इदम्‌ विचार्यते/ कथम्‌ इच्छा-आदि-अनुपलभ्यमानम्‌
०६६.१९ आत्मानम्‌ गमयति स्मृति^आ सह एक-विषय-भावात्‌ यस्मात्‌ एव इच्छा-आदि^आः स्मृति^आ
०६६.२० सह एक-विषयाः भवन्ति तस्मात्‌ एक-कर्तृक-त्वम्‌ प्रतिपादयन्ति/ न हि
०६७.०१ नाना-कर्तृकाणाम्‌ नाना-विषयाणाम्‌ नाना-निमित्तानाम्‌ च प्रतिसन्धानम्‌
०६७.०२ अस्ति न हि रूप-रस-गन्ध-स्पर्श-प्रत्ययाः प्रतिसन्धीय्नते न हि भवति
०६७.०३ यद्‌ रूपम्‌ अद्राक्षम्‌ सः अयम्‌ स्पर्शः इति/ न अपि भवति यद्‌ स्पर्शम्‌ अस्पार्क्षम्‌ तद्‌ रूपम्‌
०६७.०४ पश्यामि इति न अपि देवदत्त-दृष्ट^इ यज्ञदत्त-प्रतिसन्धानम्‌ दृष्टम्‌/ न हि
०६७.०५ भवति देवदत्तः यम्‌ अद्राक्षीत्‌ यज्ञदत्तः तम्‌ अद्राक्षम्‌ इति/ किम्‌ कारणम्‌
०६७.०६ बुद्धि-भेदानाम्‌ प्रतिनियत-विषय-त्वात्‌ इति प्रतिनियत-विषयाः इतरेतर-व्यावृत्ति-
०६७.०७ रूपाः नैरात्म्य-वादिनः न भवन्ति इति न युक्तम्‌ प्रतिसन्धानम्‌ तस्मात्‌ यः
०६७.०८ प्रतिसन्धातृ^ः सः आत्मन्‌^ः इति/ कार्य-कारण-भावात्‌ प्रतिसन्धानम्‌ इति
०६७.०९ चेत्‌ अथ अपि मन्येथाः न एक-कर्तृक-त्वात्‌ प्रतिसन्धानम्‌ किम्‌ तर्हि कार्य-
०६७.१० कारण-भावात्‌ पूर्व-पूर्व-बुद्धि-विशेषात्‌ उत्तरम्‌ उत्तरम्‌ बुद्धि-अन्तरम्‌ पूर्व-बुद्धि-शक्ति-अनुविधानात्‌
०६७.११ सकल-आहित-शक्ति-कलापम्‌ उत्पद्यते अतः नानात्व^इ अपि बुद्धीनाम्‌
०६७.१२ कार्य-कारण-भावात्‌ प्रतिसन्धानम्‌ बीज-आदिवत्‌ इति तद्‌ यथा शालि-गुटिका-
०६७.१३ आदि-अनन्तरम्‌ अग़्कुरः प्रादुर्भवति तस्य शालि-शक्ति-अनुविधानम्‌ तद्‌-पूर्वक-तया
०६७.१४ व्यवतिष्ठते अनन्तरम्‌ महाभूतैः अनुगृह्यमाणम्‌ उत्तर-शालि-बीजम्‌ जनयति न
०६७.१५ यव-बीजम्‌ अतद्‌-पूर्वक-त्वात्‌ तथा इह अपि एक-सान्तानिकीनाम्‌ बुद्धीनाम्‌ कार्य-कारण-
०६७.१६ व्यवस्थानात्‌ प्रतिसन्धानम्‌ अतद्‌-पूर्वक-त्वात्‌ न सन्तान-अन्तर-बुद्धीनाम्‌
०६७.१७ न पुनर्‌ एक-कर्तृक-त्वात्‌ प्रतिसन्धानम्‌ अदर्शनात्‌ तद्‌ इदम्‌ प्रतिसन्धानम्‌
०६७.१८ अन्यथा भवन्‌ आत्मनः सत्ताम्‌ प्रतिपादयितुम्‌ शक्नोति न नानात्वस्य अबाधनात्‌
०६७.१९ कार्य-कारण-भावात्‌ प्रतिसन्धानम्‌ ब्रुवन्‌ न नानात्वम्‌ बाधते किम्‌
०६७.२० कारणम्‌ कार्य-कारण-भावस्य नानात्व-अधिष्ठानात्‌ कार्य-कारण-भावः खलु
०६७.२१ नानात्व-अधिष्ठानः उभय-पक्ष-सम्प्रतिपन्न^इ च नानात्व^इ न प्रतिसन्धानम्‌ दृष्टम्‌
०६८.०१ कस्मात्‌ अन्य^इन अनुभूतस्य अन्य^इन अस्मरणात्‌ न च अस्मृतम्‌ प्रतिसन्धातुम्‌ शक्नोति
०६८.०२ अकार्य-कारण-भाव^इ अनुपपत्ति^अः न ब्रूमः कार्य-कारण-भाव^इ दृष्टम्‌ प्रतिसन्धानम्‌
०६८.०३ अपि तु अकार्य-कारण-भाव^इ न दृष्टम्‌ इति अतद्‌-पूर्वक-त्वात्‌ इति उक्तम्‌/ तस्मात्‌
०६८.०४ अयथा-अर्थः अयम्‌ उपालम्भः इति/ तद्‌ अयुक्तम्‌/ विवाद-कारण-अव्यतिरेकात्‌ इति/
०६८.०५ एवम्‌ ब्रुवाणः भवान्‌ न कारणम्‌ अतिरेचयति मया उक्तम्‌ नानात्व^इ न दृष्टम्‌
०६८.०६ इति/ त्वम्‌ न ब्रूषे अकार्य-कारण-भावात्‌ नानात्व^इ न दृष्टम्‌ इति/ अनैकान्तिक-
०६८.०७ त्वात्‌ न विवाद-कारणम्‌ अतिरिच्यते/ तुल्यम्‌ भवतः अपि नानात्व^इ
०६८.०८ अदर्शनात्‌ इति ब्रुवता न विवाद-कारणम्‌ इति रेचितम्‌ भवति/ अभ्युपगमात्‌
०६८.०९ अनुत्तरम्‌ तुल्यम्‌ इति ब्रुवता अभ्युपगतम्‌ भवति न असाधानात्‌ न मया
०६८.१० कार्य-कारण-भावात्‌ प्रतिसन्धानम्‌ साध्यते अपि तु अन्यथा एव तद्‌ भवति इति
०६८.११ हेतु^अः असिद्ध-अर्थ-ता दोषः अभिधीयते इति/ न/ हेतु-अर्थ-अपरिज्ञानात्‌/
०६८.१२ न भवता हेतु-रूपम्‌ विशेषतः व्यज्ञायि केवलम्‌ हेतु-सामान्यात्‌ अन्यथा एव
०६८.१३ भवति इति हेतु-दोषः अभिधायिन्‌/ विशेषितम्‌ च एतद्‌ प्रतिसन्धानम्‌ स्मृति^आ सह
०६८.१४ पूर्व-अपर-प्रत्यय-एक-विषय-त्व^इन पोरतिसन्धानम्‌ सा च स्मृतिः भवत्‌-पक्ष^इ अनुपपन्ना
०६८.१५ कस्मात्‌ अन्य^इन अनुभूतस्य अन्य^इन अस्मरणात्‌ न हि अन्य^इन अनुभूतस्य अन्य^इन स्मरणम्‌
०६८.१६ न हि अन्य^इन अनुभूतम्‌ अन्यः स्मरति अस्ति च स्मृतिः तस्मात्‌ अस्मिन्‌ पक्ष^इ स्मृतिः
०६८.१७ सम्भवति तत्र प्रतिसन्धानम्‌ इति न्यायम्‌/ भवान्‌ अस्मान्‌ स्मृति-अनुपपत्ति^आ
०६८.१८ भावयति न हि नः पक्ष^इ स्मृतिः न सम्भवति कथम्‌ इति कार्य-कारण-भावात्‌
०६८.१९ एव यद्‌ काय-चित्त-सन्तान^इ स्मृतिः अनुभवः वा उत्पद्येते सः काय-चित्त-
०६८.२० सन्तानः स्मर्तृ^ः च अनुभावितृ^ः च भवति/ न अस्थिरत्वात्‌ बुद्धीनाम्‌ स्थिरम्‌ हि
०६८.२१ वासक^इन वास्यमानम्‌ दृष्टम्‌ न च बुद्धीनाम्‌ स्थिरत्वम्‌ अस्ति असम्बन्धात्‌ च असम्बन्द्धम्‌
०६९.०१ च वासक^इन वास्यमानम्‌ दृष्टम्‌ न च वासक^इन सम्बन्धः बुद्धीनाम्‌ अस्ति
०६९.०२ शक्ति-विशिष्त-चित्त-उत्पादः वासना इति चेत्‌ अथ अपि एवम्‌ कल्पेत पूर्व-चित्त-
०६९.०३ सहजात्‌ चेतना-विशेषात्‌ पूर्व-शक्ति-विशिष्तम्‌ चित्तम्‌ उत्पद्यते सः अस्य शक्ति-विशिष्ट-
०६९.०४ चित्त-उत्पादः वासना इति उच्यते/ अत्र उक्तम्‌ अस्थिरत्वात्‌ वासक^इन असम्बन्धात्‌ च इति
०६९.०५ यः च असौ चेतना-विशेषः पूर्व-चित्त-सहभाविन्‌^ः सः न अपि वर्तमान^इ चेतसि
०६९.०६ उपकारम्‌ करोति न अपि अनागत^इ कथम्‌ इति वर्तमानम्‌ तावत्‌ अविकार्यम्‌ यथा-
०६९.०७ भूतम्‌ जायते तथा-भूतम्‌ एव नश्यति अनागत^इ सः अपि न सम्बध्यते न
०६९.०८ च असम्बद्धम्‌ वासयति इति उक्तम्‌ तस्मात्‌ कार्य-कारण-भावात्‌ स्मृतिः इति
०६९.०९ अशिक्षितः वासनम्‌ इति/ इतः च न भवत्‌-पक्ष^इ स्मृतिः भावस्य भवितृ-
०६९.१० अपेक्ष-त्वात्‌ सर्वः हि भावः भवितृ^अम्‌ अपेक्षते किर्या-त्वात्‌ उत्पत्ति-वत्‌ इति
०६९.११ स्मृति^अः च भवितृ^ः कर्मन्‌ वा भवेत्‌ कर्तृ^ः वा तण्डुलानाम्‌ पाचकः इति
०६९.१२ कर्मणि देवदत्तस्य गतिः कर्तरि तद्‌ न तावत्‌ कर्मणि असतः अपि सम्भवात्‌
०६९.१३ यदा विद्यमानम्‌ स्मरति तदा अनाधारा स्मृतिह्‌ प्राप्नोति अथ
०६९.१४ कर्तृ-आधारा सा तदा अस्मद्‌-पक्ष^इ प्रयुक्ता न भवत्‌-पक्ष^इ कस्मात्‌ कर्तृ^अः
०६९.१५ अभ्युपगमात्‌ न हि भवन्तः कर्तृ^अम्‌ स्मृति-अर्थकम्‌ प्रतिपद्यन्ते इति/ अनाधारा
०६९.१६ एव स्मृतिः इति यदा अयम्‌ पक्षः भवति तदा अनुमानम्‌ न अस्ति कार्यस्य
०६९.१७ अनाधारस्य अदर्शनात्‌ इति कार्यम्‌ सर्वम्‌ आधारवत्‌ दृष्टम्‌ रूप-आदि तद्‌ च स्मृतिः
०६९.१८ तस्मात्‌ आधारवती कार्य-कारणयोः भाव-भवितृ-व्यवहारः कार्य-क्षणह्‌ भावः
०६९.१९ कारण-क्षणः भवितृ^ः इति/ एवम्‌ च किम्‌ अन्य^इन भवितृआ कल्पित^इन इति
०६९.२० तद्‌ च न काल-भेदात्‌ कार्य-कारणयोः भिन्न-काल-त्वात्‌ आश्रय-आश्रित-भाव-अनुपपत्ति^अः
०६९.२१ कुण्द-वदर-आदि-वत्‌ इति/ अथ अपि इदम्‌ स्यात्‌ उत्पत्तिः भावह्‌ उत्पत्ता
०७०.०१ भवितृ^ः इति स्मृतिः अपि उत्पद्यते यस्मात्‌ तस्याः अपि उत्पत्तिः भावः भविष्यति
०७०.०२ स्मृतिः अपि उत्पत्त्री भवितृ^ः इति/ तद्‌ च न विरोधात्‌ अनभ्युपगमात्‌ च/ यदि
०७०.०३ स्मृति-व्यतिरिक्त-उत्पत्तिः व्याहतम्‌ भवति स्वरूपम्‌ च वक्तव्यम्‌ न हि भवन्तः
०७०.०४ उत्पत्तिमत्‌-व्यतिरेक^इन उत्पत्तिम्‌ मन्यन्ते/ व्यतिरिक्ताम्‌ च उत्पत्तिम्‌ मन्यमान^इन
०७०.०५ भवता तस्याः स्वरूपम्‌ वक्तव्यम्‌/ स्वरूपम्‌ च निरूप्यमाणम्‌ तन्त्रम्‌
०७०.०६ बाधते कथम्‌ इति उत्पत्तिः स्व-करण-सत्ता-सम्बन्धः सत्ता वा स्व-कारण-
०७०.०७ सम्बन्ध-विशिष्टा उभयम्‌ च तन्त्र^इन अभ्युपगतम्‌ इति विरोधः/ अथ स्मृति-
०७०.०८ अव्यतिरिक्त-उत्पत्ति-पूर्वकम्‌ किम्‌ क्व वर्तते इति शून्यम्‌ अभिधानम्‌/ उत्पत्तिः
०७०.०९ भावह्‌ उत्पत्त्री स्मृतिः इति यदा च उत्पत्तिः स्मृति^अः भाव-त्वेन विवक्षिता
०७०.१० भवति तदा एवम्‌ वक्तुम्‌ न्यायम्‌ यदा तु स्मृतिः भावः तदा भवितृआ भवितव्यम्‌
०७०.११ कस्मात्‌ भावस्य भवितृ-अपेक्ष-त्वात्‌ इति उक्तम्‌ तस्मात्‌ कथम्‌ चन भवत्‌-पक्ष^इ
०७०.१२ स्मृतिः सम्भवति इति स्मृतिम्‌ अन्तरेण न प्रतिसन्धानम्‌ अस्ति इति अस्ति च इदम्‌
०७०.१३ प्रतिसन्धानम्‌ तस्मात्‌ यद्‌ कर्तृकम्‌ एतद्‌ सः अर्थः अन्यः एकः आत्मन्‌^ः इति/ अथ वा अन्वय^इन
०७०.१४ अन्यः सूत्र-अर्थः अभिधीयते इति देवदत्तस्य रूप-रस-स्पर्श-प्रत्ययाः एक-
०७०.१५ अनेक-निमित्तकाः स्मृति^आ सह मया इति प्रतिसन्धानात्‌ कृत-संकेतानाम्‌
०७०.१६ वृद्धानाम्‌ एकस्मिन्‌ नर्तकी-भ्रूक्षेप^इ युगपद्‌-अनेक-प्रत्यय-वत्‌ यथा नाना-
०७०.१७ कर्तृकाणाम्‌ कृत-संकेतानाम्‌ नाना-भूताः प्रत्ययाः निमित्तस्य भ्रूक्षेपस्य
०७०.१८ एकत्वात्‌ प्रतिसन्धीयन्ते तथा इह अपि नाना-विषयाः निमित्तस्य एकत्वात्‌
०७०.१९ प्रतिसन्धास्यन्ते यद्‌ तद्‌ निमित्तम्‌ सः आत्मन्‌^ः इति/ अथ वा इच्छा-द्वेष-प्रयत्न-सुख-
०७०.२० दुःख-ज्ञानानि आत्मनः लिग़्गम्‌ इति अन्यथा वर्णयन्ति/ गुणाः इच्छा-आदि^आः
०७०.२१ गुणाः परतन्त्राः भवन्ति इति न्यायः गुणत्वम्‌ पारिशेष्यात्‌ न सामान्य-
०७०.२२ विशेष-समवायाः अनित्य-त्वात्‌/ न द्रव्यम्‌ कर्मन्‌ वा व्यापक-द्रव्य-समवायात्‌
०७१.०१ शब्द-वत्‌ इति आदि सामान्यतोदृष्टम्‌ इति एतस्मिन्‌ अनुमानम्‌ व्यवस्थितम्‌/ एतेन
०७१.०२ अनित्य-त्वात्‌ पारतन्त्र्यम्‌ इच्छा-आदीनाम्‌ कार्य-त्वात्‌ च रूप-आदि-वत्‌ इति उक्तम्‌/
०७१.०३ अयावत्‌-द्रव्य-भावि-त्व^इन शरीर^इ गुणत्व-प्रतिषेधः तद्‌-प्रतिषेधात्‌ च आत्मन्‌-गुण-त्वम्‌
०७१.०४ इति परिशेषात्‌ सिद्धः आत्मन्‌^ः इति//\एन्द्‌[१-१-१०]
०७१.०५ \ष्‌[१-१-११]{चेष्टा-इन्द्रिय-अर्थ-आश्रयः शरीरम्‌}
०७१.०६ चेष्टा-इन्द्रिय-अर्थ-आश्रयः शरीरम्‌ इति/ का पुनर्‌ इयम्‌ चेष्टा हित-अहित
०७१.०७ प्राप्ति-परिहार-अर्थः स्पन्दः/ सुख-साधन-उपलब्धि^इ तद्‌-ईप्सा-प्रयुक्तस्य यः
०७१.०८ परिस्पन्दः सा चेष्टा इति गम्यते/ एवम्‌ दुःख-साधन-उपलब्धि^इ तद्‌-जिहासा-
०७१.०९ अनुष्ठान-लक्षणः परिस्पन्दः इति/ कथम्‌ इन्द्रियाणाम्‌ शरीरम्‌ आश्रयः
०७१.१० स्व-कारण-वृत्ति-त्वात्‌ अवृत्ति-त्वात्‌ च यानि तावत्‌ कार्याणि इन्द्रियानि तानि
०७१.११ स्व-कारण-वृत्तीनि यद्‌ अकार्यम्‌ तद्‌ अवृत्ति घ्राण-आदीनि त्वच्‌-पर्यन्तानि
०७१.१२ कार्याणि श्रोत्र-मनसी तु अकार्य^इ न च घ्राण-आदि-मनस्‌-पर्यन्तम्‌ इन्द्रियम्‌
०७१.१३ शरीर-वृत्ति तस्मात्‌ अयुक्तम्‌ इन्द्रिय-आश्रयः शरीरम्‌ इति/ शरीर-अनुविधानम्‌
०७१.१४ इन्द्रिय-आश्रय-त्वम्‌ ब्रूमः न पुनर्‌ आधार-आधेय-भाव^इन इन्द्रियाणि शरीर^इ वर्तन्ते
०७१.१५ इति/ अपि तु शरीरस्य उपघात-अनुविधानम्‌ इन्द्रिय-आश्रय-त्वस्य अर्थः शरीर-
०७१.१६ अनुग्रह^इन अनुगृह्यन्ते तद्‌-उपघात^इ च उपहन्यन्ते इति अयम्‌ आश्रय-अर्थः तस्मात्‌
०७१.१७ अयथा-अर्थः आप्क्षेपः इति/ एतेन अर्थानाम्‌ आश्रय-अर्थः उक्तः वेदितव्यः किम्‌
०७१.१८ कारणम्‌ न हि गन्ध-आदि^आः अर्थाः शरीर-वृत्ति^आः यद्‌ तु तेषाम्‌ कार्यम्‌ सुख-
०७१.१९ दुःख-उपलब्धि-निमित्त-त्वम्‌ तद्‌ न असति शरीर^इ भवति इति शरीर-आश्रयाः इति
०७१.२० उच्यन्ते/ यथा ग्रामीणाः ग्रामण्यम्‌ आश्रिताः इति/ कथम्‌ पुनर्‌ एते चेष्टा-
०७१.२१ आदि^आः सामान्य-शब्दाः सन्तः विशेष-वृत्ति^आः भवन्ति इति सामान्य-शब्दानाम्‌
०७१.२२ अस्पि विशेष-वृत्ति-त्वम्‌ सामार्थ्यात्‌ सामर्थ्यम्‌ प्रकरण-आडि ब्राह्मणान्‌ भोजय
०७२.०१ इति यथा अशेष-ब्राह्मण-भोजनस्य अशक्य-त्वात्‌ विशेष^इन सन्निधीयमानम्‌
०७२.०२ प्रकरण-आपन्नम्‌ ब्राह्मण-विशेषम्‌ आह/ एवम्‌ चेष्टा-अदि-शब्दानाम्‌ अपि सामर्थ्यात्‌ विशेष^इ
०७२.०३ अवस्थानम्‌/ सामर्थ्यम्‌ च लोकतः तद्‌-अधिगतिः प्रमाण-असम्भवह्‌ वा
०७२.०४ लोकतः तावत्‌ चेत्षा-शब्दम्‌ न क्रिया-मात्र^इ प्रयुग़्क्ते किम्‌ तु विशेषः इति
०७२.०५ यथा स्पन्दते सर्पति धावति इति यथा एते स्पन्द-आदि-शब्दाः क्रिया-वाचकाः
०७२.०६ सन्तः क्रिया-विशेष^सु अवतिष्ठन्ते तथा च अयम्‌ चेष्टा-शब्दः सामान्य-वाचिन्‌^ः अपि
०७२.०७ प्रमाण-असम्भवात्‌ क्रिया-विशेष^इ वर्तते न क्रिया-मात्र-आधारस्य शरीर-
०७२.०८ व्यक्ति-हेतु-त्वम्‌ सम्भवति इति/ एवम्‌ च घट-आदिषु अप्रसग़्गः यैः अपि अत्र आद्य-आदि-पद-
०७२.०९ प्रयोग^इ घट-आदिषु अप्रसग़्गः इति देश्यम्‌ क्रियते तद्‌ अपि अनेन व्याख्यान^इन
०७२.१० प्रत्युक्तम्‌/ सति तु प्रसग़्ग^इ समस्त-पद-प्रयोग^इ अपि न परमाणुषु प्रसग़्गः
०७२.११ वार्यते इति/ यथा तु अस्माभिः वर्णितम्‌ तथा न क्व चित्‌ अपि शरीरात्‌ अन्यत्र
०७२.१२ वर्तते इति//\एन्द्‌[१-१-११]
०७२.१३ \ष्‌[१-१-१२]{घ्राण-रसन-चक्षुस्‌-त्वच्‌-श्रोतराणि इन्द्रियाणि भूत^भ्यः}
०७२.१४ घ्राण-रसन-चक्षुस्‌-त्वच्‌-श्रोत्राणि इन्द्रियाणि भेत^भ्यः इति सूत्रम्‌/ लक्षण-
०७२.१५ सूत्राणि समान-असमान-जातीय-विशेषण-अर्थानि सर्वाणि इति सूत्र-अर्थः
०७२.१६ द्रष्टव्यः/ उद्देश-सामान्यात्‌ लक्षण-अभिधानम्‌ नाम-धेय^इन पदार्थ-अभिधान-
०७२.१७ मात्रम्‌ उद्देषः इति उद्देश-लक्षणम्‌ उक्तम्‌ इदम्‌ च तथा-भूतम्‌ तस्मात्‌ अलक्षणम्‌ इति/
०७२.१८ न इदम्‌ तथा करण-भावात्‌ स्व-विषय-ग्रहण-लक्षण-त्वम्‌ इन्द्रियाणाम्‌ करण-
०७२.१९ स्वभावकाणि इन्द्रियाणि इति तेषाम्‌ अतीन्द्रियाणाम्‌ इन्द्रियाणाम्‌ यद्‌ स्व-
०७२.२० विषय-ग्रहणम्‌ तेन लक्ष्यन्ते इति स्व-विषय-ग्रहण-लक्षण-त्वम्‌ वेदितव्यम्‌/
०७२.२१ असाधारण-त्वात्‌ इति/ भूत^भ्यः इति पृथिवी-आदि-कारण-उपदेशः नियम-अर्थः/
०७२.२२ कः पुनर्‌ अयम्‌ नियमः भूत-गुण-विशेष-ग्रहण-साधन-त्वम्‌ न सर्वम्‌ इन्द्रियम्‌
०७३.०१ सर्व-भूत-गुण-विशेषम्‌ गृह्णाति इति अपि तु यद्‌ जातीयम्‌ इन्द्रियम्‌ तस्य
०७३.०२ यः गुण-विशेषः इतरेतर-भूत-व्यवच्छेद-हेतुः गन्ध-आदिः सः तेन एव इन्द्रिय^इन
०७३.०३ गृह्यते इति अयम्‌ नियमः ऐकात्म्य^इ पुनरु अयम्‌ नियमः न स्यात्‌/ यदि
०७३.०४ पुनर्‌ इन्द्रियाणि एक-आत्मकानि एक-कारणकानि स्युः कारण-स्वभाव-अनुविधानात्‌
०७३.०५ ऐकात्म्यात्‌ विषय-व्यवस्था न स्यात्‌ सर्वम्‌ सर्व-अर्थम्‌ एकम्‌ वा सर्व-अर्थम्‌
०७३.०६ इति स्यात्‌ एक-कारणानाम्‌ अपि स्वभाव-भेदः रूप-आदिवत्‌ इति चेत्‌/
०७३.०७ अथ मन्येथाः दृष्टः एक-कारणानाम्‌ पाकज-रूप-आदीनाम्‌ स्वभाव-भेदः
०७३.०८ कतमत्‌ पुनर्‌ एकम्‌ कारणम्‌ रूप-आदीनाम्‌ अग्नि-संयोगः इति न सिद्धान्त-
०७३.०९ अपरिज्ञानात्‌ न ब्रूमः अग्नि-संयोगात्‌ एकस्मात्‌ रूप-आदि^आः इति अपि तु पूर्व-
०७३.१० रूप-आदि-विशेष-अपेक्षात्‌ यद्‌ द्रव्यम्‌ पच्यते अग्नि-संयोग^इन तस्य ये पूर्व-रूप-
०७३.११ आदि^आः तेषाम्‌ यः स्वगतः विशेषः तम्‌ अपेक्षमाणः अग्नि-संयोगः उत्तरान्‌
०७३.१२ रूप-आदीन्‌ विशिष्टान्‌ आरभते/ एवम्‌ च कृत्वा परमाणु^अः पक्वतर-तम-
०७३.१३ आदि-भेदः तस्मात्‌ न एक-कारण-पूर्वकाः रूप-आदि^आः इति न किम्‌ चित्‌ अपि एक-कारणकम्‌
०७३.१४ कार्यम्‌ दृष्टम्‌/ सर्वम्‌ हि कार्यम्‌ प्रादुर्भवत्‌ समवायि-असमवायि-
०७३.१५ निमित्तकारण^भ्यः भवति इति/ एकम्‌ कर्मन्‌ संयोग-विभाग-कारणम्‌ दृष्टम्‌
०७३.१६ इति चेत्‌ न अनभ्युपगमात्‌ स्यात्‌ मतिः ननु च दृष्टम्‌ कर्मन्‌ संयोग-विभाग-
०७३.१७ कारणकम्‌ इति न अनभ्युपगमात्‌ न एतद्‌ अभ्युपगच्छामः निरपेक्षम्‌ कर्मन्‌
०७३.१८ संयोग-विभागयोः कारणम्‌ इति/ यदि तर्हि कर्मन्‌ अपि सापेक्षम्‌ संयोग-
०७३.१९ विभागौ करोति कर्म-लक्षण-हानिः यद्‌ निरपेक्षम्‌ संयोग-विभाग-कारणम्‌
०७३.२० तद्‌ कर्मन्‌ इति उक्तम्‌ तद्‌ धीयेत लक्षण-हानि^अः च न कर्मन्‌ ततः च संयोग-विभागौ न
०७३.२१ कर्म-पूर्वकौ इति/ न एषः दोषः न ब्रूमः निरपेक्षम्‌ कर्मन्‌ कारणम्‌ इति न
०७३.२२ किम्‌ चित्‌ अपेक्षते इति अपि तु चरम-भावि-निमित्त-अन्तरम्‌ न अपेक्षते
०७४.०१ इति अयम्‌ निरपेक्ष-अर्थः/ यथा द्रव्य-जातम्‌ समान-जातीय-द्रव्य-संयोगम्‌ च चरम-
०७४.०२ भावि-निमित्तम्‌ अपेक्षमाणम्‌ द्रव्यम्‌ आरभते न एवम्‌ कर्म-जातीयम्‌ पश्चात्‌-भावि-निमित्तम्‌
०७४.०३ अपेक्षते अपि तु कर्मन्‌ सत्‌ संयोग-विभागौ आरभते तस्मात्‌ न कर्म-लक्षण-
०७४.०४ हानिः न च एक-पूर्वक-त्वम्‌ संयोग-विभागयोः इति//\एन्द्‌[१-१-१२]
०७४.०५ \ष्‌[१-१-१३]{पृथिवी आपः तेजस्‌ वायुः आकाशम्‌ इति भूतानि}
०७४.०६ \ष्‌[१-१-१४]{गन्ध-रस-रूप-स्पर्श-शब्दाः पृथिवी-आदि-गुणाः तद्‌-अर्थाः}
०७४.०७ गन्ध-रस-रूप-स्पर्श-शब्दाः पृथिवी-अदि-गुणाः तद्‌-अर्थाः इति एतद्‌ सूत्रम्‌/
०७४.०८ पृथिवी-आदि-गुणाः इति एतस्मिन्‌ पद^इ अनेकः समासः सम्भवति/ कथम्‌ इति/
०७४.०९ पृथिवी-आदीनाम्‌ गुणाः इति षष्ठी-समासः/ पृथिवा-आदीनि च गुणाः च इति
०७४.१० द्वन्द्वः/ पृथिवी-आदि^आः गुणाः येषाम्‌ इति बहुव्रीहिः/ एवम्‌ अनेक-समास-उपपत्ति^अः
०७४.११ संशयः/ किम्‌ अत्र तत्त्वम्‌ इति/ द्वन्द्वः समासः इति तत्त्वम्‌/ षष्ठी-
०७४.१२ समासः तावत्‌ न पृथिवी-आदीनाम्‌ अनिन्द्रिय-अर्थ-त्व-प्रसग़्गात्‌/ यदि पृथिवी-
०७४.१३ आदीनाम्‌ गुणाः इति षष्ठी-समासः स्यात्‌ पृथिवी-आदीनाम्‌ गन्ध-आदि-गुण-
०७४.१४ विशेषण-त्व^इन उपयुक्तानाम्‌ इन्द्रिय-अर्थ-त्वम्‌ न स्यात्‌ विशेषण-वैयर्थ्यम्‌ च
०७४.१५ स्यात्‌ इति/ गन्ध-रस-रूप-स्पर्श-शब्दाः इति उक्त^इ पृथिवी-आदि-गुणाः गम्यन्ते
०७४.१६ ततः च पृथिवी-आदि-ग्रहणम्‌ व्यर्थम्‌/ न हि गन्ध-आदीनाम्‌ द्वैराश्यम्‌ अस्ति
०७४.१७ पृथिवी-आदि-गुण-त्वम्‌ च अन्य-गुण-त्वम्‌ च यतः विशेषणम्‌ अर्थवत्‌ स्यात्‌ तस्मात्‌ न
०७४.१८ षष्ठी-समासः/ गुणिनाम्‌ असिद्धि^अः न बहुव्रीहिः पृथिवी-आदि^आः गुणाः येषाम्‌ के
०७४.१९ ते गुणिनः येषाम्‌ पृथिवी-आदि^आः गुणाः न च पृथिवी-आदीनाम्‌ गुणत्वम्‌ शक्यम्‌
०७४.२० प्रतिपादयितुम्‌ न च अन्यया बहुव्रीहिः प्राय^इन अयम्‌ समानाधिकरण-पूर्वः
०७४.२१ भवति यथा चित्र-गुः इति गोमत्‌-तायाम्‌ प्रसिद्धायाम्‌ चित्र-गुण-सम्बन्ध^इ
०७५.०१ सुप्रसिद्ध^इ गवाम्‌ चित्र-गुः इति बहुव्रीहिः न पुनर्‌ इह गुणिन्‌^ः प्रसिद्धः
०७५.०२ न अपि पृथिवी-आदीनाम्‌ गुणत्वम्‌ प्रसिद्धम्‌/ विशेषण-त्वात्‌ गुणाः पृथिवी-आदि^आः
०७५.०३ इति स्यात्‌/ तद्‌ न सर्वः गुणः एव स्यात्‌ एतस्याम्‌ कल्पनायाम्‌ न हि
०७५.०४ कस्य चित्‌ कः चित्‌ विशेषणम्‌ विशेष्यः वा भवति इति सर्व-गुण-त्व-प्रसग़्गः
०७५.०५ तस्मात्‌ बहुव्रीहिः अपि न/ उभय-समास-प्रतिषेधात्‌ अन्य-समास-अभावात्‌ च द्वन्द्वः/
०७५.०६ यस्मात्‌ षष्ठी-तत्पुरुष-बहुव्रीही प्रतिषिद्धौ समास-अन्तरम्‌ च न सम्भवति
०७५.०७ इति शिष्यमाणः च द्वन्द्वः तस्मात्‌ द्वन्द्वः समासः इति/ न द्वन्द्वः समासः
०७५.०८ शास्त्र-युक्ति^योः अभावात्‌ यदि अयम्‌ द्वन्द्वः भवति शास्त्रम्‌ युक्तिः वा पृथिवी-
०७५.०९ आदीनाम्‌ इन्द्रिय-अर्थ-त्व^इ वक्तव्य^इ इति/ न उभयस्य अपि उपपत्ति^अः इति/
०७५.१० उभयम्‌ पृथिवी-आदीनाम्‌ इन्द्रिय-अर्थ-त्व^इ शास्त्रम्‌ युक्तिः च सम्भवति/ शास्त्रम्‌
०७५.११ तावत्‌ दर्श्न-स्पर्शनाभ्याम्‌ एक-अर्थ-ग्रहणात्‌ इति/ युक्तिः अपि दर्शन-स्पर्शनयोः
०७५.१२ एक-विषय-त्व^इन प्रतिसन्धानन्‌ यम्‌ अहम्‌ अद्राक्षम्‌ तम्‌ स्पृशामि इति दृष्टि-स्पर्शन-
०७५.१३ विषया युक्तिः/ शास्त्रम्‌ अपि अस्मिन्‌ पक्ष^इ सम्भवति इति ऐन्द्रियक-त्व-अभिधानात्‌
०७५.१४ च सामान्यस्य इति तस्मात्‌ सिद्धम्‌ पृथिवी-आदीनि च गुणाः च इति
०७५.१५ द्वन्द्वः समासः इति/ पृथिवी-आदि-ग्रहण^इन पृथिवी-आप्‌-तेजस्‌^इ बाह्यकरण-
०७५.१६ ग्राह्याणि अपदिश्यन्ते गुण-ग्रहण^इन च सर्वः आश्रितः गुणः इति संख्या-
०७५.१७ परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-स्नेह-वेग-कर्म-सामान्य-विशेषाः अनाश्रितः
०७५.१८ च समवायः तद्‌-धर्म-त्वात्‌ गुणः इति/ गन्ध-रस-रूप-स्पर्श-शब्दाः तर्हि
०७५.१९ पृथक्‌ न वक्तव्याः गुण-ग्रहण^इन ग्रहणात्‌/ पृथिवी-आदि-गुणाः तद्‌-अर्थाः इति
०७५.२० सूत्र^इ वक्तव्यम्‌/ लघु च एवम्‌ भवति इति सः एव अर्थः सेत्स्यति इति न
०७५.२१ कर्तव्यम्‌/ गन्ध-रस-रूप-स्पर्श-शब्दानाम्‌ पृथक्‌-अभिधानम्‌ इन्द्रिय-विशेष-नियम-
०७५.२२ ज्ञापन-अर्थम्‌/ इन्द्रियाणि गन्ध-रस-रूप-स्पर्श-शब्द^सु तद्‌-सामान्य^सु
०७६.०१ नियतानि अन्यत्र अनियतानि/ तत्र पृथिवी-आप्‌-तेजस्‌^इ द्वि-इन्द्रिय-ग्राह्याणि
०७६.०२ शेषः च गुण-राशिः सत्ता-गुण-त्व^इ च सर्व-इन्द्रिय-ग्राह्य^इ समवायः अभावः च/
०७६.०३ तथा दर्शन-स्पर्शनाभ्याम्‌ एक-अर्थ-ग्रहणात्‌ इति एतद्‌ अमृष्यमाणः परः आह/
०७६.०४ स्पर्श-ग्रहणम्‌ एव स्पर्शन^इन रूप-ग्रहणम्‌ एव चक्षुषा इति/ स पर्यनुयोज्यः/
०७६.०५ अथ रूप-स्पर्शौ चक्षुस्‌-स्पर्शनाभ्याम्‌ गृहेते इति कथम्‌ अवगम्यते/ यस्मात्‌ चक्षुस्‌-
०७६.०६ स्पर्शनाभ्याम्‌ तद्‌-विशिष्टः प्रत्ययः भवति/ अनास्पन्दः तर्हि प्रतिषेधः
०७६.०७ घट-आदि^इ अपि तद्‌-विशिष्ट-प्रत्यय-दर्शनात्‌ घट-आदिकम्‌ अपि अर्थम्‌ दर्शन-स्पर्शनाभ्याम्‌
०७६.०८ उपलभमानः च तद्‌-विशिष्टम्‌ घट-आदिकम्‌ अर्थम्‌ प्रतिपद्यते/ तस्मात्‌ असम्प्रधारितः
०७६.०९ प्रतिषेधः इति/ रूप-आदिभ्यः तथा-सन्निविष्ट^भ्यः घट-आदि-प्रत्ययः
०७६.१० इति चेत्‌ यद्‌ इदम्‌ भवता अपदिश्यते दर्शन-स्पर्शनाभ्याम्‌ अयम्‌ घटम्‌ प्रतिपद्यते
०७६.११ इति/ मिथ्या एतद्‌ रूप-आदि^आः एव तेन तेन आकार^इन सन्निविशन्ते
०७६.१२ तान्‌ अयम्‌ उपलब्धा तथा-आकारान्‌ प्रतिपद्यमानः घटः इति प्रपद्यते न
०७६.१३ पुनर्‌ रूप-आदि-व्यतिरिक्ताः घट-आदि^आः इति/ न आकार-अर्थ-अनभिधानात्‌
०७६.१४ अतथा-भूतस्य तथा-भूत^इन सामान्यम्‌ आकार-शब्दस्य अभिधेयम्‌/ तद्‌ यथा
०७६.१५ स्थाणु-आकारः पुमान्‌ इति अपुरुषस्य स्थाणु^अः आकारः पुरुष^इन यद्‌
०७६.१६ सामान्यम्‌ सः आकार-शब्दस्य अर्थः स्थाणु-पुरुष-प्रसिद्धि^इ सत्याम्‌ भवति इति/
०७६.१७ न पुनर्‌ भवताम्‌ घट-आकाराः रूप-आदि^आः इति रूप-आदिषु घट-आकार-बीजम्‌
०७६.१८ किम्‌ चित्‌ अस्ति/ तस्मात्‌ घट-आकाराः रूप-आदि^आः इति यद्‌ किम्‌ चित्‌ एतद्‌ इति/
०७६.१९ रूप-आदि-मात्र^इ च घट-आदि-बुद्धि-अभावः यस्य रूप-आदि-मात्रम्‌ घट-आदि^आः तस्य
०७६.२० तेषाम्‌ समान-त्वात्‌ याताः मा\चोर्‌[ं]{याः ताः इमाः} बुद्धि^आः विविक्ताः गो^ः अश्वः घटः इति
०७६.२१ ताः न प्राप्नुवन्ति रूप-आदि-गतस्य बुद्धि-नियमकस्य विशेषस्य हेतु^अः
०७६.२२ अभावात्‌/ संस्थान-भेदात्‌ भेद-प्रत्ययः इति चेत्‌ केन चित्‌ संस्थान-विशेष^इन
०७७.०१ अवतिष्ठमानाः रूप-आदि^आः संस्थान-भेद^इन अनुविधानात्‌ घट-आदि-बुद्धि-हेतु^आः
०७७.०२ भवन्ति इति न एतद्‌ अस्ति संस्थानस्य अनन्यत्व^इ संज्ञा-भेद-मात्र-त्वात्‌ व्यर्थ-अभिधान-
०७७.०३ प्रसग़्गात्‌ च यदि संस्थानम्‌ रूप-आदिभ्यः अन्य-द्रव्यम्‌ तद्‌ इति संज्ञा-भेद-
०७७.०४ मात्रम्‌ अथ अनन्यत्‌ तथा अपि रूप-आदीनाम्‌ संस्थान-भेद-अनुविधानात्‌ घट-
०७७.०५ आदि-प्रत्ययाः इति व्यर्थम्‌ अभिधानम्‌/ घट-आदि-प्रत्ययाः मिथ्या-प्रत्ययाः
०७७.०६ इति चेत्‌ सः न मन्येत घट-आदि-प्रत्ययाः सम्यच्‌-प्रत्ययाः इति/ किम्‌ तु
०७७.०७ शब्द-वासना-वशात्‌ मिथ्या-प्रत्ययाः भवन्ति इति/ तद्‌ अयुक्तम्‌/ मिथ्या-प्रत्ययानाम्‌
०७७.०८ सम्यच्‌-प्रत्यय-अनुकारि-त्वात्‌ यत्र ते मिथ्या-प्रत्ययाः लोक^इ भवन्ति सर्वत्र
०७७.०९ ते सम्यच्‌-प्रत्यय-अनुकारिणः भवन्ति न पुनर्‌ घट-आदि-प्रत्ययानाम्‌ मिथ्या-
०७७.१० प्रत्यय-त्व^इन कल्पितानाम्‌ बीजम्‌ अस्ति न च एते निर्बीजाः प्रादुर्भवन्ति
०७७.११ तस्मात्‌ न मिथ्या-प्रत्ययाः इति/ मिथ्या-प्रत्ययाः च एते इति अव्यतिरेक^इ प्रमाण-
०७७.१२ उपपत्ति^इ सत्याम्‌ सिध्यति न च अव्यतिरेक-प्रतिपादकम्‌ प्रमाणम्‌ अस्ति/
०७७.१३ न न अस्ति तद्‌-अग्रह^इ तद्‌-बुद्धि-अभावात्‌ यद्‌ यस्मात्‌ अनर्थ-अन्तरम्‌ भवति तद्‌-अग्रह^इ
०७७.१४ तस्य अग्रहः दृष्टः तथा\चोर्‌[C]{तद्‌ यथा} यूषस्य पग़्क्ति^अः च/ यद्‌ च यतः अर्थ-अन्तरम्‌ भवति तद्‌-अग्रह^इ
०७७.१५ तस्य ग्रहः दृष्टः तद्‌ यथा रूप-आदि-अग्रह^इ बाल-ग्रहः इति/ न अयम्‌ हेतुः
०७७.१६ अनैकान्तिक-त्वात्‌ ये घट-आदि-भावम्‌ आपन्नाः पृथिवी-आदि^आः तेषाम्‌ पृथिवीआम्‌
०७७.१७ संगृह्यमाणायाम्‌ अर्थ-अन्तर-भूतानाम्‌ अप्‌-आदीनाम्‌ अग्रहणम्‌/ अथ च अर्थ-अन्तर-
०७७.१८ भूताः अप्‌-आदि^आः न दर्शन-विषय-भाजः भवन्ति तस्मात्‌ अनेकान्तः अथ न
०७७.१९ चत्वारि महाभूतानि तथा सन्निविष्टानि इति पक्षः तथा अपि रूपम्‌ चत्वारि
०७७.२० महभूतानि इति वचनम्‌ व्याहन्यते अथ ब्रूषे न एव नः रूप-आदि-व्यतिरिक्ताः
०७७.२१ पृथिवी-आदि^आः इति तथा अपि अस्य वाक्यस्य अयम्‌ अर्थः भवति रूप-आदि^आः
०७७.२२ रूपम्‌ इति ततः काम^इ अष्ट-द्रव्यकः अणुः इति व्याहन्येत अथ पृथिवी-आदीनाम्‌
०७८.०१ संघात-मात्र^इ रूप-आदि-व्यवहारः तथा अपि न रूपम्‌ पृथिवी-आदि^आः वस्तुतः
०७८.०२ सन्ति/ कथम्‌ इति/ पृथिवी-आदीनाम्‌ संघातः रूपम्‌ पृथिवी-आदि^आः च
०७८.०३ रूप-आदि-संघातः इति संहन्यमानस्य अभावात्‌ न संघातः अस्ति सर्वः संघातः
०७८.०४ संहन्यमान-तन्त्रः दृष्टः इति सर्वथा न व्याघातात्‌ मुच्यते तद्‌-अग्रह^इ
०७८.०५ तद्‌-बुद्धि-अभावात्‌ इति तद्‌-शब्द-अर्थ-अनुसृति^इ असम्बद्ध-अर्थम्‌/ यदा तद्‌-शब्दस्य
०७८.०६ अर्थः अनुस्रियते तदा तद्‌-अग्रह^इ तस्य एव अग्रहः इति प्राप्तम्‌/ तद्‌ च असम्बद्ध-अर्थम्‌
०७८.०७ यदा पृथिवी-आदि रूप-आदि-विशेषणम्‌ साध्यते तदा तद्‌-अग्रह^इ तद्‌-बुद्धि-अभावात्‌
०७८.०८ इति अस्य हेतु^अः पृथिवी-आदि-अग्रह^इ पृथिवी-आदि-बुद्धि-अभावात्‌ इति हेतु-अर्थः प्राप्नोति
०७८.०९ किम्‌ कारणम्‌ पृथिवी-आदि-विशेषणानाम्‌ रूप-आदीनाम्‌ तद्‌-शब्द^इन अनभिसम्बन्धात्‌/
०७८.१० एतेन पृथिवी-आदि-विशेषणाः रूप-आदि^आः प्रत्युक्ताः/ अत्र अपि रूप-आदि-अग्रह^इ
०७८.११ रूप-आदि-बुद्धि-अभावात्‌ इति हेतु-अर्थः प्राप्नोति/ तद्‌-शब्दस्य प्रधान-सम्बन्धि-
०७८.१२ त्वात्‌/ एवम्‌ रूप-आदि-मात्रम्‌ पृथिवी पृथिवी-मात्रम्‌ रूप-आदि^आः इति
०७८.१३ पृथिवी एव रूप-आदि^आः रूप-आदि^आः एव पृथिवी इति पूर्ववत्‌ प्रसग़्गः/ सर्वत्र
०७८.१४ प्रतिज्ञा-पदयोः व्याघातः वचन-भेदात्‌ पृथिवी इति एक-वचनम्‌ रूप-आदि^आः इति
०७८.१५ बहुवचनम्‌ वचन-भेद-अनुविधानम्‌ च यत्र तत्र अर्थ-भेदः/ तद्‌ यथा नक्षत्राणि
०७८.१६ शशिन्‌^ः इति/ अस्ति च अत्र अपि वचन-भेदः तस्मात्‌ अत्र अपि अर्थ-भेद^इन भवितव्यम्‌
०७८.१७ ननु एकस्मिन्‌ अर्थ^इ वचन-भेदः दृष्टः तद्‌ यथा चत्वारः आश्रमाः चातुराश्रम्यम्‌
०७८.१८ इति/ तद्‌ न अनभ्युपगमात्‌/ न अयम्‌ वचन-भेदः क्व चित्‌ एकत्व^इ दृष्टः
०७८.१९ चातुराश्रम्यम्‌ इति चतुर्णाम्‌ आश्रमाणाम्‌ समानम्‌ धर्म्‌-साधन-त्वम्‌ अभिधीयते/
०७८.२० एतेन षड्‌ एव गुणाः षाड्गुण्यम्‌ विशेषः एव विशेषिकम्‌ इति प्रत्युक्तम्‌/
०७८.२१ तद्‌-अग्रह^इ तद्‌-बुद्धि-अभावात्‌ इति च असिद्धः अपि अयम्‌ हेतुः कथम्‌ असिद्धः रूप-आदि-
०७८.२२ अग्रह^इ द्रव्य-ग्रहात्‌ यस्मात्‌ नील-आदि-उपधान-भेद-अनुविधायिनः स्फटिक-मणि^अः
०७९.०१ रूप-अनुपलब्धि^इ स्फटिकः इति प्रत्ययः दृष्टः यः अपि अयम्‌ दृष्टान्तः यूष-वत्‌
०७९.०२ पग़्क्ति-वत्‌ च इति तद्‌ न भवता यूषः व्यज्ञायि न पग़्क्तिः/ यूषः हि नाम
०७९.०३ उत्पन्न-पाकजानाम्‌ द्रव्याणाम्‌ काल-विशेष-अनुग्रह^इ सति द्रव्य-अन्तर-संपृक्तानाम्‌
०७९.०४ पाकज-उत्पत्ति^इ यः संयोगः सः यूषः इति सः च अर्थ-अन्तरवत्‌
०७९.०५ इति असिद्धः दृष्टान्तः/ एतेन पाक-काज़्चिक-विवेक-अवक्षार-आदि^आः प्रत्युक्ताः/
०७९.०६ पग़्क्तिः अपि एक-दिश्‌-देश-अम्बन्धिषु परस्पर-प्रत्यासत्ति-अनुगृहीत^सु अवधारित-अनवधारित-
०७९.०७ इयत्तेषु भिन्न-अभिन्न-जातीय^सु आधार^सु वर्तमाना बहुत्व-संख्या
०७९.०८ एव उच्यते/ एवम्‌ अनियत-दिश्‌-देश-सम्बन्धिषु गज-तुरग-स्यन्दन^सु पर-प्रत्यासत्ति-
०७९.०९ अनुगृहीत^सु अवधारित-अनवधारित-इयत्तेषु वर्तमाना बहुत्व-संख्या एव
०७९.१० सेना इति उच्यते/ एवम्‌ जाति-विशिष्ट-पुरुष-उपग्रह^इन वर्तमाना परिषत्‌ प्रव्रजित-
०७९.११ विशेष-उपग्रह^इन वर्तमाना सग़्घः/ एवम्‌ यथा-सम्भवम्‌ पूग-वन-यूथ-
०७९.१२ ब्राह्मण-गण-शब्दाः अपि द्रष्टव्याः/ एवम्‌ अनियत-दिश्‌-देश-सम्बन्धिषु अनादि-
०७९.१३ अन्त^सु मध्य-शून्य^सु वर्तमाना कुण्डलकम्‌ बहुत्व-संख्या एव इति/ तस्मात्‌ पग़्क्तिः
०७९.१४ अनर्थ-अन्तरम्‌ इति असिद्धः दृष्टान्तः/ अथ अर्थ-अन्तर^इ किम्‌ प्रमाणम्‌ इति
०७९.१५ उपलभ्यस्य समस्तैः उपलभ्यैः व्यपदेशः यद्‌ इदम्‌ चन्दनम्‌ उपलभ्यते तस्य श्वेतम्‌
०७९.१६ रूपम्‌ तिक्तः रसः पटुः गन्धः शीतः स्पर्शः इति/ यः च अयम्‌ प्रत्यक्षस्य
०७९.१७ प्रत्यक्ष^इन व्यपदेशः सः अर्थ-अन्तर^इ दृष्टः यथा ब्राह्मणस्य कमण्डलुः इति/
०७९.१८ न खलु एवम्‌ प्रतिपद्यते यद्‌ इदम्‌ श्वेतम्‌ रूपम्‌ तद्‌ अनुमीयमान-रस-गन्ध-स्पर्शानाम्‌
०७९.१९ इति/ सेना-वन-आदिभिः अनेकान्तः इति चेत्‌ अथ अपि स्यात्‌ बुद्धिः
०७९.२० दृष्टह्‌ अनर्थ-अन्तर^इ अपि व्यपदेशः सेनायाः हस्ती काननस्य वृक्षः इति न
०७९.२१ असिद्ध-त्वात्‌ असिद्धम्‌ एतद्‌ अनर्थ-अन्तर-त्वम्‌ सेनायाः काननस्य च यथा च
०७९.२२ तद्‌-अर्थ-अन्तरम्‌ सेना वनम्‌ वा तद्‌ उक्तम्‌ इति तद्‌ असत्त्वम्‌ इति चेत्‌ अथ अपि एवम्‌
०८०.०१ कल्प्येत्‌ संख्या एव तावत्‌ न अस्ति कुतः अर्थ-अन्तर-भावः इति/ न एव संख्या
०८०.०२ न अस्ति इति ब्रुवता एक-अनेक-प्रत्ययानाम्‌ विधीयमानम्‌ प्रतिषिध्यमानम्‌ वा
०८०.०३ निमित्तम्‌ उपादेयम्‌/ कस्मात्‌ एक-अनेक-प्रत्ययानाम्‌ प्रत्याख्येय-त्वात्‌
०८०.०४ विशिष्टाः च प्रत्ययाः भवन्तः न निमित्त-प्रत्याख्यान^इन भवितुम्‌ अर्हन्ति
०८०.०५ किम्‌ कारणम्‌ कुम्भ-प्रत्यय-अन्य-निमित्तकः एक-अनेक-प्रत्ययः कुम्भ-प्रत्यय-विलक्षण-
०८०.०६ त्वात्‌ नील-प्रत्ययवत्‌ तस्मात्‌ यद्‌ तद्‌-प्रत्यय-निमित्तम्‌ सा संख्या इति/
०८०.०७ तद्‌ प्रत्यय-विषय-निमित्त-प्रत्यय-व्यतिरेक^इन ततः अन्यस्य तद्‌-विशिष्ट-
०८०.०८ प्रत्ययस्य उत्पत्ति^इ निमित्त-अन्तर-आकाग़्क्षि-त्वात्‌ यः प्रत्यय-विषय-निमित्त-
०८०.०९ प्रत्यय-व्यतिरेक^इन प्रत्ययः भवति तस्य निमित्त-अन्तर-आकाग़्क्षि-त्वम्‌ दृष्टम्‌/
०८०.१० तद्‌ अय्थ वस्त्र-चर्म-कम्बल-प्रत्ययाः ते एव भवन्ति तेषु
०८०.११ तु यः अन्यः नीलम्‌ इति प्रत्ययः सः निमित्त-अन्तरात्‌ भवन्‌ दृष्टः तथा च
०८०.१२ घट-आदिषु अपि घट-अविषय-निमित्त-व्यतिरेक-भाज्‌ तत्र एक-आदि-प्रत्ययाः
०८०.१३ तस्मात्‌ तैः अपि निमित्त-अन्तरात्‌ भवितव्यम्‌/ यद्‌ निमित्तम्‌ ते संख्या-आदि^आः इति/
०८०.१४ महत्‌-पुष्पित-शब्दाभ्याम्‌ सामानाधिकरण्यात्‌ न संख्या सेना वनम्‌ वा
०८०.१५ भवितुम्‌ अर्हति/ यदि संख्या सेना वनम्‌ वा महती सेना पुष्पितम्‌ वनम्‌
०८०.१६ प्राप्नोति न संख्यायाः महत्वम्‌ अस्ति न पुष्प-योगः इति न एषः दोषः/
०८०.१७ महती सेना इति किम्‌ उच्यते तान्‌ एव गज-आदीन्‌ संख्या-अनवधारित-अवधारित-
०८०.१८ इयत्तान्‌ स्थानि-अग़्ग-अन्तर-उपचय^इ सति महती सेना इति अपदिशन्ति/ तत्र इयम्‌
०८०.१९ संस्थानिषु महत्‌-शब्द-वाच्य^सु उपचय-उपकरणात्‌ बहुत्व-संख्या महती
०८०.२० इति उच्यते/ पुष्पितम्‌ इति अत्र अपि पुष्प-सम्बन्धिषु वृक्ष^सु पुष्प-सम्बन्ध^इन एक-
०८१.०१ अर्थ-समवायम्‌ अनुभवन्ती बहुत्व-संख्या एव अभिधीयते/ यथा मधुरः रसः/
०८१.०२ तिक्तः गुडः च इति/ अतः एव व्यपदेशात्‌ संख्या-आदीनाम्‌ अपि अर्थ-अन्तर-भावः/
०८१.०३ असति दर्शनात्‌ न हेतुः यथा गर्तः छिद्रम्‌ इति न अपरिज्ञानात्‌ गर्तः
०८१.०४ हि नाम रूप-आदिमत्‌^भिः सावयव-आरब्ध-कार्यैः मध्य-शून्यैः संस्थान-विशेष-
०८१.०५ उपहितम्‌ आकाशम्‌ इति/ एतेन छिद्रम्‌ व्याख्यातम्‌/ एकस्मिन्‌ अपि दर्शनात्‌
०८१.०६ व्यपदेशात्‌ अर्थ-अन्तर-अभावः न युक्तः/ तद्‌ यथा खदिरस्य स्थाणुः इति/
०८१.०७ बहुषु वा असंयुक्त^सु दर्शनात्‌ तद्‌ यथा प्रासादानाम्‌ माला इति/ संयुक्त^सु
०८१.०८ वा असजातीय^सु दर्शनात्‌ त्रिवृत्‌-पृथिवी-उदक-तेजसाम्‌ विवेकः इति
०८१.०९ यद्‌ तावत्‌ एकस्मिन्‌ अपि दर्शनात्‌ इति/ तद्‌ अयुक्तम्‌/ खदिर-शब्दस्य जाति-
०८१.१० विशिष्ट-द्रव्य-वाचि-त्वात्‌ खदिर-शब्द^इन जाति-विशिष्टम्‌ द्रव्यम्‌ उच्यते स्थाणु-
०८१.११ शब्द^इन अपि संस्थान-विशेषः अभिधीयते संस्थान-विशेषः च प्रचय-आख्यः संयोगः
०८१.१२ सः च अर्थ-अन्तरम्‌ इति/ एतेन सर्प-कुण्डलकम्‌ प्रतिमायाः शरीरम्‌ सुवर्णस्य
०८१.१३ अग़्गुरीयकम्‌ शिला-पुत्रकस्य शरीरम्‌ इति आदिकम्‌ भेद-वाचकम्‌ इति उक्तम्‌ भवति/
०८१.१४ प्रासादानाम्‌ माला पग़्क्तिवत्‌ द्रष्टव्या संयोग^इ विवेकः इति उक्तम्‌ एतद्‌ गुण-समुदाय-
०८१.१५ व्यतिरेक^इन अग्रहणात्‌ इति चेत्‌/ अथ अनुमन्येथाः यदि रूप-आदि
०८१.१६ व्यतिरिक्तम्‌ द्रव्यम्‌ स्यात्‌ तद्‌ रूप-आदीन्‌ अन्तरेण पृथक्‌ उपलभ्येत न तु उपलभ्यते
०८१.१७ तस्मात्‌ न अस्ति अग्रहणस्य द्वि-निमित्त-त्वात्‌ अनेकान्तः किम्‌ इदम्‌ अग्रहणम्‌ ग्राह्यस्य
०८१.१८ अभावात्‌ आहो ग्रह^इ हेतु-अभावः इति सन्दिह्यते/ ग्राह्य-अभावात्‌ इति चेत्‌
०८१.१९ प्रतिज्ञा-अर्थ^इन हेतु-अर्थस्य आक्षेपात्‌ अयुक्तः हेतुः ग्रहण-अभावात्‌ इति चेत्‌
०८१.२० न व्यतिरेक-प्रतिषेधः यः च यद्‌-अग्रह^इ तद्‌-बुद्धि-अभावात्‌ इति हेतु^अः दोषः
०८१.२१ सः अस्य अपि द्रष्टव्यः इति/ सः अयम्‌ अनन्य-त्वम्‌ वादह्‌ यथा यथा विचार्यते
०८१.२२ तदा तदा स्पष्तम्‌ अन्य-त्वम्‌ प्रतिपादयति प्रमाणानाम्‌ एकत्र उपपत्ति^अः एकत्र
०८२.०१ च अनुपपत्ति^अः इति/ तस्मात्‌ व्यवस्थितम्‌ एतद्‌ पृथिवी-आदीनि गुणाः च इति
०८२.०२ द्वन्द्वः समासह्‌//\एन्द्‌[१-१-१३~१४]
०८२.०३ अथ बुद्धि^अः अवसर-प्राप्तायाः लक्षण-अपदेश-द्वारेण सूत्रम्‌//
०८२.०४ \ष्‌[१-१-१५]{बुद्धिः उपलब्धिः ज्ञानम्‌ इति अनर्थ-अन्तरम्‌}
०८२.०५ बुद्धिः उपलब्धिः इति आदि/ एतैः पर्याय-शब्दैः यः अभिधीयते पदार्थः
०८२.०६ सा बुद्धिः इति/ पर्याय-शब्दाः कथम्‌ लक्षणम्‌ व्यवच्छेद-हेतु-त्वात्‌ सर्वम्‌ हि
०८२.०७ लक्षणम्‌ इतरेतर-पदार्थ-व्यवच्छेदकम्‌ एतैः च पर्याय-शब्दैः न अन्यः पदार्थः अभिधीयते
०८२.०८ इति असाधारण-त्वात्‌ लक्षणम्‌/ उपपत्ति-सामर्थ्यात्‌ पर्याय-शब्द-अभिधानात्‌
०८२.०९ बुद्धि-वृत्ति^अः निराकरणम्‌/ ये आहुः बुद्धि^अः वृत्तिः आत्मनः उपलब्धिः
०८२.१० वृत्तिः इति/ तद्‌-निराकरण-अर्थम्‌ समान-अर्थाः एते/ शब्दाः इति
०८२.११ बुद्धि-वृत्तिः पृथक्‌-निराकृता भवति/ का पुनर्‌ अत्र उपपत्तिः भवति
०८२.१२ आत्मन्‌^ः उपलभते बुद्धिः जानीते इति ब्रुवाणः तयोः चैतन्यम्‌ प्रतिपद्यते
०८२.१३ उभय-चैतन्य^इ च प्रत्यय-व्यवस्था-अनुमानम्‌ स्यात्‌/ यदि बुद्धिः चेतना आत्मन्‌^ः
०८२.१४ चेतनः न बुद्धि-अवसित-अनर्थ-अनात्मन्‌^ः उपलभते किम्‌ कारणम्‌ चेतन-उपलब्धानाम्‌
०८२.१५ चेतन-अन्तरस्य अप्रतिपत्ति^अः अस्ति च प्रतिपत्तिः तस्मात्‌ एकः चेतनः इति
०८२.१६ बुद्धि-वृत्ति-अविशिष्टायाम्‌ ज्ञातृ-वृत्ति^इ कल्पितायाम्‌ आत्मनः स्वरूपम्‌ वक्तव्यम्‌/
०८२.१७ बुद्धिः अध्यवस्यति आत्मन्‌^ः चेतयते इति चेत्‌ अथ अपि इदम्‌ स्यात्‌ यथा बुद्धिः
०८२.१८ अर्थान्‌ अध्यवस्यति तथा आत्मन्‌^ः अधिदेशम्‌ धिकालम्‌ च उपलभते इति/ अध्यवस्यति
०८२.१९ उपलभते इति पर्याय-शब्दौ न च पर्याय-शब्दैः पदार्थ-नानात्वम्‌
०८२.२० युक्तम्‌ यथा ध्वनिः नादः इति अन्यथा हि ध्वनिः नादः इति अत्र अपि
०८२.२१ नानात्वम्‌ स्यात्‌ अथ आत्मन्‌^ः चेतयते बुद्धिः ज्ञापयति इति अद्धा बुद्धि^आ
०८२.२२ जानीते पुरुषः न बुद्धिः बुद्धिः ज्ञापयति इति बुद्धिः ज्ञान-साधनम्‌ भवति इति//\एन्द्‌[१-१-१५]
०८३.०१ स्मृति-अनुमान-आगम-संशय-प्रतिभा-स्वप्न-ज्ञान-ऊहाः इति भाष्यम्‌/ एते
०८३.०२ स्मृति-आदि^आः मनसः लिग़्गम्‌ भवन्ति/ किम्‌ एते एव किम्‌ तर्हि इयम्‌ च
०८३.०३ युगपद्‌-ज्ञान-अनुत्पत्तिः मनसः लिग़्गम्‌//
०८३.०४ \ष्‌[१-१-१६]{युगपद्‌-ज्ञान-अनुत्पत्तिः मनसः लिग़्गम्‌}
०८३.०५ यस्मात्‌ इन्द्रिय-अर्थ-सन्निकर्ष^इ सति अपि युगपद्‌-ज्ञानानि सम्भवन्ति/ अतः
०८३.०६ गम्यते अस्ति तद्‌-इन्द्रिय-संयोगि-सहकारि-निमित्त-अन्तरम्‌ अव्यापिन्‌ यस्य
०८३.०७ सन्निधान-असन्निधान-अनुविधानात्‌ ज्ञानस्य उत्पत्ति-अनुत्पत्ती भवतः इति/
०८३.०८ कुतः कारण-वैकल्य^इ कार्य-प्रतिबन्धात्‌ इति सूत्र-अर्थः/ कथम्‌ पुनर्‌ स्मृति-
०८३.०९ आदि^आः मनसः लिग़्गम्‌ भवन्ति अत्र वर्तमानाः इति/ न ब्रूमः स्मृति-आदि^आः
०८३.१० मनस्‌-वृत्ति-त्वात्‌ मनसः लिग़्गम्‌ भवन्ति अपि तु गन्ध-आदि-क्रिया-अन्य-त्व^इ सति
०८३.११ क्रिया-त्वात्‌ करण-अन्तर-प्रयोजक-त्वम्‌ या गन्ध-आदिभ्यः अन्या क्रिया सा
०८३.१२ करण-अन्तर-प्रयोज्या दृष्टा/ यथा रथ-आदि-क्रिया/ क्रिया च इयम्‌
०८३.१३ स्मृति-आदिका तस्मात्‌ इयम्‌ अपि करण-अन्तरम्‌ प्रयोजयति/ सुख-आदि^आः
०८३.१४ राग-अन्य-त्व^इ सति विषय-त्वात्‌ चक्षुस्‌-आदि-व्यतिरिक्त-करण-अन्तर-प्रयोजिकाः रथ-
०८३.१५ आदि-वत्‌ इति/ तद्‌ यथा रथ-आदि^आः विषयाः चक्षुस्‌-आदि-व्यतिरिक्तम्‌ करणम्‌
०८३.१६ वासि^आ स्यात्‌ इति प्रयोजयन्ति विषयाः च सुख-आदि^आः तस्मात्‌ तैः अपि करण-
०८३.१७ अन्तरम्‌ प्रयोजयितव्यम्‌/ अथ अयुगपद्‌-ज्ञान-उत्पत्तिः ज्ञानधर्मः सा कथम्‌
०८३.१८ मनस्‌-लिग़्गम्‌ भवति/ अथ असम्बद्धम्‌ अपि लिग़्गम्‌ इष्यते सर्वम्‌ सर्वस्य लिग़्गम्‌
०८३.१९ स्यात्‌ अस्ति आत्मन्‌^ः काकस्य कार्ष्ण्यात्‌ इति अपि स्यात्‌/ न तु एवम्‌ भवति/
०८३.२० तस्मत्‌ न असम्बद्धम्‌ लिग़्गम्‌ इति/ असम्बद्धम्‌ अपि लिग़्गम्‌ भवति इति एके यथा
०८३.२१ प्रत्यग्र-शराव-दर्शनम्‌ कुलाल-अवृत्ति कुलाल-सद्भावम्‌ गम्यति भ्रान्तिमत्‌ चक्र-
०८३.२२ दर्शनम्‌ च इति/ तद्‌ न न एव अत्र कुलाल-सद्भावः बोद्धव्यः किम्‌ तु देशः
०८४.०१ एव अदूर-कुलाल-त्व^इन साध्यः तस्य प्रत्यग्र-शरावत्वम्‌ धर्मः भ्रान्तिमत्‌-चक्र-
०८४.०२ त्वेन अपि देशः अविदूर-कुलालवत्‌-त्व^इन साध्यते तस्मात्‌ न असम्बद्धम्‌ अनुमानम्‌
०८४.०३ क्व चित्‌ इति/ युगपद्‌-ज्ञान-अनुत्पत्तिः तर्हि कथम्‌ मनसा असम्बद्धा मनस्‌-
०८४.०४ लिग़्गम्‌ भवति/ युगपद्‌-ज्ञान-अनुत्पत्ति^अः एव पक्ष^करणात्‌ न असम्बद्धम्‌ कथम्‌ इति
०८४.०५ रूप-आदि-ग्रहणानि चक्षुस्‌-आदि-व्यतिरेक^इन अधिष्ठायक-अन्तर-अपेक्षाणि अयुगपद्‌-
०८४.०६ उत्पत्ति^अः/ तद्‌ यथा अनेक-शिल्प-पर्यवदातस्य अनेकम्‌ वासि-आदि युगपद्‌
०८४.०७ सन्निधान^इन उपस्थितम्‌ हस्त-आदि-अधिष्ठायक-अपेक्षम्‌ न युगपद्‌ अनेक-रथ-आदि-क्रियाम्‌
०८४.०८ निवर्तयति यथा चक्षुस्‌-आदि न युगपद्‌ अनेकम्‌ ज्ञानम्‌ करोति तस्मात्‌ तद्‌
०८४.०९ अपि अधिष्ठायक-अन्तरम्‌ अपेक्षते इति इन्द्रियाणि वा पक्ष^कृत्य वक्तव्यम्‌/ कथम्‌
०८४.१० इति चक्षुस्‌-आदि-इन्द्रियम्‌ आत्म-प्रयुक्त-अवष्ठायक-अन्तर-अपेक्षम्‌ अयुगपद्‌-प्रवृत्ति^अः
०८४.११ वासि-आदि-वत्‌ इति/ यदि तर्हि चक्षुस्‌-आदि-इन्द्रियम्‌ मनस्‌-सन्न्दिहान-अपेक्षम्‌
०८४.१२ अर्थानाम्‌ अयुगपद्‌-ग्राहिन्‌ ये एक-इन्द्रिय-ग्राह्याः तेषु कथम्‌ अयुगपद्‌-ग्रहणम्‌ न हि
०८४.१३ न तत्र असन्निहितम्‌ मनस्‌ इति/ सम्बन्धि-भेदात्‌ इति चेत्‌ युगपद्‌-सम्बन्धिषु
०८४.१४ कथम्‌ भवतु तावत्‌ नील-आदि-भेद^सु सम्बन्धि-भेदात्‌ अयुगपद्‌-ग्रहणम्‌ अथ ये
०८४.१५ युगपद्‌ सम्बध्यन्ते कथम्‌ शुक्लः गो^ः गच्छति इति प्रत्ययाः युगपद्‌ प्राप्नुवन्ति
०८४.१६ बुभुत्सा-भेदात्‌ अयुगपद्‌-ग्रहणम्‌ इति एके एके तावत्‌ ब्रुवते सम्बद्धः अपि अर्थः अबुभुत्सित-
०८४.१७ त्वात्‌ न गृह्यते इति/ तद्‌ न/ मनस्‌-वृत्ति-प्रसग़्गात्‌ एवम्‌ तर्हि मनस्‌
०८४.१८ परित्याज्यम्‌ यदि बुभुत्सा-भेदात्‌ अयुगपद्‌-ग्रहणानि भवन्ति/ अन्यत्र
०८४.१९ अबुभुत्सा-भेदः न दण्ड-वारितः इति मनस्‌ इदानीम्‌ अनर्थकम्‌ परित्याज्यम्‌/
०८४.२० सत्याम्‌ च बुभुत्सायाम्‌ अयुगपद्‌-ग्रहण^इ न्यायः अन्यः अवधारणीयः तस्मात्‌ अन्य-
०८४.२१ निमित्तम्‌ अयुगपद्‌-ग्रहणम्‌ इति किम्‌ पुनर्‌ निमित्तम्‌ करणत्वम्‌ यथा एव अयम्‌
०८४.२२ करण-धर्मः नाना-अधिष्ठितम्‌ करणम्‌ प्रवर्तते इति/ तथा सम्बद्धस्य अपि
०८५.०१ अनेक-क्रिया-कारित्वम्‌ न अस्ति न हि करणम्‌ सम्बद्धम्‌ अपि सत्‌ एकदा अनेकाम्‌
०८५.०२ क्रियाम्‌ भिन्नाम्‌ शक्नोति कर्तुम्‌/ यदि पुनर्‌ आत्मन्‌^ः एव अधिष्ठातृ^ः भवेत्‌
०८५.०३ तथा अपि आत्मनः युगपद्‌-अनेक-इन्द्रिय-सम्बद्धस्य अनिषेधात्‌ अयुगपद्‌-ज्ञान-उत्पत्ति^इ
०८५.०४ न्यायः अन्यः अवधार्यः/ सः च न अन्तरेण मनस्‌ इति सिद्धम्‌ मनस्‌//\एन्द्‌[१-१-१६]
०८५.०५ \ष्‌[१-१-१७]{प्रवृत्तिः वाच्‌-बुद्धि-शरीर-आरम्भः इति}
०८५.०६ प्रवृत्तीइः वाच्‌-बुद्धि-शरीर-आरम्भः इति/ शरीर^इन मनसा वाचा च/
०८५.०७ सा इयम्‌ प्रवृत्तिः प्रयेकम्‌ दश-विधा पुण्या च पापा च/ पुण्या काय^इन
०८५.०८ परित्राणम्‌ परिचरणम्‌ दानम्‌ इति/ वाचा सत्यम्‌ हितम्‌ प्रियम्‌ स्व-अध्यायः
०८५.०९ इति/ मनसा दया स्पृहा श्रद्धा च इति/ विपर्यय^इन पापा दश-विधा एव/
०८५.१० क्षणिक-त्वात्‌ प्रवृत्ति^अः जन्म-कारण-त्व-अनुपपत्तिः सा इयम्‌ प्रवृत्तिः क्षणिका च
०८५.११ सती न जन्म-कारणम्‌ इति युक्तम्‌/ ततः च द्वितीय-सूत्र-व्याघातः न
०८५.१२ प्रवृत्ति-फल^इ प्रवृत्ति-उपचारात्‌/ प्रवृत्ति-फलम्‌ धर्म-अधर्मौ अस्मिन्‌ सूत्र^इ
०८५.१३ प्रवृत्तिः इति उच्यते कस्मात्‌ तद्‌-साधन-त्वात्‌ अन्नम्‌ वै प्राणिनः प्राणाः इति//\एन्द्‌[१-१-१७]
०८५.१४ \ष्‌[१-१-१८]{प्रवर्तना-लक्षणाः दोषाः}
०८५.१५ प्रवर्तना-लक्षणाः दोषाः/ का पुनर्‌ इयम्‌ प्रवर्तना यया अवशः प्रवर्तते
०८५.१६ तम्‌ प्रवर्तमानम्‌ राग-आदि^आः प्रवर्तयन्ति इति/ सा इयम्‌ प्रवृत्ति-हेतु-त्वात्‌
०८५.१७ प्रवर्तना इति उच्यते यथा कारणा हारणा इति/ सा पुनर्‌ इयम्‌ प्रवर्तना कथम्‌
०८५.१८ गम्यते प्रत्यात्मम्‌ प्रत्यक्षा पर-शरीर^इ तु आनुमानिकी आत्मन्‌-वत्‌ इति/ यथा
०८५.१९ आत्मन्‌-अहग़्कार-विषय-त्व^इन अवतिष्ठमानः प्रत्यात्मम्‌ प्रत्यक्षः भवति/ न हि इयम्‌
०८५.२० अहग़्कार-बुद्धिः आनुमानिकी/ न आगमिकी/ कथम्‌ न आनुमानिकी लिग़्ग-
०८६.०१ अभावत्‌/ कथम्‌ न औपदेशिकी अनुपदिष्ट-अर्थ-प्रतिपत्ति^अः तस्मात्‌ रूप-आदि-वत्‌
०८६.०२ प्रत्यात्मम्‌ आत्मन्‌^ः प्रत्यक्षः इति/ प्रवृत्ति-निवृत्ति-अनुमेयः तु पर-शरीर^इ इति//\एन्द्‌[१-१-१८]
०८६.०३ \ष्‌[१-१-१९]{पुनर्‌-उत्पत्तिः प्रेत्यभावः}
०८६.०४ पुनर्‌-उत्पत्तिः प्रेत्यभावः/ पूर्व-उपात्त-शरीर-आदि-परित्यागात्‌ अन्य-शरीर-
०८६.०५ उपसंक्रान्तिः सः प्रेत्यभावः इति/ पुनर्‌ ग्रहणम्‌ संसार-अनादि-त्व-ज्ञापन-
०८६.०६ अर्थम्‌/ पुनर्‌ पुनर्‌ जन्म-मरण^इ भवतः इति अनादि-त्वम्‌ संसारस्य दर्शयति/ कः
०८६.०७ पुनर्‌ अयम्‌ संसारः दुःख-आदीनाम्‌ मिथ्या-ज्ञान-पर्यन्तानाम्‌ अविच्छेद^इन कार्य-
०८६.०८ कारण-भावः संसारः इति/ सः च अनादिः/ पूर्व-अपर-काल-नियम-अभावात्‌/
०८६.०९ यदि पूर्वम्‌ दुःखम्‌ तद्‌-जन्मना विना न युक्तम्‌/ अथ पूर्वम्‌ जन्मन्‌ तदा
०८६.१० धर्म-अधर्मौ अन्तरेण न युक्तम्‌/ अथ पूर्वम्‌ धर्म-अधर्मौ तौ अपि विना
०८६.११ राग-द्वेषाभ्याम्‌ न युक्तौ/ अथ पूर्वम्‌ राग-द्वेषौ न मिथ्या-ज्ञानात्‌ ऋते तयोः
०८६.१२ प्रादुर्भावः इति/ मिथ्या-ज्ञानम्‌ तर्हि आदिः तद्‌ अपि शरीर-आदीन्‌ अन्तरेण न
०८६.१३ युक्तम्‌/ सः अयम्‌ दुःख-आदीनाम्‌ मिथ्या-ज्ञान-पर्यन्तानाम्‌ कार्य-कारण-भावः
०८६.१४ अविच्छिन्नः संसारः इति/ आजरंजरीभावः \चोर्‌{आजवंजवीभावः} इति चोद्यते/ सः अयम्‌
०८६.१५ संसारः किम्‌ आत्मनः आहो मनसः इति/ यदि क्रियाम्‌ अधिकृत्य उच्यते
०८६.१६ तदा मनसः तद्‌ हि संसरति/ अथ उपभोगम्‌ अधिकृत्य उच्यते तदा आत्मनः सः
०८६.१७ हि सुख-दुःख^इ उपभुग़्क्ते इति//\एन्द्‌[१-१-१९]
०८६.१८ \ष्‌[१-१-२०]{प्रवृत्ति-दोष-जनितः अर्थः फलम्‌}
०८६.१९ प्रवृत्ति-दोष-जनितः अर्थः फलम्‌/ श्रीर-आदि-जन्यम्‌ सर्वम्‌ फलम्‌ धर्म-
०८६.२० अधर्म-प्रवर्तक-त्वात्‌ मुख-कल्पनायाम्‌ सुख-दुःख-उपभोगः एव तद्‌-अवसानात्‌
०८६.२१ यस्मात्‌ धर्म-अधर्मयोः सुख-दुःख-उपभोगः आवसानिकम्‌ फलम्‌ तस्य तु न अन्तरेण
०८७.०१ शरीर-आदीन्‌ संभवः इति कृत्वा शरीर-आदीन्‌ धर्म-अधर्मौ आरभ्य
०८७.०२ सुख-दुःख-उपभोगम्‌ कुरुतः इति/ सः अयम्‌ फल-शब्दः सुख-दुःख-उपभोग^इ
०८७.०३ मुख्यः शरीर^इ गौणः इति//\एन्द्‌[१-१-२०]
०८७.०४ \ष्‌[१-१-२१]{बाधना-लक्षणम्‌ दुःखम्‌ इति}
०८७.०५ बाधना-लक्षणम्‌ दुःखम्‌/ एतद्‌ एव शरीर-आदि बाधना-अनुषग़्गात्‌ दुःखम्‌
०८७.०६ इति उच्यते/ स्वभावतः तु दुःखम्‌ एव दुःखम्‌ लक्षण-शब्दः अनुषग़्ग-अर्थः/ सर्वम्‌ इदम्‌
०८७.०७ शरीर-आदि दुःख-अनुषग़्क्तम्‌ इति/ अत्र शरीरम्‌ दुःखस्य निमित्तम्‌ निमित्त-
०८७.०८ अर्थः अनुषग़्गः/ इन्द्रियाणि विषयाः बुद्धि^आः इति साधनम्‌ साधन-अर्थः
०८७.०९ अनुषग़्गः/ सुखम्‌ दुःख-अविनाभाविन्‌ अत्र अपि अविनाभावः अनुषग़्गः/ स्वरूपतः तु
०८७.१० दुःखम्‌ दुःखम्‌ इति सर्वम्‌ स्वरूपतः दुःखम्‌ इति के चित्‌/ न प्रत्यक्ष-
०८७.११ विरोधात्‌/ न हि प्रत्यक्षम्‌ सुखम्‌ शक्यम्‌ प्रत्याख्यातुम्‌/ दुःख-विकल्पः
०८७.१२ इति चेत्‌ अथ अपि इदम्‌ स्यात्‌ दुख-विकल्पः एव सुखम्‌ इति/ न पुनर्‌
०८७.१३ स्वरूपतः अस्ति इति न विकल्प^इन नज़्‌-प्रयोग-अभावात्‌/ न विकल्पः न
०८७.१४ नज़्‌-वर्तमानः दृष्टः न हि ब्राह्मण-विशेष^इ भवति अब्राह्मणः इति/ दुःखम्‌
०८७.१५ दुःख-विशेष^इ अदुःखम्‌ इति न स्यात्‌/ यदि च स्वम्‌ न स्यात्‌ धर्म-वैयर्थ्यम्‌/
०८७.१६ किम्‌ कारणम्‌ सुख-साधनम्‌ ध्रमः इति सुखं च न अस्ति इति व्यर्थः धर्मः
०८७.१७ दुःख-प्रतिषेधः फलम्‌ अस्य इति न युक्तम्‌/ धर्मस्य अभाव-फल-त्व-प्रसग़्गात्‌
०८७.१८ अभाव-फलः ध्रमः इति प्रवृत्ति-द्वैतम्‌ च लोक^इ दृष्टम्‌ तद्‌ न स्यात्‌/
०८७.१९ हितम्‌ आप्स्यामि इति एकः प्रवर्तते/ अनिष्टम्‌ हास्यामि इति अपरः प्रवर्तते हितस्य
०८७.२० अभावात्‌ प्रवृत्ति-द्वैतम्‌ च न स्यात्‌ दुःख-भावना-उपदेशः न स्यात्‌ प्रतिपक्ष-
०८७.२१ अभावात्‌ सः हि अभावः न हि कः चित्‌ दुःख^इ सज्यते इति/ तस्मात्‌ न मुख्यः
०८७.२२ सर्वम्‌ दुःखम्‌ दुःख-भावना-उपदेश^इन च दुःखम्‌ इति उच्यते//\एन्द्‌[१-१-२१]
०८८.०१ \ष्‌[१-१-२२]{तद्‌-अत्यन्त-विमोक्षः अपवर्गः}
०८८.०२ तद्‌-अत्यन्त-विमोक्षः अपवर्गः इति/ तेन शरीर-आदिना दुःख^इन आत्यन्तिकः
०८८.०३ वियोगः इति/ आत्यन्तिकी सुख-अभिव्यक्तिः इति एके एके तु आत्यन्तिकीम्‌
०८८.०४ सुख-अभिव्यक्तिम्‌ मुक्तिम्‌ ब्रुवते/ तद्‌ न/ प्रमाण-असम्भवात्‌/ मुक्तस्य आत्मनः नित्यम्‌
०८८.०५ सुखम्‌ इति न प्रमाणम्‌ अस्ति/ न न अस्ति नियामक-त्वात्‌ इति चेत्‌ अनेक-
०८८.०६ कारण-निष्पन्न-सुखस्य आत्मनि समवायः नियामकम्‌ अन्तरेण न युक्तः
०८८.०७ तस्मात्‌ आत्मनि नित्यम्‌ सुखम्‌ अस्ति/ येन इदम्‌ सुखम्‌ नियम्यमानम्‌ आत्मानम्‌
०८८.०८ आश्रयते इति चेत्‌ न सर्व-उत्पत्तिमत्‌-प्रसग़्गात्‌ सुखवत्‌-आत्मनि दुःखम्‌ अपि
०८८.०९ नित्यम्‌ कल्पयितव्यम्‌ इच्छा-आदि^आः च इति/ अनैकान्तिकता वा अभिव्यक्ति-
०८८.१० अर्थ-अनभिधानात्‌ च/ नित्यम्‌ सुखम्‌ अभिव्यज्यते इति कः अभिव्यक्ति-अर्थः ज्ञानम्‌
०८८.११ इति चेत्‌ नित्यम्‌ अनित्यम्‌ वा इति कल्पना-अनुपपत्तिः/ अनित्यम्‌ इति
०८८.१२ चेत्‌ कारणम्‌ वक्तव्यम्‌/ आत्मन्‌-मनस्‌-संयोगः वा कारणम्‌ तस्य अपेक्षा-
०८८.१३ कारणम्‌ वक्तव्यम्‌/ यदि मन्यसे आत्मन्‌-मनस्‌-संयोगः ज्ञानस्य कारणम्‌
०८८.१४ तस्य तर्हि अपेक्षा-कारणम्‌ वक्तव्यम्‌/ न हि द्रव्य-गुण-कर्मसु आरब्ध^सु संयोगः
०८८.१५ निरपेक्षम्‌ कारणम्‌ इति/ आत्मन्‌-मनस्‌-संयोगः सुख-अपेक्षः इति चेत्‌ न
०८८.१६ कैवल्य-विरोधात्‌/ अथ मन्यसे आत्मन्‌-मनस्‌-संयोगः नित्यम्‌ आत्मनि
०८८.१७ व्यवस्थितम्‌ सुखम्‌ अपेक्षमाणः ज्ञान-कारणम्‌ भवति इति तद्‌ न युक्तम्‌ कैवल्य-
०८८.१८ विरोधात्‌/ यथा अयम्‌ आत्मन्‌-मनस्‌-संयोगः विषय-मात्रम्‌ अपेक्षमाणः निमित्त-
०८८.१९ अन्तर-निरपेक्षः सुख-ज्ञानम्‌ करोति/ एवम्‌ रूप-आदीनाम्‌ अपि विषयान्‌
०८८.२० अपेक्षमाणम्‌ तद्‌-विषयाणि ज्ञानानि कुर्यात्‌/ ततः च कैवल्यम्‌ निवर्तते/
०८९.०१ सर्वान्‌ अर्थान्‌ अयम्‌ आत्मन्‌^ः लभते इति नित्य-उपलब्धि-प्रसग़्गात्‌ च इति/ योगज-
०८९.०२ धर्म-अनुगृहीत^इ नित्य^इ सुख^इ ज्ञानम्‌ करिष्यति इति चेत्‌ न युक्तम्‌/ तद्‌-क्षय^इ
०८९.०३ तद्‌-अभावात्‌ यदा योगजः धर्मःÊक्षीनः भवति तदा अस्य किम्‌ अनुग्राहकम्‌
०८९.०४ इति वाच्यम्‌ योगज-धर्मः न क्षीयते इति चेत्‌ न युक्तम्‌/
०८९.०५ उत्पत्ति-धर्मकस्य सर्वस्य अनित्य-भावात्‌ सर्वम्‌ उत्पत्ति-धर्मकम्‌ अनित्यम्‌ दृष्टम्‌
०८९.०६ इति/ नित्यः असौ योग-समाधि-हः ध्रमः इति चेत्‌ योगज-समाधिजः च
०८९.०७ नित्यः च इति व्याहतम्‌ नित्यम्‌ ज्ञानम्‌ इति चेत्‌/ न/ सुखवत्‌ प्रमाण-
०८९.०८ अभावात्‌ मुक्त-संसार-स्थयोः अविशेष-प्रसग़्गात्‌ च/ सुख-दुःख-वेदन-पर्यायः च
०८९.०९ न स्यात्‌ नित्यम्‌ अयम्‌ सुखम्‌ उपलभेत ततः च मोक्ष-अर्थः प्रयासः व्यर्थः
०८९.१० स्यात्‌ न च अयम्‌ सुखम्‌ जिहासति विवेक-हानस्य अशक्य-त्वात्‌ दुःखम्‌
०८९.११ जिहासमानः सुखम्‌ अपि जिहासति/ न च अयम्‌ कदा चित्‌ दुःखम्‌ उपलभते
०८९.१२ इति कस्य हान-अर्थम्‌ प्रवर्तते शरीर-आदि-प्रबन्धात्‌ अप्रसग़्गः इति चेत्‌ नित्यम्‌
०८९.१३ सुखम्‌ उपलभते इति न अस्ति प्रसग़्गः यस्मात्‌ शरीर-आदि^आः नित्य-सुखस्य उपलब्धि^अः
०८९.१४ प्रतिबन्धकाः भवन्ति इति न शरीर-आदीनाम्‌ उपभोग-अर्थ-त्वात्‌ नित्य-
०८९.१५ शरीर-आदि-प्रसग़्गात्‌ च/ यथा मुक्तस्य नित्यम्‌ सुखम्‌ कल्प्यते एवम्‌
०८९.१६ शरीर-आदि^आः अपि नित्याः कल्पयितव्याः/ एवम्‌ अस्य वैकल्यम्‌\चोर्‌{कैवल्यम्‌} साधीयः
०८९.१७ भवति शरीर-आदीनाम्‌ नित्य-त्वम्‌ दृष्ट-विरुद्धम्‌ अशक्यम्‌ कल्पयितुम्‌ इति चेत्‌
०८९.१८ न सुखस्य अपि तर्हि अस्मद्‌-आदि^अः अदृष्ट-विरुद्धम्‌ अनित्य-त्वम्‌ शक्यम्‌ कल्पयितुम्‌/
०८९.१९ प्रमाण-अभावात्‌ इति उक्तम्‌ तद्‌ च न अस्ति कस्मात्‌ इष्ट-अर्थ-अधिगम-अर्थ-त्वात्‌
०८९.२० इह अयम्‌ लोकः प्रवर्तमानः इष्ट-अधिगम-अर्थम्‌ प्रवर्तते प्रवर्तन्ते च मोक्षमाणाः
०९०.०१ तेषाम्‌ अपि इष्ट-अधिगम-अर्थया प्रवृत्ति^आ भवितव्यम्‌ सा इयम्‌ प्रवृत्तिः
०९०.०२ नित्य-सुख^इ अर्थवती न अन्यथा इति/ न/ प्रवृत्ति-द्वैत-दर्शनात्‌/ द्वे प्रवृत्ती
०९०.०३ लोक^इ दृष्ट^इ इष्ट-अधिगम-अर्था अनिष्ट-हान-अर्था च/ तत्र इदम्‌ पारिव्राज्यम्‌ किम्‌
०९०.०४ इष्ट-अधिगम-अर्थम्‌ आहो अनिष्ट-हान-अर्थम्‌ इति सन्दिह्यते आगमात्‌ इति चेत्‌
०९०.०५ आगमात्‌ एतद्‌ गम्यते मुक्तस्य आत्मनः नित्यम्‌ सुखम्‌ इति मुक्तः सुखिन्‌^ः भवति इति
०९०.०६ श्रूयते/ आगमःÊअपि एवम्‌ विचारणीयः किम्‌ अयम्‌ नित्य^इन सुख^इन योगम्‌ आह
०९०.०७ उत दुःख^इन आत्यन्तिक-वियोगम्‌ आह इति/ दृष्टः च दुःख-अभाव^इ अपि सुख-शब्द-
०९०.०८ प्रयोगः बहुधा लोक^इ इति/ एवम्‌ च ज्वर-आदि-वियोग^इ लौकिकाः व्याचक्षाणाः
०९०.०९ भवन्ति सुखिनः संवृत्ताः स्मः इति/ यदि पुनर्‌ अयम्‌ संचक्षाणकः
०९०.१० मोक्ष^इ नित्यम्‌ सुखम्‌ इति सुख-राग^इन प्रवर्तते न मुच्येत कस्मात्‌ रागस्य
०९०.११ बन्धन-समाज्ञानात्‌ बन्धन-समाज्ञातः रागः इति यदि अपि द्वेषात्‌
०९०.१२ प्रवर्तते दुःखम्‌ हास्यामि इति तथा अपि न मुच्येत द्वेषस्य बन्धन-समाज्ञानात्‌
०९०.१३ इति राग-द्वेषौ हि बन्धनम्‌ इति न प्रतिकूल-त्वात्‌/ अप्रतिकूलम्‌
०९०.१४ दुःख-हानम्‌ भवति न पुनर्‌ अयम्‌ दुःखम्‌ द्वेष्टि अद्विषन्‌ च अयम्‌ प्रवर्तमानः
०९०.१५ प्रतिकूलम्‌ दुःख-हानम्‌ अधिगच्छति/ चित्तम्‌ विमुच्यते इति अन्ये राग-आदीनाम्‌
०९०.१६ तत्र सामर्थ्यात्‌/ यद्‌ राग-आदि-वशम्‌ चित्तम्‌ आलम्बन-अन्तर-गति-अन्तर^सु उत्पद्यते
०९०.१७ न पुनर्‌ आत्मनि राग-आदीनाम्‌ सामर्थ्यम्‌ अस्ति/ न/ अयन^इ \चोर्‌{अयत्नतः} तद्‌-सिद्धि^अः/ ये
०९०.१८ चित्तस्य अनुत्पादनम्‌ विरोधम्‌ वा अपवर्गम्‌ इच्छन्ति तेषाम्‌ अयन^इ \चोर्‌{अयत्नतः} सिद्धः
०९०.१९ मोक्षः किम्‌ कारणम्‌ जन्मनः विनाश-अर्थ-त्वात्‌ जातम्‌ निवश्यद्‌ अयन^इ सिद्धम्‌\चोर्‌{अयत्न-सिद्धम्‌}
०९०.२० सन्तति^अः अनुत्पादः अपवर्गः इति चेत्‌/ न/ तस्य अशक्य-त्वात्‌/ सन्तति^अः
०९१.०१ उत्पादः न शक्यते कर्तुम्‌/ कार्य-कारण-भाव-प्रवाहस्य सन्तति-भावात्‌
०९१.०२ अनागत-अनुत्पादः क्रियते इति चेत्‌ अनागत-अनुत्पादस्य विद्यमान-
०९१.०३ त्वात्‌ किम्‌ क्रियते इति सर्वथा न चित्तस्य अपवर्गः सिद्ध्यति इति कस्य
०९१.०४ तर्हि अपवर्गः यः अपवृज्यते कः पवृज्यते आत्मन्‌^ः/ अथ का अपवृक्तिः
०९१.०५ दुःख-आदिभिः वियोगः इति//\एन्द्‌[१-१-२२]
०९१.०६ प्रमेय-अनन्तरम्‌ प्राप्तिः संसयस्य स्थानवतः लक्षण-वचनम्‌ इति या
०९१.०७ प्रमेय-अनन्तरम्‌ क्रम-प्राप्तिः सा अभिधीयते//
०९१.०८ \ष्‌[१-१-२३]{समान-अनेक-धर्म-उत्पत्ति^अः विप्रतिपत्ति^अः उपलब्धि-अनुपलब्धि-
०९१.०९ अव्यवस्थातः च विशेष-अपेक्षः विमर्शः संशयः}
०९१.१० समान-अनेक-धर्म-उत्पत्ति^अः इति सूत्रम्‌/ तत्र समान-धर्म-उत्पत्ति^अः अनेक-
०९१.११ धर्म-उत्पत्ति^अः विप्रतिपत्ति^अः च संशयः/ त्रिविधः एव संशयः इतर-पद-विशेषणात्‌
०९१.१२ भवति इति सूत्र-अर्थः/ \इन्त्‌[C]{तत्र विषय-स्वरूप-अनवधारण-आत्मकः प्रत्ययः संशयः} समान-धर्म-आदिभ्यः उत्पन्नः विषयस्य विषयस्य
०९१.१३ विशेषम्‌ न अवधारयति यः सःÊसंशयः इति उच्यते/ प्रत्ययः न अवधारण-
०९१.१४ आत्मकः च इति व्याहतम्‌ प्रत्ययस्य एतद्‌ यद्वत्‌ विषय-अवधारण-आत्मक-त्वम्‌ न च इदम्‌
०९१.१५ विषय-स्वरूपम्‌ अवधारयति प्रत्ययत्वम्‌ व्याहतम्‌ भवति न स्वरूप-प्रत्यायनात्‌
०९१.१६ स्वरूपस्य प्रतीयते न पुनर्‌ अयम्‌ विषय-स्वरूपम्‌ अवधारयति अतः च
०९१.१७ संशयः प्रतीयते इति प्रत्ययः उच्यते/ समान-शब्दः साधारण-अर्थः
०९१.१८ समानस्य धर्म-उपपत्ति^अः साधारणस्य इति यावत्‌/ किम्‌ पुनर्‌ अत्र साधारणम्‌
०९१.१९ किम्‌ गुणः आहो सामान्यम्‌ इति/ यदि गुणः सः न साधारणः
०९१.२० कस्मात्‌ एकद्‌-द्रव्य-वृत्ति-त्वात्‌ प्रमाणस्य एक-द्रव्य-वृत्ति परिमाणम्‌ तद्‌
०९१.२१ कथम्‌ साधारणम्‌ भविष्यति इति सामान्यम्‌ अपि न युक्तम्‌ द्रव्य-अवृत्ति-त्वात्‌
०९२.०१ न हि ऊर्ध्वत्वम्‌ द्रव्य^इ वर्तते किम्‌ तु गुण^इ/ न हि ऊर्ध्वत्वम्‌ परिमाण^इ प्रवर्तमानम्‌
०९२.०२ सामान्यम्‌ द्रव्य^इ संशयम्‌ कर्तुम्‌ अर्हति कस्मात्‌ गुणस्य अवधारित-त्वात्‌ यद्‌-वृत्ति
०९२.०३ सामान्यः सः अवधारितः इति न साधारण-अर्थस्य अन्यथा-व्याख्यानात्‌/ न
०९२.०४ ब्रूमः गुणः साधारणः इति/ न अपि सामान्यम्‌ अपि तु सादृश्य-अर्थः/
०९२.०५ यावत्‌ अहम्‌ अर्थौ पूर्वम्‌ अद्राक्षम्‌ तयोः अर्थः धर्मः ऊर्ध्वत्व-लक्षणः वर्तते तेन धर्म^इन
०९२.०६ सदृशः अयम्‌ धर्मः उपलभते इति तस्य उपपत्तिः अध्यवसायः यद्‌ उक्तम्‌ भवति
०९२.०७ सदृशस्य धर्मस्य उपलब्धि^अः तद्‌ उक्तम्‌ भवति समानस्य धर्मस्य उपपत्ति^अः इति
०९२.०८ यस्मात्‌ पुनर्‌ एवम्‌ न उच्यते समान-धर्म-उपलब्धि^अः इति अयुक्तम्‌ अपि यस्मात्‌
०९२.०९ गम्यते गम्यमानस्य अभिधानम्‌ व्यर्थम्‌ केन पुनर्‌ एतद्‌ गम्यते इति
०९२.१० विशेष-अपेक्षः इति वचनेन कथम्‌ विशेषस्य अपेक्षा आकाग़्क्षा सा च अनुपलब्ध्यमान-
०९२.११ विशेष^इ युक्ता/ यदि च अयम्‌ विशेषम्‌ न पश्यति विशेष-अनुपलब्धि^अः
०९२.१२ गम्यते एवम्‌ सामान्यम्‌ पश्यति अथ पुनर्‌ न अयम्‌ सामान्यम्‌ विशेषम्‌
०९२.१३ पश्येत्‌ तदा विशेष-अपेक्षः इति व्यर्थम्‌ वचनम्‌ स्यात्‌ अनेन सामर्थ्य^इन गम्यते
०९२.१४ सामान्यम्‌ उपलभते इति/ अथ या उपलब्धि-पर्यायः एव उपपत्ति-शब्दः इति
०९२.१५ उपपत्तिः प्रमाण-गम्यता सा च उपलब्धिः यः पुनर्‌ अनुपलभ्यमान-सद्भावः
०९२.१६ धर्मः सः अविद्यमानवत्‌ भवति इति/ का पुनर्‌ विद्यमानस्य ऐद्यमान^इन समानता
०९२.१७ प्रमाण-अनालम्बन-त्वात्‌/ अविद्यमानम्‌ अपि प्रमाणस्य आलम्बनम्‌ स्वतन्त्रम्‌
०९२.१८ न भवति तद्‌ अपि अनुपलब्धि-लक्षण-प्राप्तम्‌ इति विषय-शब्द^इन वा विषयिणम्‌
०९२.१९ प्रत्याह \चोर्‌{प्रति अयम्‌ आह} समान-धर्म-उपपत्ति-शब्द^इन वा विषयिन्‌^ः प्रत्ययः विधीयते लौकिकम्‌
०९२.२० वा न्यायम्‌ अनेन वाक्य^इन अवरुणद्धि इति यथा लोक^इ वक्तृ^आः भवन्ति/
०९३.०१ धूम^इन अग्निः अनुमीयते इति न च वाक्य^इ दर्शन-शब्दः श्रूयते/ अर्थ-
०९३.०२ प्रत्यायक-त्वात्‌ न वाक्य^इ दर्शन-शब्दम्‌ अनुजानाति धूमम्‌ दृष्ट्वा अर्थ अग्निः अनुमीयते
०९३.०३ इति/ अव्यवच्छेद-हेतु^अः इति वक्तव्यम्‌/ यद्‌ इदम्‌ समान-धर्म-उपपत्ति^अः
०९३.०४ इति पदम्‌ एतद्‌ न व्यवच्छेद-हेतु^अः समान-धर्म-उपपत्ति^अः इति वक्तव्यम्‌/
०९३.०५ न हि केवला समान-धर्म-उपपत्तिः संशय-कारणम्‌ अन्यथा कृतकत्व-आदिना
०९३.०६ अपि संशयः स्यात्‌ समानम्‌ कृतकत्वम्‌ सर्व-अनित्यानाम्‌ इति व्यवच्छेद-
०९३.०७ हेतु-त्वात्‌ न भवति/ न/ समान-अर्थ-अपरिज्ञानात्‌/ व्यवच्छेद-हेतुः च भवति
०९३.०८ समानः च धर्मः इति न युज्यते व्यवच्छेद-हेतुः नाम विवक्षित-तद्‌-जातीय-
०९३.०९ वृत्ति-त्व^इ सति यः विजातीय-वृत्तिः सः व्यवच्छेद-हेतुः तस्य च समान-
०९३.१० अर्थ-ता न अस्ति/ समानः हि धर्मः यः विवक्षित-तद्‌-जातीय-वृत्ति-त्व^इ
०९३.११ सति अन्य-जातीय-वृत्तिः तस्मात्‌ अव्यवच्छेद-हेतु^अः इति न वक्तव्यम्‌/
०९३.१२ सः अयम्‌ साधारणः धर्मः उपलभ्यमानः संशय-हेतुः किम्‌ केवलः इति न
०९३.१३ केवलः किम्‌ तर्हि उपलब्धि-अनुपलब्धि-अव्यवस्थिति^अः च/ यदि च उपलब्धि-अनुपलब्धी
०९३.१४ न व्यवस्थित^इ भवतः इति किम्‌ एतावत्‌-मात्रम्‌ साधनम्‌ इति
०९३.१५ न इति उच्यते/ यदि विशेष-आकाग़्क्षा भवति समान-धर्मम्‌ उपलभते/ उपलब्धि-
०९३.१६ अनुपलब्धी न व्यवतिष्ठेते/ इदम्‌ तु यावान्‌ इदन्तया वा विशेष-
०९३.१७ आकाग़्क्षायाम्‌ च सत्याम्‌ अर्थ-सन्देहः भवति इति/ किम्‌ इदम्‌ समस्तम्‌ कारणम्‌
०९३.१८ असमस्तम्‌ वा समस्तम्‌ इति ब्रूमः/ यदि समान-धर्म-उपपत्ति^अः इति केवलम्‌
०९३.१९ उच्यते/ उपलब्ध-विषयस्य अपि सामान्यतः उपलब्धिः अस्ति इति तस्य
०९३.२० अपि संशयः स्यात्‌/ यदि पुनर्‌ उपलब्धि-अनुपलब्धि-अव्यवस्थितिः च संशयः
०९३.२१ इति एतावत्‌ उच्येत अनुपलब्ध-सामान्यस्य अपि क्व चित्‌ उपलब्धि-अनुपलब्धि-अव्यवस्था
०९३.२२ अस्ति इति संशयः स्यात्‌/ विशेष-अपेक्षः इति एतावति च उच्यमान^इ अनुपलब्ध-
०९४.०१ सामान्यस्य अपि क्व चित्‌ विशेष-स्मृतिः अस्ति इति संशयः स्यात्‌/ एवम्‌ समान-
०९४.०२ धर्म-उपलब्धि-अनुपलब्धि-अव्यवस्थितिः च इति पद-द्वय^इ अपि नौ-यान-प्रेग़्ख-आदि-गतस्य
०९४.०३ न भवति संशयः/ एवम्‌ उपलब्धि-अनुपलब्धि-अव्यवस्थातः विशेष-अपेक्षः इति
०९४.०४ पद-द्वय^इ विधीयमान^इ अन्यत्र अपि अनुपलब्धि^अः अर्थ^इ संशयः स्यात्‌/ समान-धर्म-उपपत्ति^अः
०९४.०५ विशेष-अपेक्षः इति च उच्यमान^इ समान-दर्शन^इ सति अपि विशेष-आकाग़्क्षायाम्‌
०९४.०६ सत्याम्‌ उपलब्धि-अनुपलब्धिऒः व्यवस्थानात्‌ भवति संशयः/ यदा अयम्‌ द्रष्टृ पूर्वम्‌
०९४.०७ सामान्य-विशेषवन्तम्‌ उपलभते तत्र च उपलब्धि-अनुपलब्धी व्यवतिष्ठेते सः अयम्‌
०९४.०८ द्रष्टृ तस्मात्‌ स्थानात्‌ यदा अपैति ततः अस्य अपगमात्‌ विप्रकर्षात्‌ निमित्तात्‌
०९४.०९ अल्प-विषय-विशेषाः न आभासन्ते महा-विषयम्‌ सामान्यम्‌ आभासते उपलब्धि-
०९४.१० अनुपलब्धी पुनर्‌ व्यवतिष्ठेते विशेष-अनुस्मृतिः च अस्ति न च सन्दिह्यते
०९४.११ तस्मात्‌ एक-द्वि-पद-पर्युदास^इन समस्तम्‌ लक्षणम्‌ उच्यते इति/ समान-धर्म-उपपत्ति^अः
०९४.१२ उपलब्धि-अनुपलब्धि-अव्यवस्थातः च विशेष-अपेक्षः इति च एक-पद-पर्युदासः
०९४.१३ कृतः/ समान-धर्म-उपलब्धि^अः उपलब्धि-अनुपलब्धि-अव्यवस्थातः च समान-धर्म-उपपत्ति^अः
०९४.१४ विशेष-अपेक्षः इति च उपलब्धि-अनुपलब्धि-अव्यवस्थातः विशेष-अपेक्षः
०९४.१५ इति च द्वि-पद-पर्युदासः कृतः/ समस्त-पद-परिग्रह^इन यस्मात्‌ समान-
०९४.१६ धर्म-उपलब्धि^अः उपलब्धि-अनुपलब्धि-अव्यवस्थातः च विशेष-अपेक्षः विमर्शः संशयः
०९४.१७ इति आह/ तेन ज्ञापयति समस्तम्‌ एतद्‌ लक्षणम्‌ इति/ विमर्शः इति
०९४.१८ नाना-अर्थ-अवमर्शणम्‌ विमर्शः/ उभौ अर्थौ मृशति इव संशीतिः संशयः
०९४.१९ भाव-साधनम्‌/ करण-साधनम्‌ वा/ संशय्यते अनेन आत्मन्‌^ः सुप्तः इव
०९४.२० भवति कः उपमा-अर्थः अर्थ-अनवधारणम्‌ उपमा-अर्थः/ एतेन अनेक-धर्म-उपपत्ति^अः
०९४.२१ विप्रतिपत्ति^अः च इति व्याख्यातम्‌/ कः अतिदेश-अर्थः यथा आद्य-पद^इ त्रि-पद-
०९५.०१ परिग्रह^इन एक-पद^इ द्वि-पद-परित्यागः कृतः/ तथा आद्य-अनन्तरयोः अपि
०९५.०२ द्रष्टव्यम्‌ इति/ अनेक-धर्म-उपपत्ति^अः संशयः इति/ अनेकस्य अनेकः च धर्मः
०९५.०३ इति चेत्‌ अनेकस्य धर्मः अनेक-धर्मः/ अनेकस्य द्रव्य-गुण-कर्म-लक्षणस्य
०९५.०४ संयोगजत्वम्‌ धर्मः अनेकः च धर्मः संयोगजत्व-निर्गुणत्व-निष्क्रियत्व-क्षणिकत्वानि
०९५.०५ शब्द^इ तद्‌ एवम्‌ अनेक-धर्म-उपपत्ति^अः संशयः इति चेत्‌ तद्‌ अयुक्तम्‌
०९५.०६ समान-धर्म-उपपत्ति^अः इति अत्र चरित-अर्थ-त्वात्‌/ समान-धर्म-उपपत्ति^अः इति अनेन एव
०९५.०७ यः च एकोनेक-वृत्तिः च अनेक-वृत्तिः सः लभ्यते इति चरित-अर्थ-त्वात्‌/ न
०९५.०८ पुनर्‌ अनेक-धर्म-अभिधान^इन प्रयोजनम्‌ अस्ति इति/ अथ अनेक-धर्म-शब्दस्य कः अर्थः
०९५.०९ असाधरणः धर्मः कथम्‌ पुनर्‌ असाधारणः धर्मः अनेक-धर्मः इति अनेन
०९५.१० समान-पद^इन अभिधीयते समान-असमान-जातीय-विशेषक-त्वात्‌ समान-
०९५.११ असमान-जातीयम्‌ च अनेकम्‌ तस्मात्‌ विशेषकः धर्मः अनेकस्मात्‌ विशेषः अनेक-
०९५.१२ धर्मः इति तस्य वा अनेकस्य धर्मः यथा स्वम्‌ सः अयम्‌ अनेक-धर्मः इति/
०९५.१३ एक-अनेक-प्रत्यय-हेतुः वा धर्मः अनेक-धर्मः यतः एव प्रत्ययः भवति इदम्‌ एकम्‌
०९५.१४ अनेकम्‌ इति/ तत्र एक-प्रत्यय-हेतुः अभेदः/ अनेक-प्रत्यय-हेतुः धर्मः विशेषः
०९५.१५ यथा शब्दस्य विभागजत्वम्‌/ सामान्य-विशेष-समवाय^भ्यः शब्दस्य
०९५.१६ सत्‌-आदिना विशेष^इन निर्भक्तस्य तस्मिन्‌ तु द्रव्यम्‌ गुणः कर्मन्‌ वा इति विभागजत्वात्‌
०९५.१७ संशयः/ न हि द्रव्य-गुण-कर्मणाम्‌ अन्यतमम्‌ विभागात्‌ जायमानम्‌
०९५.१८ दृष्टम्‌ सर्वत्र असम्भवात्‌ विभागजत्वम्‌ संशयम्‌ करोति सर्वतः व्यावृत्ति^अः
०९५.१९ इति/ ननु च विभागजः विभागः विद्यते गुणः/ अनभ्युपगत-
०९५.२० विभागज-विभागस्य एतद्‌ एवम्‌ भवति/ यः पुनर्‌ अनभ्यूपगत-विभागज-विभागः
०९५.२१ तस्य अयम्‌ निर्णय-हेतुः गुणः शब्दः विभागजत्वात्‌ विभागज-विभाग-वत्‌
०९५.२२ इति/ अस्तु वा तस्य अपि विभागज-विभाग-असमवायि-कारण-त्वात्‌
०९६.०१ विभागज-विभाग-असमवायि-कारणः शब्दः न अन्यः पदार्थः इति/ तद्‌ एवम्‌
०९६.०२ विभगजत्वम्‌ विभागज-विभाग-असमवायि-कारण-त्वम्‌ न ते \चोर्‌{न ऋते}शब्दात्‌ भवति इति
०९६.०३ सर्वतः व्यावृत्तः संशय-हेतुः तुल्य-जातीय^सु अर्थ-अन्तर-भूत^सु विशेषस्य
०९६.०४ उभयथा दृष्ट-त्वात्‌ इति/ समान-धर्म-उपयोगात्‌ वा असमान-अनेक-धर्मः भवति/
०९६.०५ यद्‌ वा द्वयस्य अपि संशय-कारण-त्व^इन उपनीतस्य समान-धर्मस्य असमानस्य च
०९६.०६ समानस्य धर्मस्य उपयोगात्‌ अनुपयुक्तः असमानः सः अनेक-शब्दस्य विषय-
०९६.०७ विशेष^इ इति/ कस्मात्‌ पुनर्‌ एकम्‌ एव न उच्यते समान-असमान-धर्म-उपपत्ति^अः
०९६.०८ इति न एवम्‌ शक्यम्‌ अभिधातुम्‌ अनेकस्मात्‌ व्यावृत्तः यः धर्मः इति अयम्‌
०९६.०९ विग्रहः न लभ्यते लाघवम्‌ वा प्रयोजनम्‌ एक-अक्षर-अपचयात्‌ लाघवम्‌
०९६.१० प्रयोजनम्‌ आश्रित्य अभिधानम्‌ वा/ यदि अनेक-धर्म-अर्थः असाधारण-अर्थः असाधारणः
०९६.११ च धर्मः संशय-कारणम्‌ इति/ न इदम्‌ निरात्मकम्‌ जीवत्‌-शरीरम्‌ अप्राण-
०९६.१२ आदिमत्‌-त्व-प्रसग़्गात्‌ इति अयम्‌ अपि असाधारण-त्वात्‌ संशय-हेतुः प्राप्तः न एषः दोषः
०९६.१३ यथा एव साधारणः धर्मः संशय-हेतुः इति न अन्वयिनः साधारण-त्व^इ सति
०९६.१४ संशय-हेतु-त्वम्‌ भवति/ अन्वय-व्यभिचारात्‌ एवम्‌ व्यतिरेकिणः अपि सति असाधारण-
०९६.१५ त्व^इ सति व्यभिचार-अव्यभिचारौ संशय-निर्णय-हेतू/ यः व्यभिचारी सः
०९६.१६ संशय-हेतुः यः अव्यभिचारी सः निर्णय-हेतुः इति यदि तर्हि उभयोः व्यभिचारि-
०९६.१७ त्वात्‌ संशय-हेतु-त्वम्‌ ननु असमान-धर्म-उपपत्ति^अः इति अनेन एव गतम्‌ एतद्‌ गत-अर्थ-त्वात्‌
०९६.१८ न संशय-हेतु-त्व^इन अयम्‌ पृथक्‌ \इन्त्‌[C]{उपाधेयम्‌}/ सत्यम्‌/ व्यभिचारिताम्‌ अन्तरेण न अन्य^इन
०९६.१९ न संशय-कारणम्‌ अपि तु व्यभिचारितायाम्‌ सत्याम्‌ विधीयमान^इ व्यभिचारः
०९६.२० प्रतिषिध्यमान-व्यभिचारः च इति भेदः समान-धर्म-उपपत्ति^अः इति अनेन विधीयमान-
०९६.२१ व्यभिचारः उपदिश्यते विभागज-त्वात्‌ इति अनेन प्रतिषिध्यमान-व्यभिचारः
०९६.२२ इति एतावता पृथक्‌-अभिधानम्‌/ नज़ः पर्युदास-विषय-त्वात्‌
०९७.०१ अव्यभिचारि-धर्म-द्वय-उपनिपातः अनेक-धर्मः इति के चित्‌/ एके तु अनेक-धर्मः
०९७.०२ इति अन्यथा व्याचक्षते एकस्मात्‌ अन्यः अनेक-धर्मः इति/ एवम्‌ च विरुद्ध-अव्यभिचारि-
०९७.०३ धर्म-द्वय-उपनिपातः लभ्यते यम्‌ प्रति तर्कम्‌ आहुः सः च संशय-
०९७.०४ हेतुः यथा श्रावणत्व-कृतकत्व^इ शब्दस्य इति/ तद्‌ अयुक्तम्‌/ असम्भवात्‌/
०९७.०५ न हि अव्यभिचारिणौ विरुद्धौ एकस्मिन्‌ अर्थ^इ धर्मौ सम्भवतः वस्तुनः
०९७.०६ द्वैरूप्य-असम्भवात्‌ यदि उभौ अव्यभिचारिणौ स्याताम्‌ एकतमम्‌ वस्तु द्वि-आत्मकम्‌
०९७.०७ भवेत्‌ न च एतद्‌ अस्ति तस्मात्‌ न उभौ अव्यभिचारिणौ इति/ न च अयम्‌ प्रयोगः
०९७.०८ युक्तः/ कथम्‌ इति/ यदि तावत्‌ अयम्‌ प्रयुग़्क्ते यथा प्रयुक्त^इ नः हेतुः
०९७.०९ तथा अयम्‌ अपि इति/ प्रसिद्ध^इन व्यपदेशाः भवन्ति इति सिद्धम्‌ सर्वस्य अहेतु-त्वम्‌
०९७.१० विरुद्ध-अर्थ-प्रतिपत्ति-बाधित-त्वात्‌ उत्तरस्य अनभिधानम्‌/ अथ एवम्‌ क्रियते
०९७.११ यथा एव द्वितीयम्‌ अनुमानम्‌ न भवति तथा प्राक्तनम्‌ अपि इति एवम्‌ प्रतिपन्नम्‌
०९७.१२ द्वितीय-अनुमानस्य असाधक-त्वम्‌ अत्र विरुद्ध-धर्मौ एकत्र सम्भवतः इति
०९७.१३ सम्भवात्‌ न विरुद्धौ/ कः च विरुद्ध-अर्थः किम्‌ सह-असम्भवः आहो विरुद्ध-अर्थ-
०९७.१४ साधक-त्वम्‌ अथ स्वरूपम्‌ इति/ यदि सह-असम्भवः सः न अस्ति दर्शनात्‌/
०९७.१५ अथ विरुद्ध-अर्थ-साधक-त्वम्‌ विरोधः तद्‌ अपि न युक्तम्‌ वस्तुनः द्वि-आत्मक
०९७.१६ त्व-असम्भवात्‌ यदि विरुद्ध-अर्थ-साधक-त्वम्‌ अनयोः धर्मयोः भवेत्‌ एकम्‌ वस्तु
०९७.१७ द्वि-आत्मकम्‌ आपद्येत/ अथ स्वरूपम्‌ अनयोः विरुद्धम्‌ इति न किम्‌ चित्‌ बाधितम्‌
०९७.१८ भवति यस्मात्‌ कृतकत्वम्‌ न श्रावणत्वम्‌ श्रावणत्वम्‌ वा न कृतकत्वम्‌ तस्मात्‌ न
०९७.१९ संशयः इति/ उपेत्य वा विरोधम्‌ यदि विरुद्ध-अर्थाभ्याम्‌ कृतकत्व-श्रावणत्वाभ्याम्‌
०९७.२० शब्द^इ संशयः क्रियते विशेष-दर्शनात्‌ उपजातः कस्य दर्शनात्‌ निर्वर्तते
०९७.२१ न हि विशेष-दर्शन^इ सति विशेष-आकाग़्क्षा भवति यथा उपलब्ध-
०९७.२२ सामान्यस्य विशेष-आकाग़्क्षा भवति/ प्रत्यक्षतह्‌ निवर्तिष्यते इति चेत्‌/
०९८.०१ न/ यः अनुमानाभ्याम्‌ सन्निपाताभ्याम्‌ अर्थ^इ संशयः सः प्रत्यक्षात्‌ निवर्तिष्यते
०९८.०२ इति/ तद्‌ न युक्तम्‌/ प्रत्यक्ष-अविषय-त्वात्‌/ न अयम्‌ अर्थः प्रत्यक्ष-विषयः
०९८.०३ इति/ किम्‌ शब्दः अनित्यः वा इति/ आगमात्‌ निवर्तिष्यते इति चेत्‌/ न/
०९८.०४ आगमस्य च विचार्यमाण-त्वात्‌ आगमः एव अयम्‌ विचार्यते किम्‌ शब्दः
०९८.०५ नित्यः अथ अनित्यः इति/ न च अयम्‌ प्रत्यक्ष-विषयः न आगम-विषयः अनुमानाभ्याम्‌
०९८.०६ च अन अयम्‌ परिच्छेत्तुम्‌ शक्यते सः अयम्‌ अनिवर्त्यः संशयः प्राप्तः/ भवतु
०९८.०७ किम्‌ नः बाध्यते कथम्‌ न बाध्यते/ यदा वस्तु-अन्तर-परिच्छेदकम्‌ अनुमानम्‌
०९८.०८ न भवति यथा अनित्या बुद्धिः कृतकत्वात्‌ इति इदम्‌ खलु कृतकत्वम्‌
०९८.०९ शब्द^इ दृष्टम्‌ सः च अनवधारित-स्वभावः नित्यः अनित्यः इति/ तत्र च उपलभ्यमानम्‌
०९८.१० कृतकत्वम्‌ अन्यत्र बुद्धि-आदि^इ शंशय-हेतुः इति सर्वम्‌ अनुमानम्‌
०९८.११ अनित्यत्व-साधनम्‌ न स्यात्‌ सर्वम्‌ च अनुमानम्‌ अयम्‌ न्यायः बाधते इति यः च
०९८.१२ न्यायः अनुमान-मूलम्‌ उच्छिनत्ति न अयम्‌ न्यायः बाधितुम्‌ युक्तः नित्य-असम्भवात्‌
०९८.१३ न अयम्‌ अस्मात्‌ न्यायः बाधते यस्य नित्यम्‌ किम्‌ चित्‌ अस्ति तस्य विरुद्ध-
०९८.१४ अव्यभिचारिन्‌^ः भवति/ अस्माकम्‌ तु पक्ष^इ नित्यम्‌ किम्‌ चित्‌ न अस्ति इति/ न/
०९८.१५ बाध-अपरिज्ञानात्‌ न भवता बाध-विषयः अवलोकितः किम्‌ तु नित्यम्‌
०९८.१६ अस्माकम्‌ न अस्ति इति एतावत्‌-मात्र^इन परपक्ष^इ दोषः अभिधीयते भवताम्‌ अपि
०९८.१७ पक्ष^इ विरुद्ध-अव्यभिचारिन्‌^ः कृत-अवकाशः कथम्‌ सप्रतिघम्‌ विज्ञानम्‌ सत्त्वात्‌
०९८.१८ रूप-वत्‌ इति एकः अप्रतिघम्‌ विज्ञानम्‌ स्वरूप-त्वात्‌ वेदना-वत्‌ इति अपरः/ तद्‌ एवम्‌
०९८.१९ अव्यभिचारि-धर्म-द्वय-उपनिपातात्‌ न सप्रतिघम्‌ न अप्रतिघम्‌ सिद्ध्येत्‌ तस्मात्‌
०९८.२० अपन्यायः अयम्‌ विरुद्धयोः च धर्मयोः सन्निपातात्‌ शब्द^इ संशयः इति/
०९८.२१ धर्मयोः सातत्यात्‌ अभिलाप-अनुपपत्तिः न अयम्‌ अतद्‌-धर्मा कदा चित्‌ अपि
०९८.२२ शब्दः उपलभ्यते सततम्‌ तु तद्‌-धर्मा भवति श्रावणः कृतकः च इति
०९९.०१ अभिलापः न स्यात्‌ नित्यः अनित्यः इति/ न हि कदा चित्‌ अयम्‌ द्रष्टृ
०९९.०२ एकस्मिन्‌ वस्तुनि स्थाणु-पुरुष-धर्मौ उपलभमानः शक्नुयात्‌ वक्तुम्‌ स्थाणुः वा
०९९.०३ पुरुषः वा/ न एवम्‌ भविष्यति इति व्याहतम्‌ उच्यते/ ननु च भवता अभिधीयते
०९९.०४ नित्यः इति मया अपि अभिधीयते अनित्यः इति कथम्‌ न अभिलप्यते
०९९.०५ सह्‌ अयम्‌ विरुद्ध-अव्यभिचारि-न्यायः विचर्यमाणः सर्वथा अनुमानम्‌ बाधते
०९९.०६ इति अलम्‌ अनेन/ अथ कृतकत्व-श्रावणत्व^इ सहित^इ हेतू भवतः इति
०९९.०७ तथा अपि कृतकत्व-श्रावणत्व^इ सहित^इ न वैभागजत्वात्‌ भिद्येते यथा एव
०९९.०८ विभागजत्वम्‌ अन्य-अविऋत्ति-त्वात्‌ असाधारणम्‌ शब्द^इ संशयम्‌ करोति तथा कृतकत्व-
०९९.०९ श्रावणत्व^इ अपि शब्द-वृत्ति-त्वात्‌ अन्यत्र असम्भवात्‌ संशय-हेतू भवतः
०९९.१० सः अयम्‌ असाधारणः एव न धर्म-अन्तरम्‌ तद्‌-ग्रहण^इन एव सग़्गृहीतः इति तस्मात्‌
०९९.११ एकस्मात्‌ अन्यः धर्मः अनेक-धर्मः इति वक्तव्यम्‌ इति/ यदा पुनर्‌ एवम्‌-भूतौ
०९९.१२ धर्मौ एकस्य वस्तुनः भवतः तदा तेन उपलब्ध्वा तस्य वस्तुनः किम्‌
०९९.१३ प्रतिपत्तव्यम्‌ तद तयोः एव धर्मयोः सामर्थ्य-अधिगति^इ यत्नः कर्तव्यः
०९९.१४ न उभौ एतौ साधन^इ कतरः अत्र साधनम्‌ कतरः च असधनम्‌ इति सामर्थ्य-
०९९.१५ अधिगम^इ यत्नः करणीयः इति/ यत्नः च क्रियमाणः अनित्य-साधन^सु एव अवतिष्ठते
०९९.१६ कुतः नित्यत्वस्य प्रमाण-बाधित-त्वात्‌ तद्‌ च उपरिष्टात्‌ वक्ष्यामः/
०९९.१७ तद्‌ एवम्‌ व्यवस्थितम्‌ एतद्‌ अनेक-धर्म-उपपत्ति^अः असाधारणात्‌ धर्मात्‌ संशयाः
०९९.१८ इति विप्रतिपत्ति^अः संशयः इति व्याहत-अर्थ-प्रवादः विप्रतिपत्ति-
०९९.१९ शब्दस्य अर्थः व्याहत-अर्थ-प्रवाद-विषय-त्वम्‌ उपलभमानस्य उपलब्धि अनुपलब्धिऒः च
०९९.२० अव्यवस्थान^इ सति तद्‌-गत-विशेष-अर्थ-स्मृति^इ सत्याम्‌ संशयः भवति इति/
०९९.२१ तत्र समानः अनेकः च धर्मः ज्ञेय-स्थः उपलब्धि-अनुपलब्ध्य़्‌ पुनर्‌ ज्ञातृ-स्थ^इ इति
०९९.२२ भाष्यम्‌/ तत्र उपलब्धि-अनुपलब्धिऒः तावत्‌ पृथक्‌ संशय-कारण-त्वम्‌ न भवति
१००.०१ इति चर्च्चितम्‌ एतद्‌/ समानः अनेकः च धर्मः ज्ञेयस्य इति एतद्‌ अपि न
१००.०२ बुद्ध्यामहे/ किम्‌ अत्र धर्मः संशय-कारणम्‌ अथ ज्ञानम्‌ इति/ न धर्मः
१००.०३ संशय-कारणम्‌ इति अनेकधा समर्थितम्‌/ समान-अनेक-धर्म-ज्ञानम्‌ तु संशय-
१००.०४ कारणम्‌ तद्‌ च ज्ञातृ^इ वर्तते इति न अस्ति भेदः/ समान-अनेक-धर्मयोः तु
१००.०५ पृथक्‌-अभिधानम्‌\चोर्‌[एद्‌]{पृथक्‌-अभिधाने} उक्तम्‌ प्रयोजनम्‌ विधीयमान-प्रतिषिध्यमान-धर्म-भेदात्‌
१००.०६ इति/ विप्रतिपत्ति^अः इति अयम्‌ वक्तृ-गतः संशय-हेतुः/ के अत्र सम्यच्‌-प्रतिप्तन्नाः
१००.०७ के मिथ्या इति श्रोतृ^अः सन्देहः भवति एतावता भेद^इन पृथक्‌-अभिधानम्‌/
१००.०८ समान-धर्मः सः एव अयम्‌ इति चेत्‌ समान-धर्म-उपपत्ति^अः विशेष-अपेक्षः
१००.०९ विमर्शः च प्रतिपत्ति^अः च इति सर्वः एव अयम्‌ समान-धर्मः अभिधीयते तस्मात्‌ वैयर्थ्यात्‌
१००.१० पृथक्‌-अनेक-धर्म-उपपत्ति^अः विप्रतिपत्ति^अः च इति न प्रयोजनम्‌ अस्ति/
१००.११ अतः एवम्‌ वक्तव्यम्‌/ समान-धर्म-उपपत्ति^अः विशेष-अपेक्षः विमर्शः संशयः इति
१००.१२ न सूत्र-अर्थ-अपरिज्ञानात्‌ सूत्र-अर्थम्‌ अपरिज्ञाय एतद्‌ देश्यते/ यथा च भेदः
१००.१३ समान-अनेक-धर्म-उपपत्ति^अः विप्रतिपत्ति^अः च इति तथा वर्णितम्‌/ अपरे पुनर्‌
१००.१४ समान-धर्म-उपपत्ति-आदिभिः पदैः पृथक्‌ पज़्च-विधम्‌ संशयम्‌ वर्णयन्ति/
१००.१५ समान-धर्म-उपपत्ति^अः विशेष-अपेक्षः विमर्शः संशयः इति एवम्‌ शेष^सु पद^सु
१००.१६ तद्‌ न युक्तम्‌ उपलब्धि-अनुपलब्धि-अव्यवस्थायाः पूर्व-पद-विशेषण-त्वात्‌ समान-
१००.१७ धर्म-उपपत्ति^इ सत्याम्‌ उपलब्धि-अनुपलब्धि-अव्यवस्थायाम्‌ च सत्याम्‌ विशेष-अपेक्षः
१००.१८ विमर्शः संशयः इति सूत्र-अर्थः/ एवम्‌ अनेक-धर्म-उपपत्ति^अः विप्रतिपत्ति^अह्‌ च इति
१००.१९ वाच्यम्‌/ तस्मात्‌ न उपलब्धि-अनुपलब्धि-अव्यवस्था पृथक्‌ संशय-कारणम्‌ इति/
१००.२० उपलब्धि-अनुपलब्धिऒः द्वैविध्यात्‌ संशयः न युक्तः कुतः लोक-विरोधात्‌
१०१.०१ उपलब्धि-अनुपलब्धिऒः द्वैविध्यात्‌ संशयः भवति इति ब्रुवाणः लोकम्‌ बाधते/
१०१.०२ कथम्‌ इति यद्‌ किम्‌ चित्‌ अयम्‌ उपलभते सर्वत्र अस्य संशयः न\चोर्‌[एद्‌]{संशय^इन} भवितव्यम्‌/
१०१.०३ किम्‌ कारणम्‌ उपलभ्यमानम्‌ द्वेधा भवति/ उपलब्धिऒः द्वैविध्यात्‌ तु यः
१०१.०४ संशयः भवति इति तस्य कुतः निवृत्तिः विशेष-दर्शनात्‌ निवर्तते इति
१०१.०५ चेत्‌ विशेष^सु अपि एवम्‌ ये एते विशेषाः उपलभ्यन्ते किम्‌ एते सन्तः आहो असन्तः
१०१.०६ इति यावत्‌ उपलब्धि-द्वैविध्यात्‌ संशयः इति अनिवर्त्यः स्स्‌ंशयः/ एवम्‌ अनुपलब्धि-
१०१.०७ द्वैविध्य^इ अपि वक्तव्यम्‌ न च अस्य क्व चित्‌ समाश्वासः स्यात्‌/ यदा अयम्‌
१०१.०८ अपवरक-आदि^इ सर्प-आदीम्‌ उपलभते तदा सर्प-वत्‌ तद्‌-वेश्मन्‌ उत असर्प-वत्‌ इति
१०१.०९ संशयः अयम्‌ अपि संशयः अनिवर्त्यः एव इति सर्वत्र आश्वासः न स्यात्‌/ येषाम्‌ च
१०१.१० पज़्च-विधः संशयः इति सूत्र-अर्थः तैः अस्य कारण-कृतः भेदः वक्तव्यः
१०१.११ स्वभाव-कृतः वा/ तद्‌ यदि कारण-कृतः न पज़्च-विधः अनेक-रूपः संशयः
१०१.१२ इति प्राप्तम्‌/ अथ स्वभाव-भेदात्‌ स्वभाव-भेदस्य असम्भवात्‌ एक-रूपः
१०१.१३ संशीतिः संशयः इति/ तस्मात्‌ पज़्च-विधः संशयः इति न सूत्र-अर्थः
१०१.१४ समान-धर्म-ग्रहणात्‌ न संशयः धर्मि-विषय-त्वात्‌ यद्‌ इदम्‌ उच्यते समान-धर्म-
१०१.१५ उपपत्ति^अः संशयः इति/ तद्‌ अयुक्तम्‌/ धर्मि-विषय-त्वात्‌/ न हि समान^इ
१०१.१६ धर्म^इ उपलब्ध^इ धर्मिणि संशयः (न) युक्तः ध्रम-धर्मिणोः भेदात्‌/ न हि
१०१.१७ गवि दृष्ट^इ अश्व^इ संशयः (धर्मिणः च अदृष्ट-त्वात्‌/ न अनुपलब्ध^इ न निर्णीत^इ
१०१.१८ संशयः भवति इति च व्याघातः/ धर्म-धर्मि-भावात्‌ संशयः इति एके/
१०१.१९ एके तावत्‌ परिहारम्‌ ब्रुवते धर्म^इ दृष्ट^इ धर्मिणि संशयः) धर्म-
१०१.२० धर्मि-भाव-अनुपपत्ति^अः न हि धर्म-धर्मि-भाव^इन नानात्वम्‌ निवर्तते/ अथ
१०२.०१ धर्म-धर्मि-भाव^इ नियामकः इच्छा-आदि-सूत्रम्‌ तर्हि व्याहन्यते कथम्‌ इति
१०२.०२ इच्छा-आदि^आः प्रतिसन्न्धानात्‌ आत्मानम्‌ गमयन्ति इति सूत्र-अर्थः/ तत्र परः
१०२.०३ प्रत्यवस्थितः कार्य-कारण-भावात्‌ प्रतिसन्धानात्‌ इति न नानात्वस्य
१०२.०४ अबधानात्‌\चोर्‌[C,ं]{अबाधनात्‌} इति अनेन निवर्त्यते/ इह पुनर्‌ भवता धर्म-धर्मि-भावात्‌ इति
१०२.०५ पुनर्‌ ब्रुवताम्‌ नानात्वम्‌ एव धर्म-धर्मि-भाव-विशिष्टम्‌ नियामकम्‌ उच्यते इति
१०२.०६ शक्नुयात्‌ परः अपि वक्तुम्‌ कार्य-कारण-भावः नियामकः इति तस्मात्‌ अपव्याख्यानम्‌
१०२.०७ एतद्‌ धर्म-धर्मि-भावात्‌ संशयः इति/ अथ समान-धर्म-उपलब्धि^अः
१०२.०८ अन्यस्मिन्‌ उपलब्ध^इ धर्मिणि संशयः भवति इति कः परिहारः/
१०२.०९ अयम्‌ परिहारः बहुव्रीहिः समासः अतः धर्मिणः अभिधानम्‌ समान-
१०२.१० धर्म-उपपत्ति^अः इति अनेन पद^इन बहुव्रीहि-समास^इ धर्मिन्‌^ः एव व्यपदिश्यते कथम्‌
१०२.११ समासः धर्मः यस्य सः भवति समान-धर्मन्‌ समान-धर्मणः उपपत्तिः
१०२.१२ समान-धर्म-उपपत्तिः किम्‌ उक्तम्‌ भवति समान-धर्मवतः धर्मिणः दर्शनात्‌
१०२.१३ इति/ विशेष-अपेक्षः विमर्शः संशयः इति विशेष-अपेक्षः विशेष-स्मृति-
१०२.१४ अपेक्षः इति/ अथ सा विशेष-स्मृतिः किम्‌ विशेष-विषया उत अन्य-विषया इति
१०२.१५ यः असौ संशयस्य विषयः तम्‌ समान-धर्माणम्‌ उपलभते तस्य अयम्‌ विशेषान्‌
१०२.१६ अनुस्मरति उत अन्यस्य इति/ यदि तावत्‌ तस्य तद्‌ न युक्तम्‌ तद्‌-विशेषाणाम्‌
१०२.१७ क्व चित्‌ अननुभवात्‌ सः अर्थः पूर्वम्‌ उपलब्ध-विशेषः तद्‌-गतान्‌ विशेषान्‌ अनुस्मरति
१०२.१८ इति युक्तम्‌ तद्‌-विशेषाणाम्‌ अनुभूत-त्वात्‌ यदा पुनर्‌ अयम्‌ अनुपलब्ध-विशेष^इ
१०२.१९ सामान्य^इ उपलभ्यमानः सन्दिह्यते तत्र विशेष-अनुस्मृतिः कथम्‌ तद्‌-विशेषाणाम्‌
१०२.२० अनुभूत-त्वात्‌ इति/ न/ सामान्य-वचन-त्वात्‌/ विशेष-अपेक्षः इति
१०३.०१ सामान्य-वचनम्‌ पुनर्‌ अनेन अवधार्यते तस्य वा अन्यस्य वा इति यदा तद्‌-गताः
१०३.०२ विशेषाः सुसुमूर्षिताः भवन्ति तदा अनुभूत^सु विशेष-स्मृतिः यदा तु अनुपलब्ध-
१०३.०३ पूर्व^इ संशयः तदा सादृश्यात्‌ अन्य-गतान्‌ विशेषान्‌ सुस्मूर्षते एवम्‌
१०३.०४ तावत्‌ व्यवस्थित^इ त्रि-विधः संशयः इति/ अनेन च संशय-लक्षण^इन यानि
१०३.०५ अन्यानि विरुद्धानि तानि अपि संगृहीतानि/ यथा काश्यपीयम्‌/
१०३.०६ सामान्य-प्रत्यक्षात्‌ विशेष-अप्रत्यक्षात्‌ विशेष-स्मृति^अः च संशयः इति/ अस्य अर्थः
१०३.०७ सामान्य-प्रत्यक्षात्‌ इति सामान्यवतः प्रत्यक्षात्‌ इति विशेष-अप्रत्यक्ष-त्वम्‌
१०३.०८ अव्यवस्थित-विशेष-त्वम्‌ न अस्य विशेषाः व्यवस्थिताः इति विशेष-स्मृति^अः च संशयः
१०३.०९ इति समानम्‌/ कथम्‌ पुनर्‌ अनेन सूत्र^इन असाधारणः लभ्यते इति
१०३.१० लभ्यते च व्यभिचारि-त्वात्‌ व्यभिचारिन्‌^ः साधारणः तद्‌ च असाधारण^इ
१०३.११ अपि व्यभिचारि-त्वम्‌ अस्ति इति लभ्यते/ अनेक-धर्म-उपपत्तिः तर्हि पृथक्‌ न
१०३.१२ पठितव्या अन्वय-व्यतिरेक-भेद-विवक्षायाम्‌ पृथक्‌-अभिधानम्‌ पुनर्‌ संशय-
१०३.१३ कारण-भेद-विवक्षया इति/ ये तु अत्र विशेष-अप्रत्यक्षात्‌ विशेष-अस्मृति^अः\चोर्‌[C,ं]{विशेष-स्मृति^अः च इति पदयोः
१०३.१४ पौनरुक्त्यम्‌ वर्णयन्ति/ सामान्य-प्रत्यक्षात्‌ विशेष-स्मृति^अःअ च संशयः इति अभिधीयमान^इ
१०३.१५ किल गम्यते एतद्‌ विशेष-अप्रत्यक्षात्‌ इति न हि कः चित्‌ विशेषान्‌
१०३.१६ प्रत्यक्षान्‌ स्मरति/ तद्‌ न/ सूत्र-अर्थ-अपरिज्ञानात्‌/ न अयम्‌ सूत्र-अर्थः
१०३.१७ विशेषाणाम्‌ अप्रत्यक्ष-त्वम्‌ इति/ अपि तु अव्यवस्थित-विशेषवत्‌-त्वम्‌ विशेष-अप्रत्यक्ष-
१०३.१८ त्वम्‌ इति अतः न अयम्‌ दोषः इति/ अन्ये तु संशय-लक्षणम्‌ अन्यथा व्याचक्षते/
१०३.१९ साधर्म्य-दर्शनात्‌ विशेष-उपलिप्सु^अः विमर्शः संशयः इति/ तैः अपि साधर्म्यस्य
१०३.२० अवधारित-त्वात्‌ संशयस्य विषयह्‌ वक्तव्यः/ धर्मिन्‌^ः इति चेत्‌ ननु उक्तः संशयस्य
१०४.०१ विषयः धर्मिन्‌^ः सत्यम्‌ उक्तः न पुनर्‌ युक्तः कथम्‌ न युक्तः यदि तावत्‌ धर्म-
१०४.०२ व्यतिरिक्तम्‌ धर्मिणम्‌ अभ्युपैति व्याहतम्‌ भवति/ धर्म-धर्मिणोः च नानात्व०
१०४.०३ अभ्युपगम^इ धर्मस्य अवधृत-त्वात्‌ धर्मिणः च अदृष्ट-त्वात्‌ न हि अन्यस्मिन्‌ दृष्ट^इ
१०४.०४ अन्यत्र संशयः भवति/ अथ अपि अस्मद्‌-दिशा साधर्म्य-अभिधान^इन धर्मिन्‌^ः एव उच्येत
१०४.०५ तद्‌ न युक्तम्‌ सधर्मणः भावः साधर्म्यम्‌ साधर्म्यम्‌ इति च भाव-अभिधान^इन
१०४.०६ धर्मः अभिधीयते न धर्मिन्‌^ः न च युक्तः अन्यस्य दर्शनात्‌ अनयत्र संशयः इति/
१०४.०७ अथ अर्थ-अन्तर-भावम्‌ न अभ्युपैति तथा अपि साधर्म्यस्य अवधृत-त्वात्‌ क्व संसयः
१०४.०८ इति/ यदि च अयम्‌ धर्मिणम्‌ न उपलभते कस्य अयम्‌ विशेषम्‌ उपलिप्सेत/
१०४.०९ न हि साधर्म्यस्य विशेषाः सम्भवन्ति इति/ अथ सामान्यवतः विशेषाः
१०४.१० इति तद्‌ न तथा अस्य अदृष्ट-त्वात्‌ इति उक्तम्‌/ न सामान्य-विशेषाः सन्ति इति
१०४.११ सामान्यवतः विशेषाः भवन्ति इति एवम्‌ ब्रुवता सामान्य-विशेष-तद्वताम्‌ भेदः
१०४.१२ अनुज्ञातः भवति व्यर्थम्‌ च अभिधानम्‌ न सामान्य-विशेषाः तद्वतः विशेषाः
१०४.१३ इति/ उपलब्धि-अनुपलब्धि-व्यवस्थान^इ च साधर्म्य-दर्शन^इ सति अपि विशेष-
१०४.१४ उपलिप्सायाम्‌ च न संशयः भवति इति उपलब्धि-अनुपलब्धि-अव्यवस्थातम्‌ इति
१०४.१५ वक्तव्यम्‌ अनेक-धर्म-दर्शनात्‌ इति च समान-अनेक-धर्म-उपपत्ति^अः इति एवम्‌
१०४.१६ आदि-वाक्यम्‌ संशय-लक्षणम्‌ तद्‌ विचार्यते किम्‌ तावत्‌ अयम्‌ कारण-उपदेशः
१०४.१७ आहो संशय-स्वरूप-अवधारणम्‌ इति/ यदि कारण-निर्देशः अत्यल्पम्‌ इदम्‌
१०४.१८ उच्यते समान-अनेक-धर्म-आदिभ्यः इति अन्यानि अपि संशय-कारणानि
१०४.१९ तानि उपसंख्येयानि/ यथा आत्म-मनस्‌-संयोगः आन्तरस्य आत्मन्‌-मनस्‌-सन्निकर्षः
१०४.२० इन्द्रिय-अर्थ-सन्निकर्षः बाह्यस्य इति/ अथ स्वरूप-अवधारणम्‌ कारणम्‌ निर्देशः
१०४.२१ अनर्थकः संशीतिः संशयः इति वक्तव्यम्‌/ अथ तावत्‌ कारण-
१०४.२२ अवधारणम्‌ ननु उक्तम्‌ कारण-अन्तरम्‌ अपि उपसंख्येयम्‌ इति न न इदम्‌ कारण-
१०५.०१ अवधारण-अर्थम्‌ अपि तु असाधारण-कारण-निर्देशः अयम्‌ तस्मात्‌ इन्द्रिय-अर्थ-सन्निकर्ष-
१०५.०२ आदीनाम्‌ अप्रसग़्गः प्रत्यक्ष-साधारण-त्वात्‌ स्वरूप-निर्देशः वा भवतु
१०५.०३ इदम्‌ एव अस्य स्वरूपम्‌ समान-धर्म-आदिभ्यः जन्मन्‌ इति सः अयम्‌ एवम्‌-भूतः संशयः
१०५.०४ विचार-अग़्ग-तया उपादीयते/ संशय-वत्‌ विपर्ययः अपि विचार-अग़्गम्‌ सः अपि
१०५.०५ पद-अर्थ-त्व^इन वक्तव्यः सत्यम्‌ असौ पदार्थः न तु विचार-अग़्गम्‌ इति अतः
१०५.०६ न अभिधेयः कथम्‌ न विचार-अग़्गम्‌ यथा सन्दिग्धः तद्‌-विशेष-प्रतिपत्तिऎ
१०५.०७ यतत^इ न एवम्‌ विपर्यस्तः इति न्याय-विद्या-अनग़्ग-त्वात्‌ अतः न अभिधीयते//\एन्द्‌[१-१-२३]
१०५.०८ \ष्‌[१-१-२४]{यम्‌ अर्ह्तम्‌ अधिकृत्य प्रवर्तते तद्‌ प्रयोजनम्‌}
१०५.०९ यम्‌ अर्थम्‌ अधिकृत्य प्रवर्तते तद्‌ प्रयोजनम्‌/ यम्‌ अर्थम्‌ अधिकृत्य इति/
१०५.१० व्यवसायः अधिकारः/ कस्य व्यवसायः सुख-दुःख-साधनानाम्‌/ इदम्‌
१०५.११ सुख-साधनम्‌ इति ज्ञात्वा सुख-आप्तिऎ प्रयतते इदम्‌ सुह्ख-साधन्म्‌ इति
१०५.१२ च अधिगमस्य दुःख-हानाय इति/ सुख-दुःखयोः अवाप्ति-हानाभ्याम्‌ अयम्‌ लोकः
१०५.१३ प्रसज्यते इति/ सुख-दुःख-आप्ति-हानी प्रयोजनम्‌ इति/ अनेन च प्रयोजन^इन
१०५.१४ सर्वे अर्थाः संगृहीताः भवन्ति इति/ एकस्मिन्‌ च सूत्र-अर्थ^इ परस्य
१०५.१५ दोष-विवक्षया चोद्यमानस्य वक्तुम्‌ अशक्यस्य व्यवहारः लौकिकः अयम्‌ अर्थः
१०५.१६ प्रसज्यते अनेन इति प्रयोजनम्‌/ न च अनेन न्यायस्य किम्‌ चित्‌
१०५.१७ क्रियते इति न्याय-अग़्ग-भावः न अस्ति इति यः तावत्‌ लौकिकः अयम्‌ अर्थः इति न
१०५.१८ ऋते प्रकृष्ट-तार्किकात्‌ अन्यः वक्तुम्‌ अर्हति/ अयम्‌ एव च पदार्थः लौकिकः
१०५.१९ न प्रमाण-आदि^आः इति कः च असौ लौकिकः इति/ यदि प्रमाण-उपपन्नम्‌
१०६.०१ इति अयम्‌ अर्थः अतिदोषः अयम्‌ प्रमाण-उपपन्नम्‌ न वक्तव्यम्‌ इति/ अथ
१०६.०२ अलौकिक-शब्द-अर्थः तद्‌ न बुध्यामहे कथम्‌ अन्यः इति तद्‌ अपि प्रयोजनम्‌
१०६.०३ न्यायस्य अग़्गम्‌ न भवति इति/ तद्‌ अयुक्तम्‌/ या खलु निःप्रयोजना चिन्ता
१०६.०४ सा न न्याय-अग़्गम्‌ इति परीक्षा-विधि^अः तु प्रधान-अग़्गम्‌ प्रयोजनम्‌ एव तद्‌-मूल
१०६.०५ त्वात्‌ परीक्षा-विधि^अः\एन्द्‌[१-१-२४]
१०६.०६ \ष्‌[१-१-२५]{लौकिक-परीक्षकाणाम्‌ यस्मिन्‌ अर्थ^इ बुद्धि-साम्यम्‌ सः
१०६.०७ दृष्टान्तः}
१०६.०८ लौकिक-परीक्षकाणाम्‌ इति सूत्रम्‌/ बुद्धि-साम्य-विषयः दृष्टान्तः
१०६.०९ इति सूत्र-अर्थः/ एवम्‌ च आकाश-आदि-अवबोधः इति यदि पुनर्‌ एवम्‌ अवधार्यते
१०६.१० लौकिकानाम्‌ परीक्षकाणाम्‌ च यः विषयः सः दृष्टान्तः इति अलौकिक-
१०६.११ अर्थः न दृष्टान्तः स्यात्‌ आकाश-आदिः इति उदाहरण-त्व^इन तु लौकिक-
१०६.१२ परीक्षक-विषयस्य अभिधानात्‌ न तु लौकिक-परीक्षकाणाम्‌ एव इति/ सः अयम्‌
१०६.१३ दृष्टान्तः सारूप्य-व्युत्पत्ति-अर्थः वा स्यात्‌ असिद्ध-साधन-अर्थः वा यदि तावत्‌
१०६.१४ सारूप्य-व्युत्पत्ति-अर्थः तदा न उपमानात्‌ भिद्यते अथ असिद्धम्‌-साधन-अर्थः न उदाहरणात्‌
१०६.१५ भिद्यते यदि उपमानम्‌ प्रमाण^इ अन्तर्भावः अथ उदाहरणम्‌ अवयवम्‌ इति
१०६.१६ न पृथक्‌ दृष्टान्तः अस्ति इति/ इदम्‌ तु उत्तरम्‌ अप्रतिसमाधेयम्‌ इति पश्यामः/
१०६.१७ कस्मात्‌ त्रयस्य अपि अविज्ञानात्‌/ एवम्‌ ब्रुवता न दृष्टान्तः न उदाहरणम्‌
१०६.१८ न उपमानम्‌ विज्ञातम्‌ इति/ सारूप्य-व्युत्पत्ति-अर्थम्‌ तावत्‌ उपमानम्‌ न भवति इति
१०६.१९ वर्णितम्‌/ दृष्टान्तः सारूप्य-व्युत्पत्ति-अर्थः असिद्ध-साधन-अर्थः वा इति दृष्टान्तः
१०६.२० न भवति उदाहरण-अर्थम्‌ उदाहरणम्‌ वर्णयन्तः वक्ष्यामः इति//\एन्द्‌[१-१-२५]
१०६.२१ \ष्‌[१-१-२६]{तन्त्र-अधिकरण-अभ्युपगम-संस्थितिः सिद्धान्तः}
१०७.०१ \ष्‌[१-१-२७]{सर्व-तन्त्र-प्रतितन्त्र-अधिकरण-अभ्युपगम-संस्थिति-अर्थ-अन्तर-
१०७.०२ भावात्‌}
१०७.०३ इदम्‌ इत्थम्‌-भूतम्‌ च इति भाष्यम्‌/ इदम्‌ इति सामान्यतः अवगमम्‌ आह/
१०७.०४ इत्थम्‌-भूतम्‌ च इति विशेषतः/ एतद्‌ उक्तम्‌ भवति/ सामान्य-विशेषवत्‌-अर्थ-अभ्यनुज्ञा
१०७.०५ सिद्धान्तः इति/ अस्य अर्थस्य प्रदर्शन-अर्थम्‌ सूत्रम्‌/ तन्त्र-अधिकरण-
१०७.०६ अभ्युपगम-संस्थितिः सिद्धान्तः इति/ किम्‌ पुनर्‌ इदम्‌ सूत्रम्‌ लक्षण-अर्थम्‌
१०७.०७ आहो विभाग-अर्थम्‌ इति/ किम्‌ च अतः यदि लक्षण-अर्थम्‌ तन्त्र-अधिकरण-
१०७.०८ ग्रहणम्‌ न कर्तव्यम्‌ एतावत्‌ भवतु अभ्युपगम-व्यवस्था सिद्धान्तः इति/ अथ
१०७.०९ विभाग-अर्थम्‌ सर्व-तन्त्र-ग्रहणम्‌ कर्तव्यम्‌ प्रतिज्ञा-आदि-वत्‌ यथा प्रतिज्ञा-हेतु-उदाहरण-
१०७.१० उपनय-निगमनानि अवयवाः इति समस्त-अभिधानम्‌/ एवम्‌ सर्व-तन्त्र-
१०७.११ प्रतितन्त्र-अधिकरण-अभ्युपगम-संस्थितिः इति वक्तव्यम्‌/ लक्षण-अर्थम्‌ च सूत्र-
१०७.१२ अन्तरम्‌ वक्तव्यम्‌/ सर्व-तन्त्र-प्रतितन्त्र-अभ्युपगम-संस्थिति-अर्थ-अन्तर-भावात्‌ इति अस्य
१०७.१३ सूत्र-अर्थः अन्यः वक्तव्यः/ अथ इदम्‌ विभाग-अर्थम्‌ तथा अपि पूर्व-सूत्रम्‌ परित्याज्यताम्‌
१०७.१४ अथ विभक्तानाम्‌ पुनर्‌ विभागः त्रिविधा च अस्य शास्त्रस्य
१०७.१५ प्रवृत्तिः इति व्याहतम्‌/ विभागः च नियम-अर्थः/ विभक्तानाम्‌ विभागः
१०७.१६ किम्‌-अर्थः/ यदि नियम-अर्थः आद्य^इन सूत्र^इन कृत-त्वात्‌ न प्रयोजनम्‌ अस्ति इति
१०७.१७ तस्मात्‌ पूर्वम्‌ उत्तरम्‌ वा सूत्रम्‌ अनार्षम्‌ इति/ न अनार्षम्‌/ आद्यस्य लक्षण-
१०७.१८ अर्थ-त्वात्‌ उत्तरस्य विभाग-अर्थ-त्वात्‌ इति/ विभागः च नियम-अर्थः इति उक्तम्‌/
१०७.१९ एतेन अनेकधा भिन्नस्य सिद्धान्तस्य चतुर्धा असंग्रहः इति नियमम्‌
१०७.२० दर्शयति/ अथ आद्यम्‌ सूत्रम्‌ कथम्‌ लक्षण-अर्थम्‌ इति/ तन्त्र-अधिकरणानाम्‌
१०८.०१ अर्थानाम्‌ अभ्युपगमः इति सूत्र-अर्थः/ तन्त्रम्‌ अधिकरणम्‌ येषाम्‌ अर्थानाम्‌
१०८.०२ भवति ते तन्त्र-अधिकरणाः तेषाम्‌ अभ्युपगम-संस्थितिः इत्थम्‌-भाव-व्यवस्था-
१०८.०३ धर्म-नियमः सिद्धान्तः भवति इति किम्‌ उक्तम्‌ भवति यः अर्थः न शास्त्रितः
१०८.०४ तस्य अभ्युपगमः न सिद्धान्तः इति//\एन्द्‌[१-१-२६~२७]
१०८.०५ \ष्‌[१-१-२८]{सर्व-तन्त्र-अविरुद्धः तन्त्र^इ अधिकृतः अर्थः सर्व-तन्त्र-सिद्धान्तः}
१०८.०६ सर्वेषाम्‌ सम्प्रतिपत्ति-विषयः सर्व-तन्त्र-सिद्धान्तः इति/ यथा
१०८.०७ प्रमाणानि प्रमेय-साधनानि न दृष्टान्तात्‌ सर्व-तन्त्र-सिद्धान्तः भिद्यते
१०८.०८ तत्र अपि अविप्रतिपत्तिः इह अपि इति भिद्यते इति आह/ दृष्टान्तः हि वादि-
१०८.०९ प्रतिवादिभ्याम्‌ एव निश्चितः न पुनर्‌ एवम्‌ सर्व-तन्त्र-सिद्धान्तः इति/
१०८.१० अनुमान-आगमयोः आश्रयः दृष्टान्तः व एवम्‌ सर्व-तन्त्र-सिद्धान्तः इति/
१०८.११ यदि अनुमान-आगमयोः आश्रयः दृष्टान्तः इति प्रत्यक्ष^इ अपि प्रसग़्गः प्रत्यक्षम्‌ अपि
१०८.१२ अनुमान-आगमयोः आश्रयः तद्‌-कारण-त्वात्‌ यः प्रत्यक्ष-विषयः सः अर्थः दृष्टान्तः
१०८.१३ अधिगत-अर्थः कथ्यते इति अनुमान-आगमयोः आश्रयः/ अधिगम-साधनम्‌ तु
१०८.१४ प्रत्यक्षम्‌ तस्मात्‌ न प्रत्यक्ष^इ प्रसग़्गः//\एन्द्‌[१-१-२८]
१०८.१५ \ष्‌[१-१-२९]{समान-तन्त्र-सिद्धिः पर-तन्त्र-सिद्धिः प्रतितन्त्र-सिद्धान्तः}
१०८.१६ सामान्य-विशेष-तद्वताम्‌ नियम^इन अभ्युपगमः प्रतितन्त्र-सिद्धान्तः
१०८.१७ इति/ यथा भौतिकानि इन्द्रियाणि इति योगानाम्‌ अभौतिकानि इति
१०८.१८ सांख्यानाम्‌ इति//\एन्द्‌[१-१-२९]
१०८.१९ \ष्‌[१-१-३०]{यद्‌-सिद्धि^इ अन्य-प्रकरण-सिद्धिः सः अधिकरण-सिद्धान्तः}
१०९.०१ वाक्य-अर्थ-सिद्धि^इ तद्‌-अनुषग़्गिन्‌^ः यः अर्थः सः अधिकरण-सिद्धान्तः इति
१०९.०२ तस्य उदहरणम्‌ भाष्ये/ यथा इन्द्रिय-व्यतिरिक्तः ज्ञातृ^ः दर्शन-स्पर्सनाभ्याम्‌
१०९.०३ एक-अर्थ-ग्रहणात्‌ इति//\एन्द्‌[१-१-३०]
१०९.०४ \ष्‌[१-१-३१]{अपरीक्षित-अभ्युपगमात्‌ तद्‌-विशेष-परीक्षणम्‌ अभ्युपगम-
१०९.०५ सिद्धान्तः}
१०९.०६ अपरीक्षित-अभ्युपगमात्‌ इति सूत्रम्‌/ अपरीक्षितः असूत्रितह्‌ इति
१०९.०७ यः अर्थः सूत्र^सु न उपनिबद्धः शास्त्र^इ च अभ्युपगतः सः अभ्युपगम-सिद्धान्तः
१०९.०८ इति/ यथा नैयायिकानाम्‌ मनस्‌ इन्द्रियम्‌ इति/ वैशेषिकाणाम्‌
१०९.०९ नैयायिकानाम्‌ च श्रोत्रम्‌ आकाशम्‌ इति/ अपरीक्षितः शास्त्र-अनभ्युपगतः
१०९.१० स्व-बुद्धि-अतिशय-चिख्यापयिषया पर-बुद्धि-अवज्ञानात्‌ च प्रवर्तते इति न
१०९.११ युक्तम्‌/ कुतः पर-अवज्ञानस्य अयुक्त-त्वात्‌/ यदि तावत्‌ परस्य असामर्थ्यम्‌
१०९.१२ बुद्ध्वा न अयम्‌ समर्थः इति प्रवर्तते तदा अनेन न परः प्रतिपादितः
१०९.१३ भवति किम्‌ तु विप्रतिपादितः यः च अज्ञः किम्‌ तस्य प्रतिपादयितव्यम्‌/
१०९.१४ अथ परिज्ञात-सामर्थ्यम्‌ पुरुषम्‌ अवजानाति तदा अपि न अतिशय-बुद्धिमतः
१०९.१५ अवज्ञानस्य अयुक्त-त्वात्‌ तस्मात्‌ न अयम्‌ सूत्र-अर्थः अशास्त्रित-अभ्युपगमः सिद्धान्तः
१०९.१६ इति/ सर्वः एव अयम्‌ पक्षः स्वमुख^इन अर्थ-आपत्ति^आ वा विधीयते इति किम्‌
१०९.१७ अनेन ऐतिविसृत^इन इति के चित्‌/ पक्ष-पर्यायः एव सिद्धान्तः इति अपरे/
१०९.१८ पक्षस्य किल अयम्‌ पर्यायः सिद्धान्तः इति सिद्धान्तः प्रयायः अयम्‌ इति
१०९.१९ न बुद्ध्यामहे सिद्धान्तः इति उपपन्न-प्रमाणकः अयम्‌ अर्थः तद्‌-प्रत्ययात्‌ अभ्युपगम्‌ः
१०९.२० पक्षः इति अन्यतर-वादि-विप्रतिपन्नस्य अन्यतरम्‌ प्रति कर्मतया वस्तुनः यद्‌
१०९.२१ उपादानम्‌ सः पक्षः यः च कारक-शब्दः यः च वस्तु-शब्दः न एतौ पर्यायौ
१०९.२२ अन्यथा परशुः छेदनम्‌ इति परशुः इति कदा चित्‌ अभिधीयते यदा
११०.०१ पुरुष-व्यापार-निरपेक्षम्‌ वस्तु सन्निधीयमनतया अवतिष्ठते छेदनम्‌ इति
११०.०२ च यदा उद्यम्य उद्यम्य दारुणि निपात्यते तौ एतौ छेदन-परशु-शब्दौ
११०.०३ वस्तुनः क्रिया-सम्बन्ध-असम्बन्ध-अपेक्षौ प्रवर्तेते इति तथा सर्वे एव
११०.०४ कारक-शब्दाः न द्रव्य-मात्र^इ न वा क्रिया-मात्र^इ वर्तन्ते/ किम्‌ तर्हि क्रिया-
११०.०५ साधन^इ क्रिया-विशेष-युक्तः इति कारक-शब्दः च पक्षः न सिद्धान्तः/
११०.०६ सः कथम्‌ पर्यायः भवति इति सर्व-तन्त्र-सिद्धान्तः च पक्ष-पर्यायः इति/
११०.०७ आहो पर्याय-शब्द^सु कौशलम्‌ भदन्तस्य पक्षः विचारणायाम्‌ इष्टः अर्थः
११०.०८ इति च अभिधीयते अविचारणीयः च अर्थः पक्ष^इ अन्तर्भवति इति चित्रम्‌/
११०.०९ अथ पुनर्‌ सर्व-तन्त्र-सिद्धान्तम्‌ न एव प्रतिपद्यते तेन अपि सर्व-तन्त्र-सिद्धान्तम्‌
११०.१० निह्नुवान^इन तद्‌-असत्त्व-प्रतिपादकः न्यायः अभिधेयः यः च असौ न्याय-अभ्युपगमः
११०.११ सः सर्व-तन्त्र-सिद्धान्तः इति व्याहतम्‌/ सर्व-तन्त्र-सिद्धान्त^इ न अस्ति इति/
११०.१२ अथ न्यायम्‌ अपि न प्रतिपद्यते अनिव्र्त्तः व्याघातः वचन^इ अवचन^इ च
११०.१३ यदि तावत्‌ न्यायः अस्ति इति ब्रवीति प्रतिपादयति न अस्ति च इति व्याहतम्‌/
११०.१४ अथ ब्रवीति अवचन^इ अस्य अर्थः न सिद्धः तस्मात्‌ सर्व-तन्त्र-सिद्धान्तः
११०.१५ न अस्ति इति संभ्रम-व्याकृतम्‌/ इदम्‌ तावत्‌ भवान्‌ प्रष्टव्यः जायते किम्‌
११०.१६ पक्षः सिद्धान्त-सामान्यम्‌ भवतु अथ संग्रहः पक्ष-शब्द^इन सिद्धान्तस्य
११०.१७ अथ सिद्धान्तस्य पक्ष-शब्दः पर्यायः इति तद्‌ यदि तावत्‌ सिद्धान्त-सामान्यम्‌
११०.१८ तद्‌ न अस्ति अव्यापक-त्वात्‌ न हि पक्षः सर्व-तन्त्र-सिद्धान्तम्‌ व्याप्नोति असाध्य-
११०.१९ त्वात्‌ यथा सत्ता द्रव्य-गुण-कर्माणि व्याप्नोति व्यापक-त्वात्‌ सामान्यम्‌
११०.२० भवति न एवम्‌ पक्षः इति/ पर्याय-शब्दः अपि न भवति इति उक्तम्‌/ यदि च
११०.२१ पक्षः सिद्धान्त-पर्यायः सर्व-तन्त्र-सिद्धान्तः सध्यः जायते सर्व-तन्त्र-सिद्धान्तः
१११.०१ सध्यः च इति व्याघातह्‌ अर्थापत्तितः अधिकरण-सिद्धान्तस्य अभेदः
१११.०२ इति चेत्‌ अथ अपि न मन्येथाः अर्थापत्तितः अधिकरण-सिद्धान्तः न
१११.०३ भिद्यते भिद्यते वाक्य-अर्थ-प्रतिपत्ति^इ तद्‌-विपरीत-वाक्य-अर्थ-प्रतिपत्तिः अर्थापत्तिः
१११.०४ वाक्य-अनुषग़्गिन्‌^ः यः अर्थः सः अधिकरण-सिद्धान्तः इति//\एन्द्‌[१-१-३१]
१११.०५ \ष्‌[१-१-३२]{प्रतिज्ञा-हेतु-उदाहरण-उपनय-निगमनानि अवयवाः}
१११.०६ प्रतिज्ञा-हेतु-उदाहरण-उपनय-निगमनानि अवयवाः/ अवयवानाम्‌ विभाग-
१११.०७ उद्देश-अर्थम्‌ सूत्रम्‌/ विभाग-उद्देशः च नियम-अर्थः/ किम्‌ नियन्तव्यम्‌ दश-
१११.०८ अवयवम्‌ त्रि-अवयवम्‌ च वाक्यम्‌ एके तावत्‌ ब्रुवते दश-अवयवम्‌ वाक्यम्‌/
१११.०९ अपरे त्रि-अवयवम्‌ इति/ उभय-नियम-ज्ञापन-अर्थः प्रतिज्ञा-आदीनाम्‌ विभाग-
१११.१० उद्देशः इति/ कथम्‌ पुनर्‌ जिज्ञासा-आदि^आः अवयवाः न भवन्ति पर-अप्रतिपादक-
१११.११ त्वात्‌/ पर-प्रतिपादकाः ये वाक्य-अग़्गम्‌-भूताः इतरेतर-अप्रत्यायित^इन
१११.१२ अर्थ^इन अर्थवन्तः वाक्य-अग़्ग-ताम्‌ उपयान्ति ते अवयवाः/ वाक्य-अग़्ग-त्वम्‌ अवयव-अर्थः
१११.१३ किम्‌ पुनर्‌ वाक्यम्‌ यस्य प्रतिज्ञा-आदिभिः उपहृतस्य विशेष-अवस्थापनम्‌ अर्थः
१११.१४ तद्‌ वाक्यम्‌ वाक्य-अर्थम्‌ संहत्य एते पज़्चन्‌ निष्पादयन्ति इति अवयवाः इति उच्यन्ते न
१११.१५ पुनर्‌ जिज्ञासा-आदि^आः पर-प्रतिपादकाः इति अतः न वाक्यस्य अवयवाः इति
१११.१६ निश्चित-त्वात्‌/ निश्चितस्य साधयितृ^ः भवति/ न तस्य जिज्ञासा-
१११.१७ संशयौ स्तः प्रयोजनम्‌ अपि साधनात्‌ एव गम्यते शक्य-प्राप्तिः च इति न
१११.१८ हि अशक्यम्‌ अरयोजकम्‌ वा कः चित्‌ साधयति इति तस्मात्‌ प्रयोजन-शक्य-प्राप्ती
१११.१९ अपि न वाक्य-अवयवौ/ प्रकरण^इ तु जिज्ञासा-आदि^आः समर्थाः इति
१११.२० भाष्यम्‌/ प्रकरणम्‌ एते उत्थापयन्ति इति/ न हि जिज्ञासा-आदीन्‌ अन्तरेण
११२.०१ प्रकरणस्य उत्थानम्‌ अस्ति इति प्रकरण-उत्थापकाः अवयवाः जिज्ञासा-आदि^आः इति/
११२.०२ पर-प्रतिपादक-त्वात्‌ तु प्रतिज्ञा-आदीनाम्‌ अयम्‌ अधिकारः इति ते उपदिस्यन्ते/
११२.०३ त्रि-अवयवम्‌ अपि वाक्यम्‌ तथा न भवति तथा उपनय-निगमनयोः अर्थ-अन्तर-
११२.०४ भावम्‌ वर्णयन्तः वक्ष्यामः//\एन्द्‌[१-१-३२]
११२.०५ \ष्‌[१-१-३३]{साध्य-निर्देशः प्रतिज्ञा}
११२.०६ तेषाम्‌ तु अवयव-त्व^इन सामान्य^इन संगृहीतानाम्‌ इतरेतर-विशेषकम्‌
११२.०७ लक्षणम्‌ उच्यते इति/ साध्य-निर्देशः प्रतिज्ञा इति तत्र प्रज्ञापनीय-धर्म-
११२.०८ विशिष्टः धर्मिन्‌^ः साध्यः तस्य निर्देशः प्रतिज्ञा परिग्रह-वचनम्‌ उदाहरणम्‌
११२.०९ अनित्यः शब्दः इति सिद्ध-त्वात्‌ धर्मिणः न साध्य-ता इति के चित्‌/ धर्मिन्‌^ः
११२.१० किल धर्म-लक्षणः सिद्धः एव सिद्धः च साध्यः न भवति न एषः
११२.११ दोषः प्रज्ञापनीय-धर्म-विशिष्टस्य इति वचनात्‌/ न ब्रूमः धर्मि-मात्रम्‌
११२.१२ साध्यम्‌ अपि तु प्रज्ञापनीय-धर्म-विशिष्टः धर्मिन्‌^ः इति/ यदि प्रज्ञापनीयः
११२.१३ न विशेषणम्‌ अथ विशेषणम्‌ न प्रज्ञापनीयः न असिद्धम्‌ विशेषणम्‌
११२.१४ भवति इति सिद्ध^इन अयम्‌ विशिष्यते न साध्य^इन इति सत्यम्‌ अप्रज्ञातम्‌ विशेषणम्‌
११२.१५ न भवति इति प्रज्ञातम्‌ तु इदम्‌ अनित्यत्वम्‌ घट^इ शब्दस्य साध्यम्‌ इति/ एवम्‌
११२.१६ तर्हि शब्दस्य अनित्यत्वम्‌ साध्यम्‌ न शब्द^इ इति शब्द्यस्य इति विशेषणात्‌ न
११२.१७ दोषः शब्दस्य इति ब्रुवता न अनित्यत्व-मात्रम्‌ साध्य-त्व^इन अभिज्ञायते न
११२.१८ धर्मि-मात्रम्‌ किम्‌ तर्हि धर्मिणः शब्दस्य प्रज्ञातस्य नित्यत्वस्य अधर्म-त्व^इन
११२.१९ यः विशेषण-विशेष्य-भावः इतरेतर-नियामक-त्व^इन अनियमः सः साध्यः
११२.२० सः च उभय-आश्रितः भवति/ उभय-आश्रय-त्व^इ सति किम्‌ उक्तम्‌ भवति धर्मिन्‌^ः
११२.२१ विशेषणम्‌ धर्मः वा विशेषणम्‌ इति शब्दस्य अनित्यत्वम्‌ अनित्यत्वस्य वा
११२.२२ शब्दः इति धर्मिन्‌^ः विशिष्यते इति युक्तम्‌/ सामान्यतः अधिगत-त्वात्‌
११३.०१ विशेषतः अनधिगत-त्वात्‌ च विशेष-प्रतिपादक-त्वात्‌ च अनुमानस्य न च पुनर्‌
११३.०२ धर्मस्य सामान्य-अधिगमः अस्ति न न अस्ति किम्‌ अयम्‌ धर्मः शब्दस्य उत
११३.०३ अन्यस्य इति/ एवम्‌ तर्हि शब्द^इ अनित्यत्वम्‌ इति अयम्‌ अर्थः साध्यः तस्य च न
११३.०४ कृतकत्व-आदि-योगः इति युक्तम्‌/ प्रज्ञापनीय-धर्म-विशिष्टः धर्मिन्‌^ः साध्यः
११३.०५ तस्य निर्देशः प्रतिज्ञा उभय-अवधारण-प्राप्ति^इ अन्यतर-अवधारण^इ च दोषः/
११३.०६ यदि साध्य-निर्देशः प्रतिज्ञा इति प्रतिज्ञा-लक्षणम्‌ व्यतिरेकि-त्वात्‌ इति
११३.०७ अत्र साध्य-निर्देशः प्रतिज्ञा एव साध्य-निर्देशः अवधृतः न च प्रतिज्ञा साध्य-
११३.०८ निर्देशः न अन्यथा अस्ति इति एवम्‌ अपि साध्य-निर्देशः न प्रतिज्ञा-लक्षणम्‌
११३.०९ अव्यापक-त्वात्‌/ यद्‌ अपि व्यतिरेकिन्‌ तद्‌ अपि अलक्षणम्‌ यथा विषाणित्वम्‌ गो^अः
११३.१० यद्‌ अपि अव्यापकम्‌ तद्‌ अपि अलक्षणम्‌ यथा गन्धवत्त्वम्‌ द्रव्यस्य/ अथ पूर्व-उत्तर^इ
११३.११ असाधारण^इ न क्रियेते तथा अपि किल वाक्यम्‌ अनर्थकम्‌ भवति न च अन्या
११३.१२ गतिः अस्ति तस्मात्‌ साध्य-निर्देशः प्रतिज्ञा इति न युक्तम्‌/ सर्वस्मिन्‌ वाक्य^इ
११३.१३ असाधारणम्‌ इति तु न बुद्ध्यामहे तद्‌ यथा गो-पालक^इन मार्ग^इ अपदिष्ट^इ
११३.१४ एषः पन्थाः श्रुघ्नम्‌ गच्छति इति न अवधारणस्य विषयम्‌ पश्यामः अवधारणस्य
११३.१५ तु विषयः सामान्य-श्रुति^इ नियमः येन वाक्य^इन समान-
११३.१६ श्रुति^आ अनेक-अर्थः गम्यते तत्र अतिप्रसक्ति^इ अतिप्रसग़्ग-निराकरण-अर्थम्‌ अवधारणम्‌
११३.१७ इति न पुनर्‌ साध्य-निर्देशः प्रतिज्ञा इति उक्त^इ क्व चित्‌ प्रसग़्गः अस्ति यद्‌-निराकरणाय
११३.१८ अवधारणम्‌ क्रियते सर्वत्र च साधारणम्‌ कुर्वाणः लोकम्‌ बाधते
११३.१९ इति/ यत्र च विशेषणस्य अवकाशः तत्र अवधारणस्य अपि इति न अयम्‌ दोषः
११३.२० पूर्व-उत्तर^इ अवधारण^इ न कल्प्येते इति/ ननु साध्य-निर्देशः प्रतिज्ञा इति उक्त^इ
११३.२१ साध्ययोः हेतु-दृष्टान्तयोः अपि प्रसग़्गः यथा अनित्यः शब्दः चाक्षष-त्वात्‌
११४.०१ नित्यः शब्दः अस्पर्श-त्वात्‌ बुद्धि-वत्‌ च इति न सूत्र-अर्थ-अपरिज्ञानात्‌ साध्य-निर्देशः
११४.०२ प्रतिज्ञा इति प्रज्ञापनीय-धर्म-विशिष्टस्य धर्मिणः परिग्रह-वचनम्‌/ न च
११४.०३ चाक्षुष-त्वम्‌ प्रज्ञापनीय-धर्म-विशिष्टस्य धर्मिणः परिग्रह-वचनम्‌ अपि तु
११४.०४ धर्म-निर्देशः अयम्‌ चाक्षुष-त्वात्‌ इति/ तथा बुद्धि^अः नित्यत्वम्‌ इति/ अथ
११४.०५ पुनर्‌ साध्य-निर्देश-ग्रहणात्‌ असाध्य-निर्देश-निवृत्तिः साध्य-निर्देश-ग्रहणात्‌
११४.०६ किल असाध्य-निर्देशः निवर्त्यते असाध्यम्‌ च द्वेधा सिद्धम्‌ अनुपपद्यमान-
११४.०७ साधनम्‌ च/ तत्र साध्य-निर्देशः इति अनेन वचन^इन उभयम्‌ निवर्त्यते सिद्धम्‌
११४.०८ अनुपपद्यमान-साधनम्‌ च तत्र अनुपलभ्यमान-साधनम्‌ चाक्षुष-त्वम्‌ बुद्धि-
११४.०९ नित्यत्वम्‌ च तस्मात्‌ न तत्र प्रसग़्गः न पुनर्‌ कृतकत्व-आदि-अन्यतर-पक्ष-सिद्धम्‌
११४.१० साध्य-तया उपनीयते तदा कृतकत्व-आदि^अः साध्य-निर्देशस्य प्रतिज्ञा-त्वम्‌ प्राप्तम्‌
११४.११ इति न एषः दोषः विकल्प-अनुपपत्ति^अः च यदि तारम्‌ ब्रवीति कृतकत्वम्‌
११४.१२ साध्यम्‌ इति तदा सूत्र-अर्थ-अपरिज्ञानात्‌ इति परिहारः/ अथ कृतकः
११४.१३ शब्दः इति एतद्‌ साध्यम्‌ इति एवम्‌ प्रत्यवतिष्ठते तदा अभ्युपगमः एव दोष-त्व^इन
११४.१४ दर्शितः इति न किम्‌ चित्‌ बाध्यते/ यद्‌ च इदम्‌ उच्यते/ असाध्य-निर्देश-निवृत्ति-
११४.१५ द्वारेण साध्य-निर्देशः प्रतिज्ञा इति उच्यते इति तद्‌-विधीयमान-प्रतिषिध्यमान-
११४.१६ शब्द-अर्थ-अभ्युपगमात्‌ नियमः न युक्तः क्व चित्‌ वाक्य^इ विधीयमानः
११४.१७ अर्थः अभिधीयते क्व चित्‌ प्रतिषिध्यमानः इति एकान्त-वादिनः तु
११४.१८ दोषः तथा च न प्रतिषिध्यमानः एव पदार्थः भवति तद्‌ च उपरिष्टात्‌
११४.१९ वक्ष्यामः इति/ साध्य-निर्देशः इति च प्रतिज्ञायाम्‌ साध्ययोः हेतु-दृष्टान्तयोः
११४.२० प्रसग़्गः इति न प्रसग़्गः सिद्धान्त-विशेषण-त्वात्‌ साध्य-शब्दस्य,
११४.२१ सिद्धान्त-विशेषणः अयम्‌ साध्य-शब्दः न साध्य-मात्रम्‌ तथा च कः प्रसग़्गः
११५.०१ हेतु-दृष्टान्तयोः सिद्धान्तः च अनन्तर-उक्ति^आ साध्य-शब्दस्य विशेषणम्‌ भवति
११५.०२ सिद्धान्तः अनन्तरम्‌ अवधारित-त्वात्‌ यदि अनन्तर-उक्ति^आ सिद्धान्तः विशेषणम्‌
११५.०३ तद्‌-निर्देशः प्रतिज्ञा इति कार्यम्‌ न सर्व-तन्त्र-सिद्धान्त-निराकरण-अर्थ-त्वात्‌/
११५.०४ यदि तद्‌-निर्देशः प्रतिज्ञा इति उच्यते सर्व-तन्त्र-सिद्धान्तः अपि प्रकृत-त्वात्‌
११५.०५ तद्‌-शब्द^इन अनुकृष्येत इति तद्‌-निर्देशह्‌ अपि प्रतिज्ञा इति स्यात्‌ अतः साध्य-
११५.०६ ग्रहण^इन साध्यः सिद्धान्तः सम्बद्ध्यते न सर्व-तन्त्र-सिद्धान्तः इति सामर्थ्यात्‌
११५.०७ सर्व-तन्त्र-सिद्धान्त-निराकरणम्‌ इति/ यदि अपि अयम्‌ सामान्य-शब्दः
११५.०८ तद्‌-निर्देशः प्रतिज्ञा इति तथा अपि सामर्थ्यात्‌ सर्व-तन्त्र-सिद्धान्तः निराक्रियते
११५.०९ सर्व-तन्त्र-सिद्धान्तस्य असाध्य-त्वात्‌ इतरस्य च प्रतितन्त्र-आदि^अः अवस्थायाम्‌
११५.१० साध्य-त्वात्‌ इति/ उदाहरणम्‌ ब्राह्मणान्‌ भोजय इति अशेष-ब्राह्मण-
११५.११ भोजनस्य अशक्य-त्वात्‌ सामर्थ्यात्‌ नियमः इति/ यदि सामर्थ्यम्‌ आस्थीयते
११५.१२ समस्तस्य अनभिधानम्‌ तद्‌-निर्देशः प्रतिज्ञा इति एतद्‌ अपि न कर्तव्यम्‌ प्रतिज्ञा इति
११५.१३ वक्तव्यम्‌/ सामर्थ्यतः नियमः गम्यते इति न अवोचः किम्‌ नः बाध्यते इति
११५.१४ कथम्‌ न बाध्यते यद्‌ अभ्युपगतम्‌ तद्‌ निवर्तते तद्‌-निर्देशः प्रतिज्ञा इति जिज्ञासा-
११५.१५ आदि-विशेषणात्‌ वा न प्रसग़्गः साध्य-निर्देशः प्रतिज्ञा इति जिज्ञासा-आदि-
११५.१६ विशेषणात्‌ वा न प्रसग़्गः साध्य-निर्देशः प्रतिज्ञा इति जिज्ञासा-आदिभिः
११५.१७ प्रकरण-उत्थापन-अवयवैः विशेषितम्‌ इदम्‌ वाक्यम्‌ साध्य-निर्देशः प्रतिज्ञा इति
११५.१८ यस्मिन्‌ अर्थ^इ जिज्ञासा-आदि^आः सः अर्थः साध्यः इति तस्य निर्देशः प्रतिज्ञा इति/
११५.१९ तथा च हेतु-दृष्टान्तयोः कः प्रसग़्गः अर्हति अर्थ^इ वा कृत्य-अभिधानम्‌
११५.२० साध्य-निर्देशः प्रतिज्ञा इति अर्हति अर्थ^इ कृत्यः साधनम्‌ अर्हति इति साध्यः तस्य
११५.२१ निर्देशः प्रतिज्ञा न च हेतु-दृष्टान्तौ साधन-अर्हौ अतःÊन प्रसग़्गः
११५.२२ कर्म-करणयोः धर्म-भेदात्‌ वा अन्यः कर्म-धर्मः अन्यः करण-धर्मः इति कर्तृ^अः
११६.०१ ईप्सिततमम्‌ कर्मन्‌ इति कर्म-धर्मः न च इतरस्य धर्मः इतर-धर्मः भवितुम्‌ अर्थति
११६.०२ इति कर्म-निर्देशः च अयम्‌ साध्य-निर्देशः प्रतिज्ञा इति करण-निर्देशः चाक्षुष-
११६.०३ त्वात्‌ इति अतः न प्रसग़्गः/ साध्य-असिद्धा-सिद्ध-भेदात्‌ वा अन्यत्‌ साध्यम्‌
११६.०४ अन्यत्‌ सिद्धम्‌ अन्यत्‌ च असिद्धाम्‌ इति साध्यम्‌ अन्यतर-पक्ष-सिद्धम्‌ अन्यतरम्‌ प्रति
११६.०५ कर्म-तया यद्‌ उपादीयते उभय-पक्ष-असम्प्रतिपन्नम्‌ असिद्धम्‌ उभय-पक्ष-सम्प्रतिपन्नम्‌
११६.०६ सिद्धम्‌ इति तेन यथा सिद्धम्‌ इति उक्त^इन साध्य^इन असिद्ध^इ च प्रसग़्गः
११६.०७ तथा साध्यम्‌ इति उक्त^इन असिद्ध^इ सिद्ध^ च प्रसग़्गः अथ अप्रसक्तम्‌ अपि देश्यते
११६.०८ सर्वे अर्थाः सिद्धाः अपि प्रतिज्ञा-त्व^इन देशनीयाः भवन्ति/ अथ वा
११६.०९ साध्य-निर्देशः प्रतिज्ञा इति प्रतिज्ञा-आदि-अवयव-विषयः यः अर्थः सःÊसाध्यः यः
११६.१० प्रतिज्ञा-आदीनाम्‌ अवयवानाम्‌ विषयः धर्मिन्‌^ः प्रसिद्ध-धर्म-विशिष्टः सः धर्म-
११६.११ अन्तर-अधिकरण-त्व^इन साध्यते न तथा हेतु-दृष्टान्तयोः प्रसग़्गः चेत्‌ अयम्‌
११६.१२ प्रसग़्गः अस्ति तस्मात्‌ इष्ट-ग्रहणम्‌ अनर्थकम्‌ साध्य-निर्देशः प्रतिज्ञा इति किल
११६.१३ साध्यस्य इष्ट-ग्रहण^इन अविशेषित-त्वात्‌ साध्ययोः हेतु-दृष्टान्तयोः प्रसग़्गः इति
११६.१४ मन्यमानैः कैः चित्‌ अन्यथा पक्ष-लक्षणानि क्रियन्ते तद्‌ यथा पक्षः यः
११६.१५ साधयितुम्‌ इष्टः इति/ अत्र इष्ट-ग्रहणम्‌ तावत्‌ अनर्थकम्‌ साध्य-पद^इन हेतु-
११६.१६ दृष्टान्त-आभास-उक्ति^अः निराकृत-त्वात्‌ तद्‌-निराकरण-अर्थम्‌ इष्ट-ग्रहणम्‌ इति अयुक्तम्‌
११६.१७ कर्म-ग्रहणात्‌ च अवाप्तम्‌ एतद्‌ इष्टम्‌ ईप्सितम्‌ इति च अनर्थ-अन्तरम्‌ अथ अपि अनिष्ट-
११६.१८ पक्ष-व्युदास-अर्थम्‌ इष्ट-ग्रहणम्‌ क्रियते अर्थतः किल अस्य न इष्टम्‌ भवति यद्‌
११६.१९ स्ववचन-आदिना विरुध्यते इति यथा च वाचकाः शब्दाः इति अवाचकत्वम्‌
११६.२० च शब्दानाम्‌ प्रतिज्ञायते शब्दाः एव अर्थ-प्रत्यायनाय उच्चार्यन्ते
११६.२१ इति व्याहतम्‌ अनुष्णः अग्निः इति प्रत्यक्ष-विरोधः अश्रावणः शब्दः इति
११६.२२ प्रत्यक्ष-विरोधम्‌ के चित्‌ वर्णयन्ति तद्‌ अयुक्तम्‌ इन्द्रिय-वृत्तीनाम्‌ अतीन्द्रिय-त्वात्‌
११७.०१ इन्द्रिय-वृत्ति^आः अतीन्द्रियाः इदम्‌ अनेन इन्द्रिय^इन गृह्यते न इदम्‌ अनेन इति न
११७.०२ कस्य चित्‌ प्रत्यक्षम्‌ अस्ति किम्‌ तु तद्‌-भाव-अभाव-अनुविधानात्‌/ रूप-आदि-
११७.०३ ज्ञानात्‌ इन्द्रिय-वृत्ति^आः अनुमीयन्ते तस्मात्‌ न इदम्‌ उदाहरणम्‌ उदाहरणम्‌ तु
११७.०४ अनुष्णः अग्निः इति युक्तम्‌/ आगम-विरुद्धम्‌ इति वैशेषिकस्य नित्यः शब्दः
११७.०५ इति यथा इदम्‌ अपि न आगम-विरुद्धम्‌ इति पश्यामः/ न हि वैशेषिक^इन
११७.०६ शब्द-अनित्य-त्वम्‌ आगमतः प्रतिपन्नम्‌ अपि तु अनुमानात्‌ कारणतः अधिकारात्‌
११७.०७ इति एवम्‌ आदि^अः तद्‌ अपि अनुमान-विरुद्धम्‌ एव/ अथ सूत्र-कार-वचनात्‌
११७.०८ प्रतिपन्नः इति आगम-विरोधः ननु च नित्यः घटः इति अयम्‌ अपि आगम-विरोधः
११७.०९ प्राप्तः तस्मात्‌ ब्राह्मण^इन सुरा पेया इति आगम-विरोधः प्रसिद्धि-विरुद्धम्‌ तु
११७.१० न बुद्ध्यामहे कः अयम्‌ प्रसिद्धि-विरोधः इति प्रसिद्धिः प्रत्यक्ष-आदीनाम्‌
११७.११ प्रमाणानाम्‌ अन्यतम^इन अर्थ-प्रतिपत्तिः यथा चन्द्रः शशिन्‌^ः इति/ तस्मात्‌
११७.१२ पूर्व-प्रमाण-विरोधः एव अन्तर्भवति इति न प्रसिद्धि-विरोध-अभिधान^इ पृथक्‌
११७.१३ प्रयोजनम्‌ पश्यामः शक्यम्‌ तु प्रतिपत्तुम्‌ सर्वः एव अयम्‌ प्रसिद्धि-विरोधः
११७.१४ इति तद्‌-अर्थ-निराकरण-अर्थम्‌ इष्ट-ग्रहणम्‌ पठन्ति/ एतद्‌ च सर्वम्‌ न युक्तम्‌
११७.१५ इति पश्यामः/ कथम्‌ स्व-अर्थ-अपवाद-आदि-दोषाणाम्‌ प्रतिज्ञा-दोष-त्व^इन
११७.१६ अभ्युपगमात्‌ सर्वे एते स्व-अर्थ-अपवाद-आदि-दोषाः प्रतिज्ञा-दोष-त्व^इन सम्भवन्ति
११७.१७ इति न पक्ष^इ दोष-त्व^इन कथम्‌ इति अर्थस्य तादवस्थ्यात्‌ यथा-भूतः
११७.१८ अर्थः अभिधीयमानः तथा-भूतः एव अनभिधीयमानः इति वचनम्‌ अपि
११७.१९ तर्हि एवम्‌ एव इति वचन^इ अपि एते दोषाः मा भूवन्‌ सत्यम्‌ अमी न अर्थ-दोषाः न
११७.२० वचन-दोषाः किम्‌ तु पुरुष-दोषाः ये हि कर्तृ-दोषाः ते क्रिया-द्वारेण
११७.२१ उद्भाव्यन्ते इति क्रियायाम्‌ कर्तृ-दोषम्‌ उपचर्य दुष्टा क्रिया इति उच्यते
११८.०१ एवम्‌ वक्तृ-दोषान्‌ वचन^इ उपचर्य दुष्टम्‌ वचनम्‌ इति उच्यते/ वस्तुतः तु
११८.०२ पक्ष-दोषः न अर्थ^इ न वचन^इ इति अर्थस्य क्रिया-सामर्थ्यात्‌ सर्वः अर्थः स्वस्याम्‌
११८.०३ स्वस्याम्‌ क्रियायाम्‌ समर्थः सः तु स्व-क्रिया-व्यतिरेक^इन क्रिया-अन्तर^इ विनियुज्यमानः
११८.०४ कर्तृ^अः एव अकौशलम्‌ प्रकाशयति/ एवम्‌ वचनम्‌ अपि स्वस्मिन्‌ अर्थ^इ
११८.०५ समर्थम्‌ विषय-अन्तर^इ तु प्रयुज्यमानम्‌ वक्तृ^अः संमीहम्‌ प्रकटयति/ प्रतिज्ञायाः
११८.०६ पक्ष-विषय-त्वात्‌ प्रतिज्ञा-दोषाः पक्ष-दोषाः इति उच्यन्ते न एतद्‌ युक्तम्‌
११८.०७ हेतु-आदि-दोषाणाम्‌ अपि पक्ष-दोष-त्व-प्रसग़्गात्‌/ एवम्‌ सति हेतु-आदि^आः अपि
११८.०८ पक्ष-विशेषाः इति कृत्वा हेतु-आदि-दोषाः अपि पक्ष-दोषाः भवन्ति ततः च
११८.०९ दूषणम्‌ पक्ष-दोषः इति वक्तव्यम्‌ न पुनर्‌ दूषणानि न्यूनता-अवयव-उत्तर-दोष-
११८.१० आक्षेप-तया उद्भावनानि इति/ अथ वाच्य-वचक-भाव^इन नियमः भविष्यति इति
११८.११ न साध्य-साधक-भाव^इन इति न युक्तम्‌ प्रमाण-अभावात्‌ इति साधन-
११८.१२ विषय-त्व^इन अवतिष्ठते पक्षः वचन-विषय-त्व^इन च तत्र वाच्य-वाचक-भाव-
११८.१३ नियमात्‌ वचन-दोषाः पक्ष^इ भवन्तु, मा भूवन्‌ साध्य-साधक-भावात्‌/ साधन-
११८.१४ दोषाः पक्ष-दोषाः इति न प्रमाणम्‌ अस्ति वचन-दोषाः च पक्ष^इ उपचर्यन्ते
११८.१५ न हि सम्भव^इ सति उपचारः लभ्यते तद्‌ यथा मज़्चाः क्रोशन्ति इति
११८.१६ क्रोषन-क्रियायाः मज़्च^इ असम्भवात्‌ लौकिक-वाक्य-आख्यानम्‌ कुर्वता मज़्च-स्थाः
११८.१७ इति स्थानिषु पुरुष^सु न मज़्च-शब्दम्‌ आरोप्य प्रमाण-असम्भव^इन उपचारः
११८.१८ क्रियते मज़्चाः क्रोशन्ति इति/ न पुनर्‌ प्रतिज्ञा-आदि-दोषाः प्रतिज्ञायाम्‌
११८.१९ न सम्भवन्ति यतः तत्र असम्भवन्तः अवश्यम्‌ अन्वाख्येय-तया व्यवस्थिताः पक्ष^इ
११८.२० उपचर्येरन्‌ इति आकस्मिकम्‌ च मुख्य-अर्थ-व्यतिक्रमम्‌ कुर्वाणः यद्‌ उक्तम्‌ नैयायिक^इ
११८.२१ हेतु-प्रतिषेध^इ न आकस्मिकः मुख्य-अर्थ-व्यतिक्रमः लभ्यते इति
११९.०१ तद्‌ व्याहन्येत/ अथ इष्ट-ग्रहण^इन लौकिकः अभिधीयते इष्टम्‌ अभिप्रेतम्‌ इति/
११९.०२ अयम्‌ अपि अर्थः साधनात्‌ एव गम्यते न हि कः चित्‌ अनिष्टम्‌ साधयति
११९.०३ यः अपि अनिष्टम्‌ भयात्‌ तस्य अपि अनिष्ट-निवृत्तिः इष्टा इति न अनिष्टम्‌
११९.०४ साधयति तस्मात्‌ इष्ट-ग्रहणम्‌ अनर्थकम्‌/ एवम्‌ विचारणायाम्‌ इष्टः अर्थः
११९.०५ पक्षः इति अत्र अपि इष्ट-ग्रहणम्‌ अनर्थकम्‌ का च इयम्‌ विचारणा यदि साधन-
११९.०६ दूषण-प्रयोगः तत्र अनेक-अर्थ-सन्निपात^इ न ज्ञायते कथम्‌ इष्टम्‌ इति किम्‌
११९.०७ साध्य-त्व^इन साधन्‌-त्व^इन दूषण-त्व^इन वा इति/ अथ संशयः विचारणा
११९.०८ तद्‌ यथा आत्मनः अस्तित्व-नास्तित्व-विचारणायाम्‌ इति आत्मनः अस्तित्व-नास्तित्व-
११९.०९ संशयः इति यावत्‌ उक्तम्‌ भवति तावत्‌ वक्तव्यम्‌ भवति आत्मन्‌'नो\चोर्‌{आत्मनः} अस्तित्व-
११९.१० नास्तित्व-विचारणायाम्‌ इति संशयः विचारणा-पदस्य न अयम्‌ अर्थः न
११९.११ विचारणा संशय-पदस्य विचारणा हि नाम संशय-उत्तर-काल-भाविनी
११९.१२ साधन-दूषण-प्रयोग-रूपा अन्यतर-अधिकरण-निर्णय-अवसाना सा न संशयः
११९.१३ इति संशयः न पुनर्‌ अवधरण-आत्मकः प्रत्ययः इति न च वाद^इ संशयः
११९.१४ भवति तयोर्‌ निशिचित-त्वात्‌ निश्चितौ हि विवादम्‌ कुरुतः इति
११९.१५ तेन सध्य-त्व^इन ईप्सितः पक्षः इति प्रत्युक्तम्‌/ ईप्सित-ग्रहणस्य अनिष्ट-
११९.१६ निराकरण-अर्थ-त्वात्‌ विरुद्ध-अर्थ-अनिराकृतः इति न वक्तव्यम्‌/ पक्षः
११९.१७ यः सधयितुम्‌ इष्टः इति अत्र इष्ट-ग्रहण^इन अनिष्ट-पक्ष-निराकरणम्‌ इह अपि ईप्सित-
११९.१८ ग्रहणात्‌ अनिष्ट-पक्ष-निरासः इति उत्तर-कारिका-अर्द्धः न वक्तव्यः विरुद्ध-
११९.१९ अर्थ-अनिराकृतः इति/ अथ विरुद्ध-अर्थ-अनिराकृतः इति अनेन अनिष्टाः
११९.२० पक्ष-दोषाः निराक्रियन्ते ईप्सित-ग्रहणम्‌ तर्हि व्यर्थम्‌/ अथ उभयम्‌
११९.२१ ईप्सित-ग्रहणम्‌ विरुद्ध-अर्थ-अनिराकृतः इति च पक्ष-दोषाणाम्‌ निराकर्तृ
११९.२२ तम्‌ वा पक्षः यः साधयितुम्‌ इष्टः इति अत्र अपि विरुद्ध-अर्थ-अनिराकृतः
१२०.०१ इति कर्तव्यम्‌/ सर्वथा एते पक्ष-लक्षण^इ विचार्यमाण^इ एकस्य न्यूनम्‌ एकस्य
१२०.०२ अधिक्यम्‌ ख्यापयते इति/ स्वयम्‌ साध्य-त्व^इन ईप्सितः इति च स्वयम्‌-ग्रहणम्‌
१२०.०३ न कर्तव्यम्‌/ किम्‌ कारणम्‌/ कर्मणः कर्तृ-अपेक्ष-त्वात्‌ यथा कर्तृ^ः वृक्षम्‌
१२०.०४ छिनत्ति इति उक्त^इ स्वयम्‌ इत्‌ गम्यते न हि अन्यस्य छेद्यम्‌ अन्यः छिनत्ति/ एवम्‌
१२०.०५ यस्य साध्यम्‌ सः साधयितृ^ः इति स्वयम्‌ इति गम्यते/ सः अय्म्‌ परस्य अक्षर-
१२०.०६ अधिक्य-दोषान्‌ अविविच्य स्व-वचन-योग^सु स्स्‌ंमूढः इति/ यद्‌ अपि वादविधान-
१२०.०७ टीकायाम्‌ साधयति इति शब्दस्य स्वयम्‌ पर^इन च तुल्य-त्वात्‌
१२०.०८ स्वयम्‌ इति विशेषणम्‌ साधयति इति किल अयम्‌ शब्दः प्रयोज्य^इ प्रयोक्तृ^इ
१२०.०९ च तुल्य-रूपः भवति इति/ सत्यम्‌/ तुल्य-रूपः एषः शब्दः न पुनर्‌
१२०.१० साधारण-प्रयोग^इ प्रयोजनम्‌ पश्यामः/ अतः एवम्‌ वक्तव्यम्‌/ पक्षः यः
१२०.११ साधयितुम्‌ इष्टः इति/ तत्त्व-भाक्तयोः च तत्त्व-सम्प्रतिपत्ति^अः प्रयोक्तृ^इ
१२०.१२ असम्प्रतिपत्ति^अः यदि अपि अयम्‌ तुल्य-रूपः शब्दः तथा अपि प्रयोज्यः एव सम्भवति
१२०.१३ साधयति इति न प्रयोक्तृ^इ भाक्त-त्वात्‌ प्रयोज्य^इ च अज़्जस-त्वात्‌ तुमुनः च
१२०.१४ समान-कर्तृक^इ नियमात्‌ साधयितुम्‌ इति तुमुनः प्रयोगः अयम्‌ सः च अयम्‌
१२०.१५ समान-कर्तृक^सु एव दृष्टः/ तद्‌ यथा स्नातुम्‌ गच्छामि इति न पुनर्‌ अनुन्मत्तः
१२०.१६ एवम्‌ ब्रूयात्‌ स्वयम्‌ स्नातुम्‌ यामि इति तथा इह अपि/ यदि अपि साधयति-शब्दः
१२०.१७ तुल्य-रूपः तथा अपि तुमुना विशेषित-त्वात्‌ प्रयोक्तृ^इ अनतिप्रसग़्गः यद्‌ अपि
१२०.१८ स्वयम्‌-शब्द^इन शास्त्र-अनपेक्षम्‌ अभ्युपगमम्‌ दर्शयति इति एव उक्तम्‌/ किम्‌ उक्तम्‌/
१२०.१९ पर-अवज्ञानस्य अयुक्त-त्वात्‌ इति एवम्‌ आदि किम्‌ पुनर्‌ शास्त्रम्‌ यद्‌-अपेक्षम्‌\चोर्‌[C]{अनपेक्षम्‌} अभ्युपगमम्‌
१२०.२० दर्शयति ननु शास्त्रम्‌ प्रत्यक्ष-आगमाभ्याम्‌ अविरुद्धः आगमः तद्‌-अनपेक्षम्‌ अभ्युपगमम्‌
१२०.२१ दर्शयति इति ब्रुवता अप्रमाण-एकम्‌\चोर्‌[C]{अप्रमाणकम्‌} अर्थम्‌ अभ्युपैति इति उक्तम्‌/ यथा अप्रमाणकः
१२१.०१ अभुपगमः न असौ अभ्युपगन्तुम्‌ स्वस्थ-आत्मना युक्तः न अपि प्रतिपादयितुम्‌
१२१.०२ युक्तः इति/ यद्‌ अपि वादविधि^इ साध्य-अभिधानम्‌ प्रतिज्ञा इति
१२१.०३ प्रतिज्ञा-लक्षणम्‌ उक्तम्‌ तद्‌ अपि उभयथा दोषात्‌ न युक्तम्‌/ कथम्‌ इति/ यदि
१२१.०४ तावत्‌ पूर्व-प्रकृत-पक्षम्‌ अपेक्षमाण^इन इदम्‌ उच्यते साध्य-अभिधानम्‌ प्रतिज्ञा इति तदा
१२१.०५ साध्य-ग्रहण-अनर्थक्यम्‌/ प्रकृतः पक्षः तद्‌-शब्द^इन अभिसम्भन्त्स्यते इति तद्‌-अभिधानम्‌
१२१.०६ प्रतिज्ञा इति वक्तव्यम्‌/ अथ पक्ष-अनपेक्षम्‌ स्वतन्त्रम्‌ एतद्‌ लक्षणम्‌ तथा अपि
१२१.०७ यः नैयायिक-प्रतिज्ञायाम्‌ दोषः उक्तः सः इह प्रसक्तः यः तु तत्र भवता
१२१.०८ परीहारः क्रियते मम अपि सः एव परीहारः भविष्यति इति न वक्तव्यम्‌/
१२१.०९ मया अनभ्युपगमात्‌ भवता च अभ्युपगत-त्वात्‌ यथा नाम कः चित्‌ परम्‌
१२१.१० ब्रूयात्‌ मातृ^ः तव बन्धकी स्त्री-त्वात्‌ इति सः तस्य उत्तरम्‌ ब्रूयात्‌/ न
१२१.११ बन्धकीत्व^इ स्त्रीत्वम्‌ हेतुः किम्‌ तु स्व-पुरुष-व्यतिरेक^इन पुरुष-अन्तर-सम्बन्धः
१२१.१२ इति स्त्रीत्वात्‌ बन्धकीत्वम्‌ ब्रुवाणस्य मातृ^अः बन्धकीत्वम्‌ अपरिहार्यम्‌/ अथ
१२१.१३ पर-पुरुष-सम्बन्धम्‌ हेतुम्‌ अभ्युपेयात्‌ स्त्रीत्वात्‌ बन्धकीत्वम्‌ व्याहतम्‌ इति तथा
१२१.१४ भवतः अपि व्याघातः साध्ययोः हेतु-दृष्टान्तयोः निर्देशः प्रतिज्ञा प्राप्नोति
१२१.१५ इति तस्मात्‌ अपेत-सर्व-दोषम्‌ इदम्‌ वाक्यम्‌ साध्य-निर्देशः प्रतिज्ञा इति//\एन्द्‌[१-१-३४]
१२१.१६ \ष्‌[१-१-३५]{उदाहरण-साधर्म्यात्‌ साध्य-साधनम्‌ हेतुः}
१२१.१७ हेतु^अः अवसर-प्राप्तस्य लक्षण-अपदेश-द्वारेण उदाहरण-साधर्म्यम्‌ इति सूत्रम्‌
१२१.१८ उदाहरण^इन साधर्म्यम्‌ उदाहरण-साधर्म्यम्‌/ किम्‌ पुनर्‌ उदाहरणम्‌
१२१.१९ वक्षयमाणकम्‌ तेन साधर्म्यम्‌ समान-धर्मता यः धर्मः साध्य^इ भवति
१२१.२० तथा-भूतः एव उदाहरण^इ अपि इति न पुनर्‌ सः एव अन्य-धर्मस्य अन्यत्र अवृत्ति^अः
१२२.०१ न हि अन्यस्य धर्मः अन्यत्र वर्तते किम्‌ तु तद्‌-तुल्यः सः एव इति उच्यते इति/ यदि
१२२.०२ पुनर्‌ साधर्म्यम्‌ हेतुः इति एतावन्‌ मात्रम्‌ उच्येत भवति एवम्‌ विवक्षित-अर्थ-सिद्धिः
१२२.०३ अनिष्ट-प्रतिषेधः तु न स्यात्‌ साधर्म्य-मात्रम्‌ हेतुः स्यात्‌ इति अतः अनिष्ट-प्रतिषेध-
१२२.०४ अर्थम्‌ उदाहरण-ग्रहणम्‌ उदाहरण-साधर्म्य-ग्रहणात्‌ अनुदाहरण-साधर्म्यम्‌
१२२.०५ अर्थात्‌ निराकृतम्‌ भवति अवधारण^इन वा निराक्रियते उदाहरण^इन एव
१२२.०६ साधर्म्यम्‌ न पुनर्‌ अनुदाहरण^इन अपि साधर्म्यम्‌ एव पुनर्‌ वैधर्म्यम्‌ अपि इति/ कस्य
१२२.०७ पुनर्‌ उदाहरण^इन साधर्म्यम्‌ कस्य अन्यस्य पुनर्‌ स्यात्‌ साध्यस्य प्रकृत-त्वात्‌
१२२.०८ प्रत्यासत्ति^अः च प्रकृतम्‌ प्रत्यासन्नम्‌ च साध्यम्‌ तस्मात्‌ उदाहरण-साधर्म्यम्‌ साध्यस्य/
१२२.०९ अपि च साध्य^इन साधर्म्यम्‌ इति साधर्म्यम्‌ एव इति अवधार्यते किम्‌ पुनर्‌ अनेन
१२२.१० अवधारण^इन लभ्यते साध्य-एकदेश-वृत्तिः अहेतु इति लभ्यते/ सः अयम्‌ हेतुः
१२२.११ साध्य-उदाहरणाभ्याम्‌ प्रतिसंहितः किम्‌ पुनर्‌ अस्य प्रतिसन्धानम्‌ साध्य^इ
१२२.१२ व्यापकत्वम्‌ उदाहरण^इ च असम्भवः एवम्‌ द्वि-लक्षणः त्रि-लक्षणः च हेतुः लभ्यते
१२२.१३ उदाहरण^इन एव साधर्म्यम्‌ इति एवम्‌ ब्रुवता अनभ्युपगत-विपक्षस्य अपि उदाहरण^इन एव
१२२.१४ साधर्म्यम्‌ इति द्वि-लक्षणः अपि हेतुः भवति इति उक्तम्‌/ यदा पुनर्‌ विपक्षम्‌ अभ्युपैति
१२२.१५ तदा अपि उदाहरण^इन एव साधर्म्यात्‌ न अनुदाहरण^इन इति तद्‌-लक्षणः हेतुः
१२२.१६ इति उक्तम्‌ भवति/ तद्‌ एवम्‌ द्वौ अपि अन्वय-व्यतिरेकिणौ यथा वैशेषिकस्य अनित्यः
१२२.१७ शब्दः कृतक-त्वात्‌ सामान्यतः अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष-त्वात्‌ वा इति द्वौ
१२२.१८ अन्वयिनौ यथा सर्व-अनित्य-वादिनः अनितय्‌ः शब्दः प्रमेय-त्वात्‌ अमूर्त-त्वात्‌ च
१२२.१९ तद्‌ एवम्‌ अन्वय-व्यतिरेकि-भेदवान्‌ अन्वयवान्‌ चतुर्‌-प्रकारः हेतुः इति उक्तम्‌ भवति/
१२२.२० तद्‌ एवम्‌ हेतु-स्वरूप-अवधारणात्‌ हेत्वाभासाः निराकृताः भवन्ति/ तत्र उदाहरण^इन
१२२.२१ एव साधर्म्यम्‌ इति अनेन विपर्यय-हेतु^अः अनैकान्तिकस्य च निराकरणम्‌/
१२३.०१ साधर्म्यम्‌ एव उदाहरण^इन इति अनेन अवधारण^इन साध्य-अवृत्तिः साध्य-एकदेश-वृत्तिः च
१२३.०२ निराकृतः इति/ तत्र तावत्‌ विपर्यय-हेतुः अशवः विषाणि-त्वात्‌ गौ विषाणि-
१२३.०३ त्वात्‌ इति अनैकान्तिकः साध्य-अवृत्तिः चाक्षुष-त्वात्‌ अनित्यः शब्दः इति/ साध्य-
१२३.०४ एकदेश-वृत्तिः अनित्याः परमाणु^आः गन्धवत्‌-त्वात्‌ इति स्वरूपतः तर्हि अनैकान्तिक-
१२३.०५ आदि-ग्रहणम्‌ न कर्तव्यम्‌/ यदि अनेन हेतु-लक्षण^इन एवम्‌ भाव्यमान^इन अनैकान्तिक-
१२३.०६ हेतु-त्व-आदि^आः निराक्रियन्ते/ ननु अनैकान्तिकः स्वव्यभिचारः\चोर्‌[C]{सव्यभिचरः} इति एवम्‌
१२३.०७ आदि-सूत्र-अनारम्भः न अतिप्रसक्तस्य नियम-अर्थ-त्वात्‌/ अनेकधा हेत्वाभासाः
१२३.०८ भिन्नाः इति तेषाम्‌ नियम-ज्ञापन-अर्थम्‌ अनैकान्तिक-आदि-ग्रहणम्‌ इति/ उदाहरण-
१२३.०९ साधर्म्यात्‌ च किम्‌ अन्यत्‌ साध्य-साधनम्‌ इति एके/ न किल उदाहरण-साधर्म्य-
१२३.१० व्यतिरेक^इन साध्य-साधनम्‌ अस्ति इति अतः एवम्‌ कर्तव्यम्‌/ स्वतः उदाहरण-साधर्म्यम्‌
१२३.११ हेतुः इति/ अथ पुनर्‌ साध्य-साधन-शब्द-उपादानम्‌ उदाहरण-साधर्म्य-विशेषण-
१२३.१२ अर्थम्‌ एवम्‌ अपि पज़्चमी-अपदेशः अनर्थकः इति/ न हि भवति नीलात्‌
१२३.१३ उत्पलम्‌ इति/ अन्ये तु पज़्चमी-अपदेशात्‌ अनर्थकम्‌ अन्यथा वर्णयन्ति/ अर्थ-
१२३.१४ अन्तर^इ दृष्ट-त्वात्‌ इति अनर्थकः इति/ अर्थ-अन्तर^इ किल पज़्चमी दृष्टा यथा
१२३.१५ ग्रामात्‌ आगच्छति/ न पुनर्‌ उदाहरण-साधर्म्य-व्यतिरेक^इन साध्यस्य साधनम्‌
१२३.१६ अस्ति इति अतः पज़्चमी-अपदेशः अनर्थकः इति/ साध्य-साधन-विशिष्टम्‌ च उदाहरण-
१२३.१७ साधर्म्यम्‌ हेतु-त्व^इन ब्रुवाण^इन अभिधेयः हेतुः इति उक्तम्‌ भवति भवति/ तथा
१२३.१८ च साध्य-निर्देशः प्रतिज्ञा इति व्याहतम्‌ भवति न च अभिधान-अभिधेय-
१२३.१९ आत्मकः समुदायः दृष्टह्‌ इति न एव उभयेषाम्‌ अवयव-त्वम्‌/ तद्‌ न एषः दोषः न
१२३.२० परीहार-अन्तरम्‌ प्रयोजयति तेन एव अपाकृत-त्वात्‌ उदाहरण-साधर्म्यात्‌
१२३.२१ साध्य-साधन-वचनम्‌ हेतुः इति एव व्याचक्षाण^इन समस्तः एव दोषः अपाकृतः
१२३.२२ भवति इति/ अतः न परीहार-अन्तरम्‌ प्रयोजयति साधर्म्यस्य व्यभिचारि-
१२४.०१ अव्यभिचारि-त्वत्‌ विशेषण-योगः न तद्‌-वचनस्य अप्रकारक-त्वात्‌ यद्‌ तद्‌-
१२४.०२ प्रकारवत्‌ तद्‌ विशेष्यते साधर्म्य^इ च एतद्‌ अस्ति न च वचसि इति वचसः कारकत्वम्‌
१२४.०३ न भवति इति न बुद्ध्यामहे यथा एव अर्थः प्रकारवान्‌ तथा वचनम्‌
१२४.०४ अपि इति/ अर्थः तावत्‌ कथम्‌ प्रकारवान्‌ उभयथा-भावात्‌ यस्मात्‌ अयम्‌ अर्थः
१२४.०५ उभयथा भवति नित्यः अनित्यः मूर्तः अमूर्तः च वचनम्‌ अपि तर्हि उभयथा
१२४.०६ भवति इति तुल्यम्‌/ नित्य-अनित्य-मूर्त-अमूर्त-शब्द-अभिधेयम्‌ इति/ दृष्टः च
१२४.०७ शब्द^इ विशेषण-योगः यथा किम्‌ अयम्‌ आह गो^ः इति अयम्‌ आह इति-परतया
१२४.०८ शब्दः शब्द-अन्तरात्‌ व्यवच्छिद्यते द्वयम्‌ वचन-विशेषकाणि बहूनि वाक्यानि
१२४.०९ प्रयुक्तानि/ तद्‌ यथा स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति/ अथ
१२४.१० वचनम्‌ न एवम्‌-विधम्‌ इति सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति एवम्‌ आदि व्याहतम्‌/
१२४.११ सः अयम्‌ सूक्ष्मः अक्षिकया परस्य दोष-अनभिधानह्‌ लोकात्‌ अपि अपभ्रष्टः
१२४.१२ इति/ यदि अपि अर्थ-अन्तर^इ दृष्ट-त्वात्‌ इति अनर्थकः पज़्चमी-अपदेशः इति एवम्‌ ब्रुवाणः
१२४.१३ स्व-सिद्धान्तम्‌ बाधते न हि भवन्तः सेना-वन-आदीनि अर्थ-अन्तर-भूतानि प्रतिपद्यन्ते
१२४.१४ अथ च पज़्चमी-अपदेशः भवति वनात्‌ अयम्‌ वृक्षः आनीतः सेनातः अश्वः
१२४.१५ इति/ दृष्टः च तन्त्र-अन्तर^इ पज़्चमी-अपदेशः अनर्थ-अन्तर^इ सन्धि-विग्रहाभ्याम्‌
१२४.१६ षाड्गुण्यम्‌ सम्पद्यते/ अनभ्युपगत-अर्थ-अन्तर-विशेषस्य च हेतुः विपक्षात्‌ विशेषः
१२४.१७ इति/ पज़्चमीआ अर्थ-अन्तर-वाचक-त्वम्‌ कृतः यद्‌ अपि उदाहरण-साधर्म्यस्य इति
१२४.१८ वक्तव्यम्‌ न उदाहरण-साधर्म्यात्‌ इति तद्‌ अपि न विवक्षातः कारक-शब्द-
१२४.१९ प्रयोगात्‌ यदा सधर्म्यम्‌ अभिधीयमान-तया विवक्षितम्‌ भवति उदाहरण-
१२४.२० साधर्म्यस्य इति युक्तम्‌/ यद तु उदाहरण-साधर्म्यस्य निमित्त-भावः
१२४.२१ वचन^इ विवक्षितः तदा उदाहरण-साधर्म्यात्‌ इति निमित्त-पज़्चमी युक्ता कथम्‌
१२५.०१ पुनर्‌ उदाहरण-सधर्म्यस्य निमित्त-भावः सति भावात्‌ यस्मात्‌ उदाहरण-
१२५.०२ साधर्म्यम्‌ बुद्ध्वा विवक्षा-प्रयत्न-वायु-उदीरण-तालु-आदि-अभिघात-आदि^आः शब्दस्य
१२५.०३ निमित्तम्‌ भवन्ति अतः पारम्पर्य^इन उदाहरण-साधर्म्यम्‌ अपि निमित्तम्‌ इति
१२५.०४ तस्मात्‌ पज़्चमी-अभिधानम्‌ एव ज्यायः उदाहरणम्‌ अनित्यः शब्दः उत्पत्ति-
१२५.०५ धर्मस्क-त्वात्‌ उत्पत्ति-धर्मकम्‌ अनित्यम्‌ स्थाली-आदि दृष्टम्‌ इति/ किम्‌ पुनर्‌
१२५.०६ अनित्यम्‌ नाम यस्य अनित्यत्वम्‌ अथ अनित्यत्वम्‌ किम्‌ उभय-
१२५.०७ अन्त-अवच्छिन्न-वस्तु-सत्ता-सम्बन्धः सत्ता वा तद्‌-विशेषणा अथ उत्पत्ति-धर्मकम्‌
१२५.०८ किम्‌ उत्पत्ति-धर्मः यस्य सः उत्पत्ति-धर्मन्‌^ः उत्पत्ति-धर्मन्‌^ः एव उत्पत्ति-धर्मकः
१२५.०९ का पुनर्‌ इयम्‌ उत्पत्तिः असत्‌-विशेषणस्य सतः अत्यन्तम्‌ अभाव-भाव-प्रतिषेधः
१२५.१० सत्‌-असत्‌-विशेषणम्‌ सत्‌ भवति तद्‌-पूर्वम्‌ न आसीत्‌ पश्चात्‌ भवति इति गम्यते तस्य
१२५.११ अत्यन्तम्‌ अभावः अत्यन्तम्‌ च भावः इति प्रतिषेधः यः सः उत्पत्ति-शब्द-अर्थः
१२५.१२ सत्ता वा एवम्‌-विशेषण वाक्य-अर्थ-अभ्यनुज्ञानात्‌ च पदार्थ-अभ्यनुज्ञातः यः वाक्यस्य
१२५.१३ अर्थः अभूत्वा भवति इति सः पदस्य अर्थः उत्पद्यते इति/ सा उत्पत्तिः धर्मः
१२५.१४ यस्य सः भवति उत्पत्ति-धर्मकः इति//\एन्द्‌[१-१-३४]
१२५.१५ \ष्‌[१-१-३५]{तथा वैधर्म्यात्‌}
१२५.१६ किम्‌ एतावत्‌ हेतु-लक्षणम्‌ इति न इति उच्यते किम्‌ तर्हि तथा वैधर्म्यात्‌/
१२५.१७ अत्र अपि उदाहरण-वैधर्म्यात्‌ इति उदाहरण^इन एव वैधर्म्यम्‌ न अनुदाहरण^इन इति वैधर्म्यम्‌
१२५.१८ एव उदाहरण^इन साधर्म्यम्‌ अपि इति उदाहरणम्‌ अनित्यः शब्दः उत्पत्ति-
१२५.१९ धर्मक-त्वात्‌ अनुत्पत्ति-धर्मकम्‌ नित्यम्‌ दृष्टम्‌ आत्म-आदि-द्रव्यम्‌ इति भाष्यम्‌/
१२५.२० एतद्‌ तु न समज़्जसम्‌ इति पश्यामः प्रयोग-मात्र-भेदात्‌, प्रयोग-मात्रम्‌ हि
१२५.२१ भिद्यते न अर्थः इति/ न च प्रयोग-मात्र-भेदात्‌ वस्तु-अन्तरम्‌ भवितुम्‌ अर्हति इति
१२६.०१ उदाहरण-मात्र-भेदात्‌ च उदाहरण-मात्रम्‌ केवलम्‌ भिद्यते आत्मन्‌^ः घटः
१२६.०२ इति/ यदि च उदाहरण-भेदात्‌ भेदः भवति तथा वैधर्म्यात्‌ इति न
१२६.०३ पठितव्यम्‌/ किम्‌ कारण्म्‌/ उदाहरण-भेदात्‌ एव भेदः गम्यते उदाहरण-
१२६.०४ सूत्रम्‌ च भेदकम्‌ अस्ति तद्‌-विपर्ययात्‌ वा विपरीतम्‌ इति तस्मात्‌ न इदम्‌
१२६.०५ उदाहरणम्‌ न्यायम्‌ इति/ उदाहरणम्‌ तु न इदम्‌ निरात्मकम्‌ जीवत्‌-शरीरम्‌
१२६.०६ अप्राण-आदिमत्‌-त्व-प्रसग़्गात्‌ इति/ यद्‌ उभय-पक्ष-सम्प्रतिपन्नम्‌ अप्राण-आदिमत्‌
१२६.०७ तद्‌ सर्वम्‌ निरात्मकम्‌ दृष्टम्‌ न च इदम्‌ प्राण-आदिमत्‌ भवति तस्मात्‌ न इदम्‌ निरात्मकम्‌
१२६.०८ इति/ सः अयम्‌ अवीतः पर-पक्ष-प्रतिषेध-अर्थः एव भवति तौ एतौ
१२६.०९ वीत-अवीत-हेतू लक्षणाभ्याम्‌ पृथक्‌-अभिहितौ इति/ तत्र स्वरूप^इन अर्थ-परिच्छेदकत्वम्‌
१२६.१० वीत-धर्मः अवीतः पुनर्‌ पर-पक्ष-प्रतिषेध^इन एव प्रवर्तते इति/
१२६.११ एकस्य विधीयमानः अर्थः इतरस्य प्रतिषिध्यमानः कथम्‌ पुनर्‌ अयम्‌ अवीतः
१२६.१२ अर्थ-परिच्छेदकः इति/ अथ यः अभ्यनुज्ञातः वीतः अर्थ-परिच्छेदकः
१२६.१३ सः कथम्‌ अन्वयात्‌ इति चेत्‌ वीतः हेतुः अन्वय^इन प्रतिपादयति/ अथ
१२६.१४ प्रमेयत्वम्‌ कस्मात्‌ न हेतुः यदि अन्वयस्य एतद्‌ सामर्थ्यम्‌ व्यभिचारात्‌ प्रमेयत्वम्‌
१२६.१५ न हेतुः न तर्हि अन्वयः प्रतिपादकः अपि तु अव्यभिचारः यदि च अव्यभिचारात्‌
१२६.१६ हेतुः अर्थम्‌ प्रतिपादयति, तदा अदेश्यम्‌ एतद्‌ कथम्‌ अवीतः प्रतिपादकः
१२६.१७ इति अवीतस्य अपि व्यतिरेक-अव्यभिचारि-त्वात्‌ प्रतिपादक-त्वम्‌
१२६.१८ इति/ कथम्‌ यावत्‌ अप्रमाण-आदिमत्‌\चोर्‌[C]{अप्राण-आदिमत्‌} तद्‌ सर्वम्‌ निरात्मकम्‌ दृष्टम्‌ इति
१२६.१९ अप्राण-आदिमत्त्वम्‌ च जीवत्‌-शरीरात्‌ निवर्तते तस्मात्‌ तद्‌-अव्यभिचारि-निरात्मकत्वम्‌
१२६.२० अपि निवर्त्स्यति इति/ अथ पुनर्‌ अप्राण-आदिमत्त्व-निवृत्तिः एव प्रतिपाद्यते
१२६.२१ न पुनर्‌ निरात्मकत्वस्य न युक्तम्‌ एवम्‌ भवितुम्‌ किम्‌ कारणम्‌ पक्ष^इ
१२७.०१ एवम्‌ सति व्यभिचारः दर्शितः स्यात्‌ पक्ष-व्यभिचार-उपदर्शन^इ सति
१२७.०२ शक्यम्‌ वक्तुम्‌ अन्वयिनि तु हेतु^इ शब्द^इ नित्यत्वम्‌ अस्तु सति कृतकत्वः
१२७.०३ इति तस्मात्‌ यथा अन्वयिनः अन्वय-सम्बन्ध-अव्यभिचारः प्रतिपादकः तथा
१२७.०४ व्यतिरेकिणः अपि व्यतिरेक-अव्यभिचारः इति/ एतेन यथा अवीत-हेतु^अः
१२७.०५ अव्यभिचारिणः एकस्य धर्मस्य दर्शनात्‌ इतर-धर्म-अनुमानम्‌ एवम्‌ वीत-हेतु^इ
१२७.०६ अपि एक-धर्म-निवृत्ति-दर्शनात्‌ इतर-धर्म-निवृत्ति-अनुमानम्‌ इति/ सर्व-आत्मक-
१२७.०७ त्व-प्रसग़्गः इति चेत्‌ न विकल्प-अनुपपत्ति^अः यदि एक-धर्म-निवृत्ति-दर्शनात्‌
१२७.०८ इतर-धर्म-निवृत्तिः अनुमीयते तद्‌-निवृत्ति^आ च सात्मक-त्वम्‌ सिद्ध्यति इति मन्यसे
१२७.०९ एवम्‌ च सर्व-आत्मकम्‌ शरीरम्‌ प्राप्नोति किम्‌ कारणम्‌ अप्राण-आदि-निवृत्ति^अः
१२७.१० अडित्थ-आदि-निवृत्ति-प्रतिपादक-त्वात्‌ न इदम्‌ अडित्थ-वत्‌-शरीरम्‌ प्राण-आदिमत्‌-त्व-
१२७.११ प्रसग़्गात्‌ एवम्‌ अडित्थ-आदि-प्रतिषेधः अपि वक्तव्यः इति/ तद्‌ च न एवम्‌ विकल्प-
१२७.१२ अनुपपत्ति^अः एदम्‌ तावत्‌ भवान्‌ पृष्टः व्याचष्टाम्‌ किम्‌ अवधारित-कार्य-स्वभावः
१२७.१३ पदार्थः डित्थ-शब्द-वाच्यः आहो न इति/ यदि अवधारित-कार्य-स्वभावः
१२७.१४ संज्ञा-भेद-मात्रम्‌ आत्मन्‌^ः सः इति/ अथ अनवधारित-कार्य-स्वभावः तस्य
१२७.१५ व्यावृत्तिः अशक्या प्रतिपादयितुम्‌ व्यावृत्ति-प्रधानम्‌ च इदम्‌ वाक्यम्‌ तस्मात्‌
१२७.१६ अवीत-हेतु^अः अर्थम्‌ अबुद्ध्वा सर्व-आत्मक-ता देश्यते इति/ यदि तर्हि असाधारणः
१२७.१७ धर्मः हेतुः नित्या पृथिवी गन्धवत्‌-त्वात्‌ इति आदि^आः हेतु^आः प्राप्नुवन्ति न
१२७.१८ हेतु-अर्थ-अपरिज्ञानात्‌ सत्यम्‌ असाधारणः वैधर्म्य-हेतुः न पुनर्‌ वैधर्म्यम्‌
१२७.१९ व्यभिचारिन्‌ गन्धवत्त्वम्‌ च नित्य-अनित्य-व्यभिचारिन्‌ तस्मात्‌ अन्वयिनः व्यतिरेकिणः
१२७.२० च न अन्वय-व्यतिरेकौ हेतु-भाव^इ निमित्तम्‌ किम्‌ तु अन्वय-व्यतिरेकयोः
१२७.२१ अव्यभिचारः इति/ यः पुनर्‌ असाधारणः धर्मः पक्षः एव केवलम्‌
१२७.२२ यस्य तद्‌-तुल्य-विपक्षौ न स्तः सः कस्मात्‌ न हेतुः यथा सर्वम्‌ नित्यम्‌ सत्त्वात्‌
१२८.०१ सत्यम्‌ अयम्‌ असाधारणः न व्यावृत्तः अव्यावृत्ति^अः हेतुः इति एतेन यः
१२८.०२ पक्ष-एकदेश-वृत्तिः अविद्यमान-सपक्ष-विपक्षः सः न हेतु इति उक्तम्‌ भवति/
१२८.०३ यथा सर्वम्‌ नित्यम्‌ अमूर्त-त्वात्‌ इति यः पक्ष-एकदेश^इ वर्तते अविद्यमान-सपक्षः
१२८.०४ विपक्षात्‌ च निवर्तते यथा अनभ्युपगत-नित्य-पक्षस्य नित्य^इ वाच्‌-मनसे स्रावण-
१२८.०५ त्वात्‌ इति सः कस्मात्‌ न हेतुः अयम्‌ अपि न हेतुः सूत्र-अर्थ^इन अपोदित-त्वात्‌
१२८.०६ सूत्र-अर्थः तथा वैधर्म्यात्‌ इति अत्र च वैधर्म्यम्‌ उदाहरण^इन एव वैधर्म्यम्‌ एव
१२८.०७ च उदाहरण^इन न पुनर्‌ इदम्‌ वैधर्म्यम्‌ एव तस्मात्‌ न प्रसग़्गः/ एवम्‌ अनयोः वीत-
१२८.०८ अवीत-हेतुऒः पृथक्‌-अर्थ-प्रतिपादक-त्वम्‌ आमुमारम्‌ प्रसिद्धि^अः यद्‌ उक्तम्‌ वीत-अवीतौ
१२८.०९ न पृथक्‌ प्रतिपत्ति-हेतू इति तद्‌ संमूढ^इन उक्तम्‌ हेतुः विपक्षात्‌ विशेषः इति अन्ये/
१२८.१० अन्ये तु अन्यथा लक्षणम्‌ व्याचक्षते हेतुः विपक्षात्‌ विशेषः इति यदि पुनर्‌
१२८.११ एतावत्‌-मात्रम्‌ उच्येत हेतुः विशेषः इति किम्‌ स्यात्‌ विशेष-मात्रम्‌ हेतुः स्यात्‌
१२८.१२ साधर्म्य-मात्र-निराकरणम्‌ च स्यात्‌ साधर्म्य-मात्र-निराकरण^इ विशेष-मात्र-
१२८.१३ परिग्रह^इ च इष्ट-अनिष्ट-संग्रहः इति/ अतः अनिष्ट-हेतु-निराक्रियायै विपक्ष-
१२८.१४ ग्रहणम्‌ विपक्षात्‌ यः विशेषः सः हेतुः विपक्षात्‌ विशेषः हेतुः इति एतावति
१२८.१५ चोद्यमान^इ विपक्षात्‌ विशेष-मात्रस्य हेतु-त्वम्‌ सः च अनेक-भेदः तद्‌-निवृत्ति-अर्थम्‌
१२८.१६ विपक्षात्‌ एव अवधार्यते अवधारण^इ च एतस्मिन्‌ विपक्ष-एकदेश-वृत्तिः एकः
१२८.१७ अनुषज्यते गो^ः विषाणि-त्वात्‌ सः हि विपक्षात्‌ एव विशेषः इति न अयम्‌
१२८.१८ अनेन अवधारण^इन निराक्रियते इति तद्‌-निवृत्ति^इ द्वितीयम्‌ असाधारणम्‌
१२८.१९ विशेषः एव च विपक्षात्‌ न तु अयम्‌ विशेषः एव विपक्ष-एकदेश-वृत्ति-त्वात्‌
१२८.२० सामान्यम्‌ अपि तद्‌ एवम्‌ आभ्याम्‌ अवधारणाभ्याम्‌ अन्वय-व्यतिरेकिन्‌^ः त्रि-लक्षणः
१२८.२१ हेतुह्‌ लभ्यते इति/ सत्यम्‌ एकः त्रि-लक्षणः हेतुः लभ्यते समान-पक्ष-एकदेश-
१२९.०१ वृत्तिः एकः त्रि-लक्षणः एव निराक्रियते इति/ कथम्‌ इति/ आद्य^इन
१२९.०२ अवधारण^इन विपक्षात्‌ एव यः विशेषः सः हेतुः इति ब्रुवता यः तुल्य-एकदेश-
१२९.०३ वृत्तिः सः निवर्तितः भवति न हि अयम्‌ विपक्षात्‌ एव विशेषः किम्‌ तु
१२९.०४ सपक्ष-एकदेशात्‌ अपि इति विपक्ष-एकदेश-वृत्ति-प्रतिषेधात्‌ समान-पक्षात्‌ यः विशेषः
१२९.०५ एव सः हेतुः इति उक्तम्‌ भवति यथा अश्वः अयम्‌ विषाणि-त्वात्‌ न पुनर्‌ अयम्‌ प्रयत्न-
१२९.०६ अनन्तरीयक-त्व-आदिः विपक्षाद्‌ एव विशेषः किम्‌ तु तद्‌-तुल्य-एकदेशात्‌ अपि यथा
१२९.०७ श्रूयमाणक^इन अर्थ^इन अवधारण^इ अर्थवती/ एवम्‌ च सति तुल्य-एकदेश-वृत्ति-वत्‌
१२९.०८ साध्य-एकदेश-वृत्ति^अः अपि हेतुत्व-प्रसग़्गः येन एव सामर्थ्य^इन तद्‌-तुल्य-एकदेश-वृत्तिः
१२९.०९ लभ्यते तेन एव सामर्थ्य^इन अनुमेय-एकदेश-वृत्तिः अपि हेतुः प्राप्तः/ यथा
१२९.१० नित्याः परमाणु^आः गन्धवत्‌-त्वात्‌ इति/ ते एते अवधारण^इ यदि तावत्‌
१२९.११ यथा-श्रुत^इ भवतः ततः दृष्टः प्रयत्न-अनन्तरीयक-त्व-आदिः न हेतुः/ अथ अन्यथा
१२९.१२ श्रूयते अन्यथा प्रकल्प्यते अभिप्रेत-अर्थ-सिद्धि-अर्थम्‌ तथा अपि अभिप्रेत-प्राप्ति-वत्‌
१२९.१३ अनिष्टः अपि गन्धवत्‌-त्व-आदिः लभ्यते इति उभयम्‌ च लक्षण-दोषः अभिप्रेत-
१२९.१४ हानिः अनिष्ट-प्रसग़्गात्‌ च/ न एषः दोषः वृत्ति^इ विशेषित-त्वात्‌ अनिष्टस्य गन्धवत्‌-
१२९.१५ त्व-आदि^अः प्राप्तिः इति अतः दोषः/ यस्मात्‌ वृत्ति^इ आह धर्मः पक्षस्य इति/ अनेन
१२९.१६ चाक्षुष-त्व-आदिः पक्ष-असम्भविन्‌^ः निराक्रियते पक्ष-एकदेश-वृत्तिः तु कथम्‌ न
१२९.१७ हि असौ न पक्ष-धर्मः न भवति तथा विपक्ष-एकदेश-वृत्तिः न पक्षस्य धर्मः इति
१२९.१८ तस्मात्‌ अन्यथा निराकरण^इ यत्नः कर्तव्यः इति न कर्तव्यः अवधारणात्‌ निवृत्ति^अः/
१२९.१९ अवधारणात्‌ एकदेश-वृत्तिः निवर्तिष्यते किम्‌ पुनर्‌ अवधार्यते किम्‌ धर्मः एव
१२९.२० पक्षस्य उत पक्षस्य एव धर्मः इति वस्तु तावत्‌ धर्मः एव पक्षस्य इति किम्‌ पुनर्‌
१२९.२१ अस्य अवधारणस्य सामर्थ्यम्‌ किम्‌ अनेन सम्भवः ज्ञाप्यते उत असम्भवः
१२९.२२ व्यावर्त्यते उभयथा अपि न अवधारणस्य सामर्थ्यम्‌ अस्ति सम्भव-ज्ञप्ति^अः असम्भव-
१३०.०१ निवृत्ति^अः च अवधारणम्‌ अन्तरेण अपि अवगति^अः न च एकदेश-वृत्तिः निराक्रियते इति
१३०.०२ व्यर्थम्‌ अवधारणम्‌/ अथ पुनर्‌ व्याप्तिः अस्य अवधारणस्य अर्थः धर्मः एव पक्षस्य इति
१३०.०३ न पुनर्‌ अधर्मः अपि यः पुनर्‌ पक्ष-एकदेश-वृत्तिः असौ अधर्मः अपि सत्यम्‌ अनेन एकदेश-
१३०.०४ वृत्तिः निराक्रियते इति एतस्मिन्‌ अपि एकम्‌ सन्धित्सते इदम्‌ अन्यत्‌ प्रच्यवते/
१३०.०५ भवतु एकदेश-वृत्ति^अः निराकरणम्‌ सपक्ष^इ सिद्धः एतद्‌-पदम्‌ किम्‌ अर्थम्‌ आरभ्यते इति
१३०.०६ कथम्‌ पुनर्‌ इदम्‌ अनारभ्यम्‌ यस्मात्‌ व्याप्ति-अर्थ^इन अवधारण^इन चरित-अर्थ-त्वात्‌/
१३०.०७ धर्मः एव पक्षस्य इति पक्षः नियतः धार्मः अनियतः तस्य अनित्यतस्य व्याप्ति-
१३०.०८ अव्याप्तिभ्याम्‌ तद्‌-तुल्य-पक्ष-गतिः तत्र विपक्ष^इ न अस्ति इति सपक्ष^इ सिद्धः इति एतद्‌-पदम्‌
१३०.०९ मा भूत्‌/ अथ पुनर्‌ इदम्‌ अवधारणम्‌ अन्यथा क्रियते पक्षस्य एव इति/ एवम्‌
१३०.१० अनन्तर^इ द्वि^इ अपि पक्ष^इ सिद्धः विपक्ष^इ न अस्ति इति च बाधित^इ भवतः कथम्‌
१३०.११ सपक्ष^इ सिद्धः इति एतद्‌-अवधारण-अर्थ-बाधितम्‌ पक्षस्य एव धर्मः सपक्ष^इ सिद्धः
१३०.१२ इति/ न हि लोक^इ एवम्‌-प्रकाराणि वाक्यानि प्रवर्तन्ते देवदत्तम्‌ एव
१३०.१३ भोजय यज्ञदत्तम्‌ च उत्तरम्‌ तु पदम्‌ विपक्ष^इ न अस्ति इति गम्यमान-त्वात्‌ अकार्यम्‌
१३०.१४ केन गम्यमान-त्वात्‌ इति अवधारण^इन पक्षस्य एव धर्मः सामान्यस्य इति गम्यते
१३०.१५ इति विपक्ष^इ न अस्ति इति एतद्‌ न कर्तव्यम्‌ इति न च पक्ष-एकदेश-वृत्तिः निराक्रियते
१३०.१६ इति यद्‌-अर्थम्‌ अवधारणम्‌ सः एव अर्थः हीयते इति/ अथ पुनर्‌
१३०.१७ सपक्ष^इ सिद्धः इति एतद्‌ अपि पदम्‌ अवधारण-अर्थम्‌ एव आरभ्यते सपक्ष^इ एव सिद्धः
१३०.१८ सिद्धः एव सपक्ष^इ इति किम्‌ पुनर्‌ अस्मिन्‌ पद^इन अवधारण^इन लभ्यते यदि
१३०.१९ सम्भवः सः अनवधारितः अपि गम्यते सपक्ष^इ सिद्धः/ अथ व्याप्तिः तद्‌-जातीयस्य
१३०.२० एकदेश-वृत्तिः अहेतुः इति प्राप्तम्‌/ अथ सपक्ष^इ एव सिद्धः इति तथा अपि
१३०.२१ पूर्व-उत्तर^इ पद^इ व्याहत^इ भवतः पक्षस्य धर्मः विपक्ष^इ न अस्ति इति अवधारण-
१३१.०१ अर्थ-बाधित-त्वात्‌ पूर्वम्‌ अनारभ्यम्‌ गम्यमान-त्वात्‌ उत्तरम्‌ अपि/ अथ विपक्ष^इ
१३१.०२ न अस्ति इत्‌ एतद्‌ अपि अवधारण-अर्थम्‌ एव इति/ अत्र अपि किम्‌ अवधार्यते विपक्ष^इ
१३१.०३ एव न अस्ति इति न अस्ति एव विपक्ष^इ इति/ यदि विपक्ष^इ एव न अस्ति तदा
१३१.०४ गो^ः विषाणि-त्वात्‌ इति हेतुः प्राप्तः सः हि विपक्ष^इ न अस्ति इति/
१३१.०५ अथ विपक्ष^इ न अस्ति एव इति न पुनर्‌ मध्यस्य पदस्य अनारम्भः तत्र पूर्व-पदम्‌
१३१.०६ व्याप्ति-अर्थम्‌ उत्तर-पदम्‌ विपक्ष-एकदेश-वृत्ति-प्रतिषेध-अर्थम्‌ अथ सपक्ष^इ सिद्धः
१३१.०७ इति एतद्‌ पदम्‌ किम्‌-अर्थम्‌ आरभ्यते इति यदि सम्भव-अर्थम्‌ व्याप्ति-अर्थ^इन आद्य-अवधारण^इन
१३१.०८ सम्भवः लभ्यते इति व्यर्थम्‌/ तद्‌ एतस्मिन्‌ लक्षण^इ सह-वृत्ति^आ
१३१.०९ विचार्यमाण^इ अनिष्ट-हेतु-उपनिपातः वा इष्ट-हेतु-परित्यागः वा अभिप्रेत-
१३१.१० ग्रस्त-हानिः वा इति दोषः हेतुः विपक्षात्‌ विशेषः इति/ यदा सौत्रान्तिक-पक्षम्‌
१३१.११ आश्रित्य लक्षणम्‌ विचार्यते तदा विपक्ष-असम्भवात्‌ हेतुः विपक्षात्‌ विशेषः
१३१.१२ इति विपक्ष-अर्थः वक्तव्यः न हि असति विपक्ष^इ विपक्ष-अर्थम्‌ पश्यामः इति/
१३१.१३ न च असति पज़्चमीआः प्रयोगः सम्भवति विपक्षात्‌ इति पज़्चमी-विषयः
१३१.१४ वाच्यः असति विपक्ष^इ न अधिकरण-अर्थः सम्भवति इति विपक्ष^इ न अस्ति इति
१३१.१५ सप्तमी-अर्थः वक्तव्यः विपक्ष-असम्भव^इ सति पक्ष-तद्‌-जातीय-व्यापक-त्वात्‌ कृतक-
१३१.१६ त्व-आदि^आः विशेषः अर्थः चिन्त्यः/ कृतक-त्वात्‌ इति तदा असाधारणत्वम्‌ असामान्यम्‌
१३१.१७ विशेषः इति/ तद्‌ एतद्‌-लक्षणम्‌ स्व-सिद्धान्त^इन असग़्गत-त्वात्‌ अलक्षणम्‌ इति
१३१.१८ तद्‌ अपि हेतुवार्त्तिकम्‌ कुर्वाण^इन उक्तम्‌/ सप्तिका-सम्भव^इ षट्‌-प्रतिषेधात्‌ एक-
१३१.१९ द्वि-पद-पर्युदास^इन त्रि-लक्षणः हेतुः इति तद्‌ अपि अयुक्तम्‌ द्वि-पद-लक्षण-युक्तयोः
१३१.२० हेतु-त्वात्‌ तत्र किल सप्तिका सम्भवति पक्षस्य एव धर्मः समान^इ एव
१३२.०१ सिद्धः/ विपक्ष^इ एव न अस्ति पक्षस्य धर्मः समान^इ च सिद्धः
१३२.०२ पक्षस्य धर्मः विपक्ष^इ न अस्ति समान^इ एव च सिद्धः, विपक्ष^इ न अस्ति
१३२.०३ पक्षस्य धर्मः, समान^इ च सिद्धः विपक्ष^इ च न अस्ति इति/ तद्‌ एवम्‌ सप्तिका-
१३२.०४ सम्भव^इ ति\चोर्‌[C]{सति} षट्‌-प्रतिषेधम्‌ उक्त्वा यद्‌ अयम्‌ त्रि-पद-परिग्रह^इन त्रि-लक्षणस्य
१३२.०५ हेतु-ताम्‌ शास्ति तेन एक-द्वि-पद-पर्युदासम्‌ ज्ञापयति इति तद्‌ च न एवम्‌/ द्वि-
१३२.०६ लक्षण-युक्तयोः हेतु-त्वात्‌ इति अनभ्युपगत-नित्य-पक्षस्य कृतक-त्वात्‌ इति अयम्‌
१३२.०७ द्वाभ्याम्‌ लक्षणाभ्याम्‌ युज्यते प्रयत्न-अनन्तरीयक-त्वात्‌ इति च अनयोः हेतु-भावः
१३२.०८ न स्यात्‌ यः च अयम्‌ व्यतिरेकिन्‌^ः हेतुः न इदम्‌ निरात्मकम्‌ जीवत्‌-शरीरम्‌
१३२.०९ अप्राण-आदिमत्‌-त्व-प्रसग़्गात्‌ इति एवम्‌ आदिः सः न हेतुः स्यात्‌ द्वि-पद-योगात्‌
१३२.१० इति तस्मात्‌ हेतुः विपक्षात्‌ विशेषः इति एतद्‌-लक्षणम्‌ विचार्यमाणम्‌ अभिमतम्‌ वा
१३२.११ हेतुम्‌ आपादयति इष्टम्‌ बाधते ग्रस्तम्‌ निराकरोति शास्त्रम्‌ बाधते
१३२.१२ इति/ तत्र यः समान-जातीय^इ द्वेधा च असन्‌ तद्‌-अत्यय^इ इति अन्ये सन्‌ सजातीय^इ
१३२.१३ द्वेधा च असन्‌ तद्‌-अत्यय^इ इति असपक्ष^इ न अस्ति/ एतावता च किल
१३२.१४ लक्षण^इन त्रि-लक्षणः हेतुः लभ्यते इति यथा-श्रुति न लभ्यते/ यदि
१३२.१५ तावत्‌ एतद्‌-लक्षणम्‌ यथा-श्रुति भवति विपक्ष^इ विद्यते इति केन एतद्‌ लभ्यते
१३२.१६ इति/ ननु च उक्तम्‌ हेतुः तद्‌-आभाशः व प्रायः पक्ष-धर्मः एव भवति/
१३२.१७ उक्तम्‌ एतद्‌ न पुनर्‌ अनेन पक्ष-धर्मः हेतुः इति लभ्यते किम्‌ तु अपक्ष-धर्मः न हेतुः
१३२.१८ न हेत्वाभासः इति/ अथ अपि अर्थतः लभ्येत अपक्ष-धर्मः हेतुः न हेत्वाभासः
१३२.१९ इति अयम्‌ यदि वाक्य-अर्थः भवति अर्थात्‌ गम्यते हेतुः हेत्वाभासः च पक्ष-धर्मः
१३२.२० इति सत्यम्‌ अर्थात्‌ पक्ष-धर्मः गम्यते न तु व्यापक^इ नियतः लभ्यते इति/
१३२.२१ अपक्ष-धर्म-निवृत्ति-मात्र-त्व^इन सम्भव-मात्रम्‌ लभ्यते इति/ तद्‌ च द्वेधा
१३२.२२ व्यापकम्‌ अव्यापकम्‌ च/ तत्र अव्यापकः अनिष्टः हेतुः प्राप्तः न प्राप्तः पक्ष-धर्मः
१३३.०१ एव इति अभिधानात्‌ यः पक्षस्य धर्मः एव सः हेतुः प्राप्तः न तु अयम्‌ पक्ष-धर्मः
१३३.०२ एव एकदेश-वृत्ति-त्वात्‌ इति न अवधारणस्य अर्थ-त्वात्‌ अन्य-अर्थम्‌ अवधारणम्‌
१३३.०३ भवन्तः कल्पयन्ति किम्‌ अर्थम्‌ हेतु-हेत्वाभास-नियम-ज्ञापन-अर्थम्‌ तद्‌
१३३.०४ अवधारणम्‌ अन्य-अर्थम्‌ सत्‌ कथम्‌ अव्यापकम्‌ निवर्तयिष्यति/ अथ उपकारिन्‌
१३३.०५ भवति अव्यापक-निवृत्ति-अर्थम्‌ हेतु-हेत्वाभास-नियम-ज्ञापन-अर्थम्‌ च तथा अपि
१३३.०६ सन्‌ सजातीय^इ द्वेधा च इति अकरणीयम्‌/ कथम्‌, व्याप्ति-अर्थ^इन अवधारण^इन
१३३.०७ पक्षः अपि नियतः धर्मः च नियतः इति/ अनियतस्य व्याप्ति-अव्याप्तिभ्याम्‌
१३३.०८ धर्मस्य द्वौ राशी शिष्यमाणौ सजातीयः तद्‌-अत्ययः तत्र अतिप्रसक्ति^अः असन्‌
१३३.०९ तद्‌-अत्यय^इ इति सन्‌ सजातीय^इ इति किम्‌ अर्थम्‌/ यदि सम्भव-अर्थम्‌
१३३.१० तद्‌ न अनियमात्‌ व्याप्ति-अव्याप्तिऒः सम्भवः गम्यते इति किम्‌ अनेन सन्‌
१३३.११ सजातीय^इ इति द्वेधा च इति सर्वथा न वक्तव्यम्‌/ इदम्‌ तावत्‌
१३३.१२ गम्यमान-त्वात्‌ सन्‌ सजातीय^इ इति न कर्तव्यम्‌/ सत्‌-शब्द^इन व्याप्ति-
१३३.१३ अव्याप्तिऒः सामान्य^इन अभिधानात्‌ द्वेधा च इति प्रमत्त-वाक्यम्‌/ अथ मन्येत
१३३.१४ सन्‌ सजातीय^इ इति अवधारण-अर्थम्‌ आरभ्यते इति अवधारण^इ अर्थः युक्तः
१३३.१५ आरम्भः अवधारणम्‌ न युक्तम्‌/ कथम्‌ इति यदि तावत्‌ एवम्‌ अवधार्यते
१३३.१६ सन्‌ एव सजातीय^इ इति प्रयत्न-अनन्तरीयक-त्व-आदिः तेन हेतुः यस्मात्‌
१३३.१७ प्रयत्न-अनन्तरीयक-त्व-आदिः सन्‌ असन्‌ अपि द्विधा च इति तद्‌ अव्धारण-अर्थ-
१३३.१८ बाधितम्‌/ न हि भवति ब्राह्मणम्‌ एव भोजय क्षत्रियम्‌ च इति/
१३३.१९ अथ सजातीय^इ एव सन्‌ इति अवधार्यते तथा अपि पूर्व-उत्तर^इ बाधित^इ भवतः
१३३.२० कथम्‌/ एकम्‌ अवधारण-अर्थम्‌ अबाधितम्‌ एकम्‌ गम्यमान-त्वात्‌/ अथ पुनर्‌
१३३.२१ द्विधा च इति अवधारण-अर्थम्‌/ अत्र अपि किम्‌ अवधार्यते किम्‌ सजातीय^इ
१३३.२२ एव द्विधा द्विधा एव सजातीय^इ इति/ यदि तावत्‌ सजातीय^इ एव द्विधा
१३४.०१ न अन्यत्र पक्ष^इ न तद्‌-अत्यय^इ तद्‌ द्विधा इति उक्तम्‌ भवति यदि एवम्‌ सन्‌ सजातीयम्‌ अपि
१३४.०२ न कर्तव्यम्‌/ प्राप्ति-अर्थ^इन अवधारण^इन अन्य-पद^इ सजातीय^इ सम्भवस्य उक्त-त्वात्‌
१३४.०३ द्विधा च इति अन्य-पद-द्वि-धा-निवृत्ति-पर-त्वात्‌ द्विधा च इति अभिधानात्‌ सम्भवः
१३४.०४ गम्यते इति सन्‌ सजातीय^इ इति सर्वथा न वक्तव्यम्‌ सजातीय^इ एव
१३४.०५ द्विधा च इति अनेन एव अवधारण^इन पक्ष-व्याप्तिः लभ्यते इति धर्मः एव पक्षस्य इति
१३४.०६ व्याप्ति-अर्थम्‌ अवधारणम्‌ उक्तम्‌/ न अभूत्‌ सर्व-पद-अवधारण-व्याघातः इति
१३४.०७ न अनवधारण^इ तथा अपि मध्यम^इ द्वि^इ पद^इ अपि न कर्तव्य^इ/ सः अयम्‌ गडु-
१३४.०८ प्रवेश-अक्षितारका-निर्गम-न्यायः इति/ अथ पुनर्‌ द्विधा एव सजातीय^इ इति
१३४.०९ तथा अपि कृतक-त्व-आदिः न हेतुः न हि असौ सजातीय^इ द्विधा एव त्रि-लक्षणम्‌ च
१३४.१० हेतुम्‌ ब्रुवाण^इन स्व-सिद्धान्त-उपात्तयोः द्वि-पद-युक्तयोः अहेतु-त्वम्‌ इति प्राप्तम्‌/
१३४.११ व्यतिरेकिन्‌^ः च न हेतुः इति प्राप्तम्‌/ न एव हेतुः इति चेत्‌ कृतः तस्य
१३४.१२ हेतु-त्व^इ यत्नः इति अनुत्तरम्‌/ अथ पुनर्‌ अवधारणानि न क्रियन्ते
१३४.१३ तथा अपि पक्ष-एकदेश-वृत्तिः अनैकान्तिकः च अनुषक्तः इति/ एतेन ग्राह्य-धर्मः
१३४.१४ तद्‌-अंश^इन व्याप्तिऒः हेतुः इति प्रत्युक्तम्‌/ अनेन अव्यापक-आदिः लभ्यते इति
१३४.१५ उक्त-उत्तरम्‌ एतद्‌ अपि इति/ असन्‌ तद्‌-अत्यय^इ इति एतद्‌ अपि विपक्ष^इ न अस्ति इति अनेन
१३४.१६ समानम्‌ इति/ तादृश्‌-अविनाभावि-धर्म-उपदर्शनम्‌ हेतुः इति अपरे/ तादृशा
१३४.१७ विना न भवति इति अनेन किल द्वयम्‌ लभ्यते विपक्ष-असत्त्वम्‌ तादृश्‌-असत्त्वम्‌ च
१३४.१८ उपदर्शन-ग्रहण^इन किल पक्ष^इ सत्त्वम्‌ लभ्यते इति एवम्‌ त्रि-लक्षण-प्रविभावितृ^ः
१३४.१९ आत्मन्‌^ः पक्षः लभ्यते इति/ यद्‌ तावत्‌ तादृश्‌-अविनाभावि-ग्रहणात्‌ विपक्ष^इ
१३४.२० असत्त्वम्‌ तादृश्‌-सत्त्वम्‌ च लभ्यते इति न युक्तम्‌/ तादृशा विना न
१३४.२१ भवति इति एतस्मात्‌ विपक्ष^इ असत्त्वम्‌ गम्यते तादृशे तु सम्भवः इति एतद्‌ एव
१३४.२२ कुतः न हि अयम्‌ नियमः यः विपक्ष^इ न अस्ति सः अवश्यम्‌ तद्‌-जातीय^इ अस्ति इति/
१३५.०१ एवम्‌ च श्रावण-त्व-आदि अपि हेतुः प्राप्तः श्रावण-त्व-आदि अपि तादृशा विना न
१३५.०२ भवति इति/ भवतु तावत्‌ तादृश्‌-अविनाभावि-ग्रहण^इ तद्‌-तद्‌-जातीय^इ सम्भवतः
१३५.०३ सः पुनर्‌ पक्ष^इ सम्भवति इति एतद्‌ उक्तः/ न नु उपदर्शन-ग्रहणात्‌ एतद्‌ लभ्यते
१३५.०४ न लभ्यते उपदर्शन-ग्रहणस्य अभिधान-अर्थ-त्वात्‌ उपदर्शन-ग्रहणम्‌ अभिधान-
१३५.०५ अर्थम्‌ उपदर्श्यते अनेन इति न पुनर्‌ अस्य एतद्‌ सामर्थ्यम्‌ अस्ति पक्ष^इ अन्यत्र च इति
१३५.०६ क्व पुनर्‌ अन्यत्र स्यात्‌ यत्र सम्भवह्‌ क्व च अस्य सम्भवः तद्‌-जातीय^इ/ तस्मात्‌
१३५.०७ एतद्‌ उक्तम्‌ भवति तद्‌-जातीय-अविनाभाविनः तद्‌-जातीय^इ एव अभिधान-
१३५.०८ हेतुः इति/ एवम्‌ च ते चाक्षुषत्वम्‌ हेतुः भवति न हि चाक्षुषत्वम्‌ अनित्यत्व^इन
१३५.०९ विनाभाविन्‌ उपेत्य्‌ वा भवतु तादृश्‌-अविनाभाविनः धर्मस्य पक्ष^इ
१३५.१० उपदर्सनम्‌ इति/ तथा अपि पक्ष-एकदेश-वृत्तिम्‌ केन्‌ निराकरोषि उपदर्शन-
१३५.११ ग्रहण^इन इति चेत्‌ न तस्य सम्भव-मात्र-ज्ञापन-अर्थ-त्वात्‌/ अथ मन्येत
१३५.१२ उपदर्शन-ग्रहण^इन व्याप्तिः लभ्यते इति न युक्तम्‌ उपदर्शन-ग्रहणस्य
१३५.१३ सम्भव-मात्र-ज्ञापन-अर्थ-त्वात्‌ उपदर्शन-ग्रहण^इन सम्भव-मात्रम्‌ ज्ञाप्यते पक्ष^इ सः
१३५.१४ पुनर्‌ व्यापकः इति न युक्तम्‌/ अथ अत्र अपि केन चित्‌ न्याय^इन अवधारणानि
१३५.१५ क्रियेरन्‌ तानि अव्यापक-हेतु-निराकरण^इन समर्थानि इति पूर्ववत्‌ प्रसग़्गः
१३५.१६ यद्‌ तु इदम्‌ उदाहरणम्‌ एतस्मिन्‌ प्रयत्न-अनन्तरीयक-त्व-आदिः अनित्यत्वस्य अग्नि^अः धूमः
१३५.१७ इति/ तत्र धूमः तावत्‌ अग्नि^अः अप्रतिपादकः इति उक्तम्‌/ प्रयत्न-अनन्तरीयकम्‌ अपि
१३५.१८ अहेतुः कुतः प्रयत्न-अनन्तरीयक-त्वस्य पक्ष-अवृत्ति-त्वात्‌ न हि प्रयत्न-अनन्तरीयक-
१३५.१९ त्वम्‌ शब्द-धर्मः न हि कः चित्‌ शब्दः प्रयत्न-अनन्तरीयकः अस्ति
१३५.२० संयोग-विभाग-योनि-त्वात्‌ शब्दस्य/ अथ पारम्पर्य-क्रम^इन प्रयत्नः शब्द-
१३५.२१ कारणम्‌ पारम्पर्य^इन सर्वे अर्थाः शब्द-कारणम्‌ इति विशेषणम्‌ अयुक्तम्‌
१३५.२२ प्रयत्न-अनन्तरीयक-त्वात्‌ इति अनित्यः शब्दः यतः तद्‌-उत्पत्ति^अः इति वक्तव्यम्‌
१३६.०१ यद्‌ च इदम्‌ प्रयत्न-अनन्तरीयक-त्वम्‌ शब्दस्य अनित्यत्व^इ कारणम्‌ भाव-अभिधान^इन
१३६.०२ उच्यते किम्‌ पुनर्‌ तद्‌ किम्‌ जन्मन्‌ उत उपलब्धिः इति/ यदि तावत्‌ जन्मन्‌
१३६.०३ तद्‌ न एव समर्थम्‌ इति प्रयत्न-अनन्तरीयक-त्व-ग्रहणम्‌ व्यर्थम्‌/ न हि भवति
१३६.०४ अनित्यः शब्दः देवदत्त-कृतक-त्वात्‌ इति/ अतः एवम्‌ वक्तव्यम्‌ जन्मवत्‌-त्वात्‌ इति
१३६.०५ यदि च इदम्‌ जन्मन्‌ व्यभिचारिन्‌ भवेत्‌ ततः प्रयत्न-अनन्त्रीयक-त्व-ग्रहणम्‌
१३६.०६ अर्थवत्‌ किम्‌ कारणम्‌ व्यभिचारिणि विशेषणानि अर्थवन्ति भवन्ति/
१३६.०७ अथ उपलब्धिः प्रयत्न-अनन्तरीयक-त्वात्‌ इति अनेन भाव-अभिधान^इन उच्यते
१३६.०८ एवम्‌ अपि उपलब्धि^अः एव सामर्थ्यम्‌ अस्ति इति विशेषणम्‌/ न हि उपलभ्यमानम्‌
१३६.०९ द्वेधा भवति नित्यम्‌ अनित्यम्‌ प्रयत्न-अनन्तरीकम्‌ अन्यथा च इति/ अथ ब्रूषे
१३६.१० प्रयत्न-अनन्तरम्‌ उपलभ्यमानम्‌ घटत्वम्‌ नित्यम्‌ इति त्वया एव एतद्‌ व्यभिचारिन्‌ तद्‌ इति
१३६.११ शब्द-अनित्य-त्व-अनुमितै^इ प्रयत्न-अनन्तरीयक-त्वम्‌ हेतुः अव्यापकम्‌ च प्रयत्न-
१३६.१२ अनन्तरीक-त्वम्‌ शब्द-राशि^अः पक्ष^कृत-त्वात्‌/ अथ शब्द-विशेषम्‌ पक्ष-
१३६.१३ कृत्य उच्यते तत्र अपि आद्य^इ एव प्रयत्न-अनन्तरीयक-त्वम्‌ सम्भवति न द्वितीय-
१३६.१४ आदिषु इति अव्यापकत्वम्‌ अनिवृत्तम्‌/ अथ यः प्रयत्न-अनन्तरीयकः
१३६.१५ सह्‌ अनित्यः इति तथ अपि अन्यः हेतुः वक्तव्यः/ हेतु^अः पक्ष-विशेषण-त्व^इन उपात्त-
१३६.१६ त्वात्‌ यद्‌ अपि उक्तम्‌ अप्रयत्न-अनन्तरीयकस्य त्रयी गतिः इति किम्‌ चित्‌ नित्यम्‌
१३६.१७ आकाश-आदि अन्येषाम्‌ किम्‌ चित्‌ अनित्यम्‌ विद्युत्‌-आदि किम्‌ चित्‌ एव आकाश-कुसुम-आदि
१३६.१८ इदम्‌ महा-नैयायिक-त्वम्‌ महा-वादि-त्वम्‌ च यद्‌ तावत्‌ असत्‌ अप्रयत्न-अनन्तरीयकम्‌
१३६.१९ च किम्‌ चित्‌ च इति चित्रम्‌/ नित्यम्‌ तु किम्‌ चित्‌ भवति न पुनर्‌ अप्रयत्न-
१३६.२० अनन्तरीयक-त्वम्‌ न हि आकाशम्‌ प्रयत्न-अनन्तरीयकम्‌ इति शक्यम्‌ वक्तुम्‌
१३६.२१ अप्रयत्न-अनन्तरीयकस्य जन्म-विशेषित-त्वात्‌ न च आकाशस्य जन्मन्‌ अस्ति
१३६.२२ तस्मात्‌ न प्रयत्न-अनन्तरीयकम्‌ आकाशम्‌ इति/ एतेन अभावः व्याख्यातः
१३७.०१ अभाव^इ अपि एवम्‌ एव इति/ तद्‌ एवम्‌ एतानि न हेतु-लक्षणानि सम्भवन्ति इदम्‌ एव आर्षम्‌
१३७.०२ हेतु-लक्षणम्‌ न्यायम्‌ इति//\एन्द्‌[१-१-३५]
१३७.०३ \ष्‌[१-१-३६]{साध्य-सधर्म्यात्‌ तद्‌-धर्म-भाविन्‌^ः दृष्टान्तः उदाहरणम्‌}
१३७.०४ साध्य-साधर्म्यात्‌ तद्‌-धर्म-भाविन्‌^ः दृष्टान्तः उदाहरणम्‌ इति सूत्रम्‌/
१३७.०५ अस्य उदाहरण-उपलक्षणम्‌ अर्थः/ साध्यस्य साधर्म्यम्‌ साध्य^इन समान-धर्म-ता/
१३७.०६ अत्र अपि साध्य^इन एव साधर्म्यम्‌ न पुनर्‌ असाध्य^इन अपि साधर्म्यम्‌ एव साध्य^इन
१३७.०७ पुनर्‌ वैधर्म्यम्‌ अपि यस्मात्‌ साध्य-साधर्म्यात्‌ तद्‌-धर्म-भाविन्‌^ः भवति/ किम्‌
१३७.०८ कुतः चित्‌ साध्य-साधर्म्यात्‌ तद्‌-धर्म-भाविन्‌^ः न भवति न न भवति अपि यथा
१३७.०९ अमूर्त-त्व-आदिः^अः कर्मणः तस्मात्‌ साध्य-साधर्म्यात्‌ यत्र तद्‌-धर्मः भवति सः
१३७.१० भवति तद्‌-धर्म-भाविन्‌^ः यः अयम्‌ दृष्टान्तः साध्य-साधर्म्यात्‌ तद्‌-धर्म-भावि-त्व^इन
१३७.११ विशेषण^इन युज्यमान^इ उदाहरणम्‌ भवति उदाह्रियते अनेन धर्मयोः
१३७.१२ साध्य-साधन-भावः इति उदाहरणम्‌/ ननु च करण-कारक-परिग्रहात्‌ वचनम्‌
१३७.१३ उदाहरणम्‌ दृष्टान्तः च अर्थह्‌ न च अनयोः सामानाधिकरण्यम्‌ युज्यते न
१३७.१४ हि विषाण-आदिमत्‌ इति अभिधानम्‌ गवा समानाधिकरणम्‌ भवति/ न एषः
१३७.१५ दोषः वचन-विशेषण-त्व^इन दृष्टान्तस्य उपादानात्‌ न स्वतन्त्रः दृष्टान्तः उदाहरणम्‌/
१३७.१६ किम्‌ तु साध्य-साधर्म्यात्‌ तद्‌-धर्म-भावि-त्व^इ सति अभिधीयमानः
१३७.१७ इति/ तद्‌-धर्म-भाविन्‌^ः तस्य धर्मः तद्‌-धर्मः तस्य इति साध्यस्य/ साध्यम्‌ च
१३७.१८ द्वेधा भवति धर्मः धर्मिन्‌^ः च/ एकदा धर्मः विसेषण-त्व^इन अन्यदा धर्मिन्‌^ः
१३७.१९ विशेषण-त्व^इन इति तस्य इति धर्मि-ग्रहणम्‌ युक्तम्‌/ न पृथक्‌ धर्मस्य ग्रहणात्‌
१३७.२० यस्मात्‌ धर्मिणः धर्मः उत्पत्ति-धर्मक-त्व-आदि^आः न धर्मस्य धर्म^इ च साध्य^इ
१३७.२१ उदाहरण-साधर्म्यात्‌ इति व्याघातः/ न हि धर्मस्य उदाहरण^इन किम्‌ चित्‌
१३७.२२ साधर्म्यम्‌ किम्‌ तु साध्य-साधर्म्यम्‌ च उदाहरणस्य धर्मिणः एव साध्य^इ च उपसंहारः
१३८.०१ धर्मिणि एव तस्मात्‌ धर्मिन्‌^ः साध्यः इति तस्य धर्मिणः साध्यस्य
१३८.०२ यः धर्मः साध्यः सः यस्मिन्‌ दृष्टान्त^इ भवति विद्यते सः दृष्टान्तः
१३८.०३ उदाहरणम्‌/ उदाहरणम्‌ स्थाली-आदि-द्रव्यम्‌ इति तद्‌ उत्पत्ति-धर्मकम्‌
१३८.०४ च अनित्यम्‌ दृष्टम्‌ इति//\एन्द्‌[१-१-३६]
१३८.०५ \ष्‌[१-१-३७]{तद्‌-विपर्ययात्‌ वा विपरीतम्‌}
१३८.०६ तद्‌-विपर्ययात्‌ वा विपरीतम्‌/ साध्य-वैधर्म्यात्‌ अतद्‌-धर्म-भाविन्‌^ः दृष्टान्तः
१३८.०७ उदाहरणम्‌ इति/ उदाहरणम्‌ अवीत-हेतु^इ द्रष्टव्यम्‌ इति/ अन्ये तु
१३८.०८ साध्य-साधर्म्यात्‌ तद्‌-धर्म-भावि-त्वम्‌ दृष्टान्तस्य इति सूत्रम्‌ पठन्ति/ तेषाम्‌ तु अयम्‌
१३८.०९ अभिप्रायः दृष्टान्त-उदाहरणयोः मा भूत्‌ ऐक्यम्‌ इति/ किम्‌ पुनर्‌ तद्‌-धर्म-
१३८.१० भावि-त्वम्‌ साध्य-साधनाभ्याम्‌ योगः साध्य-साधन-योग^इ च तद्‌-धर्म-भाविन्‌^ः
१३८.११ भवति अतः भाव-अभिधान^इन साध्य-साधनाभ्याम्‌ योगः अभिधीयते इति/
१३८.१२ एतद्‌ च सूत्रम्‌ अपरे दूषयन्ति/ अस्माकम्‌ तु न अयम्‌ सूत्र-पाठः तस्मात्‌ न अयम्‌
१३८.१३ दोषः इति तस्मिन्‌ अपि पाठ^इ किल भावि-ग्रहणम्‌ अनर्थकम्‌/ कस्मात्‌
१३८.१४ सर्व-अवयवानाम्‌ साध्य-धर्म-भावि-त्वात्‌/ यस्मात्‌ किल सर्व-अवयवाः
१३८.१५ साध्य-धर्म-भाविनः भवन्ति भावयन्ति गमयन्ति इति न अयम्‌ सूत्र-अर्थः
१३८.१६ इति/ अन्ये तु तद्‌-धर्म-भाविन्‌^ः इति एतद्‌ पदम्‌ अन्यथा निराकुर्वन्ति तद्‌-धर्म-
१३८.१७ भाविन्‌^ः भवन्‌ उष्ण-भोजि-न्याय^इन वा भवेत्‌ दण्डि-न्याय^इन वा भवेत्‌
१३८.१८ तद्‌ यदि तावत्‌ उष्ण-भोजि-न्याय^इन उष्णम्‌ भोक्तुम्‌ शीलम्‌ अस्य इति उष्ण-भोजिन्‌^ः तद्‌-धर्मम्‌
१३८.१९ वा भावयितुम्‌ शीलम्‌ अस्य इति तद्‌-धर्म-भाविन्‌^ः/ अत्र अपि भावयितुम्‌ गमयितुम्‌
१३८.२० यावत्‌ उक्तम्‌ स्यात्‌ इति/ न अयम्‌ सूत्र-अर्थः इति न किम्‌ चित्‌ एतद्‌ दण्डि-
१३८.२१ न्यायः तु दण्डः यस्य अस्ति इति सः दण्डिन्‌^ः तद्‌-धर्म-भावः यस्य अस्ति सः
१३९.०१ भवति तद्‌-धर्म-भाविन्‌^ः/ अत्र भावि-ग्रहणम्‌ अनर्थकम्‌ तद्‌-धर्म-भाविन्‌^ः इति कथम्‌
१३९.०२ इति तद्‌-धर्मः च असौ भावः च इति तद्‌-धर्म-भवः सः यस्य अस्ति सः भवति
१३९.०३ तद्‌-धर्म-भाविन्‌^ः/ एवम्‌ सति विशेष्य-विशेषण-भाव-अनुपपत्ति^ः तद्‌-धर्म-भाविन्‌^ः इति
१३९.०४ युक्तम्‌ न हि तद्‌-धर्मः च स्यात्‌ अभावः च स्यात्‌ यतः विशेषण-विशेष्य-भावः
१३९.०५ समर्थितः स्यात्‌ इति/ अतः तद्‌-धर्मिन्‌^ः इति किल वक्तव्यम्‌/ न वक्तव्यम्‌/
१३९.०६ तद्‌-धर्माणाम्‌ उभयथा अभावात्‌ उभयथा भवन्ति धर्माः विधीयमानाः
१३९.०७ प्रतिषिध्यमानाः च/ तत्र अन्वयिनि विधीयमान-धर्मवान्‌ दृष्टान्त-ग्रहणम्‌
१३९.०८ यथा स्थालीआम्‌ उत्पत्ति-धर्मक-त्वम्‌ अनित्यत्वम्‌ च विद्यमानौ धर्मौ इति
१३९.०९ तस्मात्‌ तद्‌-धर्मः च असौ भावः च इति युक्तम्‌ सामानाधिकरण्यम्‌ यद्‌ पुनर्‌ एतद्‌
१३९.१० धर्मिन्‌^ः इति वक्तव्यम्‌ एतद्‌ अपि न परिज्ञातम्‌/ न हि बहुव्रीहि^इ पुनर्‌
१३९.११ मतु-अर्थीयः लभ्यते इति/ अथ अवश्यम्‌ वयम्‌ शिक्षयितव्याः/ तत्र एवम्‌
१३९.१२ तद्‌-धर्मन्‌^ः इति वक्तव्यम्‌ इति/ सन्ति च एवम्‌-वादिनः येषाम्‌ कृतकत्व-अनित्यत्व^इ
१३९.१३ अभावः इति/ तद्‌-निराकरण-अर्थम्‌ च इदम्‌ वक्तव्यम्‌ तद्‌-धर्मः च असौ भावः च इति/
१३९.१४ तद्‌ एतस्मिन्‌ अवयव-त्रय^इ एवम्‌ लक्षण^इन उपपादित^इ तेषाम्‌ त्रयः दुर्विभावाः
१३९.१५ इति/ अनेन वाक्य^इन महा-नैयायिक-त्वम्‌ आत्मनः ख्यापितम्‌ भवति/
१३९.१६ तथा सिद्धः दृष्टान्तः इति अन्ये/ कथम्‌ पुनर्‌ अस्य अर्थः यथा साध्यः साधयितुम्‌
१३९.१७ इष्टः तथा अयम्‌ असिद्धः अनित्यत्व^इन यथा च विशिष्टः प्रत्यय-भेद-
१३९.१८ भेदि-त्व^इन तथा यः सिद्धः सः दृष्टान्तः साध्य-साधनवान्‌ इति/ अत्र
१३९.१९ विस्फूर्जिता अपि स्व-सिद्धान्तम्‌ अत्यजता कृतकत्व-अनित्यत्वयोः न शक्यः
१३९.२० सम्बन्धः दर्शयितुम्‌ कृतकत्व-अनित्यत्वयोः काल-भेदात्‌ वस्तु-बाधनात्‌ च/
१३९.२१ अन्यदा कृतकत्वम्‌ अन्यदा च अनित्यत्वम्‌ इति यदा च वस्तु न तदा प्राच्‌-
१३९.२२ प्रध्वंस-अभावौ स्तः इति/ एतेन तयोः सम्बन्धि-निदर्शनम्‌ दृष्टान्तः इति
१४०.०१ प्रत्युक्तम्‌/ साध्य^इन अनुगमः हेतु^ः साध्य-अभाव^इ च नास्तिता इति च//\एन्द्‌[१-१-३७]
१४०.०२ \ष्‌[१-१-३८]{उदाहरण-अपेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य
१४०.०३ उपनयः}
१४०.०४ उदाहरण-अपेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः/
१४०.०५ एवम्‌ च अयम्‌ कृतकः इति यथा तथा इति प्रतिबिम्बन-अर्थम्‌ किम्‌ पुनर्‌ अत्र
१४०.०६ पर्तिबिम्बनम्‌ दृष्टान्त-गतस्य धर्मस्य अव्यभिचारि-त्व^इ सिद्ध^इ तेन साध्य-
१४०.०७ गतस्य तुल्य-धर्म-ता एवम्‌ च अयम्‌ कृतकः इति साध्य^इ वा सम्भवः उपनय-
१४०.०८ अर्थः/ ननु च कृतक-त्वात्‌ इति अनेन सम्भवः उक्तः साध्य-साधन-भाव-
१४०.०९ निर्देशात्‌ साध्य-साधन-भाव-मात्र-निर्देशः कृतकः कृतक-त्वात्‌ अनित्यः
१४०.१० शब्दः भवति/ तद्‌ पुनर्‌ शब्द^इ कृतकत्वम्‌ अस्ति न अस्ति इति उपनय^इन सम्भवः
१४०.११ गम्यते अस्ति च शब्द^इ कृतकत्वम्‌ इति सः यदा धर्म^इन उदाहरणम्‌ तदा
१४०.१२ तथा इति यदा वैधर्म्य^इन तदा न तथा इति//\एद्न्‌[१-१-३८]
१४०.१३ \ष्‌[१-१-३९]{हेतु-अपदेशात्‌ प्रतिज्ञायाः पुनर्‌-वचनम्‌ निगमनम्‌}
१४०.१४ हेतु-अपदेशात्‌ प्रतिज्ञायाः पुनर्‌-वचनम्‌ निगमनम्‌/ प्रतिज्ञायाः पुनर्‌-
१४०.१५ वचनम्‌ इति/ प्रतिज्ञा-विषयस्य अर्थस्य अशेष-प्रमाण-उपपत्ति^इ साध्य-विपरीत-
१४०.१६ प्रसग़्ग-प्रतिषेध-अर्थम्‌ यद्‌ पुनर्‌-अभिधानम्‌ निगमनम्‌ इति/ एतस्मिन्‌ सूत्र-अर्थ^इ
१४०.१७ परस्य अवकाशः न अस्ति इति अभ्युपेत्य तद्‌-दोष-निराचिकीर्षया वाक्यम्‌
१४०.१८ उपक्षिप्यते/ उपनय-निगमन^इ न अवयव-अन्तर^इ अर्थ-अविशेष-आदि-तद्‌-वाक्यम्‌
१४०.१९ यथा-श्रुति न केन चित्‌ अर्थ^इन सम्बध्यते अथ हेतु-उपनयौ एक^इन पक्ष-
१४०.२० कृत्य अर्थ-अविशेषात्‌ इति हेतुः सः विपक्ष-वृत्ति-त्वात्‌ विपर्यय-हेतुः अर्थ-अविशेषस्य
१४०.२१ एकत्व^इ अदर्शनात्‌ इति नानात्व^इ च दर्शनात्‌ इति/ यथा बहूनाम्‌ घटानाम्‌
१४१.०१ एकः अर्थ-उद्धारण-आदिः न च एकत्वम्‌ इति/ अथ एक-प्रयोजनक-त्व^इन पक्ष^कृत्य
१४१.०२ ब्रूयात्‌ एकत्वम्‌ एक-प्रयोजन-त्वम्‌ इति/ तथा अपि हेतुः न अस्ति प्रतिज्ञा-अर्थ^इन
१४१.०३ आक्षिप्त-त्वात्‌ हेतु-उपनययोः एक-अर्थ-त्वम्‌ इति प्रतिज्ञा-अर्थः/ अर्थ-अविशेषात्‌ इति
१४१.०४ हेतु-अर्थः अपि सः एव अन्यः च हेतु-अर्थः अन्यः च उपनय-अर्थः इति असिद्धः अपि अयम्‌
१४१.०५ हेतुः तद्‌-वर्णितम्‌ पक्ष-धर्म-त्व-सम्बन्ध-साध्य-उक्ति^अः अन्य-वर्जनम्‌ इति एतद्‌ अनेन एव प्रत्युक्तम्‌/
१४१.०६ यद्‌ अपि यथा तथा इति उपसंहार^इ कृत^इ तथा इति अनेन शब्द^इन सर्व-सामान्यम्‌ वा
१४१.०७ कृतकत्व-सामान्यम्‌ वा अभिधीयते कृतकत्व-विशेषः वा सर्व-सामान्यम्‌ तावत्‌ न
१४१.०८ युक्तम्‌ तथा इति-व्यपदेश-अशक्य-त्वात्‌ इति/ कृतकत्व-विशेषः अपि न युक्तः अन्यथा
१४१.०९ शब्दस्य कृतकत्व-अपरिशेषात्‌ कृतकत्व-सामान्यम्‌ तद्‌ च हेतुना एव उक्तम्‌ इति/
१४१.१० तद्‌ अपि अयुक्तम्‌/ उपनयस्य उपमान-अर्थ-त्वात्‌ उपमान-अर्थः उपनयः इति तद्‌ च
१४१.११ उपमानम्‌ न सर्वथा साध्य-साधन-भावौ आश्रित्य प्रवर्तते इति यद्‌ किम्‌ चित्‌
१४१.१२ एतद्‌/ कृतकत्व-सामान्यम्‌ तु शब्द-सन्निधि^इ अभिधीयते इति चित्रम्‌
१४१.१३ इदम्‌ कृतकत्वम्‌ खलु अशब्द-सन्निधि^इ अभिधीयते इति शब्द^इन च विशेष्यमाणम्‌
१४१.१४ कथम्‌ सामान्यम्‌ भविष्यति तस्मात्‌ सामान्य-विशेषवान्‌ हेतुः इति
१४१.१५ गत-अर्थ-त्वात्‌ न उपनयः इति अनेन प्रत्युक्तम्‌/ यद्‌ अपि उक्तम्‌ यथा तथा इति उपमानम्‌ एतद्‌
१४१.१६ उपमानम्‌ च उपनयः न दृष्टान्तः इति एतेन निगमनम्‌ प्रत्युक्तम्‌/ ते
१४१.१७ एते वीत-अवीत-वाक्य^इ स्वतन्त्र^इ पज़्च-अवयव^इन पुनर्‌ एकम्‌ अन्वय-व्यतिरेकिन्‌ च इति//\एन्द्‌[१-१-३९]
१४१.१८ \ष्‌[१-१-४०]{अविज्ञात-तत्त्व^इ अर्थ^इ कारण-उपपत्तितः तत्त्व-ज्ञान-अर्थम्‌ ऊहः
१४१.१९ तर्कः}
१४१.२० अविज्ञात-तत्त्व^इ अर्थ^इ कारण-उपपत्तितः तत्त्व-ज्ञान-अर्थम्‌ ऊहः तर्कः इति
१४१.२१ सूत्रम्‌/ अस्य अर्थः पूर्ववत्‌ अविज्ञात-तत्त्व^इ अर्थ^इ इति/ यथा सः अर्थः भवति
१४१.२२ सः अस्य तथा भावः तत्त्वम्‌ एतस्मिन्‌ अविज्ञात^इ सामान्यतः अवगम्यते कुतः
१४२.०१ पुनर्‌ एतद्‌ सामान्यतः अवगतम्‌ इति/ अविज्ञात-तत्त्व^इ प्रत्यभिज्ञानात्‌
१४२.०२ यस्मात्‌ अयम्‌ आह अविज्ञात-तत्त्व^इ इति तेन ज्ञापयति सामान्यम्‌ अवगतम्‌ इति/
१४२.०३ यदि पुनर्‌ सामान्यम्‌ अपि न अधिगतम्‌ स्यात्‌ न ब्रूयात्‌ अविज्ञात-तत्त्व^इ इति
१४२.०४ अविज्ञात^इ इति एवम्‌ ब्रूयात्‌ इति अविज्ञात-तत्त्व^इ इति समासः अयम्‌ न च अर्थः
१४२.०५ गम्यते किम्‌ अविज्ञातम्‌ तत्त्वम्‌ येन उत अविज्ञातम्‌ तत्त्वम्‌ यस्य कः च अत्र विशेषः/
१४२.०६ यदि अविज्ञातम्‌ तत्त्वम्‌ येन सः अयम्‌ अविज्ञात-तत्त्वः परिच्छेत्तृ^ः तस्मिन्‌ अविज्ञात-
१४२.०७ तत्त्व^इ परिच्छेत्तृ^इ तद्‌-अवगत-अर्थम्‌ ऊहः तर्कः इति प्राप्नोति/ अथ अविज्ञातम्‌
१४२.०८ तत्त्वम्‌ यस्य तद्‌ अविज्ञात-तत्त्वम्‌ यस्मिन्‌ अविज्ञात-तत्त्व^इ इति षष्ठी-विग्रह^इन
१४२.०९ युक्तम्‌ एतद्‌/ विशेष-हेतु-अभावात्‌ न अर्थ-अधिगमः न अत्र विशेष-हेतुः इति किम्‌ अयम्‌
१४२.१० तृतीया-विग्रह^इन समासः उत षष्ठी-विग्रह^इन इति युक्तम्‌ अर्थ-ग्रहण-सामर्थ्यात्‌
१४२.११ यस्मात्‌ अविज्ञात-तत्त्व^इ इति अर्थः च आर्यमाण-त्वात्‌ कर्मन्‌ तेन ज्ञापयति
१४२.१२ षष्ठी-समासः अयम्‌/ तृतीया-विग्रहः इति अर्थ-ग्रहणम्‌ अन्तरेण अपि सामान्यतः
१४२.१३ अवगति^अः अविज्ञातम्‌ तत्त्वम्‌ यस्य इति अपि अनुक्त^इ अपि अर्थ^इ गम्यते एव एतद्‌ अर्थः इति
१४२.१४ एवम्‌ अपि समास^इ सन्देह-तादवस्थ्यम्‌/ मा भूत्‌ समासः वाक्यम्‌ एव अस्तु
१४२.१५ अविज्ञातम्‌ तत्त्वम्‌ अस्य इति भवति एव अभीष्ट-अर्थ-प्राप्तिः लाघव-अर्थम्‌ तु समास-
१४२.१६ कारणम्‌ अनुक्त^इ अपि अर्थ^इ सामर्थ्यात्‌ गम्यते अविज्ञातम्‌ तत्त्वम्‌ अस्य इति अत्र उक्तम्‌
१४२.१७ सन्देहः एवम्‌ स्यात्‌ इति समस्त-अनभिधान-प्रसग़्गात्‌ च/ यदि च सामर्थ्यम्‌
१४२.१८ आश्रित्य अर्थ-ग्रहणम्‌ प्रतिषिध्यते तदा एवम्‌ युक्तम्‌ ऊहः तर्कः इति सामर्थ्यतः
१४२.१९ शेषम्‌ गम्यते इति तस्मात्‌ अर्थ-ग्रहणम्‌ ज्ञातृ-निराकरण-अर्थम्‌ इति/ मा भूत्‌
१४२.२० समस्त-अभिधानम्‌ किम्‌ नो बाध्यते न बुद्धि-धर्म-निराकरण-अर्थ-त्वात्‌ उभयथा
१४२.२१ खलु अयम्‌ ऊहः भवति विज्ञात-तत्त्व^इ अविज्ञात-तत्त्व^इ च तत्र तावत्‌ विज्ञात-तत्त्व^इ
१४२.२२ ऊहः शुश्रूषा-श्रवण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिवेशाः बुद्धि-धर्माः
१४३.०१ इति तत्त्वम्‌ अवधृतम्‌ विजानाति विज्ञातम्‌ ऊहः इति किम्‌ उक्तम्‌ भवति/
१४३.०२ यः असौ अर्थः पूर्वम्‌ अनेन विज्ञातः तम्‌ एव ऊहः इति पूर्व-अनुभूत-परिच्छेदः
१४३.०३ ऊहः इति उच्यते न तु अयम्‌ तर्कः यः पुनर्‌ अविज्ञात-तत्त्व^इ अर्थ^इ ऊहः सः तर्कः/
१४३.०४ षष्ठी-अभिधानम्‌ अधिकरण-अर्थ-असम्भवात्‌ अविज्ञात-तत्त्वस्य अर्थस्य इति/ वक्तव्यम्‌
१४३.०५ अविज्ञात-तत्त्वः अर्थः ज्ञायमानः कर्मन्‌ भवति कर्मणि च षष्ठी एव ज्यायसी
१४३.०६ यथा घटस्य विज्ञानम्‌ इति/ न/ विभक्ति-व्यत्ययात्‌/ षष्ठी-स्थल^इ एव एषा
१४३.०७ सप्तमी द्रष्टव्या यथा अन्यत्र इषु^इ अयुगपद्‌ संयोग-विशेषाः कर्म-अन्य-त्व^इ
१४३.०८ हेतु^आः इति व्यत्ययः कस्मात्‌ यदि व्यत्यय^इन कः चित्‌ अर्थः लभ्यते युक्तः
१४३.०९ व्यत्ययः यथा यस्मिन्‌ एव अयुगपद्‌ संयोग-विशेषाः इति अधिकरण-अर्थः
१४३.१० इषु^अः अपि ये अवयवाः तेषाम्‌ अपि संयोग-विशेषाः ते अपि कर्म-अन्य-त्व^इ हेतु^आः
१४३.११ इति/ न पुनर्‌ इह व्यत्यय^इन फलम्‌ पश्यामः तस्मात्‌ अयुक्तः विभक्ति-
१४३.१२ व्यत्ययः इति/ न न युक्तः/ सामान्य-अधिगतस्य विशेष-ज्ञापन-अर्थम्‌
१४३.१३ यस्य एव सामान्यम्‌ अधिगतम्‌ तद्‌-वर्तिनः विशेषाः अपि अवगन्तव्याः इति ते च
१४३.१४ विशेषाः संयोगिनः समवायिनः च भवन्ति इति कारण-उपपत्तितः प्रमाण-
१४३.१५ उपपत्तितः च/ उपपत्तिः सम्भवः सम्भवति अस्मिन्‌ अर्थ^इ प्रमाणम्‌ इति
१४३.१६ भवेत्‌ अयम्‌ अर्थः इति/ उदाहरणम्‌ यः अयम्‌ ज्ञातृ^ः ज्ञातव्यम्‌ अर्थम्‌ जानाति तम्‌
१४३.१७ तत्त्वतः जानीय इयम्‌ इति किम्‌ उत्पत्ति-धर्मकः अथ अनुत्पत्ति-धर्मः इति
१४३.१८ यावत्‌/ एकः उभयम्‌ जानाति इति भाष्यम्‌/ अनुत्पत्ति-धर्मक^इन अनेन
१४३.१९ भवितव्यम्‌ इति यः ऊहः सः तर्कः इति/ ननु एतद्‌ तत्त्व-ज्ञानम्‌ एव किम्‌
१४३.२० उच्यते तत्त्व-ज्ञान-अर्थाम्‌ इति न इदम्‌ तत्त्व-ज्ञानम्‌ अनवधारणात्‌/ न हि अयम्‌ अवधारयति
१४३.२१ एवम्‌ एव इति किम्‌ तु अनुत्पत्ति-धर्मक^इन ज्ञातृआ भवितव्यम्‌ इति
१४४.०१ प्रमाण-विषयम्‌ अनुजानाति कथम्‌ पुनर्‌ अयम्‌ तत्त्व-ज्ञान-अर्थम्‌ भवति प्रमाण-
१४४.०२ विषय-अविवेचनात्‌ प्रमाण-विषयम्‌ अनेन विविनक्ति अयम्‌ अर्थः युक्तः इति
१४४.०३ प्रमाणानि प्रवर्तमानानि तर्क-विविक्तम्‌ अर्थम्‌ तथा-भूतम्‌ अवगच्छन्ति इति
१४४.०४ ऊहः संशय-निर्णयाभ्याम्‌ न भिद्यते इति के चित्‌/ अयम्‌ किल ऊहः
१४४.०५ संशयः वा यदि संग्रहः तेन्‌ संगृहीत-त्वात्‌ पृथक्‌ न पठितव्यः अथ
१४४.०६ निर्णयः तेन संगृहीतः इति/ अपरे तु अनुमानम्‌ तर्कः इति आहुः/ हेतुः
१४४.०७ तर्कः न्यायः अन्वीक्षा इति अनुमानम्‌ आख्यायते इति/ अपरे तु अनुमानम्‌ एव
१४४.०८ तर्कम्‌ युक्ति-अपेक्षम्‌ वर्णयन्ति यद्‌ तावत्‌ निर्णय-संशयाभ्याम्‌ न ऊहः भिद्यते इति/
१४४.०९ तद्‌ न प्रत्यय-स्वरूप-अनबोधात्‌/ अविज्ञात-तत्त्व^इ अर्थ^इ भवति इति सामान्य^इन
१४४.१० आक्षिप्तः भवान्‌ सत्यम्‌ अविज्ञात-तत्त्व^इ भवति इति न पुनर्‌ प्रत्यय-स्वरूपम्‌
१४४.११ व्यज्ञायि भवता अनवधारण-आत्मकः प्रत्ययः संशयः किम्‌-स्वित्‌ इति
१४४.१२ अवधारण-आत्मकः प्रत्ययः एवम्‌ इदम्‌ इति निर्णयः/ अयम्‌ तु संशयात्‌
१४४.१३ प्रच्युतः कारण-उपपत्तिः अस्ति निर्णयम्‌ च अप्राप्तः विशेष-अदर्शनात्‌ विशेष-
१४४.१४ दर्शनात्‌ निर्णयः भवति न च अस्मिन्‌ विशेष-दर्शनम्‌ अस्ति/ एतेन अनुमानम्‌
१४४.१५ तर्कः इति एतद्‌ अपि प्रत्युक्तम्‌/ विशेष-अदर्शनात्‌ इति किम्‌ पुनर्‌ अस्य स्वरूपम्‌
१४४.१६ भवेत्‌ इति एव प्रत्ययः इति एतस्य स्वरूपम्‌ इति यैः अपि अनुमानम्‌ युक्ति-अपेक्षम्‌ तर्कः
१४४.१७ इति उच्यते तैः अपि अनुमानात्‌ तर्क-भेदः स्वयम्‌ वक्तव्यः युक्तिः प्रमाण-उपपत्तिः
१४४.१८ प्रमाण-उपपत्तिम्‌ अपेक्षमाणः यः प्रत्ययः सः तर्कः इति केवलम्‌
१४४.१९ संज्ञा-भेद-मात्रम्‌/ अथ न प्रमाण-उपपत्तिः युक्तिः अनुमानम्‌ युक्ति-अपेक्षम्‌
१४४.२० इति अपेक्षा-सामर्थ्यम्‌ वक्तव्यम्‌/ स्व-विषय-अधिगम^इ च अनुमानम्‌ किम्‌ अपेक्षते/
१४४.२१ अथ इतर-प्रमाण-अपेक्षा युक्तिः इति उच्यते एवम्‌ अपि अर्थ-ग्रह-अर्थः वक्तव्यः/ कथम्‌
१४४.२२ प्रत्यक्ष-आगमाभ्याम्‌ अनुमानम्‌ अनुगृह्यते इति/ अथ अनुमानस्य प्रत्यक्ष-आगम-
१४५.०१ एक-विषय-त्वम्‌ तत्र अपि तर्कः त्रीणि एतानि प्रमाण-विषय-तया प्रतिसंहितानि
१४५.०२ इति भवेत्‌/ अवधारण-प्रत्ययौ भिन्न-निमित्तौ विशेषवत्‌-त्वात्‌ प्रत्यक्ष-
१४५.०३ अनुमान-प्रत्यय-वत्‌ अनुमानम्‌ तर्कः लिग़्ग-लिग़्गि-सम्बन्ध-स्मृति-अपेक्ष-त्वात्‌
१४५.०४ अनुमान-वत्‌ न तर्क-स्वरूप-अनबोधात्‌ न एव लिग़्ग-लिग़्गि-सम्बन्ध-स्मृति-अपेक्षः
१४५.०५ तर्कः कथम्‌ इति द्वयस्य अनधिगति^अः यत्र द्वयम्‌ अधिगम्यते धर्मिन्‌^ः साधन-
१४५.०६ धर्मः च तत्र अनुमानम्‌ प्रवर्तते यत्र पुनर्‌ धर्मि-मात्र-अधिगतिः न लिग़्ग-अधिगतिः
१४५.०७ अस्ति सत्‌-कर्म-विशेष^इ इति/ तस्मात्‌ लिग़्ग-लिग़्गि-सम्बन्ध-स्मृति-अपेक्ष-त्वम्‌
१४५.०८ अनुपपन्नम्‌ अनुमानम्‌ च धर्मि-गत-धर्म-उपलब्धि^इ प्रवर्तते न पुनर्‌ तर्कः तर्कः
१४५.०९ तु अन्य-गत-धर्म-प्रदर्शन^इन अपि प्रवर्तते यथा भवितव्यम्‌ अनेन पुरुष^इन इति यथा
१४५.१० अस्मिन्‌ देश^इ अस्वाः वाह्यन्ते इति अश्व-वाहनम्‌ पुरुष-धर्मः सः अयम्‌ अन्य-गत-धर्म-
१४५.११ उपपत्ति^आ स्थाणु-व्यवच्छेद-मात्रम्‌ ऊहः इति/ सः अयम्‌ तर्कः प्रमाणानि संधत्तः इति
१४५.१२ प्रमाण-सहितः वाद^इ अपदिष्टः न पुनर्‌ अयम्‌ प्रमाण-परिच्छेदक-त्वात्‌ इति//\एन्द्‌[१-१-४०]
१४५.१३ \ष्‌[१-१-४१]{विमृष्य\चोर्‌[C]{विमृश्य} पक्ष-प्रतिपक्षाभ्याम्‌ अर्थ-अवधारणम्‌ निर्णयः}
१४५.१४ एतस्मिन्‌ तर्क-विषय^इ विमृष्य\चोर्‌[C]{विमृश्य} पक्ष-प्रतिपक्षाभ्याम्‌ अर्थ-अवधारणम्‌ निर्णयः
१४५.१५ इति सूत्रम्‌/ सम्बन्धः अर्थः च पूर्ववत्‌ इति/ विमृष्य\चोर्‌[C]{विमृश्य} इति/ विमर्षम्‌\चोर्‌[C]{विमर्शम्‌ कृत्वा
१४५.१६ पक्ष-अन्य-प्रतिपक्षात्‌\चोर्‌[C]{पक्षात्‌ च प्रतिपक्षात्‌} च पक्ष-प्रतिपक्षाभ्याम्‌ पक्ष-शब्द^इन पक्ष-विषयम्‌ साधनम्‌
१४५.१७ उच्यते प्रतिपक्ष-शब्द^इन प्रतिपक्ष-विषयस्य साधनस्य उपालम्भः ताभ्याम्‌
१४५.१८ साधन-उपालम्भाभ्याम्‌ यद्‌ अर्थ-अवधारणम्‌ सः निर्णयः इति/ क्व पुनर्‌ अयम्‌
१४५.१९ नियमः किम्‌ तावत्‌ निर्णय^इ आहोस्वित्‌ पक्ष-प्रतिपक्षाभ्याम्‌ अथ विमृष्य\चोर्‌[C]{विमृश्य}
१४५.२० एव इति यदा विमृष्य\चोर्‌[C]{विमृश्य} पक्ष-प्रतिपक्षाभ्याम्‌ एव निर्णयः इति निर्णय^इ
१४५.२१ नियमः इन्द्रिय-अर्थ-सन्निकर्ष-उत्पन्नम्‌ ज्ञानम्‌ इति अस्य व्याघातः/ एतेन
१४६.०१ विमृष्य\चोर्‌[C]{विमृश्य} एव इति प्रत्युक्तम्‌/ अथ पक्ष-प्रतिपक्षाभ्याम्‌ निर्णयः एव उभय-
१४६.०२ आश्रयः निर्णयः प्राप्नोति तर्क-विषय^इ नियमः न अन्यत्र यः अयम्‌ तर्कस्य
१४६.०३ विषयः एतस्मिन्‌ तर्क-विषय^इ विमृष्य\चोर्‌[C]{विमृश्य} पक्ष-प्रतिपक्षाभ्याम्‌ एव निर्णयः
१४६.०४ भवति पक्ष-प्रतिपक्षाभ्याम्‌ एव निर्णयः विमृष्य\चोर्‌[C]{विमृश्य} एव इति सामान्य-निर्णय-
१४६.०५ लक्षणम्‌ एतद्‌ कुतः अयम्‌ नियमः तर्क-विषयः इति तर्कस्य अनन्तर-उद्देशात्‌
१४६.०६ तर्क-विषयः इति नियमः अन्यथा अपि निर्णय-भावात्‌ न निर्णयः इति/
१४६.०७ अथ निर्णयस्य किम्‌ लक्षणम्‌ अर्थ-परिच्छेदः अवधारणम्‌ निर्णयः इति
१४६.०८ सः अयम्‌ निर्णयः प्रमाण-विषय^इ भवन्‌ एकशः प्रमाणैः क्रियते संहत्य च
१४६.०९ तर्क-विषय^इ संहत्य अन्यत्र एकः इति वाद^इ शास्त्र^इ च विमर्ष\चोर्‌[C]{विमर्श}-वर्जम्‌ वाद^इ पक्ष-
१४६.१० प्रतिपक्षाभ्याम्‌ एव न शास्त्र^इ वाद^इ वा विमर्षः\चोर्‌[C]{विमर्शः} अस्ति उभयोः निश्चित-त्वात्‌
१४६.११ शास्त्र-अभ्युपगत-पदार्थस्य निश्चित-त्वात्‌ च/ पक्ष-प्रतिपक्ष-शब्द^इन साधन-उपालम्भयोः
१४६.१२ ग्रहणम्‌ इति अयुक्तम्‌ प्रमाण-अभावात्‌ पक्ष-प्रतिपक्ष-शब्द^इन साधन-उपालम्भौ
१४६.१३ उच्येते इति/ किम्‌ प्रमाणम्‌ कस्मात्‌ पुनर्‌ यथा-श्रुति न भवति
१४६.१४ पक्ष-प्रतिपक्षयोः कर्म-त्वात्‌ न च कर्म-अर्थ-परिच्छेदकम्‌ परिच्छेद्य-त्वात्‌
१४६.१५ तस्मात्‌ पक्ष-प्रतिपक्ष-शब्द^इन परिच्छेदकयोः साधन-उपालम्भयोः ग्रहणम्‌
१४६.१६ तयोः अकर्मक-त्वात्‌ तयोः एकस्मात्‌ न ग्रहणम्‌ एवम्‌ वक्तव्यम्‌ विमृष्य\चोर्‌[C]{विमृश्य} साधन-
१४६.१७ उपालम्भाभ्याम्‌ अर्थ-अवधारणम्‌ निर्णयः इति/ एवम्‌ सति स्व-विशिष्टः अर्थः
१४६.१८ भवति/ न च लाघव-कृतः कः चित्‌ विशेषः इति न एक-विषय-ज्ञापन-अर्थ-त्वात्‌
१४६.१९ यद्‌-विषयौ साधन-उपालम्भौ तद्‌-विषयः निर्णयः/ अन्यथा हि साधन-
१४६.२० उपालम्भाभ्याम्‌ निर्णयः इति उक्त^इ न ज्ञायते क्व पुनर्‌ निर्णयः इति/ पक्ष-प्रतिपक्ष-
१४६.२१ शब्दाभ्याम्‌ च साधन-उपालम्भयोः ग्रहणम्‌ तद्‌-विषयस्य च इति/ अर्थ-ग्रहणम्‌
१४६.२२ तर्हि न कर्तव्यम्‌ गम्यमान-त्वात्‌ केन गम्यमान-त्वात्‌ विमृष्य\चोर्‌[C]{विमृश्य} पक्ष-
१४७.०१ प्रतिपक्षाभ्याम्‌ एव अवधारणम्‌ इति उक्त^इ गम्यते अर्थस्य इति तस्मात्‌ अर्थ-ग्रहणम्‌ न
१४७.०२ कर्तव्यम्‌/ श्रुति-सामर्थ्यात्‌ अन्यतर-निर्णय-ज्ञापन-अर्थम्‌ गम्यमानम्‌ अर्थ-ग्रहणम्‌
१४७.०३ यद्‌ करोति तेन ज्ञापयति अन्यतरस्मिन्‌ पक्ष^इ निर्णयः इति/ पक्ष-
१४७.०४ प्रतिपक्षाभ्याम्‌ अर्थ-अवधारणम्‌ इति अयुक्तम्‌ कस्मात्‌ एकस्मात्‌ अधिगतः न इदम्‌
१४७.०५ पक्ष-प्रतिपक्षाभ्याम्‌ सह ताभ्याम्‌ अवधारणम्‌ किम्‌ तर्हि एकस्मात्‌ यः अवितिष्ठते इति
१४७.०६ उभाभ्याम्‌ एव इति आह/ कथम्‌ इति/ उभय्‌-निवृत्ति^इ अनिवृत्तः हि विमर्षः\चोर्‌[C]{विमर्शः}
१४७.०७ उभय-अवस्थान^इ च अनिवृत्तः इति यदा तु एकः अवतिष्ठते एकः निवर्तते
१४७.०८ इति तदा निर्णयः इति अतः संहत्य पक्ष-प्रतिपक्षौ निर्णयहेतू
१४७.०९ इति/ एतस्मिन्‌ विषय^इ कदा निर्णयः भवति किम्‌ प्रथम^इ उत
१४७.१० द्वितीय^इ उत तृतीय^इ इति/ सर्वत्र भवति अर्थस्य तथा-भावात्‌ अथ वा
१४७.११ तृतीय^इ इति युक्तम्‌/ कथम्‌ इति/ एकः तावत्‌ साधन^इन पक्षम्‌ अवस्थापयति
१४७.१२ द्वितीयः साधनम्‌ दृष्ट्वा निवर्तते साधन-आभासम्‌ वा बुद्ध्वा साधन-
१४७.१३ दोष-उद्बिभावयिषया प्रवर्तते तस्मिन्‌ निवर्त्य साधनम्‌ ब्रूते प्रथम^इ इदानीम्‌
१४७.१४ निश्चितम्‌ साधनम्‌ इति/ यदि मन्यते न प्रवर्तते अथ दूषण-आभासम्‌
१४७.१५ इति बुद्ध्यते तद्‌-उद्भावना-अर्थम्‌ प्रवर्तते तद्‌-निवृत्ति^इ द्वितीय-पक्ष-साधनम्‌
१४७.१६ अपि निवर्तते/ किम्‌ कारणम्‌ प्रथम-पक्ष-साधनस्य निर्दोष-त्वात्‌
१४७.१७ निर्दोष^इ च प्रथम-पक्ष-साधन^इ न द्वितीयस्य अवकाशः इति निवर्तते न
१४७.१८ द्वितीयः पक्षः इति यत्र अवतिष्ठते तस्मिन्‌ निर्णयः सः निर्णयः सम्भव-
१४७.१९ असम्भवाभ्याम्‌ पक्ष-प्रतिपक्षयोः संहत्य क्रियते/ निर्णयः अनुमानम्‌ एव इति
१४७.२० के चित्‌/ के चित्‌ वर्णयन्ति निर्णयः अनुमानम्‌ एव न पदार्थ-अन्तरम्‌ इति/ न/
१४७.२१ लिग़्ग-लिग़्गि-सम्बन्धि-अपेक्ष-त्वात्‌\चोर्‌[C]{लिग़्ग-लिग़्गि-सम्बन्ध-स्मृति-अपेक्ष-त्वात्‌} अनुमानस्य निर्णय^इ च तद्‌-अभावः प्रमाण-
१४८.०१ फल-त्वात्‌ प्रमाणम्‌ अनुमानम्‌ प्रमाण-फलम्‌ तु निर्णयः निर्णयः स्व-विषयः
१४८.०२ एव अनुमानम्‌ तु स्व-विषय^इ अन्यत्र च/ यथा धूम-दर्शनम्‌ धूम-परिच्छेद^इन अनुमानम्‌
१४८.०३ अपि निर्णयः इति/ यदा च परिच्छिनत्ति धूम^इन तदा अनुमीयते
१४८.०४ अनेन इति अनुमानम्‌ अग्नि-परिच्छेदः फलम्‌/ यदा च भाव-साधनम्‌ आश्रित्य
१४८.०५ उच्यते अनुमानम्‌ निर्णयः इति तदा अभ्यनुज्ञया वर्तितव्यम्‌/ यदा च
१४८.०६ करण-साधन-ताम्‌ आश्रित्य उच्यते अनुमानम्‌ निर्णयः इति तदा प्रतिषेधः
१४८.०७ वचनीयः कार्य-कारणयोः भेदात्‌ कारणम्‌ अनुमानम्‌ कार्यम्‌ निर्णयः
१४८.०८ तस्मात्‌ न अनुमानम्‌ निर्णयः इति//\एन्द्‌[१-१-४१]
१४८.०९ इति - औद्योतकर^इ न्याय-वार्त्तिक^इ प्रथमस्य अध्यायस्य
१४८.१० आद्यम्‌ आह्निकम्‌//
१४८.११ अथ द्वितीयम्‌ आह्निकम्‌
१४८.१२ तिस्रः कथाः भवन्ति वादः जल्पः वितण्डा इति/ न अयम्‌ कथा-
१४८.१३ नियमः किम्‌ तर्हि विचार-वस्तु-नियमः यद्‌ वस्तु विचार्यते तद्‌ त्रेधा
१४८.१४ विचार्यते/ तत्र विचारः वादः जल्पः वितण्डा इति/ तत्र गुरु-आदिभिः
१४८.१५ सह वादः/ विजिगीषुणा सह जल्प-वितण्डा^इ/ तत्र यथा-उद्देशम्‌ लक्षण-
१४८.१६ अपदेशः वादस्य लक्षणम्‌ उच्यते तत्र प्रमाण-तर्क-साधन-उपालम्भः
१४८.१७ इति सूत्रम्‌
१४९.०१ \ष्‌[१-२-१(४२)]{प्रमाण-तर्क-साधन-उपालम्भः सिद्धान्त-अविरुद्धः पज़्च-
१४९.०२ अवयव-उपपन्नः पक्ष-प्रतिपक्ष-परिग्रहः वादः}
१४९.०३ तत्र वादः पक्ष-प्रतिपक्ष-परिग्रहः कौ पुनर्‌ एतौ पक्ष-प्रतिपक्षौ
१४९.०४ वस्तु-धर्मौ एक-अधिकरणौ विरुद्धौ एक-कालौ अनवसितौ वस्तु-धर्मौ इति
१४९.०५ वस्तु-विशेषौ वस्तुनः सामान्य^इन अधिगत-त्वात्‌ विशेषतः अनधिगत-त्वात्‌ च/
१४९.०६ विशेष-अवगम-निमित्तः विचारः तस्मात्‌ वस्तु-धर्मौ अविशेषौ एक-अधिकरणौ
१४९.०७ नाना-अधिकरणौ विचारम्‌ अप्रयोजयतः उभयोः प्रमाण-उपपत्ति^अः तद्‌ यथा
१४९.०८ अनित्या बुद्धिः नित्यः आत्मन्‌^ः इति/ अविरुद्धौ अपि एवम्‌ यौ विरुद्धौ तौ
१४९.०९ विचारम्‌ प्रयोजयतः न अविरुद्धौ इति तद्‌ यथा क्रियावत्‌-द्रव्यम्‌ गुणवत्‌ च इति/
१४९.१० तत्र कालौ इति निर्णय-उत्तर-कालम्‌ विचार-अभावात्‌ तौ एतौ विरुद्धौ
१४९.११ एवम्‌ विशेषणौ धर्मौ पक्ष-प्रतिपक्षौ तयोः परिग्रहः इत्थम्‌-भाव-नियमः/
१४९.१२ एवम्‌-धर्मन्‌^ः अयम्‌ धर्मिन्‌^ः न एवम्‌-धर्मन्‌^ः इति सः अयम्‌ पक्ष-प्रतिपक्ष-परिग्रहः वादः/
१४९.१३ अस्य कथा माकुतये\चोर्‌[C]{मार्ग-त्रय^इ} अपि समान-त्वात्‌ विशेषण-अर्थम्‌ प्रमाण-तर्क-
१४९.१४ साधन-उपालम्भः इति प्रमाणैः तर्क^इन च साधनम्‌ उपालम्भः च अस्मिन्‌ क्रियते
१४९.१५ अस्मिन्‌ भवति इति अस्मिन्‌ इति सप्तमी-निर्देशः विषय-ज्ञापन-अर्थः/
१४९.१६ अस्मिन्‌ विचार६इ कथम्‌ पुनर्‌ तर्क^इन साधम्‌ उपालम्भः च अप्रमाण-त्वात्‌
१४९.१७ प्रमाण-अनुग्राहक-त्वात्‌ न प्रमाण-संगृहीतः तर्कः न प्रमाण-अन्तरम्‌ इति
१४९.१८ उक्तम्‌/ सः अयम्‌ अप्रमाण-आत्मकः सन्‌ कथम्‌ सिद्धि-उपालम्भयोः करणम्‌ भविष्यति
१४९.१९ न ब्रूमः तर्कः सिद्धि-उपालब्धिऒः करणम्‌ अपि तु प्रमा-विषय-विवेचनात्‌
१४९.२० तर्कः प्रमाणानि अनुगृह्णाति इति तर्क-विविक्तम्‌ विषयम्‌ प्रमाणानि प्रवर्तमानानि
१४९.२१ परिच्छिन्दन्ति/ सः अयम्‌ प्रमाणानाम्‌ अनुग्राहक-त्वात्‌ प्रमाण-
१५०.०१ सहितः वाद^इ अपदिष्टः इति/ साधनम्‌ उपालम्भः च अस्मिन्‌ भवति इति किम्‌
१५०.०२ तावत्‌ सिद्धिः साधनम्‌ उपालम्भनम्‌ उपालम्भः/ अथ साध्यते अनेन इति साधनम्‌
१५०.०३ उपालभते अनेन इति उपालम्भः/ यदि तावत्‌ भाव-साधनौ साधन-उपालम्भ-
१५०.०४ शब्दौ तदा प्रमाणैः तर्क^इन च न युक्तौ प्रमाणानाम्‌ तर्कस्य च
१५०.०५ पर-अप्रतिपादक-त्वात्‌ प्रमाणानि आत्म-प्रतिपत्ति-साधनानि पर-प्रतिपादन-
१५०.०६ अर्थः च अयम्‌ विचारः तस्मात्‌ न पोरमानैः तर्क^इन च सिद्धि-उपालब्धी भवतः अथ
१५०.०७ करण-साधनौ तथा अपि पज़्च-अवयव-उपपन्नः इति पृथक्‌ न पठितव्यम्‌/
१५०.०८ किम्‌ कारणम्‌ प्रमाण-तर्क-साधन-उपालम्भः इति करण-साधन^इन पद^इन
१५०.०९ अवयव-अर्थस्य उक्त-त्वात्‌ न अन्य-अर्थ-त्वात्‌ पज़्च-अवयव-उपपन्नः इति अस्य अन्यः अर्थः तथा
१५०.१० च वक्ष्यामः/ अथ एतौ साधन-उपालम्भ-शब्दौ भाव-साधनौ किम्‌-विषयौ
१५०.११ प्रमाणैः तर्क^इन च क्रियेते/ ननु उक्तम्‌ पक्ष-विषयौ इति पक्ष-विषयम्‌ साधनम्‌
१५०.१२ प्रतिपक्ष-विषयः उपालम्भः सत्यम्‌ उक्तम्‌ न पुनर्‌ युक्तम्‌ उक्तम्‌/ का पुनर्‌
१५०.१३ युक्ति-हानिः अत्र उपालम्भस्य प्रतिपक्ष-अविषय-त्वात्‌ प्रमाण-तर्क-साधन-
१५०.१४ असिद्धिः पक्षस्य भवतु न पुनर्‌ उपालम्भस्य प्रतिपक्षः विषयः न ब्रूमः
१५०.१५ प्रतिपक्ष-विषयः उपालम्भः इति किम्‌ तु साधन-विषयः प्रतिपक्षस्य यद्‌
१५०.१६ साधनम्‌ तद्‌-विषयः उपालम्भः इति/ कथम्‌ पुनर्‌ प्रतिपक्ष-सन्निधि^इ उपदिश्यमानः
१५०.१७ उपालम्भ-शब्दः प्रतिपक्ष-व्यतिरेक^इन साधन^इन सम्बद्ध्यते सामर्थ्यात्‌
१५०.१८ असामर्थ्यात्‌ च यद्‌ उपालम्भ-योग्यम्‌ तद्‌ उपालभ्यते न च प्रतिपक्षः उपालम्भ-
१५०.१९ योग्यः कथम्‌ इति उपालभ्यमानस्य च अनुपालभ्यमानस्य च वस्तुनः तथा-
१५०.२० भवात्‌ तथा-भूतम्‌ एव वस्तु-उपालभ्यमानम्‌ तथा-भूतम्‌\इन्त्‌[१५०अ,१५०ब्‌].्‌अस्थानानि लभ्यन्ते/
१५०अ.०१ .....तथा-भूतम्‌ एव अनुपालभ्यमानम्‌ साधन^इ अपि तर्हि तुल्यम्‌ साधनम्‌ अपि
१५०अ.०२ करणम्‌ तद्‌ अपि स्वरूपम्‌ न कदा चित्‌ जहाति/ तस्मात्‌ साधनस्य
१५०अ.०३ अपि उपालम्भः न युक्तः इति/ एवम्‌ अनुपालम्भः करण^इ न कर्मणि कर्मणः
१५०अ.०४ स्व-विषय^इ सामर्थ्यात्‌ सर्वम्‌ कर्मन्‌ स्व-विषय^इ समर्थः करणम्‌ अपि एवम्‌ तस्य तु
१५०अ.०५ विषय-अन्तर^इ न सामर्थ्यम्‌ अस्ति/ यद्‌ च विषय-अन्तर^इ असमर्थम्‌ न तेन
१५०अ.०६ कर्मणः करणस्य वा वैगुण्यम्‌/ कस्य तर्हि अयम्‌ उपालम्भः यः निगृह्यते/
१५०अ.०७ कः च निगृह्यते पुरुषः/ अप्रतिपत्ति-विप्रतिपत्ती पुरुषस्य न कर्मणः
१५०अ.०८ न करणस्य सः अयम्‌ प्रतिपादयितृ^ः असमर्थयोः कर्म-करणयोः उपादानात्‌ निगृह्यते/
१५०अ.०९ प्रतिपत्तृ^ः अपि यथा-अभिहित-पद-अर्थ-प्रतिपत्ति^आ/ सः अयम्‌ पुरुष-
१५०अ.१० धर्मः वचन-द्वारेण उद्भाव्यते इति वचनम्‌ उपचर्य पुरुष-धर्म-वचनम्‌ उपालभ्यते
१५०अ.११ इति/ कथम्‌ पुनर्‌ अयम्‌ अर्थः सूत्र-पद^इन लभ्यते लभ्यते इति आह/ कथम्‌
१५०अ.१२ प्रमाण-तर्क-साधनः प्रमाणैः तर्क^इन च साधनस्य उपालम्भः प्रमाण-तर्क-
१५०अ.१३ साधनः च प्रमाण-तर्क-साधन-उपालम्भः च प्रमाण-तर्क-साधन-उपालम्भः एकस्य
१५०अ.१४ साधन-शब्दस्य गम्यमान-अर्थ-त्वात्‌ लोपः यथा उष्ट्र-मुखिन्‌^ः इति/ अथ प्रमाण-
१५०अ.१५ तर्क-साधन-उपालम्भः इति अनेन पद^इन जल्प-वितण्डाभ्याम्‌ कथम्‌ वादः
१५०अ.१६ विशिष्यते/ ननु इदम्‌ पक्ष-प्रतिपक्ष-परिग्रह-वत्‌ त्रयाणाम्‌ अपि समानम्‌
१५०अ.१७ भवति/ न समानम्‌ वाद^इ प्रमाणम्‌ वाद^इ प्रमाण-तर्क-साधन-उपालम्भस्य
१५०अ.१८ नियत-त्वात्‌ प्रमाण-तर्क-साधन-उपालम्भः एव वादः/ छल-आदि-साधन-उपालम्भ^इ
१५०अ.१९ जल्प-वितण्डा एव/ यथा विषाणित्वम्‌ गवि गवय^इ च समानम्‌ अपि संवृत्त-
१५०अ.२० कण्ठ-तया सास्न-आदिमत्‌-तया च विशिष्यमाणम्‌ उभौ गो-गवयौ विशिनष्टि
१५०ब्‌.०१ तथा प्रमाण-तर्क-साधन-उपालम्भः इति/ छल-जाति-निग्रहस्थान-साधन-
१५०ब्‌.०२ उपालम्भः जल्पः इति अभिधानात्‌ वाद^इ निग्रहस्थान-प्रतिषेधः विशेष-विधानात्‌
१५०ब्‌.०३ ततः च अनुपालम्भः वादह्‌ इति/ प्रमाण-तर्क-साधन-उपालम्भः इति अभिधानात्‌
१५०ब्‌.०४ वाद^इ अपि निग्रहस्थानानि इति अदोषः/ उपालम्भ-ग्रहणात्‌ समस्त-
१५०ब्‌.०५ निग्रहस्थान-प्रसक्ति^इ संज्ञा-भेद-मात्रम्‌/ यदि उपालम्भ-ग्रहणात्‌ वाद^इ निग्रहस्थानानि
१५०ब्‌.०६ विद्यन्ते इति मनयसे ननु संज्ञा-भेद-मात्रम्‌ जल्पात्‌ वादस्य न
१५०ब्‌.०७ विशेषः/ तत्र अपि निग्रहस्थानानि इह अपि इति न उत्तरयोः नियम-अर्थ-त्वात्‌/
१५०ब्‌.०८ यस्मात्‌ एव उपालम्भ-शब्द^इन समस्तानि निग्रहस्थानानि....
१५१.०१ अतः एव अनियम-अर्थ^इ उत्तर^इ पद^इ आरभ्यते सिद्धान्त-अविरुद्धः पज़्च-
१५१.०२ अवयव-उपपन्नः च इति/ सिद्धान्त-विरुद्धः इति अनेन किल पद^इन विरुद्धः
१५१.०३ हेत्वाभासः लभ्यते तद्‌ न अन्यतः अधिगति^अः अन्यः एव अयम्‌ लभ्यते पज़्च-अवयव-
१५१.०४ उपपन्नः इति पज़्च-ग्रहणात्‌ न्यून-अधिक^इ लभ्येते अवयव-ग्रहणात्‌ तद्‌-
१५१.०५ आभावः\चोर्‌[एद्‌]{आभासाः} लभ्यन्ते इति/ लभ्यमानस्य अर्थस्य पुनर्‌-अभिधान^इ पिष्टम्‌ पिष्टम्‌
१५१.०६ स्यात्‌ तस्मात्‌ न अयम्‌ अर्थः/ अथ किम्‌ इदम्‌ पदम्‌ सिद्धान्त-अविरुद्धः इति
१५१.०७ अनर्थकम्‌ एव (तस्मात्‌ न अयम्‌ अर्थः) न अनर्थकम्‌ अपसिद्धान्त-अविरोधात्‌ सिद्धान्तम्‌
१५१.०८ अभ्युपेत्य अनियमात्‌ कथा-प्रसग़्ग-उपसिद्धान्तः इति सः अनेन अवरुद्ध्यते
१५१.०९ तस्मात्‌ न अनर्थकम्‌ कस्मात्‌ पुनर्‌ अयम्‌ नियमः वाद^इ अवयव-अभासा-अपसिद्धान्तः च
१५१.१० निग्रहस्थानम्‌ इति/ गुरु-आदिभिः सह वाद-उपदेशात्‌ नियमः यस्मात्‌ अयम्‌
१५१.११ तत्त्व-बुभुत्सुः गुरु-आदिभिः सह त्रि-विधम्‌ फलम्‌ आकाग़्क्षन्‌ वादम्‌ करोति
१५१.१२ ततः अस्य बुभुत्सावतः तावत्‌ साधनम्‌ वक्तव्यम्‌ यावत्‌ अनेन ज्ञातव्यम्‌ अप्रतिद्वन्द्वि-
१५१.१३ त्वात्‌ प्रतिद्वन्द्विना सह न वादः किम्‌ तु जल्पः तत्र समस्त-निग्रहश्तान-
१५१.१४ प्रयोगः इति युक्तम्‌/ प्रमाण-तर्क-साधन-उपालम्भः इति अभिधानात्‌
१५१.१५ उभयोः सिद्धि-असिद्धि-प्रसग़्गः यदि प्रमाण-तर्क-साधन-उपालम्भः वादः
१५१.१६ उभयोः वादि-प्रतिवादिनोः प्रमाण-तर्क-साधन-उपालम्भ-अभिधान^इ न अधिकारः
१५१.१७ इति उभय-पक्ष-सिद्धि-असिद्धि-प्रसग़्गः/ न एषः दोषः अपर्तिज्ञानात्‌ न इदम्‌ प्रतिज्ञायते
१५१.१८ उभयोः वादिनोः प्रमाणानि सन्ति इति अपि तु उभाभ्याम्‌ साधनम्‌
१५१.१९ वक्तव्यम्‌ एतद्‌ नियम्यते न पुनर्‌ साधनम्‌ एव एतद्‌ भवति इति दूषणम्‌ अपि एवम्‌/
१५१.२० अपरे तु स्व-पर-पक्ष-सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति वाद-लक्षणम्‌ वर्णय्न्ति/
१५१.२१ अत्र च पक्ष-विशेषण-अर्थम्‌ उपात्तयोः स्व-पर-पक्षयोः अनुपपत्तिः विकल्प-
१५२.०१ अनुपपत्ति^अः समास-असम्भवात्‌ च/ एतौ खलु स्व-पर-शब्दौ परिग्रह-
१५२.०२ वर्जन-अर्थौ वा स्याताम्‌ साधनीय-दूषणीय-अर्थौ वा पूर्व-उत्तर-पक्ष-अर्थ-व्यवस्थापकौ
१५२.०३ व पक्ष-प्रतिपक्ष-अवद्योतकौ वा प्रथम-द्वितीय-पक्ष-अभिप्रायकौ
१५२.०४ वा एकस्य वा अनेक-विशेषण-अभिसन्धिनः अनेक-शब्द-अभिधानम्‌ इति/ तत्र
१५२.०५ परिग्रह-परिवर्जन-अर्थ-ता तावत्‌ अनुपपन्ना किमः अर्थ-असम्भवात्‌/ न परिग्रह-
१५२.०६ अर्थ-तायाम्‌ किमः अर्थः सम्भवति कस्य अयम्‌ स्वः भविष्यति कः च स्व-अर्थः
१५२.०७ इति स्व^करणम्‌ परिग्रह-अर्थः यस्य स्व-कारः भवति तस्य स्वः इति/
१५२.०८ तद्‌ एव चिन्त्यते किम्‌ तद्‌ स्व^करणम्‌ इति/ मम इति प्रत्यय-उत्पत्ति-
१५२.०९ कारण-भाव-अभावौ स्व-पर-शब्द-अर्थः निर्दिष्टः स्व-अर्थः नरस्य स्वम्‌ न हि
१५२.१० शास्त्र-कारस्य स्वः परः वा सम्भवति यद्‌ अर्थम्‌ इदम्‌ स्यात्‌ इति/ यद्‌ च
१५२.११ स्वस्य स्वम्‌ भवति तद्‌ तस्य असिद्धि-अर्थम्‌ किम्‌ चित्‌ उपकरोति न पुनर्‌ स्वामिनः
१५२.१२ पक्ष^इन कः चित्‌ उपकारः क्रियते तस्मात्‌ परिग्रह-वर्जन-अर्थौ तावत्‌
१५२.१३ स्व-पर-शब्दौ न भवतः/ साधनीय-दूषणीय-अर्थौ स्व-पर-शब्दौ इति
१५२.१४ चेत्‌ अथ अपि इदम्‌ स्यात्‌ साधनीयः स्व-पक्षः दूषणीयः पर-पक्षः इति
१५२.१५ अहो शास्त्र-अर्थ-कौशलम्‌ साधनीयः साध्यः स्यात्‌ साधनीयः स्व-पक्षः
१५२.१६ इति कुतः एतद्‌ लक्षणम्‌ च एतद्‌ पक्षस्य साधैतुम्‌ इष्टः पक्षः इति साधनीय-
१५२.१७ शब्द^इन अपि तद्‌ एव उच्यते व्यवच्छेद-अर्थम्‌ च इदम्‌ उच्यते स्व-पक्षः पर-पक्षः
१५२.१८ इति पर-पक्षात्‌ च अयम्‌ स्व-शब्द^इन व्यवच्छेद्यमान^इन समानम्‌ अर्थम्‌ शक्नोति
१५२.१९ वक्तुम्‌ व्यर्थम्‌ वा विशेषणम्‌ सामान्य-शब्दाः अपि विशेष^इ वर्तन्ते
१५२.२० इति अदृष्टम्‌ एतद्‌ न ते सामान्य-शब्दाः ये विशेष^सु वर्तन्ते इति किम्‌ तु
१५२.२१ प्रमाण-आदि-भेद-अनुविधायिनः विशेष-शब्दाः एव अपि च साधनीयः
१५२.२२ पक्षः स्व-पक्षः दूषणीयः पक्षः पर-पक्षः/ एतद्‌ अपि न बुद्ध्यामहे साधनीय-
१५३.०१ शब्दस्य पक्ष-विषय-त्वात्‌ साधनीयः पक्षः भवतु दूषणम्‌ तु न कदा
१५३.०२ चित्‌ पर-पक्ष^इन सम्बध्यते पर-पक्षस्य तादवस्थ्यात्‌/ अथ दूषणस्य कः
१५३.०३ विषयः कस्य चित्‌ स्थापना-विषयः इति किम्‌ चित्‌ दूषणम्‌ स्व-पर-पक्षाभ्याम्‌
१५३.०४ असम्बद्धम्‌ एव/ कतमत्‌ दूषणम्‌ स्थापनया सम्बद्ध्यते का च इयम्‌ स्थापना च इति
१५३.०५ स्थापना पज़्च-अवयवम्‌ पक्ष-साधकम्‌ वाच्यम्‌ वाक्य-दोषः दूषणम्‌ तद्‌-वाक्यम्‌
१५३.०६ न्यूनम्‌ अधिकम्‌ च भवति अवयव-आभास-उपपन्नम्‌ च तद्‌-उद्भावनम्‌ दूषणम्‌ एतद्‌
१५३.०७ स्थापनया सम्बध्यते तद्‌-विषय-त्वात्‌/ शेषम्‌ तु दूषणम्‌ न स्थापनया न
१५३.०८ स्व-पर-पक्षाभ्याम्‌ सम्बद्धम्‌ उत्तर-दोषः आक्षेप-भावः च इति/ सत्यम्‌ न साक्षात्‌
१५३.०९ पक्षस्य दूषण^इन अभिसम्बन्धः स्थाप्ना-निवृत्ति-द्वारेण तु प्रवर्तमानम्‌
१५३.१० दूषणम्‌ न पक्षम्‌ निवर्तयति स्थापना-निवृत्ति^अः पर-पक्षम्‌ दूषयति इति उच्यते
१५३.११ उपचरित-शब्द-प्रयोगः लक्षण^इ अनुपपन्नः लक्षणस्य तत्त्व-विषय-त्वात्‌
१५३.१२ तत्त्व-व्यवच्छेदकम्‌ लक्षणम्‌ न पुनर्‌ उपचरित-शब्द-प्रयोग^इन व्यवस्था अस्ति/
१५३.१३ यदि च पारम्पर्य^इन प्रवृत्ति^आ प्रवर्तमानम्‌ दूषणम्‌ पर-पक्षम्‌ निवर्तयति
१५३.१४ तदा एवम्‌ वक्तुम्‌ कर्तुम्‌ पर-पक्षात्‌ व्यर्थम्‌ वचनम्‌ वादः इति/ एवम्‌ अभिधीयमान^इ
१५३.१५ किम्‌ भविष्यति इति लघु च सूत्रम्‌ भवति इति उभयोः च साधन-दूषणयोः
१५३.१६ पारम्पर्य^इन पर-पक्ष-असिद्धि-अर्थ-ता इति/ अथ मा भूत्‌ उभयत्र पारम्पर्यम्‌ इति
१५३.१७ स्वरूपतः एवम्‌ वक्तव्यम्‌/ पक्ष-स्थापना-सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति/
१५३.१८ एवम्‌ हि स्पष्ट-ता लक्षणस्य यथा-विषयम्‌ च अभिसम्बन्धः इति स्थापना अपि
१५३.१९ न पूर्वम्‌ दूषणम्‌ सम्बद्ध्यते इति दोष-तादवस्थ्यम्‌ कस्य चित्‌ सम्भवात्‌/
१५३.२० किम्‌ च दूषणम्‌ स्थापनया सम्बद्ध्यते इति सामान्य-अभिधान^इ अपि सामर्थ्यात्‌
१५३.२१ नियमः तस्मात्‌ इदम्‌ अनुपपन्नम्‌/ साधनीय-दूषणीय-अर्थौ स्व-पर-
१५४.०१ शब्दौ इति स्व-पर-शब्दौ पूर्व-उत्तर-पक्ष-अर्थौ भविष्यतः इति यद्‌ उक्तम्‌ भवति
१५४.०२ पूर्व-उत्तर-पक्षौ इति न युक्तम्‌ एतद्‌ अपि इति साधन-दूषणयोः नियम-अभ्युपगमात्‌
१५४.०३ तेन साधन-दूषणैः इति एतस्मिन्‌ सूत्र^इ साधन्‌-दूषणयोः नियम-
१५४.०४ अभिधानम्‌ स्व-पक्ष-साधनम्‌ पर-पक्ष^इ दूषणम्‌ इति/ एतस्मिन्‌ च नियमतः उत्तर-
१५४.०५ विषयम्‌ प्राप्नोति तेन उत्तर-पक्ष-वादिन्‌^ः स्वम्‌ एव पक्षम्‌ दूषयति इति प्राप्तम्‌/
१५४.०६ स्व-पक्षः च उत्तर-वादिनः पूर्व-पक्षात्‌ अन्यः इति स्व-पर^इ शब्दाभ्याम्‌ पूर्व-उत्तर-
१५४.०७ पक्षयोः अभिधानम्‌ इति न पदार्थः न परिभावन^इ रूढिः/ एतेन पक्ष-
१५४.०८ प्रतिपक्ष-अर्थ-ता प्रथम-द्वितीय-पक्ष-अर्थ-ता च व्याख्याता/ एकः एव अयम्‌ पक्षः
१५४.०९ इति विशेषण-द्वय-योगात्‌ साध्य-तया दूष्य-तया च विशेष्यमाणः स्व-पर-
१५४.१० शब्द-वाच्यः इति युक्तम्‌ एतद्‌ द्वि-वचनम्‌ तु न युक्तम्‌/ एकस्य अनेक-विशेषण-
१५४.११ योगः न प्रतिषिध्यते द्वि-वचनम्‌ तु न भवति इति ब्रूमः न हि एकस्य
१५४.१२ अनेक-विशेषण-अभिसम्बन्ध^इ सति द्व-वचन-बहु-वचन^इ भवतः न हि देवदत्तम्‌
१५४.१३ छत्र-दण्डाभ्याम्‌ समुपलभ्य वक्तृ^आः भवन्ति छत्रि-दण्डिनौ आगतौ इति
१५४.१४ तद्‌ एवम्‌ विकल्प-अनुपपत्ति^अः स्व-पर-शब्द-अनुपपत्तिः समास-असम्भवात्‌ च/ स्व-पर-
१५४.१५ पक्षः इति समास-पदम्‌ एतद्‌ तत्र तावत्‌ विशेषण-विशेष्य-स्वरूप-अनवगति^अः न
१५४.१६ षष्ठी-समासः यत्र पुनर्‌ षष्ठी समस्यते तत्र विशेषणम्‌ विशेष्यात्‌
१५४.१७ पृथक्‌ अवधार्यते यथा राज-पुरुषः इति भेदात्‌ च यत्र च विशेषण-विशेष्य-
१५४.१८ भावः इति तत्र भेदः दृष्टः राज-पुरुष-वत्‌ एव असति अपि भेद^इ दृष्टः इति
१५४.१९ चेत्‌ असति अपि भेद^इ दृष्टः षष्ठी-समासः तद्‌ यथा सेना-पतिः पानक-
१५४.२० अग़्गम्‌ इति तद्‌ च न अनभ्युपगमात्‌ कः हि सुस्थ-आत्मन्‌^ः पानक-शब्द-अर्थम्‌
१५४.२१ अग़्ग^भ्यः न अर्थ-अन्तरम्‌ प्रतिपद्यते सेनाम्‌ च सैनिक^भ्यः इति/ यथा च
१५५.०१ सेना-आदीनि अर्थ-अन्तर-भूतानि तथा उक्तम्‌ गुण-गुणि-वादः इति/ अथ मन्यसे
१५५.०२ न अर्थः शब्दस्य अर्थः पक्ष-शब्दस्य इति तद्‌ न अपोदित-त्वात्‌/ यथा स्व-अर्थ-वाचकः
१५५.०३ शब्दः न भवति तथा उक्तम्‌, तस्मात्‌ न षष्ठी-समासः/ एतेन कर्मधारयः
१५५.०४ प्रत्युक्तः/ स्वः च असौ पक्षः च इति विशेषण-स्वरूप-असिद्धि^अः भेद-अभावात्‌ च/ एतेन
१५५.०५ बहुव्रीहिः अपि प्रत्युक्तः/ साधयितृ-विषयम्‌ च साधनम्‌ प्राप्नोति अतः
१५५.०६ न बहुव्रीहिः/ ननु च साधनीय-ता स्व-अर्थः पक्ष-विशेषण-त्व^इन सम्भवति
१५५.०७ न सम्भवति पर्याय-त्वात्‌ साधनीयः पक्षः इति पर्यायः एव न च
१५५.०८ पर्याय-शब्दैः समानाधिकरणः बहुव्रीहिः सम्भवति न हि भवति
१५५.०९ वृक्षः तरुम्‌ छिनत्ति इति विरोधात्‌ च/ यदि तावत्‌ अयम्‌ पक्ष-शब्दः स्व-पक्षात्‌
१५५.१० भिद्यते पर-पक्ष-वचनम्‌ प्रतिज्ञा इति व्याघातः/ किम्‌ कारणम्‌, प्रतिज्ञायाः
१५५.११ स्व-पक्ष-विषय-त्वात्‌/ अथ अभिन्नः तथा अपि इदम्‌ न प्राप्नोति स्व-पर-
१५५.१२ पक्षयोः सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति न च अन्यः समासः सम्भवति
१५५.१३ न च इदम्‌ वाक्यम्‌, तस्मात्‌ स्व-पर-पक्षयोः इति असारम्‌/ आस्ताम्‌ तावत्‌
१५५.१४ स्व-पर-शब्द-अर्थः विशेषण-विशेष्य-भावः च स्व-पर-शब्दयोः/ अथ समासः
१५५.१५ कस्मात्‌ न क्रियते स्व-पर-पक्ष-सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति किम्‌ एवम्‌
१५५.१६ कृते भवति सः एव अर्थः लाघवम्‌ च/ अत्र के चित्‌ परिहारम्‌ ब्रुवते/
१५५.१७ यदि किल समासः क्रियते उभय-आश्रित^इ सिद्धि-असिद्धी भवतः न
१५५.१८ दोष-तादवस्थ्यात्‌ न अयम्‌ दोषः समास-करण^इन परिह्रियते कथम्‌ इति
१५५.१९ स्व-पक्ष-सिद्धि-असिद्धि-अपर-पक्ष-सिद्धि-अर्थम्‌ स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम्‌ इति
१५५.२० न असामर्थ्यात्‌ न हि अयम्‌ समासः समर्थः स्व-पक्ष-सिद्धि-असिद्धि-अर्थम्‌ इति
१५५.२१ कस्मात्‌ व्याहत-त्वात्‌ यदि सिद्धि-अर्थम्‌ यतते असिद्धि-अर्थम्‌ इति व्याघातः
१५५.२२ यदि असिद्धि-अर्थम्‌ यतते सिद्धि-अर्थम्‌ इति व्याघातः यदि असामर्थ्यात्‌ न समासः
१५६.०१ समासः अपि तर्हि असामर्थ्यात्‌ न उभय-पक्ष-सिद्धि-असिद्धि-प्रसग़्गः/ एक-
१५६.०२ वचन-बहु-वचन-प्रसग़्गः इति अन्ये/ यदि किल समासः क्रियेत समासः
१५६.०३ अनभिव्यक्त-वचन-भेदः तस्मात्‌ वचन-भेद-व्यक्त-निमित्त-असमासः/ कथम्‌ नाम
१५६.०४ स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः स्यात्‌ न स्व-पर-पक्षाणाम्‌ न
१५६.०५ स्व-पर-पक्षस्य इति न असम्भवात्‌ एकस्य सिद्धि-अर्थम्‌ वचनम्‌ न एव अस्ति स्व-पर-
१५६.०६ पक्षाणाम्‌ साधनम्‌ अनुमानम्‌ एकम्‌ इति तथा अपि एषा न अस्ति अतः अस्थान^इ आशग़्का/
१५६.०७ अनित्यः समास-विधिः इति अपरे/ अपरे समास-विधि^अः अनित्य-ताम्‌ वर्णयन्ति/
१५६.०८ एवम्‌ आहुः/ न अयम्‌ अवश्यम्‌ विधिः सर्वत्र समासः इति/ क्व चित्‌
१५६.०९ समासः क्व चित्‌ च वाक्यम्‌ यथा च राज्ञः पुरुषः राज-पुरुषः इति
१५६.१० समासः/ न हि उभय-प्राप्तिः असमासः कस्मात्‌ अनित्यः समास-विधिः इति
१५६.११ एवम्‌ ब्रुवता उक्तम्‌ भवति प्राप्तम्‌ उभयम्‌ अथ उभय-प्राप्ति^इ कस्मात्‌ असमासः
१५६.१२ इति समासः कस्मात्‌ अनिवृत्तः अनुयोगः न अनिवृत्तः लाघव-अर्थ-त्वात्‌
१५६.१३ समास^इ लाघवा\चोर्‌[एद्‌]{लाघवम्‌} समास^इ गो^ः एवम्‌ अनुगति-अर्थम्‌ च शब्दानाम्‌ उपादानम्‌
१५६.१४ इति गुरु-अभिधान^इ प्रायोगनम्‌ वाच्यम्‌/ वर्ण^इ गुरु-लाघव-अनभ्युपगमः
१५६.१५ इति चेत्‌ न अयम्‌ परिहारः अनुयोगस्य अनिवृत्ति^अः वर्ण^इ गुरु-लाघव-
१५६.१६ अनुयोगम्‌ न प्रतिपद्यामहे इति चेत्‌ न निवर्त्यते अनुयोगः कस्मात्‌ इति
१५६.१७ शास्त्र-त्व^इन च वाद-अभिधानम्‌ अभ्युपगम्यते न च वर्ण^इ गुरु-लाघवम्‌ आश्रीयते
१५६.१८ इति न युक्तम्‌ सिद्धि-असिद्धि-अर्थम्‌ इति एतद्‌ अपि न युक्तम्‌ कस्मात्‌ द्वेधा
१५६.१९ अनुपपत्ति^अः अयम्‌ खलु असिद्धि-शब्दः कल्प्यमानः द्वेधा कल्प्येत व्यक्ति^इ
१५६.२० उत्पत्ति^इ वा तद्‌ न तावत्‌ उत्पत्ति^इ युज्यते प्रतिज्ञा-आदिकस्य साधनस्य
१५६.२१ साधन-हानि-प्रसग़्गात्‌ न हि प्रतिज्ञा-आदि-साधन^इन वस्तु उत्पाद्यते किम्‌ तु
१५७.०१ विद्यमान-प्रकाशक-त्वम्‌ साधन-अर्थः सः हीयते सिद्धि^इ उत्पत्ति^इ कल्पितायाम्‌
१५७.०२ इति/ व्यक्ति^इ इति चेत्‌ न अधिकरण-आधार-त्वात्‌/ अथ मन्यसे सिद्धि-
१५७.०३ असिद्धिः व्यक्तिः न उत्पत्तिः युक्तम्‌ एतद्‌ उत्तरम्‌ तु व्याहतम्‌ भवति अधिकरण-
१५७.०४ प्रत्यायनम्‌ सिद्धि-असिद्धी इति ये च एते अधिकरण-प्रत्यायन-लक्षण^इ सिद्धि-असिद्धी
१५७.०५ ते अधिकरण^इ वर्तमान^इ पक्षस्य कथम्‌ सपक्षस्य भवतः इति षष्ठी-अर्थः
१५७.०६ वाच्यः सः च अयम्‌ दुर्वचः तद्‌-विषय-त्वात्‌ तयोः सिद्धि-असिद्धिऒः पक्षः
१५७.०७ विषयः अतः तद्‌-विषय-त्वात्‌ तस्य इति/ न युक्तम्‌ एतद्‌/ ये एते सिद्धि-असिद्धी
१५७.०८ पक्ष-विषय^इ किम्‌ तावत्‌ पक्ष^इ सिद्ध^इ उत असिद्ध^इ यदि तावत्‌ सिद्ध^इ न अधिकरण-
१५७.०९ प्रत्यायनम्‌ सिद्धिः किम्‌ तर्हि यतः तद्‌-प्रत्यायनम्‌ सः सिद्धिः कुतः च
१५७.१० तद्‌ भवति अर्थस्य तथा-त्वात्‌ यस्मात्‌ सः अर्थः तथा भवति कथम्‌ तथा भवति
१५७.११ यथा प्रमाणैः अभिसम्बद्धः इति यद्‌ प्रमाणैः अविसंवादित्वम्‌ सः तथा-
१५७.१२ भाभावः\चोर्‌[एद्‌]{भावः}/ अथ असिद्ध^इ पक्ष^इ अधिकरण-प्रत्यायनम्‌ भवति साधन-प्रयोगात्‌
१५७.१३ प्राच्‌-अधिकरण-प्रत्यायनम्‌ अस्ति इति वाद-वैयर्थ्यम्‌ स्यात्‌ पक्षस्य सिद्धिः अधिकरण-
१५७.१४ प्रत्यायनम्‌ असिद्धिः तु कथम्‌ न हि पर-पक्ष-सिद्धि-दूषण^इन
१५७.१५ क्रियते इति उक्तम्‌ स्थापना-निवृत्ति^अः उपचारः इति चेत्‌ स्यात्‌ मतिः दूषणम्‌
१५७.१६ प्रयुज्यमानम्‌ साक्षात्‌ स्थापनाम्‌ निवर्तयति स्थापना-निवृत्ति^अः तु पर-पक्ष-
१५७.१७ निवृत्तिः उपचर्यते इति न प्रयोजन-अभावात्‌/ न हि प्रयोजनम्‌ अन्तरेण
१५७.१८ मुख्य-अर्थ-व्यतिक्रमः लभ्यते अपि तु प्रमाण-असम्भव^इन उपचारः मज़्चाः
१५७.१९ क्रोषन्ति इति यथा लोक-प्रयुक्त-शब्द-विषयः च उपचारः लोक-गति^आ
१५७.२० शब्द-अर्थः न च इदम्‌ लौकिकम्‌ वाक्यम्‌ स्व-पर-पक्षयोः सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌
१५७.२१ वादः/ अपरे तु प्रतिज्ञात-अर्थ-अज्ञापनम्‌ पक्षस्य असिद्धिम्‌ वर्णयन्ति तद्‌ व्यधिकरण-
१५८.०१ विषयम्‌ न निवर्तते प्रसग़्गः कथम्‌ पक्षस्य असिद्धिः इति सिद्धिवत्‌-
१५८.०२ प्रसग़्गः तस्मात्‌ सिद्धि-असिद्धी पक्षस्य धर्मौ एव यतः एतद्‌ भवति सिद्धः
१५८.०३ पक्षः असिद्धः च इति एवम्‌ सति द्रष्टृ-स्थ^इ व्याघातः/ यदि सिद्धि-असिद्धी
१५८.०४ पक्ष-धर्मौ द्रष्टृ-स्थ^इ सिद्धि-असिद्धी इति व्याहतम्‌ भवति/ अथ मा भूत्‌
१५८.०५ व्याघातः इति द्रष्टृ-स्थ^इ एव ते तथा अपि पक्षस्य व्यक्ति-अव्यक्ती सिद्धि-असिद्धी
१५८.०६ इति व्याहतम्‌/ अथ तथा तथा ते पदार्थस्य सिद्धि-असिद्धी तथा
१५८.०७ अपि अधिकरण-प्रत्यायनम्‌ सिद्धि-असिद्धी इति व्याहतम्‌ भवति/ के पुनर्‌ एते
१५८.०८ व्यक्ति-अव्यक्ती वस्तु-धर्मौ अभिधान-प्रत्यय-हेतू ये एतौ अभिधान-प्रत्ययौ
१५८.०९ व्यक्तः व्यक्तः च इति भवतः ते व्यक्ति-अव्यक्ती इति/ अर्थ-शब्द-अनुपपत्तिः
१५८.१० विकल्प-अनुपपत्ति^अः/ अर्थ-शब्दः खलु प्रवर्तमानः त्रेधा प्रवर्तते उद्देश-
१५८.११ प्रयोजन-अभिधेय-विषय-त्व^इन उद्देश^इ तावत्‌ अर्थ-शब्दः यथा ब्राह्मण-अर्थम्‌
१५८.१२ भक्ते इति/ एवम्‌ चतुर्‌-विध-वाक्यम्‌ सग़्ग्रहः प्रयोजन^इ अर्थ-शब्दः किम्‌ अर्थम्‌
१५८.१३ आगतः असि इति अभिधेय^इ अर्थ-शब्दः यथा गो^ः इति अभिधानस्य कः अर्थः इति/
१५८.१४ तद्‌ न तावत्‌ उद्देश^इ सम्भवति युक्त-अयुक्त-त्व^इन इति विशेषित-त्वात्‌ स्व-पक्षस्य
१५८.१५ युक्त-त्व^इन पर-पक्षस्य अयुक्त-त्व^इन इति एवम्‌ विशेषित^इ उद्देश-शब्द-अर्थः न हि अयम्‌
१५८.१६ युक्त-अयुक्त-शब्दः दूषण-आभास^इ वा साधन-आभास^इ वा सम्भवति साधन-
१५८.१७ योगः युक्तता दूषण-योगः अयुक्तता इति/ अथ पुनर्‌ शब्द-अर्थस्य तथात्व-
१५८.१८ अतथात्व^इ युक्त-अयुक्त-त्व^इ युक्तत्वम्‌ तथा-भावः अयुक्तत्वम्‌ अतथा-भावः इति तथा अपि
१५८.१९ तयोः कर्म-तया उपादानात्‌ युक्तत्व^इन अधिकरण-प्रत्यायनम्‌ अयुक्तत्व^इन वा इति
१५८.२० व्याघातः न हि प्रत्यायम्‌ प्रत्यायनम्‌ भवति इति/ अथ प्रयोजन^इ अर्थ-शब्दः
१५८.२१ तथा अपि साधन-दूषण-आभास-वादिनः अवादिता स्यात्‌/ किम्‌ कारणम्‌, साधन-
१५८.२२ दूषण-आभासयोः सिद्धि-असिद्धि-अप्रयोजन-त्वात्‌ न हि साधन-दूषण-आभासयोः
१५९.०१ सिद्धि-असिद्धी प्रयोजनम्‌/ एवम्‌ च तद्‌-वादिन्‌^ः अवादिन्‌^ः स्यात्‌ तथा च अवादिन्‌^ः
१५९.०२ निगृह्यते इति दोषः/ अथ अभिधेय^इ अर्थ-शब्द-प्रयोगः अभिधान-स्वभाव-
१५९.०३ अनवधृति^अः इति अयुक्तम्‌ एतद्‌ अपि न हि ग्रन्थ-कार-भाष्य-काराभ्याम्‌ विशेषितम्‌
१५९.०४ एवम्‌ प्रकारम्‌ अभिधानम्‌ सिद्धि-असिद्धिऒः वाचकम्‌ इति/ ननु विशेषितम्‌ येन
१५९.०५ सिद्धि-असिद्धी अभिधीयेते तद्‌ तयोः वाचकता इति सत्यम्‌ उक्तम्‌, एवम्‌ तु
१५९.०६ सिद्धि-असिद्धी इति एते अभिधान^इ वादः प्राप्तः न च अन्यः अर्थ-शब्दस्य अर्थः इति/
१५९.०७ तस्मात्‌ अर्थ-शब्दः अपि अयुक्तः इति/ सिद्धि-असिद्धि-अर्थम्‌ वचनम्‌ वादः इति ब्रुवाण^इन
१५९.०८ पूर्वम्‌ उत्तरम्‌ वा न आलोचितम्‌ नैयायिक-हेतु-प्रतिषेध^इन विशेष्यम्‌ वचनम्‌
१५९.०९ इति अभ्युपगम-सिद्धम्‌ पुनर्‌ सूत्रम्‌ इति/ समस्त-वचन-विशेषण-अर्थम्‌ इति
१५९.१० व्याघातः/ तद्‌ एवम्‌ एतानि सूत्र-पदानि विचार्यमाणानि स्वतन्त्र-
१५९.११ व्याघातकानि इति लोकम्‌ च बाधन्ते इति/ एवम्‌ तावत्‌ सौत्राणि
१५९.१२ पदानि स्व^इन न्याय^इन असमर्थानि यथा च वृत्ति-पदानि असम्बद्धानि
१५९.१३ तथा इदम्‌ उच्यते स्वस्य पक्षस्य इति स्व-अर्थ-असिद्धि^अः अयुक्तम्‌, स्व-अर्थः च प्रतिषिद्धः
१५९.१४ अतः अर्थम्‌ स्वस्य पक्षस्य इति यद्‌ अपि षष्ठी-सप्तमी-वचनयोः तुल्य-रूप-त्वात्‌
१५९.१५ षष्ठीत्व-ज्ञापन-अर्थम्‌ स्वस्य पक्षस्य इति तद्‌ अपि अयुक्तम्‌/ अधिकरण-अर्थ-असम्भवात्‌
१५९.१६ न हि पक्ष-व्यतिरेक^इन पक्ष^इ किम्‌ चित्‌ साध्यम्‌ सम्भवति तस्मात्‌ अप्रसक्तः
१५९.१७ सप्तमी-अर्थः तद्‌-अप्रसक्ति^इ विशेषण-अनर्थक्यम्‌ इति युक्त-अयुक्त-त्व^इ अनुपपत्तिः च
१५९.१८ विकल्प-अनुपपत्ति^अः युक्त-अयुक्त-त्व^इ साधन-दूषण^इ वा स्याताम्‌ साधन-
१५९.१९ दूषणाभ्याम्‌ वा योगः पदार्थस्य वा तथा तथा च इति/ तद्‌ न तावत्‌
१५९.२० साधन-दूषण^इ युक्त-अयुक्त-त्व^इ कस्मात्‌ साधन-दूषणयोः पृथक्‌-अभिधानात्‌
१५९.२१ ते साधन-दूषणैः इति पृथक्‌ उक्त^इ साधन-दूषण^इ युक्त-अयुक्त-त्व-शब्दाभ्याम्‌ च
१५९.२२ साधन-दूषणयोः अभिधानम्‌ इति ते साधन-दूषणैः इति सूत्रम्‌ उच्चार्यम्‌
१६०.०१ चरित-अर्थ-त्वात्‌/ अथ मन्यसे तयोः एव युक्त-अयुक्तयोः विशेषण-अर्थम्‌
१६०.०२ ते साधन-दूषणैः इति न प्रथम-अभिधान-प्रसग़्गात्‌/ यदि युक्त-अयुक्त-त्व-
१६०.०३ विशेषण-अर्थम्‌ ते साधन-दूषणैः इति सूत्रम्‌ प्रथमा एव न्याया ते साधन-
१६०.०४ दूषणानि इति न हि विशेषण-विशेष्य-भाव^इ भवति नीलम्‌ उत्पलैः इति/
१६०.०५ योगः इति चेत्‌/ अथ साधन-दूषणाभ्याम्‌ योगः युक्तत्व-अयुक्तत्व^इ इति एवम्‌
१६०.०६ चेत्‌ मन्यसे तत्त्व-अनिर्देशात्‌ साधन-दूषणाभ्याम्‌ योगः निर्दिष्टः एवम्‌-विधः
१६०.०७ इति अनिर्देशात्‌ अयुक्तम्‌ एतद्‌ साधन-योगः इति च कदा भवति
१६०.०८ यदा असौ निर्णीतः पदार्थः तदा च न साधन-अर्थः कः चित्‌ अस्ति इति न
१६०.०९ युक्त-अयुक्त-त्व^इन अधिकरण-प्रत्यायनम्‌ इति व्याघातात्‌ अतः न योगः/ अपदार्थस्य
१६०.१० तथाता-अतथाता^इ युक्त-अयुक्त-त्व^इ तद्‌ अपि अन्‌ करण-अर्थस्य असम्भवात्‌
१६०.११ ये तथात्व-अतथात्व-लक्षण^इ युक्त-अयुक्त-त्व^इ ते व्यवच्छेद्य^इ न तु व्यवच्छेदस्य
१६०.१२ साधन^इ तस्मात्‌ करण-अर्थः न अस्ति अतः युक्त-अयुक्त-त्वस्य इति युक्तम्‌
१६०.१३ वक्तुम्‌/ अधिकरण-प्रत्यायनम्‌ इति तु न युक्तम्‌ शास्त्र-सम्बन्ध-
१६०.१४ असग़्गत-त्वात्‌ शास्त्रम्‌ सम्बन्धम्‌ कुर्वाण^इन उक्तम्‌ सन्देह-विपर्यय-प्रतिषेध-अर्थः
१६०.१५ शास्त्रस्य आरम्भः इति एतद्‌ निरपेक्ष^इन इदम्‌ उच्यते अधिकरण-प्रत्यायनम्‌ सिद्धि-
१६०.१६ असिद्धी इति न च प्राश्निक^सु संशय-विपर्ययौ स्तः परिच्छेदक-त्वात्‌
१६०.१७ तस्मात्‌ न प्राश्निकाः प्रत्यायाः इति यद्‌ च उक्तम्‌ प्राश्निक-प्रत्यायनात्‌ एव प्रतिवादि-
१६०.१८ प्रत्यायनम्‌ कृतम्‌ भविष्यति इति/ किम्‌ कारणम्‌, प्रतिवादिन्‌^ः किल
१६०.१९ पक्ष-रागात्‌ सन्तम्‌ अपि अर्थम्‌ न प्रतिपद्यते सन्तम्‌ अपि अर्थम्‌ न प्रतिपद्यते इति
१६०.२० व्याहतम्‌ उच्यते कथम्‌ च अन्यथा प्रतिपन्नः सन्‌ इति अभिधीयते/ अथ प्रतिपद्यमानः
१६०.२१ अपि परस्य न काम-कारम्‌ ददाति तथा अपि न प्रतिपद्यते इति
१६०.२२ व्याहतम्‌ उच्यते यद्‌ च प्राश्निक-प्रत्यायनात्‌ तद्‌ प्रत्यायनम्‌ इति तद्‌ अपि न
१६१.०१ प्रतीति^अः करण-भेदात्‌ प्राश्निक-प्रतीति^अः अन्यानि करणानि अन्यानि
१६१.०२ प्रतिवादि-प्रतीति^अः इति न च अन्य-विषयस्य करणस्य क्रिया इति नियम-
१६१.०३ अभावात्‌ च/ न अयम्‌ नियमः प्राश्निक-प्रत्यायन-अर्थः एव वादः प्राश्निकान्‌ अन्तरेण
१६१.०४ अपि गुरु-आदिभिः सह वादः दृष्टः इति/ यदा तु अयम्‌ न तत्त्व-बुभुत्सुः
१६१.०५ लाभ-पूज-आख्याति-कामः वादम्‌ आरभते तदा प्राश्निकैः प्रयोजनम्‌ अस्ति इति
१६१.०६ सत्यम्‌ अस्ति प्रयोजनम्‌ वादः तु न भवति इति न त्रैविध्य-अनभ्युपगमात्‌
१६१.०७ एकः एव अयम्‌ कथा-मार्गः तस्य प्रयोजनम्‌ तत्त्व-अवबोधः लाभ-आदि^आः च
१६१.०८ न प्रतिषेधात्‌ प्रसिद्धः स्तुति-मान-लाभ-लिप्सु^अः वादः यद्‌ अपि इदम्‌ उच्यते न
१६१.०९ त्रैविध्य-अनभ्युपगमात्‌ इति न अनभ्युपगम-आयत्तः पदार्थ-सद्भावह्‌ अपि तु
१६१.१० सद्भाव^इ सति अभ्युपगमः इति यथा च त्रैविध्यम्‌ कथा-मार्गस्य तथा लक्षण-
१६१.११ भेदात्‌ वा जल्प-वितण्डा^योः भेदम्‌ उपपादयिष्यामः/ तस्मात्‌ अज्ञात्वा विशेषम्‌
१६१.१२ उच्यते त्रैविध्य-अनभ्युपगमात्‌ इति यद्‌ च उक्तम्‌ पक्ष-सिद्धि-विषयम्‌ प्रत्यायनम्‌
१६१.१३ पक्ष-सिद्धि-शब्द^इन उपचरितम्‌ यथा शून्यता-विषयः समाधिः शून्यता इति न
१६१.१४ कामतः उपचारः लभ्यते अपि तु प्रमाण-सम्भव^इन लोक-प्रयुक्त-शब्द-
१६१.१५ आख्यानम्‌ उपचारः उक्तम्‌ च न उपचरित-शब्द-प्रयोगः लक्षण^इ उपपन्नः इति/
१६१.१६ तद्‌-अर्थम्‌ वचनम्‌ इति एतद्‌ अपि किल चतुर्‌-विध-वाक्य-ज्ञापन-अर्थम्‌ उक्तम्‌ साधनम्‌
१६१.१७ साधन-आभासः दूषणम्‌ दूषण-आभासः च सम्भन्त्स्यते\चोर्‌[C]{सम्पत्स्यते} इति/ तद्‌ अयुक्तम्‌ युक्त-
१६१.१८ अयुक्त-त्व^इन इति विशेषित-त्वात्‌ एवम्‌ विशेषित^इ तस्मिन्‌ कुतः चतुर्‌-विध-वाक्य-
१६१.१९ संग्रहः इति अधिकरणम्‌ पुनर्‌ यः वादि-प्रतिवादिभ्याम्‌ अधिकृतः इति
१६१.२० अधिकरण-अर्थः वक्तव्यः न हि वाद^इ प्राश्निक-अर्थम्‌ किम्‌ चित्‌ अस्ति इति प्रत्यायन-
१६१.२१ आधार-त्वात्‌ अधिकरणम्‌ इति चेत्‌ न उक्त-उत्तर-त्वात्‌ पक्ष-विषयम्‌ प्रत्यायनम्‌
१६१.२२ न प्राश्निक-विषयम्‌ इति तस्मिन्‌ सति भावात्‌ इति चेत्‌ न अन्यथा अपि
१६२.०१ दर्शनात्‌ अन्यथा अपि गुरु-आदिभिः सह दृष्टः वादः इति तद्‌-वाद^इ परीक्षा
१६२.०२ का कस्य क्व इति वक्तव्यम्‌/ साधन-दूषण-प्रयोगः स्थापना-विषयः वादः
१६२.०३ इति तस्य परीक्षा साधन-दूषण-तद्‌-आभास-परिज्ञानम्‌ तद्‌-अर्थम्‌ अधिकारः
१६२.०४ तस्मिन्‌ इति सप्तमी-अर्थः न अस्ति यद्‌ अपि प्राश्निक-प्रतिवादिनोः
१६२.०५ प्रिय-अप्रियवचसि वाद-प्रसग़्गः इति चोद्यम्‌ कृत्वा प्रतिसाधनम्‌ उक्तम्‌ तद्‌
१६२.०६ सिद्धि-असिद्धिभ्याम्‌ साक्षात्‌ पारम्पर्य^इन असम्बन्धात्‌ युक्त-अयुक्त-विशेषणात्‌ च असम्बद्धम्‌
१६२.०७ उत्तर^इन तु असग़्गत-पदार्थ-अभिधायिनः दत्तः स्व-हस्तः पूर्व-अपरयोः
१६२.०८ असम्बन्धात्‌ इति/ यदि तु असग़्गतस्य अपि उत्तरम्‌ वाक्यम्‌ ततः एवम्‌ वक्तव्यम्‌
१६२.०९ न सूत्र-अर्थ-अपरिज्ञानात्‌ इति तद्‌ एतद्‌ सूत्रम्‌ विचार्यमाणम्‌ सह-वार्त्तिकम्‌ न
१६२.१० युक्ति^आ सग़्गच्छते इति यथा-न्यायम्‌ एव अस्तु//\एन्द्‌[१-२-१]
१६२.११ \ष्‌[१-२-१(४३)]{यथा-उक्त-उपपन्नः छल-जाति-निग्रहस्थान-साधन^इन उपालम्भः
१६२.१२ जल्पः}
१६२.१३ यथा-उक्त-उपपन्नः छल-जाति-निग्रहस्थान-साधन^इन उपालम्भः जल्पः/ समस्तम्‌
१६२.१४ वाद-लक्षणम्‌ छल-जाति-निग्रहस्थान-साधन^इन उपालम्भः जल्पः इति/ यथा-
१६२.१५ उक्त-उपपन्नः इति न युक्तम्‌ जल्प-निग्रहस्थान-नियमस्य अनभ्युपगमात्‌
१६२.१६ यदि एवम्‌ उच्येत सः न तर्क-साधन-उपालम्भः सिद्धान्त-अविरुद्धः पज़्च-अवयव-
१६२.१७ उपपन्नः पक्ष-प्रतिपक्ष-परिग्रहः छल-जाति-निग्रहस्थान-उपालम्भः जल्पः
१६२.१८ इति न युक्तम्‌ एवम्‌ भवितुम्‌/ सिद्धान्त-अविरुद्धः पज़्च-अवयव-उपपन्नः इति
१६२.१९ च पदयोः उपालम्भ-श्रवणात्‌ समस्त-निग्रहस्थान-पसक्ति^इ नियम-अर्थ-त्वात्‌
१६२.२० नियम-अर्थ^इ एते पद^इ सिद्धान्त-अविरुद्धः पज़्च-अवयव-उपपन्नः इति जल्प^इ
१६२.२१ च नियन्तव्यम्‌ न किम्‌ चित्‌ अस्ति तस्मात्‌ नियम-अर्थ^इ एते पद^इ न अतिदेष्टव्य^इ
१६३.०१ इति अतः न वक्तव्यम्‌ यथा-उक्त-उपपन्नः इति न एषः दोषः सम्भवतः अतिदेशात्‌
१६३.०२ यत्र सम्बध्यते तद्‌ अतिदेश्यते किम्‌ च सम्बध्यते प्रमाण-तर्क-साधन-उपालम्भः
१६३.०३ इति एतद्‌ तस्मात्‌ यथा-उक्त-उपपन्नः इति लक्षण-मात्रस्य अतिदेशः यथा
१६३.०४ अन्यत्र अनेक-द्रव्य^इन समवायात्‌ रूप-विशेषात्‌ च रूप-उपलब्धिः इति अनेन सम्बन्ध-
१६३.०५ स्पर्श^सु ज्ञानम्‌ व्याख्यातम्‌ इति न स्वरूप-विशेषः अतिदिश्यते इति अपि
१६३.०६ तु अनेक-द्रव्य-द्रव्य-समवाय-मात्रम्‌ स्व-गतः विशेषः सामर्थ्यात्‌ तथा इह अपि यद्‌
१६३.०७ समर्थम्‌ तद्‌ अतिदिश्यते समर्थम्‌ च लक्षणम्‌ तस्मात्‌ तद्‌ अतिदिस्यते न
१६३.०८ नियम-अर्थ^इ पद^इ नियन्तव्यस्य बाधात्‌/ अथ वा यथा-उक्त-उपपन्न^इन उपपन्नः
१६३.०९ यथा-उक्त-उपपन्न-उपपन्नः इति प्राप्त^इ गम्यमान-त्वात्‌ एकस्य उपपन्न-शब्दस्य लोपः
१६३.१० यथा गो^अः अथ इति केन पुनर्‌ अयम्‌ गम्यते इति उक्तम्‌ सामर्थ्य^इन इति/
१६३.११ न हि नियम-अर्थयोः पदयोः जल्प-सम्भवः तस्मात्‌ न ते अपदिश्येते इति
१६३.१२ भाव्यम्‌ इदानीम्‌ कथम्‌ न सूत्र-पाठ-अनुक्रम-ज्ञापन-अर्थ-त्वात्‌ भाव्यस्य एतस्मिन्‌
१६३.१३ सूत्र^इ यद्‌ उपपन्नम्‌ लक्षण-त्व^इन तद्‌ अतिदिश्यते इति/ छल-जाति-निग्रहस्थानैः
१६३.१४ न एकस्य कस्य चित्‌ साधनम्‌ उपालम्भः वा युक्तः अयुक्त-उत्तर-त्वात्‌/ छलम्‌
१६३.१५ तावत्‌ न साधन-उपालम्भाय अलम्‌ कस्मात्‌ अयुक्त-उत्तर-त्वात्‌ अयुक्तम्‌
१६३.१६ उत्तरम्‌ छलम्‌ तद्‌ अन साधन-उपालम्भाय इति एवम्‌ जातिः/ अग़्ग-भावः इति
१६३.१७ चेत्‌ अथ अपि इदम्‌ स्यात्‌ यद्‌ तद्‌ प्रमाण-तर्कैः साधन-उपालम्भः तस्य एतानि
१६३.१८ प्रयुज्यमानानि छल-जाति-निग्रहस्थानानि रक्षण-अर्थ-त्वात्‌ अग़्गम्‌ भवन्ति इति
१६३.१९ तद्‌ अपि अयुक्त-उत्तर-त्वात्‌ अनुपपन्नम्‌/ किम्‌ अर्थम्‌ तर्हि प्रयोगः यदि एतानि छल-
१६३.२० जाति-निग्रहस्थानानि साधन-उपालम्भयोः न साधनम्‌ अग़्गम्‌ वा किम्‌ अर्थम्‌
१६३.२१ एतेषाम्‌ उपपादनम्‌ इति साधन-विघात-अर्थम्‌ साधनम्‌ विहनिष्यामि इति
१६३.२२ अनया धिया अपकृतः प्रवर्तते यत्र च एतानि छल-जाति-निग्रहस्थानानि
१६४.०१ प्रयुज्यन्ते न सः वादः न पुनर्‌ एतद्‌ अभिधीयते छल-जाति-निग्रहस्थानानि
१६४.०२ साधनम्‌ अग़्गानि वा इति साधु साधन-उपादान^इ पर^इन आकुलित-बुद्धिः छल-
१६४.०३ वादिन्‌^ः नियुग़्क्ते कदा चित्‌ छल-आदिभिः आकुल-कृतस्य पर-आजयः अपि स्यात्‌
१६४.०४ न पुनर्‌ एतानि तत्त्व-बुभुत्सुना वक्तव्यानि किम्‌ तु विजिगीषुणा इति/
१६४.०५ सः अयम्‌ पक्ष-प्रतिपक्ष-परिग्रहह्‌ छल-जाति-निग्रहस्थान-प्रयोग-अप्रयोगाभ्याम्‌
१६४.०६ भिद्यमानः वादः जल्पः वितण्डा च भवति/ अत्र अपि विरुद्धौ
१६४.०७ धर्मौ एक-अधिकरण-स्थौ इति समानम्‌ विरुद्धयोः धर्मयोः एक-अधिकरण-
१६४.०८ त्व-अनुपपत्तिः उभय-स्वभाव-असम्भवात्‌ यदि विरुद्धौ एक-अधिकरणौ
१६४.०९ धर्मौ भवतः तद्‌ एकम्‌ वस्तु उभय-स्वभावम्‌ न च एतद्‌ अस्ति तस्मात्‌ न विरुद्धौ
१६४.१० धर्मौ एक-अधिकरणौ इति/ न अध्यारोपित-स्वरूप-धर्म-प्रतिपत्ति^आ तद्‌-उपपत्ति^अः
१६४.११ एकह्‌ तत्र धर्मः स्वरूपतः एकः तत्र अध्यारोपित-स्वरूप-प्रवृत्तिः तस्मात्‌ उभय-
१६४.१२ धर्मन्‌^ः धर्मिन्‌^ः किम्‌ उक्तम्‌ एक-धर्मि-स्थौ विरुद्ध-अर्थौ इति एतद्‌ अपि न बुद्ध्यामहे
१६४.१३ कः विरुद्ध-अर्थः इति न स्वरूप-विपर्यय-उपपत्ति^अः न स्वरूप-मात्र-विपर्ययः
१६४.१४ विरोधः पुनर्‌ बाधा वध्य-घातक-भावः वा इति//\एन्द्‌[१-२-२]
१६४.१५ \ष्‌[१-२-३(४४)]{स प्रतिपक्ष-स्थापना-हीनः वितण्डा}
१६४.१६ स प्रतिपक्ष-स्थापना-हीनः वितण्डा/ प्रतिपक्ष-स्थापना-हीनः इति
१६४.१७ यावत्‌ उक्तम्‌ भवति द्वितीय-पक्ष-वादिन्‌^ः वैतण्डिकः न किम्‌ चित्‌ पक्षम्‌
१६४.१८ स्थापयति/ अपरे तु ब्रुवते दूषण-मात्रम्‌ वितण्डा इति/ दूषण-मात्रम्‌ इति
१६४.१९ च अत्र शब्द-प्रयोगात्‌ वैतण्डिकस्य पक्षः अपि न अस्ति इति युक्तम्‌ च एतद्‌ चतुर्थस्य
१६४.२० अभ्युपगमात्‌ दूषणम्‌ अभ्युपगच्छन्‌ दूष्यम्‌ अभ्युपैति अयथा-अर्थ-अवबोधम्‌
१६४.२१ प्रतिपद्यते प्रतिपादयितृ^अम्‌ प्रतिपत्तृ^अम्‌ च दूषण-मात्र-अभ्युपगम^इ सति
१६५.०१ सर्वम्‌ एतद्‌ न स्यात्‌ दूषण-मात्र-अभ्युपगमात्‌ शेषम्‌ अर्थतः अवगम्यते इति वितण्डा
१६५.०२ वितण्डा इति एवम्‌ वक्तव्यम्‌ यया वितण्ड्यते सा वितण्डा इति अनुगत-अर्थया संज्ञया
१६५.०३ एव पर-प्रतिपत्ति-विघातः क्रियते इति तस्मात्‌ यथा न्यासम्‌ एव अस्तु
१६५.०४ न्यायम्‌//\एन्द्‌[१-२-३]
१६५.०५ \ष्‌[१-२-४(४५)]{सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-अतीतकालाः
१६५.०६ हेत्वाभासाः}
१६५.०७ हेतु-लक्षण-अभावात्‌ अहेतु^आः अहेतु-सामान्यात्‌ हेतुवत्‌ आभासमानाः ते इमे
१६५.०८ सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-अतीतकालाः हेत्वाभासाः/ किम्‌
१६५.०९ पुनर्‌ हेतुभिः अहेतूनाम्‌ सामान्यम्‌ येन हेतुवत्‌ आभासन्ते इति/ प्रतिज्ञा-
१६५.१० अनन्तरम्‌ प्रयोगः सामान्यम्‌ यथा एव हेतु^आः प्रतिज्ञा-अनन्तरम्‌ प्रयुज्यन्ते
१६५.११ एवम्‌ हेत्वाभासाः अपि इति एव सामान्यम्‌ अन्यतम-लिग़्ग-धर्म-अनुविधानम्‌ वा
१६५.१२ यद्‌ वा तद्‌ साधनस्य लिग़्गस्य त्रैविध्यम्‌ तत्र एकतम-धर्म-अनुविधानम्‌
१६५.१३ द्वि-लक्षणस्य अन्यतर-धर्म-अनुविधानम्‌ विवक्षितम्‌/ साधक-असाधक-त्व^इ तु
१६५.१४ विशेषः हेतु^अः साधकत्वम्‌ धर्मः असाधकत्वम्‌ हेत्वाभासस्य किम्‌ पुनर्‌ तद्‌
१६५.१५ समस्त-लक्षण-उपपत्तिः असमस्त-लक्षण-उपपत्तिः च कः पुनर्‌ अस्य सूत्रस्य अर्थः/
१६५.१६ विभाग-उद्देशः नियम-अर्थः इति उक्तम्‌/ किम्‌ पुनर्‌ विभाग-उद्देश^इन नियन्तव्यम्‌
१६५.१७ अनेकधा प्रसृतस्य हेतु-हेत्वाभासस्य विस्तरः संक्षेप्तव्यम्‌ इति
१६५.१८ कियता पुनर्‌ भेद^इन अयम्‌ हेतु-हेत्वाभासः प्रसृतः इति/ काल-पुरुष-वस्तु-
१६५.१९ भेद-अनुविधान^इन अपरिसंख्येयः सामान्यतः साध्य-वस्तु-उपग्रहण-हेतु-हेत्वाभास-
१६५.२० भेदः प्रपज़्च्यमानः षट्सप्ततिशतम्‌/ तत्र साध्य-व्यापक-धर्म-भेदः
१६५.२१ षोडश-धा/ साध्य-एकदेश-वृत्ति-धर्मः अपि एवम्‌/ एवम्‌ साध्य-अवृत्ति-धर्म-भेदः इति/
१६६.०१ विशेषण-विशेष्य-असिद्धि-भेदात्‌ चतुःषष्टिः/ एवम्‌ समर्थ-असमर्थ-विशेषण-विशेष्य-
१६६.०२ भेदात्‌ इति/ तत्र साध्य-व्यापक-धर्म-भेदानाम्‌ षोडशानाम्‌ उदाहरणानि
१६६.०३ \नुम्‌{१}साध्य-तद्‌-जातीय-अन्य-व्यापकः प्रमेय-त्वात्‌ नित्यः अनित्यः वा इति/
१६६.०४ \नुम्‌{२}साध्य-तद्‌-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः गो^ः इयम्‌ विषाणि-त्वात्‌/
१६६.०५ \नुम्‌{३}साध्य-तद्‌-जातीय-व्यापकः विपक्ष-अवृत्तिः अनित्यः शब्दः उत्पत्ति-धर्मक-
१६६.०६ त्वात्‌/ \नुम्‌{४}साध्य-व्यापकः तद्‌-जातीय-अवृत्तिः विपक्ष-व्यापकः नित्यः शब्दः
१६६.०७ उत्पत्ति-धर्मक-त्वात्‌/ \नुम्‌{५}साध्य-व्यापकः तद्‌-जातीय-अवृत्तिः विपक्ष-एकदेश-वृत्तिः
१६६.०८ नित्यः शब्दः सामान्य-विशेषवत्‌-त्व^इ सति अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष-त्वात्‌
१६६.०९ द्वि-अणुक-वत्‌/ \नुम्‌{६}साध्य-व्यापकः तद्‌-जातीय-विपक्ष-अवृत्तिः यथा नित्यः शब्दः
१६६.१० सामान्य-विशेषवत्‌-त्व^इ सति श्रावण-त्वात्‌ घट-आदि-वत्‌/ \नुम्‌{७}साध्य-व्यापकः तद्‌-जातीय-
१६६.११ एकदेश-वृत्तिः विपक्ष-व्यापकः च अगो^ः अयम्‌ विषाणि-त्वात्‌/ \नुम्‌{८}साध्य-व्यापकः
१६६.१२ तद्‌-जातीय-विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः अस्पर्शवत्‌-त्वात्‌/ \नुम्‌{९}साध्य-
१६६.१३ व्यापकः तद्‌-जातीय-एकदेश-वृत्तिः विपक्ष-अवृत्तिः अनित्यः शब्दः सामान्य-
१६६.१४ विशेषवतः अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष-त्वात्‌ सामान्य-विशेषवत्‌ सामान्य-
१६६.१५ विशेषम्‌ अवयवानाम्‌ निराकरणम्‌ अस्मद्‌-आदि-प्रत्यक्ष-त्वात्‌ इति परमाणूनाम्‌
१६६.१६ बाह्यकरण-प्रत्यक्ष-त्वात्‌ इति आत्मनः \नुम्‌{१०}साध्य-तद्‌-जातीय-व्यापकः अविद्यमान-
१६६.१७ विपक्षः सिद्धान्त-भेद^इन एकान्त-वादिनः शब्दः उत्पत्ति-धर्मक-
१६६.१८ त्वात्‌/ \नुम्‌{११}साध्य-व्यापकः तद्‌-जातीय-एकदेश-वृत्तिः अविध्यमान-विपक्षः अनित्यः
१६६.१९ शब्दः बाह्य-इन्द्रिय-प्रत्यक्ष-त्वात्‌/ \नुम्‌{१२}साध्य-व्यापकः तद्‌-जातीय-अवृत्तिः अविद्यमान-
१६६.२० विपक्षः अनित्यः शब्दः श्रावण-त्वात्‌/ \नुम्‌{१३}साध्य-व्यापकः अविद्यमान-सजातीयः
१६६.२१ विपक्ष-व्यापकः नित्यः शब्दह्‌ उत्पत्ति-धर्मक-त्वात्‌/ \नुम्‌{१४}साध्य-व्यापकः अविद्यमान-
१६६.२२ सजातीयः विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः बाह्य-इन्द्रिय-प्रत्यक्ष-
१६७.०१ त्वात्‌/ \नुम्‌{१५}साध्य-व्यापकः अविद्यमान-सजातीयः विपक्ष-अवृत्तिः न इदम्‌ निरात्मकम्‌
१६७.०२ जीवत्‌-शरीरम्‌ अनिन्द्रिय-अधिष्ठानत्व-प्रसग़्गात्‌ \नुम्‌{१६}पक्ष-व्यापकः अविद्यमान-
१६७.०३ सपक्ष-विपक्षः सर्वम्‌ नित्यम्‌ प्रमेय-त्वात्‌/ ते एते पक्ष-व्यापकाः षोडश/
१६७.०४ एषाम्‌ पज़्च हेतु^आः शेषाः हेत्वाभासाः तत्र अन्वय-व्यतिरेकिणौ द्वौ विपक्ष-
१६७.०५ अवृत्ती तृतीय-नवमौ एकान्त-वादिनः अन्वयिनौ एव दशम-एकादशौ
१६७.०६ व्यतिरेकिन्‌^ः पज़्चदश इति/
१६७.०७ अथ साध्य-एकदेश-वृत्ति^आः \नुम्‌{१}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-विपक्ष-व्यापकः
१६७.०८ पृथिवी-अप्‌-तेजस्‌-वायु-आकाशानि अनित्यानि अगन्धवत्‌-त्वात्‌ इति \नुम्‌{२}साध्य-एकदेश-
१६७.०९ वृत्तिः तद्‌-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः च सामान्य-विशेषवत्‌-
१६७.१० अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष^इ वाच्‌-मनस^इ अनित्य-त्वात्‌ \नुम्‌{३}साध्य-एकदेश-वृत्तिः
१६७.११ तद्‌-जातीय-व्यापकः विपक्ष-अवृत्तिः अनित्य^इ वाच्‌-मनस^इ उत्पत्ति-धर्मक-
१६७.१२ त्वात्‌ \नुम्‌{४}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-अवृत्तिः विपक्ष-व्यापकः अनित्य^इ
१६७.१३ वाच्‌-मनस^इ उत्पत्ति-धर्मक-त्वात्‌ \नुम्‌{५}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-अवृत्तिः विपक्ष-
१६७.१४ एकदेश-वृत्तिः सामान्य-विशेषवत्‌-अस्मद्‌-आदि-बाह्यकरण-प्रत्यक्ष^इ वाच्‌-मनस^इ
१६७.१५ नित्य-त्वात्‌ \नुम्‌{६}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-विपक्ष-अवृत्तिः अनित्यः शब्दः
१६७.१६ विभाग-ज-विभाग-असमवायि-कारण-त्वात्‌ \नुम्‌{७}साध्य-तद्‌-जातीय-एकदेश-वृत्तिः
१६७.१७ विपक्ष-व्यापकः अनित्याः परमाणु^आः अगन्धवत्‌-त्वात्‌ \नुम्‌{८}साध्य-तद्‌-जातीय-विपक्ष-
१६७.१८ एकदेश-वृत्तिः अनित्य^इ वाच्‌-मनस^इ अमूर्त-त्वात्‌ \नुम्‌{९}साध्य-तद्‌-जातीय-एकदेश-
१६७.१९ वृत्तिः विपक्ष-अवृत्तिः अनित्य^इ वाच्‌-मनस^इ सामान्यतः अस्मद्‌-आदि-बाह्यकरण-
१६७.२० प्रत्यक्ष-त्वात्‌ \नुम्‌{१०}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-व्यापकः अविध्यमान-विपक्षः
१६७.२१ सिद्धान्त-भेद-आश्रय^इन अनित्य^इ रूप-विज्ञान^इ अमूर्त-त्वात्‌ वेदना-आदि-वत्‌
१६७.२२ \नुम्‌{११}साध्य-तद्‌-जातीय-एकदेश-वृत्तिः अविद्यमान-सजातिः\चोर्‌[C]{विपक्षः} अनित्य^इ चक्षुस्‌-विज्ञान^इ
१६८.०१ अमूर्त-त्वात्‌ रूप-आदि-वत्‌ इति \नुम्‌{१२}साध्य-एकदेश-वृत्तिः तद्‌-जातीय-अवृत्तिः अविद्यमान-
१६८.०२ विपक्षः अनित्य^इ शब्द-मनसी श्रावण-त्वात्‌ \नुम्‌{१३}साध्य-एकदेश-वृत्तिः
१६८.०३ अविद्यमान-सजातिः विपक्ष-व्यापकः अनित्य^इ वाच्‌-मनस^इ उत्पत्ति-धर्मक-त्वात्‌
१६८.०४ \नुम्‌{१४}साध्य-एकदेश-वृत्तिः अविद्यमान-सजातिः विपक्ष-एकदेश-वृत्तिः च नित्य^इ चक्षुस्‌-
१६८.०५ विज्ञान^इ मूर्त-त्वात्‌ \नुम्‌{१५}साध्य-एकदेश-वृत्तिः अविद्यमान-सजातिः विपक्ष-अवृत्तिः
१६८.०६ न इदम्‌ निरात्मकम्‌ शरीरम्‌ अनिन्द्रिय-अधिष्ठान-त्व-प्रसग़्गात्‌ \नुम्‌{१६}साध्य-एकदेश-वृत्तिः
१६८.०७ अविद्यमान-सपक्ष-विपक्षः सर्वम्‌ अनित्यम्‌ मूर्त-त्वात्‌ इति एते च साध्य-एकदेश-
१६८.०८ वृत्ति^आः षोडश यथा-उक्ताः सर्वे हेत्वाभासाः//
१६८.०९ अथ साध्य-अवृत्ति^आः/ \नुम्‌{१}साध्य-अवृत्तिः तद्‌-जातीय-विपक्ष-व्यापकः अनित्या
१६८.१० पृथिवी गन्धवत्‌-त्वात्‌\चोर्‌[C]{अगन्धवत्‌-त्वात्‌} नुम्‌{२}साध्य-अवृत्तिः तद्‌-जातीय-व्यापकः विपक्ष-एकदेश-वृत्तिः
१६८.११ अनित्यः शब्दः अश्रावण-त्वात्‌ \नुम्‌{३}साध्य-अवृत्तिः तद्‌-जातीय-व्यापकः विपक्ष-
१६८.१२ अवृत्तिः अर्थः शब्दः अश्रोत्र-ग्राह्य-सामान्यवत्‌-त्वात्‌ \नुम्‌{४}साध्य-जातीय-अवृत्तिः
१६८.१३ विपक्ष-व्यापकः अर्थः शब्दः असामान्यवत्‌-त्वात्‌ \नुम्‌{५}साध्य-तद्‌-जातीय-अवृत्तिः
१६८.१४ विपक्ष-अवृत्तिः च कारणवान्‌ शब्दः अर्थ-त्वात्‌\चोर्‌[C]{अनर्थ-त्वात्‌} \नुम्‌{६}साध्य-तद्‌-जातीय-विपक्ष-
१६८.१५ अवृत्तिः नित्यः शब्दः असत्‌-त्वात्‌ \नुम्‌{७}साध्य-अवृत्तिः तद्‌-जातीय-एकदेश-वृत्तिः विपक्ष-
१६८.१६ व्यापकः अस्पर्शः शब्दः द्रव्य-त्वात्‌ \नुम्‌{८}साध्य-अवृत्तिः तद्‌-जातीय-विपक्ष-एकदेश-
१६८.१७ वृत्तिः कारणवान्‌ शब्दः मूर्त-त्वात्‌ \नुम्‌{९}साध्य-अवृत्तिः तद्‌-जातीय-एकदेश-
१६८.१८ वृत्तिः विपक्ष-अवृत्तिः स्व-आश्रयवान्‌ शब्दः चाक्षुष-त्वात्‌ औलूक्य-पक्ष^इ \नुम्‌{१०}साध्य-
१६८.१९ अवृत्तिः तद्‌-जातीय-व्यापकः अविद्यमान-विपक्षः सिद्धान्त-भेद-आश्रय^इन अनित्यः
१६८.२० शब्दः अश्रावण-त्वात्‌ \नुम्‌{११}साध्य-अवृत्तिः तद्‌-जातीय-एकदेश-वृत्तिः अविद्यमान-विपक्षः
१६८.२१ अनित्यः शब्दः मूर्त-त्वात्‌ \नुम्‌{१२}साध्य-तद्‌-जातीय-अवृत्तिः अविद्यमान-
१६८.२२ विपक्षः अनित्यः शब्दः असत्‌-त्वात्‌ \नुम्‌{१३}साध्य-अवृत्तिः अविद्यमान-सजातिः विपक्ष-
१६९.०१ व्यापकः नित्यः शब्दः अश्रावण-त्वात्‌ \नुम्‌{१४}साध्य-अवृत्तिः अविद्यमान-सजातिः
१६९.०२ विपक्ष-एकदेश-वृत्तिः नित्यः शब्दः \इन्त्‌[C]{ मूर्त-त्वात्‌ \नुम्‌{१५}साध्य-अवृत्तिः अविद्यमान-सजातिः विपक्ष-अवृत्तिः नित्यः शब्दः} असत्‌-त्वात्‌ \नुम्‌{१५}साध्य-अवृत्तिः अविद्यमान-
१६९.०३ समान-विपक्षः अनित्यम्‌ सर्वम्‌ असत्‌-त्वात्‌ ते एते षोडश साध्य-अवृत्ति^आः
१६९.०४ हेत्वाभासाः विशेषण-विशेष्य-असिद्ध-भेद-अवृत्ति^आः षड्भिः भवन्ति इति उक्तम्‌/
१६९.०५ तद्‌ कथम्‌ व्यापक-अव्यापक-विशेषण-योगात्‌ ये एव साध्य-व्यापकाः षोडश
१६९.०६ तयेव\चोर्‌[C]{ये} च पक्ष-एकदेश-वृत्ति^आः ते विशेषण-विशेष्य-असिद्ध-भेद^इन चतुःषष्टिः
१६९.०७ भवन्ति इति/ तत्र व्यापकानाम्‌ तावत्‌ उदाहरणानि/ अनित्यः
१६९.०८ शब्दः अनभिधेय-त्व^इ सति प्रमेय-त्वात्‌ विशेषण-असिद्धः प्रमेय-त्व^इ सति अभिधेय-
१६९.०९ त्वात्‌ इति विशेष्य-असिद्धः/ एवम्‌ सर्वेषु साध्य-व्यापक^सु विशेषण-
१६९.१० विशेष्य-भेदः द्रष्टव्यः नानि\चोर्‌[C]{तानि} एव च उदाहरणानि साध्य-एकदेश-वृत्तीनाम्‌
१६९.११ उदाहरणम्‌/ पृथिवी-अप्‌-तेजस्‌-वायु-आकाशानि अनित्यानि अनभिधेय-त्व^इ सति
१६९.१२ अगन्धवत्‌-त्वात्‌ विशेषण-असिद्धि^अः अगन्धवत्‌-त्व^इ सति अनभिधेय-त्वात्‌ इति
१६९.१३ विशेष्य-असिद्धि^अः/ एवम्‌ सर्वेषु साध्य-एकदेश-वृत्तिषु/ एवम्‌ असमर्थ-विशेषण-असमर्थ-
१६९.१४ विशेष्याः चतुःषष्टिः एव द्रष्टव्याः/ यथा अनित्यः शब्दः कृतक-त्व^इ
१६९.१५ सति प्रमेय-त्वात्‌ प्रमेय-त्व^इ सति कृतक-त्वात्‌ इति/ एवम्‌ विशेष^सु उदाहरण^सु/
१६९.१६ एवम्‌ सन्दिग्ध-विशेषण-विशेष्य-भेदाः अपि द्रष्टव्याः/ यथा
१६९.१७ मयूर-शब्दः अयम्‌ षड्ज-आदिमत्‌-त्व^इ सति अवर्ण-आत्मक-त्वात्‌ अवर्ण-आत्मक-त्व^इ
१६९.१८ सति षड्ज-आदिमत्‌-त्वात्‌ ते एते उभय-पक्ष-सम्प्रतिपन्नाः विद्यमान-साध्य-
१६९.१९ धर्माः उदाहृताः इति/ एवम्‌ अन्यतर-असिद्धाः व्यापक-अव्यापक-भेद^इन
१६९.२० द्वात्रिंशकम्‌ शतम्‌/ ते च पुनर्‌ व्यधिकरण-विशेषण-विशेष्य-सन्दिग्ध-
१६९.२१ असमर्थ-विशेषण-विशेष्य-भेद^इन द्वानवतम्‌ शतम्‌/ यथा अग्निमान्‌ देशः धूमवत्‌-
१७०.०१ त्वात्‌ अस्ति च आत्मन्‌^ः इच्छा-आदि-गुण-त्वात्‌ असमर्थ-अव्यापक-असिद्ध-विशेषणानाम्‌
१७०.०२ उदाहरणम्‌ अनित्यः शब्दः प्रयत्न-अनन्तरीयक-त्व^इ सति कृतक-
१७०.०३ त्वात्‌/ अव्यापक-असमर्थ-विशेष्याणाम्‌ उदाहरणम्‌ अनित्यः शब्दः प्रमेय-
१७०.०४ भेद-भेदि-त्व^इ सति उपलभ्यमान-त्वात्‌/ व्यधिकरण-विशेष्याणाम्‌ उदाहरणम्‌
१७०.०५ अस्ति प्रधानम्‌ भेदानाम्‌ अन्वय-दर्शनात्‌/ व्यधिकरण-विशेषणानाम्‌
१७०.०६ उदाहरणम्‌ रूप-आदि-शब्दाः चन्दन-शब्दात्‌ अत्यन्तभिन्न-अर्थाः समुदाय-समुदायि-
१७०.०७ असम्भव^इ सति तेन व्यपदेशात्‌/ एवम्‌ एव व्यधिकरणस्य विशेष्यस्य
१७०.०८ उदाहरणम्‌ विपर्यय^इन अन्यथा विरुद्ध-उदाहरणम्‌ अन्येषाम्‌ अभ्यासात्‌
१७०.०९ नित्यः शब्दः सन्दिग्ध-अप्रसिद्ध-विशेषणानाम्‌ उदाहरणम्‌ यथा सन्दिह्यमान-
१७०.१० धूम-आदि-भावः अग्निमान्‌ देशः धूमवत्‌-त्व^इ सति प्रकाशक-त्वात्‌
१७०.११ विपर्यय^इन सन्दिग्ध-विशेष्याः वक्तव्याः/ एवम्‌ सन्दिग्ध-अप्रसिद्ध-अप्रसिद्धाः
१७०.१२ उभय-अन्यतर-सिद्धाः व्यापक-अव्यापक-भेद^इन चतुःषष्टिः भवन्ति इति/ ते च
१७०.१३ पुनर्‌ पूर्ववत्‌-भेद^इन शत-त्रयम्‌ चतुरशीतम्‌/ एवम्‌ अन्यथा-सिद्ध-भेदः द्रष्टव्यः/
१७०.१४ एवम्‌ विरुद्ध-विशेषण-विरुद्ध-विशेष्याः च सर्वे एव द्रष्टव्याः इति/ एषाम्‌
१७०.१५ तु उदाहरणानि हेत्वाभास-वार्त्तिक^इ द्रष्टव्यानि स्वयम्‌ च अपि ऊह्यानि\चोर्‌[C]{अभ्यूह्यानि}/ ते
१७०.१६ एते अहेतु^आः हेत्वाभासाः च असग़्कीर्ण-विशेषण-विशेष्य-भेद^इन द्वे सहस्र^इ
१७०.१७ द्वात्रिंशिक^इ असिद्ध-आदि-समुच्चय^इन अनन्तः भेदः इति/ साध्य-अवृत्ति^आः तु
१७०.१८ असत्‌-त्वात्‌ न विशेषण-योगिनः इति अतः न अभिधीयन्ते/ एते विद्यमान-साध्य-
१७१.०१ व्यापक-अव्यापक-धर्माः/ प्रपज़्चः उक्तः/ तत्र मुख्य-असिद्ध-भेदाः षोडश
१७१.०२ ते एते पक्ष-अवृत्ति^आः/ अनैकान्तिकाः तु सग़्कीर्णाः मुख्यतः षड्‌ एव साध्य-
१७१.०३ व्यापक-वर्ग^इ विरुद्धाः चत्वारह्‌ एव तस्मिन्‌ अन्तिमः तु पक्ष-मात्र-धर्म-त्वात्‌
१७१.०४ अनुपसग़्हारिन्‌^ः एव शेषाः हेत्वाभासाः ते असिद्ध-अनैकान्तिकाः विरुद्ध-अव्यापक-
१७१.०५ प्रसिद्ध-अव्यापक-भेद^इन सग़्कीर्णाः उदाहरण^सु स्वयम्‌ ऊह्याः इति/ के चित्‌ तु
१७१.०६ विरुद्ध-अव्यभिचारिणम्‌ अनैकान्तिकम्‌ वर्णयन्ति/ तद्‌ न असत्‌-त्वात्‌/ न अयम्‌ अस्ति
१७१.०७ इति उक्तम्‌/ उपेत्य तस्य पज़्चविंशति-धा भेदः पज़्चानाम्‌ हेतूनाम्‌ सरूप-
१७१.०८ असरूप-प्रतिसन्धानात्‌ पज़्चपज़्चकाः भवन्ति इति/ तेषाम्‌ तु सर्वेषाम्‌ न उदाहरणानि
१७१.०९ सन्ति इति न उदाह्रियन्ते/ ते एते हेत्वाभासाः संक्षेप^इन एतावता
१७१.१० भेद^इन भेदवन्तः तेषाम्‌ संग्रह-अर्थम्‌ हेत्वाभासानाम्‌ विभाग-उद्देश-अर्थम्‌
१७१.११ सूत्रम्‌/ लक्षणतः एव पज़्चत्वम्‌ गम्यते इति चेत्‌ यदि एतानि पज़्च-हेत्वाभासानाम्‌
१७१.१२ लक्षण-सूत्राणि तैः एव पज़्चत्वम्‌ गम्यते इति नियम-अर्थम्‌ सूत्रम्‌
१७१.१३ अनर्थकम्‌/ न अनर्थकम्‌ लक्षणस्य इतरेतर-व्यवच्छेदक-त्वात्‌ व्यवच्छेदकम्‌
१७१.१४ लक्षणम्‌ न पुनर्‌ नियम-अर्थम्‌ न हि नियमः लक्षण^इन गम्यते इति//\एन्द्‌[१-२-४]
१७१.१५ \ष्‌[१-२-५(४६)]{अनैकान्तिकः सव्यभिचारः}
१७१.१६ तेषाम्‌ अनैकान्तिकः सव्यभिचारः/ एतस्मिन्‌ अन्त^इ नियतः ऐकान्तिकः/
१७१.१७ कः पुनर्‌ अयम्‌ व्यभिचारः साध्य-तद्‌-जातीय-अन्य-वृत्ति-त्वम्‌/ यद्‌
१७१.१८ खलु साध्य-तद्‌-जातीय-वृत्ति-त्व^इ सति अन्यत्र वर्तते तद्‌-व्यभिचारिन्‌
१७१.१९ तद्‌-वृत्ति-त्वम्‌ व्यभिचारःद्‌ सर्वः अयम्‌ पदार्थ-भेदः अन्त-द्वय^इ अवतिष्ठते अन्यत्र
१७१.२० प्रमेयात्‌ नित्यः च अनित्यः व्यापकः च अव्यापकः च इति एवम्‌ आदि/ तत्र यः
१७१.२१ हेतुः उपात्तः उभौ अन्तौ आश्रित्य प्रवर्तते सः अनैकान्तिकः(/) अनैकान्तिकः
१७२.०१ इति/ किम्‌ पुनर्‌ अयम्‌ पर्युदासः उत प्रसज्य-प्रतिषेधः इति किम्‌ च अतः
१७२.०२ यदि पर्युदासः सर्वा अनैकान्तिकता ऐकान्तिकात्‌ अन्यः अनैकान्तिकः इति
१७२.०३ ब्रुवतः सर्वः अनैकान्तिकः प्राप्तः/ एवम्‌ च एकः हेत्वाभासः इति प्राप्तम्‌/
१७२.०४ अथ प्रसज्य-प्रतिषेधः तथा अपि ऐकान्तिक-अभावः अनैकान्तिकः इति प्राप्तम्‌/
१७२.०५ तस्य व्यभिचारः अर्थः न अस्ति इति अयुक्तः अनैकान्तिकः हेत्वाभासः न अयम्‌
१७२.०६ पर्युदास-पक्षः किम्‌ तु प्रसज्य-प्रतिषेधः प्रसज्य-प्रतिषेध^इ अभावः इति चेत्‌
१७२.०७ न अभावः धर्म-विशेषक-त्वात्‌ धर्मः अयम्‌ विशिष्यते ये एते सन्नियतः धर्मः
१७२.०८ इति न भवति न पुनर्‌ अभावः अभाव^इ विशेषण-विशेष्य-असम्भवात्‌ न
१७२.०९ अभावः एकान्तः सन्नियतः न अनैकान्तिकः सन्नियतः कथम्‌ अब्राह्मण-
१७२.१० वत्‌ इति/ यथा अब्राह्मण-शब्दः प्रसज्य-प्रतिषेध-विषय-त्व^इन प्रवर्तमानः
१७२.११ यद्‌ उत्तर^इ\चोर्‌[C]{उत्तर-पदम्‌} तद्‌ प्रतिषेधति इति न पुनर्‌ अभावम्‌ प्रतिपादयति तथा इह अपि इति
१७२.१२ अदोषः/ उदाहरणम्‌ नित्यः शब्दः अस्पर्शवत्‌-त्वात्‌ शब्दस्य अस्पर्शत्वम्‌ इति
१७२.१३ षष्ठीआ भेदः प्रदर्श्यते किम्‌ पुनर्‌ तद्‌ स्पर्श-अनाश्रयस्य स्व-आत्म-सत्ता-अनुभवः
१७२.१४ अस्पर्शत्वम्‌ स्पर्श-अनाधारस्य सत्ता-सम्बन्धः वा उभयम्‌ च शब्द-व्यतिरिक्तम्‌
१७२.१५ इति अर्थवती षष्ठी/ कुतः पुनर्‌ एतद्‌ तद्‌-भाव^इ भावात्‌ तद्‌-अभाव^इ
१७२.१६ अभावात्‌ इति यद्‌ खलु स्पर्शवत्‌ सत्ताम्‌ अनुभवति न तत्र अस्पर्श-शब्दः
१७२.१७ प्रसज्यते इति यद्‌ च असत्‌ तत्र अपि न प्रसज्यते यद्‌ अस्पर्शम्‌ सत्ता-अनुभाविन्‌
१७२.१८ तत्र प्रसज्यते इति/ वाक्य-अर्थ-अनुज्ञानात्‌ च पद-अर्थ-अभ्यनुज्ञा स्पर्श-अनाधारस्य
१७२.१९ वस्तुनः सत्ता-सम्बन्धः इति यः वाक्य-अर्थः सः एव अस्पर्शवत्त्व-
१७२.२० शब्दस्य अर्थः/ अतिदेश-अनुपपत्तिः अयुक्त-त्वात्‌ इति चेत्‌ अनैकान्तिकः
१७२.२१ सव्यभिचारः इति न क्व चित्‌ अनैकान्तिकः उक्तः इह अनैकान्तिक-ग्रहणात्‌
१७२.२२ सव्यभिचारः गम्यते अतः न युक्तम्‌ अनैकान्तिकः सव्यभिचारः
१७३.०१ इति न इदम्‌ अयुक्तम्‌ लोकतः तद्‌-अधिगति^अः/ यद्‌ पुनर्‌ लोकतः न गम्यते
१७३.०२ तत्र शास्त्रम्‌ अर्थवत्‌ यद्‌ पुनर्‌ लोकतः एव गम्यते तत्र उपदेशः अनर्थकः
१७३.०३ लोकतः च एतद्‌ गम्यते उभय-अन्त-सन्नियतः अनैकान्तिकः इति/ यदि च
१७३.०४ यद्‌ लोकतः गम्यते तद्‌ अयुक्तम्‌ इत्‌ मन्यसे दुःख-आदीनि अपि देशयितव्यानि
१७३.०५ किम्‌ इदम्‌ दुःखम्‌ इति तस्मात्‌ परिपेलवम्‌ एतद्‌ इति अव्यापक-
१७३.०६ त्वात्‌ अलक्षणम्‌ एतद्‌ इति अथ अपि इदम्‌ स्यात्‌ अनैकान्तिक-लक्षण^इन न सर्वः
१७३.०७ अनैकान्तिकः गम्यते यथा असाधारण^इन इति न अनेन एव संग्रहात्‌ कथम्‌
१७३.०८ इति व्यावृत्ति-द्वारेण अभिधीयमानः अयम्‌ उभय-अन्त-व्यावृत्ति^अः अनैकान्तिकः
१७३.०९ इति/ अपरे पुनर्‌ प्रकरणसमम्‌ अनैकान्तिक^इ एव अन्तर्भावयन्ति कथम्‌
१७३.१० इति अनित्यः आत्मन्‌^ः शरीरात्‌ अन्य-त्वात्‌ इति शरीरात्‌ अपि अन्यत्‌ नित्यम्‌
१७३.११ अनित्यम्‌ च दृष्टमतः अनैकान्तिकः इति/ तैः तु न लक्षण-व्यभिचारः अवगतः
१७३.१२ न उदाहरण-व्यभिचारः इति अनैकान्तिकः सव्यभिचारः इति
१७३.१३ एतद्‌ लक्षणम्‌ व्यभिचारिणः यदि च अनेन प्रकरणसम-संग्रहः भवति
१७३.१४ प्राप्तः तर्हि लक्षणस्य व्यभिचारः न पुनर्‌ उदाहरण-व्यभिचारः अनैकान्तिक-
१७३.१५ लक्षण-व्यभिचारः इति न लक्षणस्य तु उभयम्‌ दोषः लक्ष्य-अव्याप्तिः
१७३.१६ अलक्ष्य-व्याप्तिः च इति वक्ष्यमाणकम्‌ प्रकरणसमस्य लक्षणम्‌ ईक्षितव्यम्‌//\एन्द्‌[१-२-५]
१७३.१७ \ष्‌[१-२-६(४७)]{सिद्धान्तम्‌ अभ्युपेत्य तद्‌-विरोधिन्‌^ः विरुद्धः}
१७३.१८ सिद्धान्तम्‌ अभ्युपेत्य तद्‌-विरोधिन्‌^ः विरुद्धः इति/ कः अस्य सूत्रस्य अर्थः/
१७३.१९ अभ्युपगत-अर्थ-विरोधिन्‌^ः विरुद्धः/ एवम्‌ च सर्व-अनुक्त-विरुद्ध-संग्रहः/
१७३.२० यावान्‌ कः चन विरुद्ध-भेदः सर्वः असौ अनेन संगृहीतः इति तस्मात्‌
१७३.२१ अभ्युपगतम्‌ बाधते अभ्युपगत^इन बाध्यते/ ननु एवम्‌ एकः हेत्वाभासः विरुद्धः
१७४.०१ प्राप्नोति सत्यम्‌ एकः एव हेत्वाभासः विरुद्धः तस्य तु सामान्य^इन
१७४.०२ विरुद्ध-त्व^इन संगृहीतस्य पज़्चधा अपदेशः यथा प्रमेयम्‌ इति अनेन षोडश-
१७४.०३ पदार्थाः इति/ पृथक्‌-अभिधानम्‌ तर्हि विरुद्धस्य न कर्तव्यम्‌ सामान्यतः
१७४.०४ अधिगतस्य विशेष-ज्ञापन-अर्थम्‌ यथा प्रमेयस्य एव तत्र अनैकान्तिक-आदि-
१७४.०५ हेत्वाभासः द्वि-रूपः अनैकान्तिक-आदिः विरुद्धः एतस्मिन्‌ तु विरुद्धता एव इति
१७४.०६ असाधारणतया तृण-उलप-आदि-न्याय^इन निष्कृष्य-अभिधानम्‌/ तस्मात्‌ अनैकान्तिक-
१७४.०७ आदिषु निमित्त-समावेशात्‌ संज्ञा-द्वय-समावेशः विवक्षित-
१७४.०८ तद्‌-जातीय-अन्य-वृत्ति-त्व^इन अनैकान्तिकत्वम्‌ हेतु-विषय-स्वरूप-बाधा-रूप^इन तु
१७४.०९ विरुद्धः/ एवम्‌ सर्वत्र उदाहरणम्‌ तद्‌ एतद्‌ त्रैलोक्यम्‌ व्यक्ति^अः अपैति नित्यत्व-
१७४.१० प्रतिषेधात्‌ अपेतम्‌ अपि अस्ति विनाश-प्रतिषेधात्‌ विनाश-प्रतिषेधात्‌ इति
१७४.११ अनेन न नित्यम्‌ अभ्यनुज्ञातम्‌ नित्यत्व-प्रतिषेधात्‌ इति अनेन प्रतिषिद्धम्‌/ एते
१७४.१२ ते वाक्य^इ परस्पर-अर्थ-बाधित^इ तयोः च परस्पर-अर्थ-बाधा-विरोधः प्रतिज्ञा-
१७४.१३ हेतुऒः वा विरोधः यः वा प्रतिज्ञा-हेतुऒः विरोधः सः विरुद्धः हेत्वाभासः/
१७४.१४ ननु प्रतिज्ञा-विरोधः पृथक्‌-उपदिष्टः निग्रहस्थान^इ पृथक्‌ क्व
१७४.१५ हेत्वाभासः तस्मात्‌ न प्रतिज्ञा-हेतुऒः विरोधः वक्तव्यः इति/ न एषः दोषः
१७४.१६ उभय-आश्रित-त्वात्‌ विरोधस्य/ विवक्षातः अन्यतर-निर्देशः प्रतिज्ञा-हेतुऒः
१७४.१७ विरोधः इति प्रतिज्ञा-हेतू आश्रित्य उभय-आश्रितः भवति तत्र यदि
१७४.१८ प्रतिज्ञा^आ विरोधः विवक्षितः तदा प्रतिज्ञा-विरोधः इति उच्यते यदि
१७४.१९ प्रतिज्ञा^आ हेतु-विरोधः हेतु^अः वा प्रतिज्ञा-विरोधक-त्वम्‌ तदा विरुद्धः
१७४.२० हेतुः इति अतः प्रतिज्ञा-विरोधः हेतु-विरोधः वा इति अदोषः/ हेतु-विरोध-
१७४.२१ उदाहरणम्‌ नित्यः शब्दः उत्पत्ति-धर्मक-त्वात्‌ प्रतिज्ञा-विरोधस्य
१७४.२२ उदाहरणम्‌ न अस्ति आत्मन्‌^ः इति प्रतिज्ञा-हेतु-विरोध-उदाहरणम्‌ गुण-व्यतिरिक्तम्‌
१७५.०१ द्रव्यम्‌ अर्थ-अन्तरस्य अनुपलब्धि^अः हेतु-विरोध-उदाहरणम्‌ न अस्ति एकः भावः
१७५.०२ समूह^इ भाव-शब्द-प्रयोगात्‌ इति समूहः इति ब्रुवाण^इन ऐकान्तिकः अभ्युपगतः
१७५.०३ भवति एकः समुच्चयः हि समूहः इति//\एन्द्‌[१-२-६]
१७५.०४ \ष्‌[१-२-७(४८)]{यस्मात्‌ प्रकरण-चिन्ता सः निर्णय-अर्थम्‌ अपदिष्टः प्रकरणसमः
१७५.०५ }
१७५.०६ यस्मात्‌ प्रकरण-चिन्ता सः निर्णय-अर्थम्‌ अपदिष्टः प्रकरणसमः/
१७५.०७ कस्मात्‌ प्रकरण-चिन्ता तत्त्व-अनुपलब्धि^अः यस्मात्‌ उपलब्ध-तत्त्व^इ निवर्तते
१७५.०८ चिन्ता तस्मात्‌ सामान्य^इन अधिगतस्य या विशेषतः अनुपलब्धिः सा
१७५.०९ प्रकरण-चिन्ताम्‌ प्रयोजयति/ उदाहरणम्‌ नित्यः शब्दः अनित्य-धर्म-अनुपलब्धि^अः
१७५.१० अतः एव प्रकरणम्‌ इति अतः न हेतुः/ ननु अयम्‌ साध्य-अविशिष्टः एव
१७५.११ यथा शब्दस्य नित्यत्वम्‌ साध्यम्‌ तथा अनित्य-धर्म-अनुपलब्धिः अपि इति न अविशिष्टः
१७५.१२ तस्य एव प्रकरण-प्रवृत्ति-हेतु^अः धर्मस्य हेतु-त्व^इन उपादानात्‌ यत्र
१७५.१३ साध्य^इन समानः धर्मः हेतु-त्व^इन उपादीयते सः साध्य-अविशिष्टः/ यत्र पुनर्‌
१७५.१४ प्रकरण-प्रवृत्ति-हेतुः एव प्रकरणसमः ये तु संशय-हेतु-त्वात्‌ प्रकरणसम-
१७५.१५ अनैकान्तिकम्‌ वर्णयन्ति तेषाम्‌ प्रत्यक्ष-अनैकान्तिक-प्रकरणसमानाम्‌
१७५.१६ अभेदः प्राप्नोति प्रत्यक्षम्‌ अपि संशय-कारणम्‌ इति समूहः संशयस्य कारणम्‌
१७५.१७ इति अतः न प्रत्यक्ष-प्रसग़्गः/ सामान्य-दर्शनम्‌ विशेष-अव्यवस्था विशेष-स्मृतिः च
१७५.१८ समूहः इति संशयस्य कारणम्‌ न एकम्‌ प्रत्यक्षम्‌ अतः प्रत्यक्ष-प्रसग़्गः
१७५.१९ समूहः कारणम्‌ इति अभिधानात्‌ अप्रतिषेधः समूहः कारणम्‌ इति एवम्‌ ब्रुवता
१७५.२० न प्रत्यक्षस्य संशय-कारण-त्वम्‌ प्रतिषिद्धम्‌ भवति तस्मात्‌ प्रसग़्गतः तद्‌-अवस्थः
१७५.२१ एव इति उभय-धर्म-अनुपलब्धि^इ अन्यतर-धर्म-उपादानम्‌ प्रकरणसम-अर्थः/ यत्र
१७६.०१ खलु उभय-विशेष-अनुपलब्धिः तत्र अन्यतर-विशेषस्य उपादानम्‌ यद्‌ प्रकरण-अपनोदाय
१७६.०२ सः प्रकरणसमः हेत्वाभासः उभय-विशेषण-अनुपलब्धि^अः अभिधान-
१७६.०३ अशक्य-त्वात्‌ न हि उभय-विशेषः अनुपलब्धः शक्यः दर्शयितुम्‌ शरीरात्‌
१७६.०४ अन्यत्वम्‌ तु न सूत्र-अर्थः न्‌ हि अयम्‌ शरीरात्‌ अन्यत्वम्‌ उपलभमानः अपि यदा
१७६.०५ तत्त्वम्‌ उपलभते तदा प्रवर्तते इति तदा तत्त्वम्‌ न उपलक्ष्यते शरीरात्‌
१७६.०६ अन्यत्वम्‌ उपलभमानः अपि तदा प्रवर्तते इति/ शरीरात्‌ अन्यत्वम्‌ च न ऐकान्तिकम्‌\चोर्‌[C]{अनैकान्तिकम्‌}
१७६.०७ अतः च न सूत्र-अर्थः//\एन्द्‌[१-२-७]
१७६.०८ \ष्‌[१-२-८(४९)]{साध्य-अविशिष्टः साध्य-त्वात्‌ साध्यसमः}
१७६.०९ साध्य-अविशिष्टः साध्य-त्वात्‌ साध्यसमः/ साध्य^इन अविशिष्टः यः
१७६.१० साधन-धर्मः साध्यवत्‌ प्रज्ञापयितव्यः सः साध्यसमः हेत्वाभासः/
१७६.११ तस्य उदाहरणम्‌ द्रव्यम्‌ छाया गतिमत्‌-त्वात्‌ इति/ यथा एव द्रव्यम्‌ छायायाः
१७६.१२ साध्यम्‌ तथा गतिमत्‌-त्वम्‌ अपि इति/ गतिमत्‌-त्वम्‌ देश-अन्तर-दर्शनात्‌ इति चेत्‌
१७६.१३ तथा अपि इदम्‌ स्यात्‌ गतिमत्‌-छाया देश-अन्तर^इ दर्शनात्‌ इति/ यद्‌ खलु
१७६.१४ देश-अन्तर^सु उपलभ्यते तद्‌-गतिमत्‌ यथा कुम्भः तथा छाया तस्मात्‌
१७६.१५ गतिमती न आश्रय-असिद्ध-त्वात्‌/ एवम्‌ अपि आश्रय-असिद्धः हेतुः सति द्रव्य-
१७६.१६ भाव^इ छायायाः देश-अन्तर^इ दर्शनम्‌ समर्थम्‌ स्यात्‌ द्रव्य-भावः तु असिद्धः
१७६.१७ तस्मात्‌ आश्रय-असिद्धः हेतुः उपेत्य देश-अन्तर^इ दर्शनम्‌ तस्य अन्यथा-सिद्धि^अः
१७६.१८ असिद्धि^अः यद्‌ तु देश-अन्तर^इ दर्शनम्‌ छायायाः तद्‌-अन्यथा भवति अन्यथा-भावन्‌
१७६.१९ न अर्थम्‌ बाधति कथम्‌ अन्यथा आवरण-सन्तानात्‌ असन्निधि-सन्तान-तेजसि
१७६.२० यावक^इ\चोर्‌[C]{आवरक^इ} द्रव्य^इ अपसर्पति तेजसः असन्निधि-विशिष्टम्‌ द्रव्यम्‌ यद्‌ उपलभ्यते तद्‌ तु
१७७.०१ छाया इति उच्यते/ सः अयम्‌ असिद्धः त्रेधा भवति प्रज्ञापनीय-धर्म-समानः
१७७.०२ आश्रय-असिद्धः अन्यथा-सिद्धह्‌ च इति/ नित्यः शब्दः अस्पर्सवत्‌-त्वात्‌ इति एव
१७७.०३ न उदाहरणम्‌ न हि अस्पर्शत्वम्‌ शब्दस्य ज्ञापनीयम्‌ न आश्रय-असिद्धः न अन्यथा-
१७७.०४ सिद्धम्‌ इति यथा च अस्माभिः सूत्रम्‌ वर्णितम्‌ तथा च उदाहृतम्‌/ तथा
१७७.०५ अयम्‌ असम्बद्धः दोषः न सूत्र-अर्थः विज्ञातः न अक्षर-अर्थः न हेत्वाभासः
१७७.०६ न दृष्टान्ताभासः इति//\एन्द्‌[१-२-८]
१७७.०७ \ष्‌[१-२-९(५०)]{काल-अत्यय-अपदिष्टः कालातीतः}
१७७.०८ काल-अत्यय-अपदिष्टः कालातीतः/ यस्य अपदिश्यमानस्य काल-
१७७.०९ अत्यय^इन एकदेशः युज्यते सः एकदेश-अत्ययात्‌ काल-अत्यय-अपदिष्टः कालातीतः
१७७.१० इति उच्यते/ उदाहरणम्‌ नित्यः शब्दः संयोग-व्यग़्ग्य-त्वात्‌ इति उपलब्धि-
१७७.११ काल^इ संयोगः न अस्ति सः अयम्‌ संयोगः हेतु-विशेषण-त्व^इन उपात्तः
१७७.१२ उपलब्धि-कालम्‌ अत्येति यदा उपलभ्यते तदा संयोगः न अस्ति दारु-व्रश्चन^इ
१७७.१३ दारु-परशु-संयोग-निवृत्ति^इ शब्द-उपलब्धिः इति/ ननु अयम्‌ अनैकान्तिकः एव
१७७.१४ संयोग-व्यग़्ग्य-त्वात्‌ इति अनित्यम्‌ अपि संयोग^इन व्यज्यमानम्‌ दृष्टम्‌ यथा
१७७.१५ घटः इति संयोग-व्यग़्ग्य-त्व^इन अनवस्थानस्य साध्य-त्वात्‌ न ब्रूमः नित्यः
१७७.१६ शब्दः इति अपि तु अवतिष्ठते शब्दः इति प्रतिज्ञा-अर्थः तथा च संयोग-
१७७.१७ व्यग़्ग्य-त्वात्‌ इति अयम्‌ हेतुः न अनैकान्तिकः/ न हि अनवस्थितम्‌ किम्‌ चित्‌ संयोग^इन
१७७.१८ व्यज्यमानम्‌ दृष्टम्‌ इति अवयव-विपर्यास-वचनम्‌ अपि न सूत्र-अर्थः सामर्थ्यात्‌
१७७.१९ न हि पश्चात्‌ अभिधीयमानः हेतुः उदाहरण-साधर्म्यात्‌ इति एतद्‌ हेतु-लक्षणम्‌
१७७.२० जहाति अजहत्व^इ तु लक्षणम्‌ न हेत्वाभासः भवितुम्‌ अर्हति इति अवयव-
१७७.२१ विपर्यास-वचनम्‌ अप्राप्त-कालम्‌ इति निग्रहस्थानम्‌ उक्तम्‌/ तद्‌ एव पुनर्‌ उच्यते
१७८.०१ इति समीकृत^इ अभिधानात्‌ निग्रहस्थानम्‌ इति चेत्‌ अथ मन्यसे यस्मात्‌
१७८.०२ समीकृत^इ पक्ष^इ पश्चात्‌ अभिधीयते ततः निग्रहस्थानम्‌ इति केन समीकृतः
१७८.०३ इति वक्तव्यम्‌ हेतु-अनभिधान^इन समीकृतः/ यदि हेतु-अनभिधान^इन
१७८.०४ समीकृतः किम्‌ अत्र हेतु^अः असामर्थ्यम्‌ एतद्‌ अस्य असामर्थ्यम्‌ यद्‌ अयम्‌ पश्चात्‌ अभिधीयते
१७८.०५ इति न एतद्‌ हेतु^अः असामर्थ्यम्‌ यद्‌ अयम्‌ पश्चात्‌ अभिधीयते इति अपि तु
१७८.०६ वक्तृ^अः इति न हि स्वतन्त्रः हेतुः साधनम्‌ अपि तु साधयितृ-तन्त्र-त्वात्‌ न
१७८.०७ हेतु-दोषः सामर्थ्यात्‌ च इति उक्तम्‌ तस्मात्‌ अवयव-विपर्यास-वचनम्‌ न सूत्र-अर्थः न
१७८.०८ समीकृत-अभिधानम्‌ इति//\एन्द्‌[१-२-९]
१७८.०९ \ष्‌[१-२-१०(५१)]{वचन-विघातः अर्थ-विकल्प-उपपत्ति^आ छलम्‌}
१७८.१० \ष्‌[१-२-११(५२)]{तद्‌ त्रिविधम्‌ वाक्‌-छलम्‌ सामान्य-छलम्‌ उपचार-छलम्‌
१७८.११ च इति}
१७८.१२ \ष्‌[१-२-१२(५३)]{अविशेष-अभिहित^इ अर्थ^इ वक्तृ^अः अभिप्रायात्‌ अर्थ-अन्तर-कल्पना
१७८.१३ वाक्‌-छलम्‌}
१७८.१४ वचन-विघातः अर्थ-विकल्प-उपपत्ति^आ छलम्‌/ वचन-विघातह्‌ यः
१७८.१५ क्रियते सामान्यस्य शब्दस्य विशेष-अनेक-सम्बन्धि-त्व^इ सति अविवक्षित-
१७८.१६ आरोप^इन छलम्‌ तद्‌ वेदितव्यम्‌/ तद्‌ त्रिविधम्‌ इति नियम-अर्थम्‌ पूर्ववत्‌ अनेकधा-
१७८.१७ भिन्नम्‌ छलम्‌ संगृह्यते इति/ अविशेष-अभिहित^इ अर्थ^इ इति सूत्रम्‌ अविशेष-
१७८.१८ अभिहितम्‌ सामान्य-श्रुति वाक्यम्‌ पदम्‌ वा अविशेष-अभिहितम्‌ इति उच्यते
१७८.१९ वाक्यम्‌ सामान्य-श्रुति यथा नव-कम्बलः अयम्‌ इति पदम्‌ सामान्य-श्रुति यथा
१७८.२० अश्वः अश्वः इति अविशेष-शब्द-अनभिधानम्‌ प्रयोग-अभावात्‌ न हि अविशेष-
१७८.२१ शब्द^इन कस्य चित्‌ अभिधानम्‌ सम्भवति न च अस्य प्रयोगः युक्तः इति वाक्यम्‌
१७९.०१ च सर्वम्‌ उच्चरत्‌-विशेषम्‌ एव प्रत्याययति इति सामान्य-प्रत्यायनम्‌ अयुक्तम्‌ न
१७९.०२ प्रकरण-आदीनाम्‌ अन्तरेण श्रुति-मात्रात्‌ तद्‌-उपपत्ति^अः यदा प्रकरण-आदि-निरपेक्षम्‌
१७९.०३ वाक्यम्‌ उच्चार्यते श्वेतः धावति इति तदा वाक्य-श्रुति-सामान्यात्‌ श्रोतृ^अः
१७९.०४ सम्मोहः सम्मोह^इ सति अविवक्षितम्‌ अर्थम्‌ अध्यारोप्य प्रतिषेधति/ एवम्‌ पद^इ
१७९.०५ अपि इति/ अर्थ-ग्रहणम्‌ शब्द-निराकरण-अर्थ-विषयम्‌ छलम्‌ न शब्द-विषयम्‌
१७९.०६ इति न हि अयम्‌ प्रतिषेद्धुम्‌ शक्नोति न अयम्‌ नव-कम्बल-शब्दः इति तस्य
१७९.०७ प्रत्यवस्थानम्‌ ज्ञात्वा अज्ञात्वा वा प्रयोगात्‌ प्रतिषेध-अनुपपत्तिः/ यदि
१७९.०८ तावत्‌ नव-कम्बलस्य अर्थम्‌ बुद्ध्वा न अयम्‌ नव-कम्बलः इति प्रत्यवतिष्ठते तदा
१७९.०९ अर्थ-अन्तरम्‌ आह अन्यत्‌ बुद्ध्यते अन्यत्‌ प्रतिषिध्यते इति/ अथ पुनर्‌ न एव नव-
१७९.१० कम्बलस्य अर्थम्‌ बुद्ध्यते तथा अपि अज्ञानम्‌ इति//\एन्द्‌[१-२-१२]
१७९.११ \ष्‌[१-२-१३(५४)]{सम्भवतः अर्थस्य अतिसामान्य-योगात्‌ असम्भूत-अर्थ-कल्पना
१७९.१२ सामान्य-छलम्‌}
१७९.१३ सम्भवतः अर्थस्य अतिसामान्य-योगात्‌ असम्भूत-अर्थ-कल्पना सामान्य-छलम्‌/
१७९.१४ सामान्यस्य विवक्षित-अर्थ-अतिक्रमः अतिसामान्यम्‌ उदाहरणम्‌ विद्या-चरण-
१७९.१५ सम्पन्नः ब्राह्मणः इति परम्‌ तु ब्राह्मण्यम्‌ विद्या-चरण-सम्पन्न-त्व^इ हेतुः इति
१७९.१६ कृत्वा प्रत्यवतिष्ठते स्तुति-अर्थ^इ वाक्य^इ अन्यथा-कारम्‌ प्रत्यवस्थानम्‌ उभयथा
१७९.१७ दोषः बुद्ध्वा अबुद्ध्वा वा इति//\एन्द्‌[१-२-१३]
१७९.१८ \ष्‌[१-२-१४(५५)]{धर्म-विकल्प-निर्देश^इ अर्थ-सद्भाव-प्रतिषेधः उपचार-छलम्‌
१७९.१९ }
१७९.२० धर्म-विकल्प-निर्देशः इति सूत्रम्‌/ धर्म-विकल्प-निर्देश-शब्द^इन
१८०.०१ अभिधान-धर्मः द्वेधा अभिधीयते प्रधानम्‌ भाक्तः च मज़्चाः इति काष्ठ-
१८०.०२ संघात^सु प्रधानम्‌ मज़्च-शब्दः क्रोशन-क्रियायाः असम्भवम्‌ ईक्षित्वा
१८०.०३ स्थानिषु पुरुष^सु भाक्तः सः अयम्‌ अभिधान-अभिधेय-प्रकारः एवम्‌ व्यवतिष्ठते
१८०.०४ यः एतस्मिन्‌ अन्यथा-कार-प्रतिषेधः तद्‌ उपचार-छलम्‌ इति/ अस्य अपि
१८०.०५ पूर्वव्त्‌ प्रतिषेधः ज्ञात्वा अज्ञात्वा वा इति//\एन्द्‌[१-२-१४]
१८०.०६ \ष्‌[१-२-१५(५६)]{वाच्‌-छलम्‌ एव उपचार-छलम्‌ तद्‌-अविशेषात्‌}
१८०.०७ \ष्‌[१-२-१६(५७)]{न तद्‌-अर्थ-अन्तर-भावात्‌}
१८०.०८ वाच्‌-छलम्‌ एव उपचार-छलम्‌ इति सूत्रम्‌/ एकत्वम्‌ अविशेषात्‌ कः
१८०.०९ अविशेषः इह अपि अर्थ-अन्तर-कल्पना तत्र अपि इति न तद्‌-अर्थ-अन्तर-भावात्‌ अविशेषात्‌
१८०.१० इति अस्य हेतु^अः अनेन सूत्र^इन असिद्धताम्‌ उद्भावयति/ कथम्‌ असिद्धिः
१८०.११ एकत्र वस्तु-सद्भावः प्रतिषिध्यते न एव क्रोष्टृ^आः मज़्च\चोर्‌[C]{मज़्चाः} इति एकत्र वस्तु-
१८०.१२ अभ्यनुज्ञाय कम्बल-योगम्‌ अभ्युपगम्य कम्बलस्य अनेकता धर्मः प्रतिषिध्यते
१८०.१३ इति/ यत्र धर्मः प्रतिषिध्यते यत्र धर्मिन्‌^ः सः अयम्‌ अतिमहान्‌ विशेषः
१८०.१४ कथम्‌ मन्यसे किम्‌ ते अनेन विशेष^इण इह अपि अर्थ-अन्तर-कल्पना तत्र अपि इति//
१८०.१५ \ष्‌[१-२-१७(५८)]{अविशेष^इ वा किम्‌ चित्‌ साधर्म्यात्‌ एक-छल-प्रसग़्गः}
१८०.१६ अविशेष^इ वा किम्‌ चित्‌ साधर्म्यात्‌ एक-छल-प्रसग़्ग्‌ः/ कः अस्य सूत्रस्य अर्थः
१८०.१७ विरोधः द्वित्वम्‌ अभ्यनुज्ञायमानम्‌ निवर्तयति कतमेन पुनर्‌ न्याय^इन द्वित्वम्‌
१८०.१८ अभ्यनुज्ञायमानम्‌ वाच्‌-छलम्‌ एव उपचार-छलम्‌ तयोः एकत्वम्‌ ब्रुवता सामान्य-
१८०.१९ छलम्‌ अन्यत्‌ अभ्यनुज्ञातम्‌ भवति विशेषण-अनर्थक्यम्‌ वा यदि सर्वम्‌ छलम्‌
१८०.२० एव इति अभ्युपगमः वाच्‌-छलम्‌ एव उपचार-छलम्‌ तद्‌-अविशेषात्‌ इति व्यर्थम्‌ विशेषणम्‌
१८०.२१ कथम्‌ एकत्व-प्रसग़्गः किम्‌ चित्‌ साधर्म्यात्‌ यदि अनर्थ-अन्तर-कल्पना अविशेषात्‌
१८१.०१ एकत्वम्‌ सर्व-छलम्‌ एकम्‌ प्राप्नोति किम्‌ चित्‌ साधर्म्यात्‌ इति किम्‌ पुनर्‌ तद्‌
१८१.०२ वचन-विघातः अर्थ-विकल्प-उपपत्तिः च तस्मिन्‌ छल^इ इति//\एन्द्‌[१-२-१७]
१८१.०३ \ष्‌[१-२-१८(५९)]{साधर्म्य-वैधर्म्याभ्याम्‌ प्रत्यवस्थानम्‌ जातिः}
१८१.०४ साधर्म्य-वैधर्म्याभ्याम्‌ प्रत्यवस्थानम्‌ जातिः/ साधर्म्य^इन प्रत्यवस्थानम्‌ वैधर्म्य^इन
१८१.०५ प्रत्यवस्थानम्‌ जातिः इति/ प्रथम-पक्ष-अनुयोगम्‌ दर्शयति स्थापनायाम्‌
१८१.०६ सत्याम्‌ प्रतीपम्‌ अवस्थानम्‌ प्रत्यवस्थानम्‌ प्रतिपक्षवत्‌ इति/ सूत्र-अर्थः तु यथा-श्रुति
१८१.०७ न पुनर्‌ उदाहरण-साधर्म्य^इन उदाहरण-वैधर्म्य^इन वा इति किम्‌ अर्थम्‌ इदम्‌ उच्यते
१८१.०८ व्यापक-अर्थम्‌ यदि यथा-श्रुति सूत्र-अर्थः भवति तदा सर्व-जाति^आः
१८१.०९ व्याप्यन्ते येन केन चित्‌ साधर्म्यम्‌ येन केन चित्‌ वैधर्म्यम्‌ इति लक्षण^इ जातीनाम्‌
१८१.१० अव्यापक-त्वम्‌ तु दोषः/ भाष्य^इ उदाहरण-साधर्म्यम्‌ उदाहरण-वैधर्म्यम्‌
१८१.११ च उदाहरण-अर्थम्‌ इति यथा च उदाहरण^इन एवम्‌ अनुदाहरण^इन अपि इति//\एन्द्‌[१-२-१८]
१८१.१२ \ष्‌[१-२-१९(६०)]{विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्‌}
१८१.१३ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्‌/ अन्यथा-स्थितस्य अन्यथा-
१८१.१४ अभिहितस्य अप्रतिपत्तिः विप्रतिपत्तिः च स्व-पर-अर्थ-उत्तरा सम्प्रतिपत्तिः
१८१.१५ अप्रतिपत्तिः समर्थ^इ साधन^इ निग्रहस्थानम्‌ अप्राप्ति^इ कथम्‌ अप्रतिपत्तिः विप्रतिपत्तिः/
१८१.१६ यदा अयम्‌ साधयितृ^ः समर्थ^इन साधन^इन उपात्त^इन पर^इन जाति-
१८१.१७ आदिभिः आकुलीकृतः ज्ञानम्‌ प्रतिपद्यते तदा कथम्‌ अप्रतिपत्तिः कथम्‌ वा
१८१.१८ विप्रतिपत्तिः इति तदा साधनस्य एव सामर्थ्य-अपरिज्ञानात्‌ असमर्थम्‌ एतद्‌
१८१.१९ साधनम्‌ इति अप्रतिपत्तिः विप्रतिपत्तिः इति//\एन्द्‌[१-२-१९]
१८१.२० \ष्‌[१-२-२०(६१)]{तद्‌-विकल्पात्‌ जाति-निग्रहस्थान-बहुत्वम्‌}
१८२.०१ तद्‌-विकल्पात्‌ जाति-निग्रहस्थान-बहुत्वम्‌/ ताः एताः जाति^आः कियत्यः
१८२.०२ भवन्ति कियन्ति वा निग्रहस्थानानि इति अवधारण-अर्थम्‌ आह/ तद्‌-विकल्पात्‌
१८२.०३ जाति-निग्रहस्थान-बहुत्वम्‌ इति/ साधर्म्य-वैधर्म्याभ्याम्‌ प्रत्यवस्थानस्य
१८२.०४ विकल्पात्‌ तयोः च विप्रतिपत्ति-अप्रतिपत्तिऒः विकल्पात्‌ बह्वीअः जाति^आः बहूनि
१८२.०५ निग्रहस्थानानि भवन्ति/ कतमा जाति^आः साधर्म्य-प्रत्यवस्थानात्‌ कतमाः
१८२.०६ च वैधर्म्य-प्रत्यवस्थानात्‌ कतमानि निग्रहस्थानानि विप्रतिपत्ति-
१८२.०७ विकल्पात्‌ कतमानि वा अप्रतिपत्ति-विकल्पात्‌ भवन्ति इति प्रतियोगम्‌
१८२.०८ विशेष-लक्षण^सु उत्प्रेक्षणीयानि इति/ एते प्रमाण-आदि^आः पदार्थाः उद्दिष्टाः
१८२.०९ लक्षिताः च यथा-उद्देशम्‌ च यथा-लक्षणम्‌ च परीक्षा वर्तिष्यते इति//\एन्द्‌[१-२-२०]
१८२.१० तन्त्र-प्रतिज्ञा-संसारः तद्‌-निवृत्तिः च संविदा/
१८२.११ उद्देशः लक्षणम्‌ च एव तत्त्वानाम्‌ इह कीर्तितम्‌//
१८२.१२ इति औद्द्योतकर^इ न्यायसूत्रवार्त्तिक^इ प्रथम-अध्याय^इ
१८२.१३ द्वितीयम्‌ आह्निकम्‌//
१८२.१४ समाप्तः च अयम्‌ प्रथमः अध्यायः//