न्यायमकरन्दः

विकिस्रोतः तः
न्यायमकरन्दः
आनन्दबोधभट्टारकाचार्यः
१९०७

CH0WKHAMBA SANSKRITSERIES N0S. 38. 62. 87 8. 117 न्यायमकरन्दः । श्रीमदानन्दबोधभट्टारकाचार्यसङ्ग्रहीतः आचाय्र्यचित्सुखमुनिविराचितव्याख्योपेतः । प्रमाणमाला-न्यायदीपावली च । श्रीमदानन्दबोधभट्टारकाचार्यनिर्मिते । 1907 पृष्ठम्:न्यायमकरन्दः.djvu/२ हरिः ॐ नमः श्रीकृष्णाय । अथ आचार्यचित्सुखमुनिविरचितव्याख्योपेतः श्रीमदानन्दबोध भट्टारकाचार्यसंगृहीतेो न्यायमकरन्दोऽनेनैव निर्मिते प्रमाणमाला न्यायदीपावली चेति निबन्धरत्नानि संमुद्यु प्रकाशितानि वरीवृतति। तत्र सव्याख्यो न्यायमकरन्दः श्रीमदुदासीनप्रवरश्रीसत्प्रकाश खामिशिष्यश्रीबालरामखामिभिः संशोधितः । अनन्तरं तेषु स माधिस्थेषु तैरेव लेखयित्वा संशोधितं प्रमाणमाला न्यायदीपावलि श्धेति प्रन्थद्वयं समवलम्ब्य तदनुसारेणैव संशोधितवानस्मि । अत्र संशोधने जातानां मदीयस्खलितानां क्षमायै सन्तो मया सत्पक्षपातिनो हँसा नूनं नालीकवलुभाः । गुणं गृहीत मा दोषं नीरक्षीरविवेकिनः ॥ १ ॥ रत्नगोपालभट्टः । पृष्ठम्:न्यायमकरन्दः.djvu/४ नमेोऽन्तय्यमिणे श्रीमदानन्दबोधभट्टारकाचाग्र्यसङ्गृहीतः न्यायमकरन्दः यद्भासा निखिलं विभाति विषयो यो न स्वयं ज्योतिषां । यस्याऽऽहुर्भ वनेोद्भवस्थितिलयान् लीलामयान् सूरयः॥

  • आचाय्र्यचित्सुखमुनिविरचिता व्याख्या ?

ओोन्नमः शिवाय । टी०-प्रारिप्सितग्रन्थस्याऽऽवित्रेन परिसमाप्तिप्रचयगमनकाम शिष्टाचारपरेिप्राप्ततया कृतमिष्टदेवतानमस्कारमाचारशक्षार्थ प्रति पादयन् प्रकरणस्याभिधेयसंबन्धप्रयोजनानि नि दर्शयति - “यद् भासा ' इत्यादिना श्लोकेन, तत्र जीवब्रह्मणोरेकत्वलक्षणं विषयं दर्शयितुं ब्रह्माणस्तटस्थलक्षणमाह- “यस्याहुर्भुवनोद्भवस्थि तिलयान् ? इति । जगत्सर्जनार्थ स्वार्थ परार्थ वा प्रवृत्तिरनु ऽनुपपत्तेश्तीमामाशङ्कामपाकरोति- * लीलामयान् ' इति , न्यायमकरन्द यं । चाऽगोचरमामनन्ति मनसां वाचां च विश्वात्मने तस्मै शुद्धसुखाद्वितीयवपुषे शश्वन्नमो विष्णवे ॥ १ ॥ अनेन “ लोकवतु लीलाकैवल्यम् ” * इत्यधिकरणसिद्धो न्यायो दर्शितः, असर्वज्ञस्य जगत्कारणत्वमनुपपन्नामिति मत्वा स वैज्ञत्वं प्रतिपाद्याति– “यद्भासा निखिलं विभाति’ इति.

  • सत्यं ज्ञानम् ?' इतिश्रुतिप्रतिपादितं ज्ञानस्वभाववत्त्वं

स्वरूपलक्षण वाऽऽह * यद्भासा ' इत्यादि, तस्य सजातीय विजातीयागोचरतया स्वप्रकाशतां दिदर्शयिषुर्विजातीयाप्रकाश्यत्वं तावदाह- * विषयो यो न स्वयं ज्योतिषाम् ” इति, ज्यो तिषाम= * न तत्र सूय भाति ?” इति प्रतिपादितानाम् । सजातीयाऽप्रकाश्यत्वमाह - “ यं चागोचरम् ” इति, ॐ व्या सू अभ २ पा १ सू ३३ । प्रेक्षावत्प्रवृत्तेः प्रयेजनेोद्देशपूर्वकत्वेन व्या प्तस्वा,वाप्तसकलक्रामस्य परमात्मनश्च प्रयेजनोद्दशविरहान्न सूष्टौ प्रवृत्तिरित्याक्षेप निरासार्थस्तु-शब्द , कैवल्यम् इत्यत्र स्वार्थे व्यञ्, - लीला-शब्द* प्रवृत्तिवचन, सा च विलासरूपा-क्रियारूपा चेति द्विविधा, विलासरूपापि पुनििवधा, उद्यानविहा रादिरूपाऽमोत्जननप्रयोजनन्वत्येका,ऽऽमेोोत्तर जायमानाऽभेोखेोद्रेक्रे हासगानातेि रूपा निष्प्रयोजना वापरा, तत्राद्याया प्रवृतावामोदारूिप कश्चित् प्रयोजनोद्देश सम्भाव्येतापि सुखितस्य हासगानादिरूपाया तु प्रवृत्तौ न कोपि प्रयोजनोद्देशः सभाव्यत दु खेोद्रके रोदनाश्रुमोचनाविद्, एव ध सप्रयोजनविलासरूपप्रवृत्तिव्यावृ त्यर्थमत्र वैकवल्यपदम्, एव क्रियारूपापि प्रवृत्तिद्विविधा प्रयोजनेोद्देशयुक्ता तद्रहिता च, तत्र गमनादिरूपा प्रयोजनेद्दशयुक्तानिकविधा प्रसिद्धा, प्रयोजनेादूतेशराहिता चव स्वाभाविकी यादृच्छिवका क्षेति द्विविधा, तत्र श्वासप्रश्वाससप्रचाररूपा स्वाभाविक्री सुषुप्तापि त्र्शनाद्, भाषणकालेऽङ्गुल्यान्विालन्दरूपा च यादृच्छिकी, अत्राप्यथे - थाजनोद्देशयुक्तांक्रियारूपप्रवृतिव्यावृत्त्यर्थमत्र कवल्यपत्, तथा चव यथा लोके हास विलास-स्वाभाविकयादृच्छिवकरूपासु प्रवृतिषु प्रेक्षावत्प्रवृत्तित्वे सत्यपि न प्रयोज नेद्वेशपूर्वकत्वमवमीश्वरप्रवृत्तावपिन प्रयेजनेाद्दशपूर्वकत्वमिति तत्त्वम्, ॥ क्षेत्रज्ञभेदनिरासः । मू०-निबन्धपुष्पजालानि समालोच्य प्रयत्रत सन्न्यायमकरन्दानां सङ्ग्रहः क्रियते मया ॥ २ ॥ सजातीयाप्रकाश्यत्वमुक्तमिति*मन्तव्यम्, यद्यपि वाडानसागोचरत यैव स्वप्रकाशत्वं सिद्धयति तथापि लोके विजातीयप्रकाशप्रकाश्यत्व स्य संभावितत्वात् तत्परिहाराय श्रुत्यभिहितत्वेन + “विषयो योन स्वयंज्योतिषाम् इत्युक्तम् । तदेवं स्वप्रकाशत्वेन परोक्षत्वादि रहिततया तत्पदार्थः परिशोधित, त्वंपदार्थमाह - “सूखवपष इति, परप्रेमास्पदतया जीवस्य सुखरूपत्वातू ! तै परेि शोधयति “शुद्धे' ति, साधनपारतन्त्र्यसातिशयत्वादिधर्मरहिततया शुद्धं सुखम्, एकत्वासिद्धयर्थे सद्वितीयत्वमपाकरोति – “ अद्वितीयव पुष ?' इति । परिशोधितपदार्थयोरैक्यमाह * विश्वात्मन ? इति । अथांच निरतिशयानन्दप्राप्तिरशेषबन्धानिवृत्तिश्च प्रयोजनं अथ वा * यद्भासा' इत्यादिना द्रष्ट्टतया जीवस्त्वंपदार्थ उपक्षिप्तः, जगत्कारणत्वेनाऽऽनन्दरूपतया च तत्पदार्थः, स्वप्रकाश त्वेनाद्वितीयतया च तयो: परिशोधनै * विश्वात्मन ' इत्यनेन च त योरेकत्वमुक्तमिति मन्तव्यम् । यद्वा “आनन्दाद्यः प्रधानस्य$ इत्यनेनाधिकरणेन नि र्दिष्टानि नित्यत्व-ज्ञानत्वाऽनन्दत्वात्मत्वपरिपूर्णत्वलक्षणानि पञ्च ब्र + “न तत्र सूथ्य भाति' इत्यादिश्रुत्या विजातीयप्रकाशागोचरत्वस्य पृथगुक्त त्वेनात्रापि तदनुसृत्य पृथक्तदभिहितमिति भाव

  1. एवविधेषु विश्लेषस्यैौचित्यपि विश्रम्योच्चारण मा भूदिति न स आादृत

$ व्या सू. आ ३ पा ३ सू ११ । सविशेषाविषयासु प्राणाद्युपास्तिषु गुणेोप सहारोस्तु नाम निर्विशेषब्रह्मविद्यायान्तु नास्योपयोगी, निर्विशेष ह्यखण्ड ब्रह्म स  मू०-इह खलु केचित्प्रतिक्षेत्रं क्षेत्रज्ञभेद्माचक्षाणा स्तत्र व्यवस्थान्यथानुपपत्तिं प्रमाणमाचक्षते, तथाहि-अभेदे सत्यकस्मिन् सुखिनि सर्वे सुखिनः स्युःखिनि वा दुः खिनः स्युर्नचैवमाति, तथाचाहपरमर्षिः-“ नानात्मानो व्यवस्थात * इति, यत्वेतदभिधीयते-यथैकस्मिन्नेव


ह्मरूपनिर्वाहकाणि मुखतो निर्दिष्टानि, अर्याञ्च विषयसंबन्धप्रयोज नानीत्यवगन्तव्यम ॥ १ ॥

 टी०–विश्वात्मन इत्यनुपपन्न चेतनानां भेदादू, अद्वितीयत्वं वा ऽनुपपन्नमुक्तहेतोरित्याक्षिपति “इहखलु' इति, एकत्वेऽनुपपत्ति माह-“तथाहेि'इति, व्यवस्थानुपपत्तेरभिधास्यमानखण्डनतयाति तुच्छत्वादेतन्निराकरणे मायावादिनोतिमन्दमातितामाशङ्केतेति का णादसूत्रं दर्शयति - “ तथाच इति, अर्थापत्तेरन्यथाप्युपपत्ति माशङ्कय परिहरातेि पूर्ववादी-* यत्वेतद् इति । यत्रौपाधिको भेदः पारमार्थिकैकत्वं तत्र वेदनानुसन्धानं दृष्टमिह च तन्निवर्तमानं


त्याविाक्यप्रतिपाद्ध, तादृशत्रह्मावगतश्धकेनैव पदेन सभवादित्यकस्यामपि शाखायां पदान्तर नापेक्षित कुत' शाखान्तराम्नातगुणेोपसहार इति शङ्कायां यद्यपि निर्वेि शेष ब्रह्म परमार्थेतस्तथापि तत्रासत्वानानन्तृत्वादिभ्रान्तयस्तेषु तेषु पुरुषेषु संभवन्ति ततश्च तादृग्भ्रान्तिनिरासाय प्रधानस्य परमात्मन सबन्धिनो ये धर्मा मानन्दाद्यस्त चतत्राम्नातास्ते सर्वे सर्वत्रोपसंहर्तव्या इति सिद्धान्तितमत्र, यद्यपि लक्ष्ये निर्विशेषे विशेषणानि न सन्ति तथापि लक्षके वाच्य वाक्यार्थे ऽनानन्दत्वादिविरुद्रानन्दत्वा विधर्मानुसन्धानात् सा शबका निवृत्ता भवतीति वाच्यार्थकोटावारोपितानां धम णामुपसहारो ध्यानैनक्रप्रयोजनोऽपेक्षित , तथाच्ष-यथा - “सत्य ज्ञान’ ‘विज्ञानमा नन्द” “एष महानज अमात्मा” इत्यादितत्तच्छाखागतविशेषणैरनित्यत्व,जडत्वा,ना- नन्तृत्वा, नात्मत्व, परिच्छिन्नस्वव्यावृत्तिप्रणाड्या नित्यत्वादीनि पञ्च ब्रह्मरूपनिर्वाह काणि निर्हिष्टानि तथात्रापि “यस्याहु ' ‘यद्भासा’ ‘सुखवपुषे” “विश्वात्मने” “वि- ष्णवेव' इत्याििवशेषणैस्तानि निर्दिष्टानीति सक्षेप ।

 वै० सू० अ० ३ भान्हि० २ सू० २० व्याख्यातृधृतपाठस्तु- “व्यवस्थातो नाना' शरीरे पादावुपाधिनिबन्धनावेदना व्यवस्था तथाऽनेके ध्वपि देहेष्वेकस्यैव देहिनो वेदनादिव्यवस्थोपाधिनिबन्ध नोपपद्यत इति, तदसुन्दरन्, तथा सति यथा तत्र पादे मे वेदना शिरसि मे वेदनेत्यनेकवेदनास्वेकस्यैवानुस- न्धानं, तथानेकशरीरोपाधिव्यवस्थितानेकवेदनास्वेकस्यै- वानुसन्धानप्रसङ्गात्, नचैतदस्ति,

 अन्यथा चरणतललग्नकण्टकावरणाय पाणितल व्यापारवचैत्रशरीरलग्नकण्टकोडरणार्थ मैत्रशरीरव्यापा रप्रसङ्गादिति ।

 अपरे पुनरेवमाहुः-आत्मा द्रव्यत्वव्यतिरिक्तापरजा त्याधारभेदेन नाना, अश्रावणविशेषगुणाधिकरणत्वाद्


स्वव्याप्यमौपाधिकं भेदं निवर्तयतीत्यर्थः, यादि चैत्रशरीराधिष्ठातामै त्रशरीराधिष्ठातुरभिन्नः स्यात् तदा मैत्रशरीरवेदनानुसन्धाता स्यान् मैत्रशररिधिष्ठातृवद् इति प्रसङ्गार्थःअन्यथौपाधिकभेदस्य तात्विकैकत्वस्योभयस्य वा सर्वशरीरानुसन्धानेन व्याप्तयभावद भास एव प्रसङ्गः स्यादू । विपर्यये पर्यवसानमाह – नखै. तद् ’ ’ इति ।

 अनुसन्धाने दोषमाह - ‘‘ अन्यथा '’ इति, यद्ययं मैत्रशरीर- वेदनाऽनुसन्धाता स्यात्तदातद्धेतुपरिहाराय चैत्रशरीरं व्याप्रियेत तदधिष्ठातृवदेवेति प्रसङ्गार्थः ।

 अर्थापत्तिमनुमानन्तर्भूतां यं न मन्यन्ते तन्मतनात्मभेदे साधय ति -“ ‘ अपरे पुनर्” इति, द्रव्यत्वव्यतिरिक्कापरजात्याधारनि- ठभेदेन भेदवानिति यावदू । सत्ताधारनिष्ठभेवत्वस्यसिद्धसाधन न्यायमकरन् मू०-यदुक्तसाधनै तदुक्तसाध्यं यथा घटादि, किञ्चात्मोक्तः विधया नाना शरीरात्मसम्बन्धसम्बन्धित्वाच्छरीरवद् । यद्वा विवादपदानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्म भिरात्मवन्ति शरीरत्वात सम्प्रतिपन्नशरीरवद्, टी०-ता माभूदू इत्यपरजात्याधारपदै, द्रव्यत्वाधारनिष्ठभेदवत्वेन सि द्धसाधनतापरिहारार्थ द्रव्यत्वव्यतिरिक्तातिविशेषण, तथाच्चान्यनिष्ठं भेदेनान्यस्यभेदवत्वानुपपत्तेरात्मनोद्रव्यत्वव्यतिरिक्तापरजात्याधा रतयाभेदवत्तासिध्यतीत्यधिकरणसिद्धान्त न्यायेनात्मभेद: सिद्ध:। उक्तविधजाल्याधारप्रतियोगिकभेदवत्वे पुनः सिद्धसाधनतैव, गुणादेरुक्तवेिधजात्याधारतया तत्प्रतियोगिकभेदवत्वस्यात्मनि वि द्यमानत्वादितिद्रष्टव्यम्, + आाकाशदिगादौव्यभिचारवारणार्थमश्रा वणविशेषगुणेति क्रमेण विशेषणद्वयं । न चव द्रव्यत्वव्यतिरिक्ताप रजात्याधारतैवास्तु कृतं तन्निष्टभेदवत्वेनेति वाच्यं साक्षाद्भेदव त्वप्रश्रे तथाविधप्रयोगस्यैव वक्तव्यत्वाद्, अन्यथाऽऽत्माऽऽत्मप्रतियो गिकभेद्वानित्येवास्तु कृतं द्रव्यत्वव्यतिरिक्तापरजात्याधारेणेति प य्येनुयेगे क प्रतीकार. स्यात् ।

  • यत्सिद्धावन्यप्रकरणसिद्धि सोऽधिकरणसिद्धान्त । न्या० सू० अ० १ मा० १

सू० ३० । यस्यार्थस्य सिद्वैौ जायमानायामवान्थस्य प्रकरणस्थ=प्रस्तुनस्य सिद्धिर्भ वति सोधिकरणसिद्धान्त , यथा तद्द्वद्यणुकात्विक पक्षीकृत्योपादानगोचरापरोक्षज्ञान विकीषकृतिमञ्जन्यत्वे साध्यमाने सर्वज्ञत्वमीश्वरस्य, एव हंतुबलादपि यथा दर्शनस्पर्श नादिभिरेक्रार्थग्रहणादिन्द्रियव्यतिरिक्त आत्मनि साधित इन्द्रियनानात्वतथा व यत् सिद्धि विना येऽर्थे प्रमाणान्तरान्नासिद्धति सोऽधिकरणसिद्धान्त । ज्ञायमाने तस्नुषङ्गिणोऽर्थास्तवृन्तर्भावेणगम्यन्ते सोऽर्थः साक्षाधिक्रियमाणस्तवनुष ङ्गिनां चाधारस्तदाश्रयत्वात्सिद्धः, स पक्षो वा भवतु हेतुर्वाऽनेन रूपेणाधिक्ररणसिद्धाः न्त ? इतिात्पर्यटीक्रा ।

  • प्रतियोगिकपन् विहाय निष्ठपत्सन्निवदशस्य फलमाह * उक्तविभ्र ?” इत्यात्निा
  • द्रव्यत्वव्याप्यजात्या नाना इत्यपिसुवच, स्ववृतियाँ द्रव्यत्वव्याप्यजाति तद्विशि

ष्टान्यासमवितवहुत्वसख्यावान् इति च तत्र्थ ।। क्षेत्रज्ञभेदनिरासः । म०-नचैतत्सकलमप्यागमविरुद्धमिति साम्प्रतम्, आ गमस्याऽन्यार्थत्वाद्, ऐकात्म्यपराह्यागमःपरमात्मन ऐ क्यमाह ‘एकएवायं परमात्मा नानेके परमात्मानः सन्ति' इति, अथवैकमपि तत्त्वमभिन्नकालदेशमेवमात्मानेोऽपि नित्यविभुतयाऽभिन्नकालदेशा इत्यैक्यमुपचर्यते । तदेव मागमस्यार्थान्तरलब्धावकाशस्य नान्यथासिद्धरानमाना द्यपवाधने सामथ्र्यसंभव टी०-सकलमहाविद्यानुमान साधारणतया चास्य वचनीय त्वातू “शरीररात्मसंबन्धसंबन्धित्वाद्इति, शरीरसंबन्धित्वा दितिवा, आत्मसबन्धित्वादितिवा, उभयसबन्धित्वादितिवाऽभिधाने सत्ताद्रव्यत्वादिभिरनैकान्तिको हेतुस्तत्परिहाराय सकलविशेष णानि । नन्वागमस्य कथमन्यार्थत्वम् “एको देव' इत्येकत्वप्रति पादनपरत्वादित्यत आह “ऐकात्म्यपरोहि' इति । तटस्थपत्तां परमात्मनि सर्वभूतान्तरात्मत्वासंभवादपरितोषात्पक्षान्तरमाह“अः - थवा' इति, भिन्नानामेकत्वोपचारे निमित्तमाह “एकम्' इति, ननु श्रुतिविरोधे ऽनुमानमेववाध्येत न पुनरनुमानेन श्रुतिरित्याश डङ्क्य श्रुतेरनुमानेन स्वविषयप्रच्यावनन्यायमुपसंहृतिव्याजेनाह “तदेवम्’ इति । ‘सावकाशनिरवकाशयोर्निरवकाशं बलवद् इति न्यायादनवकाशामनुमानमव श्रतिमन्यययेदिति भावः । नचैवमन्यत्राऽऽदृष्टचरमित्याह--

  • पक्षे प्रवकारान्तरेण साध्येपसहारशालित्वे सति दृष्टान्त प्रकारान्तरेण साध्येप

सहारशालित्व महाविद्यानुमानत्वम्, स्पष्टाचेय रीतिस्तत्वप्रदीपिकायाम् । वादीन्द्रस्य कैौशलमधिकरणसिद्धान्तन्यायमूलमितिध्येयम् । “एको देव” इति मन्त्रे प्रत्यगात्मभिन्नस्य परमात्मन प्रतिपाद्यत्वे ऽभ्युपगम्यमाने (सर्वभूतान्तरात्मा) इति मन्त्रशष कुप्येतातो न तस्य परमात्मपरत्वमिति भाव । न्यायमकरन्दे मू०-आदित्यवर्णोद्यागमस्येवारूपाद्यनुमानापवाधने तत्सिच्डं प्रतिक्षेत्रं क्षेत्रज्ञभेद इति । टी० –“आदित्यवर्ण इति, अत्रादित्यस्य वर्ण इव वणयस्येति चेतनस्य रूपवत्वप्रतीतावापि ‘विभुत्वादरूप आत्माऽऽकाशवद्' इत्य नुमानविरोधे श्रुति रन्यया नीयते यथा तद्वत् । वर्णश्रुतेर्नानुमान विरोधादुपचरितत्वं किन्नाम “अशब्दमस्पर्शमरूपमव्ययम'; इति श्रुत्यन्तरावरोधाद् इति चेद्, अत्रापि तर्हि “द्वासुपर्णसय जा। सखाया’ “अजामेकाम्' इत्यादिचेतनभदप्रतिपादकश्रुति विरोधादेकत्वश्रुतेरुपचरितार्थतेति समानम् । न च तत्परैकत्वश्रुति विरोधे भेदश्रुतीनामेवोपचरितत्वम्, अनुमानानुगृहीतभेदश्रुतिावि रोधादुदाहृतश्रुतीनामेकत्वे तात्पप्र्यस्य वत्कुमशक्यत्वादिति भावः ।

  • “आदित्यवर्ण तमसः परस्ताद्' इति श्रुतिरविद्याविलक्षणस्वप्रकाशस्वरूपप्रति

पादनपरेरनेि भाव । + 'समान वृक्ष परिषस्वजाते, तयोरन्य पिप्पल स्वाद्वत्यनभ्रन्नन्येोभिचाकशीति' इतिमन्त्रशेषः, द्वा-इत्यादौ सर्वत्र छान्त्सो ि द्विर्वचनस्याऽऽकारादेश , द्वैौ सुपणै, श रीररूपवृक्षवाससामान्यात्, सयुजैौ= नियन्तृनियन्तव्यभावेन युक्तौ, सखायौ =उपासन तत्फलप्रदानाभ्यां परस्पर प्रीणयन्तौ, समानम्, = एक, = वृक्ष, = शरीर, परिषस्वजाति, परिषङ्गा = सबन्ध , अन्य., = एको जीव पिप्पल, = कर्मफलं,स्वादु, = शुभाशुम्, अत्ति = भुङ्क्त, अन्य = ईश्वर, अनश्रन्, = कर्मफलासस्पृष्ठ सन्,=साक्षितया = भभिचाकशी ति = प्रकाशत, ॥ “जुष्ट यदा पश्यत्यन्यमीशम्' इत्युत्तरमन्त्रानुसारण व्याख्यानम -- पैङ्गिरहस्यब्राह्मणे तु =बुद्रिक्षेत्रज्ञस्वरुपविवेकपरतयद व्याख्यातमित्यन्यत्रव्यक्तम्, यद्यपि क्षेत्रज्ञभेदप्रस्तावेव नास्यमन्त्रस्योपन्यासो युक्तोऽर्थयपि प्रकृतानुपयेगात् तथापि कथ विघेवतनभपरत्वाशमातायात्रेापन्यासी बाध्य . ।

  1. अजामेकामितिमन्त्रोत्तराद्धे =* अजी ह्यको जुषमाणोऽनुशेते जहात्यनां भुक्त

भोगामजेोन्य, ' इत्यनेन एकोऽज , = बुद्धिसत्वात्ात्मनों विवक्रमबुद्यमान पुरुष . प्रकृतिं जुषमाण , = तत्तादात्म्यापन्नत्वन बुद्धिस्थानू सुखादीनात्मन्यभिमन्यमानः, मनुशेते, = सुखी दु खी मूढोहमित्यनुशयेन ससरति, अन्योज = सत्वपुरुषान्यताख्यातिमान् एनां भुक्तभोगां,= निष्पादितभोगापवर्गत्वेनसमाप्ताधिकारां प्रकृति, जहाति, = अनात्मतया त्यजाति, इत्येवं व्यक्तमेव बद्धमुक्तक्षेत्रज्ञपृथश्रुत्वमाम्नातम् । क्षेत्रज्ञभेदानेरासः । मू०-तदिदं न समञ्जसं, तथा हि--यत्तावद् व्यव स्थान्यथानुपपत्तिः प्रमाणमिति, तत्रेदं भवान् प्रष्टव्यः केयं व्यवस्थेति, चैत्रः सुखी मैत्रः दुःखीत्यैवैव चेत. कथन्तर्हि चैत्रमैत्रभेदासिद्धावेवषा सिध्येत, तद्भे दन्त्वनयैव साधयतो दुष्परिहरः परस्पराश्रयदोषः, सिद्धे भेदे व्यवस्थासिद्धिः सिन्डा च व्यवस्था तत्साधिकेति, अथावधीरिताधारभेदः सुखादिभेदो व्यवस्थेति, सापि कथं क्षेत्रज्ञभेदमाक्षिपेत, न खल्वेकस्मिन्ननेकधर्मास म्भवो येनाधारभेदः प्रमीयेत, मा भूदू दहनपचनाद्य नेकधर्मासम्भवो वन्हेः । टी०-आदिशब्देन ‘आत्मा निराधारो निरवयवद्रव्यत्वातू का लवदू’ इत्याद्यनुमानविरोधात “स्वे महेिम्नि' इत्यादिश्रुतीनाम प्यन्यपरतानयनैः द्रष्टव्यम् । भिन्नाधिकरणानेकधर्मता व्यवस्था, अथ धर्मभेदमात्रं वं , विरुद्धानेकधर्मता वा, इति विकल्प्याद्य दूषयति “कथन्तर्हि इति, ननु व्यवस्थयैव चैत्रमैत्रभेदोपि सिद्धयतीति, नेत्याह “तद्भे दन्तु ” इति । द्वितीयमुत्थाप्य दूषयति “अथावधीरिते' ति, एकस्मिन्ननेकधर्मासम्भवे दोषमाह “माभूदू” इति, यद्येकस्मि झनेकधर्मासम्भवस्तर्हि वह्वावपि दहनपचनादयो धर्मा न भवेयुः सम्भवन्ति च, तस्माद् वन्हेर्दहनपचनाद्यनेकधर्मासम्भवो माभूदि

  • स्वातिरिक्ताधाराभात्रपरतया नयनम् । न्यायमकरन्दे

मू०-अथ विरुद्वरानेकधर्मता व्यवस्था-परस्परविरुद्धा त्मानः सुखाद्य इति, कोयं विरोधः सुखादीनां, नतावत्स हानवस्थानं, खरतरदिनकरकरबातपातनिर्दग्धकायस्य शिशिरसलिलावगाढापरभागस्यापय्यॉयमेव सुखदुःखो पलम्भसम्भवात, तथाहि-एकमेव त्वगिन्द्रियमनेकदे शाभ्यां शीतोष्णाभ्यामपय्ययं सन्निकृष्यते, तौ च सान्नि टी०-त्येवमर्थमेकस्मिन्ननेकधर्मासम्भवो न वत्कुमुचित इत्यर्थः । तृ तीयमुत्थापयातेि “अथविरुद्ये' ति, किं सहानवस्थानलक्षणो वि राधः, किं वध्यघातकभावो वा, भावाऽभावो वा, इति विकल्प्याद्यां दूषयति “नतावद्' इति । युगपत्सुखदुःखयोरुपलम्भ दिदर्शयिषुः प्रथमं तयोर्युगपदुत्पादसामग्रीं सम्पादयति-“तथाहेि” इति, न नूद्धौध:कायभागयोरपि त्वगिन्द्रियस्य भिन्नत्वादणुपरिमाणस्य च म नसः क्रमेणैव तत्सन्निकर्षतक्रमेणैव शीतोष्णविज्ञानेोत्पाद इति तत्राह “एकम्' इति, स्पर्शोंपलब्धेरन्यथानुपपत्त्या वा, तस्या: काय्र्यतया करणकाय्यैतत्वानुमानेनधात्वागेिन्द्रियमवगम्यमानमेकमेवाऽवगम्यते, प्रत्यवयवमनेकत्वगिन्द्रियकल्पनायाँ कल्पनागौरवप्रसङ्गाद्, युगपत् सर्वाङ्गीणशीतोष्णयोरनुपलब्धिप्रसङ्गाचैकमेव तदित्यर्थः । भवतु सन्निकर्षयोयौगपद्ये तथापि मनसाधिष्ठानं तयोः क्रमेणैवेत्यत आह

  • प्रचषण्डमार्तण्डमरीचिकम्याभिघातप्रतप्तकलेवरस्य ।

तस्या क्षेत्रज्ञभेदनिरासः । मू०-कषौं सकृदेवेन्द्रियद्वारा मनसैवाधिष्ठीयेते नयनद्वा रेव तत्सन्निकर्षः कुम्भादीनां, तदधिष्ठितौ च शीतोष्णविष यात्मिकामेकामेव धियमाद्धाते, साचात्मनि भोगायतन देहवर्तिनि मनःसंयोगविशेषजुषि जनयत्यपथ्र्यायमेवसु खदुःखे । नैवास्यात्मविशेषगुणानामपय्र्यायेणेोत्पत्तिरितेि चेत , टो०-“तौच ?” इति, नचकुम्भादिसन्निकर्षाणामपि क्रमेणैवाधिष्ठा नादसम्प्रतिपन्नो दृष्टान्त इति वाच्यम्, तथा सति दशा घटा इति समू हालम्बनविज्ञानानुदयप्रसङ्गाडू , नच तत्रापि ऋकमोत्पन्नतत्तद्विज्ञानसमुः पजनितसंस्कारकारणवकः समूहविषयः प्रत्ययोऽल्य एवेति वाच्यं स न्निकर्षवत्सस्काराणामप्यनेकेषामेकसमूहालम्बनविज्ञानकारणतालु पपत्ते, तेषां च सकृदेव मनसाधिष्ठितानां तथात्वे प्रकृतेपि समैः समाधानमन्यत्राभिनिवेशादिति भावः । ततः किमित्यत आह-* तदधिष्ठितौ खदुःखयोर्निमितकारणयौगपद्यमभिधाय समवायसमवायिनोरापि तदाह- * सा च इतेि । प्रात्मनि-भोगायतनदेहवर्तिनि -मन संयोगविशेषजुषि-इति विशेषणत्रयेण निमित्त-समवाय्यसमवायिन क्रमेण निर्देशः । प्रात्मनः सर्वगतत्वेन सर्वत्रसुखदुःखयोरुत्पत्ति व्या वर्तयति-“देहेति , शवशरीरसंयोगं व्यावस्तैयति-भोगेति, नव तार्कि कररीत्या वा शरीररात्मसंयोगोऽसमवायिकारणान्तरं निर्दिशतिः “भोगायतने,ति, विशेष= पदेन सौषुप्तिकमन:संयोगं व्यावर्तयति। गूढाभिसन्धिः शङ्कते-“नैव' इति,

        • न्यायमकरन्दे

मू०-न, नियामकाभावाद्, अथापि स्यादात्मविशेषगुणा बुद्धाद्यो न युगपदुत्पद्यमाना उपलभ्यन्तेगन्धरसादिोधियां पय्र्यायेणोद्यदर्शनाद्, इति, तदिदमसुन्दरं, तत्कारणेन्द्रि यूमनःसंयोगक्रमस्य काय्यक्रमहेतोस्तत्रसम्भवाद, इह तु तोष्णविज्ञानवदात्मनःसंयोगस्यापय्ययेण सुखदुः खेोत्पादनसमर्थस्य सम्भवाद्, उपपन्नःसुखदुःखयोरात्म समवेतयेोरन्तःकरणेन संयुक्तसमवायनिबन्धनैकोपलम्भ गेाचवरभाव इति । अलं वा विवादेन, अस्तु वा पय्र्यायेण सुखदुःख योरुत्पादः, विनश्यदविनश्यतोस्तु युगपद्भावाद्पय्यये टी०-गूढाभिसन्धिरुत्तरमाह-“न नियामकाभावाद्’इति । पूर्व वादी स्वाभिप्रायमुद्घाटयति –“अथापि स्याद्” इति, सुखदुःखे पय्र्यायेणैव जायेतें आत्मविशेषगुणत्वाद् रूपरसादिज्ञानवद् इत्यनुमानं नियामकमिति भावः । तदनुमानं क्रमवत्सामग्रीमत्वोपाधिना दूषयति

  • तदिदम्” इति, उपाधेः साधनव्यापकत्वमाशङ्क्य परिहर

ति-“इहतु' इति, युगपत्सामग्रीसम्भवस्य न्यायेनोपपादनान्न तद्विरोधे साधनव्यापकतेति भावः । युगपदुत्पादमभिधायापय्य येण सुखदुःखयोरुपलम्भमाह –“उपपन्न' ' इति । क्रमेणोत्पादमङ्गीकृत्वापि सहोपलम्भमाह “ अस्तु वा ? इति, विनश्यदविनश्यतोः सहावस्थानादुपलंभाञ्च सुखदुःखयोः सहानवस्थानं न विरोध इति भाव । क्षेत्रज्ञभेदनिरासः । मू०-अथोद्धधःकायभागोपाधिकपरुषप्रदेशस्समवायेि नोर्न युगपदेकत्र भावः सुखदुःखयोरीिति, तहींहापि देहभे दोपाधिकैकपुरुषप्रदेशविशेषाश्रयतयोपपन्नव्यववस्थानान्न वास्तवाधारभेदाक्षेपकत्वासम्भवः सुखादीनाम् ॥ योऽपि मन्यते शरीरपरिमाणःखल्वात्मा तेनास्य श रीरवद् भागसम्भवात् तद्भागभेदवर्तिनेोरेव सुखदुःख योरेकशरीरेप्यसङ्करः, तथा च शरीरभेदेपि पारमार्थिकः सुखाद्याधारभेदाक्षेप इति, न, तस्यापि तत्राप्यात्मभागा एव सुखदुःखभेद्भाजो भवेयुश्चेतनाभिसम्बन्धनियमात्सु खादीनां, तथाचात्मभागा अपि चेत्तद्भाजस्तेऽपि चेतये ही०-सुखदुःखयोः प्रदेशभेदेन सहानवस्थानमाशङ्कते-“अथ' इति, औपाधिकात्मप्रदेशादेव प्रकृतेपि व्यवस्थासम्भवाद् इत्यर्था पत्तेरन्यथाप्युपपत्तिरिति परिहरति “ तर्हि ?” इति, देहोपाः धिको य एकः पुरुषः तस्य प्रदेशविशेषः, स एव वा प्रदेशविशेषः, तदाश्रयतयोपपन्ना व्यवस्था येषां ते तथा तेषामुपपन्नव्यवस्थानां, तस्माद्धा * हेतौ पञ्चमी । जनमतेन सहानवस्थानविरोधमाशङ्कते “योपि” इति, प्रकृते किमायातमित्यत आह* तथाच ” इति, किमवयवानां सुखदुःख सम्बन्धः किंवाऽवयविन इति विकल्प्याद्य दूषयति “न तस्यापि” इति, भवतु चेतनाभिसंबन्धनियमः सुखादीनां तथापि कथमवयवेषु तदभाव इति तत्राह " तथाच ' इति ।

  • तस्मादूवा = व्यवस्थान'दूवा इति पञ्चम्यन्तपाठे वा, १४

न्यायमकरन्दे मृ०-रन्, इत्येकस्मिन्नेव काये चेतनावाननेक इति स्याद्, एवं च भिन्नाभिप्रायानकचेतनाधिष्ठितमेकदैव विरु द्वदिक्क्रयं शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येता,तो- ऽचेतनावयस्यात्मन एव चैतन्यमास्थेयं, तथा च तत्रैव सखाद्योऽपीति कथमेषामव्यतिकरः, अतः काल्प निक्येव कायैक्ये सुखदुःखव्यवस्थेति सिद्धम्, एवं च न कायभेदेपि पारमार्थिकपरुषभेदाक्षेपकतासम्भव इत्य भिहितमधस्ताद् । यत्विदं चोद्यते देहैक्यवदात्मैक्ये देहभेदेप्यनु सन्धानप्रसङ्ग इति । अत्र बूमः-न तावत तत्रापि प्रदेशः प्रदेशान्तरभो टी०-भवतु चैतन्यं केो दोष इत्यत आह “एकस्मिन्नेव” इति, तथापि किमनिष्टमिति,तत्राह“एवं च' इति । विरुद्धा दिशि क्रिया यस्य तत्तथा। तस्माद्वयविनश्चैतन्यमिति द्वितीयपक्षः परिशिष्यते तत्र च सहावस्थानमेवेत्याह-"” इति, अव्यतिकरः= तथाचव असाङ्कय्र्यम् । साधितं दृष्टान्तमुपसंहरति-“अत” इति, दाष्टौन्तिके फलितमाह-“एवंच” इति, किमेकदेहेन्द्रियैर्विशिष्टस्य देहान्तरे भोगानुसन्धानमापाद्यते किंवा तदुपलक्षितस्य, नाद्यः निदर्शनेपि तत्तदवयवविशिष्टात्मप्रदेशस्यावयवान्तरे भोगानुसन्धानाभावा दित्याह-“न तावद्” इति, ननु तत्रापि प्रदेशः प्रदेशान्तरे भोग मनुसन्धत्तेऽपरथा यश्चक्षुषा रूपमद्राक्षं यश्च पादे वेदनावानस्मि सएवाहमिदानीं गन्धं जिघ्राणीति शिरसि सुखमनुभवामीति च प्रतिसन्धानाभावप्रसङ्गाद् इतिचेद्, न, विकल्पासहत्वात् किं

  • उन्मध्यत = विदीय्येत । मू०-गमनुसंधत्ते तथेहापि न जीवो जीवान्तरभोगमनु

संद्धातीति समानं, स्वरूपानुसन्धाने तु नास्माकं का चन क्षतिः । अथैवमपि चरणतललग्नकण्टकोद्धरणाय पाणितः लव्यापारवचैत्रशरीरोपाधिकवेदनाहेतुपरिहारायमैत्रगात्र ट०-नयनविशेषितघ्राणविशेषितयोश्शिरश्चरणोपाधिकयोश्धाभेदः किम्भेदो वा नाद्यः विशिष्टयोरभेदे विशषणीभूतनयनादीनामप्यभेद प्रसङ्गादू, नयननाशे च घ्राणावयाविनोऽपि नाशप्रसङ्ग इति गन्धमपि न गृह्णीयाद्, एवं नयनविकलोऽपि रूपं पश्येद् घ्राणावच्छिन्नस्य विद्यमानत्वात् तद्भेदेनेतरस्यापि विद्यमानत्वातू, शिरश्चरणावच्छि न्नयोरभेदेन पादवेदनां शिरःसुखं च पादेप्यनुसंदधीत, नापि द्वितीयः, अतिप्रसङ्गपरिहाराय किंचिदवयवविशेषितस्यावयवान्तरे भोगान नुसन्धानस्यानिच्छताप्यभ्युपगमनीयत्वादू, औपाधिकभेदेन कुम्भा पवरकनभसोरल्पत्वमहत्वव्यवस्थाया लोके दृष्टत्वादू, इन्द्रियस्या तीन्द्रियत्वेन चक्षुषा रूपमद्राक्तं, प्राणेन मन्धमनुभवामि, इतिप्रत्य भिज्ञानुपपत्ते , कालद्वयोपलक्षितस्य सोयमितिप्रत्यभिज्ञाविषय त्ववत् तदुपलक्षितस्यैव रूपमन्वभूवं गन्धमनुभवामीतिप्रत्याभ शाससंभवातू प्रदेशान्तरविशिष्टस्य न प्रदेशान्तरे भोगसम्भवः, तथा शरीरान्तरविशिष्टस्य न शरीरान्तरभोगसम्भव इति भावः । उपलक्षितस्यानुसन्धानप्रसङ्ग इति द्वितीयं पक्ष दूषयति “स्वरुपानुसन्धान” इति, भोगाभावेपि वेदनाहेतुपरिहारः किमिति न भवेदित्यत आह-मू०-व्यापारप्रसङ्गो दुर्वर इति, न, इहानुसन्धातुरभो कृत्वाद्, भोगप्रयोजकत्वाच वेदनापरिहारस्य, इह हि ब्रह्रैवैषां स्वरूपमनुसन्धातृ श्रुतिशिरःशतसमाधिगतं नच तस्य भोगसम्भवः “अनश्मन्नन्योऽभिचाकशीति ’ इतिश्रुतेः, * नचेहाऽन्यत्वं वास्तवमभिप्रेतमपि त्व नाद्यविद्यावच्छेदमात्रापेक्षं “तत्त्वमसि’ इत्यसकृदैका त्म्यश्रुतेःनचास्याप्यनुसन्धातृत्वादेव भोगो जीववदिति , साम्प्रतम्, आगमापवाधितानुमानस्यानुत्थानाद्, नरशिरः टी०–*भोगे,ति, भोगः प्रयोजको यस्यासौ भोगप्रयोजकस्तस्यभा वस्तत्त्वं, तस्मात, तथाच प्रयोजकभोगाभावे तत्प्रयोज्यवेदनाहेतुपरि हारोपि व्यावर्तत इति भावः । अनुसन्धातुर्भगाभावं दर्शयितुं तस्य ब्रह्मस्वरूपतामाह-“इहहिबौव'इतेि, एषांजीवानां पारमार्थिकं रूपं ब्रह्मैवानुसन्धातृ श्रुतिशिरःशतसमधिगतमित्यन्वयः । तथापि कथं भोगाभाव इति तत्राहं–“नच' इति । ननु सोयं शान्ते कर्मणि वे तालोद्यो, ऽभेदं साधयितुं प्रवृत्तेन भेदश्रुतेरुदाहृतत्वादित्यत आह-- “ नचेहान्यत्वम् ?” इति । भेदश्रुतिविरोधादभेदश्रुतेरेव कस्मान्नवाध इत्यत आह-“असकृद्’ इति । ‘असकृद् ’ इत्यभ्यासप्रदर्शनमुपक्रमादितात्पथ्र्यलिङ्गान्तरोपलक्षणपरं, तेन षड् विधतात्पय्र्यलिङ्गेरभेदश्रुतेस्तत्परत्वादेव तद्विरोधे भेदश्रुतिरेव वा ध्यत इति भावः ।

  • एतन (भोक्तृजीवाभिन्नत्वेन ब्रह्मणोऽपि भोत्कृत्वापत्ति ) इत्यापि निरस्त वेि

तव्यम्-केचितु-विम्बप्रतिबिम्बवद् व्यवस्थोपपत्तेर्न ब्रह्मणो भोत्कृत्वमित्याहु - । क्षेत्रज्ञेभदनिरासः । कपालशुद्धतानुमानवद्, आगमस्य तु सिडेपि तत्वे प्रमाणभावमुपपादायष्यामः । कथं च सुखादीनां सहानवस्थानविरोधोऽधिगतः, अधिकरणभेदनियमोपलम्भाद्, इति चेत, तत्किमिदानीं सिडोऽधिकरणभेदःप्राग् व्यवस्थायाः, तथाच कृतमनन व्यवस्थानुपपत्त्युपन्यासदुव्यसन, कुतश्चाय प्रमाणात्प्रा कृस्द्वः, न तावत्प्रत्यक्षात, परपुरुषस्य प्रत्यक्षगाचवर भावानभ्युपगमाद्, नाप्युन्नीतानुमानकलापात, तस्याग्रे निराकरिष्यमाणत्वाद्,नचास्ति सम्भवः प्रमाणान्तरस्य । अनुमानवदू= नरकपालं शुद्धं प्राण्यङ्गत्वात शङ्खवद्, इत्य नुमानै ‘नारं * स्पृष्टाऽस्थि सखेन्नई सचैवलो जलमाविशेद् इतिस्मृत्यनुमितागमेन वाधितविषयं यथा नोदेति तद्वदित्यर्थः । ननु

  • तत्त्वमासि' इत्याद्यागमानांकाय्यै एवार्थे प्रामाण्यान्न सिद्धे ब्रह्म

ििण प्रामाण्यम, इति तत्राह -“आगमस्यतु' इति, (सिद्धार्थप्रा माण्यवादे ) इति शेषः । प्राहकप्रमाणाभावादपि सहानवस्थानं न संभवतीत्याह

  • ‘कथं च' इति, सिद्धत्वे दोषमाह-“तथाच” इति, मामा

न्तरतस्तत्सिद्धिरापि नास्तीत्याह-“कुतश्च' इति, न्यूनतापरि हारार्थमाह-*नचास्ति” इति ।

  • नार = नरकलेवरसबन्धि । न्यायमकरन्द

म्०-अथ वध्यघातकभावो विरोधः, तत्रापि नाजात एकोऽन्यं हन्ति नाप्यन्याधारं, तत्रैकाधारयोर्वध्यघातक भावे कथमसावाधारभेदं गमयेत, अथ भावाभावात्मता विरोधः, तथा च सुखाद्य इति, नैषोऽप्यधिकरणभेदा पादनायालम्, एकत्रैव गगने विहगतद्भावयारुपल म्भाद्, अथ काल्पनिकप्रदेशभेदाद्दोषः, स न प्रकृते दण्डवारितः । एतेनेदमपिरास्तं यथाहुरेके– “ जननमरणकर णानां प्रतिनियमाद्युगपत्प्रवृत्तेश्च, पुरुषबहुत्वं सिद्धं त्रै गुण्यविपर्ययाच्च ” इति । किंच जननादयः क्षेत्रसमवायिनः क्षेत्रज्ञस्य भेदः टी०-द्वितीयं पक्षमुत्थाप्य निराकरोति “ अथ ?' इति । उक्तन्यायं साङ्खयपक्षेप्यतिदिशतेि “एतेन ” इति, कचिजन्म: कचिन्मरणं, कचिञ्चचत्रादीनां सत्त्वमन्यत्र चासत्वमिति नियमः, । अयुगपत्प्रवृत्ति =जननादीनां भिन्नकालत्वं । त्रयो गुणा:=सत्वर जस्तमांसि, त्रिगुणा एव त्रैगुण्यं, तस्य विपप्र्ययः=कश्चित्सात्वि कः कश्चिद्राजसः कश्चित्तामस इति । विप्रतिपन्ना जीवा बहवो विरुद्धधर्माक्रान्तत्वाद् ' इत्यनुमानं चेत् तत्राह- * किञ्च ” इति । तत्रापि जननादीनां भिन्ना धिकरणत्वप्रतिनियमः, किं वा भेदमात्रम, उत विरोध इति वि कल्पानां तदूषणानां तुल्यत्वाद् इदमष्यपास्तमित्यर्थः । क्षेत्रज्ञभेदनिरासः । मू०-प्रसाध्यत इति किं केन सङ्गतम्, अपक्षधर्मत्वाद् हेतोः, तत्सिद्धं न व्यवस्थानुपपत्तिर्भद्साधिकेति ॥ यद्यप्यभाणि ( आत्मा द्रव्यत्वव्यतिरिक्तापरजा त्याधारभेदेन नानाऽश्रावणविशेषगुणाधिकरणत्वाद् य दुक्तसाधनं तदुक्तसाध्यं यथा घटादि) इति, तदप्य चारु, हेतोरसिद्धत्वाद्, न खल्वात्मैकत्ववादिनो विशे षगुणाधिकरणतामात्मनोऽङ्गीकुर्वते येनायं हेतुः सिध्येत, नच वेद्यानां वेदनादीनां वेदितृगुणभावो युक्तः रू टी०-न केवलं प्रतिवादिनामनभ्युपगमादसिद्धिः,विपरीतप्रमाः णसद्भावाश्चेत्याह- “ नचवेद्यानाम् ?” इति । यद्धा ‘आकाशं विशेषगुणाधिकरणविश्वन्यद् मेयत्वादू घटवद्' इत्यात्मनो विशेष गुणवत्त्वप्रसाधकमनुमानं सत्प्रातिपक्षतया दूषयति - ' नच वे चानाम् ” इति, " अस्थूलमनणु इति निर्धर्मकत्वप्रतिपा द्कश्रुतिाविरोधेनानुमानस्य कालात्ययापदिष्टत्वाद् । आकाशं श्रोत्रेन्द्रियग्राह्यविशेषगुणाधिकरणविश्वन्यन्मेयत्वाद् घटवदू इत्याभाससमानयोगक्षेमत्वाञ्चानुत्थानमेव यद्यपि तथापि प्रौढ्या सत्प्रतिपक्षत्वमुक्तवान् । ज्ञानादयो न वेदितृधर्मा वेद्यत्वाडू रूपवद्, इति प्रयोगः, नच वेदितूधर्माणामप्रसिद्धया तत्प्रतियोगिकनिषेधासिद्धावप्रसिद्धविशेष णता मायावादिनः,परप्रसिद्धिमात्रेणापि तदुपपत्तः, अवेदितृधर्मा इति साध्यनिर्देशेन वाऽप्रसिद्धविशेषणता परिहरणीया, नच विवादा

  • जन्म चात्रापूर्वदेहेन्द्रियाद्याभेिसबन्ध , मरण चोपात्तदहास्त्यिाग, इत्याश्रयणे

तु सङ्गतमेव । न्यायमकरन्द पादिषु तथाभावानुपलम्भाद्, नचानित्यगुणं नित्यं पश्यामो येनानिया एव वेदनाद्यो नित्यस्य वेदितुर्गुणा भवेयु ध्यासिता अनन्त:करणधर्मा वेद्यत्वादू रूपादिवदू, इति साम्प्रतं, हीधीभर ? इत्येतत्सवै मन एवेतेि श्रुतिविरोधेन कालात्यया पादिष्टत्वाद्, नच मनोनिमित्तकत्वान्मन एवेतिनिर्देशाः,लोके निमित्त कारणकाय्र्ययोः कुलालघटयोः सामानाधिकरण्यस्यादर्शनाद्-अत्र च तदूदर्शनेनोपादानपरत्वस्य निश्चितत्वादू, मनो विशेषगुणवद् मूर्तत्वादू, इति प्रयोगसम्भवाञ्चेति भावः । गुणराहित्ये प्रमाणान्तरमाह नचानित्यगुणैनित्यम् इति । आत्मा, अनित्यगुणरहितः. नित्यत्वाद्, नचाद्रव्यत्वमु पाधिः, यद्द्रव्यं तदनिल्यगुणवद्, इतिव्यतिरेकेऽनित्यत्वस्यैवो पाधित्वाडू, नच परमाणवादिषु साध्याव्याप्तिः, तेषामपिानित्यत्वा ऽसंप्रतिपत्तेः, नच *ः समव्याप्त्य भावो दोषः, विषमव्याप्तिकस्या प्युपाधित्वादिति भाव

  • यक्षानेत्यगुण वत् तदनित्य यथाघटाक्रिमित्थवमानस्थत्वोपाधे. साध्यव्यापक

तनित्यगुणवदितिव्याप्तिर्गुणादैौ पाधिव्यापकत्वाभाविन नानित्यत्वस्थापाधित्व सम्भवात, साध्योपाध्योः परस्परव्याप्य व्यापकभावस्थल एवोपाधित्वस्य स्वीकारादिस्याशङ्कयाह- * नव सभ्मव्याप्त्यभावे ष ?” इति, तत्र हेतुमाह- “ विषमव्याप्तिकस्य ' इति । “एकसाध्याविनाभावे मिथ सबन्धशून्ययो, साध्याभावाविनाभावी स उपाधर्य इत्यय ?” इत्युद्यनाञ्चाय्योंकोपाधिलक्षणस्य समासमव्याप्तिकयोस्तुल्यत्वादिति भाव, अभत्रेत् चाष्य-स्वव्यावृत्या साध्यस्य पक्षाच्यावृत्था व्यापकप्रमित्युत्पत्तिप्रतिबन्धे वा, हतोरपकृतसाध्यतया विपक्षभूते पक्षे वर्तमानस्यानैकान्तिकतापात्न वोपाधे कृत्य, तध समव्याप्तिवद्विषमव्याप्तिरापि शक्नोति सम्पादयितुमग्निमत्वमिव निवर्तमान धूमवत्त्व व्यावर्तयितुम्, अतो बिषमव्याप्तिरपि सम्भवत्येवोपाधिः, यथा –“पक्षादुपाधिच्यावृन्या साध्यस्य विनिवर्तनम्, उपाधिफलमस्मिश्च समवद्विषमः क्षम” इति,-नचैतत्कृष्टचर, “सम वाय समवेत सबन्धत्वात् सग्रेगवद्” इति प्रयोगे सबन्धत्वे सति समवतत्वे काय्र्यः त्वमुपाधिरित्येव विषमव्यापकोपाधरुवात करावायैरङ्गीकारात्, यत्र काय्र्थत्व तत्र सब न्धत्व सति समवतत्वमिति व्यासेर्गुणा व्यभिवारणासम्भवात्र विषमव्याििकता जया । मृ०-नचानित्यगुणस्यापि नभसो नित्यतेति साम्प्रतं . तस्याऽप्यनुमानागमाभ्यामनित्यत्वाध्यवसायात, तथाहि विवादास्पद्मनित्यं जडत्वाद् यदित्थं तत्तथा यथा क म्भादि, तथाचामुमेवार्थमप्रत्यूहमाह श्रुतिः “ आत्मन आकाशः सम्भूत” इति, विस्तरतश्चैतद्विपञ्चितं वि यदधिकरण # इत्युपरम्यत इति, एतेन परमाण्वाद्योपि व्याख्याताः । टी०-आकाशेऽनैकान्तिकत्वमाशङक्य परिहरति- **नचानि त्यगणस्य ” इति, श्रुतिः = श्रुतार्थापत्तिः, न पुनःश्रुतिरेव, तस्मिन् वाक्येऽनित्यत्वाप्रतिपादनादू, उत्पत्तेरेव प्रतिपादितत्वातू, तथाचा नित्यत्वमनुपपल्या । ऽवसीयत इत्यवगन्तव्यम् - नन्वाकाशोत्पतिश्रुतिर्गौणीति ! तत्राह – *विस्तरत '$इति । नित्यत्वहेतोः परमाण्वादिष्वनैकान्तिकत्वमाशङ्क्य परिहरति

  • एतेन' इति ।
  • शारीरकीयद्वितीयाध्यायतृतीयपादस्मिाधिकरण इत्यर्थ ।

अनुपपत्त्या = आाकाशेत्पत्तिश्रुत्यल्यथानुपपत्त्याऽनित्यत्वमवसीयत, ।

  1. आकाश नोत्पद्यनेन कारणसामग्यसम्भवादित्यादियुक्तिविरोधेनावकाशोत्पत्तिश्रु

ति * अभावकाश कुरु ' इतिलैौकिकप्रयोगवद्गौणीत्यर्थः । $ अभावकाशास्याकाय्येत्व एकविज्ञानन सर्वविज्ञानप्रतिज्ञानमुपरुध्येत, येो ये विभा ग' स सर्वो विकारव्याप्य इति लौकिकन्यायश्वविरुध्यतेत्यव विस्तरतस्तत्र निरूपित मिति भाव , ॥ न च सामग्यसम्भवो, ध्वसस्यकारणत्रयाभावेपि जन्यत्वाभ्युपगमाद्-नच भाव विषयीय नियम इति वाच्य शुक्तिरजतादिर्भावस्यापि द्रव्ययसवेागरूपासमवायिका रण विनैवोत्पत्तिदर्शनाद्, इति सङ्क्षेप. । न्यायमकरन्दे मू०-यदपीदमवादि-‘आत्मोक्तविधया नाना शरीरा त्मसम्बन्धसम्बन्धित्वाच्छरीरवद्’ इति, तदपि न पेशलं सत्तादिनानैकान्त्याद्, अथोक्तविधसम्बन्धाधारत्वं हेतुः तथाप्यन्यथासिद्धः, कायादेरपि कार्यताधीनत्वादुक्तवि धया नानात्वस्य, * अवश्याऽऽश्रयणीयं चैतद् अन्यथाऽऽकाशादेरपि त त्सम्बन्धाधारत्वादनकताया दुपारहरत्वाद् । टी०-शरीरात्मनोयैःसम्बन्धस्तत्संसर्गित्वादिति वा हेत्वर्थः किं वा तदाधारत्वादिति विकल्प्याद्य दूषयति –“तदपि न पेशलम्' इति, शरीरात्मनोः सम्बन्धः संयोगस्तत्संसर्गिणी च सत्तागुणत्वे न च तयोऽव्यत्वव्यतिरिक्तापरजात्याधारत्वं सामान्यस्य नि:सामा न्यत्वादू, अतस्तत्र व्यभिचार इत्यर्थः । द्वितीयं पक्षमुत्थाप्य सोपा धिकत्वेन दूषयति-* अथ' इति । नच परमाण्वादिषक्तजास्या धारत्वसम्भवेपि कार्यत्वाभावेन साध्याऽव्याप्तिः, तेषामनित्यत्वोप पादनाद्, नापि प्रध्वैसे साध्याव्याप्तिः, भावरूपत्वे सतीतिविशेषण स्य विवक्षितत्वात, प्रागभावोपलक्षितसत्तायोगित्वस्य वा ! परीक्ष काभिमतकार्यत्वस्याऽऽयुपगमादिति भावः । कार्यत्वस्य विपक्षवाधकतर्केणानुपाधित्वमपाकरोति “अवश्याऽऽश्रयणीयं च' इति, आकाशादिकमुक्तविधया नाना शरीराकाशसम्बन्धित्वाद्. इतिप्रयोगे भवतापि कार्यत्वस्यैवोपा धिता वर्णनीया सा च प्रकृतेपि समानवेत्यर्थ ॥

  • दृष्टान्तीभूतकायादरापि नानात्वस्य काय्यैत्वाधीनत्वा, इत्युक्तयाऽत्रानुमाने का

य्यैत्वमुपाधिरिति सूचितम् । एव च ध्वसस्य सत्तायोगित्वाभावान्न काय्र्यंत्वमिति तत्त्वम् । हारान्तरमाह क्षेत्रज्ञभेदनिरासः । मू०-यद्प्यादि-विवादपदानि शरीराणि स्वसंख्यास डङ्ख्येयात्मभिरात्मवन्ति शरीरत्वात सम्प्रतिपन्नशरीरवद् ’ इति । तदपि न विचक्षणपरीक्षाक्षममीक्षामहे, सिद्यसाधन त्वात, तथाहेि यान्येवशरीराण्येकत्वाधिकरणानि तान्येव परस्परापेक्षाणि परसङ्ख्याधिकरणभावं भजन्ते, तथा चामीषामेकत्वसङ्ख्यापि स्वकीया, तत्संख्येयाऽऽत्मवत्वं च परेषां सिद्धमिति कथं न सिद्धसाधनता, * अथ स्व समवेतसकलसङ्ख्यासङ्ख्येयात्मवत्ता साध्या तथापित्र मभाव्येकपुरुषाधिष्ठयाऽनेकशरीरैरनैकान्तः। अथ वर्तमा नशरीरत्वादिति हेतुः, तथापि वर्तमानमृतशरीरैरनेकान्तः । अथाधिष्ठानाधिष्ठेयभावस्या ऽसाध्यत्वाद् अशेषानैका न्तिकतापरिहाराय वा 'जीवच्छरीरत्वादू' इतिविशेष णाद्दोष इति । स्वसमवेतयत्किचित्संख्यासङ्ख्येयात्मत्वमात्र साध्यम् उत स्वसमवतसकलसङ्ख्यासङ्ख्येयात्मत्वमिति विकल्प्य क्रमेणैव दूषयति -“ तदपि ?' इति । शवशरीरैरनैकान्तिकतापरिहारमाशङ्कते- “अथाधिष्ठाने' िित । शवशरीरेपि स्वसमवतसङ्ख्यासङ्ख्येयात्मत्वमस्येव शवश रीराणां मूर्तत्वेनात्मसंयोगित्वाद्, भवतु वात्माधिष्ठितत्वं साध्यं तथापि नानकान्तिकता जीवच्छरीरत्वादिति हेतुस्वीकारादिति परि ८८ २३

  • कल्पितसमसडूख्यात्वमादायापि सिद्धसाधनता बोध्या । न्यायमकरन्दे ।

मू०-एवमपि भागासिद्वताप्रसङ्गः शुकशकुनिश शादादशरीराणां विवादविषयाणामेवाजोववत्वाद्, अथ जीवच्छरीराणामेव पक्षीकरणम्,एवमपि स्वसमवतसकल सङ्ख्यासङ्ख्येयात्मवत्तासिद्धेः साध्यविकलतादृष्टान्तस्य। अपिचागमापवाधिताविषयः सकलोयं हेतुकलापः श्रूयते खलु- “एको देवः सर्वभूतेषु' इत्यादि, भवन्तैि चात्र स्मृतयः-“एक एव हि भूतात्मा भूतेभूते व्यवस्थितः, एकधा बहुधा चैव दृश्यते जलचन्द्रवद्” इत्यादिकाः,न- चत्तास्सा परमात्मैकतागोचवरतैव न पुनर्जीवभदापवाध सम्भव इति शङ्कितुमपि शक्यं, जलचन्द्रद्रष्टान्तावष्ट २४ टी०-दूषयति –“एवमपि' इति । शवशरीराणामपि पूर्व प्राणादिमत्वदशायामेकानेकाधिष्ठितत्वविवादादू विवादपदेन च ते षामपि पक्षीकाराजू जीवच्छरीरत्वहेतोश्च तत्राभावाद् भागासिद्धते त्ययः । शुकशकुनेिशशादादिपदैर्योगिनो गृह्यन्ते, तेषां च परकायप्रवे शेन तदीयानि शरीराणि विषया:* तेषु च तदा न जीवच्छरीरत्व मस्तीति भागाििसद्धतेति केचिदू । प्रलयकमनुमानाना दुषणमाभधाय साधारणं दूषणमाह अ पिच ” इति,। “जलचन्द्रदृष्टान्तावष्टम्भेन” इति, भूते भूत एकधा बहुधा व्यवस्थितो यो दृश्यते स एक एवेति प्रतिभासमान पुरुषभदीनराकरणपरत्वप्रतीतेः, परमात्मनश्चप्रतिभूतं भेदेन प्रति ( *) विवादविषयीभुतत्वन तान्यपि पक्षान्तर्भतानीत्यर्थ । मू०-म्भेन प्रतिभूतं प्रतिभासमानपुरुषभेदापा करणपरतेोपलम्भाद, ‘एक एव देवः सर्वभूतान्तरात्मा ' इति च प्रतिभूतं पुरुषभेदापाकरणपरत्वस्य स्पष्टत्वात, परमात्मनानात्वापाकरणमरतायां चाप्रसक्तप्रतिषेधप्रस ङ्गात, सत्यां च गतैौ तस्याऽयोगाद्, नच परमात्मा क्षेत्रज्ञभेदनिरासः । टी०–“एक एव इति –“तद्वृत्तमेवकारश्च स्यादुपादे यलक्षणम्’ इति न्यायाद् 'एकएव' इति च परमात्मन्येव काराद् 'यः सर्वज्ञः सर्वभूतान्तरात्मा' इति जीवभेदानुवादेन 'स एक एव' इति परमात्मतावन्मात्रत्वविधानाजीवभेदापाकरणं स्प ष्टमित्यर्थे । परमात्मभेदनिराकरणपरत्वे दूषणमाह - 'परमात्मे' ति, लोकतः श्रुतितः परीक्षकसंमल्या वा परमात्मभेदाप्रसक्तस्त न्निराकरणेऽप्रसक्तप्रतिषेध एव स्यादित्यर्थः । ‘नान्तरिक्षे न' दिवि' इत्यादावप्रसक्तप्रतिषेधोपि दृश्यत इति तत्राह “सत्यां च गतै' इति, अनधिगतार्थबोधकत्वे सैभवति नित्यानुवादकत्वमयुक्ताभि त्यर्थः । परमात्मनो भेदनिराकरणपरत्वेपि जीवभेदनिराकरणपरत्वं सिद्धयति जीवपरमात्मनोरभेदादित्याह *नच' इति, यद्वा प्रतिशरीरं जीवभेदनिराकरणे तेषामेवैकत्वं नतु परमात्मन इति शङ्क परिहरति - * नच ? इति, अधस्ताद्= अन्यत्वं नच धास्त वम्’ इत्यत्राचेदितमित्यर्थः । मा म्

  • तदूवृत्त = तच्छब्दनिष्पन्नरूप, उपाट्ध= तात्पर्यविषयीभूतत्वेन विधेयतया न्यायमकरन्देखें

मू०-जीवात्मनस्तत्वतो व्यतिरिच्यत इत्यापादितमं धस्ताद् । एवं चादित्यवर्णाद्यागमदृष्टान्तः प्रत्यूढः । अपि वाणुपरिमाणपक्षे निखिलशरीरव्यापिवेद्नान सन्धानानुपपत्तेः, शरीरपरिमाणत्वे तु सावयवतयाऽनि त्यतापत्तेश्च परममहत्त्वे पुरुषस्यावश्याश्रयणीये तत्तत्कर्ण शष्कुलीमण्डलावच्छिन्नस्य नभसस्तत्र तत्र श्रोत्रभाववतः टी०-“एवं च' इति, उक्तरीत्योपन्यस्तप्रमाणानामाभासीकृतत्वान्न तद्विरोधेन श्रुतेतरन्यपरत्वं प्रकृतेपि कल्पनीयम् 'आदित्यवर्ण तमसः परस्तादू’ इत्यस्य तु परविद्याप्रकरणस्थत्वेन रूपवत्वप्रतिपादना सामथ्र्यदू आदित्यवर्ण = प्रकाशरुपम्, इत्यपि योजयितुं शक्य त्वाद् अरूपानुमानमेव तत्र प्रवलमिति वैषम्यमित्यर्थः । कल्पनागौरवप्रसङ्गादण्यात्मभेदो निराकरणीय इति दर्शययितुं पक्षान्तरनिराकरणनात्मनः सर्वगतत्वं साधयति * अपि च' ' इति, भेदे कल्पनागौरवमाह--“तत्तद्?' इति ॥ प्रतीतिसिद्धत्वादू भेदस्य तत्कल्पनैव नास्ति कुतस्तर गौरव मिति प्रभाकरमतमुत्थापयति “यत्पुनर् ' इत्यादिना “तद्

  • यथा स्वकर्णपुटपरिच्छिन्नगगने नादेोपलम्भे भागान्तरवर्त्तिवियति नासानुपलम्भ

। एवमत्राप्यवच्छेदृकभेवास्सुखदु'खाद्युपलम्भानुपलम्भौ, नचात्मभव कर्णपुटानां तत्त हींवत्वनियामकववेकात्मवावें सर्वदेहानां स्वीयस्वन तत्तीयत्वनियमाभावेन व्यवस्था नुपपत्तिरिति वाच्य, तवात्मभदनवावच्छेत्काज्ञानादिभेदेन मम व्यवस्थेपपत्त,-अ- त्रत् बेोष्य- शरीररूपेोपाधिभेदस्याननुसन्धानप्रयोजकत्वेऽभ्युपगम्यमाने वाल्यानुभू तस्य यौवने, ब्रातिस्मरेण पूर्वञ्जन्मानुभूतस्य, योगिीता. नानाशारीीरानुभूतस्य च्ष स्मद्दण न स्यात्तोऽन्त करणरूपोपाधिभद्मज्ञानभे वा ऽननुसन्धानप्रयोजकमास्थेय नेतरत्र नच चक्षुरादिकरणभेदेप्यनुसन्धानत्र्शनान्नान्त:करणभेोऽननुसन्धानप्रयोजक इति नुसन्धानमयोजकन्वस्य कल्पनादिति दिग क्षेत्रज्ञभेदनिरासः । मू ०--तत्तद्भगायतनाद्यवच्छेदलब्धजीवभावभेदस्य तत्र तत्र भोगेोपपत्तौ किमनेकात्मकल्पनादव्यैसनेनन । यत्पुनरिदं कैश्चिदुच्यते-‘यस्तावत्प्रतिपत्ता परायत नस्वामिनं स्वप्रयत्न्नपर्विकात्मीयशरीरसमवेतचेष्टासमान चेष्टादर्शनादनुमानतः परिछिन्नति नासौiतै ग्राहकैकरसं स्वात्मभूततया किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेवः तेन प्रतीतिसिद्धत्वाद्वेदस्य * अलमात्मभेदाभ्युपगमेन. टी०-प्यसमीक्षिताभिधानम्' इत्यन्तेन ग्रन्थेन । 'परायतनस्वा मिन=परशरीरस्वामिनम्’,अनुमानतः परिछिलात्तीत्यन्वय , अनुमीयत इत्यनुमानै=लिङ्गम, अनुमितिपरत्वे पुनस्तदूव्यतिरिक्तव्यापकपरेि चच्छेदस्याभावादौपचारिक एव प्रयोगः स्यादिति । लिङ्गमेवदर्शयति

  • स्वप्रयत्रे 'ति । स्वप्रयतॆपूर्विको याऽऽत्मीयशारीरसमवेतचेष्टा

समानचेष्टायाः परशरीरे दर्शनादिति यावद् , *इयं शरीरचेष्टा प्रयखपूर्विका, स्वतन्त्रचेष्टात्वान् मदीयचेष्टावढू' इत्यनुमानेनात्मा ऽनुमीयत इत्यर्थः । भवत्वात्मानुमानं तथापि कथं प्रतीतिसिद्धो भेद नासैौ ?” इति, ग्राहकैकरसं=ग्राहकस्वभावं, तदे कस्वभावत्वेन ग्राह्यतां निवर्तयति । (कल्पनागौरवप्रसङ्गादलमात्म भेदाभ्युप्रगमेन) इति यन्मायावादिनो मतं तदकिंचित्करं भेदस्य प्रतीतिसिद्धत्वादित्यर्थः । नन्वात्मत्वादनुमीयमानस्यापि ग्राहकत्वेनैवावगमः किंशस्यादि भाव । + असौ = अबुम्ाता, त स्वात्मभूततया न परिश्छिन्नति किन्तु स्वात्मभिन्नतयति न्यायमकरन्दे मू०-इति वचनमकिंवित्करं, नहि परायतनस्वामि न्येवमनुमानमुदेतुमलं यथा मम शरीरे मदीयप्रयत्न पूर्विका चेष्टा तथा परशरीरेपि मत्प्रयत्ननिबन्धनैवेतेि. प्रत्यक्षविरोधात-प्रत्यक्षेण हि स्वात्मनि समवयन् प्रयत्र उपलभ्यते, न हि परशरीरे चेष्टानुगुणः प्रयलः स्वा त्मनि पुरुषाणां प्रत्यक्षो भवती,ति पर एव प्रयतिता परशरीरेऽनुमीयत इति । तदप्यसमीक्षिताभिधानं-काल्पनिकपुरुषप्रदेशभेदादेव ग्राह्यग्राहकभावव्यवस्थितिवत प्रयत्नोपलम्भानुपलम्भ योरुपपत्तौ वास्तवपुरुषभेदपरिकल्पनस्याप्रामाणिकत्वाद् । यथा खलु स्वकर्णपुटपरिच्छिन्ननभोभागसमवायिशब्दो टी०–त्यत आह “नहिपरायतनस्वामिनि ?' इति । प्रयतत्वा देवेतरप्रयतोपि प्रत्यक्षः किन्न स्यादित्यत आह “नहेि परशरीरे'ति, दूषयति “तदपि' इति । काल्पनिकपुरुषप्रदेशव्रशादेव यथा ग्राह्यग्राहकभावव्यवस्थितिस्तथाप्रयलोपलम्भानुपलम्भयोर प्युपपत्तिः, ग्राहकनिष्ठप्रपलस्य प्रत्यक्षेणोपलम्भो प्राह्यनिष्ठप्रयल स्यानुमानतः, एवं तयोरुपपत्तौ वास्तवपुरुषभेदो न कल्पनीय प्रदेशभेदवशादुपलम्भानुपलम्भयोरुपपत्तावुदाहरणमाह“यथा खलु' इति ॥

  • समवयन् = समवायसम्बन्धेन् वर्तमानः । म०

पलम्भेपि भागान्तरपरिवर्तिनादानुपलम्भस्तथा प्रयत्नोपलम्भाऽनुपलम्भव्यवस्थितिरपि परिकल्पितपुरुष प्रदेशविशेषवशादेव किन्नाश्रीयते । तत्सिद्वभेतत्र प्रतिक्षेत्रं क्षेत्रज्ञभेदः प्रमाणपदवीम ध्यास्त इति । विपर्यये तु श्रुतिस्मृतीतिहासपुराणवाक्यान्यनेकानि प्रमाणभावं भजन्ते तान्यपि दर्शितान्येव लेशतः । तथाचानुमानमपि-विवादपद्मानि शरीराणि उभयवाद्य विवादास्पदेनैवात्मनाधिष्ठितानि जीवच्छरीरत्वाद् यदु क्तसाधनं तदुक्तसाध्यं यथेोभयवाद्यविवादास्पदं शरीरं तथा चेमानि तस्मादुक्तसाध्यानि इति । यः पुनः परमेश्वरस्याप्यखिलकाय्र्यकारणाधिण्ठातृ क्षेत्रज्ञभेदनिरासः । टी०-विपय्र्ययेतु=आत्मैकत्वे तु । यद्यप्यात्मैकत्वमागमैकगम्यमेवेति रहस्यं तथापि कस्यचित्तू तर्ककर्कशधियो नानुमानै विना मन: प्रीणातीति तत्प्रीणनायाऽनुमान मारचयति “तथा चानुमानम्' इति । प्रतिवादिशरीरातिरि क्तानि सर्वाण्येव जीवच्छरीराणिा विवादपदान्युच्यन्ते । दृष्टान्तदाष्टन्तिकभावकृतभेदप्रतीतिवाधपरिहाराय ‘एवकारः । ईश्वराङ्गीकारपक्षे प्रतिवादिशरीरस्य जीवेश्वराभ्यामधिष्टि तत्वेन साध्यविकलो दृष्टान्त इत्याशङ्क्य प्रयोगान्तरमाह “यः पुनर्' इति । न्यायमकरन्। मू०-तामङ्गीकुर्वाणः साध्यविकलतां दृष्टान्तस्याचष्टे तं प्रतेि अविवादास्पदस्यैव भेागायतनानीति साधनीयम् । यद्वा आत्मा द्रव्यत्वव्यतिरिक्तापरजात्याधारभेदेन नाना न भवति नित्यत्वाद्विभुत्वान्निरवयवद्रव्यत्वाद्वा गगनवद् इति परप्रसिद्धदृष्टान्तेन परेषामनिष्टापतिः नच परमाणूनामपि निरवयवादिसंप्रतिपत्तिर्येनानैकान्त इत्यलमतितर्करसावसेकेन ॥ टी०-“गगनवद्’ इति । ननु नित्यत्वस्य गगने मायावादिभिर् नङ्गीकारातू साधनविकलो दृष्टान्तः, विभुत्वस्य सर्वमूर्तसंयोगल क्षणस्यात्मनि निर्धर्मेऽसंभवात्स्वरूपाऽसिद्धिरिति गङ्गापुरीया इति चेन्न परसंमतहेतुद्धयाङ्गीकारेण परं प्रत्यनिष्टापाद्रनांदू , नचैतद्दृष्ट चरं (चैत्तानां च न चिद्धर्मत्वं नाणूनां चाजत्वम्) इत्यत्रीष्टसि द्धिकारप्रयोगेषु चिद्धर्माणामणूनां च धर्मिणां । परसंमतानामेव स्वीकारोपलम्भादू । परमाण्वादिष्वनैकान्तिकतामाशङ्क्य परिहरति *न च परमाणूनाम्' इति ॥ “इति क्षेत्रज्ञभेदोच्छेदवादः”

  • चैवत्तपत् सुगतसङ्कतन सुखादिपरम् । ज्ञेयभेदानरासः ।

भू०-प्रत्यक्षेपि प्रतिक्षेत्रं भेदः पुंसां प्रमाणतः, प्रत्येतव्यगते भेदे न प्रमेत्यधुनोच्यते ॥ १॥ इह खलु नीलपीतभेदाध्यबसायस्य प्रत्यक्षादिप्रमा णाधीनतामङ्गीकुर्वोणाः केचिद् भेदनिराकरणपराणामा गमवचसां गौणार्थतामङ्गीकुर्वते, तत्रेदं पय्यैनुयुज्यते ठी०-वृत्तकथनपूर्वकमनन्तरवादस्य पातनिकामाह –“प्रत्य इति, ॥ यद्वा प्राचीनवादेनैवात्माद्वैतस्यसिद्धेः किमपरमवशिष्यते यदर्थ वादान्तरारम्भ इति शङ्का पराकरोति “प्रत्यक्षपे' इति अथ वा ‘सुखाद्वितीयवपुष' इत्यत्र सजातीयविजातीयस्वगतनाना त्वराहिल्यमुक्तं, तत्र प्रथमवादेन सजातीयनानात्वाभावं प्रसाध्य विजातीयनानात्वमपावकरोति –“प्रत्यक्षेपि ' इति, चिण्वदिटि लुङि प्रयोगः - प्रत्यक्षेपि = प्रतिक्षिप्तः-निराकृत इति यावद् । प्रत्येतव्यभेदं निराकर्तु भूमिकामारचयति “इहखलु” इति, । ननु “एकमेवाद्वितीयं, नेह नानास्ति किञ्चन” इति समस्तभेद स्य श्रुत्या स्पष्टमेव निराकृतत्वात्किमर्थवादारम्भ इति शङ्कां वारयति “इहखलु” इति, । ग्रावश्वनश्रुतिवत्प्रत्यक्षविरोधेनोपचरितार्थ

  • प्रतीतिकर्तृप्रमातृगत भत् प्रत्याख्याय प्रतीतिकर्मानात्मगत भेद प्रत्याख्यातुनु

पक्रमते-“प्रत्यव्यगते भेद'इति,-प्रलेयतव्यम् = ज्ञेय, यथा ज्ञातृगतेभे न कोपि यथा थर्थानुभव इत्यभिहितमव ज्ञेयगत भेदेपि न कोपि यथार्थानुभव इति साम्प्रतमभिधीयत इत्यर्थ, “मत्थतव्यगतो भेो न प्रमा (प्रमाणसिद्ध ) इति पाठन्तु सम्यञ्चव प्रतिपद्ये,-- प्रत्यक्षविरोधनेपचरितार्थत्वाशङ्कायां = थथा खल्वस्मिन्पत्तनेऽयमेक एवा द्वितीय पुरुष इत्यत्र शैयैौदार्यतिशयादिमानन्य. सजातीय पुरुष. प्रतिषिध्यत न न्यायमकरन्दे म०-कथन्तावत्प्रत्यक्षेण भेदाध्यवसायः,तविक भेदमेव गो चरयेत किं वा वस्त्वपि, यदिदेवस्त्वपि तदा भेदपूर्वकं वा तद् गोचरयेत्, तत्पूर्वकं वा भेदम्, अपय्र्यायेण वोभयं,न तावदाद्यः कल्प: अनाकलितव्यवच्छेद्य व्यवच्छेदात्रवधे व्यतिरेकविज्ञानानुपलम्भाद् : नाप्यतएव वस्तुग्रहेपि टी०-त्वाशङ्कायां तत्परिहारायायमुपक्रम्यत इत्यर्थः । व्यवच्छेद्यः=धर्मी, व्यवच्छेदाबाधिः=प्रतियोगी, ताधनाकलितौ येन तस्येतियावदू, व्यतिरेकज्ञानं='भेदज्ञानं, ॥ किंवा वस्त्वपि’ इति द्वितीयविकल्पे भेदपूर्वको वस्तुग्रहइति प्रथमं पदं दूषयति-“नापि' इति, ‘अतएव' इतिप्रथमपक्षनिराकरणहेतोः परामर्शः । द्वितीयं दूषयति “नापितत्पूर्वक” इति,। तदितरत्समस्त वस्तुजात, तत्कस्यहेतोस्तस्य तस्य वस्तुनस्तत्तत्प्रमाणोपनीततयाऽश क्यनिषेधत्वात् तदिहापि समस्तमध्यक्षादिमानोपनीत वस्तु निषेद्धुमशक्नुवाना ऽद्वैत श्रुतिस्ततूसजातीय ब्रह्मान्तर निषेधतीत्येवमुपचरितार्थत्वसम्भावनायामित्यर्थः । एव ‘नेहनानास्ति’ इतिवाक्यमपि इहपवावमृष्ट प्रस्तुत ब्रह्मणि नानात्व निषेधति ब्रह्म न नाना किन्त्वकमिति न तत्न्यत्किञ्षिादिति बेध्यम् ।

  • कि वस्त्वेव गोग्घरयेद् इति विकल्पस्तु प्रतिवाद्यनर्थवीजमिति परित्यक्त” ।

प्रथमविक्रकल्पे प्रथम. = कि भस्मवगोचवरयस्त्येिवमाकार, इत्यर्थ

  • कारणीभूतधर्मिमतियोगिवस्तुप्रतिपत्तिमन्तरेण काय्यंभूतभेत्प्रानिपतेरसम्भवा ज्ञेयभेदनिरासः ।

३३ मू०-भेदपूर्वकस्तद्ग्रहः, नापि तत्पूर्वको वा भेदग्रह इति युक्तं, क्षणभङ्गिन्या वित्तेव्र्यापारक्रमानुपत्तेः । येप्याहुर्न वयमिह पूर्वापरभागविकलकालकलावस्थि तिलक्षणां क्षणिकतामाचक्ष्महे बौद्धा इव बुद्धेर,पित्वा शुतरविनाशितालक्षणाऽस्यां द्वित्रिक्षणावस्थायिन्यामा स्थीयतां इति, न तन्मतेपि जननातिरिक्रूव्यापारसम्भ ननु जननातिरिक्तव्यापारदर्शनान्नयनादि भवितव्यममुष्या अपि व्यतिरिक्तनैव व्यापारेण, नच टी०-वित्तेन्नित्क्षणावस्थायित्वाद् व्यापारक्रमः संभवतीति श ङ्कते *येप्याहुः' इति, कालस्य कला कालकला, पूर्वापरभा गविकला चासौ कालकला घूर्वपरभागविकलकालकला, तस्याम वस्थितिलक्षणा, वस्तुप्रागभावेन सहानवस्थितित्वे सति ताविवृत्त्यनन्तरमवस्थिता कालकला. तत्रावस्थाने स्वोत्पत्त्यनन्तर क्षणध्वंसप्रतियोगिता लक्षणा क्षणिकता फलति, सा चास्माभिर्न स्वीक्रियत इत्यर्थः । कारकत्वेन जननातिरिक्तव्यापारवत्वं चक्षुरादाविचेति श ङ्कते-**नन्' इति, जन्मनो व्यापारत्वासम्भवादपि तदतिरिक्त यापारेण भवितव्यमित्याह – *नचव' इति, “व्यापारवत्सम

  • शब्दबुद्रिकर्मणां विरम्य व्यापाराभावस्य तत्र तत्र तान्त्रिकैरभ्युपेतत्वादिति

सत्र शाब्दबोधान्तर जनयति, तथा बुद्धिरप्येकस्मिन्नर्थे ज्ञातां सस्क्रार वा जनवित्वा न ज्ञाततान्तर संस्कारान्तर वात्पा यति, तथा कमप्येकत्र विभागमुत्पाद्य न विभागान्तरजनधक भवतीति तत्त्वम् । + द्वित्रिक्षणावस्थायिन्यामस्या बुद्भावाशुतरविनाशिता लक्षणा क्षाणिवक्रतास्माभिरा ३४ त्यायमकरन्द मू०-जननं व्यापारः सम्भवति, तद्धि जातस्य भवेद अजातस्य वा, नतावज्जातस्य, तस्य जन्मासम्भवाद्, नी खलु जातं जन्मना युज्यते,नाप्यजातस्य जन्म व्यापा सः, व्यापारवत्समवेतो हि सः, नचासन्नाश्रयः, समसम ययोरेवाश्रयाश्रयेिभावनियमोपलम्भाद् , इति । मैवं, न खल्वस्यास्तत्त्वतः कारकतामर्थावग्रहे सङ्गिरन्ते येनाय मुपालम्भः, कुर्वाणं हि काय्र्य कारकं, न चेयमर्थाश्रयं कुरुते कंचनातिशयं, प्रध्वस्तानागतयोस्तद्योगाद् नह्यस्ति सम्भवः प्रध्वस्तोऽप्रत्युत्पन्नो वा धर्मी धर्म श्वास्य प्रत्युत्पन्न इति, तस्माद् रूपमेवास्या अर्थाव टी०-वेत’ इति व्यापारयोग्यताविशिष्टो धर्मी लक्ष्यते, अन्यथा व्यापारव त्यङ्गीकारे पुनरात्माश्रयादिदोषप्रसङ्गाद्, । कारकत्वं हेतुमसिद्धत्वेन दूषयति –“नखलु” इति, कारकत्वाभावं दर्शयितुं कारकलत्व “कुर्वाणेहि' इति, कुर्वाणमित्यत्र व्यापारवत्त्वे सति इ तिविशेषणमवगन्तव्यम्, अन्यथा व्यापारेतिव्याप्तिः, तेन व्यापारव त्कारणं कारकमिति लक्षणं फलतीति भाव । बुद्धेरपिकाय्यैकरत्वम स्तीति तत्राह-“नचेयम्’ इति, तर्हि विज्ञानमथै गृह्णाति, ज्ञा नेनार्थः प्रकाश्यत इति कथै भेदव्यवहारइति तत्राह

  • अभप्रत्युत्पन्न = अनागतः,-प्रत्युत्पन्न = वर्तमान । ज्ञेयभेदनिरासः ।

३९ मू०-ग्रहः, अभेदेपि च कथंचिद् भेदविवक्षया लोकसंव्यवहारोपपत्तिः, पुरुषस्य चैतन्यं, राहोः शिर इति वद्, रूपं चास्या जन्माधीनमिति जन्मैव व्यापारः तदाहुः क्षणभङ्गवादिनः “भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते” इति, एतदेवाभिप्रेत्याभिहितम्-“अपि च जन्मैव बुद्धेव्र्यपा रोऽर्थावग्रहरूपायाः” इति नाप्यपर्यायेणेोभयग्रहोपपत्तिः, व्यतिरेकविज्ञानस्य व्यवच्छेद्यव्यवच्छेदावधिीजन्यतया समसमयसंभवान पपत्तेः, नचोचितं वक्तुं व्यवच्छेद्यादिवित्यपेशैव टी०–“अभेदेपि च' इति, कथं तर्हि “तेन जन्मैव विषये बुद्वेदव्यापार इष्यते' इति जन्मनो व्यापारत्वमुक्त वार्ति ककारैरिति तत्राह-“रूपं चास्या' इति, जन्मनो व्यापारत्वे सु गतानामपि सम्मतिमाह-“तदाहुः'इति, भूतिः=उत्पात्तः, क्रिया= व्यापारः ।“आभहितम्’-ब्रह्मसिद्धिकारैरिति शेषः । तजन्यत्वाभा वेपि तदपेक्षत्वसंभवात्समसमयत्वसम्भवः सम्भवतीत्यत आह

  • नचोचितम्’ इति, अपेक्षार्थानिरूपणादू=अपेक्षाशब्दस्यार्यानि
  • थस्ा थितिरेव पुरुषस्तदा कि केन विशेष्यत, ऽभव विशेष्यविशषणभावाभावाद्

विशेष्यते च यथा चैत्रस्य गौरिति भरे, एव च यथाऽत्र वस्तुशून्यत्वपि शब्दज्ञानानु पातित्वाद्विकल्पवृत्त्या व्यवहारस्तथात्रापीति भाव' ॥ काय्यनुकूलव्यापाराविष्टानामेव कारणाना काय्यजनकत्वन काय्येस्पत्त प्रागा त्वम् इत्याशङ्कायामिव सौगत वार्तिकमिति ज्ञेयम-उत्पत्तिव्यतिरेकेण न कारणा ना व्यापारान्तरापक्षात भाव ।। ३६ न्यायमकरन्दे मू०-व्यतिरेकधर्न पुनस्तज्जन्येति, तथा सत्यपेक्षार्थानि रूपणाद्, यस्य हि यत्र किंचिदायतते तत तदपेक्षत इत्य भिधीयते, तथा च न चेदमुष्या उत्पादस्तदधीनः कुतो ऽस्यास्तदपेक्षेति । नच तस्याः प्रमित्यर्थक्रिययोस्तदपेक्षेत्यस्येवायु ष्मतामपि सम्प्रतिपातिः । अपि चासन्निहितव्यवच्छेदे सान्निहितैकालम्बनाया अध्य टी०-रूपणादू । अनिरूपणं वक्तुं सापेक्षस्य लक्षणमाह – “यस्य हिं’ इतेि, यस्य काय्यैस्य यत्र कारणे किञ्चिद् जन्म प्रायतते= आयक्तं भवति (त्वयायत्तं कृषिफलमिति वदू) तत्काय्यै तत्कारण मपेक्षत इत्युच्यते । तत. किमित्यत आहः -*तथाच' इति, ननु तत उत्पत्त्यभावेपि लोके धडःप्रदीपमपेक्षते देवदत्तश्च कुठारं, तद्वत् किन्न स्यादित्यत आहः -*नच ” इति, न हि भेदज्ञानं स्व विषयप्रकाशने स्वार्थक्रियायां धर्मिप्रतियोगिज्ञानमपेक्षत इति परी चकैरङ्गीक्रियते तजन्यत्वेनैव तदपेक्षा वचनीया, तस्माजनकज न्यबुद्धयोर्ने समकालीनतेत्य यत्र धर्मिप्रतियोगिनोरन्यतरस्याप्रत्यक्षत्वं तत्र भेदज्ञानस्य ध र्मिप्रतियोगिज्ञानजन्यत्वेन व्याप्तत्वादुभयप्रत्यक्षतायामपि भेदज्ञानस्य तत्पूर्वकत्वमनुमातु शक्यमित्याह * अांपेच ?” इति, असन्निहेि. तस्य सन्निहितातू, सन्निहितस्यासन्निहिताद्धा व्यवच्छेदोऽसन्निहित व्यवच्छेदःतस्मिन्, तत्र सन्निहितैकालम्बना भेदबुद्धिर्धर्मिणं प्रति , श्धः । ज्ञेयभदनिरासः । ३७ मू०-क्षावच्छेदधियोऽसन्निहितव्यवच्छेद्यादिविषयभाव भावेना,वश्याश्रयणीये विभिन्नतद्गोचरस्मरणापेक्षत्वे,तद् दृष्टान्तावष्टम्भत एव सान्निहितव्यवच्छेदेपि विभिन्नव्यव च्छेद्यदिवित्यपेक्षा व्यतिरेकाधयो दुर्वारा, तथाचान्यत्वे सत्यपेक्षमाणस्यावश्यंभावात्प्रागभावस्य, अयोगाच यौ गपद्येनोत्पादस्य प्रत्ययानां, नापय्र्यायेणोभयग्रहेोपपत्तिः । टी७-योगिनं वाऽवलम्बत इत्यर्थः । तस्या+ असन्निहितव्यवच्छे द्यादिविषयभावाभावेन=असन्निहितधर्मिप्रतियोगिविषयभावाभावेन इति यावत् । विभिन्नतदूगोचरस्मरणापेक्षत्वे = भेदग्राहकप्रत्यक्षाद्य तिरिक्तधर्मिप्रतियोगिविषयस्मरणापेक्षत्वे । एवं सिद्धे दृष्टान्ते दाष्ट न्तिकेपि तदनुमातुं शक्यतइत्याह-“ तद्द्वष्टान्तावष्टम्भतएव इति । सन्निहितव्यवच्छेदे=सन्निहितात्सन्निहितस्य व्यवच्छेदे, उभ यप्रत्यक्षस्थल इति यावदू, विमतं भेदज्ञानं धर्मिप्रतियोगिज्ञान जन्यं भेदज्ञानत्वाद् मेरोधैटो भिन्न इति भेदज्ञानवदित्यर्थः । अस्तु तदपेक्षत्वं तथापि बुद्धयोस्तुल्यकालीनता किमितेि न भवेदित्याहः “तथाच” इति, अडुरजननेऽवनिसलिलतेजसामेककालीनानाम न्योऽन्याऽपेक्षाबदत्रापि किमिति न भवेदित्यत्राह *अयोगाच’ इात, अस्तु तर्हि प्रथमतो धर्मिप्रतियोगिज्ञानं तत्पूर्वकमेवभेदविषयं

  • अपेक्षमाणस्य धर्मिमतियोगिवस्तुप्रातिपत्ते प्रागभावस्य = भेदप्रतिपत्ते प्राक्

सत्वस्य, अवश्यभावाद्, योगपद्येन च प्रत्ययानामुत्पात्स्थायोगाद्, न युडापदुभयमहोप पत्तिरित्यर्थ । न्यायमकरन्दे । मू०–नच वित्यन्तरसिडमेवव्यवच्छेद्यमध्यक्षधिया व्यवच्छिद्यत इति वाच्यं न खल्वस्पृशदेव व्यवच्छे चं व्यवच्छेतुमलं विज्ञानं, व्यवच्छेदमात्रं हि तदा स्यान्न पुनर्यवच्छद्यविशेषस्य न चेत्थमस्तिसम्भवः । न च वित्यन्तरसिद्धव्यवच्छेद्यविशेषस्यैव व्यवच्छेदान्न त्यन्व च्छेदमात्रमिति वाच्यम्, परस्परवातीनभिज्ञत्वात्पृर्वोत्तर यावन्त्याः । टी०-ज्ञानान्तरमिति तत्राह “नचवेित्यन्तरसिद्धम्’इति, िद्वतीयं झानं भेदमात्रै गोचरयति किञ्च वस्त्वपीति विकल्प्याद्य दूषयति “नखलु” इति । भेदमात्रगेोचरत्ने वस्तुविशेषितं भेदज्ञानं न भवेदित्यर्थः, कोष्ठगत्याiपूर्वज्ञानगोचरविषये तदुत्तरझानेन भेदस्य परिच्छेदात्तद्विशेषित भेदज्ञानं स्यादित्यत आह *न्च ' इतेि । पूर्वेत्तरज्ञानयोः परस्परविषयागोचरत्वात्तू कोष्ठगतेरावेदकसङ्क लनात्मकप्रत्ययस्यानङ्गीकारादू, नच धर्मिभेदप्रत्यययोः प्रत्येतु रेकत्वेन सङ्कलनम्, प्रत्येतुरपि प्रत्ययभन्तरेण धटकत्वायोगात, प्रत्य ययोश्च परस्परवार्तानभिज्ञत्वादित्यर्थः । पूर्वज्ञानजन्यसंस्कारसहित मिन्द्रियं धर्मिप्रतियोगिविशेषितभदज्ञानं जनयति सुरभिचन्दनमिति झानवदिति द्वितीयपक्षस्य कः प्रतीकार इति चढू, मैवं विकल्पास हत्वात् किं प्रथमज्ञानं धर्मप्रतियोगेिनावेकत्वेन गृह्णाति भेदेन वा स्वरूपेण वा, नाद्यः एकप्रत्ययविरोधेन तदुत्तरप्रत्ययस्यै वानुत्थानाद्, नापिद्वितीयः युगपद्ग्रहणस्य निरस्तत्वात, तत्रापि ज्ञानान्तरस्वीकारे चानवस्यापाताद्, नो तृतीयः स्वरूपेणगृहीतयो

  • व्ववच्छेद्यविशेषस्य = धर्मिविशेषस्य, इति शेषः ।

भत्ज्ञानम् धर्मिभेत्प्रत्ययो प्रत्येतुरकत्वनावश्वकप्रत्ययसकलन कोष्टगति ॥ मू०-योप्याह-प्रत्यक्षमेवाविकल्पकमेकाकारप्रतिनि यतं विधिव्यवच्छेद्रूपविकल्पद्दयप्रसवहेतुः, तथाहि नीलाकारमालोचनं + नीलं परिछिन्दश्लीलाभावं व्यव च्छिन्नति तदव्यवच्छेदे तत्परिच्छेदानुपपत्तेः, स्वाभाव व्यवच्छेदरूपत्वात्सर्वभावानां, तदभावाविनाभाविनश्च पीताद्य इति नीलाकारैकप्रतिनियतं तानपि व्यवच्छि ऋति, तदिदं नीलाकारतया नीलमिदमिति च, तन्नियत तया नान्यदिति च विकल्पौ प्रसूते, तदनध्यवसाये तु ज्ञेयभेदनिरास' । टी०-भेदज्ञाने धर्मिणोपि प्रातियोगिनोपि धर्मिप्रतियोगिभेदप्रसङ्गादू, यत्र दैवगत्या भेदोपि तत्रैव तत्प्रत्ययनियमान्नातिप्रसङ्ग इति चेद् न, क्षीरनारयेास्तथाभूतयोरपि भेदप्रत्ययानुपलम्भादिति द्रष्टव्यम् ॥ सुगतमतमुत्थापयति “योप्याह्” इति, एकाकारप्रातिानि यतै=तद्ग्राहित्वे सत्यन्याग्राहीति यावद् । निर्विकल्पे विधिव्यच्छेद योरभावे कथं तत्पृष्टभाविनः सविकल्पस्य तत्संभवेदित्याशङ्कय नि र्विकल्पके तदुपपत्तिमाह * तथाहि ' इति , कुत इत्यत आाह

  • स्वाभावे ' ति, भवत्वेवं विधिस्तदन्यव्यवच्छेदः कुत इति त

त्राह-* तदभावे ?'ति , निर्विकल्पे विधिव्यवच्छेदावापाद्य स विकल्पेपि दर्शयति * तदिदम्' इति । नन्वेवंभूतनिर्विकल्पके नैवालं कृतं सविकल्पकाऽभ्यामिति तत्राह-“तद्नध्यवसाये तु इति , तयो:=विधिव्यवच्छेदयोः, विकल्पाऽभ्यामनध्यवसाय इति या यम्

  • विधि. = नीलज्ञान, च्यवच्छेद् = नीलाभावव्यावृत्ति पीतव्यावृत्तिश्च ।

+ * अस्तिह्यालेोधन ज्ञान प्रथम निर्विकल्पकम्' इत्युक्तेरित् निर्विकल्पक न्यायमकरन्दे मू०–तदर्थिनां तत्र प्रवृत्त्यनुपपत्तेः, तदुक्त “तत्परि च्छिन्नाति,ततोऽन्यद् व्यवच्छिन्नति, तृतीयप्रकाराभावं सूचयति' इति । न तस्यापि वचो विपश्चितां चेतसि चमत्काराष्किा रकारणम्--एवं हि नीलमात्रविधिस्तदात्मतया पीतादीन् व्रचच्छिन्द्याद् यदि नीलाभावाव्यवच्छेद् इव च्छेदेपि स्वभावमयं जह्याद्, न त्वयमद्वश्यार्थान्तरसंस टी०-वद् । व्यवहारस्य सविकल्पकत्वपूर्वनियमाद्विकल्पाववश्याङ्गी करणीयविति भावः । “तदुक्तम्” इति । तद् -इति नीलं , ततोऽन्यदू-इति नीलाभावः, तृतीयप्रवार—इति पीतादयः । प्रभावाव्यवच्छेदे नीलवित्तः स्वभावहानिवत् पीताध्यवच्छेद तदभावान्नासावङ्गीकरणीय इति निराकरोति “एवंहि” इति, तदा त्मतया=नीलमिद् पीतं न भवतीत्याकारेणेति यावद्, यथा रूप विधिरदृश्यगन्धादिसैसर्गे न व्यवच्छिन्नत्येव नीलाविधिस्तदितरता दात्म्यं न व्यवच्छिन्नातेि. अदृश्यतादात्म्यस्यानिषेधाद्दू नचादृश्य तादात्म्यनिषेधोपि भवत्वत्र, उपलब्धे वटे पिशाचो भवति न भवति अन्य एव वेतिसंशयविपर्यययोरदर्शनादिति वाच्यं नीलपरिच्छेदस मये तत्तादात्म्यप्रतियोगिसवस्याजिज्ञासिततया तयारसवैज्ञन झा तुमशक्यत्वात्तन्निषेधानुपपत्तेः, एकविधेरन्यव्यवच्छेद एकत्वेन च वस्तुन्यवगते स्थाणुरयं पुरुषो वेति न कापि संशयः पुरुष एवेति वा विपर्ययश्च स्यादू, वस्तु मया किाञ्चदुपलब्ध घटः पटो वेत्यव ज्ञेयभेदनिरासः । मू०–र्गाव्यवच्छेद् इवापहास्यति स्वभावं । स्यान्मत-जहात्यवायमन्याव्यवच्छद स्वभाव, त थाहि-नीलाभावाविनाभाविनःपीताद्यस्ते चेन्नव्यवच्छि द्येरन् तथा सति नीलाभावोपि न व्यवच्छिद्येत, तद्व्य वच्छेदे च न तत्स्वरूपं परिच्छिद्येत, तदनेन नीलाकार त्वं विदधतैव तद्भावस्ततोऽन्ये च व्यवच्छिन्ना इति । तदप्यसाम्प्रतं, तथाहि-नीलाभावव्यवच्छेदो न नीलरूपपरिच्छेदाद् भिद्यते स्वाभावव्यवच्छेदस्य भाव रूपपरिच्छेदादन्यत्वेनाऽनिरूपणाद्, न ह्यस्तिसम्भवस्त त्परिच्छेदस्तद्भावाव्यवच्छेदश्चेति, अस्ति तु सम्भवस्त न्मात्रपरिच्छेदस्ततोऽन्याव्यवच्छेद् इति, रूपमात्रपरिच्छे देपि तत्संसर्गिणां गन्धरसादीनामव्यवच्छेदात टी०-गतिश्च न स्यादू, अतो नैकविधेरन्यव्यवच्छेदकतेति भावः । अन्याव्यवच्छेदे स्वभावहार्नेि शङ्कते -“स्यान्मतम्’ इति । अभावव्यवच्छेदस्य भावादनन्यत्वादू भावपरिच्छेदेनाभावो व्यव च्छेद्यते नतु तद्भावाविनाभूतसंसर्गप्रतिषेधस्तथाऽदर्शनादिति परिहरति * तदपि ? इति, न भावमात्रादन्यव्यवच्छेदं ब्रूमः कि

  • यथा रूपज्ञानमदृश्यार्थान्तरगन्धससर्गस्याव्यवञ्छेदे सति स्वभावं न जहाति

तथा नीलज्ञानमप्यदृश्यार्थान्तरपीतससर्गस्याव्यवच्छेदे सति स्वभाव न जहाति, तथा च न नीलविधेः पीतव्यवच्छेछसूकतेति भाव । न्यायमकरन्दे तन्मात्रपरिच्छेदस्तद्भावव्यवच्छेदी, तद्भावाविना भावेन तदात्मतया तु भावान्तराणां व्यवच्छेदक एवेति चेद्, न तर्हि तन्मात्रपरिच्छेदादपि तु तद्भावाविनाभा वाद्, न खलु धूमविज्ञानं प्रत्यक्षमपि धूमे धूमकेतना विनाभावावगमसहितं धूमकेतनं विदधत्प्रत्यक्षताम श्नुते किन्तु मानान्तरमेवैतद्भ्युपगमनीयमनुमानाइयं, तथाचायमनुभूयमानाभावाविनाभावेनान्येषामैतदात्म्यव्य वच्छेद्मभ्यर्थयमानो नानुभवमात्रं प्रमाणयितुमुत्सहते। नच मा भूदनुभवात्तद्न्यव्यवच्छेदावगतिस्तदभावाविना भावादेव तु सागम्येतेति साम्प्रतं, तदभावाविनाभावस्यैव तदन्यस्यासिद्धेः । न्तु विधीयमानवस्त्वभावाविनाभूतत्वादिति शङ्कते-* तन्मात्र परिच्छेद्' इति, एवन्तर्हि न प्रत्यक्षादन्यव्यवच्छेदः किन्त्ववि नाभावादिति परिहरति-“न तर्हि?” इति, ननु प्रत्यक्षमेवा विनाभावसहितं तद् बोधयिष्यतीति तत्राह “न खलु” इति, प्र कृते फलितमाह * तथाच' इति, अनुमानादेव तर्हि तद्न्यव्य वच्छेद इत्याशङ्कय परिहरति -*नच' इति,

  • धूमकेतनः = वा,ि ॥ ज्ञेयभेदनिरासः ।

मू०-नीलतादात्म्येन पीतादीनां कदाचिदप्यनु वलम्भात ततलिद्धिरिति चेद्. अथ यस्यैकस्वभावं विश्धं तस्य कथं न तादात्म्येनोपलम्भः । नच यदि नील तादात्म्येन पीतादयोऽनुभूयन्ते कुतस्तर्हि प्रवृत्तिनियम स्तदर्थिनामिति साम्प्रतं, तदसिद्धेः, कः खल्वयं प्रवृत्ति नियमो, नीलार्थिनः पीतपरिहारेण नीले प्रवृत्तिरिति चेद्, अहो वतास्य स्वदृष्टिपक्षघातेो यदसिद्धमसिद्येन साधयितुमुद्यतः, तस्माद् व्यवच्छेद्पुरःसरस्तद्भावावि नाभावा भावान्तराणामाषतव्यः, तथाच व्यवच्छदपुर स्सरस्तद्भावाविनाभावावबेोधस्ततश्च व्यवच्छेद् इति टी०-तदन्यस्य=नोलादन्यस्य पातादिः, नीलाभावाविनाभाव स्यासिद्धेः । अविनाभावं पूर्ववादी शङ्कते “नीले 'ति, नील तादात्म्येनानुपलम्भातू तदभावाविनाभावसिद्धिरित्यर्थः । हेत्व सिद्धयाः परिहरति * अथ' इति, प्रवृत्तिनियमेन तत्सिद्धिमा शङ्कय सोऽप्यसिद्ध इति परिहरति * तदसिद्धेः ? इति, पृष्टं म त्वोत्तरमाह पूर्ववादी “नीलार्थिनः” इति, परिहरात “अहो । वत” इतेि, नीलपीतयोर्मेदासिद्धौ प्रवृत्तिनियमोप्यसिद्ध इति भावः। फलितं दूषणमुपसंहारव्याजेन दर्शयति “तस्माद्” इति, एका

  • पीतात्य नीलाभावाविनाभाविन, नीलताहात्म्यनानुपलम्भाद्, इत्यनुमान हेत्व

सिद्धा परिहरतीत्यर्थः । न्यायमकरन्दे मू०-दुर्वारमयं परस्पराश्रयमापन्नः । किञ्चैकाकारनि यमाद्न्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजां भेदो न सिध्येद्, एकज्ञानसंसर्गादेकत्र ज्ञानस्यानियमात, तत्सिद्धमेतन्नैकाकारप्रतिनियमादन्यव्यवच्छेदइति ॥ योऽप्याह-भेदस्वभावाः सर्वे भावाः, तॉस्तथावि धान् विद्धदेव प्रत्यक्षं परस्परव्यावृत्तिविषयं, व्यावृत्ति स्वभावा ॐ यथायथं दर्शनेषु निर्भासन्ते, न खलु पी तसत्ताया अन्तरेणानुभवमस्ति व्यबस्थापकं, नचायं नी टी०-कारप्रतिनियमाभावेप्यन्यव्यवच्छेदस्य दर्शनान्न तस्य प्रयो जकत्वमिति दूषणान्तरमाह [कञ्च' इतेि । “वित्रादिषु' इत्यादिशब्देन समूहालम्बनविषया घटा . दयो गृह्यन्ते, नीलपीतादीनामेकज्ञानसंसर्गेण ज्ञानमेकत्र नियतं न भवतीत्यर्थः । स्वरूपभेद्वादमुत्थापयति-“योऽप्याह्' इति, तद्विधानू= भेदस्वभावान् । कुतः पुनरेषां व्यावृत्तिखभावतेत्यत आह-“व्या- वृत्तिस्वभावा' इति, भासमानतामात्रेण कथं तत्स्वभावतेत्या शङ्कय तत्स्वरूपसिद्विवदित्याह “नखलु” इति, तदनुभवस्त स्वरूपमेव व्यवस्थापयति न पुनव्यवृत्तिस्वभावमित्यत आह-*न- चायम्” इति, अपीतादिव्यावृत्तां=पीताद्यव्यावृत्तां, यदि नीलं पी 44

  • यतो व्यावृत्तिस्वभावा एव भावा तृर्शनेषु निभासन्तेऽतस्तान् विषयीकुर्वत्प्रत्यक्ष

मपि परस्परव्यावृत्तिविषयमेव जायत इत्यर्थ ॥ ज्ञेयभेदनिरासः । मृ०-लसत्तां व्यवस्थापयन्नपीतादिव्यावृत्तिरूपामेव ता व्यवस्थापयतीत्यनुभवमार्गागतं, नच भेदिस्वभावातिरेका भेदो निरूपणपद्धतिमध्यास्ते, तथासति तद्भे दस्य भेदान्तरभेद्यत्वेनानवस्थापाताद्, अथ न भेदो भेदान्तरभेद्यस्तस्य स्वभावतो भेदाद्, हन्तास्तु वस्त्व तथा लाघवाद्, अप्रमाण्याचार्धजरतीयस्येति, तेना प्यापातरमणीयमेवाभाणि, न खलु भेदस्य भावस्वभा वता संभविनी, तस्य वेिदारणात्मनो वस्तुरूपत्वे न टी०-तात्मनानुभवेो व्यवस्थापयति तदा व्यावृत्तरूपता न सिध्येडू अयं तु नीलं व्यवस्थापयन् पीतादिव्यावृत्तमेवावस्थापयतीत्यनुभवा देव भेदस्य स्वभावतापि सिद्धयतीत्यर्थ. । ननु भेदस्य धर्मत्वाद्वस्तु स्वभावताऽनुपपन्नेत्यत -“नच” इतिसत्तावत्स्वपरनिर्वा आह , अथ' इति, परिहरति हकत्वादन्यापेक्षा नास्तीति शङ्कते- “ “तदित्यत आह-अ- हन्त' इति, ननु सत्तायामपि तुल्यमेव * प्रमाणत्वाद्” इति, स्वरूपसत्त्वमात्राङ्गीकारे द्रव्यादित्रये सत्स दित्यनुगतप्रत्ययस्यानुपपत्तेस्तत्सिद्धयर्थमेतदतिरेकेण सत्ताऽङ्गीक्रि यते सत्तान्तरं तु न स्वीक्रियतेऽनवस्थापातादू, भेदः पुनव्यवृत्तप्र त्ययसिद्धयर्थमेव स्वीकृत. स च परं व्यावृत्तप्रत्ययो भेदस्वरूपवस्तु स्वरुपादेव सिद्धयतीति भेदिव्यतिरिक्तभेदकल्पनायां प्रमाणं नास्तीति भावः ।

  • घटाद्या भावा भेहेन भिन्ना भेदस्तु स्वभावत एव भिन्न इत्यर्द्धजरतीय न युक्त

मित्यर्थ ॥ न्यायमकरन्दे मू०-किञ्चनेक वस्तु स्याद् , अभद्काथसमवाय कताया भेदविरोधाद्, नचैवं परमाणुरप्येक इति । न तत्समाहाररूपोऽनेकोपि स्याद्, नचास्ति प्रकारान्तरं, नह्यकतानेकते प्रतिस्पार्डिप्रकारान्तरवत्यै, तयोरन्य तरनिषेधेन्यतरव्यवस्थापन्नान्नित्यत्वानित्यत्ववद्, एवं च शून्यतैव: तात्विकी विश्वस्यापद्येतेति । टी०-दूषयति -“तेनापेि’ इति, अयमभिसन्धि -अयमनयोर्भद इति धर्मिप्रतियोगिरूपांशद्वयघटितो भेदोऽनुभूयते तस्याभिन्नवस्तुस्वभाव त्वे चैकस्यैव वस्तुनो धर्मिप्रतियोगिरूपद्धयांशापत्या वस्तुन एवा भावः स्यादिति । अंशाभावात्परमाणुरवशिष्यत इति तत्राह 44 नचेवम्” इति, परमाणोरपि यदि स्वरूपं भेदस्तदा तत्रापि तथा भावस्य दैवैरपि परिहर्तुमशक्यत्वात्सोपि न भवेदित्यर्थः । तत्समा हाररूपोनेकोस्तीति न वस्त्वभाव इत्यत आह – “न तत्स माहार' इति, एकस्याभावे न तत्समाहाररूपोऽनेकोऽपि स्यादि त्यर्थः । अस्तु तर्हि तृतीयो रूपरसाभ्यामतिरिक्तगन्धवदिति तत्राह

  • नच' इति, रूपरसयोः परस्परविरोधाभावाद् भवति प्र

कारान्तरमत्र तु न तथा विरोधादित्यर्थः । किन्तत इत्यत आह-- एवच' इति

  • अभेदेन सहकस्मिन्नर्थे वर्तमानाया एकताया ।

एव परमाणुरापि नचैत्रक, इति सबन्ध , एक वस्तु किञ्चिद्रूपेण स्थिरीकृत्य तद् घटितमनेक वाच्य सबै रूपैस्सर्वत्र भेत्सत्वे त्विदमेवेति निश्चतुमशक्यत्वान्न नानावस्तु निरुक्तसम्भव इति भाव. ॥

  • ननु स्वस्मादिारकत्वेऽवयवानां विभागेन सूक्ष्मत्वमेव स्यान्नतु शून्यत्वमिति चेद्

अत्राहु -न विभाजकत्वमत्र विदारकत्व किन्तकत्वविरोधित्व, तथा चैकस्याभावऽने कस्य सुतरामभावाच्छून्यतायामेव पय्र्थवसान, यत्तु विदारकस्य लवित्राद, स्वसम्बन्धिन्य ज्ञेयंभेदनिरासः । ४७ मू०-स्यादेतत्-पीताद्यपेक्षमेवभेदं नीलरूपं ब्रमो न पुन नलापेक्षमेव येनायं दोषः प्रसज्येत नीलात्मनात्वय मेकएव, भावान्तरापेक्षया भिन्न इति न का चन तदपि स्वराद्धान्तरागान्धीभूताभिधानं, न खलु स्वहे तुसमासादितस्वभावभावात्मनो भेदस्यान्योपक्षा नि रूप्येत, तदपेक्षायां निरपेक्षभावस्वभावताविघातात त द्विरुद्वधर्माध्यासस्यैकत्रानुपपत्तेः, यथाह- “अय टी०-शून्यतादोषं परिहरन्नाशङ्कते-* स्यादेतद्” इति, भेदाभेद् योरेकोपाधौ कथमवस्थानमित्याशङ्कयोपाधिभेदात्रैवमिति परिहरति

  • नीलात्मना' इति, किमुत्पत्तावन्योन्यापेक्षा, ऽवस्थाने वा, अ

थवा प्रतीतावर्थक्रियायां चेति विकल्प्याद्य दूषयति-“नखलु' इति, स्वहेतुभ्य एव भावस्योत्पत्तेः प्रतियोग्यपदानास्तास्यर्थः । सा पेक्षत्वे दोषमाह-- * तद्पेक्षायाम्' इति, अथवा भेदमनूद्य व विदारकत्व दृष्ट न तु स्वस्मिन्, भेदश्चत्स्वरूप ता स्वय न विदारयेदिति, तन्न, भे स्य विवारणरूपविभागात्मक्रत्वेन विभागस्य च विभज्यमानवृत्तित्वनियमनावयवानव स्थया शून्यतापत्तस्तात्वस्थ्याद्, इत्यन्यत्रविस्तर ॥

  • * भावान्तरमभावो हि कयाचित्तु व्यपेक्षया' इति न्यायमूलिकेयमुक्तरिति ४८

न्यायमकरन्दे मृ०-मेवहेि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कार णभेदश्च' इति, परस्परापेक्षायां स्वभावव्यवस्थितौ नैकस्याप्यात्मलाभः, तथा च न प्रतीतावप्यन्योन्या पेक्षासंभविनी, सामान्यात्परस्पराश्रयदोषस्य । अथै क्रियायान्त्वन्योन्यापेक्षानियमो नास्येव नीलादीनाम्, अन्यथा नीलेोपादित्सोर्निखिलोपादानप्रसङ्गाद् । नचा पेक्षायाः पुरुषधर्मस्याचेतनेष्वस्ति सम्भवो येनामी परस्प रापेक्षा भवेयुर्भावाः, तत्सिद्धमेतन्न भावात्मतायामन्या पेक्षा भेदस्येति ॥ किञ्चनीलभेद्येोरैक्ये नीलं भिन्नंनीलस्य भेद् इति टी०-वस्तुस्वरूपत्वे दोषमाह -“नखलु” इति, वस्तुस्वरूपानु वादेन भेदावशेषे दोषमाह -* तद्पेक्षायाम्” इति, कारणभेदः = सामग्रीभेदः, अन्यथैकस्मिन्नपि काय्यें कारणभेदेनानैकान्याद् । द्वितीयपक्षे दोषमाह-“परस्परापेक्षायाम्” इति, नीलापेक्षया पीतस्य स्थिातेस्तदपेक्षया नीलस्येति परस्पराश्रय इत्यर्थः, । तृतीये कल्पे दोषमाह-* तथाच” इति, चतुर्थे दोषमाह-* अर्थक्रि यायाम्” इति, फलस्य हेत्वपेक्षायामप्यहेत्वपेक्षा नास्तीत्यर्थः तथात्वे दोषमाह-* अन्यथा' इति, अङ्गीकृत्यापेक्षामवोचाम सैव तु नास्तीत्याह-*नच' इति, भेदस्य वस्तुना विशेषणविशेष्य भावसंबन्धस्य च प्रतीतेः, वस्तुवाचकपदेन भेदपदस्य सहप्रयो गाञ्च न स्वरूपं भेद इत्याह- । “किञ्च' इति, । भिन्नम्-इति ज्ञेयभेदनिरासः । ४९ मू०– च विशेषणविशेष्यभाव-संबन्धावभासौ सहप दप्रयोगश्च नीलपदभेद्योव्र्याहन्येरन्, तस्माद् भावस्व भावताभावाद् भन्दस्य न विधायकमेवाध्यक्षं व्यावृत्त गोचरमिति सिद्धम् ॥ यत्विदं कैश्चिदुच्यते—न ब्रमो वयं भावस्वभावं भेदै , भिन्नमेव त्वमुं भेदिनोऽभ्युपगच्छामः, नचैवं भेदभेदिनो भेदान्तराभ्युपगमादनवस्थादोष इति, यदुक्तं-मूलक्षयाभा वेह्यनवस्था न दोषः, यथाहुः“मूलक्षयकरीं प्राहुरनवस्था टी०-भेदेन विशेष्यविशेषणभावस्य, नीलस्य-इति षष्ठया वृक्षस्य फ लमिति सम्बन्धस्य च प्रतिभासः, नच राही. शिर-इति वदैौपचा रिकम्, भिन्न भिन्नमित्यनुगतप्रत्ययसिद्धये स्वरूपातिरिक्तस्य कस्य चिदभ्युपगन्तव्यत्वात्, स्वरूपाणां भिन्नतया तन्निमित्तत्वायो गाञ्च, किञ्चिदुपाधिनिबन्धनत्वे च स एव भेदोस्तु कृतै स्वभावभे द्वादपरिघोषणयेतिभाव । मास्तु वस्तुनो भेदस्वरूपत्वं ततः कि मित्यत आह “तस्माद्’ इति, । धर्मभेदवादमुत्थापयति “यत्त' इति । तदविमृश्यमानसुन्द् रम् इत्यधस्तनेनान्वयः । उक्तामनवस्थामुद्धरति “नचैवम् ’ इति, युगपत्सर्वभेदप्रतिपत्तेरनङ्गीकाराद्, इति भावः । मूलक्षयाभावे=मूल भूतप्रयोजन परिक्षयाभावे । इतरेतराश्रयान्मूलक्षयमाशङ्कय परि

  • मूलभूत प्रयोजन = प्राथमिकभेत्परिज्ञान, तत्परिक्षयाभावे, अज्ञायमानानामव

भेदानां प्रथमभेोपपात्वकत्वादित्यर्थः । न्यायमकरन्दे मू०-हि दूषणम्” इति, नचात्रानवस्थितभेदाङ्गीका रेप्यास्ति मूलप्रयोजनपरिक्षयः । नच वाच्यं धर्मपक्षेपि धर्मिणो भेदेन प्रतिपन्नस्य प्रतियोगितायां तुल्यः परस्प राश्रयो दोषः, स्तम्भात्कुम्भस्य भद्रासदा कुम्भात्स्तम्भ स्य भेदसिद्धिरिति, अप्रतिपन्नभेदस्य प्रतियोगितायां तु दुष्परिहरः स्वात्मनेोपि तत्प्रसङ्ग इति । एकस्यामेव निर्विकल्पिकायां संविद् िभेदस्य भेदिनोश्च युगपदङ्गु लित्रयवद्वभासे सत्यकं भेदिनमवधिं कृत्वेतरस्माद्यं भिन्न इति सविकल्पकबोधोपपत्तेः, सविकल्पकज्ञान एव च प्रतियोग्यादिप्रतीतिपूर्वकभेदावभासाभ्युपगमाद् निर्विकल्पकबोधे तु युगपद्वभासोपपत्तावितरेतराश्रया भावाद्, अन्तरेण हि प्रतियोग्यादिप्रतिभासपूर्वतामय टी०-हंरति“नचव' इति, कोष्ठगत्या विद्यमानभेदस्य स्वरूपेण प्रति पन्नस्य प्रतियोगित्वान्नेतरेतराश्रयदोष इत्यभिप्रेत्थ हेतुमाह

  • एकस्याम्' इति । निर्विकल्पके पि कथं धर्मिप्रतियोगिज्ञान

मन्तरेण भेदावभास इति तत्राह-“सविकल्पकज्ञान एव' इति, भेदशानत्वाविशेषात्सविकल्पकेपि तदनपेक्षा किन्न स्यादित्यत आह-* अन्तरेण ” इति, सविकल्पकस्य वाचकशब्दप्रयोगेण

  • ननु न भेदेन प्रतिपन्नस्य प्रतियोगिता येनाय परस्पराश्रय प्रसज्येतापि तु स्वरू

पेण प्रतीतस्यति तत्राह--“अप्रतिपन्नभेदस्य ?' इति । ज्ञेयभेदनिरास मू०-मस्माद् भिन्न इत्यभिधानविशेषस्मरणानुपपत्तेराश्री यते तत्पूर्वता सविकल्पिकायाः संविदः,निर्विकल्पिकायास्तु न तत्पूर्वतायां निबन्धनं किञ्चिदुत्पश्याम इति । तदप्यविमृश्यमानसुन्दरं, तथाहि-यत्तावद् भेदभे दिनोभेदे मृलक्षयाभावान्नानवस्थादोष इति, तदप्यपय्र्या लोचिवताभिधानं, स्तम्भाद्धि कुम्भो भिन्न इति वा कु म्भस्य भेद् इति वा विशेषणभावेन विशेष्यभावेन वा भेदावभासे दण्डयादिवद् भेदेनावभासमन्तरेण विशेषण विशेष्यभावानुपपत्तावादित एव भेदान्तरग्रहणस्यावश्या श्रयणीयत्वात्तत्तद्भेदान्तरस्य च समानन्यायतया भेदा रासिद्धापेक्षत्वात्पर्वपूर्वासिद्धरावत्तरोत्तरासिद्धेर्न मौलिक स्यापि भेदस्य सिद्धिरिति मूलक्षयकरीत्वाद् भवत्येव दृषणमनवस्था । टी०संभिन्नत्वाद्वाच्यार्थज्ञानमन्तरेण च तदनुपपत्तेरस्ति तत्र तत्पूर्वक त्वमित्यर्थः । प्रकृते तु नैवमित्याह-“निर्विकल्पिकायास्तु” इति, युगपदनन्तभेदप्रसङ्गेनानवस्थाया मूलक्षयकरीत्वमाह-“स्तम्भा डेि’ इति । भवतु विशेषणविशेष्यभावेन भेदावभासस्तथापि कथमनवस्थेत्यत आह-“दण्डयादिवद्’ इति, अत्र च निर्वाहको भेदः पूर्व , निर्वाह्यश्चोत्तर, सर्वोत्तरश्च प्रथमो घटपटयोर्भेदः, सर्व निर्वाह्यत्वाद्, एवं च सति चतुर्थादेरसिद्धेस्तृतीयाद्वितीययोरासिद्धया प्रथमस्यासिद्धिरिति मूलक्षय इत्यर्थे. । “ निर्विकल्पिकापि प्र मू०-येोप्येवं परस्पराश्रयपरिहारोभिहितः-(प्राथमि कप्रतियोग्याद्यवभासानपेक्षायामापातजायां* संविदि भे दस्य भेदिनोश्चापय्र्यायेणावभासे सत्येकस्मादपरस्य भेद् मुल्लिखन्ती सविकल्पिका संविदुत्पद्यत) इति, सोप्य विचारितरमणीयः, निर्विकल्पिकापि प्रतीतिः न प्राथ मिकप्रतियोग्याद्यवभासमन्तरेण भेदाध्यवसायिनी प्रत्य क्षत्वात सविकल्पकवद् इत्यप्रत्यूहमनुमानोत्पत्तेः, एवं च (निर्विकल्पिकायास्तु संविदो न तत्पूर्वतायां नि बन्धनं किंचिदुत्पश्याम) इत्यपास्तं, प्रमाणानबन्धनत्वा टी०-तीतिः ? इति। ननु किमत्र निर्विकल्पकप्रतीतेः प्रतियोग्यादिप्र तीतिसापेक्षत्वं साध्यते किं वा प्रतियोग्यादिप्रतीत्यभावे भेदाग्रहत्वं, नाद्यः पूर्वपूर्वनिर्विकल्पापेक्षत्वेनानवस्थापाताद्, अपसिद्धान्तप्रसङ्गा च,निर्विकल्पकस्य भेदग्राहकत्वेन स्वयमनभ्युपगमाद् “आलोच्यते वस्तुमात्रं ज्ञानेनाऽऽपातजन्मना' 1 इति ब्रह्मसिद्धिकारै रुक्तत्वादू, नापि द्वितीयो भागे सिद्धसाधनत्वात, स्तम्भः कुम्भ इति निर्विकल्पकशानस्य भेदग्राहकत्वनानभ्युपगमाद् इति गङ्गापुरीया इति चेद्, मैवं,द्वितीयपक्षस्यैव स्वीकाराद्, नच तत्र सिद्धसाधनता दोषः, सर्वनिर्विकल्पकस्यापि भेदग्राहकत्वेन परैरिष्टतया तत्पक्षी

  • भापातजाया सविवि = निर्विकल्पके ज्ञाने ॥

आपातजन्मना = निर्विकल्पकज्ञानेन वस्तुमात्रमेव विषयी क्रियते नतु तद्गत ज्ञेयभेदनिरासः । मृ०-तस्याः,तथा च प्रागुक्तप्रतियोग्याद्यवभास्लाधीनः परः स्पराश्रयस्तदवस्थः, तत्सिद्धमेतन्न प्रत्यक्षं भेदावगमाया लमिति । टी०-कारे सिद्धसाधनत्वाभावाद्,--यदाहुर्निर्विकल्पकस्य भेद ग्राहकत्वं साधयन्तो वातिककारमिश्राः “तद्युक्त प्रतिद्रव्यं भिन्नरूपोपलम्भनाद् , * न ह्याख्यातुमशक्यत्वाद् भेदो नास्तीति गम्यते' इति, कुम्भ इत्यादिनिर्विकल्पकेषु जातिव्यक्तयोस्तत्सम्बन्धस्य च भि ऋास्यैव स्वरूपतः प्रतिभासो, व्यवहारमात्रं तु सविकल्पके भवती त्यङ्गकारादू, यदाहुः

  • जैमिनीयप्रथमलक्षणे प्रथमपादीयतुरीयसूत्रे सैौत्रप्रत्यक्षलक्षणसमालोचनावसर

मीमांसाभ्लोकवान्तिकं कुमारिलभट्टे “महासामान्यमन्यैस्तु द्रव्य सदिति चोच्यते, सा मान्यविषयत्व च प्रत्यक्षस्यैवमाश्रित, ११४ विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभि । इत्यादिना निर्विकल्पकप्रत्यक्षस्थ सत्ताद्रव्यशाब्दाभिलप्य महासामान्यमेव विषयो नतु व्य क्तयादिविशेष, तस्य भेवावभासाधीनत्वाद् भेदस्य चेतरेतराभावरूपस्य प्रत्यक्षेण ग्रह णासम्भवाद्, इत्येव कस्यचिद् वदान्तिना मूत्तमुपक्षिप्य तन्मत्त दूषयितुमिदमभिहित ‘तत् युक्तम्' इति, कुत –प्रतिद्रव्य भिन्नरूपोपलम्भाद् = नीलपीतयो तिन्क्तमधुरया , शी म्भादित्यर्थ । ननु निर्विकल्पवादशायामित्मीदृशमिति भिन्नरूपं नोपाख्यातुं शक्यत, तन्कथं तस्य महणमत अाह “नह्याख्यातुमशक्यत्वाद्” इति, यत्तु इतरेतराभावरूपस्य भत्स्यः प्रत्यक्षेणाग्रहणमिति, तत्स्तु नत्वत्र विशेषग्रहणे भस्महणेन काय्यं, यद्धि नीलाद् भिन्न पीत तत्स्वरूपमेव गृह्यते न तु भिन्नतया येन भद्ग्रहणापक्षा भवत्, तेन नीलपीतादीनां भिन्नरूपाणां प्रत्यक्षेण महणे सति पश्चाद्भावनेतरेतराभाव प्रतीयत इति न कश्चिद् दोष इति । अधिक न्थायरत्नाकरतोऽवसेयम् ॥ न्यायमकरन्दे । मृ०-च प्रत्यक्षगेोचरभावे व्याप्य अस्सात भन्दस्य व्यापकभेदोपलम्भाधीनस्यानुमानस्य, आगमस्याभिधा नाभिधेयभेदावभासनिबन्धनस्य भावभेदावभासे द्त्तज लाञ्जलिप्रामाण्यम्, अर्थापत्तिरपिांतिलेभ्य एव तैलं पयस एव । द्धीत्यर्थक्रियाव्यवस्थान्यथानुपपतिप्रभवा नान्तरेण तिलादिकारणभेदावभासं व्यवस्थासिद्धिरित्य टी०-“निर्विकल्पकबोधेन द्यात्मकस्यापि वस्तुनः,:: ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते' इति तस्मात्सर्वनिर्विकल्पकपक्षीकारोपि न सिद्धसाधनतेत्यनवद्यमम् । “तथाचव’ इति, दैवगत्या विद्यमानभेदयोः क्षीरनीरयो: स्वरूपप्रति भासे प्रतियोगित्वादेरदर्शनाद् भेदेन प्रतिपन्नस्यैव तद् वक्तव्यं तथा च परस्पराश्रयदोष: । भेदग्राहकप्रमाणस्येदानीमेव निरूप्यमाणतया भेदस्यापि निश्चे तुमशक्यत्वाद् विद्यमानभेदयोरित्यपि वचुकुमशक्यत्वादिति भावः । माभूत्प्रत्यक्षेण भदावभासस्तदितरैस्तु भविष्यतीत्याशङ्कयतेषा मपि भेदग्राहकत्वं क्रमेण दुषयाति “अस्तांत च' इति ।

  • आगमस्य चव इति तु सम्यञ्च प्रतिपदेशे ।।

+ अर्थापत्तिरपि न हेतुभेदावभासे मानभाव भजत कुत यतस्तिलभ्य एव तैल पयस एव धीति तलदधिलक्षणार्थक्रियाया या व्यवस्था = नियति , तदन्यथानुपपत्ति प्रभवा सा, भवत्वव तत कि तत्राह --' नान्तरेण' इति, तिलभ्य एव तल पयस एव दधीत्यत्र यदि तिलपयसोभेदे न प्रतीत तत क्रि कुत्र व्यवस्थाप्यत प्रत्युताव्यवस्थे , तस्मात् तयोर्भवसिद्धावव व्यवस्थासिद्धि. व्यवस्थानुपपत्तिलक्षणार्थापत्या च कारण

  1. द्यात्मकस्य = सामान्यविशेषात्मकस्य, ननु यदि निर्विकल्पकेपि सामान्यवि

शषयेोरुभयोर्भान कथ तर्हि ‘न विशेषो न सामान्य तदानीमनुभूयत (११३)' इति पूर्वत्रा मू०-न्यान्याश्रयसश्रयादा हतुभदावभास मानभाव भजत, मानान्तरावसितवस्तुद्वयावच्छिन्नसादृश्यमात्रगोचरञ्चेो पमानं न भेदावभासे . अभावोऽपि व्यवच्छेद्य मान्नम् व्यवच्छेदावधिविभागाधीनसद्भावो न भेदभावावगाही परस्पराश्रयप्रसक्तः, तत्सिद्यमेतन्न प्रामाणिको भेदनि ५५ भौस इति । तथा च प्रयोगः–विवादपदं भेदसंवेदनं न प्रमाण निबन्धनम् अनिरूपितप्रमाणकत्वाद् भेदसंवेदनत्वाद्वा स्वप्रभेदावभासनवद् इति । टी०-“विवादपद्म्” इति, सर्वभेदसंवेदनानामप्रामाणिक ग्राहकानुमानिकसंवदनभेदस्य प्रमाणिकत्वे हेतोस्तत्रानैकान्तिकता , अप्रामाणिकत्वे तु रशनादौ दन्दशूकादिविभ्रमवदसाधकत्वादि ति चेन्न, रशनादन्दशूकविभ्रमस्यापि दुष्टन्द्रियविषयप्रमितिजनकत्वेन भंदवादिभिरभ्युपगमात्, स्वप्रदर्शनस्य च सत्यसुखप्रमितिजनकत्वा भिहितमत अाह “लक्षणाख्ययम’ इति, नहीदानी सामान्यविशेषयोहणमुच्यत टात्विय गृह्यमाणस्य द्वयात्मकत्वाख्या सा लक्षणाख्या,-गृह्यमाणमस्य वस्तुनो लक्षणममाख्यायते सामान्यविशेषात्मक तद्वस्त्विति, ज्ञात्रा पुनः शुद्रमेव निस्सामान्यविशेष गृह्यत इति न पूर्वाभिहितेन विरोधइत्यर्थ ॥

  • ससर्गाभावेऽन्योन्याभावे वा प्रवर्त्तमानोऽभाषेो धर्भिप्रतियोगिभेदज्ञानाधीनप्रवृ

त्तिस्ततश्च भवसिद्धान्योन्याश्रयप्रसक्तिरित्यर्थः ।। न्यायमकरन्दे मू०-न चान्द्रयान्वयव्यात्तरकानुवधायतया तत्का रणतानिरूपणादाद्यहेतोरसिद्धिरिति साम्प्रतं, धर्मिमात्रा ध्यवसायेन तत्कारणतोपपत्तावन्वयव्यतिरेकयोरन्यथा सिद्धेः, नचाक्षकारणतामन्तरेणापरोक्षत्वासम्भवो भेदा ध्यवसायस्येति मन्तव्यं, स्वप्नध्यानयोरिव तत्सम्भवाद, विभूििन्तभावेन तदापरोक्ष्ये तु नेहाऽप्यसौ दण्डवारितः तस्मात्सर्वमवदातम् । “इत्थं निरस्तनिखिलप्रतिकूलशङ्काद् वेदान्तवाक्यनिकरान्निखिलोपि भेदः शक्यो निषेद्धमिति सिद्धमनाद्यविद्या तद्वासनाविरचितभममात्रसिद्ध ' । टी०-अन्वयव्यतिरेकयोरन्यथासिद्धत्वेनेन्द्रियकारणत्वानुमाप कत्वाभावादिति परिहरति -“ धर्मिमात्र ” इति, इन्द्रियजन्य त्वाभावे कथमपरोक्षतेत्यत आह-*नचाक्ष' ' इति, एवं प्रत्य चादिविरोधाभावादनुपचरितार्यत्वेन वेदान्तानामद्वितीयब्रह्मप्रतिप त्तिजनकत्वमित्युपसंहरति-“ इत्थम्' इति, निरस्ता निखिलाप्र तिकूलाशङ्का यस्मिन्नू तत्तथा, प्रतिभासमानभेदस्य तर्हि का गतिरि त्याशङ्काह- “सिद्धमनाद्यविद्या' इति, वेदान्तवाक्यनिकरा ' न्निखिलोपि भेदो निषेडु शाक्य, इतिकृत्वाऽसावनाद्यविद्यातद्वासना विरचितभ्रममात्रसिद्ध इत्यन्वयः ।

  • इति ज्ञेयभेदोच्छेदवाद:"
  • साक्षिभास्यत्वनापरोक्ष्यसम्भवाद् इत्यर्थ । अख्यातिवादोत्थापनम् ।

मू०-अथ कोयं विभूमो नाम, केचिदाहुः-विवेकाग्रह मात्रं विज्ञानानां तज्ज्ञेयानां च विभूमः, तद्यथा-इदमि ति नयनघटितशुक्तिकाशकलसाधारणाकारावग्रहे, नेत्र दी०-ख्यातिचतुष्टयनिराकरणेन विभ्रमाणामनाद्यविद्याविरचि तत्वं सिसाधयिषुः प्रश्नपूर्वे प्रथममख्यातिवादमुत्थापयति-“ अ थ कोयम्' इति ॥ सर्वप्रत्ययानां यथार्थत्वेन पूर्वानुमानदृष्टान्तस्य साध्यविकलत्व शङ्कां वा वारयितुमख्यातिवादमुत्थापयति -* अथकोयम् ' इति । विवेकाग्रहमात्रम-मात्र-शब्देनान्यथाख्यातिं वारयति, विवेका ग्रहमात्रं विभ्रम इत्युक्ते सुषुप्तावपि प्रसङ्गस्तान्निवृत्त्यर्थमाह

  • ज्ञानानाम्' इति, नचैवमपि सुषुप्तौ प्रसङ्गो ज्ञानाभावेपि

झानज्ञेयविवेकाग्रहस्य सम्भवादिति वाच्य ज्ञानेन सतीति विशेषणस्य विवक्षितत्वादू, अत्र चानेकज्ञानमात्रं विवक्षितं न बहुल्वम्, अन्य येदं रजतमिति ज्ञानद्वयविवेकाख्यातावव्याप्तः, एवं च सति स्वरू पतो विषयतश्चागृहीतविवेकानेकज्ञानत्वमख्यातिरित्युक्तं भवति । प्रकविषयानेकज्ञानेष्वतिव्याप्तिपरिहारार्थ स्वरूपपदं, समूहालम्बन ज्ञानेनऽतिव्याप्तिपरिहारार्थ विषय इति विशेषणम् । नन्विदं रजतमितीदमंशरजतांशविषयविशिष्टज्ञानमेकमेव तत्कथं विज्ञानभेद इत्याशङ्क्य सामग्रीभेदेन तद्भेदं साधयति “तद्यथा' इति, ननु तुल्यसामग्रीकतया साधाराणाकारवदू विशेषाकारोपि किमिति न प्रथत इत्यन आह -*नेत्रदोषविशेषाच्च ?’ इति :।

एव च सुषुप्रैौ स्वारसिकविवेकाग्रहसत्त्वेपि ज्ञेयज्ञानपुरस्सरविवेकाग्रहाभावान्ना न्यायमकरन्दे मू०-दोषविशेषाच्च शुक्तित्वादिविभेदकविशेषाग्रहे,शु- क्लभास्वरतादिसादृश्यसन्दर्शनसमुद्बुद्धसंस्कारकारणक स्मरणमुपजायते रजतगोचरं, तच गृहीतग्रहणस्वभा वमपि मानसदेोषविशेषवशात्तत्तांशप्रमोषाद् ग्रहणस्व रूपमवतिष्ठते, तथाच रजतगोचरस्मरणस्य पुरोवर्ति टी०-स्मरणस्यनिमित्तमाह -“संस्कारकारणकम्” इति, अनु डुद्धस्य संस्कारस्य स्मरणकारणत्वं न सम्भवतीत्युद्धोधकमाह शुक्ल” इति, आदि-शब्दग्रहणाद् यावता संस्कारोद्वोधस्ताव त्साइश्यं विवक्षितं, तच्चासाधारणधर्मानभिभूतसाधारणधर्मबाहुल्यं तेन सर्वात्मना सादृश्यमेकदेशेन वा सादृश्यमिति पय्र्यनुयोगो निरव काशः, अन्यथा भ्रमवादिनापि सादृश्यस्य विपर्ययहेतुताङ्गीकारेण तत्रापि पय्र्यनुयोगस्य सुवचतया जात्युत्तरतापत्ते.* । स्मरणं चेत्तू तद्रजतमिति स्वविषयं कस्मान्नप्रथयेदित्यत आह-“तच्च' इति, नन्वख्यातिपक्षे रजतार्थिनः पुरोवर्तिनि प्रवृत्ति. सामानाधिकरण्यव्य पदेशश्च किमिदमिति ज्ञानादुत स्मरणादथवा ज्ञानद्वयाद्वा, न ताबत्प्र थमौ-इदमालम्बनघटादिज्ञाने देशान्तरजतस्मरणे च पुरावात्तान तत्प्रसङ्गाद्, न तृतीयो ज्ञानद्वययौगपद्याभावादित्याशङ्का निरन्तरोः त्पन्नज्ञानद्वयमेव सम्यग्रजतज्ञानसरूपतया प्रवृत्तिहेतुरिति परि हरति-“तथाच' इति ।

  • जातिर्नाम स्थापनाहेतौ प्रयुक्त य प्रतिषेधासमर्थः प्रतिषेधबुद्धया प्रयुक्तो

हेतु , ताश्च चतुविशति, तत्रयमुपपत्तिसमाख्या जाति , व्यक्तचैनद् गैौतमीये पञ्चवम इति तत एव कणेहत्य निरीक्षणीयम्, एतन्मूलक्र एव –“यश्चोभयो हारो वापि तत्सम, नैकः पय्र्यनुयोक्तव्यस्तादृगर्थविचारण” इति न्यायप्रयोगस्तत्र समो दोष. परि तत्रेत्यवसेयम् ॥ अख्यातिवादोत्थापनम् । मू०–साधारणाकारावग्रहस्य चव मिथः स्वरूपतो वि षयतश्च विभेदानवभासनात साविधकलधौतबोधसारू प्येण ‘इदमितेि-रजतमिति च' भिन्ने अपि ग्रहणस्मरणे अभेद्व्यवहारं समानाधिकरणव्यपदेशं च प्रवर्तयतः । स्मरणरूपता रजतवेदनस्य , चव पारशषप्रास्तद्वरा तथा हि--न तावद् रजतनयनसंप्रयेोगसमुपजातमे तदिति साम्प्रतम्, अतिविप्रकृष्टविषयसन्निकर्षासम्भवा दक्षाणां, नच दोषदूषिताक्षसन्निकर्षः शुक्तिशकल मेव कलधौततया बोधयतीति साम्प्रतं. न खलु रजत निर्भासः शुक्तिकालम्बनो युक्तः, प्रतीतिविरोधाद्, यद्धि यस्मिन् विज्ञानेऽवभासते तत्तदालम्बनं, नव रजतवि टी०-विधा=प्रकार:, तया सह वर्तते यः कलधौतबोधः स तथा, सम्पूर्णसमीचीनरजतप्रत्ययस्सारूप्येणेति यावद् । अथ वा संविधशब्दः पुरोवर्तिबाची “ आसन्न सविधं पार्श्वम् ?’ इत्यभिधानातू, पुरोवर्तिरजतबोध इति यावदू । नन्वैन्द्रियकत्वाद् रजतविज्ञानस्य न स्मरणरूपत्वमित्याशङ्क्य परिशेषेण साधयति

  • स्मरणरूपता च' इति, नन्विान्द्रियेण संयुक्तमेव शुक्तिशकलं

तच्च दोषाढू रजतया भासते तेन रजतासन्निकर्षों न दोषाये त्याशङ्कय तथा सत्यन्याकारज्ञानस्यान्यालम्बनत्व चव वक्ष्यमाणानु भवविरोधादिदोषप्रसङ्गात्रैवमिति परिहरति * नच दोष ?’ इति, प्रतीतिविरोध दर्शयितुमालम्बनलक्षणमाह “यांद्वे ” इति, ननुसापि भासतकथं नचेति तत्राह मू०-ज्ञाने शुक्तिकावभासत इतिकथमसावस्यालम्बनं, तद्भासनाभ्युपगमे वा कथंनानुभवविरोधः, नच समीची नसंवेदनसाधनादक्षसन्निकर्षदन्यथावभासो युक्तः, क लमां बीजादावपि कदल्यङ्करोत्पादप्रसङ्गाद्, दोषसह कारिसमवधानाद्दोष इति चेन्न दोषाणां काय्य पजननसामथ्र्यविघातमात्रहेतुत्वाद्, न खलु शालिबीजं तैलकलुषितमपि सम्पादयति यवाङ्कुरं किन्तु न स म्पाद्यति शाल्यङ्कुरम् किञ्च विषयव्यभिचारे विज्ञानानां सर्वत्रानाश्वा सप्रसङ्गः । टी०.*तद्भासन'इति, इन्द्रियसन्निकर्षस्य समीचीनज्ञानजनकत्वा दपि नायथार्थज्ञानजनकत्वमित्याह *नचवसमीचीन' इति, यद्यस्य जनकत्वेन प्रसिद्ध तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज कदल्यङ्करस्य जनकं, विमतमयथार्थज्ञानस्यन जनकं यथार्थज्ञानजन कत्वाद् यद्यस्यजनकं तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज कदल्यङ्करस्य नचेदं न तथा तस्मान्नायथार्थज्ञानस्य जनकमिति सामान्यतः प्रयोगोऽनुसन्धेयः । ननु निर्तुष्टस्य तथात्वनियमपि दो षसहितस्य भवेदन्यथाभाव इति शङ्कते *दोष' इति, दुष्ट + कालम् = एतन्नामख्यातशालिधान्यविशेषः । तैलकलुषित शालिचीज थथा विपरीत काय्यै यवाङ्कुर न सपादयति तथा स्वकीय काय्यै शाल्यङ्कुरमपि न सपात्यतीत्युक्तया स्वारसिककाय्र्यप्रसवशक्तिप्रति

  1. अन्यथाभाव = विपरीतकाय्यैजननयोग्यत्व, यथा दावद्ग्धवत्रवीजानां विप

रीत रम्भांकाण्डारम्भकस्व दृष्ट यथा वा शरात्र कांस्यपात्रेषितधृतस्य च मरण कारणत्व दृष्ट तथा दोषदूषिताक्षात्रापि मिथ्यार्थावभासजननयोग्यत्वमिति तत्त्वम् । मू०-प्रतिभासमानाकारस्य च बहिरपलापे वि ज्ञानाकार एवायमाश्रितः स्यात, तथाच महायानिकप क्षानुप्रवेशो दुर्निवारः, तस्मान्ना शुक्तिशकलमेव रजता त्मनावभासते किन्त्वसंप्रयुक्तरजतगोचरमेवैतदास्थेयम् । असति च लिङ्गाद्युपलम्भे जायमानस्यानुमानादि भावो न शङ्कितुमपि शक्यः तथा च सदृशसंदर्शनसमु द्बुद्धसंस्कारकारणतोपपत्तेः परिशेषतः स्मरणमेवैतदा श्रयणीयम् ॥ अख्यातंत्रादात्यापनम् । टी०-स्यापि नविपरीतकाय्यैजनकत्वं तैलकलुषितशालिबीजव दित्यर्थः । दूषणान्तरमाह*प्रतिभासमान' इतेि. अन्तर्बहिश्धाभावे शू न्यता चाऽनिर्वाच्यता वा स्यातू तञ्च सत्ख्यातिवादिना भवता ना ऽभ्युपगम्यते तेन बहिरपलापे विज्ञानाकारतयावस्थानातू सुगतमत प्रसङ्ग इति भावः । मा स्म भूत्प्रत्यक्त्ता तथापि मानान्तरगम्यता किन्न स्यादित्यत अाह * असति चव ?” इति, न केवलं परिशेषात्स्मरणरूपत्वमपि तु मानान्तरादपीत्याह f तस्मात् = प्रतीतिविरोधानाश्वासासत्ख्यातिप्रसङ्गरूपवाधकप्रसङ्गादू, इत्यर्थः । न्यायमकरन्द मू०–अपिच इदं स्मरणमनाकलितरजतस्यानु पद्यमानत्वाद् यदित्थं तत्तथा यथेोभयवाद्यविवादास्यदं रजतस्मरणं, नचेदमस्मरणं तदंशवैधुय्र्यात्संप्रतिपन्नग्रह णवदिति साम्प्रतं, नेह भूतले कुम्भ इत्यनुलिखितदं शास्यापि स्मरणस्योपगमाद्, भूयसां च पदात्पदार्थस्मर णानामनुलिखितदंशानामेवोपलम्भात. टी०–“ अपि च' इति, “नेह' इति, धटो नास्तीत्यभाः वज्ञाने प्रतियोगिस्मरण निमित्तं तेन प्रतियोगी घटस्तदशविधुरे णोपस्थाप्यत इति तत्रानैकान्तिको हेतुरित्यर्थः । ननु नेह भूतले कुम्भ इत्यत्र प्रतियोगिग्रहणमेवाभावशाननिमित्तं, यदि पुनः स्म रणमेवनिमित्तं तदा स घटोऽत्रनास्तीति तदंशपरामशौ भवत्येव तेन कुतस्तत्रालैकान्तिकतेत्याशङ्कय सम्प्रतिपन्नमुदाहरणमाह * भूयसाँ च' इति, सम्बन्धग्रहणकाले गृहीतमर्थ शब्द. स्मारयतीतेि वा च्यम् अनधिगतथै सम्बन्धग्रहणाभावेन तदप्रत्यायकत्वाद्, यदाहुः

  • पद्मभ्यधिकाभावात्स्मारकान्न विशिष्यत ? इति, तयाच

गामानयेति वाक्येषु पदात्पदार्थस्मृतिरेव सा च तदंशविधुरोति तत्रा व्यवहारस्य ग्रहणस्मरणाविवेकनिमित्तत्वमुक्तमुपसंहरति

  • तदशविधुरण =तत्तांशाहीनेन घटपस्न । अख्यातिवादोत्थापनम् ।

मू०-तदभ्युपगन्तव्यमकामैरप्यगृहीतविवेकतापन्नस न्निहितरूप्यग्रहणसारूप्यग्रहणस्मरणप्रसाञ्जित एवार्य रजतार्थिनः पुरोवर्तिनेि व्यवहार इति । कचित्पुनग्रहणे एवागृहीतान्योन्यभेदे अयथा व्यवहारमापाद्यतो यथा पीतः शङ्ख इति । तत्र हि विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तधातो पीतिमा द्रव्यरहितो गृह्यते शङ्खेोपि नयनदोषवशादनाकलित

  • तदभ्युपगन्तव्यम् ?” इति, ग्रहणस्मरणप्रसञ्जित एवायं

पुरोवर्तिनि व्यवहार इत्यन्वयः । ग्रहणस्मरणे विशिनष्टि

  • अगृहीत ?” इति, न गृहीतो विवेको ययोस्ते तथाभूते ,

तयोर्भावोऽगृहीतविवेकता तयाऽपञ्=प्राप्त सन्निहितरूप्यग्रहणसा रूप्यं याभ्यां ते ग्रहणस्मरणे । यथेदंरजतमिति सम्यग्ज्ञाने पीदमंश रजतांशयोः स्फुराणे भेदस्याभावादेव तदग्रहण* विभ्रमेििप तदु भयस्फुरणेपि विद्यमानविवेकस्यापि दोषादग्रहणमिति सन्निहितरू शङक्याविविक्तज्ञानद्वयमेब सर्वत्र प्रयोजकमित्यभिप्रायेण परेि हरन्नुदाहरणमाह “कचिद्' इति, तदेवोपपाद्याति “तत्र हि

  • ‘तथा विभूमऽपि'इत्येव पठनीय प्राक्तनयथाशब्दसाङ्गत्याय। न्यायमकरन्दे

शुकृगुणः स्वरूपेणावभासते, तदनयेोर्गुणगुणिनोः संस र्गयोग्ययोरसंसगाहसारुप्यात्पीतजातारूपशङ्खप्रत्यया विशेषेणाभेदव्यवहारः । भेदाग्रहप्रसाञ्जिताभेद्व्यवहारबाधनाच नेदमिति विभेदकप्रत्ययस्य वाधकताप्युपपन्ना, इति । न च द्रव्याग्रहणे गुणस्य, गुणाऽग्रहणे द्रव्यस्याऽग्रहणमिति साम्प्रत, गन्धस्य केवलस्य * प्रदोषे शुकृताऽप्रहपेपि वलाकाया अवसीयमानत्वादिति भावः । अस्तु तथापि प्रस्तुते किमायातमित्यत आह “तद्नयोर्” इतेि । नेदमितिवाधकस्य प्रसक्तप्रतिषेश्रयरूपतया तदन्यथानुपपत्त्या पुरोवर्त्तिविषयरजतज्ञानसिद्धिरित्यत आह “भेदाग्रह' इति ननु सर्वे प्रत्ययानां यथार्थत्वे भ्रान्तिज्ञानमिदं सम्यग् ज्ञानमिदमिति लोकसिद्धो व्यवहारः कथमित्याशङ्क्य यथार्थत्वेपि ज्ञानानां संवा दिाविसंवादिव्यवहारजनकत्वेन सम्यङ्गमिथ्याविभागसिद्धिरित्याह

+ कस्तूरिकारिद्रव्याग्रहण केवलस्य गन्धस्यानुभूयमानत्वात्, प्रदेष शैकिल्पगुणा अहणेपि बलाकाया अनुभूयमानत्वात्पृथक्त्वेनापि कृविद् द्रव्थगुणयोर्महण सभवती अख्यातिवादनिरासः । मू०--तदुपपत्तौ च प्राचीनव्यवहारप्रसञ्जकस्य भ्रान्तित्वमपि लोकप्रसिद्धं, तथाच-यथार्थाः सर्वे विवा दास्पदीभूताः प्रत्ययाः प्रत्ययत्वात्संप्रतिपन्नसमीचीनप्रत्य दित्यप्रत्यूहमनुमानमिति ॥ तदिदं स्वसिद्धान्तश्रद्धरामात्रविजम्भितं , तथा हेि यत्तावद् (विज्ञानानां तज्ज्ञेयानाञ्चव विवेकाग्रहमात्रं वेि भूम) इत्यभाणि, तदत्यन्तापेशलं, तथाहि-विभेदस्वभा वाभ्युपगमे सर्वभावानां स्वयंप्रभत्वेन स्फुटतरावभासयो संविदोस्तद्धीनप्रकाशयोश्चार्थयोः कथं विवेकाग्रहवाचो युक्तिर्युक्तिमती, न खल्ववभासमानभावस्वभावस्यैवानव भासो भेदस्येति साम्प्रतम्, अबभासानवभासविरुद्ध धर्मसंसर्गस्यैकस्मिन्नसम्भवाद् ॥ टी०–“तदुपपत्तौ च' इति -‘तथाहेि' इति, स्वरूपस्यैव ? भेदत्वात्स्वसंवेदनतया च संवेदनस्वरूपस्य, तदधीनतया चार्थस्य स्फुरणान्न भेदाग्रह इति भावः ॥ स्वरूपावभासेपि भेदानवभासः किन्न स्यादित्याशङ्कय मैवं तस्य तद्भेदादिति परिहरति-“नखल ? इति ।

  • तस्य = भेदस्य, तभेदाद् = वस्तुस्वरूपण सहाभेदाद्, आख्यातिवादिमीमासक

नयेय वस्तुस्वरूपातिरेकेणाभावानङ्गीकारादिति भावः । द न्यायमकरन्द मू०-अथायमसंसर्गाग्रहमेव संसर्गयोग्ययोः सामान्य शेषयोर्विवेकाग्रहं ब्रूयात, तदपि रिक्तम्, असंसगों हि संसर्गाभावः, स च इदमिति रजतमिति च भासमान भावमात्रातिरेकी भवतां दुर्भणो भूभागमात्रातिरेकीव कुम्भाभावः, तथा च कथं प्रतिभासमानभावभिन्नस्तद् संसगों न गृह्यते । तथाच ‘साधारणाकाराकलितपौरस्यवस्तुनि रजत विभेदकाकारानवभासाद् रजते च स्वरूपतो विवेचका कारविधुरे स्मरणविपरिवर्तिनि विभेदानवभास' इति सिद्धान्तध्वान्तान्धीकृतस्वान्तानां प्रलापमात्रमिति सि अस्तु वा वस्तुनोस्तत्संविदोर्वा विवेकानवभास टी०-न स्वरूपाग्रहो भेदाग्रहः किन्त्वन्य एवेति शङ्कते-*अथ' इति, इदमिति सामान्यं, रजतमिति विशेषः, विपरीतं वा, अनयोरससर्गे विद्यमानोपि न गृह्यते दोषादितिभाव: ॥ अभावानङ्गीकारवादिनः संसर्गिस्वरूपातिरेकेणासंसर्गस्यानिरू पणात् तत्स्वरूपस्य च गृहीतत्वान्नासंसर्गाग्रह इति परिहरति “तदपि रिक्तम्” इति, भेदाग्रहस्य दुर्निरूपत्वमुपसंहरति-“त- था च साधारण' इति । भेदाग्रहमङ्गीकृत्य तस्य प्रवृत्तिहेतुत्वं न सम्भवतीत्याह अस्तुवा' इति अख्यातिवादनिरासः । स्तथापि कथं तन्मात्रादिदंकारास्पदाभिमुखी रजतार्थिनः मू०-प्रवृत्तिरुपपद्येत, ग्रहणनिबन्धनो हि चेतनव्यवहारो नाग्रहणमात्राद् युक्तो भवितुमतिप्रसङ्गाद् अथाग्रहणमात्रान्न चेतनव्यवहारोपि तु ग्रहणमेव सन्निहितसाधारणाकारगोचरमनाकलितविवेकं रजतस्मर घणात्संनिहितसमीचीनरजतावभाससान्निभतया ततोऽवि वित्तं तदुचितमेव व्यवहारं प्रवर्तयतीति । तदप्यलीकं, विकल्पासहत्वात्, तथाहि-सन्निहितसमीचीनरजता वभाससन्निभताऽस्य भासमाना प्रवृत्त्युपयोगिनी किं वा सत्तामात्रेण, भासमानतायामपि तत्सन्निभमेिदमितिभासेत उत रजतावभासात्स्वरूपतो विषयतश्चानाकलितभेदमिति । न तावत्सन्निहितरजतावभाससन्निभमित्यवभास स्तदुचितव्यवहारकारणं, नो खलु गोसन्निभो गवय टी०-कुतो नोपपद्यत इति तत्राह -* ग्रह्णनिबन्धन इति ॥ स्मरणसह्नितादू** इति विशेषमाशङ्कते * अथ' इति । भासमानतापक्षे प्रथमविकल्पं दुषयति इति, तत्स्वरूपग्रहणनिबन्धनो व्यवहारो न तत्सद्दशग्रहणवद् भवतीत्यर्थः ।

  • ग्रहणात्प्रवृत्तिर्भवतु-इति शष्पं ।

८८ न्यायमकरन्दे मृ०-इत्यवभासागवाथना गवये व्यवहारकारणभावं भ जते, रजतावभासादनाकलितभेदमिति त्ववभास एव परा हृतः, न खल्वनाकलितभेदो रजतावभासादिति. अना कलितभेदमिति वाध्यवसातुमीष्ट, तस्मात्सत्तामात्रेणासौ विभेदाग्रहरूषा सन्निभता व्यवहारहेतुरिति वाच्यं, तथाचा भेदाग्रहरूपाया अपि भेदग्रहसन्निभतायास्तदुचितव्यव टी०-भासमानतापक्ष एव द्वितीयं विकल्प दूषयति-* रजताव भासाद्' इति, पराहतिमेव दर्शयति -“नखलु” इति, अना कलितभेद.-पुरूषः, भेदाप्रतिभासे पञ्चमीप्रथमयोः प्रयोग एव न सम्भवतीति श्रभिन्ने घटे ‘घटो घटादिति तयोः प्रयोगाभावाद्,भेद प्रतिभासे चानाकलितभेदमित्युक्तिव्याहता ॥ नन्वस्मादभिन्नमित्यत्रापि तुल्यः पथ्र्यनुयोगो, भेदस्याप्रतिभासे भिन्नविभक्तिकप्रयोगायोगातू, तत्प्रतिभासे वाऽभिन्नमित्युक्तव्यौहत त्वादू, मैवम्. एतत्प्रतियोगिभेदावभासाभावस्यैव तत्र विधीयमान त्वाद्, नचात्राप्येतत्प्रतियोगिकभेदोपलम्भाभावो विधीयत इति वा च्यं तयोर्भदाप्रतिभासे तद्वाचकशब्दस्यैवानुपपत्तेर्, उपलम्भे च व्याघातो वज्रलेपायत इति भावः ॥ तेन द्वितीयः पक्षः परिशिष्यत इत्याह- * तस्माद्” इति परमार्थस्थले हि प्रवृत्तिनिमित्त रजतज्ञानमभेदात्मकं, तत्सन्निभता ऋास्य विद्यते विविक्तस्य शानद्वयस्य भेदाग्रहणरूपा, ऽत:सा रजताऽऽ दानादिव्यवहारहतुरिति वक्तव्यमित्यर्थः । तत किमित्यत आह

  • तथाच ' इति, इद रजतं न भवतीति वाधकदशायां यत्र भेदो अख्यातिवादनिरासः ।

मू०-हारप्रसञ्जकता दुर्वारा, न खल्वस्तिविशेषोऽभेद प्रहसरूपतायास्तदुचवतव्यवहारहतुता न पुनभदग्रहस टी०-गृह्यते तन्नाभेदो न गृह्यते तस्याभावातू, तदूग्रहे च विपरीत ख्यातिप्रसङ्गाद्, एवं विभ्रमस्थलेपि भेदाग्रहवद्भेदाग्रहोप्यस्ति भिन्नयोरभेदग्रहे विपरीतख्यातिप्रसङ्गादेव, तथाचोभयप्रयोजकसदू भावादेकदैव प्रवृत्तिनिवृत्ती स्यातामित्यर्थः ॥ ननु नेदमित्यत्र भेदग्रहस्यैव निवृत्तिप्रयोजकत्वान्नाभेदाग्रहस्ये त्याशङ्कयाह नखल' इति, तहहाप्यभेदग्रहस्यैवप्रवर्तकत्वं भेदाग्रहस्यैवेति विपय्र्ययो वतुं सुकर एव । ननु विभ्रमाविभ्रमसाधारण्येन भेदाग्रह एव प्रवर्तकोऽन्यथा प्रयोजकद्वैविध्यापाताद्, अविभ्रमस्थले पुनरभेदग्रहो विद्यमानोपि न प्रयोजक. किन्त्ववर्जनीयतया सन्निहित एवेति चेद्, मैवे, रजत एव नेदं रजतमिति मिथ्यावाधकज्ञानान्निवृत्तावभेदाग्रहस्यैव निवृ त्तिप्रयोजकताया वक्तव्यत्वाद्, भदग्रहस्य तत्राभावाद्, अभिन्ने भेद ग्रहस्य विपरीतख्यातित्वाद्, अभेदाग्रहस्य सम्यङिळथयासूसाधार ण्येनैकप्रयोजकत्वाद्, अविभ्रमस्थले विद्यमानोपि भेदग्रहोऽकिञ्चित् कर इति वतुं सुकरत्वाद् । यदू ग्रहणे निवृत्तिस्तद्ग्रहणात्प्रवृत्तिरित्यभिधाने न कापि दो षकलेति चेन्न, विकल्पासहत्वातू-किमिद स्वसिद्धमभिधीयते पर सिद्ध वा, न प्रथमो-गुरुमते कार्यज्ञानं प्रवर्तकमकाय्र्यज्ञानं च नि वर्तकमित्यङ्गीकाराद्, अकार्यशानस्य प्रवर्तकत्वे काय्यर्थे शब्द प्रामाण्योच्छेदप्रसङ्गातू, स्तनपानादिप्रवृत्तिदृष्टान्तेन प्रयोज्यवृद्धप्र -“न ७ ० न्यायमकरन्दे मू०-रूपताया इत, तथा चायमुभयस्वरूपताभ्यामाभत आकृष्यमाणः प्रतिपत्ता न प्रवर्तेत नापि निवर्तेतेति टी०-वृत्ते काय्यैज्ञानपूर्वकत्वानुमानेनुगवानयनादिवाक्यस्य कार्य ज्ञानजनकतया कार्ये प्रामाण्यमिति नियमस्य त्वयैव भञ्जिनत्वाद् , रजतार्थिनै प्रत्यकाय्यैशुक्तिशकलस्य काय्यैतायाः प्रतीत्यङ्गीकारेपि विपरीतख्यातिप्रसङ्गातू, सम्वादनि व्यवहारे काय्र्यज्ञानं प्रवर्तक म् असम्वादिनि पुनरकाय्यैज्ञानमित्यङ्गीकारें प्रयोजकद्वैविध्यापा तादू, नापि द्वितीयः, परेणानिष्टसाधनज्ञानस्य निवर्तकत्वाभ्युपग माद् इष्टसाधनज्ञानस्य प्रवर्तकत्वाऽभ्युपगमाद् अनिष्टसाधनत्वाज्ञा नात्प्रवृत्त्यनङ्गीकारादू । नन्वेवमप्यनुपपन्ना विपरीतख्यातिः, तथाहि-भेदग्रहणे विभ्रमा नुपपत्तेर्भदाग्रहणस्य विभ्रमहंतुत्वमङ्गीकरणीयं, तथा च यथा तव भेदाग्रहादूविभ्रमोत्पत्तिरवमभेदाग्रहात्सम्यग्ज्ञानोत्पत्ति किन्न स्यादितेि प्रसङ्ग’ सुवचन इति चेन्न सादृश्यशानं भेदाग्रहश्चेति तद् द्वयमेव विभ्रमहेतुरित्यङ्गीकारादू, दोषाणामपरिपुष्टौ दूरादगृहीत भदाभदवृक्षमात्रस्य स्फुरणेपि विभ्रमानुत्पादादू, दुष्टन्द्रियसम्प्रयोगे सत्यभदाग्रहणमात्रेण निदुष्टसामग्रीजन्यसम्यग्ज्ञानात्पादप्रसङ्गस्य थोविरोधादेवायुक्तत्वा,न्निदुष्टसामग्रीसद्भावे चाभदाग्रहात्सम्य गूज्ञानोत्पाद्रस्येष्टप्रसञ्जनतया तकभासत्वादित्यपि द्रष्टव्यम् ।

  • विमसा प्रवृत्तिरतत्काय्यैज्ञानपूर्विका, प्रवृत्तित्वाद् यदेव तदेव यथा मम स्तन

पानादिप्रवृत्तिरित्यनुमाननेत्यर्थ । अख्यातिवादनिरासः । मू०-किञ्च-इदंकारास्पदाभिमुखी रजतार्थिन प्रवृत्तिस्तदिच्छानिबन्धना युक्ता, अन्यथाऽन्यदिच्छत्य न्यत्र व्यवहरतीति व्याघातात—तथाच न चेदिदं कारा स्पदं रजतावभासगोचरः कथं रजतार्थी तदिच्छेद् । अथारजतताऽग्रहणादित्यभिधीयेत हन्त रजतता ऽग्रहणात्कस्माद्यं नोपेक्षेते,ति सोयमुपादानोपेक्षाभ्यां पु रतः पृष्टतश्राकृष्यमाणः पुरुषा न रजतसमारोपमन्तरे णोपादान एव व्यवस्थास्यत इत्यकामैरप्यसावाश्रयणीयः तथा च भेदागूह्वादिदंकारास्पदे रूप्यमारोप्य तद्विधस्योप कारहेतुभावमनुस्मृत्य तज्जातीयभावेनास्यापि * तमनुमा य तदर्थी प्रवर्तत इति युक्तम् । टी०-पुरोवर्तिनि रजतार्थिप्रवृत्तेस्तदूगोचरजतज्ञानपूर्वकत्वं सिसाधयिषुः प्रथमं रजतेच्छानिबन्धनत्वं साधयति -* किञ्च” इति, तदिच्छानिबन्धना=पुरोवत्तच्छानिबन्धना, । ततः किमित्यतः आह—* तथाच' इति, पुरोवर्तिनि रजतेच्छानिबन्धनप्रवृत्ते दित्यर्थ तथाभूतज्ञानाजन्यत्वेपि प्रवृत्तिरुपपद्यत इतिशङ्कते-* अथ' इति, समारोपाङ्गीकारे कथमुपादान एव व्यवस्थास्यत इति तत्राह

  • तथाच' इति, नन्वख्यातिपक्षेपि रजतस्मरणमस्तीत्याशङ्कय

तस्य पुरोवर्त्तिविषयत्वाभावेन व्यधिकरणत्वादू मैवमित्याह

  • तम् = उपवकारहतुत्वम् ॥ ७२.

न्यायमकरन्दे मू०-तटस्थरजतानुस्मरणं तु कथमिदंकारास्पद् स्योपकारहेतुभावमनुमापयेद्, रजतत्वहेतोरपक्षधर्मत्वात्। तस्मादिदंकारास्पदे रजतार्थिनः प्रवृत्तिस्नेहादेव रजता तत्सिद्धमेतद् विवादाध्यासितं रजतविज्ञानं परोव र्तिवस्तुविषयं रजतार्थिनस्तत्रनियमेनप्रवर्तकत्वादुभय वादास्पद्रजतविज्ञानवदिति ॥ टी०-- * तटस्थ' इति । * अपक्षधमेत्वाद्' इति, पुरोवर्तिनि रजतसमारोपाभावेन रजतत्वहेतोस्तत्राप्रवृत्तेरित्यर्थः । समारोपे प्रमाणमाह -“तत्सिद्धम्” इति, सम्यग्रजत झाने सिद्धसाधनतापरिहारार्थ विवादास्पद-पदं, रजतोपायज्ञानेऽनै कान्तिकतापरिहारार्थ नियमेनेति विशेषणम्; अपुरोवर्तिविषयरज तज्ञाने व्यभिचारवारणाय तत्रेति विशेषणं, दिक्कालाऽदृष्टेषु प्रवृ त्तिकारणेषु व्यभिचारनिवारणार्थ ज्ञानत्वादित्यवगन्तव्यं* ॥ नन्वेवमपि रजतग्रहणं स्मरणं वा पक्ष, आद्ये हतोराश्रयासिद्धिः, प्राभाकरेण ख्यात्यनङ्गीकारादू, द्वितीये त्वन्यथाख्यातिवादिनः स एवं दोषः तेन पुरोवर्त्तिविषयस्मरणानऽभ्युपगमादू, उभयवादिसं प्रतिपन्नायथार्थव्यवहारजनकज्ञानं पुरोवर्तिविषयमितिप्रतिज्ञाकरणे नोभयविधदोषनिस्तार इत्यपि न, ग्रहणस्मरणयोरुभयोरप्यययाव्यव हारजनकत्वमितिमते ग्रहणस्य पुरोवर्तिविषयतया सिद्धसाधनत्वा दिति चेदू, मैवं, िववादाध्यासितो विसंवादिव्यवहारः पुरोवर्तिवि षयरजतज्ञानजन्यः पुरोवर्तिविषयरजतव्यवहारत्वाद् अविसंवादि रजतव्यवहारवद्, इतिप्रयोगस्य विवक्षितत्वाद्, नचाविसंवादि

  • पुरोवत्तिविषये नियमन प्रवर्तकज्ञानत्वाद् इति हेतुकलेवरमाश्रयणीयमित्यर्थः ।

हेतेराश्रयासिद्धिरित्यर्थः । अख्यातिवादानरास । मू०-यत्पुनः परिशेषतोऽस्य स्मरणरूपताप्रसा धनं तदप्यनाद्यविद्याविजूम्भितरजताभासविषयविज्ञाना भासताया निपुणतरं निरूपविष्यमाणत्वात्परिशेषासम्भवे टी०–दिव्यवहारत्वमुपाधिः, पुरोवर्त्तिविषयरजतज्ञानजन्ये सं स्वकारे विवक्षितसाध्यसद्भावेप्यविसवादिव्यवहारत्वाभावेन सा ध्याव्यातेः ॥ तथापि विमतो व्यवहारः पुरोवर्तिविषयरञ्जतज्ञानजन्यो न भवति विसंवादिव्यवहारत्वादये सर्प इति व्यवहारवदू’ इति प्रकर एसमतांदुर्वारोति चेत्रदू, न, “अय व्यवहारः प्रकृतग्रहणरजतस्मर णद्धयकृतो न भवति विसंवादिव्यवहारत्वादयै सर्प इति व्यवहार वद्, इत्याभासमानयोगक्षेमत्वाद् । इदमशरजतांशविषयविज्ञानाभावे सद्धाचकस्य प्रयोगस्य तत्र प्रवृत्तेश्चाससम्भव एवेति द्वितीयानुमाने वाधकस्तकविशेष इति चेन्ना प्रकरणसमतानुमानेपि संसर्गज्ञानाभावे संसर्गव्यवहाराभावस्यैव वाधकत्वात्, संसर्गव्यवहारस्य संसर्गज्ञान नियतत्वाभावे संवादिव्यवहारेरपि तथात्वापत्तौ संसर्गज्ञानमात्र विषयेऽध्यक्षादिप्रामाण्याच्छेदप्रसङ्गादू, अन्यथा यथार्था. सर्वे प्रत्यया इत्यत्रापि पय्येनुयोगस्य तुल्यत्वाद् , ॥ अथवा पुरोवर्तिविशानं रजतविषयमिति साध्यं, तथा च न कश्चिदू दोष इति भावः, ॥ तथाण्ययथार्थज्ञानस्वीकारेऽनुभवविरोधादेः कः प्रतीकार इति प्रक्ररणसमता = समतिपक्षता, उभयपक्षसाम्यात्प्रकरणमनतिवर्तमान मत्रकरण सम , व्यक्त चैतडू गीतमीये ।। न्यायमकरन्दे मू०—एवं चास्मन्मतेऽवभासमानरजताभासस्यैवा लम्बनत्वाभ्युपगमादनालम्बनत्वा-ऽनुभवविरोध-वेदना कारप्रसङ्गा दूरपरास्तावकाशाः । । सदाकाराकलितस्यानिर्वाच्यताभ्युपगमे त्वनुभववि रोधं तन्निरूपणप्रस्ताव एव निराकरिष्यामः ॥ अन्यथाख्यात्यभ्युपगमेपि शुक्तिकाकारस्येदं रजत मेितिज्ञानै प्रत्यनालम्बनताभिधाने तद्भ्युपगमप्रयुक्तया चानुभवविरोधाभिधानेऽनभ्युपगम एव परिहारः । द्रव्यमात्रस्यतुस्लितभास्वररजतात्मनाऽनालम्बनता टी०-तत्राह-* एवं च ?' इति । तथापि सदाकारप्रतीयमानस्य सद्धिलक्षणत्वाभ्युपगमेऽनुभवविरोधस्तदवस्थ इति तत्राह-“स- दाकाराकलितस्य ?” इति । तन्निरूपणप्रस्तावे=अनिर्वचनीय ख्यातिसमर्थनावसरे, त्रिविधसत्त्वाऽयुपगमेन परिहरिष्याम इत्यर्थः। तत्किमन्यथाख्यातावनुभवविरोधपरिहारो नास्त्येव, नेत्याह

  • अन्यथा ' इति । शुक्तिशकलस्य शुक्तिकत्वाकारेण रजतज्ञानं

प्रत्यालम्बनत्वाभिधानेऽनुभवविरोधः किं वा शुङ्कभास्वरतादिसा धाराणाकारेण, नाद्यः तथाऽनभ्युपगमेनैवानुभवविरोधस्य परिहृ तत्वादिति भावः । प्राभाकरेण शुक्तिकाकारस्य रजतज्ञानं प्रत्याल म्बनत्वं नास्तीत्यभिधाने प्रालम्बनत्वाभ्युपगमनिराकरणाय चानु भवविरोधाऽभिधानेऽनभ्युपगम एव परिहार इति योजना, तद्भ्यु गमप्रयुक्तया प्रयोजकभूतयेति यावद् । द्वितीये दोषमाह-“द्रव्यमात्रस्य'इति, तदुक्त-ब्रह्यसिद्धिकारै: “यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः, अख्यातिवादनिरासः । मू०-बुवाणस्य तवैव विरोधः, रजतमिति खल्वनुभवन्न नुभविता पुरोवर्तिवस्त्वङ्गल्या निर्दिशति । यत्तु दोषाणां काय्यपजननसामथ्र्यस्य विधातमात्र हेतुत्वं न तु विपरीतकाय्र्यजनहेतुत्वं, तद्युक्त-भस्म कदोष दूषितस्य जाठरजातवेदसो बहुतराहारदाहहेतो रुपलम्भाद्, दावदहनद्ग्धवेत्रवीजादपि कदलीकाण्डो त्पत्तिदर्शनाद् दावदाहादेस्तु वेत्राडुरादावेवदोषता कदलीकाण्डादौ तु गुणभाव एवेति चेद् इहापि कामलादेः सम्यग्ज्ञाने दूषणता मिथ्याज्ञाने तु साधुतैवेतेि सन्तोष्टव्यम् । यदपि (विषयव्यभिचारे विज्ञानानां सर्वत्रानाश्वा सप्रसञ्जनं तद् बोधकभावेन स्वतःप्रामाण्यं नाव्यभि चारेण) इति व्युत्पाद्यदभिवृद्वैः परिहृतम् ॥ ी०-सामानाधिकरण्येन बोधादू रूप्यमिदं सितम्' इति । तवान्मीय एव बाणो भवन्तं प्रहरतीति भावः । (दाव ) इति, दोषाणां विपरीतकाय्र्यजनकत्वस्यापि दर्श नान्न स्वारसिककाय्र्यविघातमात्रहेतुतेति भावः । वैषम्यमाशङ्कय परि हरति -“दावदाहादेस्तु' इति । वृद्धेः= ब्रह्यसिद्धिकारप्रभृतिभि. ।

  • * कट्वात्रुिक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धेौ, अतिप्रवृद्र. पवना

न्वितोऽग्निर्, भुक्त क्षणाद् भस्म करोति यस्मात्, तस्मात्सौ भस्मकसञ्ज्ञकोभूद्, उपक्षि ताय पचते च धातून्' इति लक्षितो रोगविशेषं भस्मकतोष ॥ न्यायमकरन्दे मू०-तुल्यश्चायमनाश्वासो युष्मन्मतेपि, कुम्भोयमितिबो धोदयेपि किमसौ स्मृत्यविवेकरूपः किं वैकानुभवरूप इति दुर्वारत्वात्संशयावतारस्य, तत्र दोषभावाभावाभ्या मन्यतरविनिश्चये नास्मन्मतेप्यसौ दण्डवारिता पदवीति परितुष्यत्वायुष्मान् । यदपि “इदं स्मरणं भवेदनाकलितरजतस्यानुत्प द्यमानत्वाद्' इत्यवादि तदप्यपरोक्षावभासितया स्फुट तरस्मरणभेदोपलम्भाद्ध्यक्षवाधितम्, आनैकान्तिकं च रजतबोधाधेयसंस्कारेण । सति संवेदनत्व इति विशेषणाद्दोष इति चेत तथापि रजतास्पद्समीहितसाधनतानमानेनानैकान्तिकता यदपि-आचाय्यैकदेशीयोन्नीतं तदंशवैधुय्र्यादित्य स्मरणसाधनं, तद्दूषणेपिन काचनास्माकं पक्षतिः, । टा०-ज्ञानानां स्वत:प्रामाण्यादनाश्वासो नास्तीत्युक्तम,-इदानी मख्यातिपत्वेऽनाश्वासमाह-“तुल्यश्च ” इति । ‘तथापि’ इति-समहिनसाधनतानुमानेन,-इत्युपलक्षणं रज तप्रत्यभिज्ञानेपि व्यभिचारादित्यापि द्रष्टव्यम, किंच नयनरश्मिभि: संपृक्तस्य पित्तधातोः पीतिमा यदि गृहीत तत्संपृक्तकञ्जलस्य कालिमापि किमिति न गृहोत, त्स्यास्वच्छतया अख्यातिवादनिरासः । ७७ मू०-एतेन पीतशङ्खादिविभूमा अपि समारोपरूपा व्याख्याताः । तत्र च नेत्रविरोधिकज्जलकालिमवैलक्षण्येनातिस्व च्छतया तदनिरोधिपित्तपीतिमग्रहणमुपपादयन् तयैव च द्वारा समापतन्तं तन्मात्रानतिरेकि तद्दसैसर्गग्रहमजानानो मधु पश्यसि दुर्बुद्धेः प्रपातं किन्न पश्यासेि' इत्या भाणवकविषयतामयं नातिवर्तत स्वाच्छयनिमितायां च नेत्रानिरोधितायां नेत्रोपरि विसारिणो नीरविन्दोरपि निरीक्षणमापद्येत, प्रसरन्नयन रश्मिसम्बन्धश्च प्रसारिणोः पित्तनीरयोरविशिष्टः, तस्मा दतिदूरवदतिसामीप्यस्याप्यदर्शनहेतुत्वादग्रहणमेवोभयो रिति युक्तमुत्पश्यामः । टी०-नेत्रविरोधित्वादितरस्य तु स्वच्छतया तदनिरोधित्वादिति चेत् तत्राह * तत्रच इति-पित्तपोतिस्रः शङ्खस्य च ग्रहणोपपा दने संसर्गिस्वरूपानतिरिक्तस्य तदसंसर्गस्याग्रहणादाभाणकविषय इत्यर्थः । स्वच्छत्वं नेत्रानिरोधित्वे न प्रयोजकं व्यभिचारादित्याहः

  • स्वाच्छयनिमित्तायां च इति-पित्तस्य नेत्रसम्बन्धोस्ति न

नीरस्येत्यत आह-“प्रसरद्” इति,-

  • प्रपात = यस्मात्पतनेऽवस्थानक्रियाविशेषो न भवत्यवेभूतनिरवलम्वनपर्वतादिपाश्र्धः

विशेष , “मधु पश्यति मूढात्मा प्रपात नैव पश्यति, करोति निन्ति कर्म नरकान्न विभेति च इति-देवीभागवत (स्क० ४-७-४९) श्लोक्रमूलकोऽयमाभाणवक” । अभाभा ७८ यायमकरन्दे मू०-तदुक्त-तन्त्रान्तरेपि “अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानाद्, सौक्ष्म्याद् व्यवधानादभिभवात्समानाभिहाराच' इति । यदपि “भेदाग्रहप्रसञ्जिताभेदव्यवहारनिवारणादेव विवेकवेद्नस्य8 बाधकता' इत्युक्तं तदप्यनुचितं, तथा सति रजतसंवेदनसमनन्तरमतदर्थिनो+ व्यवहारानुदये नेदमिति विवेकवेदनस्यावाधकताप्रसङ्गादू, व्यवहार योग्यताविच्छेदो वाध इत्यपि रितैव वाचो युक्तिः, सम यान्तरेपि रजताविवेकतस्तत्रैव व्यवहारदर्शनाद् । येोग्यतायाश्च यावद्द्रव्यभावितयाऽनुच्छेदात तत ट०-अतिदूरादू,-मेर्वादेरग्रहणं, सामीप्याद्-नेत्रकज्जलस्य, इन्द्रियघातातू-तिमिरादिना निकटवर्तिनो घटादेः, मनोनवस्थानाडू यत्रेदमुच्यते “-समीपेनापि गच्छन्तं राजानं नावबुद्धवान्’ इति सौक्ष्म्यातू-परमाण्वादेः, व्यवधानातू कुड्यादिना, अभिभवाद् दिवा सावित्रेण तेजसा नक्षत्रादेः, समानाभिहाराश्च-तैलादिना व्यवहारवाधनै वाधकत्वे न प्रयोजकमव्यापकत्वादित्याह

  • तथा सति' इति, ननुयोग्यतान्तरादेव तत्र व्यवहार इत्यत

आह-* योग्यतायाश्च' इति । सति काय्र्यजनने यावद् द्रव्यं सैव योग्यतेति स्वीकरणीयं योग्यतायाः काय्यैकसमधिगम्यत्वाद्

  • विवेकवेदनस्य =नेनत् रजतमिति ज्ञानस्य ।

अतर्थिन = विरक्तस्य, भवति हि विरक्तस्यापि कस्य चित्पुरोवर्तिनीदरजत मितिभ्रान्तिनेदरजतमितिवाधश्च, पर न च तत्र व्यवहारोऽतर्थित्वादिति स्यात्तत्राव्या प्तिरित्यर्थ . । तदर्थिनो व्यवहारविष्छेदत्रस्य व वाधवकत्वऽभ्युपगम्यमानेन यत्र कश्चिम कृचिद्देशे यागाद्यनुष्ठान चीरादिज्ञानाद्विच्छिन्नेोद्योगो भवेत् तत्र चौराविज्ञानस्य यागा विवाधकत्वप्रसङ्ग इति । विक् ॥ * राजारादिरितिशेष । अख्यातिवादनिरासः । मू०-प्रात्तवन्धा बाध, इत्यप्ययुक्तं, विवेकवेदनवेलायां हेत्वभावादेव फलाभावसिद्धौ प्रतिबन्धकल्पनायोगाद् नाप्यविवेकापनोद् एव बाधो युक्तः, विवेकवेदनमात्र स्यापि तत्प्रसङ्गाद्,- एवं च *तदुपपत्तौ प्राचीनव्यवहारप्रसञ्जकस्य भूान्तित्वमपि लोकप्रसिद्धं सिद्धम्' इति प्रत्यूढम्, ठ०-एकयोग्यतावशेन च तदुपपत्तावनेकयोग्यताकल्पनायां माना भावाद् अनुच्छिन्ना सैव योग्यता यावत्काय्यैमनुवर्तत इत्यर्थः । कारणसाकल्ये सति काय्यनुद्ये प्रतिबन्धककल्पना, इह च विवेकग्रहणसमये विवेकाग्रहणलक्षणकारणाभावादेव काय्यनु त्पत्तौ न योग्यताप्रतिबन्धकल्पनावकाश इत्याह, *विवेकवेदन वेलायाम्” इति । “विवेकवेदनमात्रस्य' ' इति-नचायथा व्यवहारहेतोरग्रहणस्य निवृत्तिवधिः, व्यवहारानुदये नेदमित्यवि वेकानेवतकस्यावाधकत्वप्रसङ्गादू-नापि व्यवहारजननयोग्याग्रहण निवृत्तिर्वाधः, व्यवहारमजनित्वैवाग्रहणनिवृत्तेः तत्र तद्योग्य ताया प्रभावेन तन्निवर्तकस्यावाधकताप्रसङ्गादिति भावः । उक्तप्रयोजकाभावेन सत्यमिथ्याज्ञानविवेकोपि भवन्मते दुर्वचन एवेत्याह-' एवं चव ' ' इति ।

  • सर्वाण्यपि हि ज्ञानानि स्वप्रागभावरूपाऽग्रहणनिवर्तकानीति ज्ञानमाश्वस्य वाध

करवापत्ति, स्यात्, तथा च न केपि भ्रान्ता स्युरित्यर्थः । न्यायमकरन्दे मू०-यश्चायं प्रयोगः–‘यथार्थाः सर्वे विवादास्पदी भूताः प्रत्ययाः प्रत्ययत्वात्सम्प्रतिपन्नसमीचीनप्रत्ययवद्' इति, सोप्यसाधुः, विवादविभूमाभ्युपगमे राडान्तविरो ट०-यथार्थत्वानुमाने किं पत्तीकृता विभ्रमाः स्वीक्रियन्ते न घेति विकल्प्य क्रमेण दूषयति-“सोप्यसाधुः' इति । अयथार्थव्यव हारहेतोरेव प्रत्ययस्य पक्षीकरणान्नोक्तदोष इति चेदू, न, इदमंशा विषयसत्यवृत्यङ्गीकरणेन मायावादिनं प्रति सिद्धसाधनत्वादू, आभासानाभासयोरुभयोरयथार्थव्यवहारजनकत्वाङ्गीकारात, ता शव्यवहारजनकेश्वरज्ञाने धम्र्यशज्ञाने च नैय्यायिकभाट्टयोरुक्तदो षादिति भावः ॥

  • इद् रजतमित्यत्रेदमशविषयस्य प्रत्ययस्याधिष्ठानविषयत्वेन वदान्तिभिर्येयाथैस्वाङ्गी

घकारादिति भावः, ननु रजतांशविषयवृत्तरयथार्थव्यवहारहतुत्वाभावात् तस्य पक्षान्त'- पातित्वाभावेन कथ सिद्धद्रसाधनतेति, तन्नाह-“ अमाभासानाभासयोर्'-इति । अमाभा सः = रजतविषयः प्रत्ययः, अनाभास=इम्मशविषय प्रत्ययः, तयारुभयापि ज्ञानै चक्यमादायावथार्थव्यवहारजनकस्वाङ्गीकारादित्यर्थः । यद्यपि इद् रजनमित्यत्रेदमिति सत्यात्मकोऽन्त.करणपरिणाम , रजतमितिस्वनृता स्मत्रका रजतरूपसस्कारानुरञ्जितश्मशावछिन्नात्माविद्यापरिणामः, तथापि सिद्धान्त तयेोरकसाक्षिवेद्यत्वेनैकफन्लत्वाश्कज्ञानत्वमेवोपेयत इति भवतीत्मशज्ञानेन सिद्धसाधन मितितत्त्वम् । “सर्व ज्ञान धर्मिण्यभ्रान्त प्रक्रार तु विपथ्र्यय ?” इति न्यायानुसारिणां नैयायिकानामपि समानमिदमशज्ञान सिद्धसाधनम्, एव भाद्वानामापि, एताशायनैवाह “धम्र्यशज्ञान चष नैनथ्यायिक्रभाट्टयोरुक्तदोषादू' इति ॥ (तादृशव्यवहारजनकेश्वरज्ञाने) इति तु केवलतार्किकाभिप्राय भाद्वैरीश्वरानङ्गीका रासू । तार्किकेहिं यथार्थस्येश्वरज्ञानस्य सर्वव्यवहारहेतुत्वाङ्गीकारेरणायथार्थव्यवहारं प्रत्यापि तस्य हतुत्वावश्यभावाद्यथार्थव्यवहारहेतोर्यथार्थत्वसाधने तन्नये परमात्मज्ञान मादाय सिद्धसाधनस्वस्य सुष्यक्तत्वादितिभाव' ।। अख्यातिवादनिरासः । मू०-धाद्, अनभ्युपगमे चाश्रयासिडित्वाद्धेतोः, प्रति भासमानार्थापलापाभावाचास्मन्मते सिद्धसाधनत्वाद्, अ वाध्यतायाश्च साध्यत्वे वाधकप्रत्ययविरोधादित्यलं प्रप ञ्चन । (इसख्यातिवादनिरास') अपरेष्ठ पुनरन्यथाख्यातिं भ्रान्तिमाचक्षते, तथाहि रजताविवेकनिबन्धनायां पौरस्यवस्तुविषयायां प्रवृत्तौ प्रतिषिद्धरायामऽवश्यमाश्रयणीये च रजतारोपे सत्यत्यन्ता सतोऽर्थस्य प्रतिभासासम्भवाद् वाधविरोधाचात्यन्तिक सत्तानपपत्ता.ववश्यमाश्रयणीयमेतत-शक्तिशकलमेव का टी०-यथार्थत्वमपि प्रतिभासमानार्थत्वमुतावाध्यत्वमिति विक ल्प्य क्रमेण दूषयति-“प्रतिभासमान इति । (इखरख्यातिवादनिरासः) भवतु समारोपस्तथाप्यसद्धिषय एव किन्न स्यादित्यत आह--

  • अत्यन्तासत ' इति । तर्हि यथाप्रतिभासं सत्त्वमेव

किन्न स्यादिति तत्राह -* वाधांविरोधाच्च ?' इति । अन्यस्यान्या

  • एव विभ्रमसद्भावे साधित सम्प्रति तद्विभ्रमालम्बन क्रिमसदुत सत्व वा कि

वोभयात्मकमुतोभयविलक्षणमित्याकांक्षायां प्रथम सदवेत्यन्यथाख्यातिमतमाख्यातुमुप क्रमते-“अपरे पुनर्' इत्यादिना ॥ न्यायमकरन्दे मू०-मलादिदोषदृषेितलोचनालोचितमर्थान्तरं रजतात्मना वभासत इति, नच नेदं रजतमितिवाधावबोधवशादस चैतैवात्यन्तिकी रजतस्येति साम्प्रतं, स खलु सन्निहितेदंका रास्पदतादात्म्यनिषेधादसन्निहिततामेवास्यार्थादापादयति न पुनरात्यन्तिकीमसत्तां, यद्धि यथा प्रतिभासते तत्त थैवेत्यौत्सर्गिको न्यायः, अन्यथाभावस्त्वस्य बलवद्वा धकापान्नपातवशादाश्रयणायः. स चेदिदैकारास्पदतादात्म्यनिषेधात्मोपपन्नः कुतः पुनरस्य प्रसक्तप्रतिषेधे परिशेषतः प्रसिद्धा प्रदेशान्तर टी०-त्मना प्रतिभासे निमित्तमाह-*कामल'इति । वाधकस्य ता दात्म्यमात्रविषयतयोपपन्नत्वेन न रजतवाधकत्वमिति हेतुमाह

  • सखलु इति । वाधकस्य परिशेषन्यायेन तादात्म्यमात्रविष

यत्वं दर्शियितुं सामान्यन्यायमाह-* यद्धि ?' इति । तेन तर्हि सत्वमेव किन्न स्यादिति तत्राह-* अन्यथा इति । वाधकाद् सत्त्वमेव तर्हि किन्न स्यादिति तत्राह-* सचेद् ?” इति । वामेन न पश्यतीत्यादौ विशेषप्रतिषेधस्य शेषाभ्यनुज्ञापूर्वक त्वाद्, अत्र च यद् रजतं तदिदं न भवतीति निषेधस्य विशेषविषय त्वादू, रजतमात्रनिषेधे न रजतमिति वाधप्रसङ्गादू, धर्ममात्रवाधेन वाधकस्योपपत्तेर्धर्मिवाधविषयत्वे कल्पनागौरवप्रसङ्गात्तादात्म्य मात्रविषयत्वमित्यर्थ ननु वाधकस्य तादात्म्यमात्रनिषेधेनोपपत्तौ परिशेषात्प्रदेशा न्तरे सत्वं चेत्तर्हि तस्य चक्षुःसन्निकर्षाभावादापरोक्ष्यं न स्यादि अन्यथाख्यातिवादोत्थापनम् । मू०-सत्ताऽपन्हूयेत,तथा च (अतिव्यवधानादसैप्रयुक्त रजताकारस्यापरोक्षगेोचरभावानुपपत्तिः) इत्यपि रिक्तव वाचो युक्तिः, शुक्तिशकलस्यैवानाकलितनिजाकारस्य ने त्रदोषवशादेव रजताकारेणापरोक्षप्रतिभासगोचरभावाभ्यु तस्य च रजतात्मना प्रतिभासगोचरभावे प्रमा णमनुमानं (विवादपदं रजताकारेणावभासते तदर्थिनो भावः । टी०-त्याशङ्कयाह-“तथा च' इति । प्रतिभासमानस्य साकल्येन सन्निकर्षाभावादपरोक्षत्वानुपपत्ति, कि वैकदेशसन्निकर्षाभावाद् , नाद्यः प्रत्यभिज्ञानस्याप्यपरोक्षत्वाभावप्रसङ्गात तत्तांशस्यास्सन्निक षद्, एकदेशसन्निकर्षाभावस्तु नास्ति शुक्तिशकलस्यासन्निकर्ष त्वाभावादित्याह -“शुक्तिशकलस्य इति । न च तर्हि ताव देव प्रतीयेत न रजतमिति वाच्यं तत्तांशवद् रजतस्यापि संस्कारोप स्थापितत्वादू, नच तथात्वे तदेवद रजतमिति प्रत्ययप्रसङ्गः, तथा भूतस्यापि *भ्रमस्य कचिद्भावाद्, स्मृत्युपनीते पदार्थे तत्तांशनियमा भावाद्, नच तद्वदेवाभ्रमत्वप्रसङ्गः, दोषादन्यथाभावोपपत्तेरिति ननु नाभ्युपगममात्रेण वस्तुसिद्धि किन्तु मानत इत्यत आह ।

  • तस्यच इति । रजतस्य साधन व्यभिचारनिवारणार्थ नियमे

नेति पदै, घटादौ व्यभिचारवारणाय तदर्थिन इति ।

  • तयाभूतस्य = तत्तशरहितस्य ।

कृतव्युत्पादन चैतद् (भूयसा च पढात्पदार्थम्मग्णानामनुलिखिनशानामेदो पलम्भाद्) इत्यादिना प्राक पृ ० ६२ प५ । ८४ न्यायमकरन्दे । मू०-नियमेन प्रवृत्तिविषयत्वाद् यदित्थं तत्तथा यथो भयवाद्यविवादास्पदं रजतम्) नेदमिति च वाधोदयसमनन्तरसमुपजातम् (एता वन्तं कालं रजतमित्यभाद्) इति प्रत्यभिज्ञानमप्यमुमे वार्थमञ्जसा वेदयतीति । तदपि न चातुरीं धत्ते, यत्तावद् (अत्यन्तासतः प्रतिभासासम्भवाद् वाधीविरोधाच यथावभासत्ता नुपपत्तौ शुक्तिरेवार्थान्तररजताकारेणावभासत) इति, तंत्र यद्यसतो न प्रतिभासः कथन्तर्हदंकारास्पदस्य रजतात्मता प्रतिभासेत, नहि तस्य स्वरूपसतोऽपि तदात्म ना सत्ता तात्विकी येनैतदित्थमनुभवगोचरतामापद्येत, टी७-*अञ्जसा'इति । वाधात्पूर्वमिदमो रजतत्वेनाप्रतिभासे रजतमिदमभादिति वाधानन्तर प्रत्यभिज्ञा न भवेदित्यर्थः । असत्ख्यातिभयादन्यथाख्यात्यभ्युपगमः, तदभ्युपगमपि तद्भयं तदवधस्थमिति दूषयति -“तत्र यदि इति । रजतस्य स्वरूपेण सत्वात्कथमसत्ख्यातिप्रसङ्ग इत्यत आह-* नहि' इति । स्वरू पभावेपि तदूरूपेणासत्वादसत्ख्यातिरेवेत्यर्थ. । नन्विदमंशस्य रज तस्य तत्तादात्म्यस्यच यथार्थस्थले भावातू कथमसत्तूख्यातिरित्यक्ष अन्यथाख्यातिवादनिरासः । मू०-अपरथा वाधाधया नरालम्बनतापातात, प्राचवश्व प्रत्ययस्य प्रतिभासमानार्थसद्भावात्प्रामाण्यं, पराचस्तु तद् भावादप्रामाण्यमिति च भ्रान्तिवाधविपय्यपाताद् । अथेदंकारास्पदस्य रजतात्मताया अप्यन्यत्र सत्तायां सम्भवत्येवोपलम्भगोचरभावो न पुनरत्यन्ता सन्तायामाकाशन्नालन्नायमानस्य रजताद्रवभाससम्भव इत्यसत्ख्यात्यनङ्गीकरणम् । अथासौ रजतात्मतेदंकारास्पदस्यान्यत्रैव सतीति किमत्रापि, यद्याद्यः कल्पः कथं नात्यन्तासतः प्रति भासः, न हेि रूपान्तरसत्ता व्यवच्छिन्नति रूपान्तरस्या त्यन्तिकीमसत्ताम्, मा भून्नलिनसत्तामात्रान्नभोनलिनम प्यसद्विलक्षणम्, उत्तरस्मिन्नपि कथं न प्राचीनदोषानु षङ्गः । य टी०-आह-* अप्रथा ' इति, दूषणान्तरमाह-*प्राचश्च' तादात्म्यस्यासत्त्वेप्यन्यत्र सत्त्वान्नास त्ख्यातिप्रसङ्गो, गगनकुसुमादे. पुनरनेवभूतत्वाद्वैषम्यमिति शङ्कते

  • अथेदम्' इति ।

तदेतद्विकल्प्य दूषयति –“अथासौ ” इति । अपि-शब्दाद् ? न्यत्रापि, स्वरूपेण सत्वात्कथमत्यन्तासदिति तत्राह-* नहि ?? इति । प्राचीनदोष:=वाधधियो निरालम्बनत्वं, म्रान्तिवाधविपटर्य

  • इत् रजतमितिभ्रान्तिरूपप्राच्च प्रत्ययस्याप्रामाण्य , नद् रजतमिसिवाधरूपपरा

चश्च प्रामाण्यमिति सिद्धान्त , रजतसत्ताङ्गीकार त्वनयो प्रत्यययेवैपरीत्यमापते ति भाव ' ॥ मू०-यद्युच्येत नाभावो नाम भावादन्यः कश्चिदपितु भाव एव भावान्तरात्मनाऽभावः स्वरूपण तु भावः यथात्म् न्यायमकरन्द “भावान्तरमभावो हि कयाचित्तु व्यपेक्षया' इति ।

  • भावान्तरमभावोन्यो न कश्चिदनिरूपणाद्’ इति च ।

तथा चासतेोपि सदात्मनोपाख्येयतया युज्येतैवोप लम्भगोचवरभावो न पुनरत्यन्तासतेो निरुपाख्यस्येति । तत्किमिदानीं निरुपाख्यं चेन्नानुभवगोचरः शुक्ति रपि रजतात्मना सोपाख्यैव यदेवमनुभवगोचरतामव लम्बते । टी०-प्रसतः प्रतिभासेपि न गगनकुसुमादिख्यातितुल्यताऽसतोपि भावत्वादिति शङ्कते-* यद्युच्येत' इति । तर्हि भावाभावयोः को विशेष इति तत्राह-* भावान्तरम्' ' इति । अस्तु तथापि कथ नासत्ख्यातिरिति तत्राह -* तथाचव गूढाभिसन्धिरुत्तरमाह सिद्धान्ती-“ततकिमिदानीम्” इति । प्राह पूर्ववादी “ अद्धरा' ' इति । शुक्तिरपि रजतात्मना सोपाख्यैवेति स्पत्यमित्यर्थः । --हन्तैतदात्म्यावभासोपि सोपाख्यगोचरत सदेवविषयीकुर्वाणः समीचीन इति न विभ्रमो नापि वाध्यत, ॥ सत्य अन्यथाख्यानियादनिरास । योस्तदात्मनैवामू गोचवरयेद्, अन्योन्यात्मना त्वमू गाः चरयन् कथमसौ सोपाख्यगोचरोपि समीचीनतया न विभ्रमः कथं वा न वाध्यत इति चेद् । हन्तेयमन्योन्यात्मता किं सत्त्वेनानुभवगोचर उ तासत्त्वेन, नाद्यः, अन्योन्याभावात्मनेोरनयोरैकात्म्य विरोधाद्, वाधानुपपत्तिप्रसङ्गाच, नाप्यसत्त्वेन, वस्त्व न्तरमेवहेि वस्त्वन्तरस्यासत्वमास्थीयते, नचारोपितेय टी०-सिद्धान्ती स्वाभिप्रायमाविष्करोति –“हन्तैतदात्म्यावभा सेोपि ? इति । शङ्कत पूर्ववादी-“सत्यम्' इति । इदमाकारास्यदरजतयो रन्योन्याभावात्मनो सतोरिति यावद्, तदात्मना==अन्योन्याभावा त्मना, अमृ=इदङ्कारास्पदरजते यद्ययं प्रत्ययो गोचरयेत्, तदा न विभ्रमो नापि वाध्यत, अन्योन्यात्मना तु गोचरयतीति विभ्रमो तदेतद्विकल्प्य दूषयति-“हन्तेयम्' इति । भवतु वस्त्व न्तरमव वस्त्वन्तरस्यासत्वं तथापि को दोष इत्यत प्राह-**नच ८८ न्यायमकरन्द मू०-मन्योन्यात्मकता वस्त्वन्तरं, तद्वीर्दकारास्पदमेव वा भवद्, रजतमव वा, उभयातरराककृम्भाद् वा, पूर्वत्रेक्षदमियेव प्रत्ययः स्यान्न पुना रजतमिति, पर स्मिन् तु कान्ताकरादावेव रजतमिति स्यान्न पुनरिदामि ति, प्रदेशभेदास्मरणेपि रजतमित्येव स्यान्न पुनरिदमिति तृतीये त्विदं रजतमितिप्रतिभासो दूरनिरस्तावकाश एव, नचास्ति प्रकारान्तरेणोपाख्येयत्वसम्भवः, तत्सम्भवे वा दुनवारमानवाच्यत्व तस्य तन्मात्रलक्षणत्वाद् । टी०-इति । वस्त्वन्तरत्वं विकल्प्य दूषयति-“तद्वरीदम्' इति । उभयरूपतापक्तस्तु स्पष्टदूषणतयोपेक्षितः, तत्र वाधाद्यनुपपत्ति प्रसङ्गस्योक्तत्वाद् ॥ ननु दोषात्प्रदेशभेदो नावगम्यत इति तत्राह-- “प्रदे शभेद्' इति । “दूरनिरस्तावकाश' इति । कुम्भादेर निद्मंशत्वादरजतत्वाचेति भावः । अभ्युपगमे दोषमाह

  • तत्सम्भवे वा ?' इति, ।

शुक्तिरजतयोः स्वरूपेण सत्त्वादलीकं तत्तादात्म्यं तदनुषक्त तया भासते न पुन. सदंशास्पृष्टमलीकं तस्य कचिदप्यपरोक्षतया

  • पूर्वत्र = प्रथमे कल्पे ॥ अन्यथाख्यातिवादनिरासः ।

८९ अत्यन्तासत्ताविशेषेपि त्वैतदात्म्यस्यैवावभा सानुपपत्तिर्न पुना रजतादेर्धर्मिण इत्यत्र कोशपानमेव # यदि चात्यन्तासतः प्रतिभासानुपपत्तिस्तथापि कथं यथाप्रतिभासमेव तत्सत्तानभ्युपगम ननूक्त वाधाविरोध, इति, स खल्विदंकारास्पदे रजताभावमावेद्यतीति, । टी०-भासमानताभावादित्याशङ्कयाह -*अत्यन्तासन्ता' इति । तर्हि रजतस्यैवात्यन्तासतोऽधिष्ठानानुषक्ततयाऽपरोक्षतास्तु सदश संसर्गस्य भावादू, एवं कल्पनासामान्येपि धर्मस्यैवावभासो न धर्मिण इत्यत्रादृष्टं प्रमाणं कोशपानमेव शरणं नतु दृष्ट. कश्चिन्याय इत्यर्थः । असत्ख्यातिभयात्स्वरूपसत्त्वं चेदङ्गीक्रियते तर्हि यत्र शुक्तिश कलादौ प्रतीयते तत्रैव कस्मान्न स्वीक्रियत इति प्रौढिवादेनाह

  • यदिच' इति ॥

विरोधमेव दर्शयति “स खलु ” इति,

  • वकोशपानम्=महाचवांय्यंशङ्काभियुक्ताना नराणां विशुद्धये विाहितषु तुलादिषु

पञ्चसु दिव्येष्वन्यतममन्तिम दिव्यम्, एतञ्च याज्ञवल्क्यीये व्यवहाराध्याये दिव्यप्रकरणे “देवानुयान् समभ्यच्र्य तत्स्रानेोत्कमाहरेत्, सश्राव्य पाययेत् तस्माज्जल तु प्रसृतित्र यम्, अवाक् चतुर्दशाद्न्हो यस्य ना राजनैविक, व्यसन जायतेत घोर स शुद्ध स्यान्न सशय ” ११२॥११३। इत्यत्र व्यक्तमिति तत एवावसेयम् । न्यायमकरन्दे मृ०-हन्तेदं रजतमित्य तत्रैव भाववेदनात्सापि िकि इन्नाश्रीयते, विरोधादिति चेद्, अथ कोयं विरोधेो वित्ती चेदुभयमावेद्यतो रूपरसवद्, । अथैकत्र भावाभावावेकस्य विरुद्धरावन्यत्रानुपलम्भात, तत्किमिदानीमनाश्रयणीयमेवान्यत्रानुपलम्भात तृती यस्यां प्रकृतावाकारद्वयं, तत्रैव तूपलम्भादाश्रयणे प्रकृतेपि समानं, तथा सति तद्ददेव'सहोपलम्भप्रसङ्ग इति चेन्मैवं, विचित्रसामग्रीकत्वेनापि तद्भावोपपत्तेः यस्य खल्वातपाक्रान्तिकामलादिदूषितमालोचनममु टी०-अभावबोधादभावसद्भाववत् तत्सद्भभावोपि तद्वेदनात्किमिति न स्वीक्रियत इति परिहरति “हन्त' इति, संविदव हि विषयसत्त्वोपगमे शरणं सा चेवदुभयमावेदयति को विरोध इति परिहरात “अथ कोयम्” इति । रूपरसयोरेकत्र दृष्टत्वादबिरोधो भावाभावयोरनेवंरूपत्वन विरोधं शङ्कने “अथैकत्र'इति, । अन्यत्रादर्शनेन परिदृश्यस्या स्वीकारे नपुंसकेप्याकारद्धयं न स्यादित्यनिष्टापादनेन परिहरति 'तांत्कम्' इति, युगपत्सामग्रत्यभावादेव सहानुपलम्भोपपत्ति रिति परिहराति “विचित्र' इति । तदेव स्पष्टयति “यस्य’’ इति, आतपाक्रान्त्या कामलादिदोषेण च दूषितं नयनामिति यावद्

  • झीव इति यावद् ।

+ यथा नपुसक युगपाकारद्वयोपलम्भस्तद्वदत्रापि शुक्तिरजतयेोर्युगपदुपलम्भ प्रसङ्ग स्यादित्यर्थ । अन्यथाख्यातिवादनिरासः । मृ०–ष्यैव रजतावभासनम्, अमललोचनस्यैव तु तदभावावभानमित्युपपद्यत एव व्यवस्था, रजतोचितार्थ क्रियानुपलम्भश्च तत्सामथ्र्यस्यैवाभावमावेदयेन्न पुनरपरो क्षावभाससिद्धस्यापि रजतस्य । विरोधेपि भाव एव केिन्नाश्रयणीयः, अभावावभासावरोधात, प्रावल्यात्पराचः प्रत्ययस्येति चेन्मैवं, भावावभासस्यापि पराचो दशनाद्, श्री । अस्त्येवास्माद्प्यभावावभासः पराचीन इतिचेवद्,-न, असञ्जातवाधानामपि निधनोपलम्भाद् । टी०-अभाववद् भावस्यापि सत्त्वे तदुचित्तार्थक्रियापि स्यादित्यत आह “रजतोचित” इति, । अङ्कुरजनने मूषिकाघ्रातवीजवक्द सामथ्र्यमेव स्यान्न पुनरसत्त्वमित्यर्थ, विरोधमञ्युपगम्यापि दूषयति'ांत्रेररो विरोधेपि' इति । अनाश्रयणे हेतुमाह पूर्ववादी “अभावावभासविरोधाद्’ इति । विरोध' पूर्वापरयोस्तुल्य एव तत्कथं निर्णय इत्यत आह *प्राव ल्याद्’ इति। उत्तरभावित्वं भावप्रत्ययस्यापि प्रावल्ये हेतुरस्तीतिः परिहरात “मैवम्' इति

  • यस्य कस्यचित्पूर्वभाविप्रत्ययस्यापेक्षयाऽस्यापि परावत्वादिति भावः ।

+ यत्र हि विभ्रमात्यानन्तर प्रतिपतुञ्जिज्ञासाभावी शान्तरप्रयाण वा देहध्याप त्तिर्वा भवति तत्र तस्य न वाधाद्य. इति तत्रासजातवाधस्थले विभ्रभप्रत्ययस्यैव पराक् त्वामेति भाव न्यायमकरन्दे मू०-यदपि ‘शुक्तिशकलमेव कामलादिदूषितलोच नालेििचतमर्थन्तरजतात्मनावभासत’ इति, तत्र यद्यर्था न्तरता नाम सदन्तरता साऽऽयुक्ता, नाह सा तत्रवायुष्म तोप्यभिप्रेता, नचान्यत्र सा युक्ता । सा , खल्वनभवाद्वाऽन्यत्र व्यवस्थापिताऽनपपतितो वा अनुभवोपि रजतावभासो वा भवेद् यदि वा वाधाव भासो,ऽन्यो वा, न तावदाद्यः स हीदंकारास्पदं रजतमा वेद्यति नत्वसन्निहितां तत्सत्ताम्, उत्तरेपि रजताभाव मात्रमिहावभासयन्ननुभूयते न पुनरस्यान्यत्रापि सत्तां, न चानुभवान्तरमन्यत्र सत्तामस्यावेद्यदावेद्यते. । यः पुनरत्यन्तरागान्धीकृतान्तःकरणैरन्तिकावलोकित कान्ताकरकलधौतावभासी कालान्तरजतप्रत्यभिज्ञानु भवः सोपि पारलून्पुनजातकुन्तलकलापादाववादयन्त सादृश्यादन्यथासिद्धः, स्वशावबुद्धनभेोभक्षणवद् विभ्रा न्तिविषयस्यान्यत्रानुपपत्तेः । टी०-स्रदन्तरता किं तत्रैवोतान्यत्रेति विकल्प्याद्य दूषयति'नहिसा '; इति । बाधाभावप्रसङ्गादित्यर्थः । द्वितीयं पक्षं दूषयाति“नचान्यत्र' इति, । अनुभवाद्वति पदं त्रेधा विकल्प्याद्य दूषयति “नतावद्' इति । अन्यो वेति न्यूनतापरिहारार्थम् । अनुभवान्तरमाशङ्कह्य निराकरोति, “यःपुनर, इति, । अन्यथाख्यातिवादनिरास• । मृ०-अनुपपत्तिर्हि न तावद् रजतावभासस्य, स खल्वव भासमानमेवालम्बनमन्तरेणानुपपन्नो न पुनरनवभासमा नाप्यसतख्यात्यनुपपत्तिरन्यत्र सत्ता बोधिका, तत्सन्नि नापि वाधावबोधस्यान्तरेणान्यत्रसत्तामनुपपातः, स खलु प्रसक्तप्रतिषेधतया प्राप्तिमेव रजतस्यात्राक्षिपेद् असतश्च तद्नुपपत्तौ सत्तामप्यत्रैव न पुनरन्यदेशादौ तत्रानुपयोगाद् । ट०-किं रजतावभासानुपपति. किं वाऽसत्तूख्यात्यनुपपत्तिरुत वाधा नुपपत्तिरिति त्रेधानुपपत्तिपक्षे विकल्प्याद्य दूषयति “अनुपप त्तिर्” इति, । अनुपपत्ति दूषयति “स खलु” इति, । द्वितीयं दूषयति * नाप्यसद्' इति, । रजतस्य पुरोवर्तेि निष्टत्वमसदेव यथा प्रतीयते रजतमप्यसदेव तथावभासनादिति नान्यत्र सत्वसिद्धिरित्यर्थ., । तृतीयं दूषयति “नापि वाध” इति, । असतः प्राप्य नुपपले"सत्तापि कल्पनायेत्यत आह “असतश्च' इति, ॥

  • तत्सन्निधिवद् = रजतनिष्ठपुरोवर्तित्ववदू, न्यायमकरन्दे

मू०-थान्यत्राप्यभावे कथमिदमन्यत्रापि न वाध्येत, अत्रैव तु तदपवाधदर्शनादर्थीदन्यत्र सत्त्वोपपतिरिति चेद्, मैवम् , अप्राप्ततयाप्यन्यत्रावाधोपपौ तत्र सत्ता ध्यवसायायोगाद्, । अथ नेदं रजतमितीदंकारास्पद्रजततादात्म्यमात्रनि षेधात्मा वाधानुभवो रजतमर्थात्कापि परिशिनष्टि, इति, तदपि वाधवृत्तान्तनभिज्ञस्य भाषितं, वाधावबोधो हीदमितिप्रतिपङ्करजतानुवादेन तद्रूपमेव विलापयन्नु पजायते न्तु तादात्म्थमात्रं । यत्र हेि तादात्म्यमात्रनिषेधस्तत्र वनस्पत्योरिव टी०-भवतु नामेह वाधाद्सत्त्वं तद्भावादन्यत्र सत्त्वमेवेति शङ्कते “अथान्यत्र” इति,। अर्थाद् इति=विशेषप्रतिषेधभ्य शंषाध्य नुझापूर्वकत्वादित्यर्थः । अर्थापत्तिमप्यन्यथाऽप्युपपत्या दूषयति “मैवम्” इति, । नायं रजतस्य वधः किन्तु तादात्म्यस्य तेनातदूरूपतया रजतमन्यत्रावशिष्यतेऽन्यथेदमिति प्रतीतिप्रयोगयोरनुपपत्तिारीिति शङ्कते “अथ नेद्म्” इति, । न यमिदन्ताया वाध किन्तु यदिदं रजतं तत्रेति प्रतिपन्नरजतस्यैव वाध इति परिहरति विनिगमनायां को हेतुरित्यत आह “यत्र हेि” इति,। मृ०-स्यादेवोत्तरक्षणेप्युभयावभासः न त्विह तथे,तेिस्वरू पापबाध एवाध्यवसीयते, । न च नेदं रजतमित्ययं वाधावबोध इत्यग्रे निवेद् यिष्यामः । यदपि ‘नेदं रजतमिति वाधावबोधवशादपि नात्यन्ता सत्ता रजतस्य’ इत्युक्तं, तदपि न साम्प्रतं, तत्रापि न तादात्म्यमात्रनिषेधरूपता वाधावबोधस्य हेतुरूपतां अन्यथाख्यतिवादनिरास. । तत्वाद्, । टी०-यत्र तादात्म्यावभासेाऽपरोक्तयोस्तत्र स्यादेवं यत्र परोक्षापरो क्षयोस्तत्र मैवमिति चेन्न, दृष्टान्ताभावादू, अपरोक्तस्य परोक्ता दात्म्येच परोक्षताप्रसङ्गादिति भावः । नेदमित्यस्य वाधकतामङ्गीकृत्याऽवोचा , आधिष्ठानयाथात्म्य ज्ञानमेव वाधकमित्यनिर्वचनीयख्यातावभिधास्यत इत्याह “नचव नद्म्” इति, । न रजतस्यात्यन्तिकमसत्वं तादात्म्यमात्रप्रतिषेधादित्युक्तमनूद्यः दूषयति “यदपि' इति ।

  • यथा दूरस्थस्य वृक्षयोर्विवकामहाद्न्यान्यात्मतारोपे नदिष्ट तिष्ठतश्च विवेकम

विावत्कयोरवभासो न भवति, एव च तादात्म्यांशनिषधस्य धर्मिणोस्तत्रैवसमनन्तर प्रतीत्या व्याप्तत्वनात्र च तन्निवृत्त्या तद्भाव इति भाव , । + पराक्षापरेराक्षयास्ताङ्गात्म्यारेपस्यासप्रतिपन्नत्वादित्यर्थ द्वावतै नैक इति न्यायमकरन्दे मू०-यथा च नेदं रजतमित्यस्यैव वाधकताभ्युपगमेपि न रजतस्यात्यन्तिकमसत्त्वं तथा वयं वक्ष्यामः । ‘यद्धि यथा प्रतिभासत’ इत्याद्यविरुद्धमेवास्माकम् , ‘स चेदिदंकारास्पदतादात्म्यनिषेधात्मोपपन्न, इत्याद्ययु क्तमेव, तादात्म्यमात्रनिषेधपरिशेषप्रसिद्धोः प्रागेव प्रति विद्वत्वाद्, । यत्पुनर् (असंप्रयोगेपि रजतस्य शुक्तिशकलस्यैवा नाकलितनिजाकारस्य नेत्रदेोषवशादेव रजताकारेणाप रोक्ष्यप्रतिभासगोचरताऽभ्युपेयत) इति, तद् अवभासा नुसारेण रजताकारानाश्रयणे तदात्मना शुत्तेरप्यपरोक्ष प्रतिभासगोचरभावानुपपत्तेरयुक्तम् । न खलु स्वरूपस्सतः स्तप्रयुक्तस्याप्यसप्रयुक्तासदाकार टी०-तर्हि रजतस्य निषेधादात्यन्तिकमवासत्त्वमित्यसत्तूख्याति प्रसङ्ग इत्यत आह “यथाचव' इति । रजतस्यानिर्चचनीयताऽभ्यु पगमादसत्वं न प्रसज्यत इति वक्ष्याम इतिभाव, ॥ सामान्यन्यायः पुनरस्माकमनुकूल एवेत्याह 'यांडि’ इति,) अवभासानुसारेण रजताकारानाश्रयणे परोक्षरजतात्मनैव शुक्तरवभासे तस्याः परोक्षतया प्रतिभासप्रसङ्गात्तदयुक्तमित्यन्वयः । ननु शुक्तिशकलस्य संप्रयुक्तत्वात्सत्त्वाच्च नासत्तूख्यातिर्नाप्य सप्रयुक्तार्थावभासतया पारोक्ष्यमित्याशङ्कयाह “नखलु' इति, । अन्यथाख्यातिवादनिरास' । मू०–णावभासोऽसतख्यातिमतिशेते, सम्प्रयुक्तस्य तु सतोप्यप्रतिभासे सत्यकिंचित्करत्वाद्, । अस्त्येवेदमित्यपि प्रतिभास इतेिचेत-सत्यं ताव देव स्यान्न पूना रजतमित्यपि तस्यासंप्रयोगादसत्वा च, अथान्तरेणापि रजततत्संप्रयोगौ दुष्टन्द्रियसंप्रयोगा टी०-ननु शुक्तिशकलं संप्रयुक्तं सञ्चेति तत्राह “संप्रयुक्तस्यतु'इति, नच तत्तावदू रजतस्य संस्कारोपस्थापितत्वेन संप्रयोगाभावो न दोषमावहतीति साम्प्रतं, तथासति प्रत्यभिज्ञानवदेव यायाथ्र्य प्रसङ्गाद्, नच दुष्टेन्द्रियसन्निकषपजनितत्वाद्यथार्थत्वमिति वाच्यं ज्ञानस्य स्वरूपन्तः सत्यत्वे समीचीनज्ञानवदेव दुष्टन्द्रियसन्निकर्षेप जानितत्वायथार्थत्वयोरनुपपत्ते , तथात्वाभावे तवापि कथं संशय विपर्यययोश्नव्यवहार इति चेद् न, अनिर्वचनीयाविद्याविवर्तत या तयोर्मायावादिना विज्ञानत्वानङ्गीकारादू । सद्सद्भ्यामनिर्वाच्याविद्या वैचैः सह भ्रम ' इतीष्टसिद्धिकारैरङ्गीकरणाद्,–- न चानिर्वचनीयत्वादेव तथाविधघदशानानामपि संशयादितु ख्यतापत्तिः, ज्ञानानां स्वरूपसत्यत्वेपि तुल्यतापतिसाम्यातू, सत्य त्वेपि दुष्टादुष्टसामग्रीवैषम्येन तद्वैषम्योपगमे मायाविद्याविवर्तत्वेन प्रकृतेपि वैषम्योपपत्ते., * अनिर्वचनीयत्वसाम्येन च तदभावाभि धाने सत्त्वाविशेषेण पय्यैनुयोगस्य समानत्वाद्, घटादिज्ञानानां च तत्त्वावेदनप्रामाण्याभावस्लाधनेन सिद्धसाधनत्वादू, व्यावहारिकवो धाभावस्य साधने कालात्ययापदिष्टत्वादू ।

  • यथा भवन्मतेऽदुष्टसामग्राजन्यस्वन ज्ञानस्थ यथार्थत्व, दुष्टसाममांजन्यत्वेन

ग्धायथार्थत्व, तथाऽस्मन्मतपि मायाविवर्त्तत्वेन व्यावहारिकयथार्थत्वम् अविवाविव संत्वन च प्रातिभासिकत्वमिति तत्त्वम् । ९८ मू०-दिदंकारास्पदस्य संविदेव रजताकारा जायत इति बूयाद् अहो वतायं महातमाह्वसागर निमग्नो यदुत्तरान्वे षणकातरतया महायानिकपक्षानुप्रवेशदोषमप्यात्मनो न चवतयत,- न्यायमकरन्दे यदपि-इदमनुमानम्--'विवादपदं रजताकारेणा वभासते तदर्थिनो नियमेन प्रवृत्तिविषयत्वाद् यदित्थं तत्तथा यथोभयवाद्यविवादपदं रजतम्” इति, तदपि इदंकारास्पद्स्यानिर्वाच्यरजततावभासगोचरभावाभ्युपग मात सिद्धसाधनम् । अविद्यमानरजतात्मना त्ववभासगोचरताप्रसाधने साध्यविकलता दृष्टान्तस्य । वाधाद्यस्समनन्तर संजायमानम् “एतावन्तं काल मिदै रजतमित्यभाद्' इति प्रत्यभिज्ञानमस्मन्मतेपि ना टी०-**संविदेव रजताकारा' इति । रजताकारासंविदिति किं रजतविषयिणा-किं वा रजताकारैरव, नाद्यः, रजतस्यासंप्रयुक्तत्वा त्वाश्चापरोक्षत्वानुपपत्तिरित्युक्तदोषाद् । द्वितीये दोषमाह-“अहोवत” इति, । ज्ञानस्य साकारता भूयुपगमात्सुगतमतप्रवेश इत्यर्थ किं रजतात्मना प्रतिभास: साध्यते किं वा विद्यमानरज तात्मना, आद्ये दोषमाह --*तदपि ?” इति, । आत्मख्यात्युत्थापनम् । मू०-नुपपन्नम्, इत्यलमतिप्रसङ्गेन ( इत्यन्यथाख्यातिनिरासः) केचित्तु-ज्ञानाकारस्यैव बहिरवभासो विभ्रम इत्याहुः तथाहि-अत्यन्तासतो गगनारविन्दादेरप्रतिभासमानत्वाद् ‘यद् यथा प्रतिभासते तत्तथैव' इत्यौत्सर्गिकान्यथात्वं तु बलवद्वाधकप्रत्ययोपनिपाताद्, नेदं रजतामिति च वाधा नभवस्येदन्तामात्रापवाधनाद्प्युपपत्तौ न रजतगोचरतो चिता, तथा सात रजतस्य धार्मिणो धर्मस्य चवदन्ताया वाधे ज्ञानरूपमवतिष्ठते, । टी०-द्वितीये दोषमाह “अविद्यमान' इति,। “नानुपपन्नम्” इति-अनिर्वचनीयरजतावभासाऽभ्युपगमादिति भावः । ( इत्यन्यथाख्यातिनिरासः) ८८ आत्मख्यातिमुत्थापयति - केचित्तु” इति, " आान्तरस्य कथं बहेिछेनावभास इत्याशङ्का परिशेषन्यायेन तदुपपादयितुं भू मिकामारचयति-“तथाहेि' इति, वाधकोपानपाताद्सत्त्वमेव किन्न स्यादित्यत आह-**नेद्म् इति । भवतु नामेदन्ताप्रतिषेध स्तयापि कयमान्तरत्वं रजतस्येति तत्राह-“तथाचव'इति । मू०-नचेदन्ताप्रतिषेधे सत्यनिदन्तया बहिरपि व्यव स्थेोपपत्तौ कुतोऽस्य संविदाकारतेति साम्प्रतम्, अति व्यवधानेन सत्यपरोक्षानुपपत्ताववश्याश्रयणीयत्वादपरोक्ष सैवेिदैक्यस्येति । तदपि न श्रद्धेयं, तथाहि-यत्तावद् अत्यन्तासतः प्रतिभासायोगादिति, तदान्तराकारतायामपि . रजत स्यावश्याश्रयणीयत्वाद् असत्याया एव बाह्यतायाः प्रतिभासस्यायुक्तम्, । टी०-आनिदन्तया देशान्तरेपि तत्सत्त्वसम्भवात्कथं ज्ञानरूपत्वमिति तत्राह-* नचेदन्ता' इति, ज्ञानाकारो रजत संप्रयोगमन्तरेणाप रोक्तत्वातू**संवेदनवदिति भाव. । तदेतदू दूषयति-“तदांपे' इति, तदयुक्तमित्यन्वयः, तत्र हेतुः-“रजतस्य' इति, रजतस्यान्तराकारतायामपि सत्याम सत्याया एव बाह्यतायाः प्रतिभासस्याभ्युपेतत्वादनैकान्तिको

  • घटादच्यैवच्छेदायाद्यदलम्-अनुमयस्य चव व्यवच्छदाय ज्ञातत्वादित्यपहायापरो

क्षत्वादिति । अत्र सप्रयागो नाम नान्द्रयसयोगरूप , असविद्रूपस्यापि रूपस्थेन्द्रियसंयोगम रेणापरोक्षत्वनानैकान्त्यात् तत्रापि सविद्रूपस्वस्वीकार विपक्षाभावन विशेषण वय्यथ्यांपातात्, अपित्वन्द्रियसन्निकर्षरूप , तथाचेधन्द्रियसन्नकर्षानधीनापरोक्षत्वा दित्येवात्र हेतुशरीरं, तन नानकान्तः नापि दृष्टान्ते साधनवकल्प, सवत्नस्यन्द्रियस न्निकर्षमन्तैरणैव स्वत सिद्धत्वाभ्युपगमादिति दिक् । + 'तवान्तराकारतायामाप, इत्यत्रत्यतस्पत्स्य-‘प्रतिभासस्यायुक्तम् इत्याग्रेमायुक्त मितिपदिनान्वय , । . १० १ मू०-यतु यद् यथाप्रतिभासत’इत्याद्यभिहितं तदंशाभ्युपगम यत्पुनर् ‘इदन्तामात्रापवाधादपि एव, वाधोपपत्तौ न तस्य रजतगोचरतोचिता गौरवात’ इति , तदप्यसारं, कल्पनायां हेि गौरवं दोषो, नचेह रजताप वाधः कल्प्य, इदं रजतामिति प्रतिपन्नरजतानुवादेन नेति तदपवाधात्मनो वाधानुभवस्य स्वयं सैविदितत्वाद्, उपपादितश्चायमर्थः प्रागेवेति न पुनः प्रपञ्च्यते, एतेन ‘प्रतिषिद्वेदकारास्पद्भावमर्थादान्तरज्ञानाकारम वतिष्ठते' इत्यपास्तम् । योपि अतिव्यवहितस्यापरोक्षतानुपपत्तेरनिदन्त यैव बहिरवस्थानप्रतिषेधः, सोप्यनुकूल एवास्माकम् । यदपि ‘अवश्याश्रयणीयत्वादपरोक्षसंविदैक्यस्ये,तितत्प्रा गुक्तन्यायपरास्त, नचान्यथाऽपराक्षतानुपपातः, बाह्यता वत्तदुपपत्तेः, | टी०-हेतुरित्यर्थे , नन्वत्रापि कल्प्यते तत्राह “नचेह' इति, विनिगमनकारणाभावदिदन्तामात्रापवाश्र एव किन्न स्पादिति न वाच्य तन्मात्रम्यापवाधे रजतस्यान्तरतयावशाषादह रजतमितिः प्रत्ययप्रसङ्गादिति भाव । “अनुकूलएवास्माकम्” इति-देशान्तरे सत्त्वस्यास्मा भिः प्रतिषेधादित्यर्थः । प्रागुक्तन्यायपरास्तम् -बहिष्टवदसंविदाकारत्वेपि इतेि १ ०२ न्यायमकरन्द मू०-एवं च ‘संविदाकारो रजतं संप्रयोगमन्तरेणापरो क्षत्वात्संवेदनवद्’ इति सव्यभिचारम् । तस्मादात्मख्यात्यभ्युपगमोप्यज्ञानमूल एवेति सिद्धम् अन्ये 1 ' तु अत्यन्तमसन्तमर्थमवभासयन्ती संविदेव विभ्रम इत्याचक्षते, तथाहि नेदमिति बाधावबो धवशादसतैवात्यान्तिकी रजतस्यावभासते, नचासतो नरावषाणवद्प्रकाश इात चतुरस्त्र, न खल्वत्र ज्ञयस्सा मथ्यैमाद्रियामहे येनैष समस्तसामथ्र्यविरहिण्यसति न स्यादत्युच्यताप तु स्वप्रत्ययासादतादृष्टान्तास्तद्वस्वभा टी०-प्रयोगं दूषयति-“एवंच' इति. । असत्त्वे प्रमाणमाह “तथाहि” इति । न स्वसामथ्र्या दसतः प्रतिभासोऽपि तु ज्ञानसामथ्र्यादिात हेतु माह “नखल? इति, किमाद्वियत इत्यत आह-*अपितु' इति। नन्वीदृशं विज्ञान मन्यत्रानुपलब्धचरमिति तत्राह-* अदृष्टान्तसिद्ध' इति । का रणाभावादेवेदश विज्ञानमेव न जायत इति तत्राह-“स्वप्रत्यय

  • क्रि चारोपितमान्तर चेवदू गुञ्जापुञ्जादौ दंहनसमारोपे देहवाहप्रसङ्ग,

स यदि खूयादान्तरमपि न वस्तुसन् किन्तर्यतात्त्विकमिति न वाहप्रसङ्गस्तर्हि न सद्वहि सन्नान्तरित्यत्यन्तासद्, अनिर्वचनीय वा स्याद्, गत्यन्तराभावाद् इति दिक् । असतूख्यातिमुत्थापयात'अन्यतु' इति । असत्ख्यात्युत्थापनम् । मू०-वभेदं विज्ञानमेवासतः प्रकाशनं, तथाचास्याऽस १०३ नरविषाणवदित्यपि साध्यसम एव दृष्टान्तः, तस्याप तच्छब्दात्प्रकाशमानत्वाद्. अपि चासतश्चेन्न प्रतिभासः कथं तर्हि वाधा नुभवो युज्येत, तत्र हि नेदमित्यसद्रूपमेवावभासते , एवं च संभवत्येवासतोपि स्वरूपेणावभासो नतु सद्रू टी०-इतेि । प्रत्यय=शब्द काराणवाची, स्वप्रत्ययेनासादित =प्राप्त', अदृष्टान्तसिद्ध: स्वभावभेदो येन विज्ञानेन तत्तथा, पूर्वपूर्वविभ्रम चासनातस्तथाविध एवेतरविभ्रमोऽजायतेत्यर्थ.+ । तथापि विषयसम्बन्धाभावेव तव तस्य प्रकाशनमन्यन्न भवतीति केि नियामकमिति तत्राह-“तथा च'इति, वस्तुशात्तेरपर्यनुयेगा न्मायावादिभिरप्याविद्यावशादलेोकप्रतिभासाभ्युपगमादिति भावः । दृष्टान्तोपि साध्यविकल इत्याह - - * नरविषाणवद् इति, कानुपपत्तिारिति तत्राह- “ तत्र हि ' इतेि, बाधकप्रत्ययेऽस दूरूपेण प्रतीयते नतु सद्रूपेण, । प्रत्यय

  • यद्यप्यधिपति-सङ्क्राय्य,लम्बन-समनन्तरात्मकेभ्य प्रत्ययेभ्थश्चतुभ्र्यश्चित्तचैत्ताः

समुत्पद्यन्त इति, हि सैगतस्थितिस्तथापि भ्रान्तिस्थले स्वालम्बनप्रत्ययस्या सत्त्वात् तत्सयुक्तस्याधिपतेश्चक्षुरादिस्तत्सहकारिणश्चालाकारप्यभावाच्च क्रवल समन न्तरप्रत्ययलक्षणपूर्वाविज्ञानमात्रात्स्वभाववैचित्र्यवशाद्विज्ञानमुत्पद्यते स्मृतिज्ञानमिवा न्तरण विषय सामग्रीमात्रप्रयोज्यमिति भाव. । चित्त = ज्ञान = धत्ता = सुखाद्य, अधिपति = चक्षुरादीन्द्रियम्, सहकारी = आलोक , अभालम्बन = घटाविकम्,समनन्तर १ ०४ न्यायमकरन्द मू०-पेणेत्यपि युक्त, यस्मात्सदाकाराकालेितस्यैव रजतस्य तत्त्वतोऽसद्रूपता वाधांधया बाध्यत्तं, । यथाप्रतिभासमर्थसद्भावे च भ्रान्तिवाधानुपपत्ताव वश्याश्रणीये सत्यन्तासत एवांशविशेषस्यारोपणीय भावे प्रद्वेषमात्रनिबन्धनोयमसत्ख्यात्यनङ्गीकार इति । तदेतद् बालविभीषिकामात्रमिति मतिमन्तो मन्यन्ते, तथाहि--यत्तावद् ‘वाधावबोधादसत्तैवावभात रजतस्यावेद्यते’ इति, तद् नेदं रजतमित्यभावबोधस्य लौकिकपरमार्थरजताभावविषयतया वाधकभावापपाद् नेन पराकरिष्यामः । यदपीदमुदितम्--'अन्तरेणापि ज्ञेयसामथ्र्यमखि लोपाख्याविराहण्यसति विज्ञानमव स्वप्रत्यासादिताट्ट ट०-सद्रूपेण च भ्रमे रजतमवभासत इत्याशङ्कयाह-“एवं च' इति । वाधानुपपत्त्याप्यसत: ख्यातिरङ्गीकरणीयेत्याह- “यथा। इति । तत्-पराकरिष्याम इत्युत्तरेणान्वयः ।

  • सप्तम्यन्तस्यास्य भारोपणीयभावे इत्यग्मेिणान्वय , असतूख्यातिवादनिरासं: ।

१०५ मू०-क्तिरविद्येति गीयत'इति, । तत्रेदमभिधीयताम्-यासावसत्प्रकाशनशक्तिर्विज्ञान वर्तिनी किमस्याः शक्तेः शक्यमितेि, । यद्यसदेवति मतं, किमेतत्कार्यमाहोस्विज ज्ञा य, न तावत्काय्यम्, अस्सतस्तत्वानुपपत्तेः, प्र काशनशक्तिताव्याघाताच, नापि प्रकाश्यं, प्रका शान्तरानुपलम्भाद्, अनवस्थापाताच, विज्ञानस्व टी०–एतद्विकल्प्य निराकरोति– “किमेतद्’ इति । तत्त्वा जुनुपपत्तेः=काय्र्यत्वानुपपत्तेः । दूषणान्तरमाह - “प्रकाशनशक्ति ता'” इति, ॥ असतो जन्यत्वे तज्जननशक्तिरेव विज्ञानस्य स्यातू न नापि'इति,-इदं रजतमिति भ्रमव्यतिरेकेण तज्जनितासद्धिष यभ्रमान्तरस्यानुपपन्नत्वादिति भावः । दूषणान्तरमाह “अन वस्थापाताश्च' इति । द्वितीयभ्रमस्वीकारेपोतरनिष्ठप्रवकाशानशा त्यङ्गीकारोपि तत्रापि प्रकाशान्तरमित्यनघस्थेत्यर्थः । । भ्रमनिष्ठशक्तेर्न शानान्तरं शक्यमपि तु स एव भ्रमस्तेन नान वस्थेति शङ्कते- - “विज्ञानस्वरूपम् ’ इति । एकस्यैव जन्यजन कत्वप्रकाश्यप्रकाशकत्वविरोधादित्यर्थः । मास्तु तर्हि शक्यमित्यत

  • प्रमाणस्य व्यञ्जकत्वेन प्रमेयीत्पादकत्वस्यायुक्तत्वादिति मा व ।

1 प्रकाश्यमिति कीर्थे एतज्जनितज्ञानस्य विषय इति, तथा च यद नया शतया जन्य' ज्ञान तत्किं ज्ञानान्तरम् श्राश्रयभूतमेव वा, माद्य.-असञ्ज्ञानमन्तरेण द्वितीथज्ञा नानुपलब्धर, उपलव्धौ वाऽनवस्यानाचेत्वर्थ. । मू०-रूपमेवासतः प्रकाश इति चेद्, न तर्हसौ स्वाश्रया याः शत्तेः शक्यभावं भजते *, नचान्तरेण शक्यं शक्तिर्युक्तिमती, अथापि स्वप्रत्ययासादितो वेिज्ञानाह्वय एवासतः प्र काश इति चेत-कः पुनरेष सदसतोःसंबन्धः:, असद् धीननिरूपणत्वमसता सतो ज्ञानस्य संबन्ध इतेिचेद्, अहो वतायमसत्यप्यस्य निरूपणमायतत इतेि महान् व्यामोहः, । टी०-आह- “नचान्तरेण शक्यम्” इति । शक्तिरपि मा भूदूs विज्ञानमेवासतः प्रकाश इति शङ्कते- “अथ” इति । असत इतेि षष्ठी संबन्धे वचनीया स चात्र दुर्निरूप इति परिहरति “कःपुनर'इति । पृष्टं मत्वोत्तरमाह पूर्ववादी-“असद्धीन” इति । परिहरति- “अहोवत' इति । सर्वोपाख्याविरहिणि नि रूपकत्वमपि न संभवतीति भावः । कदकस्य व - कारायीगादित्यर्थः । तक्यान्न इति चेदवाहु-शून्धवादिविशेषीयं, का तर्षि शून्यवादिता विज्ञेयस्य सर्वथा शून्यत्वाङ्गी कारालू योगाचारेण छि क*ि शून्यता वेद्यस्याङ्गीकृताऽनेन त्वन्तरपौति तती विशेष, । $ नास्माभि:श्यतिारभ्युपेयते येनाश्रयविषयसापेचा सा विषयाभावे म भवेदि त्यादिवम्येत, किन्तर्षि विज्ञानमावमेव, तस्य च तथाविधमेव रुप कारणविशेषादाचित येन मू०-नचान्तरेणानुषङ्गमस्ति सम्भवो निरूप्यनिरू पकभावस्य * गोत्वाद्यो हेि खण्डादिभिरनुषक्ता एव निरूप्यन्ते, नचासतोऽनुषङ्गान्तरमस्तीति कथमिदं त दधीननिरूपणं विज्ञानं, नचासति प्रत्यः केिचिदाधत्ते येनायं तदीयः स्याद्, असत आधारत्वानुपपत्तेः । टी०-असतो निरूपणनिषेधकत्ववद्विज्ञाननिरूपकत्वमपि किन्न स्यादित्यत आहः -“नचान्तरेण' * इति ! मायावादिनाऽसतोऽनि वर्वाच्यत्वाभ्युपगमेन निरूपणसंभूत्वादू, भवता तदनऽयुपगमादू,-मूल मूलसंबन्धगर्भएव निरूप्यनिरूपकभाव इत्युदाहरणेन साधयति “गोत्वाद्योहि' इति ! अस्तु तर्हि मूलसंबन्ध इति तदाह

  • नच' इति ! अनुषङ्गान्तसै=संबन्धान्तरं निरूप्यनिरूपकभावाति

रिक्त । संबन्धान्तरमन्तरेण ज्ञानज्ञेययोरिव निरूप्यनिरूपकभावादि किन्न स्यादित्यत आह - “नन्वासांते' इति । ज्ञातता वा झान प्रतिबद्धहानादिव्यवहारयोग्यता वा घटादिषु झानेन जन्यत इतेि मूलसंबन्धोस्ति तद्धदसति नास्तीत्यर्थः । तेन विना निरूपणाभाव ! एष संबन्ध इति शङ्कते,- शधवलिखा ता वफलकालिमा निरूप्यमाणो दृष्टचर इत्यर्थे । अयमसदनुभव इत्वमता विना नानुभवी निरूप्यन्त इति तेनाविनाभावः १०८ न्यायमकरन्द मृ०-अथाऽप्यसदन्तरेण प्रत्ययो न प्रथत इति मन्येत अहो महानस्य प्रमादो यदसावतदुत्पत्तिरतदात्मा च प्र त्यस्तदविनाभूत -इत्यभिधत्ते, तस्मादत्यन्तासत प्र काश इति निरर्थिका वाचोयुक्तिः । यत्पुनर्नरविषाणदृष्टान्तोपि साध्यसम एव त स्यापि तदभिधानाद्वभासमानत्वादिति, तद्प्यप्रेक्षका भिधानम्,-अनाद्यविद्याविनिर्मितालीकाकारविकल्पवि ज्ञानोदयमन्तरेणाखिलसामथ्र्यविरहिणोसतस्तत्र तत्र प्र काशगोचक्रभावानिरूपणात । टी०-“अथापि'इति । सदसतोस्तादात्म्यतदुत्यत्योरभावेन नाविना भाव इति परिहरति- “अहोमहान्’ इति ।

  • “खभाकप्रतिबन्ध चिः सत्यर्थोऽर्थे गमयेत्, तद्दप्रतिकाङ्कस्य तदव्यभिचारनिय

माभावात्, स च प्रतिबन्ध' साध्येथे लिङ्कस्य वसुनस्तादात्म्यात् साध्यार्थादुत्पत्तेश्, अत खभावस्यातदुत्पतिश्च तत्राप्रतिबद्धखभावत्वात्, ते च तादात्म्यतदुत्पत्ती खभावकार्ययोरे वैति ताभ्यामेव वस्तुसिद्धि ” इति न्यायविन्दुछता सौगतकीर्तिनाभिहितत्वाद् अतदुत्प चेरतदात्मनश्याविनाभावासभवद्भातदुत्पतिरतदात्मा च प्रत्ययाखदविनाभूत इतिभाव । अर्चीद वोध्यम्--अनुपलब्धिः,खभाव , कार्ये चेवि ि नाभाव: सौगतसमः येऽभ्युपगत., तत्रानुपखधिरथभावावेदिका यथा धटुप्लब्धिलच्णप्राप्त सत्रोपलभ्यते सीस टूव्यवहारविषय , खभावः-यथावृत्चीथ शिश्पात्वाद्, कार्य'-यथाऽग्रिरत्र धूमादिति, तदिच्छ् शानखासश्च्हणार्थबोधकखाभाव्यादनुपलब्धिता दूरापिता , सदसती.खभावखभावित्वा भावाश्च न खभावाविनाभाव., विज्ञानस्यासदुत्पत्यभावाश्च न कार्यकारणभाव इति !, १०९ मू०--तथाच “शब्दज्ञानानुपाती वस्तुश्शून्या विकल्प' इति तद्विदः । प्रकाशगावरभावाप नायमपराक्षप्रातभासगाचवरः, यथोक्त–“नहि नरि शृङ्गं भाति गवीव'इति । यदाप-अस्ततश्चद् इत्यादयामाहत, तदप्यशाभन्न, न खलु नेदं रजतमित्यपि निरुपाख्यगोचरं प्रत्ययमा टी०-अनाद्यविद्याविनिर्मितं च तद्लीकाकारविकल्पविज्ञानं च इति ‘अनाद्यविद्याविनिर्मितालीकाकारविकल्पविज्ञानं, तदुदयमन्तरे णेति यावद् । ननु विकल्पस्यापि तद्विषयत्वे तुल्यो दोष इत्याशङ्क विकल्पल क्षणपरै पातञ्जलं सूत्रं पठति- * तथाच ” इति, वस्त्वनवगाही विकल्पो न पुनर्वस्त्बवगाहीत्यर्थ असन्न प्रातभासत इत्यत्रासतः प्रतिभासाभावेऽपार्थकनिग्रहः । प्रयुक्तपदानां संभूयार्थप्रत्ययजनकत्वात्-प्रतिभासे च घात इत्याशङ्कय प्रकारान्तरमाह-* प्रकाशगोचर ' इति । वाधानुभवस्यापि निरुपाख्यगोचरत्वानङ्गीकारान्न तेन रज तस्यासत्त्वसिद्धिरित्याह- “ नखलु ' इति । तर्हिकथमभ्यु

  • शब्दप्रयीगश्रवणमात्रजन्योऽभिधेयवस्त्वनबगाहौ प्रमाधमविलक्षणश्चित्तद्वनिविशेषी

अचापार्थकपदैन वाच्यार्थशून्यत्व' विवचितार्थबोधाजनकत्वरुप वा निरर्थकत्व विवक्षित, नन्वसत्र प्रकाश्त इत्यत्रासत्पदस्य बीधकत्वाभावेपि पदान्तराणा बोधकत्वात् कथमपार्थकतेति शङ्कायामाह “प्रयुक्तपदाना सभूयाथेप्रतप्रयजनकत्वादू’ इति , । मू०-चक्ष्महे येनैष सिद्धवदुदाहियेत, अनाद्यविद्याविला सस्यैव सोपाख्यतया ज्ञानाभिधानार्हस्याऽभावप्रत्ययगोच }] ] न्यायमकरन्दे यदपि च ‘एवं च संभवत्येव' इत्यभिधायि तदप्यभ द्रम्, अवभातरजताभावगोचरताप्रतिषेधाद्भावविज्ञानस्य यदपि—‘यथाप्रातभास् ’ इत्याद्यभाणि तदप्यन्तरेणा पि यथावभासमर्थसद्भावमनिर्वाच्याभ्युपगमेनासत्ख्या त्यनङ्गीकारेणैव भ्रान्तिवाधोपपतिरनन्तरमेवाभिधास्यत इत्यसुन्दरम्, अतोऽसत्ख्यातिपक्षोप्युपेक्षणीय एव परी क्षकैरिति सिद्धम् । ( इत्यसत्ख्याति निरासः) त्ययस्य परमार्थरजताभावविषयत्वेन विभ्रमावभातरजताभावाविष यत्वाभावादित्याह - “अवभात' इति । अर्थापत्तिमनूद्यान्यथाप्युपपत्या दूषयति– “यदपि” इति, ( इत्यसख्याति निरासः) ५पर केयमनिर्वचनीयता नाम, न तावन् निर्वचनानर्हतैव मूकीभावप्रसङ्गाद् * नापि सदसत्प्रकारविलक्षण तेतेि, विकल्पासहत्वात--तथाहि-इदं तावद् भवान् पृष्टो व्याचष्टां-किमेकैकप्रकारविलक्षणत्वमनिर्वाच्यत्वम्, उतोभयप्रकारविलक्षणतेति, तत्र यद्याद्यः सोप्यनुचितः, सत्प्रकारवैलक्षण्ये सत्यसतः, असत्प्रकारवैलक्षण्ये च सतोऽनिर्वाच्यतापातात, नापि द्वितीयः पक्षः साधीयान् अथयथोभयाक्षिविरहेप्यन्धलक्षणे न काणस्याप्यन्ध तापातस्तथेहाप्युभयप्रकारवैलक्षण्येप्यनिर्वीच्यलक्षणेनैकै कस्यानिर्वाच्यताप्रसङ्ग इत्यभिधीयेत, टी०-ननु या शब्दात्प्रतीयते सैवेति तत्राह- “ नतावत् ” - इतेि । “एकैकस्य” इति, सतोऽसतश्च सद्रूपत्वे सत्यसदू रूपत्वाभावादनिर्वाच्यता स्यादित्यर्थः । दृष्टान्तवलेन शङ्कते- “अथ यथा’ इति । उभयाक्षिविरहे= उभयाक्षिसत्वाभावे, ॥

  • उपस्च्ण चैतद्-अनिवैवनीयतेतिपदेनैव

तस्यापि निरुचमानत्वाद् वदती व्याघवात ११२ न्यायमकरन्दे मू०-अथ तत्राप्युभयाक्षिविरहश्चेद्न्धलक्षणं कस्मात्पुनः काणोप्यन्धो न स्याद् ।। अथ नास्त्यत्र लौकिकप्रयोग इति बृयाद्, अहो नु खल्वयं महानुभावो लोकप्रयोगमेव प्रमाणी कुरुते, त कि नानामनिजनसाधारणमपि कुण्डमगस्त्यकुण्डमेि त्याख्यायमानम् इन्दीवरादिसाधारणे ॐ च नीराभेि जनने तामरसमेव नीरजाद्धं नाभिजानाति । यदि चायं लोकप्रयोगश्रद्धाजडस्तस्तु नामैकैकेक्ष णविरहावच्छिन्न एवोभयेक्षणविरहो लक्षणान्तरमन्धेपि, अथात्राप्येकैकप्रकारवैलक्षण्यावच्छिन्नोभयप्रकारवैल क्षण्यं लक्षणमाश्रीयते तन्नातिप्रसङ्गाऽप्रसङ्गावित्यभिधीये टी०-यदि तदेच लक्षण तदा काणस्याप्यन्धता स्यादेवेति परिहरति

  • अथ तत्रापि ?” इति,

गूढाभिसन्धिरुत्तरमाह- “अहो नु खलु” इति । लोकप्र योगस्य प्रमाणत्वे को दोष इत्यस्राह -- * तत्किन्नाना ?” इति,। तथापि काणेऽन्धशब्दप्रयोगाभावस्य कः परिहार इति तत्राह “यदि च' इति, । अतिप्रसङ्गः=अतिव्वाप्तिः, अप्रसङ्ग*=अव्याप्तिः,

  • इन्दीवर झ= नीलीपलम्, तामरसम् = पटूझम्, । अनिर्वचनीयताख्यात्युत्थापनम् ।

मू०-त, स्यादेतदेवं यद्येतादृशं वस्तु प्रमाणपद्धतिमध्यास्ते। यद्युच्येत-अस्त्येव प्रमाणमर्थापत्तिः, तथाहि-नात्य न्तासंतो नरशृङ्गादेरवभासो नाप्यत्यन्तसतचिदात्मनो वाधगोचरता, तदिहोभयान्यथानुपपत्योभयविलक्षणता रजतादेरावेद्यत इति, हन्तासंद्विलक्षणस्यावाधः सद्विलक्षणस्य चाप्रतिभास इत्युभयविलक्षणत्वेपि कस्मान्नानुपपत्तिः, । स्यान्मर्त-संदसत्वै वाधाभावाप्रतिभानप्रयोजके न पुनरसत्सद्वैलक्षण्ये इति, तदपेि वार्त्त भी नियामकानु पलम्भाद्, । ११३ ीॐ-अवभांस:=ऑपरोक्षतयोवभास इति यावद् उभयान्यथानुपपत्या- इति नाथपतिद्धयं किन्तु ज्ञायमानत्वे संति वाध्यत्वान्यथानुपपत्तिरेकैव, । संदसद्विलक्षणत्वेपि ख्यातिचाधयोरनुपपत्तिस्तुल्येति परि हरति पूर्ववादी-* इन्त' इति । सदसद्वैलक्षण्थयोः प्रयोजकत्वानङ्गीकारान्नोक्तदोष इति सि द्धान्तीं शङ्कते-=* स्यान्मंतम् ' इति, ।

  • वार्तम् = फैलगु, तुच्छ, निस्सारमिति यावद् । ११४

मू०-अनुभवविरोधाचायुक्तोऽनिर्वाच्याभ्युपगमः, तथाहैि सदिदं रजतमिति पूर्वानुभवों नेदमित्युत्तरश्चाऽसत्ताव लम्बी सदसद्विलक्षणतायां विरुध्येते । एतेनान्यथैवोपपत्तिः ख्यातिबाधयोरुक्ता, । अपि च सदसद्विलक्षणतायां रजतस्यानाद्यनन्तत्वे सर्वदोपलम्भाद्वाधापत्तेः कांदाचित्कतायांतु कारणं अथाविचैव कारणमितेि बृयांत-, तदप्यनुपपन्नम्-- अविद्या हि विद्याभावो मिथ्याज्ञानं वा नचोभयं क स्याप्युपादानकारणंभावं भजते, द्रव्यस्यैव तत्र तत्र तं दूभावोपलम्भाद्, अंद्रव्यत्वाचाभावमिथ्याज्ञानयोः । टी७-भवतोपि नियामकाभावंस्तुल्य इत्याशङ्कां संदसत्त्वयोः प्रयौज कत्वेऽनुभवविरोध इति विशेष इत्याह--*अनुभवविरोधाच'इति, अस्तुतावतां किमभिहितंदूषणमर्थापतेरिति तत्राह-“एतेन'इति, रजतमनादि सादि वेतैि विकल्प्याद्य दूषयति - * अपिच ? इतेि, भावस्यानादित्वेऽनन्तत्वमपि सिद्धयतीत्यनाद्यनन्तत्वमुक्त

  • सर्वदोपलम्भांदं इति । प्रतिभासमात्रशरीरतया निलीनाव

स्थानाभावेन सर्वदोपलम्भप्रसंङ्ग इत्यर्थः । द्वितीयं दूषयति

  • कादाचित्कतायाम्, 'इति

अंविद्यां विकल्प्य दूषयंति -' तदप्यनुपपन्नम् ' इति । ६तैर्दूभांवोपलम्भात-उप्राद्ॉनकारणत्वोपलम्भाद्, अनिर्वचनीयताख्यात्युत्थापनम् । मू०-अथाभावाद्यतिरेकेिण्यनाद्यनिर्वाच्यावेिद्यारजताद्युपा दानमित्युच्येत, तदपि मनोरथमात्रम्, एतादृश्या अवि द्याया एव निखिलप्रमाणविकलतया गगनकमलकल्प त्वात, तस्मादनिर्वाच्यार्थावभासो विभ्रम इत्यप्ययुक्तमे वेति सिद्ध । च्यतेत्यभ्यधायि तत्रानभ्युपगम एव, । यतु नापि सदसत्प्रकारविलक्षणता इत्यादि तत्र य द्यप्येकैकप्रकारवैलक्षण्योभयप्रकारवैलक्षण्योरस्तिव्यभि चारस्तथाप्येकैकप्रकारवैलक्षण्याऽऽवच्छिन्नेोभयप्रकारवैल . यत्पुनरत्राभिहितं== 'नैतादृशंवस्तु प्रमाणपद्धतिम ध्यास्ते’ इति तदप्यवद्यम् अस्त्येव खल्वर्थापत्तिः, टी-निराकरोति–“ तदषिमनोरथमात्रम् * इति । अविद्या यामेतादृशत्वस्य प्रमाणशशून्यतया गगनकुसुमवचदसत्वादित्यर्थः । अ न्यथा यथाश्रुतप्रयोगे * हेतोर्श्रयासिद्विराश्रयहीनता च दृष्टान्तस्य ऋकः परिहरेतू, ॥

  • तथापि ?” इति, सत्वानधिकरणत्वे सत्यसत्त्वानधिकर

णत्वे सति सदसत्वानधिकरणत्वमनिर्वाच्यत्वं, सदसत्वानधिकर प्रणतामात्रस्य सद्सतोरेव व्यभिचारादित्यर्थः ।

  • यथाश्रुतप्रयोगे = अभावातिरिक्तानाद्यनिर्वाच्याविद्या, मनीरथमात्र, निखिल प्रभा.

विकलत्वाद्, गगनकमलवद्, इति प्रयीी पक्षस्यैवास्त्वनाश्रयासिद्धिरित्र्यं . मू०–तथाहेि नात्यन्तासतो नरविषाणस्यप्रतिभासगोचर ता, नाप्यत्यन्तसतश्चिदात्मनो वाधसम्भवः तदिहोभया न्यथानुपपत्योभयविलक्षणता रजतादेराश्रीयत इति । यत्विदं गदितम्-असद्विलक्षणस्यावाधः सद्विलक्ष णस्य चाप्रतिभास इत्युभयविलक्षणत्वेपि कस्मान्ना नुपपत्तिः’ इति, तद्बुद्विपर्वाभिधानं, सदसत्त्वे हेि वा धाभावाप्रतिभानप्रयोजके न पुनरसत्सद्वैलक्षण्ये, कः पुनर्नियामक इतेि चेद्, गौरवोपपत्यन्तराभावप्रसङ्गावि ति वदामः, तथाहि-असद्वैलक्षण्यस्याऽसद्धीननिरूपणस्यावाधप्र येोजकताभ्युपगमे भवति गौरवं न पुनः सन्मात्रस्य, तथा सद्वैलक्षण्यस्य सद्धीननिरूपणस्याप्रतिभासप्रयोजकभावे। नेयं विधान्तेरणापि ख्यातिरुपपादयितुं शाक्या टी०-गौरवं तावद् दर्शयति -* तथा हेि ” इति, । प्रयोजक ननु भवत्पक्षेपि व्यतिरेके गौरवमेव सद्विलक्षणत्वस्यैव वाध्य त्वप्रयोजकत्वादसद्विलक्षणस्य च भानप्रयोजकत्वादित्याशङ्कय एमाह-- * नेयम् * इति,।

  • यदपि पूर्वं गौरवभित्यैवीपात् तथापि तत्र गौरवपदं करूपनागौरवापरफ्ययबुद्दि अनिर्वचनीयताख्यातिस्थापनम् ।

११७ वाधप्रयोजकभावे सदसत्प्रकारवैलक्षण्यलक्षणावधान्तरा श्रयणेन सोपपादयितुं, तदुपपादनाय चायुष्मतोपि प्रयल स्तदलमलीकानिर्वन्धेन । यश्चायमनुभवविरोधः–“सदिदं रजतमिति पूर्वानुभवो नेदं रजतमित्युत्तरश्चासत्तावलम्बी सदसद्विलक्षणतायां विरुध्येत’ इत्यभिहितः, नायमप्यस्ति टी०-अयमभिसन्धि: * सत्यमुभयत्र कल्पने गौरवं तथापि सदसद्वै लक्षण्ययोरभानावाधप्रयोजकत्वे सदसद्रूपत्वेन ख्यातिवाधयोरु पपत्तिर्वचनीया सा चानुपपन्ना,-तयोरेकोपाधौ विरोधातू-नच दे शान्तरसत्वेनात्रासत्त्वेन च तयोरुपपत्ति:, देशान्तरसत्वस्य सतोऽपि चाखापरोक्षत्वस्य प्रमाणाभावेन सम्प्रयोगाभावेन च पूर्वमेव निरा कृतत्वाद्, सदसत्त्वयोस्तु प्रयोजकत्वे सद्विलक्षणत्वाद् बाधोस्तद्वि लक्षणत्वाञ्च ख्यातिरिति भवति ख्यातिवाधयोरुपपत्तिः, तेन तयोरेव प्रयोजकत्वमाश्रयणीयमिति, । तर्हि कथमुपपादयितुं शक्यत इतेि तत्राह -* शक्या तु इति, तदुपपादनं मा भूत को विरोध इति तत्राह -- *** तदुपपाद् नाय च ” इति, ।

  • नन्ववाध्यत्व सस्व प्रयोरुजकमप्रतिभाने चासत्व प्रयी जकमित्यङ्गौकुर्वता त्वया सट्वै

लचण्यं बाध्यत्व प्रयीजकमसद्वैलक्षण् प्रतिभासे प्रधीजकमित्यभ्युपेय, तथा च वधा म न्भते गौरव तथा त्वन्मतेपि व्यतिरेके तत्समानम् एव च समाने गुणदीषस्व किमित्यन्यतर थक्षेऽभिनिवेश दूत्याश्ङ्कायामाह--*अयमभिसन्धि.’ इति, । ११८ मू०-तथाहि शुक्तिकेदन्तासंसर्गवत तत्तासंसर्गस्याप्य हुनुपलम्भान्न विरुद्ध: प्राचीनोऽनुभवः, कैचितुपरमार्थसत्त्वं ब्रह्मणो, मायोपाधिकमर्थक्रि ी०-पूर्वानुभवविरोधं तावत्परिहरति-* तथाहेि ?” इति, । इद् ल्तया प्रतीयमानमपि रजतं- वस्तुतोऽनिदम्भूतमेव देशान्तरे सदि त्यन्यथाख्यातिस्वीकारे यथा नानुभवविरोधः अधिष्ठानेनदन्तासंस स्य चालीकस्य प्रतीयमानत्वादिदन्ताद्वयस्याभावाद्, एवमस्मल्म तेष्यधिष्ठानसत्तासंसर्गप्यलीक एवावभासते तेन् नानुभवावेि रोध इत्यर्थः, ॥ अपरोक्षतयावभासमानत्वादत्यन्तासत्वे च तदनुपपत्तेर्वाध्य= त्वाञ्च सत्ताऽनुपपत्तेरिदन्तासंसर्गेप्यनिर्वचनीय इति मन्तव्यम, । ननु सत्तान्तरमेवावभासत इति तत्राह -* अन्यस्याश्च इति, । तत्र प्रतीतरजतस्य देशान्तरे सत्ताया निषेधादिदं शुक्तिस त्वमिदं च रजतसत्त्वमिति सत्वान्तरस्याप्रतीतिरित्यर्थः, ॥ विवरणाचार्यमतेन पूर्वानुभवविरोधं परिहरति-“केचित्तु इति, मायोपाधिकस्य स्वरूपं दर्शयति -* अर्थक्रियासाम

  • यथा अपुरीबर्तिनोऽपि २जतस्य पुरीवत्थैधिष्टानारी प्रात्पुरोवर्तित्वप्रतिभासस्था.

सद्दिलचणरजतस्य सदधिण्ठाने समारोपितत्वात् सद्बुड्विीव्यत्व न पुन सञ्वादिति भाव ननु शुक्तिगतदन्ताया इव तदूगतसत्ताया रजते अतौत्यभ्यु, प्रगमेऽन्यथा स्यात्याप्रतिस त्या भइ सदिद् रजतमिति प्रातौतिक सच्वमनुभूयते, पारमार्थिकव्यावहारिकसद्वैल चुः एख चानिर्वचनीयत्वमभ्युपेयत इति नान्यथाख्यात्यापत्तिरित्याशयेनाङ्क “केचिचु” इति, ११६ ०-यांसामथ्र्यलक्षणमम्बरादेः, अविद्योपाधिकं रजतां देः, इतिं सत्तात्रैविध्यमङ्गीकुर्वाणाः परमार्थसद्वैलक्षण्या भिप्रायेण चानिर्वाच्यलक्षणमाश्रयन्तोऽनुभवविरोधं परा कृतवन्तः, साधीयानेवायमपिं समाधिः । अथैवमप्यस्त्येवोत्तरानुभवविरोध इत्युच्यैत, श्रय तामवधानेन राद्धान्तरहस्यमायुष्मता-नेदं रजतमेित्ययं कालत्रयेपेिं लौकिकपरमार्थरजतप्रतियोगिनीमंत्रांऽसंतां प्रतिभासोऽवलम्बते तं एव प्रतिपन्ने मिथ्यैव रजतमि ति परामृश्यते । gी8-थ्र्यलक्षणम्'इतेि,। स्वाश्रयमव्यामोहयन्ती विपरीतप्रवृत्तिई तुर्माया, स्वाश्रयं व्यामोहयन्ती तथाविधैवाविद्येतिभेदः, अंबरादे शुक्तिरजतादेश्च सत्त्वे कथमनिर्वाच्यत्वाऽयुपगम इति तदाह-=

  • परमार्थसद्वैलक्षण्य * इति, ।

उत्तरानुभवविरोधमुत्थाप्य दूषयति-“ अथैवम् ' इति, नेदमित्यवभासस्य परमार्थरजताभावविषयतया नानुभवविरोध इ = त्यर्थः, तत्र प्रतीतरजतस्य तर्हि वाधाभावाद्वस्थानमेव स्यादित्य त आह-= * ततएव इति, [ रजतस्याविद्योपादानत्वादधिष्ठा नतत्त्वावबोधेनोपादानाविद्यानिवृत्तौ तन्निवृतिरिति रजतं मिथ्येति परामृश्यते तेन न तस्यावस्थानप्रसङ्ग इत्यर्थः, परामर्शमेवाभिनन धेन दर्शयति-=* मिथ्या ' इतेि, १२० मू०-नच वाच्यं लौकिकस्यावाप्रसक्तस्य प्रतिषेधेो रज तस्य न युज्यत इति, रजताभासप्रङ्गस्यैव तत्प्रतिषेध निमित्तत्वाद्, न खलु यद्यत्र साक्षाद्विज्ञानप्रसज्जितं तत्र तत्प्रतिषेधो युक्तिमान्, अतिप्रसङ्गाद्, विभ्रान्तिमात्रप्रसक्तस्य प्रतिषेधान्नातिप्रसङ्ग इति चेद्, मैवं, विकल्पासंहत्वाद-विभ्रान्तिरपि हि यद्वस्थावच्छि ॐ वस्त प्रसञ्जयति ततोऽवस्थान्तरावच्छिन्नमेव तद् भावे प्रतिषेधो गोचरयेत किं वा तद्वस्थावच्छिझमपि, प्राचीनपक्षे तु प्रागत्र रजतमभून्नाधुनेति स्यात, परा टी७-लौकिकरजतस्याप्रसंक्कादंत्र निषेधो न युज्यंतं इत्यत्राह--

  • नच' इति, ॥ आविद्यकरजतंप्रसंक्तरेव परमार्थरजतंप्रसक्तित्वा

दित्यर्थः, कथमन्यप्रसंसत्तेरन्यस्य प्रतिषेधनिमित्तत्वमतेिप्रसङ्गाद्वि त्यत आह-* नखलु ' ' इति, । तत्र प्रतिभासमानस्य तन्निष्ठनि षेधप्रतियोगित्वे रजतबदेव शुक्तयादेरपि तथाभावप्रसङ्गादिति भावः । भ्रान्त्यावभासमानस्येतेि विशेषणाद्दोष इति शङ्कते-* विभ्रा न्तिमात्र' इति, । तद्धिकल्प्यं दूषयतेि –“मैवम् ?” इति, । प्रागभूदिदमधुना नास्तीतेि प्रतिषेधः स्यादित्यर्थः । यथार्थस्थले पूर्व धठत्वन पटी नास्तीति वदू व्यधिकरणेंधर्मावच्छिन्नं प्रतिवीगिताकाभावाभ्य पगमेन लौकिकपरमार्थत्वावच्छिद्रप्रतियोगिताकै प्रातीतिक रजवाभावस्य निषेधौविषयंतायातु न अनिर्वचनीयताख्यातिस्थापनम् । १२१ मू०-चीनेतु प्राचीनानुभवविरोधान्नामुष्यात्मलाभः, । नच पराचीनानुभवविरोधात्प्राचीनस्यानालंबनतेति युक्त, स्वगोचरशूरत्वात्सर्वानुभवानाम्, अपरथाति

  • अन्यथेयमनालम्बा लभमानोदयं कचिद्

हन्यादेकप्रहारेण बाह्यार्थपरिकल्पनाम् ?” इति, नचवास्त्यनुभवयोर्विरोध इति विपश्चितमधस्ताद् , । विभ्रान्तिताप्यसति विषयापहारेऽनिर्वाच्यगोचरतयै टी०-संवेदनविरोधादुत्तरसंवेदनानुदयवद्विग्भ्रमेििप स्यादितेि द्वितीयं पक्षं दूषयति -“ पराचीने तु इति । पराचीनानुभवस्य सत्त्वात्पूर्वविज्ञानविषयापहारेणैवोदय इत्यत आह-“नचपराचीन ” इति, अपरथातिप्रसङ्गादू=सत्यस्थलेपि पूर्वविज्ञानविषयापहारप्रसङ्गादिति यावत्, नच सत्यमिथ्यात्ववैष म्यादेव व्यवहारासिद्धिरितिवाच्यम्, उत्तरस्य सत्यत्वे सति पूर्वस्या प्रामाण्यं तदप्रामाण्ये चोत्तरस्य सत्यत्वमिति परस्पराश्रयप्रसङ्गा दिति भावः । झानानामनालंबनत्वाभावे वृद्धसंमतिमाह-* उतंहेि 'इति एकत्र संविदो निरालंबनत्वे तद्दृष्टान्तावष्टम्भत एव सर्वज्ञानाना मपि निरालंबनतानुमानप्रसरादप्रयासत एव सुगतमतसिद्धिः स्या दित्यर्थः । 'विपश्चितमधस्तादू’='को विरोधो वित्ती चेदुभयमावेद्यत'इत्यत्र. विषयापहाराभावे कथं भ्रान्तित्वमित्यत आहः - * विभ्रा न्तिता ' इति, । १२२ न्यायमकरन्दे मृ०-यदपि एतेनान्यथैवोपपत्तिः ख्यातिवाधयेोरुक्ता'इति तदप्येतेनापास्तम् । यदपि–“असद्विलक्षणतायां रजतस्थानाद्यनन्तत्वे सर्वदोपलम्भादवाधापात’ इति, तदनङ्गीकारपरास्तम्, यत्पुनः–‘कादाचित्कतायां तु कारणं वाच्यम् ? इ ति, सत्यमेतद्-अत एवाविद्यालक्षणमत्र कारणमाश्रीयते, यत्विदं निगदितम्--'अविद्या हि विद्याभावो मिथ्या ज्ञानं वा नचेोभयं कस्य चित्समवायिकारणमद्रव्यत्वाद् ’ इति, तदप्यसद्-अनाद्यनिर्वाच्याविद्याश्रयणात, त स्याश्च काय्यनुरूपायाः कारणभावस्याप्रत्यूहमुपपत्तेः नचास्या अप्रामाणिकतेति युक्त, काय्र्यवशादेव तत्सिद्धेः कादाचित्कें हेि कारणनियतं नचान्तरेणोपादानं निमित्तकारणमात्रात्काय्यत्पत्तिः, प्रध्वंसातिरेकिणः का रर्यस्योपादानकारणनियमाद्, नचासल्यस्य काय्र्यस्य सा ८ ८ टी०-तथापि तस्या. कथं कारणत्वमित्यत आह -“तस्याश्रध'इति, तत्सिदि दर्शयितुं व्याप्ति दर्शयति--- * कादाचित्कम् ?’ इति, । अस्तु तर्हि निमित्तकारणादेव तत्सिद्धिरित्यत आह नचव इति । प्रध्वंसे व्यभिचारनिवारणार्थ- * प्रध्वैसातिरे किण’ इति पदं, । सत्योपादानत्वमेव तर्हि किन्नस्यादित्यत आह

  • नचासत्यस्य ' इति, । ,

प्रपञ्चस्य ब्रह्मोपादानत्ववत् किञ् मू०-क्षात्सत्येोपादानता युक्ता, तथा सति कुम्भादिवत्सत्य तपातात. नवाऽऽत्यन्तासतो पादानता युक्तिमती, ॥ तथाचानुपपद्यमानायां सद्सदुपादानतायां तद्विल क्षणमेव कारणं परिशेषतः कार्यमनुमापयेत सुखाद्य इव पृथिव्यादिष्वनुप्पद्यमाना अष्टद्रव्यविलक्षणमा अनिर्वचनीयताख्यातिस्थापनम । तस्य च सादितायां तथाविधोपादानान्तरपरिकल्प स् टी०-स्यादिति तत्राह-“ साक्षाद् ” इति, तत्र ब्रह्मणोऽविद्या विशिष्टस्योपादानत्वं नतु केवलस्येत्यर्थ. ।

  • कुम्भादिवत्सत्यता ' इति परसिद्धान्ताभिप्रायेण * । अ

सदुपादानत्वमेव तर्हि स्यादिति - तत्राह-“नचात्यन्तालत'इति अनुपपद्यमानसदसदुपादानत्वे कारणसिद्धिरेव माभूदित्या शाङ्कय सुखादेरनुपपद्यमानाष्टद्रव्योपादानत्वे. कारणान्तरास्लिाद्विवद् ऋापि तद्विलक्षणकारणसिद्धिरितिपरि हरति-- ** तथाच इति, । * सुखाद्यः समवायेिकारणजन्या गुणत्वाङ्कित्यनुमानेन सामान्यतः मवायिकारणसिद्धौ, अयावद्द्रव्यभाविविशेषगुण त्वेनानित्यस्पर्शवदनाधारत्वाद्. अस्मदादिप्रत्यक्षगुणत्वेन च.परमा इण्वनाधारत्वाद्, अश्रावणत्वेन चानाकाशानुष्णत्वाञ्ध, दिककालम नसां विशेषगुणशून्यत्वादू, अष्टद्रव्यातिरिक्ताधाराः सुखाद्यः सि द्वयन्ति. यथा तथात्रापीत्यर्थः, । तथाप्यनादित्वं कथमित्यत आह-“तस्य च ” इति, का

  • खसिद्धान्त तु-कुम्भादिवद् व्यावहारिकसत्यत्वा पाता दिति वचनौयम्, । १२४

मू०-नप्रसङ्गालाघवतर्कसाहाय्याद्नाद्येव तदनुमातव्यम् , । अत्र प्रयोगः–विवादपद्म्—अनाद्यनिर्वाच्यो पादानं विपक्षे वाधकोपपत्तौ सत्यां कार्यत्वाद्, यद्य थोक्तसाध्यं न भवति न तद्यथोक्तसाधनं यथोभयवा द्यविवादास्पदै वस्तु, । यत्तद्नाद्यनिर्वाच्यं रजताद्युपादानं सैवास्माकमविद्या सिद्धान्ती रजताद्युपादानतयैव स्वप्रमाणप्रसिद्धेति न रजतादेस्तदुपादानतायामपि विवदितव्यं, । तदेवमुन्नीतया रीत्या सद्सद्वैलक्षण्येप्यनिर्वाच्यल क्षणे न का वन दोषकलेति सिद्धम्, । अपरे पुनर्वाधगोचरभावमनिर्वाच्यंलक्षणमाचक्षते न्यायमकरन्दे ८ टी०-रणपरम्परायामनवस्थागौरवं च स्यादित्यर्थः । विवादपद्म् ' इति । अत्राचाष्टद्रव्यव्यतिरिक्तद्रव्याि तत्ववदप्रसिद्धविशेषणता परिहरणीया, सामान्यतोदृष्टानुमानेन कारणस्य प्रैसिद्धत्वाद्, वाधकैश्च सदसदूरूपतानिषेधाद्, अपरथा तथा तत्रापि ते दुष्परिहरा स्यादित्यवगन्तव्यं । विपक्षे वाधकोप पत्तौ=अनुपपद्यमानसदसदुपादानत्वे सति, घटादावात्मनिच व्य भिचारनिवारणार्थ क्रमेण विशेषणद्वयं, * । तथाप्यविद्योपादानसिद्धिः कथमिति तत्राह- “ यत्तद् ;

  • घटादीनां सत्यपि काय्यरवेऽनाद्यनिर्वाच्यमात्रीपादानत्वाभावात्तत्र व्यभिचारवा.

रणाय अनुपपद्यमानसदस्मदुपानत्व सतौति विशेषणदलम्, एतावत्युन्ने व्यभिचार ब्रह्मणि इति तवारणाय कार्यत्वादिति विशेष्यदलम् इत्यर्थ., ।

  • अनिर्वचनीयताख्यातिस्थापनम् ।

१२१५ मू०-नचैवमतिव्याप्तिः निर्वाच्यस्यात्मादेरवाधाद्, नाप्य व्याप्तिरनिर्वाच्यरज्जुभुजङ्गादेर्वाध्यत्वनियमात, । कः पुनरयं वाधो नाम, नासौ भेदाग्रहप्रसञ्चित व्यवहारनिवारणमेिति प्रपञ्चितं, नापि विज्ञानविषया पहारः, तस्य समानगोचरभिन्नगोचराभ्यामसम्भवाद् न हेि तावत्समानगाचरानुभवान्तरणानुभवान्तर विषयापहारसम्भवः, धारावाहिकेपि तत्प्रसङ्गाद्, नापि विभिन्नगोचरेण, स्तम्भानुभवेनापि कुम्भानुभवगोचरा पहारप्रसङ्गाद्, सति विरोध इतिविशेषणाद्दोष इ तिचेद् नैवं स्वगोचरशूराणां बोधानां विरोधाभावस्या भिहितत्वाद्, विज्ञानविषयापहारे च निरालंबनतापत्तेः तस्मात्सविलासाविद्यानिवृत्तिरेव वाध इत्याचाय्य तथा च तद्गोचरतैवाऽनिर्वाच्यतेति सर्वमवदातम्, टी०-इति, । धर्मिग्राहकप्रमाणादेव रजताद्युपादानत्वे सिद्धे न तत्र प्रमाणान्तरमन्वेषणीयमित्यर्थः । ननु परीक्षका यथायथं वाधगोचरतामनुमन्यमाना वस्तूनाम निर्वाच्यतां नानुमन्यन्त इत्याशङ्क पराभिमतवाध्यतनिराकरणेना निर्वाच्यतां सिसाधयिषुराकाङ्कमुत्थापय ति-“कःपुनर्' इति, विकल्पपूर्वकमसम्भवं दर्शयति-“ नहि इति, * विरो धाभावस्याभिहितत्वातू='को विरोधेो वित्ती चेदुभयमावेदय न्यायमकरन्द मू०-अपरे तु प्रतिपन्नौपाधौ प्रतिषेधमेव वार्ध तद्गो चरभावं च वाधकप्रत्ययप्रवेदनीयमनिर्वांच्यलक्षणमा चक्षते, नचैवमपि व्यभिचारः, सतश्चिदात्मनःप्रतिप न्नेोपाधौ प्रतिषेधानुप्लम्भाद्, अत्यन्तासतश्च शशशु ङ्गादेरप्राप्त्यैव तद्नुपपत्तेः; नचास्ति सदसद्रूपं वस्तु यत्र व्यभिचारः शङ्कयेत; । यदि कश्चित पूर्वोत्तरानुभवावण्टम्भेन रजतादेरेव भ्रान्तिवाधाविति चिन्त्यम्; । कथ टी०-समानभिन्नविषयज्ञानयोर्विरोधस्योदितदूषणेनानिर्वाच्यत्वादू, नच विरुद्धार्थविषयज्ञानयोर्विरोधः, अर्थयोरपि विरोधस्यानिर्वच नातू, सहानवस्थानमिति तस्य निर्वर्चनमिति चेत् तदेव-भवभि रभिधीयतां, यत्र यदा यस्य भावोऽस्ति तत्र तदा तदभावों नास्तीति निर्वचनमिति चेन्न, तत्र तदाऽभावबोनास्तीत्यभाववचनेन भावावेि धानाद्यत्र भावोऽस्ति तत्र भावोऽस्तीति. पौनरुक्तयापत्तेः, यत्राभा ोस्ति तत्र भाको नास्तीत्यत्रापि चैतद् दोषस्य तुल्यत्वातू-खा त्यन्ताभावसमानाधिकरणेषु सुखादिषु लक्षणस्याव्याशेः, नच प्रदे शभेदेन सहानवस्थानं, निरवयत्वेनात्मनो निःप्रदेशत्वादिति भावः । विवरणाचाय्र्यमतमाह- “ अपरे तु 'इति, । अस्तु त हिँ सदसद्रूपे व्यभिचार इत्यनैकान्तवादिमतमुत्थाप्य दूषयतिः

  • यदिकश्चिद् ' इति, । अनिर्वचनीयताख्यातिसमर्थनम् । १२७

मू०--संदसदरूपस्य सदरूपेण प्रतीतिभ्रन्तिरिति चेत तत्किमिदानीमसाकल्योपलब्धिरेव भ्रान्तिः, तथा सति सर्वोपलम्भानां विभ्रमता दुर्वारा, नो खल्विह केन चिदप्युपलम्भन सर्वात्मनाऽर्थोवसीयते,--यथोक्त ‘सर्वात्मनार्थो ज्ञानेन केन चिन्नहि नृह्यत”इति, ।। न च न स्त एव भ्रान्तिवाधाविति वाच्यं, तत्प्र सिद्धिविरोधात, सा भ्रान्तिरिति चेत्, तद्वाधेो वाच्यः, तथाचायुष्मतैव भ्रान्तिवाधावाश्रितावितेि किमलीक निर्बन्धेन, । तस्मान्नसन्नासन्नापिसदसदपित्वनाद्यनिर्वाच्याविद्या टी०-भ्रान्तिसम्भवमाशङ्कते - * सदसद्रूपस्य इति । गृढाभिसन्धिरुत्तरमाह-* तत्किमिदानीम् ?” इति, अस्तु को विरोध इति तत्राह-“ तथा सति ” इति, कुत इत्यत । आह–“ नो खलु ?’ इति , । दुर्निरूपत्वादसम्भव एव तयोरित्याशङ्काह–“न च नस्त' इति, वाधकव्यतिरेकेण भ्रान्तेरभावाद् भ्रान्तेर्वाधोपि वक्तव्य । इति तन्निराकरणवादिना स्वीकृतावैतावित्याह-* तद्वाध इति । वादार्थमुपसंहरति-“ तस्माद् ” इति, िवभ्रमालम्बनस्या निच्यतामाह- “अनाद्यनिर्वाच्याऽऽविद्या' इति, ‘अलीक’

  • १२८

न्यायमकरन्दे म०-क्रीडनमलीकनिर्भसं विभ्रमालम्बनमिति सिद्धमः-- “सति चैवं प्रपञ्चेोपि स्यादविद्याविजूम्भितः; । जाङयदृश्यत्वहेतुभ्या रजतस्वमदृश्यवद् ' । इह केचिदाहुः-धर्मिग्राहकप्रमाणवाधितविषयत या नेदमनुमानमात्मानं लभते; यदि पुनरयं न प्रामा णिकः प्रपञ्चः कथं तह्यश्रयासिद्ध न साधनमाश्रयही नश्च दृष्टान्तः, अनैकान्तश्चात्मना हेतुः, अपरा धीनप्रकाशत्वादात्मनो नानैकान्त इति चेद्,-मैवं मनोरथमात्रत्वादिति, । टी०-इति, अलीको निर्भसो यस्य ततू तथा ज्ञानज्ञेययोरनिर्वाच्यत्व मुभयोरुक्तौ भवतीत्यर्थ., । नन्वात्मनोऽद्वितीयत्वप्रसाधनाय प्रपञ्चस्यैवानिर्वचनीयत्वै सा धनीयं तत्किमिति शुक्तिरजतादेः प्रसाधितमित्याशङ्क तत्प्रसाध नेन दृष्टान्तः प्रसाधित इत्याह-* सतिचैवम् ?” इति, अत्र अविद्याव्यतिरिक्तत्वे सतीति विशेषणम् * अन्यथाऽविद्ययानैकान्तिक त्वाद् । प्रपञ्चः प्रामाणिको नवेतेि विकल्प्याद्य दूषयति,– “धर्मि ' इति, । बाधितविषयतया कालात्ययापदिष्टत्वादित्यर्थः ।

  • अनैकान्तिकश्च इति, । आत्मनो ! दृश्यत्वेप्यमिथ्या

त्वादित्यर्थः ।

  • अविदात्र्यतिरिक्त प्रपञ्च इत्ये व पचदयितव्यमिति तत्वम् ।

वृतिव्याप्यत्व दृश्ख त्वमित्यभ्युपगमे श्रात्मनीपि हृत्तिव्याप्यत्वाभ्युगमादनैकान्ति खता, फलब्याप्बत्व दृश्यत्वमित्यङ्गीकारे अतीन्द्रियेषुट्टटादिषु तीर्भागाविडतेतिभाव ! प्रपञ्चमिथ्यात्वानुमानै वाधकविधूननम् । मू०-तदेतन्निखिलमपि गगनग्रासकल्पं, तथाहि-यत्ता वद्-धर्मिग्राहकप्रमाणापवाधितविषयं साधनम्’ इति तदतिमन्दं, भेद्प्रपञ्चस्य प्रत्यक्षादिगोचरतायाःप्राक् परास्तत्वाद्, । यतु—इदमाश्रयासिद्धं साधनमिति, तदप्यनाक लिताश्रयवृत्तान्तस्य भाषितं, । न खलु नभस्तलकमलायमानं प्रपञ्चमाचक्ष्महे ये नायमाश्रयो न स्याद्, नचान्तरेण प्रामाणिकभावमाश्रयतानपपत्तिरित्यपि कुलधर्मः, प्रसिद्धिमात्रेण तदुपपत्तेः विशेषणवैकल्यात, १२९. टी०-अप्रामाणिकत्वैपि तुच्छविलक्षणत्वादाश्रयोपपतिरिति परिह रति-* नखलु ?” इति, ॥ अप्रामाणिकत्वे शुक्तिरजतसंसर्गवदाश्रयत्वमैव न स्यादित्यंत आ-- *** नन्चान्तरेण ?” इति, प्रसिद्धत्वे सति प्रमाणसिद्ध त्वाभावेनाश्रयत्वाभावानुपलम्भात्प्रमाणप्रतिपन्नविशेषणवैयथ्याद् विभ्रमावभातसंसर्गे मिथ्यात्ववाध्यत्वापरोक्षत्वधर्माणां परीक्षकैर

  • युपगमेन प्रामाणिकत्वायोगादू ।

ननु प्रतीतिमात्रसिद्धाश्रयादिपरिग्रहेणानुमानप्रवृत्तौ प्रतिवा दिवचनमात्रेणानैकान्तिकत्वादिदोषोदूभावनेऽनुमानभङ्गः स्यादू, अ नैकान्तिकत्वादेस्तत्रापि प्रतीतिमात्रसिद्धत्वादिति चेचद्, न, साध्य सिद्धय आभासलक्षणानाक्रान्तस्य त्रिचतुरकक्षाविश्रान्तहेतुभाव त्वस्यास्सर्वज्ञेन ज्ञातुमशक्यत्वात्कथाऽप्रवृत्तिरेव स्यादित्यर्थः । १३० न्यायमकरन्दे मृ०-प्रसिद्धिश्च प्रपञ्चगोचरा प्राणभृन्मात्रवर्तिनीति कथं नायमाश्रय , तथाचायमाश्रयहाना दृष्टान्त इत्यपोढं , यदपि–' आत्मनाऽनैकान्तेो हेतुः’ इति, तदप्य प्रेक्षावत्पुरुषभाषितम्, अपराधीनप्रकाशत्वादात्मनः, न् चैतन्मनोरथमात्रम्, अनुमानागमाभ्यां तदुपपत्तेः, । तथाहि-अस्ति तावन्मन्दतुठूलं प्रतिकूलमिति वा विज्ञायानुकूले प्रवर्तते प्रतिकूलाच निवर्तत इति लौ किकपरीक्षकाणां संप्रतिपत्तिः, तच्चास्य विज्ञानमवच्छे दकात्मप्रकाशाधीनमवच्छिन्नप्रकाशत्वाद् य उत्तरसा धनः स उक्तसाध्यो यथा । दण्डप्रकाशाधीनो दण्ड प्रकाशः, ॥ स चायमात्मप्रकाशः पराधीनतया न निरूपणगो टी०-प्रसिद्धिरपि किमस्तीति, वाढमित्याह -- * प्रसिद्धिश्च * इति, । आश्रयवत्प्रतीतिसिद्धिमात्रेण दृष्टान्तोपपत्तेरुक्तदोषानव काश इत्याह-' तथाचव इति, ॥ परिशेषानुमानं दिदर्शयिषुस्तस्याश्रयासिद्धता मा भूदित्याश्रयं तावदाह तथाहि ?” इति, । आत्मनावच्छिन्नानुकूलप्रतिकूलानुभवोऽनुभवसिद्ध इत्यर्थः । अनुमानमाह-- * तञ्च ?' इति । प्रमाणान्तरेणावच्छेदकात्मसिद्धौ कथं परिशेषसिद्धिरित्यत सन्चव ' इति, । मू०-चरतामाचरतीति प्रसक्तप्रतिषेधे परिशेषतः स्वर्य प्रकाशतासिद्धिः, । कथं पनः प्रसक्तनिषेधो, मानसप्रत्यक्षवेदनीयता १३१ तथा सति स्वाधारविज्ञानवृतिव्याप्पत्वादात्मनः क र्मत्वे स्वात्मनि वृत्तिविरोधादिति बूमः । कर्तृकर्मणोरैकात्म्यानुपलम्भाद्, नो खल्वङ्गुल्यै वाङ्गुली स्पृश्यते, छिद्यते वा धारयैवासिधारा । रावद् इत्यप्रत्यूहमनुमानम्, तथाचवाय न स्वाश्रयवृत्तव्याप्या बस्तुत्वादास्वा टी०-निराकरोति -- *** तथा सात. ?” इति, विज्ञानवृत्तिः=वि- ज्ञानलक्षणो व्यापार इति यावद्, । वृत्तिविरोधमेव दर्शयति -“ कर्तृकर्मणोर्?” इति, । यां प्रति यः कर्ता न स तामेव प्रति कर्म, यथा गमनक्रियांप्रति देव दतः,तथात्मनः खाधारक्रियां प्रति कर्तृत्वे न कर्मता स्यादित्यर्थः । उक्तमथमनुमानारूढं करोति-* तथा च ?” इति, । इदं चिर त्यावगन्तव्यम्, असिधारात्मनोरनुगतजातेरुपाधेर्वा स्वश ब्दार्थस्यानुपलम्भेनानुमानाप्रवृत्तेः,1 वस्तुतस्तु—‘एतन्निष्ठमहमिति ज्ञानम् एन्नदात्मविषयं न भवति एतज्जन्यत्वाद् एतन्निष्ठघटादिज्ञानवद्’ इति प्रयोगः , नचाश्रया १३२ न्यायमकरन्दे मू०-यस्तु बूते मा भूदयं मानसप्रत्यक्षगोचरस्तथापि नासावपराधीनप्रकाश, इन्द्रियाद्यधीनासु सर्वार्थसं वित्सु स्फुरणाद्, न खल्वस्य क्रियाफलभाजोपि कर्मभावः, यतः स्वात्मनि वृत्तिर्विरुध्येत, । परसमवेतक्रियाफलशालि हेि कर्मेति कर्मविदः, टी०-सिद्धिर्, अहंप्रत्ययस्य देहव्यतिरिक्तात्मवादिभिः सर्वैरभ्युपग माद्, न चाप्रसिद्धाविशेषणत्वम्,एतदात्मविषयत्वस्य पुरुषान्तरनिष्ठं तदात्मविषयानुमानेपि सिद्धतया तद्भावस्यापि धटादिज्ञाने सि द्धत्वाद्, नचाहँप्रत्ययस्य ग्राहकप्रमाणेनैवात्मविषयतयैव ग्रहणा देतस्यात्मविषयत्वाभावानुमानं धर्मिग्राहकप्रमाण्वाधितमिति वा च्यं तथा सत्यहंप्रत्ययस्य देहेन्द्रियतदतिरिक्तात्मविषयत्वे वादिनां विप्रतिपत्त्यभावप्रसङ्गाद्, नचानात्मविषयत्वमुपाधिः, आत्मानात्म नच तत्रैव भवदनुमानस्यानैका न्तिकतेति वाच्यं तस्याप्यहूँप्रत्यस्य सम पक्षत्वाद्, नचानात्ममात्र विषयत्वमुपाधिः, पुरुषान्तरनिष्ठाहंप्रत्यये साध्याव्याः, तस्यैतद् त्म्यबिषयत्वाभावेप्यात्मविषयतयाऽनात्ममात्रविषयताभावादित्यर्थः । परिशेषसिद्धये निराकर्तु प्रभाकरमतमुत्थापयति-“धस्तु'इति एतन्निष्ठझानजन्यफलाश्रयतया घटादिवत्कर्मतापि स्थादित्यत

  • न खलु ' इति,।

विषयसंविद्वलेन प्रकाशमानस्यापिकर्मत्वाभावं दर्शयितुं कर्म लध्णमाह--- * परस्समवेत * इति, । क्रियाफलशाि लेल हि क न पूर्वोक्तपरिशेषसाधनाय च सन्निराकरण मू०-तथा सति नात्मनः कर्मभावो गन्तृवद्, । यथा खलु गन्टगतया गत्या गन्टचत्रगन्तव्यनगररा धिकरणायामपि प्राप्तौ क्रियमाणायां न चैत्रस्य गन्तुः कर्मता, तथा च न स्वात्मनि वृत्तिविरोधो, नगरस्यैव टी०-मैत्यभिधाने कर्तय्यैतिव्याप्तिः, प्राझेरुभयनिष्टतया कर्तुरपि क्रि याफलशालित्वातू, तन्मा भूदित्युक्त-“परसमवेत' इति, । पर समवेतफलशालीत्युक्त तत्रैवातिव्याप्तिः, प्राझेरुभयनिष्टत्वाद्, अत उक्त-क्रियेति, । नन्वतिव्यापकमिददै लक्षणम् पर्णाश्रयपतन्तक्रिया फलविभागभाजोपि वृक्षस्यापादानत्वादू*, नायं दोषः-विभागस्य पतनक्रियाऽजन्यत्वादू, मूर्तद्रव्याभिघातकृतो हि विभाग इति ना तिव्याप्तिः, 1 । भवतु कमैवंविधं तथापि कथमात्मनस्तदभाव इति तत्राह- * तथा * इति,। सांत दृष्टान्तं पञ्धयति-- *** यथा खलु ?” इति,(आत्मनः स्फु रणं न परसमवेतक्रियाफलं ततो न कर्मत्वं यथा गन्तुश्चैत्रस्य स्वा श्रयगमनक्रियाफलनगरप्राप्तिमतोपि न कर्मत्वं तथात्रापीत्यर्थ ) ; कस्य तर्हि कर्मतेत्यत आह -= * नगरस्य इति, ।

  • वृचात्यर्ण पततौत्यत्र, ।

i के चित्तु चात्वर्थतावच्छेदकपरसमवेतक्रियाफलभागित्व कर्मत्व, तेन गमनस्य पू वैदशपरित्यागपुरस्सरीत्तरदश्सयोगानुकूलरूपव्यापारवेनोत्तरसयोगो धात्वर्थतावच्छे द क इति तदूभागौ ग्रामादि कर्म, पत्तनस्य त्वध संयीग फ़ल नतु विभाग , तेन तद् भागिनीप्रादानख न कर्मत्वमित्याहु , । नग्वेवमतिव्याप्त्यभावपि * श्रात्मान जानामि ' इत्यवात्मन कर्मभिद्रवत्वाभावेन पर त्वाभावाद्व्याधिर्दूवारा नच तत्रायुपाधिभेदात्परत्वं, कत्वादुपहितस्यात्मन कर्मत्व) केवलस्य च तद्भिन्नस्थ कळत्वमित्यङ्गौकाराद् इति वाच्य' निरुप्राधिमात्मानं जानतीऽध्वा त्मविदो ज्ञानस्यात्भकर्मकत्वाभावाप्रातात्, तच केवल एवात्मा ज्ञाता ज्ञेयधत्वभ्युपगमाद्, इति चेत्र केवलस्य ज्ञाटत्वादासम्भकेन तचाप्युपाधिसत्वर्गस्यावश्यमभ्युपगमनीयत्वेनीपाधि भेदमाद्वाय परत्वस्य सृवचत्वादिति दिक् । + () एतचिन्हान्सर्वं तौ पाठ टिप्पणाद् मतिस' इति टिप्पणम्' इतीव लेखा । १३४ मू०-तु चैत्रसमवेतगमनजनितफलशालिनः कर्मभावः मानमिति मन्तव्यं, जानातेः सदा सकर्मकतया कर्मणा व्याप्तस्य तन्निवृत्तौ निवृत्ते तस्मादर्थसंवित्तिरेवात्मानात्मप्रकाशनरूपा प्रकाशत इति न किञ्चिद्वद्यमिति । तस्याप्यविचारितरमणीयै वचनं, संविद्धीनप्रकाश ता हि संवेद्यता व्याप्ता कुम्भादेः सा च व्यापिका व्या टी०-तर्हि मानसप्रत्यक्षतैवास्तु उक्तलक्षणाभावेनात्मनोपि कर्मत्वा भावादित्यत आह -- * नचैतद् ?” इति, । पटकसैकज्ञानेनात्मनः सिद्धिरिति नैयायिकादिभिरनभ्युपगमाद् अहमितिज्ञानेंऽनात्मकर्म त्वस्यानाशङ्कनीयत्वाद् आत्मनोपि कर्मत्वाभावे सकर्मकज्ञानक्रि यानिवृत्तिरेव स्यादित्यर्थः, ॥ ८ ८

इदानीं प्रभाकरः स्वपक्षमुपसंहरति तस्माद् ' इति, नीलादिसंवित्तिः स्वाश्रयमात्मानमनिदैतया प्रकाशयति, विषयं चे दन्तया प्रकाशयति, स्वयं च स्वप्रकाशतया स्फुरतीत्यर्थः, । संविदतिरिक्तस्य संवित्कर्मत्वाभावे संविदधीनप्रकाशतैव स्यादित्यभिप्रायेण निराकरोति – “ तस्यापि ?” इति, ॥(यत्रशिं शापात्वै तत्र वृक्षत्वमप्यस्ति वृक्षता व्यापक व्यावर्तमाना यथा स्वव्याप्यं शिशापात्वमप्यादायव्यावन्र्तते तद्वद् यत्तू संविदधीनप्र आत्मनः स्वप्रकाशत्वसमर्थनम । मृ०-वर्तमाना स्वव्याप्यामपि संविदधीनप्रकाशतां सं वेदितुः संविद इव व्यावर्तयति वृक्षतेव व्यावर्तमाना स्वव्याप्यमपि शिंशपात्वम्, अत्र प्रयोगः–संवेदिता न संविदधीनप्रकाश संवित्कर्मतामन्तरणापरोक्षत्वात्संवेदनवदितेि , ॥ तदेवं प्रसिद्धः प्रसक्तप्रतिषेधः, तथा च परिशेष प्रसिद्धा पुरुषस्यापराधीनप्रकाशता कथमपन्हयेत, । १३५ टी०-काशं तत्संवेद्यत्वं व्यापकै व्यावर्तमानै स्वव्याप्यै संविदधीनप्र काशत्वमप्यादाय व्यावर्तत इत्यर्थः);',-* अत्र प्रयोग' इति । ननु किमत्र संविजन्यप्रकाशविषयताभावः साध्यते किं वा सं : विजन्यव्यवहारविषयत्वाभावः, आद्ये सिद्धसाधनता संविजन्य झानांतरस्य झाताया वानञ्भ्युपगमेन तद्भावस्य सिद्धत्वाद्, नावि द्वितीय: संविदोपि संविजन्यव्यवहारविषयतया दृष्टांतस्य साध्य विकलत्वादिति चेद्, मैवं, संविदतिरिक्तत्वे संविज्जन्यव्यवहारवि षयत्वाभावस्य, संवित्वे सति संविदधीनव्यवहारविषयत्वस्य वा प्रसाधनेनोदीरितदूषणगणातिक्रमाद्, असंविदधीनप्रकाश इति वा थे, । संविातिषु भासते तस्यां संविद् िभासत इति वदौपचारिक प्रयोगे सतेि यथाश्रुतमादाय तद्विघाते कुतोस्य नवकंवलवच्छलत्वा पत्तेः, अत्र चव घटादिषु व्यभिचारनिवारणार्थ-संवित्कर्मतामंतरेण इत्युक्त, नित्यपरोक्षेषु व्यभिचारनिवारणार्थम-अपरोक्षत्वादित्युक्त। न चापरोक्षज्ञानविषयत्वाभावेनापरोक्षत्वादित्यि हेतुरिति वाच्यं ज्ञानवदतिरिक्तसाधारण्येनापरोक्षव्यवहारविषयस्यैवापरोक्षत्वेनाभ्यु पगमादितिभाव., ॥ अस्तु प्रस्तुते किमायातमित्यत आह तदेवम् ?” इति ।

  • ()एतचिन्हान्तवत पाठोपि पूर्ववदागन्तुक इतिज्ञेयम् ।

८८ १३६ न्यायमकरन्दे मृ०-श्रूयत चात्मनः स्वप्रकाशता-अत्राय पुरुषः स्व यं ज्योतिर्, आत्मैवास्य ज्योतिर्' इत्यादि, । विज्ञानरूपश्चायमात्मा वेदान्तेषु गीयते—‘विज्ञा टी०-' अनुमानमुक्ताऽऽगममाह-“श्रूयतेच' इतेि, । स्वप्तावस्था याँ विज्ञानसाधनचक्षुरादिनिवृत्तावात्मनः प्रथनादात्मा स्वयं ज्यो तिरित्युच्यते, नच तत्रापि मनसोनुपरमात्कथं स्वयंज्योतिष्टसिद्धि रिति वाच्यं तदा मनसः कर्मतयैवावस्थानात करणांतरस्याभावाद, नचेन्द्रियत्वान्मनसोपरोक्षत्वाभावः, ज्ञानासमवायिकारणाधारत्वेना त्मवत्प्रत्यक्षत्वात्, नचेन्द्रियत्वव्याधात प्रत्यक्षतायामिति मंतव्यं साक्षिवेद्यतयेन्द्रियजन्यज्ञानाविषयत्वेन तदविघातादिति भावः, ॥ ज्ञानात्मकत्वेनात्मनः स्वयंप्रकाशतां स धयिषुस्तत्रप्रमापा माह-- * विज्ञान ' इति । * अयमात्मा ब्रह्म ?' इत्यादि वाक्यादभिन्नस्य ब्रह्मणो विज्ञानमानन्दं ब्रहोतेि सामानाधिकरण्या दात्मनोपि ज्ञानरूपत्वमर्थादवगम्यते, नच वेद:प्रमाणमितिवत झा नाधारतया विज्ञानै ब्रह्नोति सामानाधिकरण्यं, स्वगतनानात्वनिषे

  • भावल्युडन्तादर्शश्राद्यचि ज्ञानाञ्थयतयेत्यर्थे , युक्त चैतद् अन्यथैतत्समानार्थक “सत्य

द्रौचितै, तथाष्टि छ हि ज्ञानपदमन्तोदात्तमधीयते अन्तोदात्तखश्च केवलख्यु डन्स ताया नोपपद्यते तथाहि लुङादेशस्य अन इत्यस्य श्राद्युदात्तथी'ति प्रतप्रयप्रथमाक्षारी उदाते लिर्तीतिििलतखरेण प्रकृतप्रकारे चीदाचे ‘ऽनुदाचपदमेकवमिति शेषनिधातखरिण प्रतायखयोरकारयोरनुदात्तयोरीकादेशे चीदाचे सति अतयान्ताकारस्याऽनुदा क्षस्य विभक्त्यकारस्य च ? अनुदात्तौ सुप्पिताविति सुप्खरेखानुन्दाक्षस्य * श्रमिपूर्व ' ः - तैकादशी भवन् * स्थानेऽन्तरतम ’ इति परिभाषयाऽनुदात्त स्यात् तस्य चानुदात्तस्य ‘उदात्तादनुदात्तस्यखरित इति खरितादेशी भवेत् । अत एतद् ज्ञानमितिपद केवलख्य न्तत्व स्वरितान्त स्यात् । यथा काठकसज्ञान प्रज्ञानमिति, तस्मादन्तीदातत्वनिर्वा विज्ञानं हार्थमिद ज्ञानपदं स्थुडनन्तर मत्वर्थौंथाचप्रतप्रयान्त वाच्यम् । अर्शश्रादेराकृतिगणत्वात् । तथा सत्तान्तीदात्सखर उपपात । अर्शश्रादचमतप्रये यस्येतिचेतिप्रकृतावन्ख्याकारस्य ली पे चित् इति वित्खरिणमत्वर्थीयप्रतायस्योदात्तस्व च सति तसा विमतधकारस्य चैकादै १३७ मू6-नमांनन्दं ब्रह्म, प्रज्ञानं ब्रह्म' इत्यादि, ॥ स्वप्रकाशं च विज्ञानमिति कथं तदूपस्यात्मनो ना त्मप्रकाशता, | यः पुनर्विज्ञानमप्यनात्मप्रकाशमभिंधत्तं स इत्थं प्रष्टव्यः—किमप्रकाशमानमेवान्यप्रकाशनम्, आहोस्वि त्प्रकाशमानं विज्ञानमिति । टी०-धकाद्वितीयश्रुतिविरोधार्दू, *विज्ञप्तिर्विज्ञानमिति भावस्यं भवित्र पेक्षया आदित एव बुद्धिस्थत्वेन तस्यैव ग्रहीतुमुचितत्वाश्चेति भावः । भवतु विज्ञानरूपत्वं तथापि कथं स्वयंप्रकाशत्वसिद्धिरिति तं वाह्य - * स्वप्रकाशं च इति, i विज्ञानमेव स्वयंप्रकाशं न भवतीति नैयायिकमतमुत्थापयतेि

  • यःपुनर्,' इति, ! किमप्रतिभासमानमेवान्यत्रार्थे झाततल

क्षणं प्रकाशं व्यवहारं वा मतभेदेनां करोति किं वा प्रतिभासमान मेव स्वकार्य करोतीति विकल्पार्थः । त्वेन वतुपरिच्छेदस्य दुर्वारत्वाच्या पानसामानाधिकरण्य न श्रूयमाणं चिविधिपरिच्छ दी चदवीधकमनन्तमितिं पद कदर्थितं स्याट्ट'इत्यस्यापि । एव चे गाय ल्युडन्त’ किन्तु'अर्तिस्तु’इ तिसूचंविङ्कितनप्रत्ययान्तः, शाधातीस्तत्रापठिः तत्वपि बाहुलकात्तत. स ज्ञेय’, तर्था चाहु परिमलकारा’-‘शाधातराइत्य नप्रत्ययविधा नांभावपि उंयादयोषहुलम् इति ख्ग्रहणेन ‘यती विहितास्ततोऽन्वचापि भवन्ति' ति सिी., एवसति भावार्थत्व' हीमश्व्दवदन्तीदान्तत्व चवीपपद्यते नप्रत्ययाकारस्य प्रत्ययख रणीदाक्तत्व सति तस्य तद्दिभक्थंकारेण भवत एकादेश्स्याप्युदात्तखीव भावाट्ट'इति, त दैवाह-“विज्ञप्तिर्’ इति । १३८ न्यायमकरन्दै मू०-न ताबदप्रकाशमानं, तथा सति घटोयं मया ज्ञातो न वेत्यनन्तरक्षणे संदेहयोग्यतापाताद्, नच कश्चिद्रप्य ॐक्षीदमुं नो वा भवानिति पृष्टोप्यनन्तरं, सन्दिग्धे कि महमद्राक्षं नो वेति किन्तु निश्चिनोत्येवाहमद्राक्षमिति, । तत्स्डिमेतद्-विज्ञानमर्थप्रकाशसमये प्रकाशते तदुपाधावनन्तरं सन्देहायोग्यत्वाद्र्थवद्’ इति, ॥ प्रकाशमानताभ्युपयमे तु यदि विज्ञानान्तराधी नमस्य प्रकाशानं तदैव तत्रापि विज्ञानान्तरमवश्यंभा . टा०-प्रथमं पक्षं दूषयति-* नतावद् ' इति, प्रसँगस्थ वि पर्ययमाह-* न्च ') इति, । संदेहायोग्यत्वादित्युक्त हेतोरसि द्धिनित्यमनित्यं वा खप्रकाशं नषेति संदेहयोग्यत्वादत उक्त तदुपाधौ ” इति, तदुपाधौ=अर्थोपाधावर्थेलक्षणेऽवच्छेदक इति यावत. इदमपि चिरंतरीत्यावगंतव्यम्, अर्थोपाधावित्यर्थवि शेषितस्य विवक्षितत्वेऽर्थस्यार्थविशेषितत्वाभावेन दृष्टान्तस्य साधन विकलत्वात्, तस्मादू . घटज्ञानं घटव्यवहारसमये व्यवहीयमाणं ज्ञातो घट इतिव्यवहारविषयत्वाद्धटवदिति प्रयोगोनुसंधेवः, कथंचिदन् न्तरसंदेहयोग्यत्वं तु विपक्षे वाधकस्तर्क उन्नेयः, । प्रथमझानस्यापि विषयव्यवहारसमये ज्ञानान्तराधीनव्यवहार्य त्बमस्तु को दोष इत्यत आह-- *** प्रकाशमानता ?” इति, । अ

  • नच सुखादिवदन्याधीनप्रकाशत्वपि सवयाद्यविषयत्वोपपत्तिरितिवाच्य,बितौया

नाभ्युपगमैं प्रथमञ्चनवद्र द्वितीयस्याप्यवश्यवेदयत्बऽनवस्थाथात इत्याश्धेनाह-“भ्र”ि इ खादिण, 1 जे च ऋखादिप्रतिवन्द्रौ, तत्राप्यन्ते तत्साधकसाचिवण. खप्रकाश्त्वनान् वस्थानवतारात्-भवतामेव तत्रापि दौस्यात् । संविदः स्वप्रकाशत्वस्थापनम मू०-वीत्यनवस्था प्रसज्येत, न चास्त्येकदैवानन्तविज्ञा नप्रतिभासः, ॥ किञ्च विज्ञानविषयं विज्ञानान्तरं मानसमिष्यते तत्र येन मन:संयोगेन विषयविज्ञानमजनि तेनैव वि ज्ञानविषयमपि विज्ञानं जन्यम्, उत सँयोगान्तरणेति वाच्यं, न तावदफ्रिमः कल्पः, करणस्य प्रत्ययप यये सामथ्र्यानभ्युपगमाद्, असमवायिकारणभेदानु अपरथा त्वपेक्षणीयान्तरासंभवे स्मरणादियौगपद्यो टीं०-नवस्थाया मूलक्षयकरीत्वमाह-* नचास्ति ?” इति,। झानग्राहकविज्ञानस्य सामग्रयनिरूपणादपि झानस्यः वेद्यत्वं नः संभवति इति विकल्पपूर्वकमाह-* किंच ?” इति, एकेनैव म नःसंयोगेन ज्ञानद्वयं जन्यत इतिः पक्षे तद्यौगपद्याभावातू क्रमेणेतिः वाच्यं, तत्र दूषणमाह- *** करणस्य * इति, । एकस्य क्रमेण कार्यद्धयजनकत्वाभावे कथं कार्यक्रम इत्याशङ्कासमवायिकारणक्रः माद्प्युपपद्यत इति परिहरति- *** असमवायेि ?” इति, । अ समवायिकारणभेदानैगीकारे दोषमाहः -* अपरथाः ’ इति,॥ संस्करेंद्रियसंप्रयोगसहितेनैकेनात्ममन"संयोगेन घटस्मरणघटानु

  • कि युगपदेव ज्ञानइयं जनयति च म्न सयोग उतृ पाययेण, वाद्यः, अनुव्वव न्यायमकरन्दे

मू०-त्पत्तेः, अक्रमाच कारणात्कार्यक्रमानुपपत्तेरिति. वाह्यसामग्यूवच्छिन्नाच ततो युगपदुत्पत्तिप्रसंगात्, । नापि पश्चिमः,तथाहि कुंभज्ञानोत्पत्तिसमकालं म नसि क्रिया ततो विभागस्ततः पूर्वसंयोगविनाशस्तत उत्तरसंयोगोत्पत्तिस्ततो ज्ञानान्तरमिलेि वहुतरकाल टीऽ-भवयोर्युगपदुत्पत्तिप्रसंगोऽपेक्षणीयांतरराभावादित्यर्थः । दूषणा न्तरमाह-*अक्रमाञ्च' इति, ॥ कारणक्रममन्तरेण कार्यक्रमस्या कृस्मिकत्वप्रसंग इत्यर्थः । एकत्वेपि मन:संयोगस्य तच्चदिन्द्रियम नस्सन्निकर्षस्येन्द्रियार्थसन्निकर्षस्य च क्रमभावित्वाद्स्येव कारण क्रम् इत्यत आह--* बाह्य * इति, । आत्मसंयुतेन मनसाधि ष्टितेन्द्रियैर्धटादीनां युगपत्सन्निकर्षे घटपटादिविषयानेकशानयौ गपद्यप्रसङ्गोपेक्षणीयान्तराभावाद्, अत एकस्यात्ममन:संयोगस्यैक ज्ञानजनकत्वनियम, इति भावः । संयोगान्तरेणेतेि पक्ष दूषयति -* नापि *” इति, । उत्खर तद्देवमनुभवस्रसरणरूपकाष्येभेदः पुरिष्टश्यमानस्तदुपपादकासमवायिकारणभेद कल्पयतीत्युक्तमिदान कार्यक्रमीपि क्रमवत्कारणमन्तरेणानुपपद्यमानोऽसमवायिकारण कृम कल्पयति ततश् सयीगस्याऽसमवायिकाणस्यानेकत्वमिताह - ‘अक्रमाञ्च' इति, बलु भवतु कारणक्रमः, तथापि नासमवायिकारणस्य सी,ऽपितुविषयेन्द्रियसयोगाद्विरूपा या •चय भावः - यत्र युगपदेवू विषयेन्द्रिग्रसयीगस्तच युगप्रदेवालेकानि शानानि जाये रन् शतु तदति, तस्मात् तत्रापि कार्यक्रमश्चयीक की बाझसामग्यतिरिक्तस्यान्तरख का रहखे छामी वाव्य:, तत्र चाक्षमनसैोरेकत्वान्मायीयात्परिशेषात् तयोः संयोगलचणा झमवायिका९षक्रम् एव प्रयीणूकी वक्तव्यः, ततश् सिङ्गमसमवायिकारणस्य क्रमवत्वमिति, म् ।

  • १४१

मू०-कलाकलापविलम्बितं कथमिव वर्तमानमाकलयेद्वि ज्ञानं प्राचीनमिति परिशेषतः स्वप्रकाशतैवास्याश्रयणी या, किंच कुझाद्यो जडत्वान्न स्वतः प्रकाशन्ते नाप्य न्योन्यप्रकाशाः, तत्र संवेदनमपि चेवजर्ड किन्तनाधिक माचरितम् । नच नयनादिकज्जडात्मनेौपि सत्तामात्रेणास्याऽथैप्रक शकता, विकल्पासहत्वात्,तथाहि-किं विज्ञानादन्यदर्थ प्रकाशनमर्थस्वभावस्ततोर्थान्तरं वा स्यात, न तावदर्थ स्वभावो द्रवकृठिनयोरिव ज़डप्रकाशयोरैकात्स्यविरोधा ट्री०-ज्ञानसमये पूर्वविज्ञानस्याधावात्पटं जानामीति वर्तमानतया विज्ञानप्रतिभासो न भवेदित्यर्थः, ॥ अन्यथा जगदान्ध्यप्रसङ्गादपि विज्ञानस्य खयंप्रकाशत्वमऽभ्यु पेयमित्याह-* किंच ?” इति, । घटादीनामेव तर्हि मिथः प्रका शकत्वमस्त्विति तत्राह--* नापि ” इति, । चक्षुरादिवदप्रकाशमानस्यापि विज्ञानस्यार्थप्रकाशकता किन्न स्यादित्यत आह - *नचवनयन्' इति, । प्रकाशकता नाम प्रकाशाजनकता, तथा च विज्ञानजन्यो यः प्रकाश: स किं विझा नाद्भिन्नत्वे सतेि तद्भविषयादभिन्नः किं वा भिन्न इति विकल्पार्थः आद्य दुषयति- *** नतावद् ?” इति, । स्थिरास्थिरत्वेन विरोधा

  • ज्ञायमानमेव विज्ञानमर्थवावहारहेतुरिति न नियभी निखौनस्यापि तस्य भय न्यायमकरन्द

मू०-त, क्षणभगिनश्च प्रकाशस्य प्रकाश्यैक्यानुपपत्ते नाप्यर्थान्तरमर्थधम्र्मो विज्ञानाधेयमर्थप्रकाशनमिति युक्त, प्रध्वस्तानागतयेोस्तद्योगात, अस्ति च तयोरप्यवभास यद्यान्तरमेवार्थप्रकाशनमाश्रीयेत विज्ञानमेव तत्संज्ञा न्तरेणापत्रं, तचेजडं न प्रकाशेत, नाप्यर्थः केवलो ऽन्नात्मप्रकाशत्वाद्, इत्यायातमान्ध्यम-शषस्य जगतः, } तस्माद् विज्ञानमेव स्वपरप्रकाशस्वभावं प्रकाशत इत्याश्रयणीयम् । स्वात्मनि वृत्तिविरोधान्न स्वसंवदनं विज्ञानमिति चेद्, मैवं, वृत्त्यनभ्युगमाद्, आलोकवद् । टी०-दप्यैक्यं न संभवतीत्याह-“क्षण' इति, द्वितीयं दूषयति

  • नापि ?” इति, । अस्तु तर्हि तयोरप्रतिभास इति तत्राह
  • अस्तिच ” इति, ! मा भूद्धाह्यार्थधर्मत्वसात्मधर्मत्वं किं न

स्यादित्यत आह-- * यद्यान्तरमेव ?” इति, ! भवतु को दोष इत्यत आह-- * तचेद् ? इतेि, । प्रथमविज्ञानर्वादित्यर्थः । स्वप्रकाशं ज्ञानमिति वदता एकस्यैव प्रकाश्यप्रकाशकभावोऽ भिहित इति मन्वानः शङ्कते -“ स्वात्मनि * इति, । हृष्टान्तं प्रपञ्चयति-* यथा ” इति, । आलोकस्य विष यसंस्कारत्वम, इन्द्रियसंस्कारत्वं वेति मतभेदमङ्गीकृत्याह संविदः खप्रकाशत्वसमर्थनम् । मू०-यथा खल्वालोकः तमःकटलपाटनेन चक्षुराप्याय कत्वेन वा घटादिभिः स्वप्रकाशनायापेक्ष्यते नचालो केन स्वप्रकाशायालोकान्तरं, नचास्य स्वात्मनि वृ - तिविरोधः. । न खल्वस्य स्वभावभेदादालोकान्तरानधीनंप्रका शाद्न्या वृत्तिर्या स्वात्मनि विरुध्येत, तथैव विज्ञाने पीति सर्वमनवद्यम् । अथाप्यस्य क्षणभङ्गिनः कथं नित्यात्मस्वभावतेति चेद्, मैवं, विज्ञानस्यापि क्षणभङ्गितासिद्धेः, । न् च नीलसंवेदनसमये पीतसंवेदनानुपलम्भात

टी०-**तम:पटल' इति, । अन्धकारस्थस्याप्यालोकनिहितविषय स्यावभासनादालोकस्य विषयसंस्कारकत्वं, नयनस्य तैजसत्वा दालोकेन तैजसेन तस्य प्रचुरताकरणादिन्द्रियसंस्कारकत्वमिति परीक्षका: । प्रकाशान्तराभावे स्वात्मनि वृत्तिविरोध इति तत्राह

  • नच ” इति, ।

तदेव स्पष्टयति - * नखलु ' इति, । * खसंवेदनं संवेदन मित्यत्र स्वशब्द: 'खयंदासास्तपस्विन'इतिवद्न्यव्यावृत्तिपरो नतु स्वात्मवृत्तिविधायक इत्यर्थः, ॥ स्वयंप्रकाशत्वेपि विज्ञानस्यात्मस्वरूपता न संभवतेि क्षणिक त्वाद् इति शङ्कते--* अथापि इति, । उपाध्युपहितस्यानु

  • स्खलाकृतित्वाभावे कथं स्वसंवेदनं विज्ञानमिति शब्दप्रयोगस्तत्रा - ‘खसवेद्

नुम्’ इति । १४४ मू०-क्षणभङ्गत्वसिद्धिः, नीलाद्यनुपलम्भेपि स्वाभाविक स्वरूपोपलम्भस्य दुर्निर्वारत्वाद् । न खलु नीलसंवेदनं पीतसंवेदनमिति संवेदनव्यक्तय एवोद्यन्ते व्यन्ते चेति साम्प्रतं, तत्राजानतो भेदा नुपलम्भाद्, ॥ नचाऽन्यस्य नीलादेर्भदोपलम्भस्तत्वतःसंवेदनभे टी०-पलम्भेपि स्वरूपंस्योपलम्भान्न क्षणिकत्वसिद्धिरिति परि हरति--* नीलादि ?” इति, । अनुपहितज्ञानस्याभावादुपहिता एव ज्ञानव्यक्तयो जायन्ते नि रुध्यन्ते चेत्यत आह-- * नखलु ?” इति, । विशेषणभूतार्थभे दमन्तरेणगगनस्येव.स्वरूपतो मदानवगमादिति हेतुमाह-“तत्र ' इति, । नच विषयस्यैकत्वेपि तत्र ग्रहणस्मरणयोरुपलम्भादस्ति ख. रूपतो भेद इति वाच्यं तंत्र धर्मिण एकत्वेपि पूर्वानुभवकर्मत्वत द्रहितस्वरूपविशैषणभेदेन विषयस्य भेदादिति भावः, । अस्तु तर्हि विशेषणभेदादेव विशेष इति तदाह -- * नच ** इति, नच विषयभेदस्य विज्ञानभेदप्रयोजकत्वं , विषयस्यैकत्वेपि भवता विज्ञामभेदाङ्गीकारातू, तद्भदे चेश्वरझानस्यैकत्वाभ्युपगमातू, विज्ञान विज्ञानमितेि चानुश्चत्तप्रत्ययस्य गकारो गकार इति वदेः कव्यक्तिविषयत्वातू,सामान्यविषयत्वे च व्यक्तिभेदकल्पनागौरवादू, भेदप्रत्ययस्य च तत्तद्विषयतत्तदैत:करणवृत्त्युपाधिभेदेन घटाकाशो मठाकाश इतिवदुपपत्तेः, विवादाध्यासितमेतज्ज्ञानं एतज्ज्ञानप्र तियोगिकभेदाधिकरणं न भवतेि ज्ञानत्वादेतद्वदितेि प्रयोगसंभवा श्ध, नव घटादिष्वपि समानः प्रसङ्गो, ऽद्वैतवादिनै प्रत्यनिष्टत्वाभा वाढू, नचेदमस्मादितेि पुरुत एव भेदप्रतीतेः प्रतिज्ञापदयोठ्यघात आत्मनःसंविदूरूपत्वस्थापन । मू०-दोपादानायालं, न च नीलादीनामन्योन्यभेदोपि श क्यनिरूपण इति निवेदितं तस्मात् संवित्स्वरूपतायामात्मनो न दूषणं पश्याम , साच स्वयंप्रकाशेति सिद्धरा तद्रूपस्यात्मनः स्वप्रकाशता तथाच न तेनानैकान्तं प्राक्तनं साधनमिति सर्वनिर्मलम्। “मायामयत्वसिद्धौ च प्रपञ्चस्य प्रमाणतः, प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम्, ॥ १॥ अद्भरतागमवाक्यन्तु तत्त्वावदन्लक्षणम् । प्रमाणभावं भजते वाधवैधुय्र्यहेतुतः” ॥ २ ॥ टी०-इति बाच्यम्, उत्थितः शयनादद्यतनः श्वस्तनान्न भिद्यत इतेि वदविरोधादिति भावः । प्रमाणानां भेदाग्राहकत्वाद्विशेषणभदाप्य सिद्ध इत्याह-* नच इति, संविदूरूपत्वेपि कथं स्वप्रकाशत्व मित्यत आह- * साच इति, स्वप्रकाशत्वसाधनस्य फलमाह

  • तथा च ?” इति, ।

निखिलप्रपञ्चस्य मायामयत्वेन तन्मध्यपातिनां प्रत्यक्षागमादीना मपि तथात्वादद्वितीयब्रह्मस्वरूपासिद्धिः, आगमस्य प्रमाणत्वे वा प्रत्यक्षादीनामपि तथात्वं किं न स्यान्मायाशरीरत्वमानत्वयोरविशे रुषादित्यत आह-* मायामयत्व इति, सत्यपिमायाशरीरत्वेत त्वतो विषयवाधाव सांव्यावहारिकमेव प्रामाण्यं प्रत्यक्षादीनामि त्यर्थः । आगमेपि तर्हि तथा किं न स्यादित्यत आह - “अद्वैत इति, तत्त्वतो ि विषयवाधाभावाद्द्वैतागमस्य तात्विकमेव प्रामाण्य मित्यर्थः । न्यायमकरन्दे मृ०-इह खलु निखिलप्रमाणानां मायाशरीरत्वाविशेषेपि तत्त्वतो विषयवाधात्सांव्यवहारिकमेव प्रामाण्यं प्रत्यक्षा दीनाम्, अद्वैतागमवाक्यानां तु तद्विपर्ययात तात्विक मेव प्रामाण्यमिति साम्प्रतं दृष्टा च मायाशरीरेभ्योपि तत्त्वज्ञानोत्पत्तिर्वर्णदैघ्र्या तथाहि-वर्णहस्वदीघौद्योऽन्यधर्मा अपि समारोपि टी०-प्रथमश्लोकं व्याचष्टे-' इह खलु ?” इति, द्वितीयश्लोकं व्याचष्टे-* अद्वैत इति, तद्विपयर्ययातू=तत्त्वतोविषयवाधा भावादू, न च मायाशरीरत्वे प्रत्यक्षादिवद्विषयासत्यतापि स्यादिति वाच्यं–“ सत्यं ज्ञानमनन्तं ब्रह्म ?” इति, विषयसत्यत्वश्रु तिविरोधेन कालात्ययापदिष्टत्वातू, खरूपसत्यत्वाविशेषादेव च शु क्तिरञ्जतविज्ञानवत प्रत्यक्षादेरपि विषयसत्यता भवतोपि न स्यादू, अथ विषये वाधावाधाभ्यां तदूव्यवस्या, खरूपसत्यत्वाविशेषे निरंकु शाप्रसरे सापि भवत. कथं स्यात्, तथाभावे वा मायावादिना किम पराद्ध येन तत्र सा न भवेदिति भावः । मायाशरीरस्य तत्व प्रमितिजनकत्वमद्दष्टचरमित्यत आह-“ दृष्टाच ” इति, ख रूपतः सत्यस्यापि प्रमितिजनकत्वमदृष्टचरमिति पर्यनुयोगः सत्य वादिनोपि तुल्य एव तथापि सुहृद्भभावेन वर्णदैध्यदाहरणमि ति मन्तव्यं, ॥ वर्णदैध्यदीनां मायाशरीरत्वमुपपादयति- * इति, वर्णनित्यत्ववादे दैध्यदीनां वर्णधर्मत्वाभावाद्भिव्यञ्जक प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम । १४७ मू०-ताः तत्त्वप्रतिपत्तिहेतवो, न खलु लौकिका नाग इति च नग इति वा पद्मात् कुञ्जरं गिरिं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । प्रतिविम्बस्य चालीकस्य सत्यविम्बानुमापकता - धैव, न च तत्र विज्ञानमात्रस्य स्वरूपसतः प्रामाण्यं न टी०-ध्वनिधम्म वर्णेष्वारोपिताः खीक्रियन्ते । नन्वख्यातिवादे दीर्ध त्वाद्यो वर्णेषु तथा व्यवह्रियमाणास्तत्वप्रातिपत्तिहेतवो नतु परारोपि तास्तत्कथं दृष्टान्त इति चेदू, इतोपि दीयतां दृष्टिः प्रमाणप्रमेयप्रप ञ्धोप्यविद्यमान एव ब्रह्मणि तथा व्यवह्रियमाणस्तत्वप्रतिपत्तिहेतु रस्तु, । नन्वभिव्यञ्जकध्वनिषु दीधदयः परमार्थतो विद्यमाना गका रादिषु तथा व्यवह्रियन्ते प्रपञ्चः पुनरन्यत्रातथाभूतः कथं ब्रह्मणि तथा व्यवह्रियतामिति चेत् तत्किमिदानीं वर्णविशिष्टतया तथा व्यव ह्रियमाणमपि दीर्घत्वादिखरूपं परमार्थवस्तु, तथासति वाधो दत्त जलाञ्जलिः स्यातू, संसर्गप्रत्ययमनादृत्यासंसर्गाग्रहादेव संसर्गव्यहा राङ्गीकारे च निरंकुशप्रसरोयमसंसर्गाग्रहः संसर्गग्रहावग्रासो मा नकथामपि वितथी कुर्यात्, यत्राऽऽविसंवादिव्यवहारस्तत्र संसर्गज्ञा नमन्यत्र पुनरन्यथेति चेदू.हन्त व्यवहाराविसंवादिविसंवादित्व योरप्यसंसर्गग्रहादेव तथाव्यवहारेऽविसंवादित्वमपि व्यवहारस्य कथं स्यादित्यलमतिविस्तरेण, । ननु वर्णानित्यत्ववादे दीर्घत्वादयो वर्णेषु परमार्थभूतास्तत्कथ मयं दृष्टान्त इत्यपरितोषादाह-*प्रतिविम्बस्य ?' इति, ननु बि म्बानुमानेपि प्रतिविम्बज्ञानमात्रस्य सत्यस्यैव प्रामाण्यं नतु मिथ्या भूतस्य प्रतिविम्वस्येत्याशङ्क्याह * नच * इति, ज्ञानमात्रस्य विम्बानुमापकत्वमुतालीकप्रतिविम्बावच्छिन्नस्येति विकल्प्याद्य दु १४८ न्यायमकरन्दै म०-पनर्विषयस्याप्यलीकस्येतेि साम्प्रतं. विज्ञानान्तरपि तत्प्रसङ्गाद्, अलीकालम्बनभेदावच्छिन्नस्यैव तस्य तथा त्वान्नातिप्रसङ्ग इति चेत् कथं तर्हि तदवच्छिन्नस्य व्याप्यताया तस्याप्रमाणता, तदेवं मायाशरीरताविशेषेपि कस्य चिदर्थाविसंवादा त्प्रामाण्यं कस्य चिन्नेति न किञ्चिद्वद्यम् उक्त हेि–“मणिप्रदीपप्रभयेोर्मणिबुद्धयाभिधावतोः, मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रति” इति, । एवं चेदमपास्तं यदाहुः-प्रतिष्ठितप्रामाण्यप्राचीनप्र

  1. ी-पयति-“ विज्ञानान्तरेपि ” इति,

द्वितीयं पक्षमुत्थ्याप्य दूषयति-* अलीक ” इतेि, विशि ष्ठस्य प्रमितिजनकत्वे विशेषणस्यापि तदवश्यंभावीत्यर्थः, उक्तव्यवस्थामुपसंहरति-“ तदेवम् ” इति, सर्वस्य मायामयत्बे विसंवादाविसंवादव्यवस्थापि कथं स्या दिति शङ्कां धम्र्मकीर्तिवचनेन परिहरति-* उक्तम्” इति, प्रत्य क्षादीनां सांव्यवहारिकप्रामाण्योपपादनेनेदमपि चोद्य निराकृतमि त्याह-* एवंच' इति, एकप्रमाणवादिनापि चार्वाकेपणाध्यक्षस्य प्रमाणद्वयवादिवौद्धेनाध्यक्षादेः प्रामाण्यस्य खीकरणात्प्रतिष्ठितम्, आगमस्य खरूपें प्रामाण्ये च विप्रतिपत्तरप्रतिष्ठितं प्रामाण्यं, पदप दार्थयोः स्वरूपम्रहणे प्रत्यक्षस्य संगतिग्रहणे चानुमानार्थापत्योरुप योगात्प्राचीनत्वं, प्रतिष्ठिताप्रतिष्ठितयोः सापेक्षनिरुपेक्षयोश्ध विरोश्रे प्रतिष्ठितं निरपेक्षं च प्रवलमितरदू दुर्वेलामिति न्यायादागमस्याप्रा माण्यमित्यर्थः, । प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । १४९ मू०—त्यक्षादिविरोधादाम्रायस्य तदपेक्षस्याप्रामाण्यम्’ इति, सांव्यवहारिकप्रामाण्यभावस्यैव प्रत्यक्षादेः स्वरूप सिद्धावाम्नायेनापेक्ष्यमाणत्वात्, तात्विकांशवाधनेऽपि विरोधाभावात्, । प्राचीनतया च प्रतिष्ठितस्यापि रजतज्ञानस्य प्रस ञ्जकतया च स्वरूपसिद्धावपेक्ष्यमाणस्यापि नेदं रजत मिति पराचीनज्ञानेन वाधदर्शनाद्, आम्नायस्यापि स्वतः सिद्धप्रमाणभावस्य प्रमिता टी०-सांव्यवहारिकप्रामाण्यस्योपजीव्यत्वे तदन्यथाप्रतिपादन उपः जीव्याविरोधः किं वा तात्विकस्य,आद्ये तस्योपजीव्यत्वेपि तद्वाधा भावान्न विरोध इति परिहरति -“ सांव्यावहारक ?” इति, प दपदार्थयोः खरूपस्य संवैधस्य वाऽग्रहे शब्दस्याप्रामाण्यादुपजीव्यस्ता त्विकांश इति न वाच्यं त्रिचतुरकक्षाविश्रान्तेनैव तद्रहाङ्गीकाराद् अन्यथा सर्वपुरुषावाध्यत्वस्यासर्वज्ञेन दुर्विज्ञानतया न शब्दप्रवृति स्यादित्यर्थः । तात्विकांशस्यानुपजीव्यत्वात् तद्बाधेपि न विरोध इति द्वितीयं पक्षं दूषयति –“ तात्विक इति, आस्रायस्य सा पेक्षत्वं किमुत्पत्तौ किं वा प्रमिताविति विकल्प्याद्ये दोषमाह

  • प्राचीनतयाच इति, ।

द्वितीये दोषमाह-“ आम्रायस्य ” इति,। १५० न्यायमकरन्द मू०-वनपेक्षतासाम्याद् युक्त तस्य परस्यैव वलीयस्त्वं, तदुक्तं महर्षिणा–“पौर्वापय्यें पूर्वदौर्वल्यं प्रकृति टी०-उत्तरस्य प्राबल्ये जैमिनिसूत्रमुदाहरति तदत्तम इति, इदमान्नायते ‘वहिष्पवमानं प्रसरतामृत्विजां यदि प्रतिहत्तप छिद्येत पशुभिर्यजमानो वाध्येत सर्वस्वं दद्यात्, यद्युद्गातापछि द्येत यज्ञेन यजमानो वाध्येत, अदक्षिणो यझः समाप्यत, इति, तत्र प्रतिहर्तुरपछेदे सर्वखदक्षिणा उद्भातुरपछेदे दक्षिणाभावः प्रापश्चित्तं प्रतीयते पूर्वाधिकरणेiयुगपन्निमित्तद्धयसन्निपाते सत्युभयोरगृ ह्यमाणाविशेषत्वादुभयं निमितं विकल्पेन नैमित्तिकं प्रयोजयति, इनि स्थापितं, यदा पुन प्रतिहर्तुरुद्रातुश्च क्रमेणापछेदः तदा पूर्वनिमित्तं नैमित्तिकं प्रयोजयत्याहोस्विदुत्तरं निमित्तमिति संदिह्यते, तत्र प्र थमभाविनोऽनुपसंजातविरोधित्वात्तद्विरोधेन चात्तरस्यात्थानानु पपत्तेः पूर्वमेव निमित्तं नैमित्तिकं प्रयोजयतीति प्राप्त उच्यते

  • पौर्वापर्ये पूर्वदौर्वल्यं प्रकृतिवद् ?” इति, निमित्तयोः पौ

वर्वापर्ये पूर्वदौर्वल्यम्, उत्तरस्य वलवत्वं न्याय्यस्, उत्तरस्य दक्षिणा भावविषयशास्त्रस्य पूर्वनिरपेक्षतया जन्यविज्ञानस्य पूर्वज्ञानविष यापहारेणैव जायमानत्वातू प्रथमस्य वलवत्वस्य पूर्वसापेक्षात्तर (४८

  • जे० अ० ६ पा० ५ सू० ५४ अधि० २२ ।

ज्यौतिष्टौमे बहिष्धवमानार्थे इविधनान्निर्गच्छतामृत्विगयजमानानामन्वार भण विहित - “ अध्वर्यु प्रस्तीताऽग्वारभते प्रस्तीतारमुद्गातीद्गातार प्रतिहत ? इत्या दिना, तद्वविच्छेदे च प्रायशित्तमाश्वायते * यद्युद्गाताऽवच्छिछे ताऽदक्षिण तं यज्ञमिष्ट वा तेन पुनर्यजेत तत्र तद् इदद्यात् यत् पूर्वस्मिन् दास्यन् स्याद् यदि प्रतिकृतपच्छिदैवत मव वेदसदद्याद् इति, तचीद्गातु प्रतिहर्तुश युगपद विच्छदे सति “तच विप्रतिषेधाद्दिकल्प स्याद’ इति पूर्वस्मिन्नधिकरण उभयनिमित्तसङ्गावादैक्षिक ' * उद्गात्ऋनिमित्तक प्रति इट'निमित्तको बा' प्रापषितो निर्णी त', आनुपूव्यां क्रमेणावच्छद त्वनेन निर्णधत इति भाव पूर्वोदयकाले उत्तरस्याऽप्राप्तत्वादपि न पूर्वेण परस्य वाध , तथा चाहु’ - पूर्व परमजातत्वादवाधिव व जायते, परम्याऽनन्यथोत्याट्टान्नत्ववाधेन सम्भव. ” इति, । प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । म०-तथाच-* पर्वात्परवलीयस्त्वं तत्र नाम प्रतीय ताम्, अन्योन्यनिरपेक्षाणांयत्र जन्म धियां भवेद्’ इति ये पनर्मायाशरीरताऽविशेषेण वेदबुडागमयोराविशेष इत्याचक्षते तेषां सर्वसत्यतायामपि समानः प्रसङ्गः, । पुरुषाधीनविरचनानां चैत्यवन्दनादिवचनानां तद् दोषदाषिततया विषयविसंवादशङ्कया वा न प्रामाण्यनि १५१ टी०-विषयत्वाद्, युगपदपछेदे प्रतिहर्तृमात्रापछेदे च पूर्वशास्त्रस्य सा वकाशत्वाद् निरवकाशेनोत्तरेण पूर्वे वाध्यत इति, ‘प्रकृतिवद्इनिनि दर्शनं, तत्रेत्थं कुय्र्यादित्युपदश , तद्वत्कुर्यादित्यतिदेशः, यत्रोपदेशत एवाङ्गानां प्राप्ति सा प्रकृति:. यत्रानिर्देशत: प्राप्तिः सा विकृतिः, य थाविकृतौ'शरमयं वर्हिर्’ इतिप्रत्यास्रायेनोत्तरभाविना कुशानां प्राकृतः तानाम, आज्यभागयोश्च ‘तौ न पशौ करोति 'इति प्रतिषेधेनोत्तरभा विना वाधः, तद्वदित्यर्थः,* । उत्क्तर्थे भद्दवार्तिकमुदाहरति -“ तथाच ' ' इति, अन्योन्यजिर पेक्षाणां=प्रमितावन्योन्यनिरपेक्षाणां नतूत्पत्तौ,उत्पत्तौ सापेक्ष स्यापि नेदं रजतमित्यस्य पूर्ववाधकत्वात्, । मायाशरीरत्वाविशेषाद्वेदस्य बुद्धागमेनाविशेष इतेि मतान्तर मुत्थाप्य निराकरोति -* ये पन्नर ” इति, वैषम्यं शङ्कते पूर्व वादी-* परुषाधीन ' इति, तद्दोषदूषिततया=विप्रलम्भादि दोषदूषिततयाविसंवादशङ्कया, अङ्गुल्यग्रादिवाक्येषु विसंवा

  • यथाहि प्रकृतौ कृ क्षीपकारा कुशा प्रथममतिदेशीनीपकाराकाङित्वखा विकृतौ

प्राप्ता अपि कलप्योपकारतया चरमभाविभिरपि निरपेचै श्रैवव्यन्ते तददित्यर्थः एव च यथा तत्र पूर्वनिमित्तकर्तव्यता बुद्धि परनिमित्तकर्तव्यताधिया वाध्यते तथा श्रुतिजन्याह तधिया परया पूर्वप्रत्यक्षजन्या कट्टत्वाद्विधीर्वाध्वतइति सिवम् । अडगुल्यग्रे करिणा एतमित्यादिषु । न्यायमकरन्दे मू०-*चयो,वेदे पुनरपौरुषेयतया निरस्तसमस्तदोषाशङ्क तया स्वाभाविकी प्रमाणता प्रतिष्ठां लभत इति चेत,त- इयस्तु विशेष औपनिषदपुरुषाधिगमस्य कर्माधि कारविरोधितया ततः पुरस्तादेव कर्मविधयः स्वोचिव तमधिकारिणमविद्यावन्तमाश्रित्य व्यवहारनिर्वर्तकाः *न हिंस्यात्सर्वा भूतानि ' इति साध्यांशनिषेधेपि श्येनादिविधय इव व्यामूढपुरुषापेक्षाः,तत्त्वदर्शिनस्तु वि जितक्रोधारातयः प्रतिषेधशास्त्रार्थनिश्चयवन्त इव श्ये टी०-दरस्य च दृष्टत्वात्तू, निरस्ता समस्तदोषाणामाशङ्का यस्मिन्स नि रस्तसमस्तदोषाशङ्कस्तस्यभावस्तत्ता तयेति यावत्, तत्रहेतुर्

  • अपौरुषेयतया ?” इति, तुल्यमतदितरत्रापीति परि हरति

तत्पक्षान्तरपि ?” इति, तत्कि वेदस्य प्रमाणत्वाविशेषाज् ज्ञा नकर्मकाण्डयोस्तुल्यवदधिकारिणं प्रति प्रवृत्तिजनकत्वमिति, ने त्याह-“ इयाँस्तु ” इति, ननु शास्रस्य विद्वदधिकारित्वात्क थमविद्यावन्तमाश्रित्य विधिप्रवृत्तिरिति तत्राह-“नहिंस्याद्'इति। व्यामूढपुरुषापेक्षस्य विधेस्तत्त्वज्ञानिनं प्रतेि कर्तव्यविशेषान चवीधकत्वे दृष्टान्तमाह-' तत्त्वदाशनस्तु ” इति, यावज्जी चममिहोत्रं जुहुयाद् इत्यविशेपेण विधिवशाद्विद्धदविद्वत्साधारण्य मेव किं नस्यादिति वा शङ्कां प्रत्याह तत्त्वदर्शिनस्तु इ,ि तत्त्वदर्शिनः कर्मविधिभिर्नानुशिष्यन्त इत्यन्वयः तत्र दृष्टान्त माह--* विजितक्रोधारातय ?” इति,विजितः क्रोध एवारातिः= प्रत्यक्षादीनां साँव्यवहारिकप्रामाण्यनिरूपणम । त्यागाद् मू०-नादिविधिना कर्मविधिभिरपि नानुशिष्यन्तें नचैवं परस्परपराहतेिः, कर्मज्ञानभागयोर्विद्याऽवि द्यावत्पुरुषभेदेन व्यवस्थोपतेः । सर्वस्य च मायाशरीरताध्यवसायेपि यावततत्व साक्षात्कारं विपर्यासनिवन्धना व्यवहारानुवृत्तिरपि यु तैव, यथा खलु गुडस्य माधुर्यविनिश्चयेपि पित्तोपह तेन्द्रियाणां तिक्तावभासानुवृत्ति , आस्वाद्य थूत्कृत्य १५३ तत्त्वसाक्षात्कारे तु प्रलीयत एव सकलोप्ययं भे टी०-शत्रु:यैस्ते विजितक्रोधारातयः, क्रोधाभावे हेतु.‘प्रतिषेधशास्रा धैनिश्चयवन्त’ इतेि, उक्तविशेषणाः पुरुषा यथा श्येनेनाभिचरन् यजेते त्यनेन नानुशिष्यन्ते, तथा तत्त्वदर्शिनः कर्मविधिभिरित्यर्थः । एकमेवाधिकारिणं प्रति कर्मविधिभिझनाविधिभिश्च कर्मणो विधानात्प्रतिषेधाश्च परस्परविरोधित्वादप्रामाण्यमिति, तत आह-- नचैवम् ?” इति, नन्वनुमानागमाभ्यां प्रपञ्धस्य मिथ्यात्वनिश्चयाद् देहाद्यभि माननिवंधना प्रवृत्तिरेव न स्यादित्यत आह -“सर्वस्यच' इति,। परोक्षतत्त्वज्ञानेनापरोक्षस्य भ्रमस्याविनिवृत्तेस्तन्निवन्धना प्रवृ तिरुपपद्येतैवेत्यर्थः । तिक्तावभासानुवृत्तिः कथमवगतेति तत्राह-* अास्वाद्य इति, । कथंतर्हि प्रपञ्चविभ्रमनिवृत्तिारोति तत्राह-“तत्व' इति, २० न्यायमकरन्दे मू०-दावभासः, तस्य च मायात्मनोपि विषयसत्यतया प्रमाणभावो विपय्र्यासविरोधिता च युक्ता, स चाविद्याव भासमात्रविरोधितया स्वयमपि प्रलीयते यथा कतकरजो रजोन्तरसंपर्ककलुषिते सलिले प्र क्षिप्तं रजोन्तराणि विलापयत स्वयमपि विलीयमानमना विलं सलिलमापादयति तथा परमात्मतत्त्वसाक्षात्का रोप्यविद्यात्मकोऽविद्यावभासान्तराणि संहरन्स्वयमपि संहियमाणः परिशुद्धमात्मतत्वं व्यवस्थापयतीति न किं एवं च प्रमाणोपपत्त्यनुपपत्योरद्वैतविघात इत्यप्यनवका टी०-तत्त्वसाक्षात्कारस्यापिमायाशरीरत्वाद् रजतादिविभ्रमवत्प्रमा णत्वं विपय्यसविरोधित्वं च न स्यादित्यत आह - * तस्यच इति, विषयसत्यताशब्देनाज्ञातवस्तुविषयत्वं विवक्षितमन्यथा स्मृते रपि प्रामाण्यप्रसंगः, ॥ ननु साक्षात्कारस्यापि निवर्तकान्तरमस्ति चेदनवस्थापातो निव र्तकाभावे तस्यानुवृत्तौ तदुपादानाविद्यानुवृत्तिरपि स्यादित्यत आह --

  • स्च ' इति, । साक्षात्कारस्यापि स्वपरविरोधित्वादुपादानावि

द्यानिवृत्तौ तन्निवृत्तेरयलसिद्धत्वाञ्च न निवर्तकान्तरापेक्षा नापि त दनुवृत्तिरित्यर्थः । भावानां स्वपरविरोधित्वे दृष्टान्तमाह-* यथा ' इतेि, दा ष्ठन्तिकमाह-- * तथा ' इति, । अद्वैते यदि प्रमाणमस्ति तदा प्रमाणं प्रमेयं चेति द्वैतापातो ना तिचेदद्वैतासिद्धिर्मानाभावादित्यत -* एवंच ?” इति, प्र अाद्द प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । १५५ मू०-शंचोद्य, सदद्वैताभ्युपगमाद्, अलीकाकारेण च प्र माणादिविभागेन तदविघाताद्, अलीकाकारस्य च तत्त्व गोचरतया प्रमाणभावस्योपपादितत्वात्, प्रमाणोपपत्तौ प्रमेयानुपपत्तिरित्यपि न सुभाषितं

  • तस्मान्मायामयत्वेपि युक्ता ब्रह्मणि मानता

अद्वैतागमवाक्यानामिति तावद् व्यवस्थितम् । सिद्धे तत्वे मानभावो न युक्तो, वेदान्तानां तत्र सङ्गत्ययोगात, तत्संवित्तिवृद्धचैटैकलिङ्गा, काय्यें सा चेत्याह कश्चिद्विपश्चिद् ? इह खलु संगतिसंवेदनापेक्षासकलपदानामभिधेयधी टी०-माणस्यालीकत्वाद्द्वैताविघात इत्यर्थः । अलीकस्य कथं साधकत्वं तत्राह-- * अलीकाकारस्य इति, । प्रमाणे सत्यद्वैतव्याघात इति यदुक्तं तदत्यन्तानुपपन्नमेव, प्रमा णस्य प्रमेयसाधकतया तदविघातकत्वादित्याह -* प्रमाण' इति, उक्तमुपसंहरन्नुतरवादस्य पातनिकामाह-* तस्माद् ' इति, अद्वैतागमवाक्यानां ब्रह्मणि मानतेत्युक्तममृष्यमाणः प्राभाकरः प्राह-* सिद्धे तत्व इति, । सङ्गत्ययोगं दर्शयितुं सङ्गतिग्र होपापमाह-“ तत्संवित्तिर् ?” इति,। सङ्गतिरपि सिद्धे किं न स्यादित्यत आह-* काय्यें ?” इति, वृद्धव्यवहारस्य काय्यैकनि यतत्वातू तत्रैव सङ्गतिरपीत्यर्थः । श्लोकं व्याख्यातुं भूमिकामारचयति-“ इह खलु ?” इति, ॥ . न्यायमकरन्दे मू०-जनकतेल्यविवादमखिलवादिनां, वृद्धव्यवहाराधीनं च तत्संवेदनं, व्यवहारश्च कार्यावोधनिबन्धन इति तत्परतयैव सर्वपदानां संगत्यधिगतिः तथा हेि माणवक समिधमाहरेत्याचार्यवाक्यश्रवण समनन्तरं समेिदाहरणे प्रवर्तमानं माणवकमुपलभ्य पा र्धस्थो व्युतित्सुरित्थमवधारयति बुद्धिपूर्वेयमस्य प्रवृत्ति स्वतन्त्रप्रवृत्तित्वात्मदीयप्रवृत्तिवत, यथा चाहं बुध्वा प्रवृत्तस्तथैवायमपि पदविशेषाद्, अह्य च कार्यमेव बुध्वा प्रवृत्तस्तेनाय मपि तदेवावुध्य प्रवृत्तः, तद्वबोधश्चास्या चार्यवचनानन्तरमुपजायमानः तन्निवन्धन एवेति कार्या टी०-तृतीयपादं व्याचष्टे–“वृद्ध” इति, । चतुर्थपादं व्याचष्टे “ व्यवहारश्च ” इति , । कार्यपरतायां सङ्गल्यधिगमं दर्शयति,–“तथाहेि ?” इति, । उन्मत्तप्रवृत्तौ व्यभिचारनिवारणार्थ–“ स्वतंत्र इति विशेषणं, भवतु ज्ञानानुमानं तस्य कथं कार्यविषयत्वमत आह--

  • यथाचाहम्' इति, । तथापि किमित्यत आह -“अहंच'

इति, । भवतुकार्यज्ञानस्यानुमानं तथापि शब्दजन्यत्वं कथमित्यत आह-* तद्वोधश्च ?” इति, । तथापि किं पदं कस्यार्थस्य वा १‘५७ भिधायितां वाक्यस्य कल्पयति, तत्र च लिडडादे र्थपरतामध्यवस्यति, तदेवं साक्षात्परम्परया वा सकल पदाना कायपरतव दृष्टव्यवहारवशाद् व्युत्पत्रा तत्क थमनवसितसङ्गतिकेभ्यः पदेभ्यः सिद्धार्थमाखगोचरा धीः स्यान्मतं विनापि व्यवहारं सिद्धार्थपदादपि लौ नादिना श्रोतुर्हषत्पत्तिमनुमाय तस्याश्च तद्धेतुमंतरेणासं भवमधिगम्य प्रियार्थप्रतीतेश्च हर्षहेतुभावं स्वात्मदृष्टान्ते नाधिगम्य तस्याश्च कारणविशेषाकाङ्ग्क्षायां पत्रस्तेजात टी०-चकामिति विशेषनिर्णय कथमिति तत्राह --“तत्रच' इति, । कार्ये सङ्गतिग्रहणमुपसंहरति-“ तदेवम् ” इति, ि सिद्धेपि तथा किं न स्यादित्यत आह-* तत्रकथम् ?” इति,। व्यवहारं विनापि सिद्धेपि सङ्गतिग्रहणमाशङ्कते -- *** तम् ?” इति, । “ हर्षेत्पतिमनुमाय इ,ि । अयं हर्षवा विकसितवदनत्वात् मद्वदित्यर्थः, तथापि कथं सिद्धे व्युत्पत्तिरि त्यत आह-* तस्याश्च इति, अयं हर्षः प्रियार्थप्रतीतिनिव न्धनो हर्षत्वान्मदीयहर्षवद्, इत्यधिगम्येत्यर्थ., भवतुप्रियाथधिग ति.तस्याः शब्दवाच्यत्वं कथमित्यत आह-* तस्याश्च ?” इति, । १५८ न्यायमकरन्द मू०-इति वाक्यस्यान्वयव्यतिरेकाभ्यां तद्धेतुभावमध्यव स्यति, पुत्रजन्मैव चास्य प्रियं प्रमाणांतरेणाधिगतमिति तदभिधायकतैव शब्दस्याऽऽश्रीयते, तत्र च प्रतिपद्मा वापोदहाराभ्यां स्वार्थविशेषसंबन्धाध्यवसायः, । तथाच दद्वदन्तः काष्टः स्थालयामादन्न पचवतात व र्तमानार्थनिष्टपि प्रयोगे व्युत्पन्नेतरपदविभक्तयर्थोऽव्यु त्पन्नकाष्ठप्रातिपदिकार्थः प्रसिद्धार्थपदसमभिव्याहारेण यत पाके करणं तत्काष्टशब्देन प्रतिपाद्यत इत्यवगम्य प्र तदर्थनिष्ठतां व्युत्पद्यतें तत्र कथं काय्र्यन्वय्येव शब्दगा चवर इति निव्वतु शक्यतात तद्युक्तं तथाहि यद्यपिवदनविकसनादिना लि टी०-भवतु वचनात्प्रियार्थाधिगति' पुत्रजन्मनस्तु कथमधिगातिरि त्यत आह-* पुत्रजन्मेव इति, । तथापि पदविशेषस्यार्थ विशेषे कथं सङ्गत्यधिगतिरित्यत आह-“ तत्रच ” इति, -। सङ्गतिग्रहोपायान्तरमाह --' तथाच ' इति, । व्युत्पन्न इ तरपदानां=काष्ठपदव्यतिरिक्तपदानां विभक्तीनां चार्थो येन स तथा, “ प्रसिद्धार्थपदसमभिव्याहारेण ” इति, । पचतीति प्रसिद्धार्थपदेन काष्ठपदस्य संभूयाञ्चारणादिा यावत् । भवतु पाके करणमात्रप्रतीतिस्तथापि कथं विशेषानिर्णय, इत्यत आह-* प्रत्यक्षण इति, । सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् । १५९ ८८ मू०-ङ्गेन हर्वोत्पादानुमानं, तेन च तद्धेत्वव गामः३शब्दस्य , तत्कारणताध्यवसायश्च सम्भवी, त थापि पुत्रस्ते जात इति वचनस्य पुत्रजन्माख्यह र्षहेतुबोधकता दुरधिगमा,नो खलु पारिशेष्येण त डोधकताधिगमेो, भूतभविष्यद्वर्तमानानां सन्निहितव्य वहितानां च हर्षहेतूनां संभवात्परिशेषावधारणानुपपत्तेः व्यवहारः पुनः प्रत्यक्षतो विषयविशेषगोचरतयोपलभ्य मानो नाव्यवस्थामवलम्वत इति व्यवहार एव व्युत्प तावादिमार्गः, तस्य च कार्यावगमं विनानुपत्तेः कार्य परतैव तद्वदशात्सर्वशब्दानामाश्रयणीया, तथाच यः क श्धन सिद्धार्थपरतया पदप्रयोगो लोके स सर्वोपि ला क्षणिको भविष्यति, कार्यान्वयो हि परस्परान्वयाव्य टी०-ननु पारिशेष्येण तद्बोधकतानिश्चय इत्यत आह-“नोखलु” इति, । व्यवहारोपि तर्हि पारिशेष्यावधारणं न स्यादित्यत आह-- व्यवहार इति, । भवतु व्युत्पत्तावादिमार्गस्तथापि काय्यैपरत्वं कथमित्यत आह

  • तस्य ?' इति, । ननु काय्यैवतू सिद्धेपि प्रयोगो दृश्यते तत्कथं

तत्र प्रतिपत्त्यभावस्तत्राह -“ तथाच' ' इति, ॥ लाक्षणिकः=का य्र्यलक्षणापर इति यावद्, । संबन्धाभावे कथं लक्षणेत्यत आह- * काय्र्यान्वयोि ” १६० मू०–भिचारीत्यविवक्षित्वा काय्र्यान्वयं परस्परपदार्थौन्व यविवक्षयापि लक्षणया लोकः शब्दं प्रयुङ्ग इति प्रथमाव सितौत्सर्गिककार्यपरतानुसारेण कल्प्यते, एतेन समभिव्याहारादिना व्युत्पत्तिरित्यपि परास्तं तादृश्या व्युत्पत्तेः व्यवहारानवन्धनव्युत्पत्त्युत्तरकाल तया कथं तदानुगुण्येनैव सम्भवाद् । चवन एवं च वेदान्तानामपि आत्मा ज्ञातव्य इत्यपु टी०-इति, । ‘देवदत्त गामभ्याज'इत्यत्र देवदत्तादिपदानां परस्परान्व यस्य काय्र्यान्वयेनाव्यभिचारित्वातू-पुत्रस्ते जात इत्यत्रापि परस्प रान्वयस्तं पश्येति कायत्वयं लक्षयति द्वारमित्यत्र संब्रियतामिति सिद्धप्रयोगस्य परस्परान्वयत्वमेव किं न स्यादित्यत आह--

  • प्रथमावगत ” इति ।

प्रसिद्धपदसमभिव्याहारादपि व्युत्पत्तिरिति यदुक्त तद्विघट यति–* एतेन ?” इति, । * तादृश्या ?” इति, तादृश्याः= प्रसिद्धपदसमभिव्याहारनिबन्धनाया देवदत्तादिपदानां काय्र्यपर त्वावगमोत्तरकालत्तया समभिव्याहारव्युत्पत्तेः वर्तमानापदेशेपि यः पचति तमानयेति कार्यपरत्वमेव निश्चीयत इत्यर्थः । भवतु लोके कार्यपरत्वं तथापि न तद्वेदान्तानां ‘सत्यं ज्ञानम’ इ त्यादिषु लिङ्ङादेरश्रवणादित्यत आह-“एवंच” इति, । आत्मा इज्ञातव्य इति विहितज्ञानस्य फलाकाक्षायाम -“ एतावदुरे खल्व सिद्धे संङ्गतिग्रहसत्वस्थापनोत्थापनम् । १६१ मू०-नरावृत्तये समाम्रातेन विधिनैकवाक्यभावमाश्रित्य कार्यपरतैव वर्णनीयेति सिद्धम् । अस्तु वा सिद्धार्थसङ्गतिः पदानां तंथापि नाद्वैता नन्दादिरूपे ब्रह्माणि मानभावो वेदान्तानां, प्रमाणा न्तरविरोधात, आत्मा हेि ब्रह्म स चाहंकारास्पद्दतया टी०-मृतत्वम् इति वाक्यशेषे श्रूयमाणमंमृतत्वमेव फलमाझा रव प्रसंगातू, तथाचकोसावित्याकाङ्कायामात्मस्वरुपसमर्पणेन सत्यं ज्ञां नमित्यादीनि वाक्यानि विधिनैकवाक्यभावं प्रतिपद्यन्त इत्यर्थः । लोके सिद्धार्थव्युत्पत्तिमङ्गीकृत्य वेदान्तेषु सा न सम्भवती स्याह--* अस्तु वा ' इति, । ननु मानान्तराऽऽविषये ब्रह्मणि कथं तद्विरोधः स्यादित्यत आह-“ आत्मा हि ” इति,। तथापि किमित्यत आह -* स्ल चव इति, । घटमई जा नामि स्मरामीति वा द्वितीयंतया प्रकाशते न पुनरद्वैतानन्दरूपतया तेन भवति मानान्तरविरोध इत्यर्थ , नचानंदखरूपस्यावृतत्वादप्र

  • जैमिनीये * प्रतितिष्ठन्ति ह वा य एता रात्रीरुपेयुर ' इत्यच'आयुज्धति र'-

त्यादिवाक्यविहितराशिब्दितसीभयागविशेषेषु फलाश्रवणात्कि विश्वजिन्न्याधन खर्गए वाधिकारिविशेषणम्,उद् वाक्यगता प्रतिष्ठति सशय, एवकाम इत्यश्रवणाद् विधिशक्ति खलभ्य खर्ग एव चूधिकारिविशेषणं यथा विश्वजिति सन्देह हि वाकघशेषखीका रो न नि श्वे, निशितह सेवाभिलषित खर्गी'नियोज्यविशेषणम्'या तु प्रतिष्ठाविषया श्रुति सापि लक्षणया खर्ग परैव कल्पनीयेत्येव प्रत्यवस्थाय * फलमात्र यी निर्देशादश्रुतौ ह्यनु मान म्यादू ” अ , ४ । पा० ३ स० १८ इतनेन प्रतिष्ठापफलस्य निर्देशात्तदैवाधिकारिवि शेषणम्,श्रतान्तायुतफलकल्पनात: युताया एव प्रतिष्ठाया फलत्वकल्पनाया न्याय्यत्वना जुमानिक खर्गफलकल्पनानवकाशा द्. इति निद्यौति, तथा च यथा तत्र धे प्रतिष्ठाका मास्तररात्रिसत्रमुपेयुरिति विधिकल्पन तथा य अमृतत्व कामास्तरात्माज्ञातव्य दूति कल्पन मिति भाव । न्यायमकरन्दे मू०-सकलप्रतिपत्तिषु प्रमाणस्मृतिभूतासु प्रकाशते न पुनरद्वैतानन्दरूपेण, नच तस्य स्वप्रकाशस्य केन चि दावरणाद्युपपत्तिर्येन यथावन्न प्रकाशेत तस्मादद्वैतानन्द रूपं बह्म वेदान्तप्रमाणाकमिति महानयं व्यामोहो ब्र ह्मवादिनामिति सिद्धम् । अत्राऽभिधीयते स्यादेतदेवं यदि सिद्धार्थगोचरा प्रा थमिकी शब्दशक्तिव्युत्पत्तिरापादयितुमशक्या शक्यते तु सा पुत्रस्ते जात इत्यादौ प्रागुन्नीतन्यायेनापादयितुं यत्पुनरत्राऽभिहितं परिशेषावधारणानुपपत्तिरिति, त दसाधु, प्रमाणान्तरावसितपुत्रजन्मलक्षणहर्षकारणसंभवे सत्यत्यंतापरिदृष्टभूतभविष्यद्वर्तमानादीनां कल्पनानु पपत्त्या परिशेषावधारणायाः सुकरत्वात यो हि प्रतिपन्नदेवदत्तप्रमोदहेतुपुत्रजन्मा तद्वार्ता हारेण सह देवदत्ताऽभ्यासमागतस्तस्य हि सबन्धवोडू टी०-तिभास इत्यत आह-* न च तस्य इति, । खप्रकाश त्वादावरणं न सम्भवतीत्यर्थः । (प्रागुरुीतन्यायेन ) वदनविकाशादिना हर्षोंत्पत्त्यनुमानादिना, ननु येन पुत्रजन्म नावसितं तस्य कथं पुत्रस्तेजात इति पदनि चयसंगत्यवगतिरित्यत आह-* योििहे ?” इति, । दृष्टगवानयन स्येव काय्यें शब्दव्युत्पत्तिवद्वसितपुत्रजन्मन एव. सिद्धे व्युत्पत्रि सिद्धे सङ्गतिप्रहसत्वस्थापनम् । मू०-तायुपगम्यत स कथ पारद्वष्टतत्प्रमादकारणपुत्रज न्मातिरेकेण कारणान्तरं परिकल्पयेत, न खलु संभ वत्येव दृष्टकारणेऽदृष्टकल्पना युक्ता, अतिप्रसङ्गात् यद्वोचदाचार्यवाचस्पतिः–“ एवंविधेपि विषये ह र्षहेत्वन्तरमाशङ्कमाना जननीजारशङ्कया स्वकीयमपि ब्राह्मणत्वं प्रति संदिहाना नाधिकारभाजो ब्राह्मणोचि तास क्रियास्विति कृतं मीमांसाभ्यासपरिश्रमेण तेषा यदपि केन चिद् विपश्चितोक्त-नच स्वाधिगततप्रिये टी०-रित्यर्थः ।प्रतिपन्न देवदत्तस्य प्रमोदहेतुपुत्रजन्म येन सतथा। कि मिति न कल्पयेदित्यत आह -* न् खलु ?” इति, । 'अतिप्रस ङ्गाद्' इति । प्रत्यक्षदृष्टगवानयनादिकाय्र्यव्यतिरेकेण काय्यन्तर परिज्ञानादेव प्रवृत्तिरिति तत्रापि शङ्का स्यादित्यर्थ, । दृष्टकारणसंभवेपि कारणान्तरपरिकल्पनया संदेहे सर्वव्यवहार विरोधः स्यादित्यत्र वृद्धसंमतिमाह-* यद्वोचद् ?” इति, ए वैविधेपि विषये=द्दष्टपुत्रजन्मविषये, हेत्वन्तरम=अद्दष्टं भूतभविष्य दादिकं, । पुत्रजन्मसुखप्रसवयोरुभयोरपि हृष्टत्वात्परिशेषावधारणानुप पत्तिरितिपूर्ववादिमतमुत्थापयति-“ यदपि ?” इति, । खेन व्युत्पित्सुनाधिगतं यदू देवदत्तस्य प्रियं पुत्रजन्म तस्मिन् पुत्रजन्मनि तस्य पितुः, तस्माद् वाक्यादू धीरिति विशेषावधृत्ति: संभवति पु त्रजन्मनः क्लप्तत्वादिति न वाच्यमित्यन्वयः, कुत इत्यत आह १६४ म०-तद्धीरिति क्लतत्वाद्वधृतिः, तत्रैव चानेकस्य तत्र समाधिः-संभवतु कामं प्रियासुखप्रसवाद्य धिगतचवरमेवाने वकं तथापि तत्रैवान्यतमविषया शक्तिर संभवः, तत्र प्रतिपद्मावापोद्धाराभ्यां पत्रादिपदानां तत्र न्यायमकरन्दे वान्वितानां वाक्यार्थतया प्रागपि पुत्रस्तेजात इति प द्यनिचयेन पुत्राद्यर्थ एव परस्परान्वितः प्रत्यपादि नतु टी-“ तत्रैवच” इति, अनेकसंभवमेव दर्शयति-“सुत” तन्नया इति, । परिशेषावधारणं न भवतीत्युक्तमिति तत्राह इति, । प्रतिपद्मावापोद्धाराभ्यां=पुत्रस्तष्टति पुत्रो गच्छतीति पदा न्तरप्रक्षेपपूर्वपदानुच्चारणाभ्यामेति यावत् । भवतु पुत्रादिपदानां संगति: तथापि पुत्रजन्मलक्ष्णवाक्यार्थावगतिः क थामस्य अनाह पदार्थानाम् ८८

देरपिदर्शनातुल्या तत्रापि परिशेपावधारणानुपपत्ति अथावापोद्वाराऽयामन्यतरनिर्णय वारितो, लोकाचारपरिप्राप्तपुत्रजन्ममात्राव्यभिचारिणा तत्पद्ाडूि तपटप्रदर्शनादिना लिङ्गेन परिशेषावधारणोपपत्ते , *पुत्रोत्पत्तिवि पतिभ्यां नापरं सुखदुःखयो'इति पुत्रजन्मनः प्रियतमत्वादपि प्रि यासुखप्रसवेनातुल्यकक्षतया संदेहानुपपत्तेश्धेतेि, । सिद्धे सङ्गतिग्रहसत्वस्यापनम् । मू०-प्रियाद्यर्थ इति सुकरत्वात्परिशेषावधारणायाः, नच पुत्रमानयेत्येवमादिप्रवर्तकवाक्ये एवावापो द्वारभेदेन पुत्रादिपदानां तनयाद्यर्थविशेषेषु सामथ्र्याधि गमसंभवादावापोद्धारसिध्यर्थमपेक्ष्यमाणप्रवर्तकवाक्या नुसरणेनैव पुत्रस्ते जात इत्यत्रापि कार्याध्याहारो लक्ष णावाऽध्यवसातुं युक्तेति मंतव्यं, पुत्रस्ते देशान्तरादाग तः पुत्रस्ते निरामयो जात, इत्यादिहर्षहेतौ सिद्धनि ठप्यावापाद्वारस्भवात्, पुत्ररत जातइत्यताप्रतायमानका यध्याहारलक्षणाश्रयणाभ्यामुभयानुगतयोग्येतरान्वयस्यै व पदसामथ्यप्रयाजकतायायुक्तत्वाद्ध्यवसातुलाघवात्, किंच येनापि काय्र्यान्विताभिधायित्वं शब्दानामभ्यु पगम्यते तेनाभ्युपगम्यत एव तावदर्थान्तरान्विताभि टी०-पुत्रादिपदानामावापोद्धारादिभेदेन तनयाद्यर्थेषु सम्बधाधिग त्यत्रापि पुत्रादिपदानां लक्षणयाध्याहारेण वा कार्यपरत्वमित्यत आह--* नच इति, अप्रवर्तकवाक्येप्यावापोद्धाँरसभवे लक्ष गणाध्याहाराश्रयणापेक्षया च लाघवेन योग्येतरान्वितत्वस्यैव पद् सामथ्र्यप्रतियोगित्वकल्पनाया युक्तत्वान्न कार्यपरत्वमित्यर्थः । कार्याध्याहारलक्षणाश्रयणाऽभ्याम्' इति पञ्धमीद्विवचनै, । कार्यान्वितेप्यन्यान्वितस्यापि संभवादुभयानुगतमेतदेव पदसाम थ्र्यप्रयोजकमङ्गीकरणीयं कार्येण प्रयोजकविशेषणेन गौरवादित्या ह--* किच इति, ॥ न्यायमकरन्द मू०-धायेित्वं तावता च कार्यान्विताभिधानस्याप्युपपत्तेर्न शक्या कार्यस्यापि सकलपदसामथ्र्यप्रतियोगिता कल्पयेि तुगारवात् । स्यान्मतं-व्युत्पत्तिदशायां सर्वत्र कार्यान्वयाव्यभि चारात् सर्वव्यवहारेषु तदन्विताभिधायिता न शक्यते हातुमिति, हन्त भावार्थकार्यान्वयस्यैव लोके सर्वत्राव्य व्यभिचारात् तदन्वितस्वार्थवोधकतापदानां नियता प्रसज्येत, तथा च वेदे भावार्थातिरेकिनियोगापरप ययकाग्र्यान्वितार्थधीजनकता हृता वत तपस्विनी प दानामिति प्रसज्येत , । यदपीदमन्यान्विते सामथ्र्यमंगीकुर्वतामन्यपदार्थानन्त्यन तदन्वितानामप्यानन्त्यात् वहुविषयता पद्सामथ्र्यस्याऽऽप टी०-अब्यभिचारित्वेन कार्यस्यापि प्रयोजकतान्तर्भावमाशङ्कते

  • स्यान्मतमम् ?” इति, । तर्हि भावार्थस्याव्यभिचारात्प्रयोजक

तांतर्भावः स्यादिति परिहरति-“ हंत इति, । अस्तु को दोष इत्यत आह-“ तथाच ” इति,। अन्यान्विते सामथ्यैकलपने कल्पनागौरवमुक्तकै प्रतिबन्दीन्यायेन परिहरति-- * यदपि ?” इति, । कल्पनागौरवपरिहाराय धात्व थैकार्य एव पदसामथ्र्यमभ्युपेयं तथा च प्रागुक्तनियोगासिद्धिरित्यर्थ । ननु लोके क ार्यव्युत्पत्तिसमये भावार्थेन न कार्यस्य विशेषण्णं युक्त लोकव्युत्पत्युत्तरकालतया भावार्थातिरिक्तानियोगपरिज्ञानस्य सिद्धे सङ्गतिग्रहसत्त्वस्थापनम् । १६७ मू०—द्यत इति, तत्राप्येतदेव वक्तव्यं, काय्र्यान्वितगो चरषद्सामथ्र्याङ्गीकरणेपि काय्र्याणांभावार्थतदतिरेकेिणा मानंत्याद, माभूट्टहुविषयं पदसामथ्र्यमिति भावार्थ कार्यान्वितविषयमेव तदाश्रीयेतेति. । नच सङ्गत्यधिगमसमये भावार्थातिरेकेिण: कार्य स्याशक्याधिगमतया अप्रसक्ततया न तद्वद्यवछेदाय भा वार्थेन प्रयोजकं विशिनष्टीति युक्त, तदतिरेकिणीना मपि द्रव्यगुणव्यक्तीनां कार्याणां वहुलमुपलम्भात्, नो खल्वपूर्वस्यापि ताभ्यो विशेषःकार्यतायां विचारं सहते। टी०-प्रथमव्युत्पत्तिसमये च तस्याबुद्धिस्थतया तदूव्यवच्छेदाय विशे णानुपपत्तेरित्यत आह - *** नच ' इति, । कुतो न युक्तमि त्यत आह--* तदतिरेकेिणीनाम् ?” इति, िनयोगमन्तरेणापि भावार्थतिरिक्तकार्यस्य बुद्धिस्थतया तड्यच्छेदाय भावार्थविशेषणो पादानं युक्तमित्यर्थ । ननु साक्षात्कृतिसाध्यतया भाचार्थस्यैव कार्यत्वं न व्यक्तीनामतस्तद्व्यवछेदाय न बिशेषणोपादानमित्यत आह नोखलु ?” इति, नियोगस्यापि न साक्षात् कृतिसाध्यतया । कार्यत्वं तथा सति कृतिनियोगयोर्मध्येऽघटितसंघटकविषयप्रवेशा. नुपपत्तेः,तथाच शालिकानाथेनाभिहितं ‘कृतितत्साध्यमध्यस्थो या गादिर्विषयो मत , कार्ये संघटिताकारे कारणत्वेन संमत'इति, ‘व- भ्रा जुहोति’ ‘अरुणया क्रीणाति'इत्यादौ क्रियाव्यवधानेन नियोगव द्रव्यगुणयोरपि कार्यत्वमिति तद्यवछेदाय भावार्थविशेषणोपादाने तदतिरिक्तनियोगासिद्धिरित्यर्थः,। १६८ मू०-यदि पुनः प्रयोजकगतगौरवपरिहाराय भावार्थन नाटत्य कार्यान्वितमात्रं प्रयोजकमाश्रीयेत आाश्रीयतां तर्हन्यान्वितमेब प्रयोजकं ततोपि लधीयः केवलव्य तरकाभावश्व भावाथकायास्तुल्य एवत्यलमलाक प्रयोगश्चात्र भवति विवादपदानेि न कारयन्वित स्वार्थनियतसामथ्र्यानि पद्त्वात् कार्यपद्वत् यद्वा कार्य न समस्तपद्सामर्थप्रतियोगि अन्वयातिरिक्तत्वादभय वाद्यविवादास्पद्पदार्थान्तरवदिति , नच काय्यैपद्वदि टी०-गौरवाद्भावार्थस्य न प्रयोजकविशेषणत्वमित्याशङ्कय काय्र्यमपि तर्हि न विशेषणं गौरवादिति परिहरति--“ यदि ” इति,। ननु सति कार्ये धात्वर्थाभावेन प्रतीतिप्रयोगाभावानुपलंभान्न भावार्थस्य प्रयोजधकविशेषणत्वमित्याशक्य तर्हि योग्येतरान्वितत्वे साति कार्यभावेन प्रतीतिप्रयोगाभावाभावा' तस्यापि प्रयोजकवि शेषणत्वमिति परिहरतेि --* केवल इति, । केवलस्य कार्यस्य भावार्थस्य वा ब्यतिरेके अभावे प्रतीतिप्रयोगलक्षणकार्यस्य व्यति रेको नास्ति तेनोभयोरपि न प्रयोजकत्वं तदभावप्रयुक्तकार्थाभाव स्यैव प्रयोजकलक्षणत्वादिति भावः, ।

  • विवादपदानि ? इति । सिद्धार्थबोधकानीति यावत्, यदा

योग्येतरकार्यस्यानुप्रवेशस्तदा कार्यान्वितस्वार्थसामथ्यैवत्वमप्य स्तीति तदभावसाधने वाधस्तद्व्यावृत्तये * नियमेन'इति, विशेषणं नियमेन कार्यपराणि न भवन्तीति यावत्तू, । नन्बिदमनुपपन्ने सिद्धसाधनत्वात् कार्यान्वितमान्ने सामथ्यै स्यानङ्गीकारादू, अन्वितकार्थे कार्यान्वयान्वयिनि वा तदाश्रयणा सिद्धे सङ्गतिग्रहसत्वस्थापनोत्थापनम् । मू०—ति साध्यविकलो दृष्टान्तः,तस्य कार्यान्तरान्वितस्वा थाभधानानयमानुपपत्तः, कायस्य काय्यान्तराभावात्, स्वार्थपर्देन चासाधारणस्यैवार्थस्याभिधानाद्, । टी०-दिति चेद्, मैवं कार्यपदसमावितपदानामान्वितकार्यपरत्वे प यायत्वप्रसङ्गाद्, नचान्वतपरत्व पयायत्वप्रसङ्गा, ऽन्वतका र्यवदेदकस्यान्वितस्य सर्वपदप्रतिपाद्यत्वानङ्गीकारे पयायत्व भन्युपगमाद् अन्वायान्न च शब्दसामथ्य सात कायान्वयायनात वक्रोक्तः केवलकण्ठशोषकरतयोपेक्षणीयत्वाद् । * न समस्तप दसामथ्र्यप्रतियोगि इति । समस्तपदसामथ्र्यप्रतियोगि न भव तीतियावतू, नचान्विते व्यभिचारो ऽन्वयशब्दस्य वाक्याथपल क्षणत्वात्, पदाथानामन्वयाऽन्वताः पदाथा वा वाक्याथ,स्तथाचवा न्विततदन्वयाभ्यामतिरिक्तत्वादिति हेत्वर्थस्य विवक्षितत्वान्न ठय भिचारः, न च हेत्वासिद्धिः कार्यस्याप्यन्वितपदार्थत्वादितिवाच्यं वि कल्पासहत्वातू, कार्य किं खरूपतोऽन्वितपदार्थः किं वा पदांतर समभिव्याहाररादन्विततया प्रतीयते नाद्यः, अन्वितस्य पदार्थाः न्तरेणान्वयेऽन्वयद्वैगुण्यपातात, कस्मिन्नन्वितमिति च पयेर्यनु योगे काय्र्यमात्र एव तस्य वक्तव्यत्वाद्, न द्वितीयः, स्वरूपेणान न्वितै काय्यै पदान्तरसमभिव्याहारादन्विततया प्रतीयत इति व दृता भवतैवानन्वितकार्यान्वितस्य स्वीकारादिति भाव । * कार्या न्तराभावाद्,'इति, । एकस्मिन् वाक्ये कृतिसाध्यप्रधानरूपः कार्यद्वयाङ्गीकारे वाक्यभेदप्रसङ्गादू, भावार्थेवकार्यत्वस्य च काय्यै प्रतात्युत्तरकालानतया कार्यपदस्य कार्यान्वितत्वाभिधायकत्वाभा वादिति भावः, ॥ १७० न्यायमकरन्दे मू०-एवं च कार्यपद्व्यतिरिक्तानां काय्यन्धिते सामथ्र्य कार्यपदस्य तु स्वरूपेऽन्यान्विते वेति प्रयोजकद्वैवि ध्याङ्गीकारे गौरवप्रसङ्गादपि योग्येतरान्विते सामथ्र्य मित्येकमेवप्रयोजकमुपादेयं, तथा च लोके भूतार्थपरः पदसमभिव्याहारो लाक्षणिकइति पराकृतं, । दिङ्मात्रमत्र सूचितं विस्तरस्तु न्यायदीपिकायामव गन्तव्यः, ॥ यत्तु वेदान्तानामप्यात्मा ज्ञातव्य इत्यपुनरावृत्तये समाम्रातेन विधिनैकवाक्यभावमाश्रित्य कार्यपरतैव व र्णनीयेति, तदपि न मनोहरम्, । टी०-भवतु तर्हि कार्यपदस्य कार्यमात्रेऽन्यान्विते वा पदसामथ्र्यमि त्यत आह-“ एवं च ” इति,। ननु कार्यपरपदार्थान्वितस्वार्थे पदानां सामथ्र्यमित्येकमेव प्र योजकमित्यत आह--* दिङ्मात्रमत्र' इति, । अत्राप्यन्वितमा ' त्रस्य पदसामथ्र्यप्रयोजकत्वे तदितरग्रन्थकथाया उद्वेगजननमात्र प्रतीतिकरतयोपेक्षणीयत्वात्तू, लक्षणार्थानिरूपणाञ्च, कार्यपरत्वस्य पद्धर्मत्वे सर्वपदानां लिङ्ङादिपद्वत्कार्यपरत्वेन पर्यायत्वापत्तेः, मुख्यगौणसाक्षात्परंपराभेदेन पर्यायत्वपरिहारे चाऽनुगतैकार्थाभा वेन लक्षणस्याव्यापकत्वापत्ते, कार्यपरत्वस्य पदार्थधर्मत्वे च प दार्थानां कार्यप्रतीतिजनकत्वाभावेन लक्षणस्यासंभवित्वातू, नच कार्यशेषत्वेन तत्परत्वं, कार्यस्य कार्यान्तरशेषत्वाभावेन कारकपदानां तदन्वितस्वार्थाभिधायकत्वाभावादिति भाव. । सिद्धे सङ्गतिप्रहसत्वस्थापनम् । मू०-आत्मा ज्ञातव्य इतेि हि ब्रह्मणि प्रतिपत्तिर्विधात व्या ,तिस्रश्च प्रतिपत्तथो ब्रह्मणि संभवन्ति , प्रथमा शाब्दी द्वितीया च भावनात्मिका, तृतीया च साक्षात्काररूपा, ॥ तत्र न तावच्छाद्यां प्रतिपत्तौ विधिना पुरुषो नियो क्तव्यो, विदितपद्पदार्थस्य समधिगतशाब्दन्यायतत्त्व स्यान्तरेणापि विधिं शब्दादेवोत्पत्तेः, नापि भावनायां तत्राप ज्ञानप्रकर्षहेतुभावस्यान्वयव्यतिरेकसिद्धतया प्रा प्तत्वेनाविधेयत्वात, नापि साक्षात्काररूपायां, स खलु ब्रह्मस्वभावो वा स्यात्तद्गोचरो वान्तःकरणपरिणतेि १७१ टी०--* अात्मा ज्ञातव्य विधि िनराकर्च िवधेयखरूपमाह इति, । ततः िकमित्यत आह--* तिस्रश्च ” इति, । भावनात्मि , भवतु त्रैविध्यं तथापि कथं न विधिरत आह -* तत्र नता वद् ?’ इति, । पदपदार्थज्ञानेपि तात्पर्यार्थनिश्चयाभावे कथं वा क्यार्थप्रतिपत्तिरित्यत आह-* समधि गत ?” इति, ॥ उपक्रमोपसंहारादिषड्विधतात्पर्यद्योतक. शब्दो न्यायस्तत्प रिज्ञानवत इति यावत्, द्वितीयां प्रतिपत्ति दूषयति –“ नापि इति, । अभ्यासोऽभ्यस्यमानवस्तुनि प्रकर्षाधायक इत्यन्वयव्यतिरे कसिद्धत्वाद् न शब्दमपेक्षत इत्यर्थ , । तृतीयप्रतिपत्तौ बिध्यसंभवं वतुं तां विकल्पयति–“ स खलु ?” इति, । कृतिसाध्यत्वेन १७२ मू०-भेदः, न तावब्रह्मस्वभावगोचरो नियोगो युक्तिमान्, तस्य नित्यत्वादकार्यत्वात, नाप्यन्त:करणपरिणतिगो वरः,तस्यानद्साक्षात्काररूपतया पकलत्वात, फल चव निसर्गसुन्दरतया चेतनसमीहास्पदे विध्यनुपपत्तेः, । तस्मादात्मा ज्ञातव्य इत्यादीनां विधायकताऽसंभ वादहर्थतैव व्याख्येया, युक्तचैतत, तत्रात्मस्वरूप प्रतिपादनेनोपक्रमात् तन्न चोपसंहाराद्हर्थतायामेव चव । ज्ञातव्य इत्यादीनामेकवाक्यतोपपत्तेः, संभवन्त्यां च तस्यां टी०-सहैकार्थविषयो हि नियोगस्तन्निवृतौ सोपि निवर्तत इत्यर्थः । अ कार्येहेतुः-“ नित्यत्वाद् ?” इति, अस्तु तर्हि काय्र्यत्वादन्तःकरणपरिणामे नियोग इति तत्राह

  • नाप्यन्तःकरण इति, ॥

ननुविधेयाभावे विधायकालिङ्ङादिशब्दानां वैय्यथ्यैमित्याश ङ्कयोपसंहारव्याजेन परिहरति-': तस्माद् ?” इति, . । * अ हेंकृत्यतृचश्च ” इत्यर्थेपि लिङ्ङादीनां विधानान्न वैय्य थ्र्यमित्यर्थ., । अर्थान्तरपरत्वे वाक्यभेदप्रसङ्गादप्यहर्थत्वमेव युक्तमित्याह युक्त चैतद् ' इति । एकवाक्यत्वे किं नियामकमित्यत आह--

  • तत्र ” इति,।

ननूपरिधारणादौ(१)वाक्यभेदोपि दृश्यत इत्यत आह -* स म्भवन्त्यां च इति, ॥

  • अधस्तारसभिध धारयन्ननुद्रवेदुपरि हिदेवेभ्य इत्यादी, । सिद्धे सङ्गतिग्रहसत्त्वस्थापनम् ।

मू०-वाक्यभेदस्यायोगात, तस्मात न बोधविधिपरा वे दान्ता इति सिद्धम्, । यदाय सत्यामाप सध्राथस्लङ्गन्ता पदानां नानन्दरुपे ब्रह्मणि मानभावो वेदान्तानां प्रमाणान्तरविरोधादिति, तदप्यसारं, मानान्तरविरोधेपि वेदान्तानामेव प्रावल्यहे तारुत्तकत्वात्, न चाऽस्त्यद्दत मानान्तरावराध इत्य धस्तादावेदितं, । नच मानान्तरेण नावभासत इत्येव विरोधोऽतिप्र सङ्गात, योग्यता च तद्रूपस्य मानान्तरं प्रत्यसिद्वैव, परमान्नदरूपता तु परप्रमास्पदतया प्रकाशत एव, अस्ति हि मा न भूवं भूयासमिति प्राणभृन्मात्र टी०-मानान्तरविरोधेनोक्तमप्रामाण्यमनू द्य दूषयति-“यदपेि' इति । उक्तत्वाद्'=सांव्यवहारिकप्रमाणभावस्यैव प्रत्यक्षादेरित्यत्राम्रा यस्य प्रावल्यमुक्तमित्यर्थः, । अधस्तादावेदितं=द्वितीयवादे प्रत्य क्षस्य व्यवच्छेदकत्वं निराकुवैतत्यर्थः । किमनवभासनाद्विरोधः किं वा याग्यत्वविशेषितादिति विक ल्प्याद्ये दूषणमाह-“ न्च ” इति, । चक्षुषानवभासनाद्रसा देरप्यभावः स्यादित्यर्थः, द्वितीयं पक्षं दूषयति --* योग्यता च ? इतेि । यत्पुनरुक्त स्वात्मप्रतिभासेप्यानन्दरूपं न प्रकाशत इति त त्राह-* परमानन्दु ' ' इति, ॥ परप्रेमास्यदत्वमेवासिद्धमित्यत आह -- * अस्तिहेि १७४ न्यायमकरन्दे म् ०-वर्तिनी प्रतीतिः, कथमेषा प्रेमास्पदतामन्तरेणात्म न्यवकल्प्यते, न चान्तरेण सुखभावं तत्साधनभावं वा प्रेमास्पदता युक्ता नचात्मनश्चन्दनवनितादिवत तत्साधनभावेन प्रे मगोचरता , निरुपाधिकत्वाद् , न खल्वानन्दमपि लौकिकं रूपतेो रोचयते किं न्त्वात्मार्थम्, अन्यथा रूपाभेदेन स्वपरानन्दयोराविशे षाद्, अन्तरेणात्मनः स्वाभाविकप्रेमास्पदतां कथं त दुर्थतयान्यत्सकलमपि प्रेमास्पद्भावमनुभवेत्, । टी०-इति, । भवतु प्रतीतिस्ततः किमित्यत आह-“कथम्' इति,। भवतु प्रेमास्पदता ततः किमित्यत आह-* नचान्तरेरण” इति, । अन्तरणैव सुखरूपतामन्यथैव प्रेमास्पदता किं न स्यादित्यत आह “नचात्मन ” इति । निरुपाधिकत्वादू-आत्मव्यतिरिक्ताशेषत्वे सति प्रियत्वात् । नन्वात्मव्यतिरिक्ताशेषत्वमसिद्धमात्मनः सुखशे षत्वादित्यत आह-“ नखलु ?” इति, । लौकिकस्यानंदम्य स्व रूपत एव प्रियत्वं किं न स्यादित्यत आह -* अन्यथा ' इति, । मवतु सुखस्यात्मार्थतया प्रियत्वं तावता कथमात्मनो नि रुपाधिकप्रेमास्यदत्वमित्यत आह-“ अन्तरेण ?” इति, । यदा सर्वशेषिभूतं सुखमप्यात्मशेषतया प्रियं तदात्मनो निरुपाधिकप्रमा स्पदत्वे किमु वक्तव्यमिति भाव , । सिद्धे सङ्गतिग्रहसस्वस्थापनम् । १७५ मू०--तदेवं परप्रमास्पद्भावः परमानन्दभावमन्तरणा त्मनि नावकल्पत इति सिद्धम्; । अथापि स्याच्छरीरोपघातजन्मनो दुःखाद्यं विभ्यद् भूयासं मा न भूवमिति प्रार्थयते न पुनरात्मानमानन्दरू पमभिमन्यमानः, किञ्चाऽयमात्मा चेद्नतिशयानन्दरूपः प्रतिभासेत प्राणभृत्मात्रेणैव प्राप्त प्रापणीयमिति न कश्चिदपि मोक्षायातिष्ठतेति, तदपि न ह्ययं, तथा हि भ वतु नाम प्राणवियोगजन्मनो दुःखादस्य भयं तदेव तु कुतो, नो खलु दुःखं दुःखतया भयहेतुरन्यगतस्यापि टी०-तावता कथमानन्दत्वमित्यत आह तदेवम् ?” इति, । आत्मा सुखस्वभावः, आत्मव्यतिरिक्ताशेषत्वे सति प्रेमास्पदत्वादि स्यनुमानेनोक्तहेत्वन्यथानुपपत्त्या वाऽऽत्मनः सुखस्वरूपत्वसिद्वि रिति भाव , । सुखरूपत्वमन्तरेण प्रेमास्पदत्वसंभवादप्रयोजकत्वं हेतोरर्थापत्ते रन्यथाप्युपपत्तिमाशङ्कते -' अथांपे ' इति, । मुक्तिसंसारयो रविशेषप्रसंगादप्यात्मनो न सुखरूपेणावभास इत्याह-“', किंचव इति, । दुःखस्य भयहेतुता अात्मनो निरतिशयप्रेमास्यद्दत्वं सुखरू पत्वं चान्तरेण न सम्भवतीत्यभिप्रेत्य परिहरति -“तदपि' इति । १७६ न्यायमकरन्द मू०-भोगोस्य भयहेतुः, स तु साक्षात्कारः, नच पर परिवर्तिन्यस्ति दुःखे स इति चेत्, सत्यं, स एव तु मत्प्रतिकूलमेतदित्यनुभवः, । तथाहेि मत्प्रतिकूलमेतदित्यनुभवन्नयं तप्यते, प्रेमा स्पदपरिपन्थ्यर्थश्च प्रतिकूलः प्रतीयत इत्युपपन्न आ त्मनि प्रेमा निरुपाधिकः, तथाचवायं परिशेषतः परमा नंदः प्रकाशत इत्युक्तम् । नचैवं मुक्तिसंसारयोरवि शेषेो येन न कश्चिदपि मोक्षायातिष्ठेत, प्रकाशमानेपि ह्ययमानन्दोऽनाद्यनिर्वाच्याविद्योपदर्शितविविधविचित्रना टी०-खदुःखात्परदुःखस्य वैषम्यमाशङ्कते --* भोग ?' इति, । भोगरूपमेवदर्शयति- * सतु ?” इति, । तथापि कथमुक्तदोष परिहार इत्यत आह--“ नच ” इति, । अस्ति दुःखे स:=यो- गिव्यतिरिक्तस्येति शेषः। उक्तरूपतामन्तरेण दुःखभोग एव न सं भवतीति परिहरति-“स एवतु” इति, । अनुभवं स्पष्टयति-“ तथाहि ” इति, भवतु कथं तावता भिमतसिद्धिरित्यत आह-“ प्रेमास्पद ” इति, । मुक्तिसंसा रयोरविशेषप्रसङ्गः दूषयनि –“ नचैवम् ?” इति, । अनाद्यवि द्योपदर्शितश्चासौ विविधो विचित्रो नामरूपप्रपञ्चः, तन्मयतया=त- दुपप्लुततयेति यावद्, विविधः=पृथिव्यादिपञ्चरूपभेदेन, विचित्रस्तु तद्वान्तरजातिभेदेन, ।

  • सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् ।

१७७ मू०-मरूपप्रपञ्चमयतया विवेकतः स्फुटतरमनवभास मानो न भासत इव सांसारिकदशायाम्, यथा खल्वापातजायां संविदि भासमानावपि सामा न्यविशेषौ न भासेते इव विवेकानध्यवसायात् : स्वयमेवच ‘सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्य मानं प्रत्यक्षमुपपद्यत’ इत्यभिधायानन्तरमभिहितं प्रमे यपारायणे * किन्तु वस्त्वन्तरानुसन्धानशून्यतया सा मान्यविशेषरूपता न प्रतीयत ' इति, तथा ‘नि- र्विकल्पकेन सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्य मानेनापि तयोर्भेदो न प्रत्येतुं शक्यत इति च, ब्रह्मसाक्षात्कारोन्मीलितनिखिलाविद्योपप्लवस्तु परित टी०-अवभासानवभासावेकस्मिन् विरुद्धावित्यत आहः -* यथा खल ?' इति, । आपातजायां=निर्विकल्पिकायाम्, इदमप्यसङ्गत मित्याशङ्का तदीयग्रन्थदर्शनेन दृढयति- * स्वयमेव च ** इति, । अभिहितमेव दर्शयति-* केिन्तु इति, । व्यक्तयन्त रप्रतीतावनुवृत्तत्वेन सामान्यरूपता प्रतीयते व्यावृत्तत्वेन तदि तरस्य विशेषरूपता, निर्विकल्पके तु वस्त्वन्तरस्यानवभासे तद्भ यरूपता न प्रतीयत इत्यर्थः । ग्रन्थान्तरमाह-“ तथा ' इति, । मुक्तः संसारदशातो वि ' शेषमाह-* ब्रह्म ” इति,। ब्रह्मसाक्षात्कारेणोन्मीलितो निखि १७८ न्यायमकरन्दे मू०-प्रद्योतमानपरिशुद्धपरमानन्दभावो मुक्तावितिभेदसि द्धिः, किंचानन्दप्रकाशाविशेषेपि सांसारिकविविधदुःख संभिन्नस्य तद्विधुरविशदानन्दप्रकाशस्य च महानयं वि शेष इति कथं संसारमोक्षयोरविशेषः शङ्कितुमपि शक्यः । यत्तु नास्य स्वप्रकाशस्य केनचिदावरणाद्युपपत्तिरि तेि, केदमायुष्मतोपलब्धं, संवेदन इति चेन्मैवं तस्यै वात्मत्वाभ्युपगमात, नो खलु विवादपद्मेवोदाहरणम् । अथापि प्रकाशमानस्याप्रकाशतानुपपत्तेरावरणाद्य योग उच्यते कथं तर्हि सामान्यविशेषौ स्वभावभिन्नौ प्रकाशमानावप्यापातजायां संविदि न भेदेन प्रकाशेते, न तवात्यन्ताऽप्रकाशः, किन्तु स्फुटतरप्रकाशभाव इति टी०-लाविद्योपप्वोऽस्मिन्स तथा । अविद्योपप्वानुपप्वाभ्यां विशे षमभिधाय दुःखसम्भेदासम्भेदाभ्यां विशेषमाह -- “ किञ्च इतेि । खप्रकाशेऽनुपपन्नमावरणमिति यदुक्त तद् दूषयति

  • यत् ' इति, । स्वप्रकाशं तदनावृतमिति न कचिदपि

यत्तू सम्प्रतिपन्नमित्यर्थ, । पृष्टमत्वोत्तरमाह-“ सम्बेदन ?” इति,। विशेषव्याप्त्यभावे सामान्यव्याप्तिरस्तीतिशङ्कते - * अथ '; इति, । नैवमपि ब्याप्तिः व्यभिचारादित्याह-- * कथम इति, ॥विशेषमाशङ्कयास्मन्मतेपि तुल्य इति परिहरति -* नतत्र १७९ मू०-चा तत्राप्यत्यन्ताप्रकाशः, परप्रेमास्पदतया सुख मिति महानयं व्यामोहो ब्रह्मवादिनामित्यमेव महामोह इति सिद्धम्,

  • इति विगलितदोषो मानभावः श्रुतीनां

निरतिशयसुखात्मन्यद्वितीये प्रकाशे, ननु पस्मतकार्ये वेदलेशेोपि मात्वं भजत इति वदामस्तत्र सङ्गत्ययोगाद्' अथ कथमिह काय्र्यात्मनि पद्सङ्गत्ययोगः, प्रवृतिका र्यसंदर्शनादेवहेि प्रवर्तकबोधमनुमाय तस्य च प्रवर्तक बोधत्वादेवात्मीयप्रवर्तकबोधदृष्टान्तेन कार्यगोचरताम नुमायानन्तरं च शब्दान्वयव्यतिरेकानविधायेितया तत्र शब्दशक्ति बालाः समाकलयन्ति, । टी०-इति, । परोक्तमुपहासमुपहसति-“तस्माद्' इति, । वादा र्थमुपसंहरन्नुत्तरवादार्थमुपक्षियति– “इतिविगलित' इति ,।

  • भात्वं ? मानभावत्वमिति व्याख्येयं शब्दस्य प्रमारूपत्वा

सङ्गत्ययोगमाक्षिपति पूर्ववादी -* अथ इति, । सङ्गति ग्रहे को हेतुरित्यत आह-* प्रवृत्ति ?” इति, । कार्योधे विप्रतिपत्तेः कथं ज्ञाब्दस्य तत्परत्वमिति सिद्धान्तः १८० मू०-स्यादेतत, न स्वात्मन्यपि काय्र्यबोधस्य प्रवर्तक भावः प्रसिद्धो येन तद्दृष्टान्तावष्टम्भात्परस्यापि का य्र्यगोचर एव बोधः प्रवर्तक इत्यध्यवसीयते । बहुधा हि विप्रतिपद्यन्ते तत्र वादिनः, केचित् तावद् भावार्थावबोधमेव प्रवर्तकमास्थिताः, केचित् फ लबोधम्, अपरे फलसाधनतावबोधम्, अपरे रागम्, अन्ये पुनः यथा तथास्तु स्वप्रवृत्तौ, शाब्दे तु व्यवहारे लिड्डादिशब्द एव प्रवर्तक इति मन्यन्ते, केचन त द्व्यापारमनभिधेयं प्रवृत्तिहेतुमाचक्षते, अपरे पुनर भिधेयम्, अभिधामेवेतरे, तत्र कथमविचार्य प्रवर्तक निर्णयः, कथन्तरां च विशेषगोचरसङ्गत्यवसाय स्माद् विचार्य निर्धारणीयमिति । स्याद्तद् ?” इति, चालस्य खात्मन्यपि कायैवो धस्य प्रवर्त्तकत्वं कुतो न निश्चितमित्यपेक्षायां वादिविप्रतिपत्तरैि त्याह-“ बहुधाहेि ” इति, । विप्रतिपत्ति दर्शयति-“ के ' इति. । वेदान्तिनां मतमाह--“ अपरे फलसाधन ताववोधम् ' इति, । भट्टानां मतमाह -“ केचन तद्यापा रमनभिधेयम् ?” इति, । तेषामेव मतान्तरमाह --* अपर ?’ इतेि, । अभिधा=अर्थविषयाऽभिधानक्रिया, । तत्र पूर्ववादी काय्र्यबोधस्यैव प्रवर्तकत्वं सिसाधयिषुः पक्षा मू०-सत्यं, तत्र शब्दतव्द्यापारयोः प्रवर्तकत्वपक्षस्तावद् तिस्थवीयानेव, तथापि यदि कश्चित्तथा प्रत्यवतिष्ठते तं प्रत्येतावदेव तावदभिधातव्यं, सर्वत्र दृष्टानुसारि णी कल्पना प्रसरीसरीति नत्वन्यथा कापि तथाच य दन्यदा प्रमाणान्तरनिवंधने व्यवहारे प्रेक्षावत्प्रवृत्ति हेतुतया स्वात्मन्युपलब्धं तदेव शब्दनिबन्धनेपि व्यव हारे चेतनप्रवृत्तिहेतुतया बालाः कल्पयितुमलम्, न चैतैर्मानान्तरानबन्धने व्यवहारे शब्दतद्यापारयोः प्रवृत्ति हेतुभावः कचिन्निश्चित इति कथं तयोरिह प्रवृत्तिहे तुभावंकल्पयेयुर्, अर्थभेदाववेोधादेव हि प्रेक्षापूर्वका रिणस्तत्र तत्र प्रवर्तन्ते न श प्रवर्तकत्वनिधरणम् । यमात्रात् । टी०-न्तराणि निराकर्तुमाह -“सत्यम् ' इति, 1 सूचीकटाहन्या येन शब्दतद्यापारयोः प्रवर्तकत्वं निराकरोति -' तत्र ” इति, । स्थवीयान् स्थूलतर, सूक्ष्मतरन्यायदर्शनरहित इति यावत, ता वता कथं निराकरणमिति, तत्राह -' तथाच ' इति, । तत : किमित्यत आह --* नचव ' इति, । स्वप्रवृत्तौ तयो. प्रवर्तकत्वा भावान्न शाब्दे व्यवहारे तयोः प्रवर्तकताध्यवसाय इत्यर्थ , । कथं तयो. खव्यापारे प्रवर्तकत्वाभाव इति तत्र इ –* अर्थ भेदावबोधाद् ?” इति,। १८२ मू०-शङखादिध्वनेरपि समयवशाद्नुविधेयपुरुषाभिप्रा यविशेषरूपार्थावोधादेव प्रवर्तन्ते, समयसंवेदनशून्या नां तदवसायेपि प्रवृत्त्यदर्शनात्, । किंच लिङ्ङादिशब्दानां प्रवर्तकत्वे सर्वएवश्राविणो नियमेन प्रवर्तेरन् नचैवं दृश्यते, सम्बन्धग्रहणापेक्षाया स्तु दत्त एवजलाञ्जाल') तस्माच्छब्दरूपमात्रमव प्रव तैकमिति स्वसाहसप्रकटनमात्रं, । तद्व्यापारस्य चानभिधेयस्य प्रवर्तकतायां समानैव न्यायमकरन्द सबन्धग्रहणानपक्षाः । टी०-ननु शब्दमात्रादपि कचित्प्रवृत्तिर्दष्टति तत्राह -“शङ्खादि’ इति, । शङ्गादिध्वनिरापि अभिप्रायविशेषानुमापकतया प्रवृतिहेतुनैः स्वरूपेण,संख्यानुमापकोध्वकृततर्जनीवदित्यर्थः, कस्मादित्यत आा ह–“ समय ?” इति,। पक्षद्वयसाधारणं दूषणमभिधाय शब्दे विशेषतो दूषणमाह

  • किञ्च ' इति, । सम्बन्धग्रहणसापेक्ष. शब्दः प्रवर्त्तको न

खरूपेणातो नाति प्रसङ्ग इत्यत आह-“ सम्बन्ध ” इति, । अ थैवोधजनने शब्दस्य सङ्गत्यपेक्षा तस्यानङ्गीकरणे कुत. सम्बन्ध झानापेक्षेत्यर्थः, । उक्तं दूषणं शब्दब्यापारेप्यति दिशति -“तळद्यापारस्य ” इति, । शब्दव्यापारः शब्दाभिधेयतया प्रवर्त्तक इति पक्ष निराकरा १८३ मू०-नचाभिधेयस्य प्रवर्तकताध्यवसानं, समधिगतप्रवर्त कभावस्यैव शाब्दव्यवहारे शब्दाभिधेयतया प्रवर्तक एतेनाभिधाव्यापार एवाभिधेयतया प्रवर्तक इत्यिप पराकृत, ॥ किंच स्वव्यापारं बुवन्तो लिङ्ङादयो व्यापारान्तरेण बुवन्त्याहोस्वित्तेनैव व्यापारेण,न तावद् व्यापारान्तरेणा नवस्थापातात्, नापि तेनैव विषयविषयिणोरैक्यानुपपत्तेः नो खल्वङ्गुल्यैवाङ्गुली स्पृश्यते, यथोक्तम् * अङ्गु ल्यग्रं स्वमात्मानं नात्मना स्प्रष्टुमर्हति, इति, नचाभि धाव्यापारो नाम प्रमाणिकः, । नन्वर्थधीप्रसवान्यथानुपपत्यैवायं कल्प्यमानः कथ मप्रामाणिकः, तदयुक्तं, तथासत्यन्यलभ्यतया शब्द्गो टी०-ति-* नच ?” इति, ।.स्वप्रवृत्तौ तस्यापि प्रवक्तकतानवग मात्परप्रवृत्तावपि तस्याभिधेयतया न प्रवृत्तिहेतुत्वमित्यर्थः, । उक्त दूषणमभिधाय लिङडादिशब्दाभिधेयपक्षेप्यतिदिशाति

  • एतेन ?’ इतेि. । द्वितीयं पक्ष दूषयति-“ नापि ?” इति,

कर्मकरणविरोधादित्यर्थः, । अर्थापत्तिसम्भवात्कथमप्रामाणिकत्वमिति शङ्कते-' ननु ?’ इति, । भवत्वन्यलभ्यत्वं तथापि शब्दार्थता किं न भवेदित्यत आ १८४ न्यायमकरन्द मू०–चक्रभावानुपपत्तेः, अनन्यलभ्यस्तु शाब्द् इति हि त्रैविद्यवृद्धाः. । किञ्चायमभिधाव्यापारश्चदन्तरेणाभिधाव्यापारान्तर मभिधेयः किमर्थ एव तथा न स्याद्, अभिधाव्यापारा न्तरकल्पने त्वभिहितैवानवस्था,। कश्चायमाभधाव्यापारः, नतावत् प्रस्पन्द् , तस्य मूत्यैनुविधायितया विभौ विभुगुणे वा शब्दे मूत्र्यभावे नासंभवाद्, असर्वगतद्रव्यपरिमाणं मृर्तिरिति च प्रामा टी०-ह-“ अनन्य ” इति,। न व्यापारान्तरेण नापि तेन किन्तु शब्दैरेवमेवाभिधीयत - त्याशङ्कयाह-* केिञ्च ?” इति, । व्यापारान्तरेणाभिधेयत्वस्वी कारेऽभिहितामन्नवस्थां स्मारयति-" अभिधा ' इति, । स्वरू पतो दुर्निरूपत्वादपि नाभिधाव्यापार इत्याह -' कश्र ' इति,। किं परिस्पन्दः किं वा प्रयख इति विकल्प्याधं दूषयति नतावद् इति, । मूर्तेष्वेव कर्मणोऽवस्थाननियमात्सर्बगदूद्रव्य त्वेन गुणत्वेन च मूर्तत्वाभावेन परिस्पन्दः न सम्भवतीत्यर्थ, शब्दः सर्वगद्द्रव्यमितिभाट्टाः, गुण इति प्रभाकरा वैशेषिकादयश्च, मू त्र्यभाव एव कथमित्यत आह-' अस्वगत इति, । द्वितीयं पक्षं दूषयति –* नापि ?” इति, । व्यापारान्तरमेव सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् । १८५ मू०-नाप्यस्पन्दात्मा प्रयलरूपः, चतनकाधारतया तस्या चेतने शब्दे ऽनुपपत्तेः, नचान्यो व्यापारः प्रसिद्धो लोके. यदि कश्चिद् ब्रयाद् अजनकावस्थातो जनकावस्था यामतिशयमात्रमिह व्यापारो न पुनः प्रस्पन्दप्रयत्न योरन्यतर इति, स इत्थं शिक्षणीयो-हन्तोभयवाद्यविवा दास्पद् एव विज्ञानगोचरभावलक्षणस्तादृशोऽतिशयोस्तु किमतिशयान्तरपरिकल्पनदुर्यसनेनेति, तस्मादभिधा व्यापार एव प्रव तक इत्यप्ययुक्ता कल्पना तथैव भावार्थफलबोधयोरपि प्रवर्तकभावः पराकर णीयः, तयोरपि कापि प्रवर्तकतादर्शनाद्, वर्तमानापदे शादौ च व्यभिचाराद्, । टी०-किं न स्यादित्यत आह -* नच इति, ॥ न्यूनतापरिहाराय व्यापारान्तरं शङ्कते –“ यदि ' इति, । झानविषयत्वस्यैवातिशयतया स्वविषयज्ञानस्य चाथैप्रतिपत्ति जनने नितरां व्यापारत्वादतिरिक्तव्यापारो न कल्पनीय इति परिह रति-* स इत्थम् ' ' इति, । भावार्थफलज्ञानयो. प्रवर्तकत्वं निराकरोति -- * तथा ? इति, । भावार्थपक्षे दूषणांतरमाह -* वर्तमान ?इति, । प क्ष्यत्यऽपाक्षीदित्यत्र भावार्थवोधेपि प्रवृतेरभावाद्, नच लिङ्ङदिप दबोध्यो धात्वर्थः प्रवर्त्तको, अनिष्टधात्वर्थवोधे व्यभिचारादित्यर्थ.,॥ १८६ न्यायमकरन्दे मू०-नापि फलसाधनताप्रतीतिः प्रवर्तिका, भूतादौ व्य भिचाराद्, नो खल्वधिगतेपि तृप्तिसाधने भोजनादा वतीते वर्तमाने वा प्रवृत्तिः, नापि भविष्यति, सामुद्र विदाख्याते प्रवृत्त्यनुपलम्भाद्, । रागस्तु यद्यपि प्रवर्तकस्तथापि न शब्दार्थः, स ख लूत्पन्नः प्रवर्तको न प्रतीतः, केवलव्यतिरेकानुपपत्तेः,। प्रतीत्यपेक्षायामपि तस्य मानसावसेयत्वेनान्यल भ्यत्वान्न शब्दगोचरता, ॥ तस्माच् छब्दार्थीभूतप्रवर्तकनिरूपणे कार्यमेव न्य रूपन्निरूपकाः, प्रैषादिष्वपि कार्यमेवानुवर्तमानं प्रवृ टी०-इष्टसाधनतापक्ष निराकरोति -“नापि ” इति । भूतादावि त्यादिशब्देन वर्तमानमभिप्रेतम्, अस्तु तनागतमिष्टसाधनं प्रव तैकमित्याह- * नापि ?” इति, । सामुद्रविदाख्याते=भावि नि राज्यादौ रागपक्षं िनराकरोति–“ रागस्तु ” इति । कुत इत्यत , आह–* सखलु ?” इति, । सति रागे तत्प्रतीत्यभावेनाऽप्रवृत्य अङ्गीकृत्यापि दूषयति-* प्रतीत्यपेक्षायाम् ?” . इति, । प्र भाकरः परिशेषादिदं सिद्धमुपसंहरति -“ तस्माद् ?” इति, । सिद्धे सङ्गतिग्रहसत्वस्थापनम । अह मू०-त्तिहेतुतां भजते, । तथाहि प्रवत्र्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपा द्यमानं काय्यै प्रैष इति व्यपदिश्यते, समेनामन्त्रणं, ही नेनाऽध्येषणम्, इति कार्यमेव तत्तदुपाधिभेदेन प्रैषा दिव्यपदेशगोचरीभावमाचरति तदाहुः “ कार्यमेव च वक्तृणां ज्यायः:समकनी यसाम्, प्रवत्र्यापेक्षया भेदात्प्रैषादिव्यपदेशभाग्” इति, तस्मात् कार्यमेव प्रैषाद्युपाधिभेदेन प्रवर्तकं । कायै च कृतिसाध्यप्रधानं, तदेव च कृतेः प्रधानं १८७ टी०-ननु कार्यमेवेति कथं लोके प्रैषादीनामपि प्रवर्तकत्वादित्यत प्रैष ?” इति, । प्रैषादौ कार्यस्यानुवृतिमेव दर्शयति,–“ तथाहेि ?” इति, । उत्तेर्थेि शालिकामुदाहरति-“ तदाहुर् ' इति । प्रवक्त्र्य पुरुषापेक्षया ज्यायस्समकनीयसां पुरुषाणां भेदात् प्रतिपाद्यमानं कार्यमेव प्रैषादिव्यपदेशभागित्यन्वयः, { कार्यस्य लक्षणमाह-* कायैच इति, । फलतत्साधनयो व्यैवछेदार्थ क्रमेण विशेषणद्वयं, प्रधानशब्दार्थमाह-' तदेवच इति, । ननु दर्शपूर्णमासयोरस्ति भवत्पक्षे प्राधान्यं न च कार्यत्व मिति शङ्कां वाऽपाकरोति–“ तदेवच ?” इति, । फलमधिकृत्यैव कृतिः प्रवर्त्तते न दुःखरूपं धात्वर्थमतो न व्यभिचार इति भावः, ] । १८८ न्यायमकरन्दै म०-यदधिकृत्य कृतिः प्रवर्तते, तत्र कृत्यन्वयव्यतिरेका नुविधायितया कृतिसाध्यता तावदनुमानसमधिगमनीया, प्रधानता च मानसावसेया, कृतिप्रयोजनता हि सा, प्रयलश्च कृतिः, स च मानसावलेय इति विशिष्टप्रयो जन भावोपि तस्य तदवसेय इति युक्तं, प्रत्यक्षा तन्न नुमानाभ्यां कार्यमवसीयते, यथोक्त 'कृतिसाध्यं प्रधानं यत तत्कार्यमभिधीयते, तच्च मानान्तरेणापि वेद्यमोद नपाकवद्'इति, । तथा चाभिलषितसाधनतैव कार्यंतेत्यपि प्रत्युक्त,का र्यता हि कृतिसाध्यतारूपा, साधनता तु फलोपायता, टी०-विशेषणद्वयविशिष्ट तस्मिन् किं प्रमाणमित्यत आह--'तत्र’ इति, ! मानसावसेयत्वं दर्शियितुं प्रधानशब्दार्थमाह-- * कृतिप्र योजनता ?” इति, । ततः किमित्यत आह - “ प्रयत्रश्च । इति, । नच मानद्वयस्य परस्परवातनभिज्ञत्वान्मिथो घटनाऽयोगः, अनुमितिजन्यसंस्कारसचिवे मनसि सोहमिति प्रत्यभिज्ञानवान्म थः संकलनोपपत्तिरिति भावः,–' आंदनपाकवद ?’ इति ओदनः प्रत्यक्षेणावसीयते पावकस्य तत्साधनत्वयन्वयव्यतिरेका ननुकार्ये प्रवर्तकामिति वदता इष्टसाधनमेवोक्त तयोंरभेदादि त्याशङ्का विरुद्धधर्माध्यासेन भेद साधयति– “ तथा इति, । जन्यत्वेन जनकत्वेन च तयोर्भेदादित्यर्थः । प्रवर्तकत्वनिर्धारिणम् । १८९ मू०-तदेवं दहनतुहिनवद् विविक्ताकारयोः कथमेकता शङ्का युक्तिमती, । किंच-अतीतस्य वर्तमानस्य चाभिलषितसाधनता समस्ति, न चव तत्कार्यतयाध्यवसीयते, साधनातिरेकेिण श्व सुखस्यास्ति कार्यता, सर्वश्च निदाघशर्वरीषु सुरतार म्भपरिश्रान्तशरीरः सुधामरीचिमण्डलं मन्यत एव समी हितोपायं न पुनः काय्यकारं, तदन्या च कार्यताऽन्या च साधनतेति जानीमः, तदेवाह ‘फलसाधनता नाम या स्सा नैव चव काय्यैता, काय्यैता कृतिसाध्यत्वं फल साधनता पन्नः. करणत्वं फलोत्पादे ते भिद्येते परस्पर म्’ इतेि, । तस्मात्फलसाधनतातिरोकेिण: कार्यस्यैव प्रवर्तक त्वोपपत्तेः तस्यैव परत्रापि प्रवर्तकत्वाध्यवसाय , तच्च ट०-सत्यपोष्टसाधने काय्र्यत्वाभावादपि न तयोरभेद इत्याह-- किञ्च ?” इति, । सति कार्यन्चे साधनत्वाभावादपि नाभेद इ ८४ त्याह-* साधन ' ' इति, । अनागतेषु साधनकार्ययोरभेदस्तर्हि स्यादित्यत आह ---' सवेश्र इति, । कस्मादित्यत आह-- काय्यैता” इति, । तत' किमित्यत आह--' तस्माद् ' इति, भवतु कार्ये प्रवर्त्तवकं तथापि शब्दस्य तद्धोधकत्वं कथमित्यत आह-* तच ” इति, । प्रागुरुीतन्यायः=शब्दान्वयव्यतिरका १९० न्यायमकरन्दे मू ०-काय्यै प्रागुन्नीतया नीत्या शब्देनैव बोधितमित्युपपन्न एव काय्यें शब्दशक्तयध्यवसायः, । तत्राप्यावापोद्धाराभ्यां लिङ्ङादेः काय्र्याऽभिधायि त्वमितरपदानां च तदन्वितस्वार्थाभिधायित्वं व्युत्पित्सु भिरध्यवसीयते, । तदेवं लोके स्वव्यवहारसमधिगतप्रवृत्तिहेतुभा वे काय्यर्यात्मनेि व्युत्पत्तिसम्भवाद् वेदेपि लिङ्ङा दियुक्तवाक्यप्रतिपाद्य कार्यमेव प्रतिपद्यन्ते, तच का र्यमन्वितमभिधेयमिति स्थितौ सत्याम् “ अन्निहोत्रं जु हुयात्स्वर्गकाम ' इत्यादिवाक्येषु षष्ठाद्यराद्धान्तानुसा रेण स्वर्गकामपदेन नियोज्यतया स्वर्गकामः समर्पणीय इतेि स्थितम्, । टी०-नुविधायितया इति यावत्, । तथापि कस्य. पदस्य कुत्रार्थे विशेषत: शाक्तपरिझानमित्यत आह-* तत्र ?” इति,। । भवतु लोके वेदवाक्येषु तु कथं कार्यमित्यतअ ह–“तदेवम्’ इति, । तथापि क्रियातिरिक्तकार्याभिधायकत्वं कथमित्यत आह तच्च इति, ।' षष्ठाद्यराद्धान्तानुसारेण'=खर्गकामपदं न कत्तुं फलस्य वा समर्पणपरं किन्तु नियोज्यस्येति प्रतिपादितराद्धांतानुसा मू०-यश्च कार्य बुध्यते स नियोज्यः, यथाह “ नियो ज्यः स च कार्य य. स्वकीयत्वेन बुध्यते ?” इति, । स च कमिसंबन्धात्साध्यस्वर्गविशिष्टस्तस्मिन्नेव कार्ये नियोज्यतयाऽन्वेति यदेव तस्य काम्यमानोपाय तामनुभवितुमुत्सहते, न च क्रिया क्षणभङ्गिनी कालान्तरभाविफलानुकू लतां गन्तुमलमिति क्रियातो भिन्नमपूर्वमेव मानान्तरा वेद्य लिङ्डादयः कार्यमवगमयन्ति , । तच मानान्तरापूर्वतया अपूर्वमिति गीयते, तदाह स्म'क्रियादिभिन्नतं यत्कार्य वेद्य मानान्तरैर्न तत्, अतो मानान्तरापर्वमपूर्वमभिधीयते’ इतिः । टी०-तत किमायातमित्यत आह-“यश्र ' इति, । तथापि किमित्यत आह -“ सच ?” इति, । खर्गे कामो यतः स्येति शब्दात. खर्गस्य कामनासम्वन्धात्सिद्धे च कामनासम्भवा त्साध्यस्वर्गविशिष्ट नियोज्यः काय्र्यान्वितः प्रतीयत इत्यर्थः, ॥ कस्मिन्नित्यत आह--“यदेव इति , । यागादिक्रियैव तथा किं न स्यादित्यत आह - ** नच इति, । भवतु क्रियातो भिन्न तथाप्यपूर्वत्वे किं निमित्तमित्यत {{ प्रवतेकत्वावधारणम् । येति यावत्, ।

          • १९२

यायमकरन्दे मू०-तदेव चव कार्यतया गम्यमानं स्वात्मनि पुरुषं नियु अजानं नियोग इति व्यपदिश्यते यथाह ‘कार्यत्वेन नियो ज्यं च स्वात्मनि प्रेरयन्नसौ, नियोग इति मीमांसा निष्णातैरभिधीयते’ इतेि, न च फलजनकतया गुणभा वादपूर्वस्य प्राधान्यप्रच्युतिः, स्वानुकूलनियोज्यलाभा यव पकलानुकूलतावलम्बनात स्वामिवत, । यथा खल्वात्मन एव संविदधानः(१) स्वामी गर्भ दासस्योपकरोति तथैतदपि एवं लोकव्युत्पत्तिरेव वेदवाक्यानुसारेणापूर्वप चव र्यन्तं प्रसृता, तदुक्तं * व्युत्पत्तिरपि कार्यर्थे व्यवहारानु सारिणी, किन्तुनिडरणामात्रंवेदवाक्यविमर्शजम्, इति,। टी०-ननु वेदेऽपूर्व प्रवर्तकमितिप्रभाकरास्तत्कथं नियोग इत्यत्र आह--

  • तदेवच ?” इति, निष्णातै =प्रवीणैरिति यावत्, तथापि स्व

गैशेषतया ऽपूर्वस्य प्राधान्यं हीयेतेत्यत आह -- * नच इति, तदुक्त-“खात्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये, कुर्वत्खगदिक मपिप्रधानं कार्यमेव न” इति. । स्वामिवदित्युक्तमुदाहरणं प्रपञ्चयति ननु लोके नियोगस्य मानान्तरागोचरत्वेन सम्बन्धाग्रहो, माना न्तरगोचरत्वेऽपूर्वत्वव्यापाघात इत्याशङ्का लोकासिद्धकार्यव्युत्पत्ति रेव नियोगे पर्यवस्यतीतिपरिहति -' एवं च ?' इति, । एवै= निर्धारणमा=लोकसिद्धकाय्र्यमात्रस्य क्रियातोरिक्तावशेषानधारेण मैात्रं वेदवाक्यविमर्शनेन जायत इत्यर्थ, । ( १) सविदधान = योगक्षेम कुर्वाण इत्यर्थ ---* यथा इति, ।। प्रवतैकत्वावधारणम् । मू०-तद्यथा वैदिकवाक्यशेषानुसारेण दीर्घशूकाद्यर्थमेव युववराहादिपदं निर्णीयते तथैव वैदिकनियोज्याभिधायि स्वर्गकामपदसमभिव्याहारानुसरणेन लिङ्ङादीनामपूर्व कार्याभिधायकत्वनिर्णयो नानुपपन्नः, तदेवं सङ्गतिग्रहणसम्भवादुपपन्नमपूर्वकाय्र्यात्मनि प्रामाण्यमास्रायस्येति सिद्धम्, । अत्राभिदध्महे-यत् तावत् ‘कथमिह कार्यात्मनि'इत्या रभ्य ‘बालाः समाकलयन्ति’ इत्यन्तमभिहितं, तद्यु ज्येत यदि कार्योधस्य स्वात्मनिप्रवर्तकभावः प्रसिद्ध टी०-वेदवाक्यविमर्शनेन प्रसिद्धातिरिक्तविशेषनिर्णये ष्टान्तमाह-- तद्यथा ?” इति, । 'यवमयश्चरु ' 'वाराही उपानहौ ' ' वै। तसे कटे प्राजापत्यान् सचिनोति' इत्यत्र यव-वराह-वेतसाः कि माय्र्यसिद्धा. किं वा म्लेच्छप्रसिद्धाः प्रियडुकृष्णशकुनिजङ्कनः स्वीक र्तव्या इति सन्देहे * अथान्या औषधयो म्लायन्तेऽथैते मोदमाना तिष्ठन्ति ' * वराहं गावोनुधावन्ति ' * अप्सु जो वेतस्स ' इति वाक्यशेषद्धयानुसारेण यववराहवेतसपदानि दीर्घश्शूक-शूकरवानी रपरतया यथा निर्णीयन्ते तया स्वर्गवाक्यगतस्वर्गकामपदानुसारे गण लिङ्ङादिपदं क्रियातिरिक्तकाय्र्वविषयतया निर्णयत इत्यर्थः, । लोके वृद्धव्यवहारानुसारेण शब्दानां कार्यपरत्वमुक्त बिघट यति * यत् तावद् ' इति, परमतनिराकरणेन परिशेषात्कार्यपरत्वमुक्तं परिशेषाभावन न्यायमकरन्द मू०-यदपि तत्सिद्धये वहुविधवादिविवादानुपन्यस्य नि राकृतं तत्र फलवोधपर्यन्तानां प्रवर्तकतानिराकरण मस्मदिष्टमेव चेष्टितं, कः खल्वनुकूलमाचरति प्रतिकू लमाचरेत । फलसाधनताप्रतीतिरपि न प्रवर्तिका, इति तु न क्षम्यते तस्याः स्वात्मन्यन्वयव्यतिरेकावासितप्रवृत्तिहेतु त्वात, नो खल्वयं कदाचिदप्यनवसितश्रेयःसाधनभा वव्यापारे प्रवृत्तः, प्रैषादयोपि हि समीहितोपायभावानु रोधेनैव प्रवर्तकाः, अननुविधेयप्रैषादिषु प्रवृत्यभावात, यत्तु * भूतादौ व्यभिचार'इति तन्न हृदयंगमं, ये नापि हि फलसाधनताधियः प्रवर्तकता नास्ति किन्तु कार्यस्यैव सेत्यभ्युपगतं तेनाप्यभ्युपगतैव तावत्प्रवर्त टी०-तदूषयति-“यदपि इति । श्रेयःसाधनस्य प्रबर्त्तकत्वान्न प रिशेषसिद्धिरित्यर्थः, । व्यतिरेकंदर्शयति-“ नोखलु ?' इति । कथं तर्हि तदभावेपि प्रैषादिषु प्रवृनिरित्यत आह -* प्रैषाद् योांपे ' ' इति । तदेव कथमित्यत आह-“अननुविधेय' इति । व्यभिचारित्वेन नेष्टसाधनस्य प्रवर्त्तकत्वमित्युक्तमनुवदत इति, । यादृशेष्टसाधनस्य कार्यवोधजनकत्वै तादृशस्याव्यभिचारात्प्र वर्तकत्वमुपपन्नमिति परिहरति -“ येनापि ?” इति,। मू०-कीभूतकर्तव्यधजनने फलसाधनताप्रतीतेरुपकारिता, यत आह स्म किन्तु स्वयं केशरूपं कर्म यत्का ता' इांते, t तथा स्वभावेन हि कर्माणि दुःखोत्पादनहेतुभूतानि तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धन'इति च। अन्योप्याह स्म इष्टोपायताधिया हि ममेदं कार्यमि ति बुद्धा स्वतन्त्रः प्रवर्त्तत इति, “ इष्टोपायताधीत एव क्रेशरूपस्य कार्यता'इति च, तत्रेष्टोषायताधियः का य्र्यंताधीजननेपि तुल्य एवायं भूतादिपर्यनुयोगः, । यदपि मतं कृत्युद्देश्यतैवेष्टोपायस्य भूताद्याकारस्य टी०-तदप्यसङ्गतमित्याशङ्का तत्साधनत्वेन शालिकावचनमुदाह त्रि-* यत इति, । स्वयं केशरूपं कर्म कार्यतां ब्रजेदिति य तत्र फलसाधनताकारण तेन तस्य दुःखरुपकार्यस्यापि कार्यतेत्यर्थः । तदीयमेव वचनान्तरमुदाहरातेि-' तथा ' इति, । भवनाथवचनमुदाहरात -* अन्याप ' इति, । तस्यैव प्र न्थान्तरमाह- “ इष्ट ” इतेि, । तत. किमित्यत आह

  • तत्र ' इति, ।।

कार्यबुद्धिजनकेष्टसाधने व्यभिचारपरिहारमाशङ्कते-“यदपि’

  • मू०-व्यावर्तिका, द्विविधा खल्विष्टोपायधीताद्याकारा

कार्यीकारा च, तत्र कार्याकारायाः प्रवृत्तेः कार्यधीतः प्रवृत्तिरिति गीयते, नचैवमिष्टोपायधीवेद्यमेव कार्य नत्विष्टोपायताज्ञा प्यमिति सांप्रतम्, इष्टोपायताकारोछोखादेव हि कार्यता पर्यन्तं वेद्यतेति तज्ज्ञाप्यत्वमुक्तम्, । यथा खल्वेकधीवेद्यत्वेप्याकृतितो व्यक्तिधीरुक्तति, तत्रैतावदेव वक्तव्यं हन्ताऽस्मन्मतेपि द्विविधैवाभिलषित साधनता भूताद्याकारा कृतिसाध्यतेकार्थसमवायिनी चे ति, तत्र कृतिसाध्यतैकार्थसमवायिनी प्रवृत्तिहेतुरु पेयते न पुनः समीहितसाधनतामात्रं, सिद्धे स्वतोऽन्यतो टी०-इति,। कृत्युद्देश्यतायाभूताद्याकारव्यावर्त्तकत्वं दर्शयितुमिष्टसा धनवद्वविध्यमाह-“ द्विविधा' इति, । कार्याधाराया हित साधनबुद्धेर्हतो. पुरुषप्रवृत्तेः कार्यधीतः प्रवृनिरित्यर्थ’, । ननु तर्हष्टसाधनकार्ययारेकज्ञानवेद्यत्वादिष्टसाधनझालेन का र्यज्ञानं जायते इति परिभाषा परित्यत्तेत्यत आह -* नचैवम् * इति, । विशिष्टज्ञानस्य विशेषणाकारोछेखपुरस्सरं विशेध्याकारो छेखावुपचारेण तन्न शाप्यत्वमुक्तमित्यर्थ, । एवंविधोपचारोऽन्यत्रापि दृश्यत इत्याह -* यथा ?' इति, । आकृतित:=जातिः, ‘जातिमाकृतिं प्राह'इति वचनाद्, । अयं परिहारोऽस्मन्मतेपि तुल्य इत्याह -* तत्र ?” इति, । कुत इत्यत आह-' सिद्ध ” इति, । मा प्रसांक्षीत-प्रवृतेिरिति प्रवर्तकत्वनिर्धारणम् । मू०। -वा तिस्मन्ननपेक्षितव्यापारे मा प्रसाङ्क्षीत्, अन्यथा हि यजमानसमापिता कारीरी भवत्यवग्र हविशोषिशस्यानां कृषीवलानामभिमतोपाय इति प्रस ज्यते तत्रापि प्रवृत्तिः, । नापि कृतिसाध्यतामात्रं फले व्यभिचाराद् । अतएवेोक्तमाचार्यवाचस्पतिना ‘कर्तव्यतैकार्थसम वायिनी समीहितसाधनताविधिर्” इति, । नचव कृतिसाध्यतामात्रातिरेकिणी कृत्युद्देश्यता ना म प्रमाणपथमवतरतीति निरूपयिष्यामः, । ननु हितसाधनताया अपि प्रवर्तकरागोत्पादहेतु भावेनान्यथासिद्धत्वान्न प्रवर्तकताध्यवसानं, मैवं, वि तथाहि रागमात्रं वा प्रवृत्तिहेतुः, टी०-शेष:, स्वतोऽन्यतो वा सिद्धे हि साधने प्रवृत्तिर्माभूदित्येतदर्थ कृतिसाध्यविशेषणमङ्गीकरणीयमित्यर्थ , कृतिसाध्यतातिरिक्तकृत्युद्देश्यत्वमङ्गीकृत्येष्टसाधनस्य भूतादौ व्यभिचारः परिदृतस्तदेव तु नास्तीत्याह-* नच ?” इति, । य द्वेष्टसाधनकार्यपक्षयोर्न परिहारसाम्यं कार्यपक्षेतिरिक्तकृत्युद्देश्यत्वाऽऽ ङ्गीकारादित्यत आह-“ नचव ” इति, । अन्यथासिद्धत्वादिष्ट साधनस्यापि न प्रवृत्तिहेतुन्नति शङ्कते-* ननु इति, । न फ मू०-हितसाधनतावच्छिन्नो वा रागः, न तावत् प्रथमः पक्षः, फलरागे व्यभिचारात् । यस्तु फलराग एव साधने प्रवृत्तिहेतुरिति मन्येत तस्यान्यरागोऽपि चेदन्यत्र प्रवर्तकः स्यादतिप्रसङ्गः, तत् साधन एवेति नियमान्नाति प्रसङ्ग इति चेद्, न,तत्राप्य नवसिते फलसाधने सत्यपि फलरागे प्रवृत्त्यनुपलंभात्,। सत्येव तदधिगमे फलरागः प्रवर्तक इति चेत्, तर्हि प्राप्ताप्राप्तविवेकेन हितसाधनताधिगम एव प्रवृतिहेतुः, । अथ साधनगोचर एवरागस्तद्वचछिन्नः प्रवृतिहेतुः तथापि तद्वछिन्नस्य प्रवृत्तिहेतुतायां सिद्धा तावत् त स्यापि प्रवृत्तिहतुता टी०-लरागे व्यभिचार’ तस्यापि तत्साधने प्रवृत्तिहेतुत्वादित्याह

  • तत्साधन इति, । व्यभिचारेण दूषयति-“ नतत्र

इति,। परिहरति-“ तर्हि ” इति,। प्राप्तःफलरागो अप्राप्तमिष्ट साधनझानं तयोः कारणत्वविवेकेन क्रियमाणेनेति यावत्, । फलरागे सत्यपीष्टसाधनज्ञानस्यावगमाभावात्प्रवृत्त्यनुपलम्भात् त यैव प्रवत्तकत्वमित्यर्थः, द्वितीयविकल्पमाशङ्कते -“ अथ " इति, । विशिष्टस्य प्रवृत्तिहेतुत्वे विशेषणांशस्यापि तदूहेतुत्वमनि वार्यमित्यर्थः, । इष्टसाधनातामात्रं न प्रवत्र्तकं रागाभावे प्रवृत्यनुपलम्भादिति प्रवर्तकत्वावधारणमम् । मू०-सत्यं नतु तन्मात्रं प्रवृत्तिहेतुः, सम्भवति हि क दाचिज् जानन्नपि फलसाधनतां जान्हवीजलाप्लवनस्य रागवैधुय्र्यान्न प्रवर्तत इति, । स्यान्मतं न तत्र फलसाधनतैव विज्ञाता, फलं हि नाम तदेवाभिधीयते यदभिलाषगोचरीभूतं यदा पुनर्जा न्हवीजलाप्लवनादौ नायं प्रवर्तते तदा नास्त्येव तत्फलेंप्यभिलाषः, नचान्तरेणाभिलाषगेचरीभावं फल तैवेति कथं तत्साधनस्य फलसाधनता कथन्तरां च फ लसाधनज्ञानेप्यप्रवृत्तिरभिधीयते कथंतमांच रागाव च्छेदेन प्रवृत्तिहेतुभावः कलूप्येत, । टी०-शङ्कते पूर्ववादी –“ स-त्यम्' इनेि, फलस्यच्छाविषयत्वलक्षणत्वादिछानुत्पादेन तत्र तत्साधनस्ये ष्टसाधनत्वाभावान्न व्यभिचार इतेि सिद्धान्तिनः शङ्कामुत्पादयति

  • स्यान्मतम् ' इति, । फलसाधनत्वाभावं दर्शियितु फललक्ष

णमाह-' फलंहि ” इति, । तत. किमित्यत आह-“ यदा पुनर् ' इति, मा भूदभिलाषस्तथापि कथमिष्टसाधनत्वाभाव इति तत्राह--- “नचान्तरेण ” इति, । फलसाधनत्वाभावादेव न प्रवृत्तिव्यभिचार इत्याह- “कथंतरां च * इति, । व्यभिचा राभावादेव न तत्परिहाराय रागावच्छिन्नत्वमपि वचनीयमित्याह--

  • कथन्तमाञ्च इति, । न्यायमकरन्दे

मू०यूदा -पुनरुन्नीतफलसाधनताध्यवसीयेत रागोऽपि तन्नान्तरीयकस्तदा जायत एवेति तत्राप्रवृतौ रागप क्षेपि समानो व्यभिचारः, विरोधिरागप्रतिबन्धाद् रा गपक्षेपि प्रवृत्तिविच्छेदे समीहितसाधनपक्षेपि न प्रति बन्धकल्पना दण्डवारिता, सत्यं तथापि समीहितसाध नताध्यवसायस्मन्नन्तर तद्भराचरागात्पादस्तदनन्तरं प्र वृत्तिरिति स्वानुभवसिद्धत्वात् सर्वप्राणिनां रागप्रवृत्यो यौगयद्यानुपलम्भात्, समीहितसाधनताज्ञानं रागमुत्पाद्य तत्सहकारिप्रवर्तकमिति समाश्रयणीयम् अन्यथा सति कारणपैौष्कल्पे कार्यक्षेपानुपपत्ते रागप्रवृत्योर्युगपदुत्पादा पाताद्, अतः सत्यपि समीहितसाधनतावसाये रागोत्प टी०-यदि पुनरिच्छाविषय एव फलं तत्साधनमेवेष्टसाधनं तदा प्र वृत्तिव्यभिचारशङ्कापि नावतरतीत्याह -* यदापुनर्' इति, । रागपक्षे व्यभिचारो विरोधिरागप्रतिबन्धादित्यात्याशङ्क सोऽस्मन्म तेवि तुल्य इत्याह -* विरोधि ” इति, । तथापीष्टसाधनज्ञानस्य रागादिजनकतयाऽन्यथासिद्धत्वान्न प्रवृत्तिहेतुतेति दूषयति सत्यवा दी-' सत्यम् इति । एकस्य युगपदनेककार्यजनकत्वदर्शना दू रागप्रवृत्योर्युगपदुत्पाद एव किं न स्यादित्यत आह -* राग इति, । कस्मादित्यत आह-" अन्यथा ” इति, । क्षेप'=वि- लम्बा * , तत किमित्यत आह- अत ? इति, । ननु रागस्य प्र मू०-त्युत्तरकालं प्रवृत्तिसंदर्शनात् प्राक्चादर्शनाद्, अ न्वयव्यतिरेकसिद्धा रागस्यापि प्रवर्तकता, तन्मात्रस्य प्र वर्तकता चेत् फलादौ व्यभिचरति, मा भूत्, फलसाधन तावछिन्नस्य प्रवर्तकतायां न किञ्चिद्वद्यम्पश्याम इति । सत्यं, न वयमपि रागस्य प्रवर्तकतां पराकुर्मः किं पुन रवश्याश्रयणीया श्रेयःसाधनतायाः प्रवर्तकतेत्येतावदु पपादयामः, तत्र भवानपि चेच्छद्धरागस्य प्रवर्तकताम पहाय समीहितसाधनताया अपि रागावच्छेदेन प्रवर्त ककोटिनिवेशमङ्गीकुरुते नैवास्ति विवादः, तस्मात् कृतिसाध्यतैकार्थसमवायिनी श्रेयःसाधनता टी०-वृत्तिहेतुता फलेब्यभिचरतीत्युक्तमिति तत्राह-**तन्मात्रस्य9 इति, । ननु रागस्य प्रवृतिहेतुतास्तीति उच्यते किं वा हितसाधनस्य सानास्तीति, आद्योऽङ्गी क्रियत इत्याह--'स-त्यम्” इति, । द्विती यस्त्वनुपपन्न इत्याह-“किं पुनर्” इति, । ननु रागस्य प्रवर्त्तकत्वे चकथं भवदभिमतसिद्धिरिष्टसाधनज्ञानस्य रागजनननान्यथासिद्धेरुक्त क्तत्वादित्यत आह-“तत्रभवान्' इति, । भवतापि फलरागे व्यभिचारपरिहारायाभिमतसाधनावछेदेन रागस्य प्रवक्तैकता वच नीया, तथा च प्रवर्तकविशेषणतयेष्टसाधनस्यापि प्रवृत्तिहेतुत्वसिद्धिः, न च कारणकारणतयान्यथास्सिद्धि, हेतुत्वसिद्धौ स्वाङ्गं स्वस्याव्यव धायकमिति न्यायेन व्यवधानस्य तदविधातकत्वादू, यागस्य स्वर्गजन् नेऽपूर्ववदभिलाषस्याऽवान्तरव्यापारतया उपपत्तेरिति भावः, । समीहयैवभूतादेव्यवृत्तिसिद्धौ कृतिसाध्यत्वविशेषणमनुपयो मू०-रागावच्छेदेन प्रवृत्तिहेतुतामवलम्बतइतेि सिद्यम् , नन्वेवमपि किं कृतिसाध्यतैकार्थसमवायेिताविशेष णेन, श्रेयःसाधनतैव चेतनसमीहास्पदत्वेन प्रवृत्तिहेतु रस्तु, चेतनसमीहा च नातीतादाविति सिद्धा समीहयैव मैवं, अस्तिहि निदाघनिशीथिनीसुरतारम्भपरि श्रान्तसुन्दरीसमीहास्पदस्य समीहितसाधनस्यापि सुधा मरीचिमण्डलोदयस्य प्रवर्तकताब्यभिचारः, तस्माद् वि षयस्य कृतिसाधनतार्हतापि कर्तृसामथ्र्यादिवत् समी हितसाधनतासहकारिभावेन प्रवृत्तावुपयुज्यत एवेति - मणीयम्, । यदपिकैश्चित-कृतिसाध्यतायाः कालोपबन्धाधिगत टी०-गीति शङ्कते-“नन्वेवमु” इति । तावता कथमतिप्रसङ्गनिवृ त्तिरिति तत्राह-“ चेतनसमीहाच इति । खसमीहामात्राविषयत्वेनावगतेष्टसाधनस्याप्यप्रवर्तकत्वात्कृति साध्यत्वविशेषणमुपयोगीति परिहरति– “ मैवम् ?” इति । कृतिसाध्यत्वविशेषणस्योपयोगप्रकारमुपसंहारव्याजेनाह-* त स्माद् ?” इति, कृतिसाध्यत्वस्य प्रतिबन्धनिरामद्वारेणान्यथासिद्धौ कथमुपयोम इति मतान्तरमुत्थापयति-* यदपि ?” इति। , प्रवर्तकत्वावधारणम् । मू०-लक्षणप्रतिबन्धव्युदासद्वारेण कथं चिद् अन्यथासि डुयपपत्तिर् 'इति वर्णितम्, अस्तु नामायमपि पन्थाः सर्वथापि तावत्साक्षात्पर म्परया वा कृतिसाध्यताया अप्यस्त्येव प्रवृत्युपयेोगः किन्तु न तन्मात्रस्य, व्यभिचारात् फलादावित्युक्तम्, तन्मात्रस्य प्रवर्तकताभ्युपगमेपि न घराभिमतसिद्धिः, पराभेिमतं हेि प्रधानतापरपर्यायकृत्युद्देश्यतोपहितमर्या द्मेतत्कार्यमिति, यतआह -' कृतिसाध्यं प्रधानं य त्तत्कार्यमभिधीयते ? इति । यदपि रागस्य प्रवर्तकतायामपि न तस्य शब्दार्थ तेत्युपपादितं तत्राविवाद् एव । चाऽशक्या तदेतत्प्रतिबन्धनिरासद्धारेण कृतिसाध्यत्वमुपयागि न पुनः साक्षात्प्रवृतिहेतुतयेत्वर्थ, सामथ्र्यवत्सहकारितया प्रतिबंधनिरा सञ्चारेण परम्परया वा कृतिसाध्यत्वं तावत् प्रकृत्युपयोगीतेि दूषयनि

  • अस्तु ' इति । तर्हि कृतिसाध्यत्वमेव प्रवृत्तिहेतुरस्तु कृतमि

तरेणेति तत्राह-*ांकेन्ति ?” इति, आदिशब्देन दुः खतत्साधने संगृहीते । अङ्गीकृत्यापि दृषयति -“ तन्मात्रस्य ” इति,। प्रधानातप रपय्ययो यस्याः कृत्युद्देश्यतायाः सा तथा, उपहिता मय्य दा=सीमा यस्य तत्तथा तद्विशिष्टमिति यावत् । रागस्य न शब्दार्थत्वमित्युक्तमनूद्य दूषयति-“यदपिरागस्य'

  • २०४

न्यायमकरन्दे मू०-यत्तु शब्दार्थौभूतप्रवर्तकनिरूपणे काय्र्यनिरूपण मिति, तन्न मनोहरम्, उत्रीतन्यायेन श्रेयःसाधन यच प्रैषादिष्वपि कार्यमेवानुवर्तमानं प्रवृत्तिहेतु रिति प्रतिपादितं तदपि प्रागुक्तन्यायेन परास्तम्, । यत्विदं काय्र्यलक्षणमवादि-* कृतिसाध्यं प्रधानम् इति, तत्र कृतिसाध्यतायामविगानं, प्राधान्यं तु न जानीमः, । स्यान्मत-तदव कृतः प्रधान यदाधकृत्य कृतः प्रवततं, ततु प्राधान्यं मानसवेद्य, कृतिर्हि प्रयल एव स च मा नसावसेय इति विशिष्टप्रयोजनभावोपि तस्य तद्वसेय कृतिप्रयोजनतालक्षणं च प्राधान्यमिति निवेदितम् । अद्धा, नतु तद् युक्तिमत्-कृतिर्हि फलं तत्साधनं टी७-इति । प्रैषादिष्वनुवर्तमानं कार्यमेव प्रवर्तकमिति यदुक्तं तद्विध टयति--* यच्च इति, । किं प्राधान्यानिरुक्तिरुत प्रमाणाभाव इति विकल्प्याद्ये दुषणमाह--' ' इति, । द्वितीयं दुष तदेव यति-“ तत्तु इति, । तदुपपादयति-“कृतिर्हि ?' इति . साधनफलयोरतिव्यापकत्वेन प्राधान्यं दूषयति -* अइरा' इति,। मू०-वाऽधिकरोति, तथा च फलता तत्साधनता वा प्रधा नतेत्यभिहितं स्यान्नतु तदतिरेकिणी सा मनसाऽप्यनुभूयते। यदि मतम्-एकैकव्यभिचारेपि फले तत्साधने चा नुवर्तमानः प्रयोजनीभाव एव कृतिं प्रति प्राधान्यमिति । हन्ताभिलाषगोचरीभाव एव प्रयोजनीभावो न पु नस्तदतिरेकीति विधान्तरेणाभिलाष एव प्रवर्तक इत्यभिहितं स्यात, स च न फलमात्रगोचरो वि शिष्टप्रवृत्तिहेतुरिति तत्साधनगोचर एवाभिलाषस्तद् गोचरो वा साधनविशेषः प्रवृत्तिहेतुरित्यायातमर्थात सचायमस्मत्पक्ष एवायुष्मताप्यतिनिरूपणेन समर्थित स्यात, ॥ २०५ टी०-प्रमाणं दुषयति-“ नतुतदतिरेकेिणी ?” इति,। पफलतत्साधनयोरनुवर्तमानं प्रयेोजनत्वमवातिरिक्तमस्तीति श यदिमतम् ?” इति, उभयसंमतेच्छविषयतातिरिक्त प्रयोजनत्वमपि तत्र नास्ति तेन व्यभिचारस्तद्वस्थ इति परिहरति-* हन्त ” इति, । ननु ना भिलाषस्य प्रवर्तकत्वं फले ब्याभिचारादित्युक्तमत आह-* सच इति, । अर्थादू=अनुपपत्त्या, ततः किमायातमित्यत आह -* सच इति, । अतिरिक्त काय्यै सिसाधयिषुस्तद्विषयं तावत्साधयति ८४ २०६ न्यायमकरन्दे मू०—स्यादेतद्-अस्ति तावन् ममेदं कार्यमिति धीः, नचेयं कृतियोग्यतामात्रमवलम्बत इति साम्प्रतम् । सत्यामपि तस्यामनिष्टतत्साधनयोरस्याः कदाचिद् प्यनुपलम्भाद्, नचास्याः श्रेयःसाधनतैव गोचर इति साम्प्रतं, नह्यस्ति सम्भवो यदेव समीहितं प्रति साधन न्तदेव कार्यबुद्विगोचर इति, भूतवर्तमानयोः सत्यामपि समीहितसाधनतायां कार्यधीगोचरभावाऽभावात्, त थाच फलस्याऽपि सुखस्य साधनतां विनापि कार्यता ऽवगतिरस्ति, शिशिरमरीचिमण्डलादौ च सत्यामपि समीहितसाधनतायां नास्ति काय्यैताधीरिति निवेदितम्, टी०-“स्यादेतद्’ इति, । एवं विधा बुद्धिरनुभवनिद्धेत्यभिप्रायः, तथापि कृतियोग्यतामात्रबिषयनायां सत्यां नातिरिक्तसाधनत्वमि त्यत आह-* नचयम् ' इति, । श्रेय.साधनत्वमव तर्हि विषय इत्यत आह-* न च ” इति, । किमतीनवर्त्तमानेष्टसा ? धनं तद्बुद्धेर्विषय. कि वाऽनागतमिति विकल्प्याद्ये दुणमाह

  • न ह्यस्ति ?” इति, । साधनत्वाभावेपि काय्र्यबुद्धिसद्

भावादपि न तस्य विषयत्वमित्याह-* तथाच * इति, । द्वितीयं दूषयति--* शिशिर ?' इति, । तर्हि फलमेव विषय इत्यत आह प्रवर्तकत्वावधारणम । मू०-अतः समीहितसाधनतारिक्तमेव कार्यबुद्धयालम्बनं, नापि फलमेवाऽस्या आलम्बनमिति युक्तं, तत्साधनेऽप्य स्या श्चन्दनपङ्कस्पर्शदौ वहुलमुपलम्भात, नाप्यभिलाष गोचरताकार्यधीपदं, सुधाकरमण्डले व्यभिचारात् तस्मादेकैकव्यभिचारेपि फलतत्साधनयोरनुवर्त्तमा नं तदतिरेकिणमेव कञ्चनाकारं गोचरयति गोबुद्विरिव कालाक्ष्यादिष्वनुगता तदतिरेकणं गोत्वाकारमिति यु

सचायमाकारः कार्यपद्वेदनीयः कृतिप्रधानता कृत्यु द्देश्यता चेति गीयते, तद्गोचरा चेयं बुद्धिर्मनोमात्र प्रभवा स्तनपानादिस्वप्रवृत्तिसंतताविति मानसवेदनीयं प्राधान्यं प्रवृतिहेतुरितिगीयत इति, । टी०-*नापि' इति, । फलसाधनयोरनुगनाभिलाषगोचरत्वमेव कार्यबुद्धिविषयः स्यादित्यत आह-* नाप्यभिलाष इति, । उपसंहरति-“ तस्माद्, इति,। भवतु नाम तथापि कार्यसिद्धिः कथमित्यत आह -* सचवा यम् ?” इति। प्रमाणमपि तत्र -“ तद्भो , । न दुर्वचनमित्याह चरा ?” इति,। ममेदं कार्यमितीच्छाया एवमनुभूयमानत्वादतिरि क्तबुद्धिसद्भावे मानाभावान्न तद्विषयतया कार्यसिद्धिरिति दु २००८ न्यायमकरन्दे मू ०-तदेतदखिलमप्याकाशरोमन्थनमिवाभाति, न ख ल्वियं ममेदं कार्यमितिधीः किन्त्वभिलाष एवायं चिकी र्षालक्षणः सकलजनमानसप्रत्यक्षप्रवेदनीयतया साक्षि मात्रनिर्भास्यतया वा प्रथत, इति नैषा कञ्चनार्थ व्यव स्थापयितुमलं प्रमाणभावाभावाद्, इन्दुमण्डलोदयादौ चाभिलाषभावेपि न तत्र चिकीर्षालक्षणः कृतियोग्य तानुविधानातु तस्य, तत्र च कृतियोग्यताभावातु, अ तोभिलाषरूपाविशेषेप्यसाधारणाकारभेदाद् निर्भासभेदो पपतिः । यत्पुनरिहैके वर्णयांवभूवुः, यावदियं सङ्कल्परूप टी०-षयति--* न खल ?” इति, । मानसप्रत्यक्षइत्यादिना मतभेदेन पकता किन्न स्यादित्यत अवाह-* नंषा इति, । तस्याऽमानत्वा दू, आजानत एव सविषयत्वे विज्ञानत्वप्रसङ्गादू, एतज्जनकविज्ञानस्य सविषयतया सविषयत्वोपचाराच्च न विषयसाधनत्वमित्यर्थः । न. न्बभिलाष एव यदि ममेदं कार्यमिति प्रथते अभिलाषत्वाधिशे. षादिन्दुमण्डलाभिलाषोपि तथाप्रथामनुभवेदित्यत आह-'इन्दु मण्डल इति । अवान्तरभेदादेव तथा न प्रथत इत्यर्थः, कृ नियोग्यतापि तत्रस्यादित्यत आह-“ तत्र च ” इति । अशक्य विषयत्वादित्यर्थ. । चिकीर्षवानुपपद्यमाना खकारणतया कार्यधियमुपस्थापयतीच्छा ज्ञानयोर्जन्यजनकभाचादिति शङ्कते-* यत्पुनर् ' इति । अवतेकत्वावरणम् । २०९ मू ०चिकीर्षातिरेकिणी कार्यधीनोंदेति तावद् बुद्धिपूर्व कारिणशिकाँधैव न सम्भविनी, समीहितोपायधीमात्रा चिकीर्षनुत्पत्तेः, सङ्कल्पधियोस्तु तुल्याभिलापत्वादभे दाभिमान इति । तदतिमन्दं, यादृशस्याभिलषितसाधनस्य कृत्युदेश्य तानिरूपकताभिमता भवतां तादृशस्यैव चिकीर्षालक्ष णाभिलाषकारणतोपपत्तेः, तत्र यदि कृतिसाध्येष्टसा धनताधियः क्रुत्युद्देश्यताबुद्ध्युत्पादादिष्टसाधनताधि यःकार्यधीरिति गीयते हन्त तादृश्या एवेष्टसाधनताधिय श्चिकीर्षाकारणतोपपत्तिः,असति च भेदावगाहिनि प्रमाणे तुल्याभिलापनिमिचः सङ्कल्पधियोरभेदाभिमान इत्यपि टी०-इष्टसाधनज्ञानमेव चिकीर्षाया हेतुरित्य श्राह ‘‘ समीहित ” इति, । इडुमण्डलोदयादौ व्यभिचारादित्यर्थ ,। यदि संकलपाति रिक्त कार्यधीस्तदा किमिति भेदो न प्रथत इत्यत आह -‘‘संकल्प इति, । वाचकशब्दभेदादभेदाभिमान, गौरिति शब्दो गौरित्यर्थं गौ रिति शनमित्यभिधानाभिधेयशानेषु परीक्षकाणामभेदभ्रमवादित्यर्थ , कृतियोग्यश्रेयःसाधनविज्ञानस्यैव चिकीर्षाहेतुत्वादतिरिक्क कार्यसद्भावे न प्रमाणमस्तीति परि हरति-“तदतिमन्दम्’ति, । तदेव स्पष्टयति-“ तत्रयदि " इति, । संकल्पधियोस्तुल्याभि लालापत्वादभेदाभिमान इति यदुक्तं तदूदूषयति--‘ असति च > ८ १ २१७ न्यायमकरन्द मू ०–को ब्रूयादन्तरेण स्वदृष्टिपक्षपातम् । चिकीर्षतेरेकिणश्च प्रधानभावस्य मानसवेदनीय ताभिधानमनुपलम्भपराहतं नरविषाणभानाभिधानवत्, नच वादिविप्रतिपत्तौ प्रत्यक्षवाचोयुक्तयैवार्थसंप्रति पत्तिसम्भवः, सम्प्रतिपन्नेनैव हि । प्रमाणेन विप्रतिपन्नो वधनयः, नच प्रकृतं सम्प्रतिपन्नं मानसं प्रत्यक्षमिति कथं तेन तदापादनम्, । अस्तु वा पराभमता कायता, तथापि नास प्रवृ तिहेतुः फले व्यभिचाराद, । नच फलसमवायिन्येव कर्तव्यता साधने प्रवृतिहेतु रिति साप्रतं, नो खल्वन्यकर्तव्यताऽन्यत्र प्रवर्तयत्यति _ A C टी०-इति,। ननु चिकीर्षातिरिक्तं प्राधान्यं मानसवेदनीयमित्युक्तं त शाह -“चिकीर्षा” इति, । नरविषाणसस्वभिधानादित्यर्थ , ननु साते प्रत्यक्षे कथं नरविषाणसमस्वभिधानमित्यत आह-‘नच ति, । कस्मादित्यत आह—‘ सम्प्रतिपन्न ” इति, । ततः कि मित्यत आह -‘‘ न च ” इति , । अर्जीवकृस्यापि दूषयति ‘‘ अस्तुवाऽति । साधने प्रवृत्तिहेतुत्वाद्यभिचार इत्याशङ्क्याह €6 न च ” इति । G १ १ 99 प्रवर्तकत्वावधारणम् । २११ मू °–प्रसङ्गात्,तत्साधने नियमान्नातिप्रसङ्ग इति चेन् मैवं, तत्राप्यनधिगते तत्साधने फलकार्यताधिगमेपि प्रवृत्य नुपलम्भात, सत्येव तदधिगमे फलकायैताधिगमः प्र वृत्तिहेतुरिति चेदेवं तर्हि प्राप्तऽप्राप्तविवेकेन तत्साधना धिगम एव प्रवृत्तिहेतुरित्यलमति वाचालतया, । कृतिसाध्यतामात्रस्य च ममीहितसाधनतातिरेकित्व मभ्युपेयत एव नतु तन्मात्पराभिमतसिद्धिः, नच कृतिसाध्यतामात्रं प्रवर्तकम् ,अनिष्टादौ व्यभिचाराद्, उ गीतरीत्या च कार्यस्य प्रवर्तकत्वाभावे तत्र पदसङ्गतिग्र होपि परास्तावकाश एव, सङ्गतिग्रहेपि न सर्वपदानां तदन्वितस्वार्थाभिधायित्वमध्यवसातुं शक्यत इति प्रा गेवाभिहितम्, । टी०-अनवगते तत्साधने व्यभिचारस्तदवस्थ इति परिहरति-‘‘मै- वम् ” इति विरुद्धधर्माध्यासादिष्टसाधनातिरिक्तं कार्यमस्तीति यदुक्तं त विघटयति-‘‘ कृतिसाध्यता ” इति, । तर्हि पराभिमतकाएँ सिद्धिरित्यत आह —‘‘ न तु तद् ” इति, कृतिस्साध्यतातिरि क्तप्राधान्यस्याऽनिरूपणादित्यर्थं , तर्हि तन्मात्रमव प्रवर्तकमस्त्विति तत्राऽs ह-‘‘ न च ’’ इति, भाभूदस्य प्रवर्त्तकत्वं ततः किमित्यत आह –‘उन्नीत’’ इति, । सम्बन्धग्रहणमङ्गीकृत्याह—‘‘संगति” इति, । कार्यपदे कार्यान्वितस्वार्थाभिधायित्वाभावादित्यर्थः। २१२ न्यायमकरन्दं मू०-यद्यपि च लोके लिंडादीनां कार्याभिधायिता समधि गता तथापि कथमपूर्वाभिधानसम्भवो वेद इति विवेचनीयं, ननूक्तमेव स्वर्गकामपदसम्बन्धाद्देदेऽपूर्वविशेषाभिधान सिद्धिर् , नो खलु साध्यस्वर्गविशिष्टो नियोज्यः क्रियामेव कर्त्तव्यां प्रतिपत्तुमुत्सहते तस्या आशुतरविनाशशील तया फलानुकूलताऽसम्भवात्, तांडे तदुत्पादनानुकूलं यस्मिन्सति यदुत्पद्यते नासति, नचामुष्मिकं स्वर्गादि सति कर्मणि भवति, चिरविनष्टे तमिस्तदुत्पत्तेरिति, कथं तर्हि ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'इत्य टी०–लोके लिड्डादीनां क्रियाकार्याभिधायित्वमङ्गीकृस्य वेदे नदति हितकार्याभिधायित्वं न सम्भवतीति दूषयति-‘“ यद्यपि ’’इति। उक्तमनुस्मारयति पूर्ववादी–“ मनु ” इति, । तावता कर थमतिरिक्ताभिधानसिद्धिरित्यत आह -‘‘ नोखलु ’” इति, । फलानुकूलत्वासम्भवन्दर्शयितुमनुकूललक्षणं तावद्दर्शयति-- “ तद्वि र । अधुना क्रियायां तदसम्भवमाह इति “ न च ” , इति। प्रतिबन्दीग्रहणेन परिहरति - कथं तर्हि ” इति, आग्ने यो, अनिषौमीय, उपांशुयाजआग्नेय, ऐन्द्रं दधि, ऐन्दं पय, इस्याने यादयः षड्गयजतेत्यत्र प्रत्ययेन , प्रकृत्या यागानां तदवच्छिन्न धिकारनियोगस्य च प्रताते , तस्यैव प्रतीत्यनुवन्धितयां विषयभूता प्रवर्तकत्वनिर्धारणम् । १३ मू ~-त्राग्नेयादीनामाशुतरविनाशशीलानामसहभुवां चा धिकारापूर्वं प्रति साधनीभावसम्भवः । स्यान्मतम्-अधिकारापूर्वोत्पत्तसमसमयमाग्नेयादना मसतामपि प्रमाणसेइसाधनभावानामुत्पत्यपूववान्त रव्यापाराः कल्प्यन्त इति । हन्तैवं स्वर्गादिकमपि प्रत्यवगतसाधनभावायाः क्रि याया अवान्तरव्यापारोऽपूर्वं भवतु । ८०-नामेव तेषां सिद्ध्यनुबन्धत्वेन साधनत्वमपि स्वीक्रियते, क्षणिक त्वेन यदि यागादिक्रिया न कालान्तरभाविस्वर्गसाधनं तद नैषमपि नियोगसाधनता स्याक्षणिकत्वविशेषदित्यर्थःअसहभवित्वे हे तु– आशुतरविनाशशीलानाम् ” इति । अथवाशुतरविनाशशीळानामपि नियतपूर्वमात्रवतिया युग पदवस्थाने पि हेतुत्वं स्यादत उक्तम् -‘‘असहभुवाम्’’ इति, । लिङादिप्रत्ययेन कृतिसाध्यतया नियोगः प्रतीयमानः साक्षा कृतिसाध्यत्वानुपपत्ते कृतिसाध्याग्नेयादिसाध्यतामात्मनः कल्प• यति, ततश्वोपादानेन प्रमाणेनाद्भयादीनामवगते साधनत्वे स्वरसभ डुराणां तदनुत्पत्तेरपूर्वाण्यवान्तरव्यापारा कल्प्यन्त इति शङ्कते

  • स्यान्मतम् ” इति, ।

अस्मन्मतेपि तर्हि प्रकृत्यर्थानुरक्तलिङादिप्रत्ययैः स्वर्गकाम पदसमभिव्याहृतैर्योगक्रियायाः स्वर्गसाधनत्वेऽवगते स्वरसभङ्ग रायास्तदनुपत्तेरपूर्वाण्यवान्तरव्यापारा इति तुल्य मिति परि इरत ‘‘ हन्त ” इति, । तथा भावनावायार्थपक्षे समानपदोपादानल क्षणया मुख्या । यागं भावयेदिति प्रथमत प्रतीतौ यागस्यापुरुषार्थ त्वेन तदनुपपत्तेः पदान्तरोपालस्वर्गस्य भाव्यत्वे सति 'यागेन स्वर्गे 9 २१८ न्यायमकरन्दे मू०-कथमसति व्यापारवत्यवान्तरव्यापार इति चेद्, आग्नेयाद्यवान्तरव्यापाररूपपूर्वेपि समानः पर्यनुयोगः । । अथानपेक्षागमावगतसाधनभावानामाश्रेयादनामस हभुवामसमानकालान्यप्युत्ययपूर्वाणि व्यापार इत्यभि धीयेत, तुल्यमिदमन्यत्रापि, अभिनिवेश एवायुष्मतः परिशिष्यते । नचैवं न फलसाधनभावः क्रियायाः किन्तु साधक नसाधनतैवते साप्रत, फलप्रवृत्ताया एव तस्यास्ता टी०–भावयेद्' इति वाक्यार्थ’ सम्पद्यते, तत्रापि क्षणिकस्य तमनुप परपूर्वमवान्तरव्यापार इत्यवगन्तव्यम् । । असस्याधारे कथं तशापार इति शङ्कते-“ कथम् ” इति, शुरूमतेपि तुल्यमेतदिति परिहरति- “ आग्नेयादि ” इति, । ननु तज्जन्यस्तजन्यजनको व्यापार इति न पुनस्तदाधारस्तेना श्रेयादीनां प्रमाणसिद्धसाधनीभावेन तदुपपादकनामान्तरापूर्वा णामसमानकालत्वं न विरुध्यत इति शङ्कते - ‘‘ अथानपेक्ष = इति, । समानमेतदस्मन्मतेपीति परिहरति -‘“ तुल्यम् ” इति, । इदमपि प्रौढवादेन, अस्मन्मते यागजन्यापूर्वस्य चेतनाधारतया क्रियजम्येश्वरप्रसादस्य तन्निष्ठतया घावस्थानमवान्तरव्यापारस्य स स्भवति, न पुनः परमते, तथाऽनङ्गीकारादूअपतन्भुस्याहृष्टवानु पपत्तेरित्यवगन्तव्यम् । व्यापारस्य तर्हि साधनत्वमव्यवहितपूर्वभावित्वान्न पुनः क्रि . यायास्तेन व्यवहितत्वादित्यत आह-‘‘ नच ” इति, । न व्यापा 9 अवतकत्वावधारणम् । मू०-दथ्यैनापूर्वसाधनत्वाद्, अन्यथा परमापूसाधनाभि मतेष्वानेयादिष्वपि समानः प्रसङ्गः, । नच परमापूर्वं प्रत्युत्पत्त्यपूर्वाणामेव साधनत्वं ना नेयादीनामिति साम्प्रतं, तेषां दर्शपूर्णमासशब्दानभि धेयत्वात्, । नचोत्पचिवाक्यान्येव यथास्वमुत्पत्यपूर्वाणि प्रत्या ग्नेयादीनां करणभावमवगमयितुमशते येन तेषामे वोत्पत्तिवाक्यावगतानां परमापूर्वसाधनभावोऽधिगम्येत, टी७–रस्य व्यपरिव्यवधायक त्वं स्वाङ्गमव्यवधायकमिति न्यायदिव्य थै , त्रिपक्षे दोषमाह-‘‘ अन्यथा ” इति, । उत्पत्यपूवोणामेव परमापूर्वसाधनत्वं नान्यादीनामतो विषमो दृष्टान्त इत्याशङ् किमुत्पत्यपूर्वाणां परमापूर्वसाधनत्वं दर्शपूर्ण मासवाक्येनावगतं किंवानेयोष्टाकपाल इत्याद्युत्पत्तिवाक्यैरिति वि कण्याचे दोषमाह-‘‘ नचपरमापर्वप्रति ” इति, । दर्शपूर्ण मासशब्दस्य कर्मनामधेयत्वद्यजेतेत्यस्य परमापूर्वाभिधायकत्वेनो पत्त्यपूर्वानभिधायकत्वान्न तेषामधिकारापूर्वसाधनतायामेतत्प्रमाण मित्यर्थं , द्वितीये दोषमाह ‘ नच ” इति, । ततत्प्रययेन स्व स्वप्रकृस्यर्थावच्छिन्नोस्पत्यपूर्वाणामवगमे प्रकृत्यर्थानां प्रत्ययार्थं प्र ति करणता प्रतीयत इत्यर्थः। तत लाभ आह— ‘‘ येन ” इति, । तेषां परमापू को इत्यत र्वसाधकत्वऽभावादिदमवगम्येत तन्नास्तीत्यन्वय, कुत इत्यत आह न्यायमकरन्दे सू०--अधिकारवाक्यसंनिधिसमाम्नातानां तदुत्पत्तिवा क्यानामधिकारापूर्वानुवादकताशङ्काकुष्ठितशक्तीनां द्रा गित्येवापूर्वावान्तरप्रत्ययाजनकताश्रयणाद्, । आग्नेयादीनामेव त्वधिकारापूर्व प्रत्यधिगतविषय करणभावानां तदनुपपत्तेस्तत्सिद्धर्थमेवावान्तरव्यापार तयोत्पत्त्यपूर्वागीकरणात् । तस्माद् यथा तवाग्नेयादीनामुत्पयपूर्वावान्तरव्यापा टीr७-‘‘अधिकार” इति, । अधिकारवाक्यगतलिङदिप्रस्ययैः प्र करणी नियोगः प्रतीयमानः स्वोपसर्जनभूतप्रकरणपठितपदार्थःप्रती यते, तथासति प्रयोजनप्रयोजनीभावेनान्विताभिधानमवकल्पते, यदि पुनरुत्पत्तिवक्यगतलिङदिप्रत्ययैः प्रथमं स्वतन्त्रं नियोगान्त रमवगम्यते तथासत तेनैव न्यायेन समिददिधक्यलिङादिप्र ययैः स्वतन्त्रकावगमे प्रधानानां परस्परसङ्गतिभावाभावादन्वि ताभिधानमेव ग्राहकग्रहणा परपर्यायमपि नावकल्पेता, तः परमापूर्वा नुवदशङ्कुचिठतशाक्ततय लिङदिप्रत्ययैरुत्पत्यपूर्वाणां प्रथमतो नवगमादेतेषां न परमपूर्वसाधनतायुगम सम्भवेदिति भावः। कथं तर्हि प्रययजनकत्वमाश्रीयत इति तत्राह-‘‘ आग्नेया दीनाम् ” इति अधिगतविषयकरणभावानाम् ’ इति-प्रतीय नुवन्धितयावगतो विषयभाव, सिद्ध्यनुबन्धितयाचगतः करणभावो येषां ते तथा तेषामिति यावत, तानि चोत्पत्स्यपूर्वाणि स्वप्रत्ययैः पश्चादभिधीयन्त इति शेष , । सिद्ध दृष्टान्तेन दार्थन्तिकस्य सस्यमुपसंहरति---

  • तस्माद् ऊ ऋति, । प्रवतेकत्ववघरणम् ।

२१७ मू°–राणां परमापूर्वसाधनभावस्तथास्मन्मतेप्यपूर्वावा न्तरव्यापाराया एव क्रियायाः स्वर्गानुकूलतेति । साध्यस्वर्गविशिष्टोपि शक्त एव क्रियाकर्तव्यता सवघोडुम्, । नच यो यत्कामः स तदुपायसेव कार्यमधिगच्छति नानुपायमित्यप्यैकान्तिकं, ग्रामादिकामानामपि भाज नादावतत्साधने कार्यधीदर्शनाद्, यदा हि ग्रामादिका मेष्वनेकेषु द्वारप्रत्यासन्नेषु कश्चिद् भोजयिता विज्ञातेनैव विशेषणेन नियोज्यं विशिनष्ट्यन्येषां निवृत्तये ग्राम काम भुवत न तत्र भजन श्रामसाधनम्, अथ न तत्र ग्रामकामनानिवन्धना प्रवृत्तिः किन्तु भोजनकामनानिमित्तेति, सत्यम्-इहापि न स्वर्गकाम नानिमित्ता प्रवृत्तिः किन्तु नियोगनिमित्तेति । टी०-तथापि प्रस्तुते किमायातमित्यत आह- साध्य ” इति । तथा च न क्रियातिरिक्तकार्यसिद्धिरिति भावः। ‘तदेव शक्नुयाद्रुद्ध कार्यं यत् काम्यसाधनम्'इति यदुक्तं तद्वि घटयति-“ नच ” इति, । कस्मादित्यत आह-‘‘ ग्राम ! इति, तदेव स्पष्टयति-“ यदाहि ” इति, । वैषम्यमाशङ्क्य साम्यापादनेन परिहरति -“ “ अथ ” इति, ८ १ v१८ न्यायमकरन्दे मू५- यदि मन्येत काम्येषु कामनिवन्धना प्रवृत्तिरिति, तदसत्,परस्पराश्रयापातात् , कामनिमित्तप्रवृत्तिविषय त्वत्तदुपायतासिद्धिः, तदुपायत्वे च सिद्धे तन्निबन्धना तत्र प्रवृत्तिरिति, । यत्पुनरपूर्वस्य प्राधान्ये गर्भदासस्वामिनिदर्शनं तदपि न शोभते, हौ हि तत्र प्रयत्नौ चेतनसमवांयिनौ, तत्र स्वामिनः प्रयत्नः स्वार्थमुदिश्य गर्भदासोपकाराय प्रवर्तते, गर्भदासोपि स्वाभिलषितसिद्धय एव स्वाम्यर्थे प्रेवर्तते, गर्भदासस्थानीयश्चायं नियोज्यः कामी नि टी०-भवतु नित्यनैमित्तिकयोर्नियोगेनापि प्रवृत्ति काम्ये तु नैवमिति शङ्कते -“ यदिमन्येत ” इति, । तदेव दर्शयति-‘‘ काम निमित्ता ” इति, नियोगस्य कामनिमित्तप्रवृत्तिविषयत्वात्स्वर्गापा यतामिद्धिस्तदुयायत्वेन च निग्रोगस्यक मनिमित्तप्रवृत्तिविषयत्वमि ति परस्पराश्रयःनचेष्टसधनत्वपक्षे तुल्यय दोष इति वाच्यं कामना निमित्तप्रवृत्तिविषयतया भात्रार्थं स्येष्टसाधनत्वानङ्गीकरा , लिड्डा दिप्रययैरेव तस्येष्टमधनवेवगते तत्कामस्य तत्र प्रवृत्त्यभ्युपगमादू, नचैतत्परमतेपि समान, लिङादिप्रत्ययैरपूर्वस्य स्वर्गसाधनत्वप्र तीतेरनयुपगमादिति भाव,। गंभेदमस्खमानदशेने विघटयति-“ यत्पुनर्” इति, तयोर्विषयं विभजते-- तत्र स्वामिन ” इति, । ततः किमित्यत आह-‘‘ गर्भदासस्थानीय ” इति, । ८८ अवतेकत्वावरणम । २१ सू०--योगं कृत्या व्याप्नुयात, तथा च काम्योद्देशेनास्य कृतिः प्रवृत्ता गर्भदासस्येव स्वार्थोद्देशेन स्वाम्यर्थमिव नियोगं व्याप्नुयान्न पुनः प्राधान्येन, नच स्वामीव चेतना न्तरमत्रास्ति यत्कृतिं, प्रति प्राधान्यं नियोगस्य भवेद्, । अतिमन्दं चैतत् स्वार्थमेव स्वर्गमाक्षिपति नियोग इति, न खलु तादर्यसम्भवः, स्वर्गस्य स्वभावविरोधेन तदनुपपत्तेः, चिकीर्षितार्थेन हि चेतनव्यापारेण तद्धित रस्य तादर्थेन व्याप्यता, तथाच चिकीर्षितस्वर्गार्थः स्व र्गकामिव्यापारश्चिकीर्षागोचरीभावविरहिणं नियोग मेव तादथ्येन व्यप्नोति कुतो नियोगार्थता स्वर्गस्य भवेद्, टी२-कृत्य=प्रयत्नेन । तथापि किमित्यत —‘‘ तथाच ’ इति. । आह काम्योद्देशेन प्रवृत्त कृहिर्नियोगं व्याप्नुयदित्यन्वयः निदर्शनमाह-‘‘ गर्भ ” इति, । यथा गर्भदासस्य स्वार्थोद्देशेन प्रवृत्त क्षेत्र प्राप्नोति, तथा स्वर्गमधिकृत्य प्रवृत्त कृतिः स्वाम्यर्थे ऋतं•तदर्थतयः नियोगं प्राप्नुयादिति स्वगस्यैव प्रधानता न नि योगस्येत्यथ , । नच ” इति दृष्टान्तश्च दार्छन्तिकाननुकूल इत्याह—“ ,। पक्ष एवायमनुपपन्न इत्याह-‘‘ अतिमन्दम् ” इति। स्व , भावविरोधं दर्शयितुं लोकसिद्धन्यायमाह-* चिकीर्षित ” इति, ततः किमित्यत -’ ” । अस्तु नियोगस्यैव आह कुत इति, तर्हि २२७ न्यायमकरन्दं मू००ः –नच नियोग एव चिकीर्षागोचर इति युक्तम्,असुखस्याऽ सुखसाधनस्य च तदभावासम्भवाद्, अतः स्वभाव वैपरीत्यासभवान्न नियोगार्थता स्वर्गस्य सम्भविनी । न खलु । प्रचण्डभास्करकराभिसन्तप्तशरीरस्योपक तुमुपधीयमानो दहनस्तदनुकूलतामाचरतीत्यलं प्रसङ्गन। किंचासत्यामप्याशुतरविनाशशीलायाः क्रियायाः फ लानुकूलताऽसम्भवेन साध्यस्वर्गविशिष्टनियोज्यान्वय योग्यतायां कथमनवसितसङ्गतिको लिङादिरपूर्वमेव बोधयेद्, । टी-प्राधान्यं चिकीर्षागोचरत्वेनेत्यत आह —‘‘नच ’ इति, । नच नियोगस्यपि स्वर्गसधनत्वेन चिकीर्षागोचरत्वं तथासति प्राधा न्यभङ्गपातात् । नित्यनैमित्तिकनियोगे चिकीर्षाऽभावप्रस ङ्गाश्चेति भाव, । स्वभावविरोधेन तादथ्यभावे निदर्शनमाह-"नखलु” इति, क्षणिकस्यापि स्वव्यापारद्धरण स्वर्गसाधनत्वादू भावार्थस्य नि योज्यान्वययोग्यतस्तीत्युक्तम्,अधुना मदन्वययोग्यता तथापि कथ मगृहीतसंबन्धस्य लिड्डादेर्नियोगाभिधायित्वमस्याह—‘‘ किं च’’ इति, नियोज्यान्वयाभावे फलानुकूलत्वासम्भवो हेतुस्तत्रहेतु-आ- शुतरविनाशशीलाया इति, प्रवर्तकत्वनिर्धारणम् । २२१ मू५-नन्ववसितैव सङ्गतिः कार्यमात्रे, सयं, न तन्मा त्रमपूर्वपदार्थःतन्मात्रत्व च तस्य मानान्तरगोचरत्वा द्,अतो मानान्तरापूर्वमपूर्वमभिधीयत इति प्रलापमात्र मापद्यत, न च मानान्तरागोंचरों सङ्गत्यधगतिः, सम्ब न्धिग्रहणपूर्वकत्वात्तस्याः। नचान्तरेण प्रमाणु सम्बन्धिपरेच्छदः, न च श ब्दादेवाधिगम्य सम्बन्धिनं सम्बन्धावधारणमिति साम्प्र तम्, इतरेतराश्रयापत्तेः, । प्रतीते हि शब्देन सम्बन्धिनि सम्बन्धाधिगतिः, स त्यां च । सम्बन्धाधिगतौ शब्देन तस्य प्रतीत्युपपत्तिरिति, स्वर्गकामपदसमभिव्यवहारानुपपत्यैव सम्बन्धिप्र टी०-अनवसितासङ्गतकस्वमसिद्धमिति शङ्कते -“ ननु ’” इति, यत्रसङ्गतिस्तदेव किमपूर्वमुत तदतिरिक्तमिति विकल्प्य।उँ दू • षयति- ‘‘ सत्यम् ” इति, । तथैव किं न स्यादित्यत आह ६« तन्मात्रखेच ” इति, ।द्वितीये दोषमाह--‘ नच ” इति, अस्तु तर्हि सम्बन्धिग्रहणमिति तन्नाह- ‘‘ नचान्तरेण » इति, । अस्तु तर्हि लिङादिशब्दादेव नियोगं प्रतिपद्य तत्र सम्त्र धग्रहणमिति तत्राह--‘‘ नच " इति, । तदेव स्पष्टयति “ प्रतीते हि " इति, प्रकारान्तरेण सम्बन्धग्रहणमाशङ्कते-" स्वग ’” इति, । स्व ८ १ ५ & // २२२ न्यायमकरन्दे मू ०-तीतिरिति चेत्, प्राप्तस्तर्हि प्रमाणान्तरगोचरीभावः । मैवमानुपपत्तिकविज्ञानस्याप्रमाणत्वादिति चेत् । तत्किमिदानींस्मरणमेव तद्, नो खलु स्मरणग्रहणाति रोकिं विज्ञानमस्ति भवताम् , । अद्या स्मरणमेवैतत्तकरूपत्वात्, तर्क हि स्मरणमाद्रि यामहे, नच पूर्वानुभूतसंस्कारयोनिताऽभावादस्मृतिता, सापेक्षतामात्रस्य स्मृतिलक्षणत्वाद्, अस्ति चात्रापि भाविन्यपूर्वगोचरे मानेऽपेक्षणमिति, टी०-ऐकासपदेनाभिहितानयोज्यस्य क्षणिकक्रियायां कार्यत्वबोधानु पपत्तेरतिरिक्तं कार्यमवगम्यते तत्र लिङादेस्सङ्गतिग्रह इति भाव । परिहरति-“ प्राप्त " इति, । अर्थापतिगोचरभावादिति । भाव मानान्तरगोचरत्वपरिहरमशङ्कते,-‘‘ मैवम् ?” इति, । ग्रहणस्मरणभेदेन त्रैविध्यं वदत प्रकृतविज्ञानस्य प्रमाण स्वाभावे स्मरणरूपत्वमेव स्यात्तथाचऽननुभूतं स्मरणभावाप्रमा णान्तरगोचरत्वमेव स्यादिति परिहराति-“ तत्किमिदानीम् ?’ इति । तथात्वे किं नियामकमित्यत आह -‘‘ नोखलु ’ इति, स्मरणत्वेष्यस्य न प्रमाणान्तरत्वमिति शङ्कते -‘‘अडr’’ इति, स्मरणलक्षणाभावाद्वस्मरणत्वमित्याशङ् परिहरति पूर्ववादी « नच ” इति, । सापेक्षतैव कथमिति तत्राह-‘अस्तिच ” ८ १० ७ प्रवर्तकत्वावधारणम् । २२३ मू ०-सोयं वृश्चिकभिया पलायमानो विषमाशीविषमुखे प तितो यदुतायमुतरान्वेषणकातरतया शालिकामपि ना लोचयति, । सा खल्वेवं ‘प्रमाणमनुभूतिः सा स्मृतेरन्या स्मृतिः पुनः, पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते’ इति, नच भाविन्यपेक्षापि निरूपणपद्धति मध्यास्ते । नच वाच्यमस्तु तर्हि लिङादेः सामथ्र्यातिशयो वै टी०-इति, न तर्केण स्नुग्राह्यशब्दप्रमणस्यैवापेक्षणान्न मानतरगो चरत्यमिति भाव, । एवं परिहरतोऽपमिद्धान्तः स्यादिति सोपहासमाह सिद्ध ती-‘‘ सोयम ” इति, । तामेव दर्शयति- “ साखलु ’ इति, । अनुभूतिलक्षण माह-‘‘सारमृतेरन्या” इति, स्टुतित्वानधिकरणमिति यावत् । अन्यथा स्मृतावतिव्याप्ति , स्मृतेरपि स्पृत्यन्तरादन्यत्वात्, । स्मृतिलक्षणमाह- स्मृतिर ’” इति, । प्रत्यभञ्जनव्य वच्छेदार्थ मात्रप्रहणं, वेगविषयप्रस्यक्षव्यवच्छेदय विज्ञानसंस्कारे तिते,पूबपदं स्पष्टrथेम, यदुक्तं भाविन्यपूर्वगोचरे मानेऽपेक्षणमिति त बाह—‘‘ नच ” इति, । कार्यस्य कारणापेक्षा भाविनश्च नियत पूर्वत्वाभावेनकारणत्वान्न तत्रापेक्षासम्भव इत्यये ’, । स्वभावविशेषादहीतसङ्गतिको लिङदिरपूर्वमवगमयिष्य तीत्यत -* नचवायम ” इति, । कुतो न वाच्यमित्यत आह 1 , २२४ न्यायमकरन्दे ०-दिकस्य येनागृहीतसम्बन्धोपि जनयत्ययं विलक्षण विषयमवबोधमिति, नोखल्वसति बलद्धकोपनिपात औत्सर्गिकं शब्दमाखवत्तं सम्बन्धापेक्षाबाधनं सांप्रतं, ।

  • +

K वेदकाद्वाक्यादपूवथाधगतोरत्थ कल्प्यते इति चेद्, न, तस्या एवासम्प्रतपन्नत्वात्, किं बहुना मानान्तर गोचरतायामपूवेताशनस्तद्गोचरताभावे तु न तत्र पद् सङ्गतेःनचापदार्थस्य प्राधान्येन गुणभावेन वा वा क्याथैन्वयसम्भव इति, ।। यववराहादिपददृष्टान्ताभिधानमप्यसुन्दरमेव, युक्तो टी-आह—‘‘नोखलु " ' इनि, । उत्सर्गन्यायसिद्धस्य वळवद्ध कभावेपि परित्यक्तुमयुतत्वमेवमित्यथे , । बाधकमाशङ्कते पूर्ववदी —‘‘ वैदिकाद् "" इति, । परिहर ति-‘‘ नतस्या एव " इति, । न्यायवाधे सति वैदिकशब्दादपू अॅधिगति , सय च तस्यां तदपवाध इति परस्पराश्रयइत्यर्थः, । मानन्तरगोचरत्वे तदभावे च नाऽपूर्वसिद्धिरिति सक्षिप्याह ‘‘ किंबहुना ' " इति, । सङ्गतग्रहणाभावे मापदर्थे वाक्या र्थस्तु किं न स्यादित्यत आह-‘‘ नच ” इति, । सर्वलक्षणा तिरिक्तवक्यार्थ इति शेषःविभुङ्क्ष्वेत्यादावपदथस्यैव वाक्या १५ थत्वात्, । यचषराहादिदृष्टान्तं विघटयति-“ यववराह ” इति, । नच भवनेकत्ववधारणम् । २२५ सू०हि लोकसिडे दीर्घशूकादौ यवादिपदानां वाक्यशेषाद् र्थनिर्णयः, प्रकृते तु स्थले शक्तिगोचरतयाभिमतस्या पूर्वस्य मानान्तरनधिगमान्न लिङादेस्तदर्थतानिर्ण यलभ्भवः । तदधिगमे वा मानान्तरतस्तत्रानुवादक एव वेद इत्यापद्यत, । तस्मान्न , स्वर्गकामादिसम्बन्धान्मानान्तरागोचरापू चभिधानसिद्धिर्लिङादीनामिति, । टी-पा5»हवनीयादिशब्दंप्रतिवन्दीगृह , यूपन्तऋति’ आहवनीये जुहोति । इत्यवगततक्षणक्रियासंस्कार्यत्वहोमाधिकरणतानुपपत्याश सम्बन्धग्रहोपपत्तेः, । अस्तु तर्हि मानान्तरतोऽधिगातिरिति तत्राह-‘‘तदधिगम इति, । नच तहैिं ब्रह्मणः प्रमाणान्तरसिद्ध वेदान्तानामनुवादक त्वमसति प्रसिद्धत्वे च सम्बन्धग्रहण(दगमप्रमाणकस्त्वं ब्रह्मणो न स्यादिति वाच्यम्, आत्मत्वेन प्रसिद्धस्य ब्रह्मणो निर्गुष्टनिखिळप्रप श्चतवा प्रतिपाद्यत्वेन वेदन्तवयानामपि तत्र प्रमाणत्वात्, तथा चाहरत्वभवतो मण्डनमिश्र ‘सर्वप्रत्ययवेधे वा ब्रह्मरूपे व्यव . स्थिते, प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते, प्रविलीनप्रपद्येन तद् पेण नगोचर , भानान्तरस्येति मतमतयैकनिबन्धनम्'इति, नच कार्यत्वेन प्रसिद्धरूपस्य क्रियातिरिक्तरूपता वाक्यप्रतिपाद्योति स प्रतं, क्रियातिरिक्तकार्यस्यैव लिङादिप्रत्ययमानगोचरत्वाभ्युपगमाद् ‘अतो मानान्तरापूर्वमपूर्वमिति गीयते’ इति वचनादिति भावः । २२६ यथमकरन्दे मू०--तत् सिडमेतद्विवादाध्यासिता लिइङादयो न माना न्तरापूर्वकार्याभिधायिनः तत्गृहीतसङ्गतित्वाद् यदु क्तसाधनं तदुक्तसाध्यं यथोभयवाद्यविवादास्पदपदान्तरं तथा चेमे तस्मादुक्तसाध्या इति, । नं चायमसिद्धो हेतुः, सङ्गतिग्रहणासम्भवस्यानन्त रमेव निपुणतरं निरूपणादिति, । यदपि जरतां प्राभाकराणां मतं लोके लिड्डीनां प्रवृत्त्यभावविरोधे सम्बन्धग्रहणाद् निरधिष्ठानस्य तस्या सम्भवाद् अपौरुषेये वदे पुरुषाश्रयाणां प्रेषणाध्येषणा टी०-उक्तमर्थं प्रयोगारूढकरोति-‘‘ तसिद्धम् इति । वि वादध्यासिता इंति=वैदिक विधायकत्वेन सम्मता इनि यावत्, अत्रापि चिरन्तनरीत्या परप्रसिद्धिमात्रेण साध्यविशेषप्रसिद्धिरष्यू हनीय, मनान्तरपूवकार्यस्य स्यतोऽप्रसिद्धित्वात, । अथ वा लिङदि शब्द एतक्रिग़ातिरक्तकयोfभधायकवान -धिकरणेमतदन्यलिशब्दाम्यवाद्धटादिशब्दवदिति । भारैकदेशप्राभाकरमतमुत्थापयति ते, । प्रवृत्यभावविरोधे=प्रवर्तनसमान्ये, तथापि नियोगसिद्धिः क थमिति तत्राह - निरधिष्ठानस्य ” इति, । सन्तु प्रैषाद्य ५५

> ' 99 एव तदाश्रया इत्यत आह -* अपरुषेये ” इति, । न केवल माश्रथाभावेनापौरुषेये वेदे तेषामसम्भवो विधायाह प्रवर्तकवचधणम् । २७ मू ०–दीनां चासम्भवात् विरोधाच्चपर्यवसानेनान्य एवा श्रयः कल्प्यते सच नियोगः, । नन्वाज्ञायाआदिषु लोके लिड्ड्यादीनां सम्बन्धग्रह णाद्, ‘ विधिनिमन्त्रणामन्त्रणाधीष्ट ' इत्यादिस्मर णाच, आज्ञादय एव लिङाच्या न प्रवृत्यभावविरोधः, अतः कथं लिङआदिप्रतिपादितप्रवृत्त्यभावविरोधपर्यवसा नेन वेदे प्रवर्तकान्तरपरिकल्पना, ॥ उच्यते विशेषेणाज्ञादीनां व्यभिचारात्, प्रवृ यभावविरोधस्य सर्वत्रानुवृत्तत्वाद्, एकस्मिश्च वाच्यै सम्भवत्यनेकाभिधानशक्तिकल्पनाया अयुक्तत्वात् प्र टी०-८ विरोधाच्च ” इति, । अपयंत्रसानेन--निर्विशेषसामा न्यानुपपत्रया । प्रवर्तनास्मान्ये लिङादेः सङ्गतिहणस्य सिद्ध वादपर्यु वसानेन न नियोगसिद्धिरिति शङ्कते--‘‘ ननु ' ति, । न केवल तत्र सङ्गतिप्रहत् पायिनिस्मरण द पीत्याह ५६ विधि ” इति, । आनन्यकलव्यभिचराभ्यामनेकेषुछ छब्द क्तिकल्पनस्यायोगादेकस्सिव प्रवर्तनासामान्रं तदभ्युपगन्त व्यमित्यभिस्य परिहरति– उच्यत इति, ‘ भवत्वनुवृति स्तथापि कथं तत्रैव शक्तिकल्पनमिति तत्राह-‘‘एकस्मिg* इति । नच सूत्रविरोधः, विधिःप्रेरणमितिसुखं व्याचक्षाणेन प्रेरणस्य प्रवर्द्धनाप्रयस्यंश्युपगमद्दू, अनेकविकल्पभयेन स्रस्यैव नि ८८ 22 २२८ म्ययमकरन्दे मू०–वृत्यभावविरोधः शब्दार्थः, तदुक्तं ‘प्रवर्तकत्वं तु शब्दार्थः सर्वव्यभिचारात्’ । नचास्य शब्दस्तव्यापाराप्यधष्ठान, तयारकायपरत न्वत्वात्, कार्यपरतन्त्रस्य च लोके विरोधाधिष्ठानतया क्ळ्प्तत्वाद्, लिङडादेश्च न कार्यपारतन्त्र्यं, तदप्रतीता वपि प्रतीतेःयस्य हि परापेक्षा स्वरूपं न तत्पराऽप्रतीतौ प्रतीयते यथा दीर्घत्वदि प्रतीयन्ते च लिङड्हादयः कार्याऽ प्रतीतावपि तस्मान्न तत्तन्त्रा इति न प्रवृत्त्यभावविरो धभाजः । एवं लिङादिभ्यः प्रतिपन्नः प्रवृत्यभावविरोधः टीठ-मन्त्रणादिष्वनुवर्तमानस्य प्रवर्तनहेतुताया वक्तव्यत्वादिति भावः शब्दतत्परावेव प्रवर्तनाश्रयौ कि न स्यातामित्यत आह ‘‘ नच ’५ इत । तथापि तदाश्रयता किं न स्यादित्यत आह कायें ११ इति, । तर्हि पारतन्त्र्यमपि स्यादित्यत आह— ‘लिङादेर्’ इति। अस्तु तदप्रतीतावपि प्रतीतिस्तथापि पा रतन्त्र्याभाव कथमित्याशय तथानियमादित्याह-‘‘यस्यहि इति, । दीर्घत्वं-हस्खत्वाद्यप्रतीतावितिशेषः । ततः कामत्यत आह ‘‘ एवम् ” इति, । लौकिकैतादृशप्रवर्त्तकस्य व्रप्रवृत्तावनुपल ४८ प्रवर्तकत्वनिर्धारणम् । मू ०–कश्चित् प्रवर्तकः, न चैवं सत्यलौकिकः प्रवर्तककल्पः नाप्रसङ्गःलोकेपि रागादौ प्रवृत्त्यभावविरोधस्य प्रवर्त कस्त्रप्रयोजकत्वेन क्ळ्प्तत्वाद्, रागादेरपि हि प्रवृत्य भावविरोधेनैव प्रवर्तकत्वान्न स्वरूपेण केवलस्य व्यभि चारोत्, सत्स्वपि तेषु विषयस्यान्यथासिद्धौ विरोधाभावे प्रवृत्यदर्शनात् ।। स च । प्रवृत्यभावविरोधितया ज्ञातः प्रवर्तको न सत्तया, मृतेपि पितरि पित्राज्ञाया अनुसन्धीयमाना या प्रवर्तकत्वदर्शनाद्, यातु सत्यपि कचित्प्रवर्तकरा २२९ टी०-भेनालौकिककल्पनमित्याशङ्क्याह-‘‘नचैवम्” इति, । ननु रागादि स्वरुपेण प्रवर्तको न पुनरुदीरितधर्मत्वेनेत्यत आह ‘‘ रागादेर् ’ इति, । स्वरूपेणैव किं न स्यादित्यत आह ‘‘ केवलस्य ’” इत, । व्यभिचारमेव दर्शयति-“ सत्सु → इति, । वृष्टो दृष्टलाधन च सत्यपि रागे यजमानममापितकारीयम वग्रहविशेषितसस्यानामपि कृषीवलानां प्रवृत्स्यदर्शनादिति भाव , तथापि तस्य सत्तमात्रेण प्रवर्तकरवाझ शब्दप्रतिपाद्यत्वमित्यत आह—‘‘ सच ” इति, । नतु तथाविधस्यापि क्कचित्प्रवर्तकत्व व्यभिचार इत्यत आह-“ यातु ” इति,। लौकिकप्रवर्तसा र३० ययमकरन्छे मू ~~गाद्यनुस्मरणेष्यप्रवृत्तिः सा द्वेषालस्यादिप्रतिबन्धक वशादुपपन्नत नात्र दुर्घटं किंचित्, t तस्मान्नियोग एव प्रवर्तकः, स च कालत्रयविविक्तः शब्दैकसमधिगम्यः कार्यरूपोथविशेष इति । तदपि न विचार्यमाणं चतुरचेतसां चेतसि चातुरीं धत्ते , तथाहि-प्रवृत्यभावविरोधापरपर्यायं प्रवर्तनामात्रं प्रमा णान्तरसिद्धं सङ्गतिग्रहणसमय इति तत्रानुवाबादका लि ङादयःयस्तु विशेषः स लौकिकविशेषान्तरासम्भवा वेदे परशेषानुमानगोचरः, । प्रसक्तप्रतिषेधे सत्यन्यत्तप्रसङ्गाच्छिष्यमाणे सं टी१-मान्याश्रयाविशेषमाह—‘‘सच’’ इति, । ननु कालपि तथेत्यत आह-धी कार्यरूप ” इति, । लोकेपि कार्यरूपोर्थस्तथेत्यत । आह— शब्दैकसमधिगम्य “ इति, । प्रवर्तनासामान्यस्य सङ्गल्यधिगतिसमये ऽवगतवद् बिशेषस्य परिशेषानुमानगोचरम्बान्न शब्दैकगोचरत्वसिद्धिरिति दूषयति तमे ॐ शति, । परिशेषलक्षण परं न्यायभाष्यं दर्शयति-*‘ प्रसक्त ?” इति, शब्दः समवायिकारणजन्यो गुणघदूपादिस्य त्र सामान्यन समवायि कारणेवगते शब्द।श्रयत्वेन प्रसक्तानां पृथिव्यादीन्मां दिक्कालात्मम नसां च तदाश्रयस्वप्रतिषेधेन्यत्र गुणद्वप्रसच्छिष्यमाणे न अस्त्रियः प्रत्ययः शब्दोद्धव्यव्यतिरिकद्रव्याश्रितोण्ड्रयागुणत्वे लति प्रवतेकवावधारणम् । २३१ मू•-प्रत्ययः परिशेष ” इति च तद्विदः । तथा च कथं शब्दैकगोचरो नियोगः स्याद्, नच निदानतो निरूपणे पारशेषोऽपि, श्रेयः साधनत्वस्य लौ किकस्य कर्तव्यतैकार्थसमवायिनः स्तनपानादिस्वप्र वृत्तिसन्तताववसितप्रवृत्तिहेतुभावस्य सम्भवादलौकि कविशेषकल्पनानुपपत्तेः । उपपादितं च तादृश्याः श्रेयःसाधनतायाः प्रवृ तिहेतुत्वं, तथा च न प्रारिशेषोपपात्तिः। तदुकं ‘न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकादपि इति, नचान्तरेण परिशेषं साक्षालुलिङ्ङादिरेवामुं प्रतिपा टी०गुणत्वापवदिति यरकेचलव्यतिरेक्यनुमानं स परिशेष इत्यर्थः। ततः किमित्यत आह-* तथा च ” इति । अङ्गीकुक्षि हितः परिशेषोपि नास्तीस्याह- ‘‘ न च ” ति | तस्य कथं - वृत्तिहेतुत्वमित्यत आह-* स्तनपानादि » इति। ‘, ननु तत्रापि वदिविप्रतिपतिसम्भवात्कथं निर्णय इत्यत आह--

  • उपपादितम • इति ।

& 9 उकेर्थं ब्रह्मसिद्धिकारवचनमुदाहरति-“ तदुक्तम् इति। ‘प्रबृति हेतुमात्रं च शब्दार्थः स्यादलोकिक' इति पूर्वार्धःतेनालौकि को न स कल्पयितुं शक्य इत्यन्वयः । तत्र हेतुमाह-* तत्सि ढौकिकादपि ” इति, । । तस्य'=प्रद्युचेः लौकिकादपि श्रेयः साधनस्वात्सिदोरित्यर्थः । माभूव प्रणेिषः Huछिङादिरेवापूर्वं २३२ न्यायमकरन्य सू•-दयेत्, स खल्वा नवसितसङ्गतिः, सर्वत्र हेि परिक छिद्य प्रमाणान्तरण वाच्यवाचकयोः स्वरूपं सङ्गति रध्यवसीयते, नच नियोगस्य प्रमाणान्तरपरिच्छेद्यता, शब्दै ब्रेंको चरताश्रयणात्, नच लिङादिभ्यः परिछिद्य नियोगं तत्र तेषां सङ्गतिग्रहणं, परस्पराश्रयप्रसङ्गादियुक्तं, नच ' लिङ्ङादेरयं महिमा यदयमहीतसङ्गतिरपि जनयत्यलककार्थगचरमवबध, सम्बन्धसापेक्षतालक्ष णपद्धर्मव्युत्क्रमप्रसंगात, तन्निरपेक्षतालक्षणवाक्यधर्मा टी०–बोधविष्यतीत्यत आह-* न च ” इति, कुत इत्यत आह ‘‘ स खलु” इति, तदेव कथमित्यत आह-‘‘सर्वत्र हि” इति। सोपि तर्हिई प्रमाणान्तरगंस्यः स्यादित्यत आह-‘‘ नच इति । तर्हि लिङादिभिरेव नियोगे प्रतिपन्नं तत्र सङ्गतिरित्यत आह—‘‘ नच लिङादिभ्य ’” इति । उक्तं हि पूर्ववादे प्र तीते हि सम्बधािनि सम्बन्धाधिगतिरित्यत्र । स्वभावविशेषादहीतसङ्गतिर्लिङादिरेवैनमवगमयिष्यतीत्यत आह-नचलिडङादेर'इति । कस्मादित्यत आह-‘‘सम्बन्ध ११ । इति । दूषणान्तरमाह-“ तन्निरपेक्षता इति, । ११ सम्बन्धग्रहणनिरपे कथंवाक्यधर्म इत्यत आह—‘वाक्यधमों ह् श्रे प्रवर्तकत्ववधारणम् । २३३ मू०-पत्तश्च, वाक्यधमेंढ्यमनवसितसङ्गतेरपि स्वार्थ वसायहेतुता नाम, प्रतिवाक्यं वाक्यार्थानामानन्येन वा क्यानां संगतिग्रहणायोगाद्, अतएव समीहितसाधनता विधिपक्षे वेदस्य प्रतिपदं पदार्थेष्वनुवादकस्याप्यलौकिक वाक्यार्थगोचरप्रमितिसाधनता । नच नियोगोऽपि वाक्यप्रमेय एव येनायमन्तरेणापि सङ्गतिग्रहणं मीयेत, पदार्थमात्रसंसर्गो हि वाक्यार्थः टी०–सम्बन्ध(१)ग्रहणनिरपेक्षता कथं वाक्यधर्म इत्यत आह

  • वाक्यधमों दयम् ” इति, । तथापि सम्बन्धग्रहणं किं न

१ स्यादत्वत आह-' प्रतवाक्यम् ” इति । नन्विष्टसाधनस्य प्रमाणान्तरगोचरत्वे तत्रानुवादकत्वात्तदगो चरत्वे च सम्बन्धग्रहणायोगाद्भवन्मतेपि वेदस्य प्रामाण्यं न स्यादि स्खत आह-‘‘ अतएव ' इति, । यत एव वाक्यार्थे वाक्यस्य ११ सम्बन्घग्रहणानपेक्षा अतएवेति यावत्, । इष्टसाधनमात्रेनुवादकानामपि वैदिकपदानां यागादिपदार्थों न्तरसंसृष्टमिष्टसाधनत्वमनवगत वोधयत प्रमाणता न व्याहन्यते, नच तत्र सम्बन्धप्रहणापेक्षा, वाक्यस्य वाक्यार्थे तद्नपेक्षत्वदि तिभावः । नियोगोपि तर्हि वाक्यगम्य इत्यत आह-‘ नच १" । इतं वाक्यार्थत्वाभावं दयितुं वाक्यार्थस्वरूपमाह—‘ पदार्थमात्र १ । (१) अवरक्षविरतैतत्पूर्वं पलितैया, । २३४ न्यायमकरन्दे मू•-पदार्था एव वा संसृष्टा वाक्यार्थ इति, नच नियोगः पदार्थसंसर्गःलिङादि पद्मात्रार्थताभ्युपगमादनचात्र मानान्तरागोचरे लिङादिपदसङ्गतिरपि संज्ञातेति नायं पदाथपे, नाप्यत एव पदान्तरायससृष्टतया कक्यार्थे इति, न मानान्तरगोचरो नापि वेदगोचर इति हा ह तोयं तपस्वी नियोगात्मा । यदि कथं चित्पदधर्मव्युत्क्रमपरिहाराय सङ्गतिरास्थी येत प्राप्त मानान्तरगचरता, तदाहुरत्रभवन्तो मण्डन मिश्राः-पदं स्वधर्म व्युक्रामेद्न्यासिद्धार्थतान्यथा’ इति । २ टी०-इति, । मात्रग्रहणेनान्विताभिधानं व्यावर्तयति, अथवा पदर्थ विशेषसंगैलक्षणेभिहिते विशेषसंसर्गस्य विशेषान्तरसंसर्गाननुवृत्ते रव्यापिलक्षणं स्यदनउक्त ‘मात्रइति । संसर्गत्वं प्रथमतो निराकरोति-‘‘ नच ” इति, । अस्तु तर्हि पदार्थस्तथाच पदर्थान्तरसंसृष्टतया वाक्यार्थरूपता भवि १५ यतेत्यत आह-‘‘ नचात्र इति, । फलितमाह << नमानान्तर ” इति, । तर्हि नियोगे सम्बन्धग्रहणं तथा च न पदधर्मप्युत्क्रम इत्यत आह–“ यदि "" +अव्युत्पत्रप्रवृत्तिः स्यात्सम्बन्धग्रहनिह्नवे’ इति पूवर्डःतेन सम्वन्धशननिह्नवे पदं स्वधर्ममुत्क्रमेदित्यन्वयः, अन्य था=सम्बन्धनस्वीकारे, अन्यसिद्धार्थता=प्रमाणान्तरगोचरता, सम्बन्धिग्रहणपूर्वकत्वात्सम्बन्धग्रहणस्यत्येणैः। प्रवतेकत्वधरणम् । २३५ मू•-नच प्रवर्तनामात्रे समवसितसङ्गतिरेव लिङादि रनाकलेतांवेशेषायास्तस्या बहुमशक्यत्वात् त बो धयन्नेव तत्रापर्यवसितप्रमाणव्यापारः तदाधारमपि वि शेषं नियोगमवच्छिन्नत्यपर्यवसानवृत्त्येति साम्प्रतं, वि कल्पासहत्वात्, स हि प्रवर्त्तनामात्रबोधव्यापृतः प्रथमं तदपर्यवसा नादनन्तरं नियोगं गोचरयेत् किं वा ऽपर्यायमेवान्तर्भा वितनियोगां प्रवर्तनां, न तावदाद्यः कल्पः, पदबुद्धयो विरम्य व्यापारानुपपत्तेः, अथोत्तरः तत्रापि वक्तव्यं किं प्रवर्तनांशश्वन्नियोगांशेप्यस्ति पदसामर्थं नो वेति, य द्यस्ति नाऽहीतं तत्कार्याय पर्याप्तम्, अपरथा पदधर्म टी०-प्रवर्तनाय वोधकोपि लिङादिशब्दः सविशेषामेव तामव बोधयति निर्दिशेषया बोधयितुमशक्यत्वादित्याशङ् विकल्पा सहस्वानैवमित्याह-‘‘ नच ” इति, । ( विकल्पमेव दर्शयति-‘‘ सहिं ’” इति, । द्वितीयं विकल्प मपि विकल्पयति- तत्रापि » इति । अगृहीतस्य कार्यानुप योगित्वात् पद्धर्मव्युत्क्रमपरिहाराय चावश्यवक्तव्ये तदूग्रह मा - मर्यप्रतियोगितया नियोगस्यापि मानान्तरगोचरतापत्तेर्नाद्य इत्याह && यद्यस्ति ” इति, । व्याघातप्रसङ्गन द्वितीयं दूषयति ७८ २३६ न्यायमकरन्दे मू०व्युमप्रसङ्गादित्युक्तं, यदि नास्ति व्याहतं तर्हि तत्रा समर्थं तदपि बोधयतीति, नो चेत् तद्वोधमन्तरेण प्रव र्तनाबोधो नैवामं वबधत किं नश्छिन्नं नैय्यायिकानाम्, । अप्रामाण्यप्रसङ्गो वैदिकस्य पदसन्दर्भस्येति चेत्, त तत्किमिदानीं वेदप्रामाण्यकातरतया न्यायाऽपरिश हमर्थमङ्गीकुर्मः, नहि प्रयोजनानुवर्ति प्रमाणं, प्रमा णानुवयैव तत्, तत्र यदि सहस्त्रेणाप्यनुसरणप्रका रेण विधान्तरेणापि वेदप्रामाण्यमुपपादयितुं न शक्ष्यामः परित्यक्ष्याम एव तद्, यदि शक्ष्यामस्तदा परितोष्यामः, प्रामाण्यं च न परत्यक्ष्यमः टीब्-‘‘यदिनास्ति’’ इति, । विशेषस्यानवबोधे प्रवर्तनावोध एव न भवेदित्याशा सोपि तर्हि माभूदित्याह- ‘‘ नोचेद् ” इति, । नैयायिकानां=प्रमाणिकानामिति यावत्, । वेदप्रामाण्यमेव छिशमितिशङ्कते -‘‘ अप्रामाण्य ’ इति, । गूढाभिसंधिरूत्तरमाह‘तत्किमिदानम् ” इति, --* तथैव कस्मान्न भवेदित्यत आह-* नहि ” , अथ इतिही जनवशादप्रामाणिकार्थस्वीकारेतिप्रसङ्गादसौ न स्वीकार्य इतिभावः । कथं तर्हि स्वीकार इत्यत आह—‘ प्रमाण ” इति, । स्वसरा ग्राहकप्रमाणानुसायैव प्रयोजनमिति यावत्, प्रकृते फलितमाह-* तत्र ” इति, । । प्रवर्तकत्वनिर्धारणम । २३७ मू ~~शक्यते च लोकावसितश्रेयःसाधनतामेवार्थान्तर ससृष्टानवासताकारेणाकलयतः प्रमाणतापपादयतुम्, } अथापि स्याद्योग्येनान्विताभिधानं, क्रिया च स्वर सभङ्गुरा न कालान्तरभाविस्वर्गादिसाधनयोग्या कथं तदन्विताभिधीयेत. नचापूर्वव्यवधानेन योग्यता. पूर्व मपूर्वस्यैवाकल्पितत्वाद, अनभिहिते हि चिरभाविफल साधनभावे किमुपपादयितुं पूर्वमपूर्वकल्पना स्यात, । टी०-स्वाभिसन्धिमुद्धाटयति -“ शक्यतेच ” इति, । इष्टसाध नता लोकावसिता चेदनुवादकत्वं वेदस्य प्रसज्येतेत्यतआह « अर्थान्तर ’ इति, यागादिविशेषिता श्रेयःसाधनता न मा नान्तराधिगतेति भाव. । न यागादेरभिमतस्वर्गादिसाधनता वेदेन बोधयितुं शक्यते क्ष णिकत्वेनायोग्यत्वादित्यभिप्रेत्य शङ्कते -“ अथापि ” इति, कि । यापि योग्या कस्मान्न भवेदित्यत आह-* क्रियाच ” , । इति अपूर्वद्वारा सापि फलसाधनयोग्या कस्माभिवेदित्यत आह ‘‘ नच ” इति, । पूर्वे फलसाधनतावगमाद् इति शेषः, तदेव कथमित्यतआह- अन ” इति, । साधनस्य प्रतीत घपूर्वस्य कल्पनं तद्न्तर्भावेनेष्टसाधनत्वप्रतीतिरिति परस्परा अय इत्यर्थः। “ २३८ न्यायमकरन्दं मू०--आग्नेयादयः पुनरापाततः परमापूर्वसाधनभावयो ग्यतावैधुप्रतिपत्तिशून्याः तेन तत्साधनतया श क्यन्ते निश्चेतुं, पश्चात्तु क्रमभाविनां साहित्यसिद्धयर्थं कल्पितेष्घपूर्वेषु व्यवधानमङ्गीकृतंपूर्व तु योग्यताव सायादन्वयःकारणान्तरातु व्यवधानमिति । तदेतत् परामर्शकौशलविरहविगृम्भितं, न्यायसम्पाद् टी०-आग्नेयादिष्वपि समानमेतदित्यत आह -‘‘ आग्नेयादय → इति, । इष्टफले प्यबघातादिकर्मणि नियमाहgजनने कर्मणोऽपि योग्यतात्रधारितैव, तेनाग्नेयादीनामप्यपूर्वजनने योग्यताप्रतीतेः प रमापूर्वसाधनत्वमवगम्यते, स्वर्गस्य तु कालान्तरभाबितय कर्म णस्तननयोग्यत्वाभावनिश्चयाक्ष तत्साधनतावगम्यत इति वैष स्यमित्यर्थः। साधनताऽवगता चेदलमपूर्वकल्पनयेत्यत आह-“ पश्चाद् ” इति, । अत्रगतसाधनत्वसिद्ध्यर्थमेघापूर्वध्यवधानमङ्गीकृतमित्यर्थं , । प्रागपूर्वकल्पनात्र साधनत्वमेव तर्हि न प्रतीयत इत्यत आह “ पर्वम् ” इति, । अन्वयः -साधनत्वेनेति यावद्, । तर्हि किमर्थं व्यवधानमित्यत आह * कारणान्तराद् इति, सहिष्यसिद्ध्यर्थमित्यर्थः।। दूषयतः -“ तदेतद् ” इति, ।। साम्यमेव दर्शयति--‘“ न्याय ’’ इति, । अदृष्टजननोपाध आप्नेयादीनां यदि येग्यता कर्मणः सुखजनने स्त्र तुल्यैव, काला १ भवतेकत्वावधारणम् । २३९ म०–दनोत्तरकालं ह्यन्विताभिधानं, नचाग्नेयाद्यनुष्ठानान न्तरमेव प्रधानापूर्वस्योत्पादयोग्यता नैय्यायिकी, तथा प्यापाततो विरोधस्फूर्यभावमात्रेणान्विताभिधाने पक्षा न्तरेपि तत्समानमिति सन्तोष्टव्यम् , । यत्तु लिङादीनां प्रवृत्यभावविरोधे प्रवर्तनापर पर्याये सङ्गतिग्रहणमिति, तदनाकलितसङ्गतिग्रहणवृ त्तान्तस्य भाषितम्,। वालो हि स्वप्रवृत्तिसन्तत्यनुगतपवर्तकभावायां कर्तव्यतै टीr०-तरभावितया सुखविशेषस्नगपाधावयोग्यता सा च परमापूर्वं

समानत्यये । प्रधानापूर्वस्याष्युत्पादयोग्यता स्यदित्यत आह-‘‘ नच → इति, । व्यवहितत्वादिति भाव, । नैय्यायिकत्वाभावेपि आपाततो विरोधस्फूर्यभावेन तेषां सा धनताभिधानमित्याशङ्क तातिरत्रापि समानमित्याह -- 6« तथापि ” इति, । प्रवर्तनामात्रे लिङदीनां सङ्गतिरित्युक्तमनूद्य • दूषयति GG ६ ११ इति, । । ॐ , कस्मादित्यत आह--‘ वालो हि इति। अयःसाधनत्याः प्रवृद्धिनिमितत्वे हेतुमाह-‘स्वप्रवृत्तिऽति, । २० न्यायमकरन्दे मू•-कार्थसमवायिन्यां समीहितसाधनतायामेवदृष्टानुसा रतः परप्रवृत्तावपि कल्पितकारणभावायां सङ्गतिमधिग न्तुमुत्सहते, कुतस्तु प्रवर्तनामात्रे तदधिगतिः, । यतु वहुविधत्वात् प्रवृत्तिहेतूनामाज्ञादिविशेषाणां तेषां च परस्परव्यभिचारात्, प्रवृत्यभावविरोधस्य च स वैखानुवृत्तत्वात्तावन्मात्रे च वाच्ये सम्भवत्यनेकाभेधा नशक्तिकल्पनाया अयुक्तत्वात्, प्रवृत्यभावविरोधः श ब्दार्थ इति, तदप्यनेकप्रवर्तकाभावादेवायुक्तम्, । प्रैषादिविशोषो हि समीहितोपायभावानुरोधेनैव प्रवृ तिगोचरोऽननुविधेयप्रैषादिषु प्रवृत्यभावात् ,। तथा च समीहितसाधनताया एव सर्वत्र प्रवर्तिका टी०-खप्रवृत्तिसन्ततावनुगतः प्रवर्तकभावो यस्याः सा तथा, सङ्ग तिग्रहणं च भूयोदर्शनेन व्याप्तिसिद्ध्यर्थं, भवतु स्वप्रवृत्तावेवं तथपिं शब्दप्रवृत्तौ किमायातमित्यत आह-‘दृष्टानसारत’’ इति,। प्रवर्तनासामान्ये लिङादिसङ्गतिग्रहणसाधकहेतूननूद्य दूष यति-‘‘ यत्तु ” इति, । तदप्ययुक्तमित्यन्वयः, तत्रहेतु ‘‘ अनेक ’ इति । कथमनेकप्रवर्तृकाभावः प्रैषादीनां तद्धेतु त्वादित्यत आह प्रैषादि ॐ इति । उक्तप्रयोजकपुरस्कारे वैव तेषां हेतुत्वमन्यथ व्यभिचारादितिभावः। ततः किमित्यत आह-‘ तथा च ” इति, । G ७ प्रबतेकत्वावधरमम् । २४१ सू°न्या एकरूपत्वात्कथं प्रवत्तंकवहुत्वं कथन्तरं च प रस्परव्यभिचार्यनेकप्रवर्तकाभिधानशक्तिकल्पनागरीय स्तापरिहरणायानुवृत्तप्रयोजकान्वेषणा कथन्तमां च प्र वृत्यभावविरोधे सङ्गतिस्वीकारः, । एतेनैतदपोढं-यदाहुरेके–प्रैषादीनां विशेषाणां व्य भिचारादनेकशक्तिकल्पनाप्रसङ्गात् प्रेरणायाश्च सर्वत्राऽ नुवृत्तत्वात् कल्पनाप्रसङ्गात् लाघवात् प्रेरणामात्र एव लिड्ऋदिसङ्गतिरवसीयते, तथा चावसितप्रवर्तनाभिधा नसामथ्र्यास्ते वेदेपि श्रूयमाणास्तामेव बोधयन्ति, ॥ टीeन्एकस्यैव प्रवर्तकत्वादनेकशक्तिकल्पनापि नास्तीत्याह

  • कथन्तराम् ” इति, । अत एतत्परिहाराय प्रवर्चनायां स

ङ्गतिग्रहोपि न स्वीकरणीय इस्याह -‘‘ कथन्तमाम् ” इति । जरत्प्रभाकरमतदूषणं भाट्टमतेप्यतिदिशति– “” एतेन शैते, । वर्छनासमान्याश्रयनियोगनिराकरणेन लिङदिशब्द व्यापार प्रवर्धनाश्रयः प्रवर्तक इति पक्षोपि निरस्त इत्यथे । निराकार्यस्वरूपं दर्शयति-“ “ यदाहुर्” इति, । तदाश्र यतया शब्दव्यापारस्य प्रवर्तकत्वं दर्शयितु प्रेरणायां लिङादिस अंतिमुपपादयति-“ प्रैषादीनाम् ” इति, तथा लोके । भवतु वेदे कय तदवबोध इत्यतआह— * तथाच ” । लोकावर शत, गतसामर्थः शब्दो वेदेषि बोधक इति न्यायादित्यर्थः।। 9 म्यायमकरन्दे मू०-नचासौ निर्विशेषा बोटुं शक्या, निर्विशेषस्य सामा न्यस्यासम्भवाद्, अपौरुषेये च वेदे पुरुषाश्रयाणां प्रैषा दीनां विशेषाणामसम्भवादन्य एव कश्चित्प्रवर्तनाधर्म कः प्रतीयते, । नचासौ नियोगः, तस्य कालत्रयविविक्तस्य रवप धषकल्पस्य प्रेरणाश्रयत्वासम्भवात्, नचान्योपि कश्चि त्वतन्त्र एव, स्वतन्त्रस्य प्रवृत्तिहेतोरलोकानुसारि वात, सर्वो हि प्रेषणादिः पराश्रय एव लोके प्रवृत्ति हेतुदृश्यते न स्वतन्त्रः, ततो वेदेपि लिङादिभ्यः प्रवृ त्तिहेतुः कस्य चिद्धमें एवावगम्यते, । टी०-तथापि कथं शब्दव्यापारस्य प्रवर्तकत्वमित्यत आह ४ नच ” इति । भवतु तर्हि प्रेषदि विशेष इति, तत्राह

  • अपौरुषेय ’” इति, ।

नियोग एव किं न स्यादित्यत आह— नचासौ ” इति, । कालान्यत्वे सत कालासंसृष्टस्य गगतकुसुमधदसत्वादिति या वत्, अन्ययतव्यापकत्वप्रसङ्गः । तथापि न शब्दव्यापारस्य सिद्धिरन्यस्यैव स्वतन्त्रस्य प्रवर्त कत्वादित्यत आह-‘‘ नच ” इति, । अलंकानुसारित्वमेव दर्शयति-** -सर्वोहि ” इति, क्लथाङ्गपि शब्दधर्मत्वं कथसियत भवतेत्वर । २४३ सू•-कस्य चायं धर्म इति विशये शब्दस्य सन्निहितत्वा च्छब्दधर्मत्वनिश्चयो, यद्यपि चार्थस्य धात्वर्थार्थभावना देरानन्तर्यमुपलभ्यते तथापि तस्य विषयत्वेनाश्रयताऽयो ग्यत्वान्न तद्धर्मतावगन्तुं शक्या, नहि कश्चित्प्रवर्तको विषयधर्मो लोके दृश्यते सर्वेषां रागादीनां विषयव्यति रिक्तधर्मिधर्मतयाऽवगमाद्, व्यापारता चास्य लाघवादाश्र यणीया, व्यापारव्यतिरेके हि व्यापारान्तरमस्य कल्प्ये त, निर्यापारतादृशकारणाऽदर्शनाद्, व्यापारत्वे च व्या टी०-आह– ‘‘ कस्य च ” इति, ते ननु प्रकृया प्रत्ययेनार्थभावनायाः संनिहितत्वादेतञ्च यागस्य र्मता किमिति न भवेदित्यत आह-“ यद्यपि ’ ( इति, । थै. स्य=यजतिशब्दप्रतिपाद्यस्य, अर्थभावना=पुरुषप्रवृतिरिति, अदिश देन तदतिरिक्तः प्रवृत्तिविषयो द्रव्यगुणादिः, विषयस्वेपि तद्धर्म ता कि न स्यादित्यत आह-‘‘ नहि ” इति, । ‘विषय’ इतिः =रा- ब्दप्रवृतिविषय , प्रवृत्तिविषये , । भवतु शब्दनिष्ठत्वं तथापि तस्य व्यापारता कथमेत्यत आह ‘व्यापारताच’’इति।इतरत्र गौरवमाह “व्यापारान्तरम्’ ’इति । चरमध्यापर्वान्निर्घ्षारस्यैव कारणत्वं कि न स्यादित्यत आह निव्यपार ’ इति, । अव्यापाररूपस्य निर्यापारस्य लकका रणत्वादर्शनादितिभावः । सव्यापारस्य कारणत्वाद्भवतोपि गौरवं लुल्यमित्यतआह ‘‘ व्यापारवेच ’” इति, । बच कर्तृव्यापारवैब यहगस्नाधूर्तीच्या १ ८८ २४४ न्यायमकरन्दे ०-पारान्तरनैरपेक्ष्यान्नापरं किं चित्कल्पनयमिति कल्प नालाघवाद्यापारत्वमेव लिङाद्यभिधेयस्य प्रवृतिहे तोर्निधीयते, । सामान्यद्वारेण चाभिधाशब्दवह्यापाराभिधानं तदु त्पादनं च नानुपपनं, यथा खल्वभिधाशब्दः सामान्येना भिधामभिधत्ते विशेषं चोत्पादयति एवं लिङ्गदयोपि प्रवर्तनासामान्यमभिदधति विशेषं चोत्पादयन्तीति कि मत्रावद्यम् । ननु न प्रवर्तयत्यपि शब्दव्यापारे प्रेक्षापूर्वकारिणः प्रवर्तन्ते तस्याननुविधेयत्वाद्, नचाकामा अपि सलि लादिनोदनेनेव व्यापारेणामुना प्रवर्तन्ते, लिङाश्रा टी-पारवत्वत्कथमस्य व्यापारनैरपेक्ष्यमितिवच्यम् , अस्यैव प्रवृति प्रतिचरमव्यापारत्वेन तदतिरिक्तकलपनाभावादिति विशेषः। ननु व्यापारस्य शब्देन प्रतिपादने उत्पाद्यता न स्थापटवदि त्याशङ्काभिधानव्यापारेऽनैकान्तिकत्वान्मैवमितिपरिहरति- ‘सा- मान्यद्वारेण “ इति । दृष्टान्तं प्रपञ्चयति-“ यथाखल ’ इति । अभिधाशब्दः अभिधानक्रियावचकः शब्द इति यावत्, सामान्येनाभिधाभि धत्ते सर्वाभिधाचचकतया स्खाभिधामपि प्रतिपाद्यतीत्यर्थः। समीहितसाधनत्वाभावेन शब्दव्यापारस्य न प्रवर्तकत्वमिति शङ्कते-‘‘ ननु ’. इति, । अननुविधेयत्वेपि सलिलादिवस्पष्ट तिहेतुता किं न स्यादित्यत आह-“ नच " इति, ८ प्रवर्तकत्वनिर्धारण म । २५ मु०–विणां सर्वेषामपि प्रवृत्तिप्रसङ्गादिति । नैतत्सारं लौकिकानोपदेशवद्विषयसमवायिसन्निहि तसाधनताबोधकत्वेन तस्यानुविधेयत्वाद्, अधिकारि भेदापेक्षया च तद्वोधकत्वान्नातिप्रसङ्गाप्रसङ्गौ, तेन श ब्दानन्तयोत्प्रवृत्तेः । उक्तेन च प्रकारेणान्यस्य प्रवृत्तिहेतोरसम्भवारिसङ शब्दभावनायाः प्रवर्तकत्वमिति । एतस्मिन्नपि हि पक्षे प्रेषणादिपरस्येव व्यभिचारिप्र टीश्-लिङः शब्दव्यापारस्य प्रवर्त्तकत्वसिद्धये प्रवृतिविषयगतसमी हितसाधनताबोधकतयाऽनुविधेयवाजैवमिति परिहरति -“ नैत सारम् " इति, । अनुविधेयत्वादेव सर्वेषां प्रवृत्रिरप्रकृतिर्वा स्यादित्यत आह – * अधिकारिभेद ५१ इनिन , अतो सर्वेषां प्रवृत्त्यप्रद्युती स्यातामिति भाव । ततः किमिस्यत आह-‘‘ तेन ” इति, । पक्षान्तरेपि शब्दानन्तर्यात्प्रवर्तृकत्वं | सम्भवतीत्यत आह ‘‘ उक्तेन च ’ इति, । ‘ सिद्धे शब्दभावनायाः प्रवर्तकत्वमिति- यदाहुरेके त्द पोढमित्यधस्तनेनान्वयः, एतेन इयतिदिष्टं हेतुं दर्शयति

  • इति, । श्रेयःसाधनत्वस्यैवानुद्युतस्य प्रवृति २४६

न्यायमकरन्दे मू०–वर्तकभेदे सिद्ध शक्तिककल्पनगौरवपरिहायानुवृच प्रेरणामात्र एव लिङादिसङ्गतिराश्रयणीया, नास्ति प्रवर्तकभेदः, समीहितसाधनतैव तु सर्वत्र प्रवर्चिके त्युपपादितं, तथा च कुतः प्रेरणामात्रे सङ्गतिग्रहप्रसङ्गः कुतो वा लौकिकविशेषासम्भवान्निर्विशेषसामान्यास भवाच्च प्रागुक्तपरिपाट्या शब्दव्यापारस्य विशेषता श्रयणता, } नच कोपि व्यापारः शब्दस्य निरूप्यत इत्यधस्ता दुपपादितम्, । अभेधाशब्ददृष्टान्तवैवं प्रत्यूढः । समीहितसाधनताबोधकत्वेनैव चान्ततः प्रवत्ये टी-हेतुतया ऽनेकशक्तिकल्पनाप्रसङ्गाभावात् प्रेरणामा सङ्गल्यभा वेन तदश्रयतया न शब्दव्यापारस्य प्रवर्तकत्वमङ्गीकरणीयमित्यर्थः। अमूर्तत्वादचेतनत्वात्पडिस्यन्दप्रयत्नयोरसम्भवादन्यस्य चानि रूपणाद्यापार एव शब्दे 'न सम्भवतीत्यपि कवादे निरूपितम त्याह-‘‘ न च कोपि ’ इति, । व्यापाराभावादेवाभिधशब्ददृष्टान्तो नवतरतीत्याह--‘‘ अ भिधा ” इति, । प्रवृत्तिविषग्रस्य समीहितसाधनताबोधकत्वेन शब्दव्याफरस्या सुविधेयत्वे समीहितसाधनत्वमेव प्रवर्त्तकप्रयोजकमुक्कं स्यादित्याह ‘‘ समीहित ” इति, } भवर्तकत्ववधारणम् । २४७ मू ०–पुरूषानुविधेयतया प्रवर्तकत्वे प्राप्तप्राप्तविवेकेन स महितसधनतैव प्रवृत्तिहेतुरिति प्रतिपादितं प्रकारभेदेन स्यात् ,तस्मान्नायमपि समञ्जसपक्षनिक्षेपक्षमः पक्ष इति क्षमन्ते परीक्षकास्तदलमनया स्थूलदर्शिनां कथया नि बद्धमानया प्रस्तुतमनुसरामः । यः प्रवृत्त्यभावविरोधः सा प्रवर्तनेत्ययुक्तं, प्रवृ तावपि तत्प्रसङ्गात् , सापि हि प्रवृत्यभावविरोधिनी, नचास्याः प्रवर्तनाप्रसिद्धिः , । न प्रवृत्त्यभावविरोधः प्रवर्तना किन्तु प्रवर्त्तनायाः टी०-प्रवृत्त्यभावेन विरोधः प्रवृत्स्यभावविरोध, कि वा प्रवृत्त्यभा वेन विरोधो यस्य स तथेति विकल्प्याचे दोषमाह << यः प्रवृत्यभाव ” इति, । प्रवृत्तिनिष्ठतया प्रवर्द्धनाप्रस ऊादित्यर्थः। तदेव कथमित्यतआह इति, । येन प्रवृत्त्यः भावेन विरोधवती प्रवृतिस्तेन तन्निष्ठो विरोधोपि प्रवर्द्धना स्याद्यथे, ॥ अस्तु प्रवृत्तावपि प्रवर्चना को दोष इस्यत आह - नच * इति, । प्रवृत्तिहेतुभूतोर्थः प्रवर्तना न तत्प्रसिद्धिरिति यावत्, प्र वर्छनाश्रयत्वे प्रैषादिवत्प्रवृत्तेरपि प्रवर्तकता स्यादित्यर्थः । द्वितीयं कल्पमुत्थापयते -“ नप्रवृत्युत्पादेन ” इति, । अत्रापि प्रवृद्धावपि तत्प्रसङ्गादिति दोषताद्वस्थ्यं, प्रवृत्तेरपि सापिहि " G€ १ ४८ न्यायमकरन्दे सू०-प्रवृत्स्यभावविरोध इति चेत्, कस्तईस्याः प्रवृत्त्यभा वन विराधःस खल्वस्याः सत्तायां प्रतीत वा स्याद्न तावत्सत्तायांप्रवृत्यभाव एव तत्सत्ताभ्युपगमात्, स त्यां प्रवृतौ तद्योगात् न खलु प्रवृत एव प्रवर्यते, नापि ज्ञप्तौ, प्रवृत्स्यभाव एव प्रवृत्तिहेतुज्ञापनाच्छब्देन,। प्रवृत्युत्पादेन प्रवृत्यभावं विरुणीति प्रवर्तनायाः टीr७ -प्रवृत्यभावेन विरोधस्य सत्वातथापि दूषणान्तरं वक्तुं गूढाभिः सन्धिराह-* कस्तर्हि इति, । विरोध विकल्पयति -“ सखलु ’ शांत, । प्रवृत्त्यभाव एव=प्रवृत्यभावे सतीति यावत्, एवकरस्य व्यावर्यमाह

  • सत्याम् ’ इति, । सत्यां प्रवृत्तौ प्रद्युतिहेतुभूतव्यापारस्य

वैयथैर्येन ऽसम्भवादिति भावः । तदेव स्फुटयति-“ नखलु ” इति, । द्वितीयं दूषयति

  • ‘ नापि * इति, । प्रवृत्त्यभावप्रतीतौ सत्यमेव प्रवृतिसिद्ध्यर्थं

शब्देन प्रवर्तनायाः प्रतिपादनादित्यर्थ ,। न सहानघस्थानांवरोधः किन्तु प्रवृत्तजननेन वध्यघातकभाव इति शङ्कते-“ प्रवृत्युत्पादेन इति, । भवतु विरोधघती प्रवर्तना तथापि प्रवृतितदभावयोरने कतया तद्विरोधस्यपि तथात्वेनाननुवृत्तत्वादनुवृत्तस्यान्वयव्य तिरेकत्रतयात्र प्रवृत्तिकारणकोटिनिक्षिप्तत्वेनान्तरङ्गवाश्चानुवृत्त खर्शनमात्रे शब्दशक्किकल्पनं युक्तं न पुनस्तद्वति प्रयू ११ १ १ ११ प्रवर्तकत्वावधारणम् । २४९५ मू०-प्रवृत्यभावविरोध इति चेत्, तथापि परस्परव्यभि चारिप्रवर्तकविशेषगोचरशक्तिकल्पनानुपपत्तेः प्रवर्तना त्मनि सामान्ये तत्कल्पनं स्यात् कुतः पुनः प्रवर्तना धर्मतया वाहेरङ् प्रवृत्यभावविरोधे तत्कल्पनावकाशः । प्रवृत्यभावविरोधोपि प्रवर्तकरागादिसमवायिप्रवर्तना प्रयोजकः, सत्स्वपि रागादिषु विषयस्यान्यथासिद्धौ विरोधाभावे प्रवृत्यदर्शनाद्, नाऽतो बहिरङ्ग इति चेत्, तथापि विशेषव्यभिचारे सामान्यात्मनि प्रवर्तनायामे वास्तु शक्तिर्न तत्प्रयोजके विरोधे, नचान्यथासिद्धे वि षये विरोधाभावाद् रागादौ प्रवृत्यभावः, किं तु सिडवि टी०-त्यभावाविरोधं इति परिहरति--‘‘ तथाषे ’ ” इंनि, िवं हिरङ्गत्वमसिद्धमिति शङ्कते-‘‘ प्रवृत्त्यभाव ” ' इति, । प्र घनायाः प्रवर्त्तनायः प्रतईतुत्वप्रयाजक यावत्, प्रयोजक =इति केवळव्यतिरेकप्रदर्धेनेन प्रयोजकत्वमेव दर्णयति-“सत्सु’'इति,। भवतुं केवलव्यतिरेकस्तथाप्यननुवृत्तत्वान्न शब्दशक्तिगोचरत्व मिति परिहरति--“ तथापि ” इति, । केवलव्यतिरेकोपि ना + < « + स्तीत्याह-‘‘ नच इंति, । ऽप्राप्तस्य प्रार्थनमेव रागः स च ११ प्राप्ते विषये नावतरति तेन तत्र रागभावादेव प्रवृत्त्यभावो न पुन विरोधाभावादित्यर्थः। २५० न्यायमकरन्दे मू०-षयेरागस्यैवाभावःस खलु सत्तया प्रवर्तक इत्युक्तम्। प्रवृत्यभावविरोधस्य प्रवर्तनाप्रयोजकतायां प्रवृ तौ व्यभिचारः, नच प्रवर्तनैव प्रवृत्यभावविरोधःप्र वृत्तौ प्रवृत्त्यभावविरोधेपि प्रवर्तनायामभावादित्युक्तम्,। ननु प्रवृत्त्युत्पादनेन प्रवृत्यभावविरोधः प्रवर्द्धना, तस्मात्प्रवृत्त्यभावविरोधे पदसामर्यमिति प्रवर्तनागो चरमेव तदुक्तं, मैवं, प्रवृयुत्पादनाया एव प्रवत्तेना त्वाद्विरोधविशेषणायोगात्, तस्मात्प्रवर्तनाया लिड्डाः दिपदगोचरभावेपि न प्रवृत्यभावविरोधस्य तद्भावः । टी-रागस्याभावादप्रवृत्तिरिति कि नियामकमित्यत आह-“स- खलु ’ इति । असति विरोधिरागादिप्रतिबन्धे सतयैव रागः प्रवर्तको न पुनश्नततयेत्युक्तमित्यर्थः। विरोधस्य व्यभिचारित्वाच्च न प्रवर्तनाप्रयोजकत्वमिस्याह प्रवृत्त्यभाव ” इति, । माभूद्विरोधस्य प्रवर्तनां प्रति प्रयोज कत्वं तत्स्वरूपमेव तर्हि स्यादित्यत आह--‘‘ नच ” इति, । त शुभेचरत्वान्न तत्वरूपमेनं भवः । ननु प्रवृत्त्यभावविरोधमात्रं न प्रवत्तेन किन्तु तद्विशेष इति श हुत -‘“ ननु प्रवृत्ति ” इति, । प्रवृयुत्पादनस्यैव प्रवर्तनारू पत्वात्तस्य चाव्यभिचारातेनविरोधस्य विशेषणं न युक्कमिति प रिहरति--‘ मैवम् ” इति, । प्रवृत्त्युत्पादनेन प्रवृत्त्यभाववि रोध इति प्रवृत्युरपादनस्य विरोधं प्रति विशेषणत्वायोगादित्यर्थः। उक्तविरोधवानेव लिङ्गशब्दवाच्य इति निराकृतमेव पक्षे पुनः शङ्कते दूषणान्तरं वक्तुम् -“ प्रवत्यभावविरोधी ” इति, । प्रवतकत्ववधरयम् । २५१ मू०-प्रवृत्त्यभावविरोधी लिङथं न विरोध इति चेत्, तर्हि रागरस्यैव तदर्थता स्याद्, अडा, नान्यथासिद्ध तया प्रतिषिद्धत्वात् , । यापीयं विषयान्यथाभावविरोधी प्रवर्तक इति प रिभाषा, तत्रापि विषयान्यथाभावविरोधीति प्रवृत्त्य भावविरोध्येव चेदभिधीयेत प्रागुक्तन्यायः प्रत्युद्रियेत, । विषयस्यान्यथाभात्रमन्तरेण विरुध्यत इति विषया टी०‘ निराकरोति-‘तर्हि’शति, प्रवृत्त्युत्पादनेन प्रवृत्त्यभावविरो धस्य रागेपि सर्वदयमपि तदर्थ.। अस्तु तर्हि तयैवेति शङ्कते-‘‘ अद्दा ” इति, । मनोवेद्य तया साक्षिनिर्भास्यतया वा तस्यान्यत एव सिद्धत्वात्र शब्दर्थते त्युक्तमितेि परिहरति-“ नान्यथा ” इति । विषयकारीयादेरन्यत एव सिद्धे स्त्यपि रागे प्रवृत्त्यभावविरो धभावेन प्रवर्तकत्वाभावादिति, त्वयैव रागप्रवर्तकत्वस्य निराळे तत्वादिति वा परिहरति-“ नान्यथा ” इनि, । दूषपितुं तदीयपरिभाषमनुवदति -‘‘ यापि ” इति, विषयशब्देनोद्देश्यतया प्रवृतिरभिधीयते, अन्यथभावश्च तदभावः तथा च तद्विरोधी प्रवृस्यभावविरोधीति विवक्षित किं वा वि षयशब्दवाच्यो धात्वर्थः तस्यान्यथाभावमन्तरेण विरोधीति, आदी दूषणमाह–“ तत्रापि ” इति, । प्रागुक्तमेव दूषणं स्यादित्यर्थः । द्वितीयपक्षमुत्थापयति- विषयस्य ’” इति, । अन्तरेणे. . ८ G€ २५२ ग्यायमकरन्दे मू०-न्यथाभावविरोधीति चेत, अपूर्वमिदमायुष्मतांव्याक रणकौशलं. कश्चायं विषयः को वा तस्यान्यथाभावः कथं वा तमन्तरेण विरोधः कस्य चासौ । धात्वथ विषयस्तस्य चानिष्पन्नस्य निष्पत्तिरन्य थाभावःतन्नान्तरीयकतया च विरोः. स च रागादे रिति चेत्, को भावः-किं रागः सत्तायां तमन्तरेण विरुध्यते, किं वा ज्ञप्त, न तावदाद्यःकदलीफलभ क्षणादिपरिनिष्पत्तेः प्रागेव रागसम्भवाद्, निष्पन्न एव तदयोगाद्, नाप्युत्तरस्तान्निष्पत्तेः प्रागेव रागावगमाद्, । अथ विषयनिष्पाद्कवमेव तमन्तरेण विरोधस्त ०-त्यर्थस्य पदादप्रतीतेरपदर्थस्याऽवाक्यार्थत्वादित्थं परिभाषा ऐनमयुक्तमिति सोपहासमाह -‘‘ अपूर्वमिदम् ” इते । ननु शाकप्रधान. पार्थिव शाकपार्थिव इति वन्मध्यमपदलो पिसमासेनापि तस्यार्थस्य प्रतीतेरविरोध इत्याशङ् तस्याप्यनिर्व चनादयुकमिति साक्षेपमाह-‘‘ कश्चयम् ” इति, । पृष्टं मस्वोत्तरमाह -“ वथ ’” इति, । तन्नन्तरीकतयाः = तदविनाभावेन, धूमस्य धूमध्वजेनाविनाभूततया तमन्तरेण विरो धवदित्यर्थ ,। तदेतद्विकल्प्य दूषयति-‘‘ काभाव ” इति, । न सहानवस्थानवेध , किन्तु तजन्यजनकत्वेन वध्यघातक भाव इति शङ्कते -‘‘ अथविषय ” इति, के अस्तु को बोष इ - 9 भवतेकत्वानधारणम् । २५३ मू•-र्हि प्रवर्तकत्वं विरोध इति स्यात्, तथाच यावतोक्तं विषयान्यथाभावविरोधी राग इति, तावतोक्तं प्रवर्तको राग इति, स्यादेवं चेत्, प्रसिद्धयैव भाषयाभिधीयतां किमप्रसिद्धाभिः कणाटलाटभाषाभिर्भाषते भवान् । विषयान्यथाभावविरोधी प्रवर्तक इति चोक्तौ त्याग्रतः । यापीयं परिभाषा संविदभिन्न विषयान्यथाभाववि रोधी राग इति, तत्रापि संविदभिन्न इति संविदेवेति चेदर्थः संविद्राग इत्युक्तं स्यात्, नचैवं सम्भवति । टी०-यत आह --तथाच ” इति, । कर्णाटछाटभाषाभिर् इत्यग्र सिद्धभाषोपलक्षणं प्रस्तुते तयोरभावाद्, भृज्जुवर्णनासम्भवे वक्रोक्ति रयुकेत्यर्थं । दूषणान्तरमाह—‘विषय” इति, । अन्यथाभावविरोधीति प्रवृ तिजनकत्वस्यैवोक्तत्वात्पुनःप्रवर्तक इत्युक्तौ पुनरूत्यापात इत्यर्थः । परिभाषान्तरं दूषयितुमनुवदति-‘‘ यापि ” इति। , विषयान्यथाभावस्य पूर्वमेव दूषितत्वादवशिष्टं संविदभिन्नत्वं दूषयितुमुपक्रमते-“ तत्रापि ’ इति, । संचिदभिन्न इति केवलाभेदो विवक्षितो, भेदसंसृष्टोऽभेदो वेति विकल्प्यायं दूषयति- संविदभिन्न ” इति, । अस्तु तथेत्य त आह-° नचैवम् ” इति, । जन्यजनकत्वेन भेदित्यर्थं,ः। । २५४ न्यायमकरन्दं मू० –यदि मतं न संविदभेदो नाम संविन्मात्रता, तत्कि मिदानीं कथं चिद् भेदोऽपि, सत्यं, मैवम्, एकोपाधौ वि रोधात् भेदाभेदयोर्,अपराडन्तापाताच्च, तदलमतिचाप लन वाचाम्, । यत्युनQते पितरि पित्राज्ञायाश्चानुसन्धीयमानायाः प्रवर्तकत्वमिति, तदप्याज्ञादिष्वपि समीहितसाधनताया एव रागावच्छिन्नायाः प्रवृत्ति हेतुताप्रतिपादनेन पराकृतं । यत्तु कालत्रयविविक्तो नियोग इति, तत्रेदं भवा टी०-द्वितीयमाशङ्कते-‘‘ इति। तन्मात्रत्वभवे यदिमतम् ” , भेदोश्युपगतः स्यादिति गूढाभिसन्धिराह-‘‘ तत्किमिदानीम् → इति। अस्तु शङ्कते , तयैवेति पूर्ववादी-‘‘ सत्यम् इति, । दूषयति-‘‘ मैवम् ” इतिएकस्यैकजैकेन रूपेण भेदतदभाव , । योर्विरोधादित्यर्थः । दूषणान्तरमाह— अपरान्त ?’ इति, । भेदभेदयोः प्रभाकरेणानङ्गीकारादित्यर्थः । प्रवृत्त्यभावविरोधित्वेनानुसन्धीयमानतया आशयाः प्रवर्तक वमुकमनूद्य दूषयति-“ यत्पुनर् " ” इति, । शब्दैकगोचरत्वं निराकृस्य कालत्रयविविक्तत्वं निराकर्तुमनुव दनि-“ यतु " इति, । कि कालत्रयेणासंस्पृष्टः उत शब्दन त था इति विकल्पार्थः । प्रतीयते - K 9B ११ प्रवर्तकत्वावधारणम् । २५५ मू•-न्व्याचष्टां किमर्थतः कालविवेकः, किं वा शब्दत इति, यद्याघः कल्पः, खरविषाणसाम्यापातः । कालतिरेकिणो हि सत्ता कालसम्बन्धव्याप्त, स चाकालात्मनो नियोगाद्यापको व्यावर्तमानः स्वव्या प्यामपि सतां व्यावर्तयेद् दहन इव धूमम्, उत्तरस्मिस्तु न घटादिभ्यो विशेषः कश्चित्, । अयमत्रार्थसंग्रहः--प्रमाणान्तरप्रसिद्धयोरलौकिक नियोगार्थताऽयोगालिङ्डादीनां लोकावसितामेव समी टी०-अमवापातमेवानुमानेन दर्शयति-‘‘कालातिरेकिणोपि” इति । काले व्यभिचारवारणार्थं कालातिरेकिण इति विशेषणम,अत्र जडस्येति विशेषणमनुसन्धेयम, अन्यथा ब्रह्मण्यनैकान्तिकत्वादू, । 6« न घटादिभ्ये विशेष " इति, । घटशब्देन यद घटः प्रती यते तदा कालत्रयसबन्धित्वमेव प्रतीयतेऽन्यथाघटोभूदस्ति भवे ष्यतीति प्रयोगपौनरुक्त्यपातादूघटशब्देनैव कालश्रयसत्वप्रतीते नियमेन चान्यतरकालसंबन्धत्वे तदितरकाळसंबन्धप्रतिपादक भूदस्तील्यदिशब्दानां विरोधाचेत्यर्थः । अथ व घटादयेपि यदा घटादिशब्दैः कृतिसाध्यतयाधिग म्यन्ते तदा कालत्रयासंस्पृष्टतयैव गम्यन्तेऽनद्यतनवर्त्तमानादिव्य तिरिक्तार्थे लिङादिविधानात, ततोनियोगस्य घटादविशेष इत्यर्थ । सुखावबोधाय नियोगदूषण संक्षिप्य लिङदीनां समीहित साधनताप्रतिपादकत्वमुक्तमनुस्मारयति “ अयमत्र इति। , १ २५६ ययमकरन्दं मू०-हितसाधनतां वैदिकवाक्यसन्दर्भेषु प्रयुक्ताः पदार्था न्तरसंसृष्टालौकिकाकारेणाभिदधतीत्य पेक्षितोपायतैव विध्यर्थः । तदभिहितमाचार्यवर्युर् “ अपेक्षितोपायतैव विधि रिष्टो मनीषिभिर् ” इति, ! तदेवं विधिवाक्यानामपि समीहितसाधनार्थतया सिद्धार्थपर्यवसानान्न किञ्चिदपि वैदिकं वचः पराभिमत कार्यपर्यवसायीति सिङ, । तदेवं प्रयोगमधिरोहति-वेदः सिद्ध एवाथे प्र माणं प्रमाणत्वात्प्रत्यक्षवत् , पराभिमतकार्यवैपरीत्यं च डी०-अनुवादकतां परिहरति-“पदार्थान्तर'इति,। आचार्यवर ज्यैर्मण्डनमिशैरिति यावत् । ‘नतु परमतकार्यं वेदलशेऽपि मास्वं लभत' इति य " दुक्तं तत्साधनमुपसंहरति-‘‘ तदेवम् ’” इंति, । सिङसाध८ नतापरिहारार्थं सिद्ध एवेति विशेषणं, कार्यसंसृष्टतया सिद्धोपि परेण आमाष्यीकाशदू, अनुमानस्य च भविष्यदर्थेपि प्रमाणतयानैका न्तिकत्वमाशय सिद्धशब्दार्थनिर्धचनेन परिहरति -‘पराभिमत इति, । आदिण्ब्देन वर्डमाननित्यप्रसिद्ध सस्वानि गृह्यन्ते, । G सिरे सङ्गतिप्रहसत्त्वपनोपसंहारः । २५७ मू०-सिद्धशब्दार्थो न पुनर्निष्पन्नतादिः, एवं च बहुलका लमेघोन्नत्तिदर्शनाद् भविष्यत्प्रवर्षणानुमानेनानैकान्तिक तेति कुचोद्यमेव, तस्माद्विशदमशेषम् । “इति शलितकलङ्कः सिडतत्वे प्रसिद्धः, सविधिक पदराशेर्मानभावः प्रमणाव्, प्रतिहतपरयुक्तिव्रातनीति प्रपश्चात्किमु विगलितभेदे पुंसि वेदान्तवाचः” । “नन्वानन्दादिशब्दानामैकायनुपपतितः, । अहैतानन्दनिष्ठत्वं वेदान्तानामप्ययुक्तिम” ॥ इह खलु विज्ञानमानन्दं ब्रहृत्यादिपदसन्दर्भषु न तावद्विज्ञानानन्दादिपदानामैकायै तथासति पर्यायतया टी'-वादार्थमुपसंहरन्नुचारवाद्यर्थसुपक्षिपति-‘‘ इतिगलित " इति, । प्रमाणमेव विशिनष्टि-* प्रतिहत ” इति, । प्रतिहतः प्रयुक्किनत=न्यायप्रपञ्चो यस्मात्तत्प्रमाणं तथा तस्मादिति यावच, किमु विगलितभेदे पुंसि' ईस्यनन्तरवादार्थकथनं, तदेतदमृष्यः ६ नन ” इति, । अद्वैतानन्दनिष्ठत्वं=सजातीयविजातीय स्वगतनानत्वशून्यानन्दविषयत्वं वेदान्तानां नोपपद्यत इति यावत, तत्र हेतु-‘‘ आनन्दादिशब्दानाम् ” इते । अभेद्वस्तुप रत्वे विज्ञानानन्दशब्दानामेकार्थत्वेन पर्यायतया सहप्रयोगानुपप रेरित्यर्थः। विज्ञानानन्दब्दानामेकार्थत्वं भिन्नार्थत्वं विकल्प्याद्यपोल रत्वेन पूर्वादं व्याचष्टे-‘‘ इह ” इति, । भिक्षार्थत्वे तु संशयg २५९८ न्यायमकरन्दे मू•-सहप्रयोगो न स्याद्, न खलु पर्यायाणां सह प्र योगो युक्तिमान् । यथोक्तं-‘‘पर्यायाणां प्रयोगो हि यौगपद्येन ने ष्यते, पर्यायेणैव ते यस्माद्वदन्यर्थं न संहिताः, पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम्’ इति, । यदपि मतंविज्ञानानन्दसच्छब्दाः परापरसामान्य वाचित्वात्सामानाधिकरण्याच्च स्वसामान्यविधानमुखे टी-थैतया नाऽखण्डार्थत्वसिद्धिरिति द्वितीये बहिरेव द्रष्टव्यं, तूषण सहप्रयाग कस्मान्नभवतीत्यत आह-- नोंखल इति, । एकेनैव तदर्थप्रतीतिसिद्धेरितरस्य वैय्यर्यादिति भावः । तत्रेव वृद्धसंमतिमाह-‘‘ यथोक्तम् ” इति, । किमिति नेष्यते इत्याशङ्क्य पर्यायशब्दनिरुक्तिरेव नियामिकेत्याह- * पर्या येणैव ” इति, । । विज्ञानानन्ददिशब्दानां भिन्नार्थत्वेपि ब्रह्मणो लक्ष्यस्यैकत्वाद खण्डार्थत्वं न व्याहतमांते विवरणाचार्यमतमुत्थापयति-‘‘यदपि ” इति, । सत्त=परं सामान्यं, तदपेक्षया विज्ञानत्वमपरम, एतदपेक्षया चानन्दत्वमिति भावः । भवतु परापरसामान्यवाचित्वं तथाप्येकव्यक्तिलक्षकत्वं कथ | मित्यत आह-‘‘ सामानाधिकरण्याद् ” इति । ननु विज्ञानानन्ददिशब्दानां स्वार्थस्य परित्यागे तीरस्य गङ्गा पताऽभावचट्ठह्मणोपि विज्ञानादिरूपता न स्यात्तदपरित्यागे च पृ थिवी घट इति यद्विशिष्टार्थावबोधनेन सस्खण्डार्थता स्यादिस्यत आ–“ स्वसामान्य इति, 9B अखण्डार्थत्वसमर्थनम् । २६६ मू ०–नैकामानन्दव्यक्तिमपरसामान्यव्यञ्जिकां ब्रह्मत्वेन लक्षयन्तीति । तदपि दुराशाक्ज़िम्भितं, न खलु लक्षणाश्रयणे प्यखण्ड एवार्थे विज्ञानादिपदानां वृत्तिः सम्भवति, यो ह्यकेनैव पदेन लक्षितार्थस्तस्यैव पदान्तरेण लक्षणायां ‘निष्पादितक्रिये कर्मण्यविशेषाभिधायिनः साधनस्य साधनन्यायातिपात" इतिन्यायेन पदान्तराध्ययनमनर्थ कमापद्येतेति, तथा च विज्ञानानन्दपदयोरैकार्यानुप पर्यावश्याभ्युपेयमेतदानन्दगुणकं ब्रह्म वेदनीयमिति । स्यान्मत-गुणगुणभावाश्रयणपि नानन्दादन ब्र हातिरेकिता, तथासति गवाश्ववद् गुणगुणिभावस्यैवा टीo-सामान्यवाचिनामपि विज्ञानादिशब्दासं तुच्छत्वजडत्वसुख व्यावृत्तिमात्रप्रयोजनढय संसर्गप्रतिपादनपरत्वाभावाशोक दोष इत्यर्थः । दूषयति-‘‘ तदपि ’” इति, । कस्मादित्यतयाह “योहि” इति, । तसह्यावृत्तिषु तद्वशिष्टे वा तात्पर्ये सखण्डाथेत स्याद्, व्यक्ति मात्रपरत्वे एकेनैव पदेन तत्सिद्धेरितरपदवैयर्थं स्यात्, नच तत्र तात्पर्येपि तदभिधानाभावेनाखण्डार्थता, विषं भुश्वेति भोजनप्रति बेधपरवाक्यस्याप्यखण्डार्थत्वप्रसङ्गादित्यर्थः। गुणगुणिभावेपि भेदाभावादखण्डार्थता न व्याहन्यत इति सि डन्ती शङ्कते- स्यान्मतम् ” इति, । • 8€ ६० मू०–सम्भवादिति, न, अभेदेपि तदसम्भवसास्याद् गुड णिस्वरूपवत्, तस्मात्कथञ्चिद्भिन्नयोरेव गुणगुणिभावोप पत्ते एकमेवाद्वितीयम्’ इत्यात्यन्तिकभेदाभावधृतिरनु पपन्नैवेति सिद्धमिति, । अत्र समाधिः- “ लक्ष्यार्थभेदाभावेपि व्यवच्छेद्यवि भेदतः, विज्ञानानन्दपदयोः पर्यायव्यर्थता कुतः" । विज्ञानादिपदानां हि न यद्यपि लक्ष्यस्वरूपभेस टी-अभेदेपि धर्मिस्वरूपवदेव तदनुपपतिस्तुल्येति परिहरति-- नाऽभेदेपि » इति, पक्षद्वयानुपपते कथं भवदभिमतविद्धिरित्यत आह तस्मात्कथंचिद् ” इति । भेदस्पृष्टाभेदेन गुणगुणिभाषेप पतेः पूर्वोक्तदूषणाशप्रसङ्गादिति भावः । तथास्वीकारेऽद्वितीयश्रुतिविरोध इत्यत आह-* एकमेव → इति, । केवलाभेदे च गुणगुणिभावस्यासम्भवादस्य च धृतिसि द्धत्वादत्यन्तभेदभावध्रुतिभेदाभेदविषया स्वीकर्तुंब्येत्यर्थः, ङ सिद्धान्तमुपक्रमते--“ लक्ष्यार्थभेद ” इति, । लयस्य ब्र हाणो भेदाभावेपि विज्ञानदिपदव्यवच्छेद्यस्य जडत्यदेगेंदोरूिए ययत्ववैयर्थयोरभावादखण्डार्थता न व्याहन्यत इयर्थः । श्लोकं व्याचष्टे-‘“ विज्ञान →. इति, । व्यवच्छेअकारने

  • २६३

मू ०-भवस्तथापि प्रतिपदं व्यवच्छेद्यकारभेदादवैय्ययै मनेकपदान्नानस्य प्रकृष्टप्रकाशश्चन्द्र इति वर्ते, : यथा खलु कश्चित्केन चिदस्मिन्ज्योतिर्मण्डले कृत मश्चन्द्र इति पृष्टः प्राह प्रकृष्टप्रकाशश्चन्द्र इति, स ख स्वयं प्रकर्षमात्रमाचक्षाणो नापेक्षितमर्थमाचक्षीत तस्य प्रकृष्टं तम इति सन्तमसेपि सम्भवेन चन्द्रस्वलक्षण तानुपपत्तेः, नापि प्रकाशमात्रं तस्य खद्योतादावप्य चन्द्राकारे सम्भवात् । टी-दाद्=जडत्वाधाकारभेदादितियावत्, नच व्यवच्छेदानां तद्वि शिष्टस्य वा प्रतिपादनेन सस्लण्डार्थेतापातःविज्ञानादिशब्दानां स्वामिन धेयविरोधिब्यावृतिद्वारा लक्ष्ये ब्रह्मणि पर्यवसानेन व्यावृतौ त द्विशिष्टे वा तात्पर्याभावात्, नच व्यावृतिपरस्वाभावे कथ तत्सि द्धिरितिवाच्यं, व्यावृत्तेः पदसामथ्र्रळयतया शब्दार्थत्वाभावद् यश्चार्थादर्था न स चोदनार्थ ” इति न्यायालू, नचक्षुण गुणिभावाभिधानेपि तदितरव्यावृत्तिसिद्धिरिति वाच्यंब्रह्मपद र्थमात्रस्य बुभुत्सितत्वेन गुणगुणिभावानुपएरितिभावः । तत्र दृष्टान्तमाह- प्रकृष्ट ” इति, । तमेव विभजते

  • घथा ” इति ।

ननु तत्रापि लक्ष्यैकत्वेन प्रकृष्टशब्दमात्रमेवास्तु छतमितरेणे स्यत आह-* सखलु ” इति । अस्तु तर्हि प्रकाशमाश्रमि स्थत आह— नापि ” इति, । किं तर्हि, लक्ष्यंस्वरूपप्रतिपतये ८८ 8B २६२ न्यायमकरन्दे मू ०-तदनेनापेक्षितचन्द्रलक्षणाभिधायिना स एव विशेष आख्यातव्यः यथैव प्रकृष्टप्रकाशपलक्ष्ययोः परस्परं चन्द्रस्वलक्षणाच्चाभेदः, तथा चाप्रकृष्टखद्योतादिव्यवच्छेदेन प्रकृष्टपदस्या प्रकाशसन्तमसादैिव्यवच्छेदेन प्रकाशपदस्य च प्रवर्त मानस्य न वैयथ्ये, नाप्यखण्डार्थताऽभावःचन्द्रप्रा तिपदिकार्थमात्रप्रतिपादनाय पदप्रयोगात, । प्रतिपित्सितं खल्वसौ प्रतिपादयन्प्रतिपादयिता प्र टीe-वक्तव्यमित्यतआह -‘तनेन ‘” विशेषं दर्शयति इन । यथैव ” इति, । ननु प्रकृष्टप्रकाशपदवाच्ययोर्विशिष्टतया कथमखण्डार्थत्वमि स्यत आह-‘‘ प्रकृष्टप्रकाशपदलक्ष्ययोर् ” इति, । तयोः परस्पराभेदोपि चन्द्रस्वलक्षणाझेदेऽखण्डार्थता न स्यदिति विशि नष्टि-* चन्द्रस्वलक्षणाच्च ” इति, । तावता कथमुक्तदोषप रिहारेणाखण्डतासिद्धिरित्यत आह-‘- तथाच ” इति,। ननु तद्गुणप्रतिपादनेपि तदितरध्यवच्छेदसिद्धेः कथमख ण्डार्थतेति, तत्राह -‘‘ चन्द्रप्रातिपदिकार्थ ” इति, । भवतु तन्मात्रप्रतिपादनाय प्रयोगस्तथापि गुणपरत्वं किं न स्यादित्यत आह— प्रतिपित्सितम् ” इति, । विषले दोष G G अखण्डयत्सम २६३ सू०-खुरवधयवचनतामवलम्बंत अपरथा त्वबुभुत्सताव बोधने सत्यनवधेयवचनतया नायं प्रेक्षावानित्युपेक्षणी प्रतिपित्सितं चानेन चन्द्रस्वलक्षणमात्रमिति तदेव प्रतिपादनीयं तथा चाखण्डार्थतासिद्धिः, तदेवं प्रयोगपदवीमुपारोहति-विज्ञानानन्दादिवाक्य मखण्डार्थपरं लक्षणवाक्यत्वाद् यदित्थं तत्तथा यथा प्र कृष्टप्रकाशश्चन्द्र इति वाक्यं यथा वा पृथुवुश्नोदराकारः कुम्भ इति । टीr०-माइ-‘‘अपरथा' इति, । अनाकङ्कितार्थप्रतिपादनादप्राप्तका लनिग्रहापतिरित्यर्थः। ननु गुणविशिष्टमेव प्रतिपित्सितमिति तत्राह- प्रतिपि त्सितं च • इति, । अयमभिसन्धि. -न वयमेतद्वाक्यस्य संसृष्टस्वार्थत्वमेव कापि नास्तीति ब्रूमः, नापि चन्द्रखण्ड” इति, किन्तु प्रातिपदिकार्थमा श्रबुभुत्सायामयं प्रयुक्त पदसन्दर्भ. परिहृत्य संसर्गपरत्वं तस्माज एव पर्यवस्यतीतं । दृष्टान्तं प्रमाध्योक्तेर्थेऽनुभवं रचपति –‘तदेवम्” इति, अखण्डार्थपरं=संसर्गागोचरप्रमितिजनकं, संस्टार्थपरवाक्येनानैका तिकतापरिहाराय ल(१२)क्षणविशेषणं, तन्मात्रामिधाने(२) च गन्धा दिषु व्यभिचारःतेषां लक्षणत्वेपि शब्दरूपत्वाभावेनाऽखण्डार्थप रत्वभावाद्। ( , ) हृतौ लचमिति विशेषणमित्यर्थं, । ( २ ) वञ्चयत्वादित्येतन्मात्रोपादाने चत्वर्य., । . १५ & २६४ न्यायमकरन्दे सू०–नचायं साध्यविकलो दृष्टान्तः , प्रकृष्टादिपदानाम प्यखण्डार्थवृत्तितायाः अनन्तरमेवोपपादितत्वाद्,। आचार्यवाचस्पतिमिश्राः पुनर्-अण्मतुबिनिस ग्रसविशेषाणां सन्निहितविशेषाभिधायितामङ्गीकुर्वाणा वैश्वदेव्यामिक्षा दण्डी कमण्डलुमानित्यादयोप्यखण्डार्थ वृत्ताियामुदाहार्या इति मन्यन्ते, टी१०–ाध्यविकलतासदृश , परिहरति-‘‘नच” इति, । अन्वेवमपि साध्यविकलो दृष्टान्तस्तदितरव्यावृषेस्तत्तच्छब्दवा यत्वस्येव वा प्रतिपादनाहूगन्धवती पृथिवीयदलक्षणवाक्य स्यापि सखण्डार्थत्वादिति चेदू, मैवं, व्यापृतिवाचकशब्दाभावेन सस्माद् ब्याहृतिपरत्वाभावात्, तद्धर्मनिरूपणेन लक्ष्यस्वरूपप्रति पादनेऽर्थाद् व्यावृतिसिद्धवै सामथ्र्योलङ्गयतयं शब्दार्थत्वाभावाद् अन्यथा गवानयनवाक्ये तुरगानयनव्यावृतेरपि शब्दार्थत्वापाताद् वृद्धव्यवहारादेव शब्दार्थयोर्वाच्यवाचकसिौ लक्षणवाक्यानपेक्ष णत्,लक्षणवाक्येनैव वाच्यवाचकभावाऽवगमेलक्षणा लक्षणवाक्यस्थपदाना– अपि तदवमसिौ लक्षणान्तराश्रयणेनानवस्थापातात् आप्तोपदे घवस्तुस्वरूपमात्रपरेणैव लक्षणवाक्येवार्थादितरव्यादृचिरिति स्त्री कारस्यैव युकत्वादिति भावः । न केवलं लक्षणवाक्यानामेवास्खण्डार्थत्वमन्यश्चापि तदस्तीति जचस्पतिमिश्रमतमाह आचार्य ” इति, । चिश्च गावो =' यस्येति वध्रीहिसमासस्थाम्यपदार्थप्राधान्येन देवदमात्रपरत्वा त्रिगनेपदपरत्वे चान्यपदार्थप्रधानता ऽभावे बहुत्रीहिसमास ग्रकोप, द्विश्वेदेवा देवता अस्याः कमण्डलुरस्य दण्डोस्येति विग्रहाद् अण्-मतुबादिप्रत्ययानामपि बहुवीहिसमात्रार्थत्वेन व्य किमात्रपरत्वादखण्डार्थत्वमित्यर्थः, पाठक्रमव्यस्ययेन वैश्वदेवी याद्युदाहरणम्, । अखण्डार्थत्वसमर्थन स । मू•-कश्चायं तैर्थिक इत्थमाचक्षीत-अपर्यायानेकपदाना मखण्डार्थवृत्तितानुपपन्नेति, न तावदैयाकरणः, तेन स्वयमेव प्रातिपदिकप्रथमाविभक्त्योरेकरसार्थवृत्तिताभ्यु पगमाद् ,नापि सौगतेनेत्थं पर्यनुयुज्येत, विज्ञानं भिन्नमिति वाक्ये त्रिज्ञानभिन्नशब्दयोरखण्डार्थता भ्युपगमाद्, न खलु विज्ञानादन्यस्तद्वेदोस्ति येन भि न्नपदस्यार्थातिरेकोवसीयेत, अत एव न गुरुमतानुसारि णोप्येवं पर्यनुयोगावकाशःसमानन्यायत्वात्, । टी-अखण्डवाक्यार्थस्य सर्वतन्त्रसलान्ततां विदऍयिषुस्ततत्परीक्ष कसम्मतुिं दीयितुमाह -“ कवयम् ” इति, तेन स्वयमेवति, ग्रद्यपि लिङ्गपरिमाणवचनेषु प्रथमातिरिक्तायैव तथापि प्रतिपदि कार्यं साऽनतिरिक्त, नच प्रथमाविभक्तेः प्रतिपदिकसमानार्थत्वे वैयर्यमेव स्यादिति वाच्यं, शब्दसाधुत्वसिद्ध्यर्थमपि तत्प्रयोगोप थतेरिति भावः । तदेव कथमित्यत आह -* नोखलु ” इति, । मेदस्य । विज्ञानस्वरूपानतिरिक्ततया भिक्षशब्दस्यापि विज्ञानमात्रपरस्याSसे द्यवच्छेदेन स्वयैकताया वकग्रत्वादिति भावः, उकं न्यायं । स्वरूपमेवादिमतान्तरेष्वतिदिशति —‘‘ अत एव” इति, । धर्मिव्यतिरिक्को भेद इति मतेप्युक्तन्यायमतिर्दशति २६६ म्यायमकरन्दे ०-कणभक्षाक्षचरणकुमारिलपक्षपातिनोपि स्वरूपभेद वादिनः प्रागुनीतन्यायेन शिक्षणीयाः धर्मभेदवादिनस्तु भेदो भिन्न इत्युदाहरणेन, न खलु भेदस्य भेदान्तरमस्ति येन भेदो भिन्न इत्यर्थाति रेको तस्मात्सर्वतन्त्रराढान्तोयमखण्डवाक्यार्थ वण्र्यंत, इति सिद्धम् । एवं च विज्ञानानन्दपदयोरेकर्यांनुपपत्ताववश्याभ्यु पेयमेवैतदानन्दादिगुणकं ब्रह्म वेदान्तवेदनीयमित्यपास्तम्,। ‘एकमेवाऽद्वितीयं नेहनानास्ति किं चन' इति ब्रह्म णि निखिलभेदप्रतिषेधान्नानन्दादिभिर्गुणगुणिभावो ८०-f धर्म ’ इति, । उदाहरणेन-शिक्षणीया इति पूर्वेणान्वयः।। ननु तत्रापि भेदान्तरविशिष्टत्वमेव किं नाभिधीयत इत्यत आIह -‘ नखल ’ इति । भेदस्य भेदान्तरस्वीकारेऽनवस्थान दू,एतदतिक्रमे च भिन्नशब्दस्यानेकेषु प्रवर्तमानस्यैकप्रवृत्तिनिमित्ता श्रयणे स्वाश्रितभेदस्यावर्तमानतया तत्र भिन्नशब्दस्य भेदनिमित्त कत्त्वयोगादात्मनि वृतिविरोधेन स्वीकृतोपाधिनिमितकत्वाभावा दखण्डार्थताया अवयवक्तव्यवादेतेि भवने । एवमखण्डार्थत्वसम्भवादनन्दादिपदनां गुणपरता न स्वी करणीयेत्याह-‘* एवञ्च ” इति । निखिलभेनिराकरणदृष्ये वमित्याह- ‘‘ एकमेव ” इति । अखण्डार्थत्वसमर्थनम् । २६७ मू ०–-ब्रह्मणस्तस्य भेदापेक्षत्वात्, न खल्वन्तरेण भेदमेक स्मिन्नव तत्सम्भव इत्युक्तमायुष्मतंत्र, नच भेद्तद् भावयोरेकोपाधावुपपत्तिः येन निषेधश्रुतिर्गुणगुणिभा बश्वोपपद्येत, भावाभावयोरेकत्ताऽनुपपत्तेः, न हि यत्रैव कुम्भस्तत्रैव तदभावो युक्तिमान्, तस्मादखण्डार्थपर्यव सायीनि विज्ञानानन्दादिपदानीति सिद्धम्, । एवं च तत्वमसीत्यपि जीवब्रह्मतादात्म्यबोधपरं वाक्यमखण्डार्थनिष्टमेव सोयं देवदत्त इति वाक्यवत् । तत्र हि पदत्रयस्यैकस्मिन्नेत्र देनदत्ते पर्यवसान मवसीयते, तथा च प्रत्यभिज्ञायामधिगतमेकत्वं परस्मै टी०-मस्तु भेदस्तथापि गुणगुणिभावः किं न स्यादित्यत आह—

  • तस्य ” इति, । तदेव स्फुटयति -‘‘ नोखलु ’ इति, ।

अस्तु तर्हि भेदाऽभेदश्यां गुणगुणिभाव इति तत्राह--‘‘ नच » इति, । उपपत्तौ कोने लाभस्तत्राह-“ येन ” इति, त तदेव स्फु व्यति—« नहि ’ इति । तदङ्गीकारे जगति विरोध्योच्छेयः स्या दूत भाव• । अवान्तरवाक्यस्याखण्डथतामाभधाय महावाक्यस्यपे ता माह-* एवजी ’” इति, । दृष्टान्तं प्रपञ्चयति –‘“ तत्रहि ॐ शति, । तदेव कथमित्यत आह-* तथा च ” इति, ३६८ न्यायमकरन्दे मू°-प्रतिपादन्नाह सोयं देवदत्त इति, न च तत्र तद्दे शकलयोरेतद्देशकालयोस्तद्वच्छिन्नयोर्वा देवदत्तरूपयो क्यं प्रत्यभिजानाति, किन्तु सोयमित्यवच्छिन्नरूप इयोपलक्षितः प्रत्यभिज्ञागोचरंभावमाचरति, प्रत्यभि ज्ञाते चार्थे परस्मै विशिष्टाभिधायिपदाभ्यां स्वयैकदे शपरित्यागेनैकदेशलक्षणया प्रतिपादयति । दी-ननु तत्रापि विशिष्टयोरैकत्वं प्रत्यभिशगोचर इति तत्राह- Q« नच ” इति, । तदेतद्देशकालयोंरिति दृष्टान्तकथनं, यथा त. देतद्देशकालयोरेकत्वं न सम्भवति विरोधादेवं तद्विशिष्टयोरपि भेदेन न तत्प्रत्यभिज्ञागोचरत्वमित्यर्थः। तर्हि कि प्रत्यभिज्ञागोचर इति तत्राह— ‘‘ किन्त ’ शति । भवतु तथापि वाक्यस्य तत्परत्वं कथमिति तत्राह- ‘‘ प्रत्यभि ज्ञातम् ” इति, । ननु तद्देशकालोपलक्षितस्यैतद्देशकालविशिखेनाभेदप्रतिपाद् नात् सखण्डयेतेबोभयोपलक्षणायां चेन्मैवं तत्रापि गौरवादिति , तत्कालपलक्षितेनैतत्कालविशिष्टस्याभेदे सति तद्वदेतत्कालविशि ४स्य प्रागपि सत्त्वप्रसङ्गादूनचैतत्कालविशिष्टत्वधर्मप्रतिपादनेष्य शूदभेदः सिध्यतीति वाच्यं साक्षादभेदप्रतिपादने सर्वाधिक स्वीकारस्याऽयुक्तत्वाद्, बुद्धिलाघवेन बुभुत्सिताभेदप्रतिपादनेन गौ रवदोषस्यापहस्तित्वादितिभावः। लक्षणायामपि न जहङ्क्षणेत्याह—“ स्वाधैकदेश ” इति । अखण्डार्थवसमर्थनम् । २६९ मू -तथा च तत्वमसिवाक्येपि तत्स्वंपदार्थयोर्विरुडांश परिहाराय जहदजहलक्षणया जीवपरमात्मतादात्म्यपर्य बसायो नानुपपन्नः तथाच प्रयोगः-तत्वमसिवाक्यमखण्डार्थनिष्टमका र्यकारणद्रव्यवह्निवे सति समानाधिकरणत्वात्सयं दे वदत्त इति वाक्यवदिति, । तस्मात्तत्वमसीत्यादिवाक्याज्जीवपरात्मनोरैकारम्य गचरं ज्ञानं सिद्धं मोक्षनिबन्धनम् । ननु भोः क एष मोक्षो नाम, केचिदाहुर्-उत्त S टी०-दार्थान्तिकमाह-‘‘ तथा ” इति, । पारोक्ष्यसद्वितीयत्वादि विरुद्धांशपरिहारेणाविरुद्धयंशलक्षणया एकत्वमभिधीयतं इत्यर्थः । नीलमुत्पलमित्यादिगुणगुणिभावसामानाधिकरण्ये व्यभिचा रनिवारणार्थं द्रव्यपदं, स्मृद्धष्टादिसामानाधिकरण्यव्यवच्छेदार्थों । कार्यकारणपदम , अकार्यकारणनिष्टत्वे सति सामानधिकरण्य दित्यभिधीयमाने ग . शवलेय इत्याकृतिव्यक्ति सामानाधिकरण्ये व्यभिचारस्तस्माभूदिति द्रव्यंपदम्, अकर्यकारणनिष्ठत्वस्य द्र व्यविशेषितस्य च शचलेयस्य गोत्वं देवदत्तस्य गौरित्यादिवाक्येषु व्यभिचारस्तत्परिहारार्थं समानाधिकरण्यादिति। तदेवं शोधिततत्त्वंपदार्थयोर्वाक्यादेकत्वज्ञानमुपपन्नमित्युपसं हरन्नुतरवादर्थमुपक्षिपति-“ तस्माद् ” इति, । अविद्यानिवृत्तिलक्षणमोक्षप्रसाधनय मतान्तराणि निरचि कीर्तृकाह् 'पूर्वं तनि कथयति-‘‘ ननु ” इति। माध्यमिक , मतमाह-* कोचि ” इति, । उत्तराधरभवे=उत्कर्षापक २७७ न्यायमकरन्दे मू०-राधरभावेन निरन्तरोत्पादक्लेशादिदोषदूषितबोधस न्ततिविच्छेदलक्षणो मोक्ष इति, तदाहुः “ प्रदीपस्येव निर्वाणं विमोक्षस्तस्य ता यिन’’ इति । अपरे पुनर्भवनाप्रकर्षपरिलब्धपरिशुद्धचितसन्ता नम्, अपरे तु बोधादिनिखिलवैशेषिकगुणोच्छेदेन क्षे त्वज्ञस्य स्वरूपावस्थानम्, अन्ये तु प्रलीननिखिलोपाधेः क्षेत्रज्ञस्य सततोर्जगतिलक्षणम्, । टी०-भावेन निरन्तरमुपादो येष वोधानां ते तथ क्लेशा=रागद्वे षमोहा’, आदिब्दद्विषयकारखासनाः , ते च ते क्लेशादिदूषिताश्च, तेषां बोधानां सन्तानं तस्योच्छेद इति यावद्,उत्कर्षापकर्षभावेन निरन्तरोत्पादवन्तो ये क्लेशादयस्तदूषितबोधसन्तानस्यपरम इति वा । बद्धस्यात्मनो बन्धेन सह नाश एव मोक्ष इत्यर्थ । तायिनो=विस्तारिणो बोधसन्तानस्य निर्वाणं=निवृतिः स एव मोक्ष इति यावत् । योगाचारमतमाह-‘‘ अपर इति, । क्षणिकदुःखशून्य स्वलक्षणभावनाप्रकर्षेण जनितः परिशुद्ध =बिषयाकाराद्युपप्लवन्यो यश्चितसन्तानस्तस्योत्पाद एव मोक्ष इत्यर्थः, । नैय्यायिकमतमाह अपरे ” इति, सु त । आदिशब्देन - ववुःखेछठेषप्रयत्नधर्माधर्मसंस्कारा विशेषगुणा गृह्यन्ते, संख्या दिसामान्यगुणानां मुक्त्यवस्थायामपिभवद् वैशेषिकग्रहणम, । जैनमतमाह-‘‘ अन्येतु ’” इति, । प्रविलीना निखिलाः शरीरेन्द्रियकर्मप्रभृतय उपाधयो यस्य स तथा तस्येति यावत् । ” 8B मोक्षनिरूपणम् । २७१ मू ७-अक्षयशरीरादिलाभमपरे, प्रकृतिपुरुषविवेकदर्श नात्तदविवकविनिवृत्तौ पुरुषस्य स्वरूपेणावस्थानमेके । नित्यनिरतिशयसुखभिव्यक्तिर्निःशेषदुःखोच्छेदल क्षणमाचार्याःस पुनरविद्यास्तमय एवेति, । तदाह स्म अविद्यास्तमयो मोक्षः सा संसार उदाहृता’ इति । न तावदाद्यः पक्षः प्रेक्षावतां चेत्तमनुरञ्ज यति, तथा सति मोक्षस्य । पुरुषार्थभावाभावात, त थाहि सन्तानोछेदलक्षणो मोक्षः सन्तानिनां पुरुषार्थः, ८G टी०-वैष्णवकापालिकयोमैतमाह-‘‘अक्षय” इत, । साचययो गमतमाह- ९ प्रकृति ’ इति, । शरीरेन्द्रियादिभावेन परिण तयाः प्रकृतेः पुरुषस्य विवेके न ज्ञायते तन्निबन्धनश्चयमहं कर्ता सुखी दुःस्त्रीत्यादिव्यवहारःप्रकृतिविविक्तपुरूषदर्थेनेन तदविवे. कनिवृतौ पुरुषस्य स्वरूपेणाव स्थानं मोक्ष इत्यर्थः । सिद्धान्तमतमाह -‘‘ नित्य ' इति, । संप्रसादावस्थाया मपि सुखस्य ग्रहस्त्ररूपतया ताद्वयत्वात् ततो विशिनष्टि

  • निःशेष ” इति, । तावन्मात्राभिघाने च वैशेषिकमतादचि

शेषोऽतो नित्येत्युक्तम्, तथापि न्यायभूषणकारमतादविशेषस्तत्राह ‘‘ सपनर ' इति , । तत्र मण्डनमिश्रवचनमुदाहरति-‘त- दाहुः स्म’ इति, । सा=अविद्या, । पुरुषार्थार्हवाभावभावं वर्धयितुं विकल्पपति–“ तथा हि ’’ १ ११ २७२ न्यायमकरन् ०-किं वा सन्तानस्य, न तावत्सन्तानिनां, तेषां स्वरस परिनिर्वाणेन मोक्षफलसम्बन्धाभावाद्, नपि सन्तानस्य, स्वोच्छेदस्यपुरुषार्थत्यात्, को हि नाम सर्वतः प्रेयस आत्मन उच्छेदं कामयते, नच सन्तानिभ्योतिरिक्तः सन्तानो नाम प्रमाणत्रान् यस्य बन्धमोक्षाववकल्पेत, नच सन्तानिन एव सन्तानःतेषां प्रत्येकं सन्तान धीगोचरमावाभावात् प्रमुक्तद्घानुषङ्गाच्च । नापि सन्तानिनामेत्र हेतुफलभावः सन्तानः, तस्य दुबत्न ताश्रत्यभं तत्र प्रक्रमते स्वरूपमात्र परिनिष्ठत्वात्, साक्षात्कृतिर्हि प्रत्यक्षी, तच्च स्वलक्षणमा KS टी०-इति, ‘स्वरसपरिनिर्वाणेन' इति, हैवन्तरानपेक्षतया स्त्रोपस्य वन्द्वारं वनक्षेत्र, सन्तानस्यैवालमत्वरसुद्स्यपुरुषार्थत्वfते । द्वितीयं दूषयति-‘‘ नापि ” इति, तदेव खाधयति

  • को हि” इति, सन्तानोपि भेदाभेदविकल्पेन दुर्निरूप इत्याह
  • नच शति, ‘प्रागुकशति, स्वमसपरिनिर्वाणेन मोक्षफळसम्ब

धाभावादित्यर्थः । अस्तु तर्हि सन्तानिनां कायैकारणभावः सन्तान इति, तत्राह ‘‘ नापि १० इति, । किमसौ प्रत्यक्षेण गम्यते कि वानुमानेनेति विकल्ष्याचं दूषयति -“ न तावद् ” इति, । वैभाषिकेणेव वाह्यार्थानभ्युपगमेन स्वरूपमात्रनिष्टत्वादित्यर्थः। न रूपमात्रनिष्ठत्वं दऍयितुं प्रत्यक्षस्य स्वरूपमाह-“‘साक्षात्कृतिर्” इति, । सामान्यस्यावरङ्गत्वेन स्वळणमात्रगो वरमिति यमत्रम्, । मोक्षनिरूपणम् । २७३ मू ०-त्रगोचर, तथा च संवेदने स्वसंवेदनमेव प्रत्यक्षी, न च तत्पूर्वोत्तराः सविदः समाकलयितुमलमतः कथं तद् धीननिरूपणमपि हेतुफलभावं तासामाकलयेत्, तत एव न कस्य चित्तेन प्रतिबन्धोपि यस्मादनुमानतस्तत्रसायः, तथापि वैकल्पिकोऽयं सन्तानस्तत्वाऽन्यत्वाभ्यामनि चीच्यःतस्यैव च बन्धमोक्षाविति चेत्, तत्किमिदानीं बन्धशायामेिव मोक्षदशायामप्यनिवृत्तेः कल्पनाया येन काल्पनिकमेवाकारं मोक्षभाजमाचष्टे भवान्, अद्वैति चेद्, टीr७–ततः किमित्यत आह-‘‘ तथाच ” इति, । तदेव पूबलर ज्ञानविषयं कि न स्यादित्यत आह -‘‘ नच तद् ’ इति, । पूर्वोत्तरनानां स्वस्वमाश्रविषयत्वादित्यर्थः, । संविदामनाकलनेपि हेतुभावः किमिति न गृह्यत इत्यत आह

  • कथम् ” इति, । नन्वनुमानेन संगृह्यत इति द्वितीयं दूष

यति- तत एव ” इति, । प्रतिबन्धः=अविनाभावःहेतु फलभावस्याऽप्रयक्षतया तेन व्य क्तग्रहणाभावादनुमानग्राह्यता न सम्भवतीत्यर्थः । यस्मादविनाभावादनुमानतो लिट्टेन तस्य हेतुफल भावस्यावसायः स प्रतिबन्धो न गृह्यते इति यावदू, । सन्तानिभ्यो भेदेनाभेदेन च दुर्निरूपस्य विकल्पमात्रविषयस्य सन्तानस्य बन्धमोक्षाविति शङ्कते-“ तथापि ” इति, । गूढा भिसन्धिरुत्तरमाह-‘‘ तत्किम् ” इति, । तदनुवृत्तिः केन केति, तन्नाह-‘‘येन’” इति, । भवतु तयैवेति शङ्कते-‘‘अड्’ इति, । कलपनाया मोक्षदायामप्यनुवर्तमानतया तन्मात्रशरीर स्यापि सन्तानस्य सत्वान्न तदुच्छेदो मोक्ष इति । ३५ २७४ न्यायमकरन्दे मू ०-हन्त तर्हि सन्तानोच्छेदो मोक्षःतथासति सन्तानस्य फलिनोऽभावाद् न चान्तरेण फलिनं फलं स्याद्, नचाफलार्थी प्रवृत्तिः प्रेक्षावतामित्यसमञ्जसपक्षनिक्षे पक्षम एवायं पक्षः । परिशुद्धचित्तसन्तानोत्पादेपि प्राचीनसन्तानोच्छे दानस्य कश्चित्पुरुषार्थःपरिशुद्धचित्तसन्तान एव पु रुषार्थ इति चेत्, तथापि यस्य प्रवृत्तिमोक्षाय न .तस्य कश्चित्पुरुषार्थ इति सुनिरूपितो मोक्षः, मोक्षदशाया मपि च सन्तानपारिकल्पनायां क्लेशपरिकल्पनापि दुर्वा ट-७स्वाभिसन्धिमुद्धाटयति-‘ हन्ततर्हि ” इति, । तदु च्छेद एव किं क न स्यादित्यत आह-‘‘ तथासति ” इति, । मा स्तु फलिसवमिति तत्राह-* नचान्तरेण ” इति, । फल मपि मा भूदित्यत आह—‘ नचाऽफलार्था ’ इति, । योगाचारमते चियुद्धसन्तानोत्पादे प्राचीनसन्तानस्य किमु च्छेद किं वा नेति चिकट्यावे दोषमाह-‘‘ परिशुद्ध , इति, । युद्धसन्तान एव सम्भविष्यतीति शङ्कते-“ परिशद्ध ’’ इति, । वन्धमोक्षयोर्वैयधिकरण्यापाताद्, बन्धविच्छेद पर्यायस्य त स्मिन्नसम्भवाच्चेति परि हरति -‘‘ तथापि १ इति, । द्वितीये दोषमाह-‘ मोक्षदशायाम् इति, । विशुद्धचित्तसन्तान मोक्ष इस्येतदेव न घटते तत्रापि सन्तानस्य पूर्ववत्कल्पनामात्रशरी रतया मोक्षदशायामपि सन्तननिर्वाहककल्पनाऽनिवृत्तौ क्लेशादि कल्पनाऽनिवृत्तेरिति विकल्पद्वयमुपस्य वा स्नातंत्र्येण दूषणमा 99 मोक्षनिरूपणम् । र७५ मू०–रा एव, वासनातो हि कल्पना, तत्वपरिभावनाव शय वासनच्छेदः, सा चेत्संसारवासनां नच्छन्द्यन् नतरां रागादिवासनां, तथा च संसारानुबन्ध एवेत्यवि चारितरमणीय एवायं मोक्षः । तृतीयोपि मोक्षप्रकारो न पुरुषार्थगन्धमनुभवेद, दुःखोच्छेद एव परमपुरुषार्थ इति चेत् । कुतः पुनर्निखिलसुखोच्छेदादपुरुषार्थोपि न भवेत्, तथाच समव्ययफलस्वान्न मोक्षाय प्रेक्षावतां प्रवृत्तिः, उक्तं हि-व्यसनानि दुरन्तानि समव्ययफलानि टी०-ह -‘‘मोक्षदशायाम्’ ” इति, । कथमित्यत आह -‘वर नातोहि ” इति, । वासनातसन्ततिपतितपूर्वेशनं कल्पना त जन्यभ्रमज्ञानमिति यावत्, स्पायिवादिवदतिरिक्तसंस्कारानङ्गव कारात, ततः किमित्यत आह -ॐ तत्स्व ” इति, । तथापि कथं क्लेशपरिकल्पनेस्यत आह-‘‘ साचेद ’’ इति, । तत्त्वज्ञानस्थ भ्रमाविरोधित्वे सन्तानभ्रमोपि न निवर्तेते अनुवृत्ते युगादिवास नापि न निवर्तेत इत्यर्थः । वैशेषिकमोठं दूषयति. - “ तृतीयोपि ” इति, । आन्त्यन्ति कदुःखनिवृत्तिरस्ति पुरुषार्थ इति शङ्कने– ‘‘ दुःखोच्छेद » इति, । तथापि सुखस्याभावेन समव्ययफलत्वादपुरुषार्थता दुर्वा रेति परि हरति-“ कतः पुनर् ” इति, । ननु दु खभाव पुरुषार्थताप्यस्तीति तत्राहकं ‘ तथाच ” इहि, । उक्लेरै नीतिशास्त्रमुदाहरति-“ उक्तं हि ” इत, दुर K _ रॉ७६ म्यायमकरन्दे मू°-व, अशक्यानि च वस्तूनि नारभेत विचक्षण’ इति,। नच दुःखपरिहारमात्रप्रयोजना प्रवृत्तिः कचिद् दृष्टचरी, कण्टकादिदुःखपरिहरोपि हि दुःखे सति निरवद्यसुखोपभोगसम्भवात्सुखोपभोगार्थ एवेत्यदृष्टान्तः , किं च न दुःखाभावोप्यसंवेद्यः पुरुषार्थः, विज्ञा टीo-तानिदुखतराणि, समे व्ययफले च तानि समभ्ययफलानि, अशक्यानि=साधकप्रयत्नसाध्यानि, } ननु संसारसुखस्यापि ङ.खशबलतया विषसंपृक्तमधुवपुरुषा थेतया तत्परिहारमात्रेणापि भवति प्रकृतिरित्यत आह-‘ नच * इति । सुखानुषक्तदुःखपरिहारस्य लोके पुरुषार्थत्वादनादित्य र्थः । कचदेवमपे दृश्यत इत्यत आह -* कण्टकादि ” इति, । नच सुखमपि दु खपरिहारशेषमिति विपर्ययोपि वक्तुं सुकर इति वाच्यं सुखस्य दु खभावजनने तत्प्रतीतौ चानाचश्यकत्वात्, सर त्यपि दुःखे तदनुभवे चाकस्मादुपनताविपीस्वरश्रवणादौ सुखो स्पत्तेः, न च सन्तापवतः शीतहदे निमगूढंयस्य सुखस्पत्तेर्नु, खभावोपि न सुखोषः स्यादिति वाच्यं, सुखस्य दुःखभावैकव्य यत्वनियमनङ्गीकारादू, अनुभूयमानो दुःखभावः सुखमभिव्य नक्त्येवेति परमभ्युपगमाद्नच कण्टकादिदुःखनिवृत्तौ वैषयि कसुखस्याभावादन्यस्यनिरूपणाद्यमपि नियमो सम्भवती न तिवच्यंआत्मस्वरूपभूतसुखस्य सद्भावदात्मनः सुखस्वरूपत” या परप्रेमास्पदत्वेन प्रागेव साधितत्वादितिभावः । मुक्तिदशायां विज्ञानाभावेनाननुभूयमानत्वाच्च न दुःखाभावः शुरुषार्थ ( इत्याह-‘‘ किञ्च ” इति, । 9 मोक्षनिरूपणम् । २७७ मू°–नादिविशेषगुणोच्छेदे च न तत्संवेदनमिति न - च्छद्यवस्थातो मोक्षावस्थायां विशेषमुत्पश्यामः, । यथोक्तं ‘दुःखाभावोपि नावेद्यः पुरुषार्थतयेष्यते, नहि मूच्र्छद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीर्’ इति । यदपि मतम् ‘असंवेद्यमानोपि दुःखभावः सौषुप्त दुःखाभाव इव पुरुषार्थ’ इति, तदपि न युक्तं, तत्र सं. वेदनाभावे प्रमाणाभावादअन्यस्य खल्वभवः संवेद नेन गृह्यते संवेदनस्याभावः केन हेतयदि संवे टी०-ननु तत्रापि चरमजन्मनि योगप्रभवादनागतवु 'खनिवृतेरप रोक्षतयनुभूयमानत्वं, नच यावद्दुःखनिवृत्तिसत्वमनुभूयमानत्वं, तस्य च कण्टकादिदु स्खनिवृत्तावनुपलम्भेनापुरुषार्थवानापादकत्वा दिति चेद्, एतस्यामवस्थायां पुरुषस्य कैवल्यं भवतीश्वरस्यानीश्वरस्य वेति योगशास्त्राद् योगस्यानियतत्वादनागतदुखनिवृत्तिसाक्षात्कार स्यासम्भवेनापुरुषार्थत्वस्य दुरपह्नवत्वादितिभवः। अननुभूयमानस्यापि दु खाभावस्य पुरुषार्थत्वं कचि दस्त्येव तथा प्रकृतोप किं के न स्यादित्यत आह

  • यदपि । ” इति, । त्वस्मते ज्ञानाभावस्य तन नियन्तु

मशक्यत्वेन दुःखाभावस्याऽसम्वेद्यमानताऽसि द्धति परिहरति ‘‘ तत्र ” इति, ।सम्वेदनमेव तद्दाहकं किं न स्यदित्यत आह ‘‘ अन्यस्य खलु ’” इति, । तर्हि प्रत्यक्षेण गम्यते किं वानुमा नेनेति विकल्प्यायं दूषयति-“ यदि ” इति, । द्वितीयं दूषयति २७८ न्यायमकरन्दै मू ०–दनेनैव कथं तदा सर्वसंवेदनाभावः, तथा च सर्व संवेदनाभावेन न सम्बन्धोपि लिङ्गस्य प्रतिपत्तुं श क्यत इति लिङ्गतोपि न सुषुप्तस्य सर्वज्ञानाभावावगतिः, किञ्च सुखेनाहमस्वाप्समित्यनुस्मृतेः सुखं त संवेदनं च सुषुप्तस्याभ्युपगन्तव्यं, पूर्वदिनेपि तदभ्युप गमे स एव न्यय। तथा च सुखानुभवः स्वापेपि पुरुषार्थो न दुःखा भावमात्रमिति नायं ही दृष्टान्तः । दुःखस्मृत्यनुपलम्भात्तदनुभवाभावमनुमाय निर्मुःखो टीe-‘‘ तथाच ” इति, । ननु न किञ्चिदवेदिषमित्युत्थितस्य परा मर्शदर्शनादस्ति शनभावस्यावगतिः, नचासौ साक्षिवेधस्तदा प्रति योगिस्मरणाभावेनानुपपत्तेरिति चेदू, मैचम, अभावयिलक्षणाज्ञ नस्य प्रतियोगिस्मरणानपेक्षत्वेन सुषुप्तौ साक्षिसिद्धस्य न किञ्चि दवेदिषमिथ्युत्थितस्य परामर्धे सति तदन्यथानुपपत्या तद्विरोधिः ज्ञानाभावस्येदनीमेव प्रतीयमानत्वादिति भावः । सुषुप्तौ सुखस्य विद्यमानत्वाञ्च न तत्र दुःखाभावमात्रं पुरुषर्थं इत्याह-‘‘ किश्च ” इति, । अनुस्मृतिः=परामर्शः, पूर्वदिना नुभूतं सुखं सुषुप्तौ परामश्येत इत्यत आह-‘ पूर्वदिन ” इति, ततः किमित्यत आह— * तथा च ” इति,। परामर्शान्यथासिद्धिमाशङ्कते-“दुःख'"इति, उपेक्षणीयतृण भूदित्रनुतेष्वपि स्मृयभावेननैकान्तिकत्वादयुकमेतदिति दूषयति - १ मोक्षनिरूपणम् । सू०-हमस्वाप्समित्येनमर्थं सुखेनाहमस्वाप्समित्युपचरतीति चेद्, न, स्मृत्यभावस्यानुभवभावसिद्धावनैकान्तिक वात्खमुभवरभूतों वाधाभावाच्च । तस्मान्न स्वापेष्यसंवेद्यदुःखाभावः पुरुषार्थः किन्तु प्रतिभासमानः परानन्द एवेति न मोक्षस्यापि सुख बोधवैधुर्यं पुरुषार्थतोपपत्तिः, तथा च मूच्छवस्थावत् स्वात्मेछेदवच्च न तत्र प्रेक्षावत प्रवृतिः , न खलु स्वरूपसतोप्यत्यंताप्रतिभासोऽभावाद्विशिष्यते, टीe-‘‘मृत्यभावस्य’ इति, । मुख्येसम्भवत्युपचारकल्यना च नर . ११ युक्तेत्याह - सुखानुभव ” इति, न च दु खेनाहमस्वाप्स मिति परामर्शदात्मनो दुखरूपतापि स्यादिति वाच्यं, तथा सति परप्रेमास्पदत्वविरोधादिति भावः । उपसंहरति-“ तमाद् ' इति, । तथापि प्रकृते किमा यातमित्यत आह-“ इति न मोक्षस्यापि ” इति, । फलितमाह‘ इति। — तथाच ”, ननु स्वरूपस्य सत्चदारमोच्छेदनिदर्शनमयुक्तमित्यत आह 6 नखल ” इति, नच शस्त्रानुमानाभ्यामात्मनस्तदवस्थाविशे ष्टस्य प्रतीयमानत्वात्कथमत्यन्तप्रतिभास इति वाच्यं, कण्टका दिदुखभावदशायामिव निर्मुःखोहमस्मीति मुक्तौ प्रत्यक्षतः प्र तिभासाभावेन परोक्षतया तवप्रतिभासस्य पुरुषार्थतानुपयुकत्वाद् १ २८० न्यायमकरन्दे मू ०-नन तीव्ररोगाद्यभिभूताः स्वात्मोच्छेदार्थमपि प्र वर्द्धन्ते, नच तत्र शरीरोच्छेदार्थं प्रवृत्तिरिति वाच्यं, तदतिरिक्तात्मप्रतिपत्तिशून्यानामात्मोच्छेदाभिसन्धिनैव प्रवृत्तेः, सत्य, प्रवद्धगदोन्मलितनिखिलसुखानुष ङ्गाद् दुःखमयीमिव । मूर्तिमुद्वहंतस्तथा प्रवर्तन्तां सं सारिणः पुनरेहिकामुष्मिकविविधानन्दभोगसम्भवे त साधन एव प्रवीरौन् न पुनर्निखिलसुखोच्छेदरूपे मोक्षे, यथोक्तम्-"दुःखहनाय नो युक्तं सुखं दुःखात्मकं वरं, नहि कश्चित्पदार्थः मोह्यसिद्धये प्रवर्तत’ इति, ८०आस्मोच्छेदार्थमपि कविप्रवृतिरस्तीति शङ्कते-‘नन’”इति, । आरमनो नित्यस्वेन देहमात्रोच्छेदार्थतयैव तत्प्रवृत्तिरित्यत आह नच ” इति, } सुखलेशभावेन दुःखमयदेहतया च तत्र तथास्तु ऐहिकामुष्मि सुखोपभोगसम्भवे सति तत्परिहारेण पाषणावस्थार्था न प्रहृ तिरिति परिहरति--- सत्यम् ” इति, । अभियुक्तवाक्यमुदा हरति-“* दुःखहनाय ” इति, नित्यनिरतिशयसुखानङ्गीकारे दुःखहनाय न युक्तं=दुःखहानार्थं प्रवृत्तिरयुक्तेति यावदू, दुःख हाने सति सुखस्यापि निवृत्तेः। दुःखमिश्रतत्वेन सुखमपि दु' ख पक्षनिक्षिप्तमिति तत्राह-‘ सुखम् ” इति, । दुःखसंयुट्सु खाभावेन दुःखात्मकं सुखमेव वरं=श्रेण्डमिति यावत् । तत्र हेतु माह-* नहि कश्चिद् ” इति, । मोक्षनिरूपणम् । २८१ मू ०-तस्माद्विज्ञानादिविशेषगुणोच्छेदलक्षणापि मुक्तिर्न यु क्तिमतीति सिद्धम् । मध्यमपरिमाणनिराकरणादेव च पुरुषस्य सततो टैगतिलक्षणोपि मोक्षः परास्तावकाशः । किञ्च-सततोद्भगतिर्न मोक्षोपयोगिनी, बहुलायास हेतुत्वात्प्रत्युतार्थपक्षनिक्षेपमर्हति । अक्षयशरीरादिलाभोष्ययुक्तिमानेव, अस्मदादिशरीर वत् क्षयिष्णुतानुमानस्य कार्यताविशेषेणाशक्यनिवार णत्वात्, । ४७वैशेषिकमोक्षनिराकरणमुपसंहरति-“ तस्माद्-” इति, । जैनमोहं निराकरोति-‘‘ मध्यमपरिमाण » इति, । मध्य मपरिमाणवेऽनित्यत्वप्रसङ्गाद् नित्यत्वस्वीकाराश्च सर्वगतत्वे सिद्ध सततोद्धगमनमयुक्तमित्यर्थः । पक्ष एवयमनुपपन्न इत्याह-‘‘ किञ्च ” इति, । माहेश्वरादिमोक्षे निराकरोति-‘“ अक्षय ” इति, । ‘विवादाध्यासितं शरीरमनित्यं शरीरत्वादस्मदादिशरीरव' इत्यत्र मुकव्यवस्थातिरिक्तकार्यतादेरनुपाधित्वाद्इत्यनुमानसम्भ बाद्, आगमानां च तदीयानाम – “ अतोऽन्यदार्तम् ” इति प्र यक्षश्रुत्या तदनुसरिपुराणव घ्यैश्च धाधितत्वादित्यर्थः । ३६ २८२ न्यायमकरन्दं मू०-प्रकृतिपुरुषविवेकदर्शनाच्च पुरुषस्वरूपावस्थानल क्षणा मुक्तिर्न पुरुषार्थपक्षमवलम्बते, न खल्वन्तरेण सुखसाक्षात्कारमन्यः पुरुषार्थ इत्यावेदितं, नचानन्द रूपः पुरुषोभ्युपगतो येन स एव प्रकाशमानः पुरुषार्थः किं च यस्य बन्धस्तस्यैव तदभावो मोक्षो भवेद्, बन्धश्चाज्ञाननिमित्तः यस्मादुक्तं-‘‘ धमण गमनम्’ गमनमधस्ताद्भवत्यधर्मेण, ज्ञानेन चापवर्गे विपर्ययादि ध्यते बन्धः” “वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद् रागाद, ऐश्वर्यादविघातो विपर्यपात्तद्विप यस” इति । टी०-साद्भयमोक्षमपाकरोति--‘‘ प्रकृति ” इति, । ननु दुःख निवृत्तेः कथं पुरुषार्थत्वाभाव इति तत्राह - * ने खलु ” इति, घेriतवत्किन स्यादित्यत आह— ‘‘ नच ‘” इति, । बन्धमोक्षयोर्वैय्यधिकरण्यादप्ययुक्तमेतदित्याह-‘* किंश्च ” इति, । ततः किमित्यत आह-* बन्धश्च ” इति, । उकथं साह्यसम्मतिमाह-‘‘ धर्मेण ’’ इति, । नित्यनैमि ति कादिजनिनेन धर्मेणेrईंलेकप्राप्तिरिति यावत्, अधर्मेण च प्रति षिद्धादिजानितेनाऽधस्ताद्मने=नरकप्राप्ति', ज्ञानेन=सत्वपुरुषान्यता ज्ञाननापवर्गा, विपर्ययादू=अग्रहणद्वन्धो मोक्षविपरीत ., वैराग्याभ्र कृतिलयलक्षणो मोक्ष , साविकरागस्य मोहतानिवृत्यर्थं राजसादिति प्रहण, राजसाद्रागात्संसार=पुन•शरीरयोगः, ऐश्वर्यादणिमादिल मोक्षनिरूपणम । २८३ मू०-तच्चाज्ञानरागादिकं बुद्धेरेवभिमतं न पुरुषस्येति कथमन्यगतेनाज्ञानादिना पुरुषस्य बन्धमोक्षाद्युपपत्तिः नहि तस्करापराधात्साधूनां बन्धो न्याय्यःसाधुकृताहा सुकृतात्तस्कराणां मोक्ष इति । स्यादेतद्-उपचारेणैव पुरुषस्य बन्धमोक्षावुच्येते मु ख्यतस्तु प्रकृतेरेवे बन्धमोक्षौ,यस्मादुक्तं—रूपैः सप्तभिरेव बध्नात्यात्मानमात्मना प्रकृतिः, सैव च पुरुषस्पार्थ विमो चयत्येकरुपेण’ इति । न, निमित्ताभावादुपचारानुपपत्तेः, न च स्वस्वा टीr०-क्षणाविघात:=सर्वस्मिणि विश्वे प्रतिहत, विपथं यादृ= अनैश्वर तहपर्शसःप्रतिहतस्वसिति चावडू, अत्र च विपर्य यषिध्यते बन्ध इत्यनख बन्धहेतुत्वमुक्कमिति मन्त्रस्यमिति, च थाइ— ८५ तच्च ’” इति, आदिशब्देनाधर्मावैराग्यमैश्वर्यं तद्विपर्यथा ण संप्रह,तव लोकष्टार्तेन साधयति-“ न हि ’” इति, । प्रकृतिनिष्टावेव बधमोक्षौ पुरुषस्य तत्स्वमितथोपचर्यते ततो न वैय्यधिकरण्यमिति शङ्कते -“ स्यादेतद ” इति । तत्र साक्षितया साङ्गसंमतवचनमुदाहरति-‘‘ रूपैर् ॐ ति, भ मैंण गमनमूर्छम्-इत्यत्र प्रतिपादितरूपेषु धर्मवैराग्यैश्वर्योधर्मशाना वैराम्यानैश्वर्यायैः सप्तभिः स्वात्मानं स्वयमेव यन्नानि सैव च पुरुषस्य मुकर्वव्यवहारसिद्धये शानाख्येनैकेन रूपेणास्मानमेव विवे क्षयतीत्यर्थः । पर्फरिहरति -‘‘ न निमित्त ” इति, । दृश्यस्य द्रष्टैशेषतया स्वस्वामिभावो निमित्तमित्याश पुरुषस्योदासीनतया सोपि न सम्भवतीत्याह-‘‘ नच » अनुदासीनस्य स्वामित्वेपि न दृष्टान्त 9 २८४ न्यायमकरन्दे मू०-मिभावो निमित्तं, सर्वथोदासीनस्य स्वस्वामिभावे दृष्टान्ताऽप्रासिद्धेःविपर्यये तु राजादिदृष्टान्तः सुलभ एव, स्वत्वमप्युपकारकस्यैव भृत्यादेर्गुष्टं, नच बुद्धिर्भवन्म ते पुंसः स्वभावनिर्मलस्य कंचिदुपकारं कर्तुं शक्तेति । नर्तकीवदात्मानं दर्शयन्त्येवोपकारिकेति चेद्, नै तदस्ति, नर्तकी रङ्गस्य स्वात्मसाक्षात्कारं तत्प्रणाड्या चानन्दविशेष जनयन्ती भवत्युपकारिक, न च बुद्धिः पुंसः किञ्चिजनयति तस्य सर्वथाऽनुपकार्यत्वात् । टी०-इत्यत आह-‘“ विपर्ययेत ' इति,। चेतनस्य स्वामित्वं नि राकृस्य दृश्यस्य स्वत्वं निराकरोति-“ स्वत्वमपि “ इति, । स्वस्वकारपरिणता प्रकृतिरपि पुरुषस्योपकरोतीत्यत आह ‘‘ नच ” इति, । अपरिणामित्वेनोपजनापायधर्मशून्यतयाऽमनो बुद्धिजन्योपकराश्रयत्वं न सम्भवतीत्यर्थः। उपकारान्तरासम्भवेपि दर्शन मेघोपकार इति शङ्कते « नतेक इति, । स्वरूपभूतदशेनस्य नित्यत्वादागन्तुकदर्शनतजन्यसुखस्य पुरु षाश्रयत्वानङ्गीकाराद्विषमो दृष्टान्त इति परि हरति –“नैतदस्ति’’ इति । रङ्गशब्देन स्थानवाचिना स्थ लिनः सभासद लक्ष्यन्ने, दार्थ न्तिके वैषम्यमाह -‘ नच ” इति, । अनुपकार्यवा=अनाधेया तिशयत्वादिति यावत् । 9 99 मोक्षनिरूपणम्। ८ मू•-न च नर्तक्यप्यदिदृक्षोः कस्य चिदात्मानं दर्शयितुं शक्नोति, दिदृक्षवश्च सुखाभिलाषिणः पुनः पुनश्चक्षुर्या पारयन्तः कथमुदासीनाःतस्मान्नोदासीनस्य दृश्यद र्शनमपि स्याद्, योग्यतया तद्दर्शने सर्वदा तत्प्रसङ्गा दनिर्मोक्षः, योग्यतानपायात्, तदपाये वा न कस्यापि तदर्धेन, नच पुरुषवशघपंक्षया तस्या । एव योग्यताया अपायनपाय, विरोधाद् नो खल्वेकस्यापेतं नीलमन्यस्यानपेतं, नच योग्य ताभेदं प्रमाणं, तदूदेवि कथं पुरुषकृतविशेषाभावे त टी०-उदसीबत्याको दर्शनमपिन सम्भवतीत्याह- नच ” इति, । नर्तकीविवक्षापि तईि स्यदेत्यतआह -* दिदृक्षवश्व » । इति । पुरुषस्योदसीनत्वेपि दृश्यनिष्टयोग्यतावशादेव तद्दर्शनलि त्याशठ योग्यताप किं सर्घदस्युत नास्तीति विकल्प्याद्य दोष माह— योग्यतया ” इति, । द्वितीये दोषमाह-‘‘तदुपाय ” इति, । मुक्तं प्रति तदपायः संसारिणं प्रति तदनपाप इति विशेष माशयह- * नचपुरुष ” इति, । विरोधमेव स्फुटयति ‘‘ नखल ” इति, । योग्यतभेदङ्गीकारादविरोध इत्यत आह && ‘‘ नचयोग्यता ” इति, । संसारिणां दानमितरस्यादर्शनमेव दृश्यगतयोग्यताभेदे प्रमाणमशङ् पुरुषगतविशेषभावे योग्यता विशेषापायस्य वक्तुमशक्यत्स्वादयुक्तमतदिति परि हरति --- →→ तफेदेपि ” । इति, २८६ न्ययमकरन्थे मू०द्विच्छेदव्यवस्था, योग्यता च कार्यप्रतियोगिनी, नच बुद्धिः पुरुषे स्वभावनिर्मलत्वेनानायातिशये किं चिद् पूर्वदर्शनमुपजनयतीति कथं तद्योग्यतया दृश्या, । नर्तकी तु पार्षदानां स्वगोचरसाक्षात्कारं जनयन्ती भ वति दृश्योपकारिका चेत्युक्तम्, । तदेवं प्रकृतिजनितोपकारानिरूपणान्न तयाः पु रुषस्य च स्वस्वामिभावोपपत्तिः । भिन्नाभिन्नानुपपत्तेश्च, न तावत् स्वस्वामिभावः प्र कृतिपुरुषाभ्यां भिन्नःस्वयमनभ्युपगमाद्, नहि गुण पुरुषातिरिक्तं किञ्चित्वयाभ्युपगतम् , अथाभिन्नतथापि प्रकृतिपुरुषयोरनुच्छेदादनुच्छेद्यः स्वस्वाभिभवः, ततो मोक्षानुपपत्तिः, । टी०-योग्यतायाः कार्यसमधिगम्यस्थात्पुरुषे च दर्शनलक्षणकार्य स्याभावादपि न योग्यतासम्बाध इस्याह–“ योग्यत च ” इति । तद्योग्यता=दर्शनयोग्यतेति यावत। इटान्तेपि समानमेतदित्यत आह- नर्तकी तु 'इति, उपचारनिमित्तभावमुक्तमुपसंहरति -“ तदेवम् ” इति, । प्रकृतिपुरुषाऽयामन्यस्वेनानन्यस्वेनच सम्बन्धो दुर्मिकप इत्याह ‘‘भिन्नभिन्न ”” इति,। भिन्नस्य चाभिशस्य चानुपपतेरिति यावत्। संप्रहवाक्यं विभजते-‘‘ नतावदू ” इति, । अनभ्युपगम मेव दर्शयति-‘‘ नहि ” इति, । द्वितीयमनूद्य दूषयति

  • अथ ’ इति, । ततः किमित्यत आह- तत » इति, । मोक्षनिरूपणम् ।

२२ मू•-द्रष्टुदृश्यभावाविवेकवपि समानम्यायौकिञ्च पुरु घभोगापवर्गार्था चेत्प्रधानप्रवृत्तिः सकृच्छब्दाद्युपल म्भेन चरितार्थत्वात् न पुनस्तदर्थे प्रवर्तेत, अनन्तवि. कारत्वेनादृष्टविकारदर्शनार्थं प्रवृत्तावनिर्मोक्षः। तथा च भोगायैव प्रवृचिरिति न पुरुषविमोक्षणं प्रकृतिप्रवृत्तिः स्यात्, । ततवैतत्प्रमत्तगीतं-“घत्सविद्युद्धिनिमित्तं क्षीरस्य यथा प्रवृतिरज्ञस्य, पुरुषविमोक्षनिमित्तं प्रवर्तते तद्दद व्यक्तम् ’ इति । पुरस्कृतदिदेषाभावे चापर्यायमेव निखिलपुरुषोप भोगार्था प्रधानप्रवृत्तिरपत्रर्गार्था वा कुतो न स्याद्, टीe-ऽकस्यायं सम्बन्धान्तरेण्यतिदिशति - ‘‘ दृष्टूदृश्य ॐ इति, । प्रधानप्रवृत्यनिरूपणादपि मोक्षगुपपाक्ष इत्याह

  • किञ्च ” इति, । अनुपलब्धशब्दादेरुपलम्भार्थं प्रवृत्तिरित्या

राह-" अनन्त ” इति, । दूषणान्तरमाह— ‘‘ तथाच ” इति । भवत्वेवं को दोष इ €8B स्यत आह-* ततश्वत ” इति, । अचेतनस्य प्रधानस्य कथं १ प्रवृचिरियत उक्त - वत्स ” इति, । पुरुषविशेषे भोगार्थे प्र ऽतिरपवर्गार्थ चान्यत्रेति व्यवस्थापि न सिध्यति निर्विरोषत्वात्पुरु बाणामित्याह-“ पुरुषकृत ” इति, नाचेतने पर्यनुयोगाव ८१

न्यायमकरन्दे

मू० -अचेतनत्वपर्यनुयोग इति चेन्मुक्तानपि कदाचिद् बध्नीयाद्, यादृच्छिकप्रवृत्तेर्नियामकानुपलम्भात्, । तस्मादचिचारितरमणीय एवायमपि पन्थाः । इदन्तु युक्तं । मन्यामहे-नित्यनिरतिशयसुखाभिव्य क्तिर्निःशेषदुःखोच्छेदलक्षणो मोक्षः स चाविद्यस्तमय एवेति, एकमेव खल्वपराधीनप्रकाशानतिशयानन्दरूपम नाद्यविद्यावनद्वितीयमपि सद्वितीयमिव संसारिकध मॅकलुषितमिव च जीवव्यपदेशं ब्रह्मावभासते, तथा च टी२-काश इत्याशङ् परिहरति-“ अचेतनत्वाद्" शति, । कुत इत्यत आह--‘‘ यादृच्छिक ” इति, । नच मायायाः सर्गप्रल यप्रवृत्तावपि समानमेतदिति क्षाख्यं, । विचारासहत्वेन स्वस्रगन्ध बैनगरादिवदपर्यनुयोज्यत्वादितिभावः। साद्भयमतनिराकरणमुपसंहरति-‘‘ तस्माद् ” इति, । सिद्धान्तमुपक्रमते- ‘‘ इदं तु !” इति, । अविद्याप्रतियोगिका भावस्य कथं भावरूपसुखाभिव्यक्तिरूपत्वं दुःखप्रतियोगिकाभा चत्वं च कथमस्यानभव्यक्तङखस्य चविद्यारूपतया तव झानधीनस्तदस्तमय एव तदुभयविरुद्धरूप इति परि हरति ‘‘ एकमेव ” इति, । नन्वविद्यानिवृत्तावपि संसारस्यानिवृत्तेः कथं मोक्ष इति व शङ्कां परिहरति -‘“ एकमेव » इति, । सर्व गतत्वेन निरवयवत्वेन च परिस्पन्दपरिणामयोरभवदविनाशि वेन चानित्यगुणाश्रयानुए रत्रचिचैव कर्तृत्वादिलक्षणः सं सर-इयर्थः । भक्षनिरूपणम् । % मू०–नादिरविधैव संसारः, निखिलविकल्पातीतपरिशुद्ध परमात्मविद्योदयाधीनस्तदस्तमय एव मोक्ष इति, । तथाह्याह-‘अविद्यास्तमयो मोक्षः सा संसार छ दाहृत” इति, । विश्वविद्ययो विरोधः सुप्रसिद्धः, शुक्तिशकलादौ चिरनिरूढामप्रि हि सवासनामविद्यां तत्र तत्त्वविद्योच्छि नाति, सर्वस्य चास्य हैतावभासस्याविद्यामयत्वमधस्ता दापादितम्, अतश्चायमपि तत्वविद्याविनिवर्तनीय इति युक्तम्, तत्त्वं चाहूतात्मरूपमेवेत्यनेकागमपर्यालोचनतो निरणायि, तथा चाऽद्वैतात्मविद्यावशादेवाशेषाविद्यावि निवृत्चिर्निश्रेयसमिति चतुरस्रम्, । टी-छवं संसारस्याविवरूपत्वाविद्यानिवृचिरेव ततित्तिरेित्याह && निखिल ” इति, । विकल्पः=भेदस्तदती ॥ तत्कारणविद्याबि सुरतया च परिशुवं=विकल्पातीतत्वादेव च परिशुध, कथं बि द्यया तन्निवृत्तिरित्यत आह-— ‘ विद्याविद्ययोर् ” इति, । विरोधे चैपरीत्यमेव किं न स्यात्पूर्वभावित्वेनाविद्यया बलच त्वादित्यत आह—‘‘ शक्ति ?” इते,। भवत्वविद्यया विद्यया निवृतिस्तथापि प्रपञ्चस्य कथं निवृत्तिरित्यत आह सर्व स्य च इति, । आरमतवमपि परीक्षकाः सद्वितीयमिति वदन्ति ततस्तद्विज्ञा नाप्रपद्धनिवृत्तिः कथमित्यत आह-‘‘ तत्वं च ’ इतेि, । ८ १५ ६ न्यायमकरर्षे मू ४-अपरे पुनराहुः-षावैतदैवं पपईतं कस्य चिंडप्रमाण स्य गोचरः, नचैतदित्थं, न खलु प्रसक्षमेत्र घिधिमात्रोप क्षीणव्यापारमपरिस्ट्यान्योन्यमेदमेकंफेत्र तस्यं साक्षात्क रोतीति साम्प्रतं, तद्धि विद्धदपि रूपं रूपतया रसं च सतया त्रिबंधति नपुंभः सर्वमेकत्र्यमेव, यथा हि रूपे iहेगी चुद्धिस्थभूतैत्र यदि रसभंषि रसपतः स्य चंदां भवेदेव प्रथक्षेण संस्कृतचैत मत्वैतदैवमिति सर्बप्रतिपत्तृसंविदितम् । यदपेि कैथुप्रीमेथर्विकल्पैम सांभान्यथैव वस्त्विति स्थपंथैित्या संतोषी मंहसंभंन्धेिढ्पंत्वतं सन्मभूर्भव डी०-प्रभाकरमतसुत्थापयति—‘‘ अपर ५१ इति, । ‘कस्यचिदू’ इति, म कस्यापीति यावद् , अद्वैतबिषयबिज्ञानस्य प्रकरकन्य वमेव च हस्तं यथः । कि प्रत्यक्षभिर्दैवै पुंसोर्थे कि चोमं अर्धर्वानुमानमितिं वैिक (ग्यार्थों दूषयैर्ति = * नखैलं ” इहै, । अपंभ्वृधायोभ्यंत्रै म्’ इयर्से मॅक्तिर्-वंखैिमीत्रहोने, कस्माद्दियतं अहं " त*ि १३ इनि। अद्वैतधार्विनस्तु(१) तथैव विंदतीत्यसंशयो मैचमळुभघविरो धदिति परिवरति-‘“ यथा हि ” इति, । प्रहसिद्धिकारमतमुत्थापपति–“ यदपि ” इति, । सामत न्यविशेषीौ बस्तुद्वयमुनैकमेव सामान्यविशेषात्मकम्, अथवा विशेष एव कि व सामान्यमेघ परमर्थ इति विकल्प्य गीः शबलैय इति स्वप्रतिघसत्रिरोधंने बस्तु यस्योभुक्तवधं कस्यानेकस्व [१] सै’ इति शेष, मोनिमुद्रा । मू•-सर्वमिति साधितं, तदपि न सकलं, तथाहि-सवं न बिशेषमात्रं प्रस्तु, सबैन्नाऽनुपृच्चप्रतिभासवेदनीयस्य समर्थस्यारुहोल्मनयत्वात्, मायि सामान्यविशेषं स्रकम्, एकस्थ हैरूप्यविरोरोधात, साभाष्यविरोधौ तु परस्परं सम्बद्ध हे वस्तुनी प्ररपक्षनेत्रावहते तभ च कुतः सत्ताऽद्वैतस्लिङ्घिः नवदेशीौतसाधनं, तस्य कार्येकविषयतया परिनिष्ठितमौनम्नभाणभावाः चुचपलैः अकि न जाक्या प्रमाणमागम इष्यते, वाक्यं दीEत्रचिदेष वषर्मानुषप्र-जे, अनुजनक्षययस्य चित्र त्रेषु चक्षुषमन्त्रेरेकमेव मार्थापं वच द्वीपीयरकलितेक तत्प्रतिभस्य द् िरूपे ज्ञाने चन्द्रखरूपे च परीक्षकैङ्गी कृतत्वात्कल्पनालाघवादेकमेव परमार्थवित स्थापितमित्यर्थः तथा चोक्तं ब्रह्मसिलिकरैः * एकस्यैवास्तु महिमा यस्रनेत्र प्रकाशते, अघानभिन्नानां यश्चकास्त्यव्यभिनवडू” इति, त्रिशदधि' ” इति, । यद्यपि वस्तुब विईषमानकरव भयलमवै ध न लभवतेि तथाप्यनुगतानुगतप्रत्ययश्वाँ साक्षा न्यविशेषरूपं अस्तुद्वयभीकरूणीयं समानकिरणयप्रत्ययः ज्ञ । समवायसम्बन्धाविशेषादपि दहनायःपिण्डवदुपपतेरिति भावः । द्वितीयं पक्षङथाप्य दूषयति- “ सच ” इति, । अकृतप्रतिपादयघातदपि कल्पयमनुपपद्य इत्याह-* अ पि ब” इति, । ब्रह्म विषयामत आङ्ग-वाक्यं च” इति, । २३ मू०-चानेकपदार्थात्मनि स्वार्थेधियमुपजनयत्कथमद्वैतमव भासयेद, अथ “ * एष नेतिनेति’’इति सकलोपाधिनिषे धादद्वैतसिद्धिः, मैवं, यः खल्वेष इति सखूपतया प्रत्यय मृष्टो भावः सोऽसत्स्वभावपाकन नमर्थेन सह सम्ब हृमयेग्यः अस्तिनास्तीतिवत्, अन्वयायोग्ययश्च प दार्थयोरन्वयासम्भवेन न वाक्यार्थीभवनं, नचेत्थं नि खिलनिषेधवाक्यनिराकरणप्रसङ्गः, नहि निषेधवाक्येषु कस्य चिदात्यन्तिको निषेधः किन्तु किञ्चित्कचिन्निधि ध्यते, ब्रह्मवैताभिमानी तु भवानाऽऽत्यन्तिकमेव निषेध मभिलषति, तथा च सोयमात्मीय एव बाणो भवन्तं प्र

टी-भवतु तसंसर्गरूपवाक्यार्थे, प्रकृतवाक्ये तु वाक्यार्थस्यानेक पदार्थसंसर्गनिषेधरूपत्वादव्याघात इति शङ्कते-’अथ’” इति, । अयोग्यतया निषेधेतरपदार्थयोः परस्परान्वयो न प्रतीयत इति परि मॅवम् ” इति, माभूद्योग्यता तथापि संसर्गः कि मिति न स्यादिस्यत आह—‘ अन्वय » इति, । घटो नास्ती त्वादिसर्वमिषेधखण्डकतया स्वव्याघातकरत्वेन जाड्युसरमेतदि त्यत -‘‘ नचेत्थम् ” इति, । कस्मदिस्यत आह आह

  • नहि ” इति, । नन्ववेंतिनोपि तथैव किं न स्यादित्यत आह -
  • ब्रह्म ’ ’ इति । ततः किमित्यत आह--‘ तथा च " ” इति, ।

लब्धरूने=प्रमाणेन निश्विनसत्ताके क्वचिदधिकरणे भूतलादौ किं चित्प्रतियोगि तादृगेव=क्कचिद्धससाकमेव निषिध्यते यस्मद तो बिधानं=प्रतियोगिवस्तुस्वरूपप्रतीतिमन्तरेण निषेधो - न र सम्भव 6 G£ इति मोक्षनिरूपणम्। २९३ मू ०-हरति “ लध्वरूपे काचित्किश्चित्तादृगेव निषिध्यते, विधानमन्तरेणाऽतो न निषेधस्य सम्भव’’ इति, । प्रत्यक्षविरोधादेव चादैतबोधक आम्नायो न य थाश्रुति युक्तं । यपीदमभिधीयते--प्रत्यक्षादिविरोधेऽप्याम्नायस्यैव बलीयस्त्वात् प्रत्यक्षादेर्भान्ततेति, तदतिमन्दं, प्रत्यक्षादि विरोधे पदार्थानामन्वयेऽयोग्यवादास्नायार्थानवबोधाद् अतः प्रत्यक्षादित्रिरोधादाम्नाये गौणी लाक्षणिकी वा वृत्तिरास्थेया, ततो नागमादप्यदैतसिद्धिः । डी०-त्यात्यन्तिकसत्त्वे च प्रतियोगिप्रतीतेरेवऽसम्भवान्निषेधो न सम्भवतीति स्वयुक्त दोषस्त्वामेवापहन्यादित्यर्थः। मुख्यार्थं प्रावप्लवनश्रुतिवद्ध्यक्षात्रिरोधादपि न तदश्युपगमो युक इयाह-‘‘ प्रत्यक्ष ” इति, । यथाश्रुतिं=मुख्यार्थपर इति यावत, प्रस्यक्षविरोधेपि श्रुतेरेव बलीयस्त्वमुक्तमनूद्य दूषयति <« यदपि ” इति, । कस्मादित्यत आह--‘ प्रत्यक्षादि • इति, । अर्थावबोधे सति श्रुतेर्बलवस्त्रं विरोधे | तु स एव नास्तीत्य थेः। श्रुतेस्तर्हि का गतिरित्यत आह -* अत ५ इति, । जपतिं देशकालभेदभवेनात्मनामेकत्वश्रुतिरूपचरितार्था, अमेवेदं सर्वमि fते चामनामेकत्वश्रुतिस्तदर्चनिमितोपचाराद् ममात्मा भद्रसेन इतिघ, लक्षणया चोपासनाविधिपरत्वमित्यर्थः। ८ { ४ मू ° -अथ यत्प्रकाशते तप्रकाशादभिनं जडस्य १ काशयगात्, प्रकाशकं य चातो ब्रनामके ग• दिति सिद्धमद्वैतं, तचयुक्तं, तथा सति हि माता नामाकारण प्रकाशाद्भेदं प्रकाशस्यापेि नानाय नोवृतम् । अथ विविधोयमाकारः प्रपंचोऽविद्यध्यासद्व्रतीति, त्यपि त्रमलहतं, सञ्चारमा ढि प्रकाशस्तेन सहाभिन्न टी०-अनुमानेनाद्वैतमिति दूतीरं पञ्चयति अथ ” इति, प्रकाशयाद्वेदेऽपि प्रकाशमानरवसम्भवात् सन्दिग्धयतिरेकिघमि त्याशङ् विपक्षे चrधकतर्कमाह- * जडस्य ” इति, । संयोग समत्रायदिसम्बन्धनिरूपणाद्वेदे जडस्य शतिभास एव न स्यादित्यर्थः । अस्त्र प्रकाशाभेदस्तथापि प्राभेदः कथमिति तमाद् €6 प्रकाश इति, भद्मपत्रभेदे प्राप्तस्यापि मातर्मैनसिलि परिदृष्टि

  • तदयुक्तम् ' इति, ।

प्रपञ्चस्तालकतया प्रार्जिकभेदाशौ सन्निति डुने && अज़् " इहि, । अथवा परमार्थस्तः प्रपञ्चस्य प्रवेशद्देवः ह्नुितापहमाग्री सत्रोऽभेद इति विकतgधं दशति “ सद्द्युक्तम् ’ इति ,.। द्वितीयमुत्थाप्य दूषयति-“ अथ ” शति, न सदसतौरेक त्वानुपपत्तेरभेद्वाचोयुकिः तर्हि न युक्लेद्रि अद्विति--तदपि’’ १६ १७ १ २९६ मू ७. -तात्रसदारमान आकारा इथयुक्तम्, तथाँ संत्यप्रकाशमानस्ते कथमित्र प्रकाशन कि चं-अंप्रकशमम एवं शैकशः सम्धधति प्रका शवेसिईःतस्मादेवेपि महायानिकपक्षानुप्रवेश ब्रह्मवादिनां भौह पुत्र । क्षिश्च आत्यन्तिकमसन्तं प्रपंचं कथमविधायि दर्श. पितुसलं, म खर्वसत्ख्यातिरचिय किं स्वग्रह्णन्नषेध, तर स्मान्नाऽविद्यास्तमयो मोक्ष,आत्यन्तिकस्तु देहोच्छेदः निः व-इति, । असबै च भृशस्य मकान सबन्धाभावप्रतीतिरेव न स्यादिति भूषणान्तरमाह:-तथासति " इति, । घंटमनुभव* अति अतृकर्मविषयतयाऽनुभवस्य सस्विदितवदनैश्पीशुभं विरुद्ध इवहं किङ * इति , । भकश्चिदेवमहं• भीनुभवदिति यावत् 1 उपसंहरति-तस्माद् ” , ‘‘ इति स चायमेयरब्रेझ्दर्भ कर्महीनिकपक्ष्वनुप्रवे३, । खी’ मतिभङ्गकृतैवैतदुकं स एव तु न सम्भव चैत्ररवीरादिाईं-‘‘ किञ्च ” इति, ३ का तदि, सेर्मतिः असह-‘‘ किन्तु ’ इति । ततः किमत्यत आइ–‘‘ तस्मादू ' इति, कस्तई त– “ अत्य न्तिकंतु ॐ ति, एतद्दोगसाधनभगभवासमानकालीनदे-- हसों को हतियागदेस्य साधर्मकथने 'निःशेषे इति, वर्मा २९६ न्यायमकरम् मू ० -शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति युक्तं, धर्म धर्मवशीकृतोहि जन्तुस्तासुतासुयोनिषु संसरति स तयोरे कान्तोच्छेदे व्यपगताखिलदेहेन्द्रियसम्बन्धः समुत्खात निखिलसांसारिकदुःखानुबन्धों मुक्त इत्युच्यते, कर्मण थाल्पीयसो भवपरम्पराप्रापितस्य भोगादेव परिक्षयः, निःशेष कर्मक्षयस्तु शंमदमब्रह्मचर्याद्यङ्केनात्मज्ञानेन अपुनरावृत्तय श्रुतन, ज्ञानविधौ चापराथ नियोज्यविशे टी-धर्मपरिक्षवे कथं देहपक्षियस्तस्य ततोन्यत्वादित्याशङ्क्य धर्माध र्भयोः कारणतया तदभावे देहाभाव युक्त इति परिहरति

  • धर्म ” इति, । भवतु वेहोच्छेदस्तथापि संसारसङ्करचे. कथं

मोदा इत्याशङ्ख देहसम्वन्धाभावे • सोपि निवृत्त थवेत्याह

  • व्यपगत ” इति, । सति _कर्मक्षये तस्य मुक्तिसएभधः स एव

तु न सम्भवस्यनेकभवपरम्पराप्रापितसद्धयेयतया कर्मणो गिधी यितुमशक्यत्वादिस्थत आह— कर्मणश्च ” इति, । अहपीय; सः=प्ररध्वफलस्य, तथाप्यनारध्वफलस्यानिवृचौ कथं मोक्ष इत्यत आह –‘निःशेष ” इति, । शमोन्त करणस्य, दमो बाह्यकरणस्य, शतभिक्षुः दन्तावदीव’ इति लोकव्यवहारवत् ‘स्मरणं कीर्तनं केलि प्रेक्षणं .गुह्यभषणं, सङ्कल्पेध्यवस्रमयश्व क्रियान्निधैतिरेव च एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः, विपरीतं ब्रह्मचर्यमेतदेवाल क्षणम्” इत्यभिहितब्रह्मचर्यम, आदिशब्देनोपरमादयों गृह्यन्ते, तस्य तत्साधनत्वे प्रमाणमाह-‘‘ अपुनरावृत्तये भूतेन’’ इति, । नन्वात्मज्ञानस्य कर्मप्रवृत्तिहेतुतय कर्माङ्गत्वदङ्गषु फलश्रुवेर शृङ्गाक्षात्कर्मफलेनैव फलवत्वमिति तत्राह-“ ज्ञानविधौ च । 9 ५४ क्षनिरूपणम् । २९ मू ०–-षणमपुनरावृत्ती रात्रिसत्त्रवदिति, तदेतदखिलमप्यकाशरोमन्थनायमनमत्पश्यामः । तथाहि-यत्तावदद्वैतविषयताऽभावे प्रत्यक्षस्याभिहितं ‘विधिमात्रावसितयापरमपि त्यसैं रूपं रूपतया रसं च रसतया परस्परव्यावृत्तस्वभावमेव विधत्ते न पुनरेकाका रमेवाशेषं यथा हि रूपे धारावाहिनी धीस्तथा यदि रसेपि स्यात्तदा प्रत्यक्षादद्वैतम्’इति, तदेतद्विधायकस्यैव प्रत्यक्षस्य व्यवच्छेदकत्वमपाकुर्वद्भिरस्माभिरधस्तादेव निरस्तमिति टीr०-इति, अशनायद्यतीतझानस्य कर्मप्रवृत्तावनुपयोगित्वात्कर्माङ्गत्वे श्रुत्यादिप्रमाणाभावाश्च ‘न स पुनरावर्तते’ इति वाक्यशेषे भूयमण पुनरावृत्तिरेव नियोज्याविशेषणतय फलं तस्य कर्मक्षयव्यतेिरके 7 [ऽसम्भवात झा नमशघणे कमज झपषनंत्यथ , अपरार्थ-अझ• होत्रादिकर्मानङ्गभूनेङ्गफल शत यावत्, ननु तथापि वहतम ज्ञानस्ग्र विश्वजित्प्रयेन स्वर्ग एव फलं न कस्मदत्यत आह- रात्रिसत्त्रवद् ” इति,। अधूषमाणस्वर्गस्य तत्साधनतैवस्य कल्पनयां गौरवात्, १८ प्रतितिष्ठन्ति ह वा य एता रात्रीरुप्यन्ति ” iत व• क्यशेषे धूयमाणे प्रनष्टलक्षणफलं सधनवमत्रकरूनायाँ ल घवद्यथा रात्रिम त्रनियोगस्य प्रतिष्ठाफलं तथात्रापि श्रूयमाणापुन रावृत्ति रेव फलमित्यर्थः । प्रत्यक्षस्य द्यावृत्तवस्तुग्राहकत्वन नाद्धेत सधकवमत्युक्तमनू शुद्धषयति -“ यत्तवद् ’” इति, । “ अधस्तादत्रनिरस्तम् ’ इति, स्वरूपभेदनराक करणप्रस्ताव एवेत्यर्थ , । ८ २९८ न्यायमकरन्दे मू ०-नेह पुनर्विपच्यते, नच वयं वस्तुतः प्रत्यक्षादद्वैतसि डिं ब्रूमः, न खल्वन्तरेण दैतावमर्श तदधीननिरूपणमठेत मध्यक्षमञ्जसा साक्षात्कर्तुमलं,नचस्ति हैतावमर्शः प्रत्यक्ष इत्युक्तं, तेन वेदान्तैकवेद्यमेवाद्वैतं वेदविदः प्रतिपन्नः, चिदात्मतत्वं हिस्त्रसंवेदनमखिलार्थावबोधेष्ववभासमान मपि निघृष्टनिखिलहैतानुषङ्गं नैव तदन्तरेण वेदान्तम ध्यवसायंत । यथोक्तं-‘सर्वप्रत्ययबेचे व ब्रह्मरूपे व्यवस्थिते, प्रपञ्चस्य ८०-प्रत्यक्षस्याद्वैतसाधनम्नीकारदजुकोपार क्षयमित्याह--

  • नच ' ” इति, । कस्मादित्यतआद-* नखल ’ इनि, ।

चैतस्याग्रहणे तदधीननिरूपण छैनमध्यक्षेण न ग्रहीतुं शक्यमित्यर्थ अस्तु तर्हि दैतस्य ग्रहणमित्यत आह—‘‘ नच ’” इति , । कन तर्हि तत्सिद्धिरिति तत्राह- ‘‘ तेन '’ इति, । ननु कथं वेद ।- २ ९ तैकवेद्यतामत घस्य स्वसम्वेदनतय लघथेषधेषु स्फुरण।, द रयत आह-“ चिदात्मतत्वम् ” इति, । अयं घटीयं पट इ स्यादिप्रत्ययेष्वयमयमस्यधिष्टानतया । घटादिसंस्पृष्टमस्फुरणपि तद्रसंस्पृष्टमगमध्यांतरकेपानावभासत इत्यगमेकवद्यमत्यथे । उक्तेरैवृद्ध संमतिमाह -“ यथोक्तम् ” इति, । ब्रह्मण प्र सिद्धत्वेऽनुदकस्वदासिद्धत्वे सम्बन्धाग्रहणादनुपपन्नमागमप्र तपाद्यत्वमरत्याक्षपस्य कार्यालझन कारणस्थ तत्सामन्यस्य वा प्र सिद्धतया स्थूलद पदथं स सृज्यमानस्यानधिगताभिमतविशेषरूपे ण वगन्तु शक्य त या सम्भवत्यगमकगम्यत्वमत प्रसछ करण्यक परिहाराभावंत सप्रत परंहरन्तरमाह सर्वं ” इति, । सन्घटः सम्पट इत्यादि प्रययेऽधिष्ठानतया & ॐ & % 9 भक्षनिरूपणम् । २९९ सू°-प्रचेलयःशब्वेन प्रतिपाद्यते, प्रविलीनप्रपश्वेन तनूषण न गोचरः, मानान्तरस्येति मतमास्नायैकनिबन्धनम्’ इति, तस्मादन्तैकवेदनीयमदैतात्मतत्वमितियुक्तं, वेद न्तानां च परिनिष्ठितगोचरः प्रमणभवः प्रत्यपादि । यदपि चेदमगादि-वाक्यात्मा प्रमाणमागम इष्यते वाक्यं चनेकपदार्थात्मनि स्त्रर्थे धियमुपजनयत्कथमदैत मवभासयेद् 'इति, तदप्यखण्डात्मतत्वस्य वाक्यार्थतामुप पाद्यद्भिरस्माभिरधस्तादेव निरस्तम् । यदगि नेतीति निखिलोपाद्विनिषेधाद्वैतसिद्धिमदश झ्यभिहितं ‘यः खल्वेष इति सखूपतया प्रत्यवमृष्टो भावः ससस्त्रभावापादकेन नबर्थेन सह सम्बङमयो ग्योऽस्तिनास्तीतिवद् 'इति, दीr०-प्रहायि शनीयशाने नेतिनेतीतिप्रपञ्चस्य एविलय एव शब्देन प्रति प वस, प्र वलयस्येव प्रतिपाद्यतय न मरण प्रतिपाना स्यादयः आह-‘‘ प्रविलीन ” इति, 4 ईत शब्दो हेतौ यस्मात्प्रविलीन अपनेन पेय तन्मानान्तरस्य रोचरो न भवति तस्माद्द्रयैकनि वरधनमेव लक्षेमतामत्यथ । परिनिष्ठिते वस्तुनि वेदान्तानां प्रामाण्यमनुपप शमित्युक्तमनूद्य ऊर्ष ति-‘‘ वेदान्तानाञ्च ’” इति, । संस्पृष्ठपदार्थबोधकतया वाक्यस्य नामैतवोधकत्वमियुक्तमन् अदूषयति- ‘‘ यदपिच ” इति, । एष इति सपतया परामृष्टस्यासपापादकेन न सम्बन्धातु ३०० न्यायमकरन्दे मू०-तदतिमन्दं रजतमित्यप्यनिषेधप्रसङ्गात्, स खलु त दुपाधावेव प्रसक्तरजतप्रतिषेधःतदुपाधिप्रसक्तिश्च रजता देरधस्तादेवाभिहित, यदि तत्रालीकाकारतया तदुपाधा वपि प्रसक्तनिषेधो न तर्हत्राप्यालीकाकारता दण्डवारिता, नचैवंसति लघ्वरूप इत्यादिस्वोक्तिविरोधःतत्र हि सिद्धनिषेधोभिधीयते न पुनः प्रमितिनिषेध एवेति, नच प्रभितिरेव सिद्धिरपितु प्रतीतिः सा चानाद्यविद्यास नातो भत्रति प्रपञ्चविषया, ततो भवति प्राप्तिः, भवति चात्यन्तिकनिषेधो रजतत्रत्, नच भवति स्वोक्तिविरोध इति विशदमशेषम् । टी-पतेरखिलोपाधिनिषेधेन दैतसिद्धिरित्युक्तमनूद्य दूषयति ‘‘ यदपिनेति ” इति, ।। प्रसङ्गमवदशयते -‘‘ सखल ” इति, । ननु न रजतस्य तत्रप्रत्यासत्ति रतुि विवेकाग्रहणादेव तथा यवहार इत्यत आह—‘‘ तदुपाधिप्रसक्तिश्च ” इति, । राज तस्याविद्यमानत्वदेकोषrधावेव प्रसक्तप्रतिषेधो | न पुन प्रपञ्चस्ये त्यत आह-“ यदि ' इति, । यदुक्तं ‘स। यम'मयबाण भत्र ८ न्तं तंप्रहरतीriत’ तन्नाह-‘‘ नचैवम् ” इति, । ननु सिद्धिरेव प्र मितिस्तत्कथं न प्रमिननिषेध इत्यत आह-‘‘ नचप्रमितिरेव ” इति, । अमत्रे प्रपञ्चस्य प्रतीतिरपि कथमित्यत आह -‘‘ सच ” इति, । अद्वैतगमस्य न मुख्यार्थत्वं प्रत्यक्षादिविरोधादिति यदुक्तं माक्षनिरूपणः । ३० म ० –-प्रत्यक्षविरोधोप्यद्वैतागमस्य नास्ति प्रमाणस्यानत्र च्छेदकत्वादित्यावेदितम् । किञ्च विरोधेप्याम्नायस्यैव कतो बलवत्ता न स्याद् उत्तरत्वान् नेदंरजतमितिवत्, प्रस्यक्षादिविरोधे तदर्थाना मन्वयायोग्यत्वादाम्नायार्थानवबोधादिति चेत्, तर्हि नायं सर्षे रज्जरेषा नेदं सालिलमपित मरुमरीचिमात्रमित्याद्य प्तवचनमप्रमाणं स्यात, प्राचीनसर्पदिसाक्षात्कारविरो धेनाऽनन्वयात्पदाथोनाम् । अथ साक्षात्कृतस्यापि सपदेरलीकाकारतया निषे धान्वययोग्यता, समानमेतदत्रापेि । प्रतिपादितं हि प्रपञ्चस्याप्यलीकत्वं, पराक्रान्तं चात्र सरोभरंत्यपरम्यते । टी-तत्राह-‘ प्रत्यक्ष ” इति, । ( विरोधमङ्गीकृत्यपि दूषयति-‘‘ किश्च ” इति, । चिरोधे । पदार्थानामन्वयायोग्यत्वादन्वयप्रतीतिरेव न सम्भवतीति कुतबाधक तेति शङ्कते-‘‘ प्रत्यक्षादि ” इति, । प्रतिबन्दीन्यायेन परिह रति–“ तर्हि ॐ ति, वैषम्यमाशय तुल्यतपादनेन परिहरति. -“ अथ → इति, । प्रकृतस्याऽलीकत्वमेवासद्ध मते तत्राह-‘‘प्रतिपादितम्’’ इति, । न केवलमस्मदादिभिरेव किन्तु भाष्यकारप्रभृतिभिरपि सधितीमित्याह- ‘ पराक्रन्तम् ” इति, । G

. ३०२ न्यायमकरन्दे म० -तस्मादद्वैतागमानां न गौणी लाक्षणिकी वा वृत्तिरपि तु मुख्येवेति युक्तैवागमददैतसिद्धिः । यत्पुनजडस्य प्रकाशायागाचदात्मतन्वाभेदमाश ह्य भेदप्रपञ्चस्य परिहृतं तथासति नानाभूताना माकाराण। प्रकाशादभेदं प्रकाशस्यापं नानाखापत्तेन तम्’इति, तदेतदनाकलितपराभिप्रायाणां गलगर्जितं, नहि। वयं भेदप्रपञ्चस्य तत्त्वतश्चिदात्माऽभेदं वर्णयामः किन्तु न भिन्नो नाप्यभिन्नो नापि भिन्नाभिन्नः किंतीना. द्यविद्याविलसित इति, । यद्ये प्रपञ्चस्यावंद्यध्यसात्प्रतिभासमाशङ्क्याभि हितं-स्त्रमतहतमेतत् सदात्मा हि प्रकाशः तेन सहवि धरपंताऽसदाकार(णामभदनपपत्तावप्रकाशात्मानस्ते कथमित्र प्रकाशरन्निति, तदप्यनुचितं चिदात्मन एवेंकस्य

A टीre-मुख्यथै प्रत्यक्षदिविरोधाभावाद्भौणलाक्षणिकवृत्याश्रयणं न युक्तमित्युपसंहरति-“ तस्माद् ” इति, । प्रकशभेदसाधनानुमानस्य दूषणमनूद्य दृषयति

  • यत्पनर ” इति, ।

अलतः प्रपञ्चस्य प्रकाशाभेदाऽभावेन तत्प्रतीतिरेव न स्यादिति यदुक्तं तद्धघट्यते -‘‘ यदपि » इति, । परमार्थतस्तदभेदभा वेपि तद्धिवर्तत या शुक्लं रजतवत्प्रपश्चप्रतिभासो घटत इत्यर्थ. । मोक्षनिरूपणम् । ३२३ मृ०-तथा विवर्तमानस्याविचारितरमणीयैराकारैरवभास पपत्तः, । यदपि‘अप्रकाशात्मन एव प्रकाशः सम्बन्धीति प्रका शादेव सिद्धिर्इति, सत्यं तथैव तत् को वाऽन्यथह स एव तु सम्बन्धो मायामय इति ब्रूमः, न खलु सम्ब न्धो नाम सम्बन्धिभ्यामतिरिक्तस्तन्मात्रो वा निपुणनि रूपणपदवीमारोहति अतिरेके तस्य सम्बन्धिभ्यां सम्बन्धान्तरकल्पनेऽनव स्थानाद्, असति तु सम्बन्धान्तर तत्सम्बद्ध इति तद् धीननिरूपणतानुपपत्तेः, अनांतरक च वस्तुनी एव के वलं न सम्बन्धा नाम कश्श्वतयारत्यापातत् । टी०-अनारमसम्बान्धत्वेन प्रकाशस्य प्रकाशनाद्भेदो न युक्त इति । यदुक्त तद्धिघटयति-‘‘ यदपि ’” इति, । परमार्थ एव कस्मान्न भवेदित्याशङ् सम्बन्धियतिरेकेणाव्यतिरेकेण व। दुर्निरूपत्वान्मैच मिति परिहरति--* नखल ?” इते, । भेदपक्षे प्रथम दूप ६ यति—‘‘ अतिरेक ' इत, । प्रथमसम्बन्धस्य सम्बन्धान्तरान पेक्षाऽतो नानवस्थेत्यत आ(ह— ‘‘ असति तु ” इति, । सम्बन्ध मन्तरेणैव च सम्बन्धव्यघहरजनकत्वे सम्बन्धिनेरेघ तथात्या पत्तौ सम्बन्धापह्नवप्रसङ्गादिति भावः । अभेदपक्षे दूषयति—‘‘ अनतिरेक ” इति, । अस्तु वा लोके सम्भन्धिव्यतिरिक्तः सम्पन्ध्रः तथापि सस्मित्सम्बेथयोरसौ न ३०४ न्यायमकरन्दे मू०–संयोगादविकल्पानुपपत्तेश्च, नहि तावज्जडाजडयोः संयोगरूपः सम्बन्धः सविदोऽजडाया अद्रव्यत्वात् सं योगस्य च द्रब्यमात्रानुविधायित्वात्, नापि युतसिद्धयोः सम्वित्सम्वेद्ययोः समवायःतादात्म्यमपि द्रवकठिनवद्वि रूढरूपयः कथं स्यादू॥ विषयविषयिभात्रमपि नान्यं तत्रतः सम्वन्धं जानी मः, तादृशसम्बन्धान्तरभाव वा कथ ध्वस्तानागतयोस्तत्स म्भवः, न खल्वस्ति . सम्भव नरेत सम्बधी सम्बन्धश्च टr०-सम्भवतीत्याह-* संयोगादि ॐ इति, । सङ्गहवाक्यं विभजते-‘‘ नहि ” इति, । ज्ञानस्य द्रव्यत्वा भावे घटादेरस्तु तदित्यत आह -* संयोगस्य ” इति, । के अस्तु तर्हि समवाय इत्यत आह-- ‘ नाफ़ि ” इति, । सम्वित्सम्वेद्ययोः परस्परपरिहारेण पृथगाश्रयाश्रयतया युतसद्धत्वान्न समवायस भवस्तस्ययुतसङनष्ठत्वादिति भावः । अस्तु तर्हि तादात्म्यमित्यत आह-* तादात्म्यम् ” इति, अस्तु तर्हि विषयविषयिभावसम्बन्ध इत्याशङ् सखिदि विषयि त्वस्य सम्वेचे विषयत्वस्य चायत्तत्वेनाद्धिषुतय सम्बन्धरुपतैव तस्य न सम्भवतीति परिहरति -‘‘ विषय ” इति, । अद्विष्ठस्यापि स स्वन्धव्यवहारजनकत्वेकेन सम्बन्धरूपत्वमुपचारादित्याशङ्क्य तथा प्यसौ न सार्वत्रिक शति परिहरति-“ तादृशः » इति, । कानु घपचिरिस्यत आह- नखलु ’” इति, मा भूस्सम्बन्धस्तथापि १ मामेरूपणम् । ३०५ म० -स्तीति. नचान्तरेण सम्बन्धमस्ति सम्वित्सम्वेद्ययो र्निरूप्यनिरूपकभाव इति चतुरस्रम् । तथा च सत्ययं सौधसितिमानमपि परिणततालफल कालिम्ना निरूपयेत, तस्माच्चिदात्मन' एवैकस्यानाद्य विद्यावशादविचारितरमणीयोयमतदाकारावभास इति चतुरस्रम् । तथा सत्येषोपि महायानिकपक्षानुप्रवेशो ब्रह्मवादि नां मोह एवेति व्यामूढभाषितं, नहि वयं नीलाद्याकारां चितिमन्युपगच्छामो येन महायानिकपक्षानुप्रवेशः किं वनाद्यविद्याक्रीडितमलीकनिर्भासमाकारप्रपंचमाचक्ष्महे। यदप्यत्यंतमसन्तं प्रपंचं कथमबिद्यपि दर्शयितुमलं न खल्त्रसख्यतरवधेत्यभ्यधायेतदप्पनाकलतपरत्र चनस्य भाषितं, न खल्वत्यंतमसंतंप्रपंचमविद्या दर्शयतीति टी०आत घटो घटस्य ज्ञानमिति निरूप्यनिरूपकभावसम्बन्धः किं न स्यादित्यत आह-‘‘ नच ” ” इति, । सम्बन्धाभावे दोषमाह ‘’ तथाच ” इति, । प्रपञ्चप्रतिभासस्य तर्हि का गतिरित्यत आह—‘‘ तस्माद् ” इति, । तस्मादुक्तोपालम्भो निरवकाश इत्याह — ‘तथासति ” इति, । कस्मादित्यत आह-‘नहि’’ इति, । तर्हि कथमभ्युपगम इति तत्राह-* किन्तु ” इति, । प्रपञ्चस्यत्यन्नासत्वानङ्गीकारादसत ख्यातिप्रसङ्गापलम्भोपि न• बतरतीत्याह— ‘६ यदपि ’ इति, । अयथार्थज्ञानसाधनाश्वानह १ ३०६ म्यायमकरन्दे मू•-बम येनायमुपालंभः किंचनिर्वाच्यमाकारप्रपञ्चभव भासयत्यविचेत्यसकृदभिहितम्, अग्रहणरूपैवाविवेत्य प्यधस्तादेव निरस्तावकाशं, तस्मादद्वितीयात्मतत्वावि द्यनिबन्धनत्वात्संसारस्य तत्स्वरूपसाक्षात्कारनिबन्धना तन्निवृत्तिरेवमोक्ष इति समञ्जसम्, । नचानिवृत्तविद्यस्यात्यंतिकदेहोछेदसंभवः, निःशेष धर्माधर्मपरिक्षयनिबंधनो देहोद इन चेन्मैवं, अन्तरेणा द्वितीयात्मविद्यामशेषधर्मपरिक्षयानुपपत्तेः, न खल्वनंतभव परंपराप्रापितस्यानियतकालविपाकस्य च कर्माशय स्याऽशेषतो भोगक्षयसंभवः । टीr७-णरूपैवाविधेयपि निरस्तमित्याह-“‘ अग्रहणं’’ इति, । अविः यानिध्रुतिरेव मोक्ष इत्युपसंहरति - तरमाद् ” इति, । मनु कथमविद्यानिवृतिरेवेति नियम्यते आत्यन्तिकदेहोच्छदस्यापि क्षत्वादित्यत आह-‘ नच इति, । प्रकारान्तरेण तदुच्छे दसम्भवमाशङ्कते-‘‘ निःशेष’” इति, दूषयनि–‘मैवम्” & १५ इति,। ननु भोगेनापि तक्षय इत्यत आह-‘‘ नखलु इति, अनन्तस्यापि कलशोद्भवेनेव जलधेरपर्यायमेघ भोगः कि न स्यादित्यत आह--अनेयतइति,। अनियतविपाकत्वेपीयरया परिच्छेदे कर्माशयस्य क्रमेस्व भोगः सम्भवतीत्यत उक्तम् ११ झते, । ? 6 ११ मोक्षनिरूपणम् । ३२७ सू०-तद्गकालेपि च कर्मान्तरप्रसरो दुर्निवारः, नच नैवायं काम्यनिषिद्धं कुरुते मुक्षुरित्यपि साम्प्रतं, प्रा मादिकपापसन्ततेः सुनिपुणानामप्यपरिहार्यत्वात्, त फलभोगेनैव तस्यापि प्रक्षये तद्गकालेपि कर्मान्तर प्रसर इत्यनवस्था । स्यादेत, निश्शेषकर्माशयक्षयस्तु शमदमब्रह्मचर्याश्च ङ्गकेनात्मज्ञानेनापुनरावृत्तये विहितेन, ज्ञानविधौ चापराएँ नियोज्यविशषणमपुनरावृत्ती रात्रिसत्रवदिति, तदप्य लीकं, त्रिविधस्याष्यात्मविज्ञानस्य विधिगोचरतायाः सुनि पुणतरं निराकरणाव, विद्यायाश्वविद्यानिवृत्तावन्वय टी०-भोगकालेपि विहितप्रतिषिचरणादशेषकर्मक्षयो म सम्भ तीसरह –“ तहग ” इति, । एताधिकारिशरीप्राप्ताधािति मन्तव्यं, अनधिकारितिर्यगादिरीप्राप्तौ कर्मान्तरप्रसराभावाद्, सुमुक्षणां काम्यनिषिद्धात्मककर्मकरणात्कथं कर्मान्तरसम्भव इयत आह-‘‘ नच ” इति, । प्रामादि कस्याप्युपभोगेनैव क्षयः किं न स्यादित्यत आह -* तत्फल ” इति, । विहितनादेवाशेषकर्मक्षयोपपरयमदोष इति पूर्वमेवाभि हितमिति शङ्कते-“ “ स्यादेतद् ” इति, । सिद्धार्थप्रामाण्यवाद बिशनविधिनिराकरणजैवमिति परिहरति-‘“ तदपि ” इति, । शनस्यापुनराहेितुस्वमनन्यलभ्यमिति तदयं विधिरित्या परिहरति -“ विद्ययाश्च ” इति, । १ ३०८, न्यायमकरन्दे म् ७-व्यतिरेकसिद्धसाधनभावाया अन्तरेणापि विधिमपू नरावृत्तिशेषतावगमाद, अखिलसंसारमूलाविद्याया हि विद्याविनवर्ततया ध्वस्तायाः पुनरुद्भवाभावात् । अगन्तुकस्य चावेद्यान्तरस्य इवभावादवाऽन् पत्तावर्थसिद्मनावृत्तिमर्थवादभावेनानुवदत्यपुनरावृत्ति श्रुतिर्-‘नच्पुनरावर्तत ” इति न पुनर्नियोज्यविशेषणतयै नां समर्पयति, तस्मादखिलंससारमूलविद्ययास्तत्त्वसाक्षा कारतो निःशेषविनिवृत्तिर्मुक्तिरिति सकलमपि पुष्कलम्। टी०-अविद्यानिवृतघप पुनरविद्यान्तरात्संसारः स्याद् निवृतविद्यस्य पुनरपि रजतभ्रमबदना नाविद्यानिवृत्तात्रपुनरावृत्तिरित्यंश किमनागन्तुकाविलुतः संसार उतागन्तुकावेद्यत इति विकलण्याद्य दोधूमाह--‘ अखिल ’” इति, । अविद्यान्नराणां सद्भावे रजत भ्रमस्य पुनरुद्भवोपपत्तेरिह तु संसारमूलावद्याया एकत्वेन तस्ट्रा निवृत्ताया. पुनरुद्भवाभावादपुनरावृत्तिर्घटत इत्यर्थः।। द्वितीये तु दोषमाह-“ आगन्तुकस्य " इति । हेघ भावत्=ससारमूलकारणाभावादिति यावत, अपुनराक्लिष्टतेतर्हि वैयर्यमित्याशङ्काय प्ररोचनसिद्धयेथसिद्धमपुनरावृतमनुवदति श्रुiतारत्याह - अथेसिड ’” इति, । नियोज्यविशेषणत्वमेवप्र 'तष्ठाफलवकि स्यादित्यत आह-* नपुनर् ” इति, । क्षु न न्यत एव सिद्धत्वादिति भाव ,। प्रकृतमुपसहरति-‘‘ तरमा ’’ इति, । निःशेषाविद्यानिवृत्तिरिति विदेहकैवल्यकथनम, अविद्यानि वृत्तिकथनसुसरघदप्रस्तावथ् । अविद्यानिवृत्तिर्मुक्तिरनुप्रपूज़् तद् ध्रस्यानिरूपणादिस्याक्षिपति 6 के 8a अघिथकथञ्चनम् । ३०९ सू०-अथापि स्यात्-"कस्याविद्या यदुछिीलभुक्तिरिष्टा प्ररा मनःविद्यास्वभावतोऽयुक्ता साऽतो जीवो न भिद्यते’ । न तावत्परस्य ब्रह्मणो । त्रिशुद्धचित्प्रकाशस्येयमत्रि या युक्त प्रकाशप्रकाशयः परस्परप्रत्यनीकवाद् अधि करणाधेयभावनुपपतेः। स्यान्मतं जीवानामियमांवेद्यभ्युप्यत इते, तदप्ययु क्तं, विकल्पासहत्वात्, स खलु परमात्मनः 'र्क व्यतिरि ध्यते, नो वा, यद्याद्यः पक्षस्तहुँदैतपक्षक्षतिर् अनेनजीवेना मना'इति जीवपरमात्मनोस्तादात्म्यश्रुतिव्याकोपश्च, परा चीनपक्षे तु प्राचीनदोषानुषङ्गो दुर्निवारः । टी-‘‘कस्य’” इति,। किं तद्विचारेणेत्यत आह—“यदुछित्तिर् ’ इति, । किं ब्रह्मण , किं वा जीवमितिव्रिकल्प्य दोषमाह << परात्मन ‘" इति, । परर विद्यास्वभावत्वेन खद्विरोधिनी तस्य स न युक्तेति भावः। द्वितीये दोषमाह-‘‘ अत ” इति, । अतः परमारमनो । जीवो न भिद्यत अत” तस्मिन्नपि सा न युक्ता विद्यास्वभानवाहू, भेदे पुनरपसिद्धान्तः । परात्मन इति भागं व्याचष्टे-“नतात्रदू’” इति, । अतो जीवो न भिद्यत इतभागं व्याचिख्यासुराशङ्मुथा यति-‘‘ स्यान्मतम् ” इति । न केवलमपसिद्धान्तः श्रुतिधि रोधधेयाह - * अनेन » इनि, । अभेदपने दोषमाह 6. परावन् ” इति, । विद्यास्वभावत्वेव न स युकेति प्र मीनो ', ८ ३१० न्यायमकरन्दे मू•-स्यादेतत्-तावको जीवात्मनः परस्मादभेद एव भेदः पुनरनाद्यविद्यधीनः तथा च न श्रुतिविरोधःना प्यविद्याया आश्रयाभावः, तस्या जीवाश्रयत्वादिति, । तदेतन्न मनीषिणः श्रद्दधते परस्पराश्रयापाताद् अविद्यधीनो जीवविभागो जीवाश्रया चाविद्येति, । योप्याह नाविद्यायां परस्पराश्रयदोषो नहि मायायां काचिदनुपपत्तिरिति, तस्य मुक्तानामपि सा स्यादनु पपत्यभावाद्ब्रह्मणश्च सा किं न स्यादनुपपत्यभावादेव,। यद्युच्येत न सा मुक्तानां भवति, नापि परिकल्प्या कल्पकाभावात् मुक्तताब्याघाताचतथा ब्रह्मणोपि वि टी-पक्षछयदोषपरिहारमाशङ्कते -“ स्यादेतद्” इति, । तथापि कथमुकदोषपरिहार इत्यत आह-* तथाच ” इति, । विरोधित्वेन भ। अनिष्ठत्वानुपपतfचाश्रितैवाविश जीवभेद मापादयतीति वाच्य तयाच परस्पराश्रयदोष इति परिहरति « तदेतद् ” इति, । अनुपपत्तेरलङ्कारत्वाद्यमदोष इतिशङ्कते-“ याप्याह इति, । अतिप्रसङ्गन दूषयति-“ तस्य ’” इतेि, । दूषणस्तर माह-“ ब्रह्मणश्च ” इति, । अनुपपन्नस्य प्रतिभासानुसारिशदधिचा जीव एवेति शङ्कते यद्युच्येत ति, । अभानेपि परिकल्प्यतामिस्यत आह ‘‘ नापि '” इति, । न केवलं कल्पकाभावादपितु विरोधादशी स्याह- मुक्तता” इति, । अस्सु तर्हि अहणीत्यत आह-“तथ' १; ७ १ 9 6B 99 9 अवध्यत्वकथनम् । ११ मू०-द्यात्मत्वाद्, जीवाश्रया तु न कल्प्या प्रतीतिसिद्ध त्वाद्,अतो यथास प्रतिभासते तथाभ्युपगम्यते नोपपत्तिः काचिदन्विष्यते बह्मणि तु न सा प्रतिभाति नाप्यु पपद्यत इति विशेष इति, । तदप्यलीकं अवियाकल्पितस्याविधेत्यप्रतिभासात्, प्र तीत्यनुसारित्वे तु पारमार्थिक एवायं जीवविभागः टीr७-इति, । न भाति न परिकल्प्यत इत्यधस्तनेनान्वयः, विद्यस्खभाव षादियुपलक्षणं कल्पकाभावादित्यपि द्रष्टयं, तर्हि जीवे समान मेतादित्यत आह-‘जीव ” इति, । प्रतीतिसिद्धत्वा=अइम इत्यनुभवसिद्धत्वादिति याघव, भवतु प्रनीतिस्तथापि किमियत आह-‘‘ अत ” इति, । तथापि परस्पराश्रयस्य क परिहार इस्यत आह —“ नोपपत्तिर् ” इति, । अनुपपत्तेरळदुरत्वा । दिति भावःउक्तवैषम्यमाह ‘‘ ब्रह्मणि ” इति, । परिकल्पितस्याविचेत्यप्रतिभासाद इम इत्येषानुभवादयुक्तमे तदिति परिहरति -“ तदपि ” शांत, । नचाहमितिविशिष्टरूपस्य कतिपतघेन तन्निष्ठतयैवाविद्यप्रतिभास इति वाच्यं सुषुप्तादाध हमित्यप्रतिभासण्यविद्यस्वीकारेण विशिष्टरूपाश्रयत्वानुपपत्तेः, अ• यथा सुषुप्तनामपि मुक्तिप्रसङ्गादिति भावः। प्रतिभासैकशरणत्वे अ स्वतः प्रामाण्याब्रह्मणि जीवविभागस्याऽ विद्याअयत्वस्य च पारमार्थिकत्वमेघ स्वीकरणीयं, नाविद्यानियम्ध फ़रवामत्याह-- * प्रतीत्यनुसारित्वेतु ” इति, । प्रतिभास माशादेष तद्गकर धाबिशया जीवाश्रयत्वेयुकिप्रमाणयोरुपम्यास १ १ ३१२ म्यायमकरन्दे मू ०--पारमार्थिकं चाविद्यांश्रयत्वमित्यभ्युपगन्तव्यं, नपप तेभृग्यत इतबुवाणस्य यक्तंकवव्याघातः। यदपिमत वीजाङ्कुरवदनादिरविधाजीवविभागस्त तो नान्योन्याश्रयत्वमिति,तदप्यसांप्रतं दृष्टान्तवैषम्याद्, व्यक्तिभेदेन हि बीजाङ्कुरयोरन्योन्यं कार्यकारणभावे न विरोधः जीवस्तु सर्वासु भवकोटिष्वेक एव मानुषपशुप क्षियोनिषु प्रत्यग्रजातस्य शिशोरावरविशेषभिलाषेण प्र e वृत्युपलभा, जन्मान्तरकृतस्य तत्तदाहारांवशेषभ्यास स्यानुमानपरम्परया तस्याभिन्नस्यैव नानशरीरयोगप्र ट-न स्यादित्यंह- नपपातर ” इने, अगसिद्धकारमतमुत्थापयति =* यदपि ’” इति, । अनेकर व्यक्ति स्वीकारेण तत्रेतं”नराश्रयपरिहार" प्रकृते तु नैघमविद्याया जीचस्य चैकत्वादिति दूषयति- तदपि ’ इति, । जीवेषि त थैवेत्यत्राह-“ जीवस्तु " , । एकत्वे प्रमाणमाह-- इiते

  • प्रत्यग्र » इति, । भवतु प्रवृत्युपलम्भस्तथापिं कथमेकस्वमि

त्यत आह-* जन्मान्तर » इति, । इदमत्रानम्-अस्ति तावत्प्रत्यग्ज्ञानस्य शिशोराहारविशेष भिलाषेणप्रवृत्तिस्तस्याश्च व्यवहरविशेषविषयहितमrधनतानुमानपु र सरत्वादनुमानस्य श्च व्याप्तिग्रहणाधीनतया संप्रति च तदभ वन पूर्वजन्मन्येव तद्रहणस्यावश्यंवतख्यात्पूर्वजन्मन्यपि प्रत्यग्रज तस्य शिशोराहारविशेषप्रतिपतिस्तथैवेष्टसाधनतानुमानपुरःसरैवे त्येवं । नानाशरीयोगप्रतीतैरनेकभवकोटिष्वेकत्वमेवाएँमनश्युपग 66 A मंझनरुपणम । ३१३ मू ०-तीतेर् अन्यथा त्वकृताभ्यागमकृतविप्रणाशापातात् । तथा चाविद्याकृतो जीत्रभदो जीवाश्रया चाविवेत्यश क्यः परस्पराश्रयपरिहारःब्रह्मवज्जीवस्याप्यनादि न ब्रह्मप्रतिबिम्बत, प्रतिबिम्बस्य बिम्बसिद्धयत्तरकालता नियमाद्, अनादित्वे चविद्याधीनस्तद्विभाग इति दुर्नि रूप, तस्मादनादिनिधनं ब्रह्मतत्वमेवाविधाश्रय इति वाच्यं तत्र चक्तनप्रपतेः । । कथं च सर्वज्ञस्य ब्रह्मणोऽविद्याश्रयत्वम् अविद्या टीr०-आत्मनोनदिस्त्रभाने दोषमाह -‘अन्यथा” इति, । अना दिवाभावे जन्तूनां सुखदुःखवैचियस्य पूर्वं कृतधर्माधर्मनिबन्ध नवभावनाकस्मादेव तद् गतवक्तव्यनदनश्रेयागम , धम धर्मनिबन्धनस्वभावदेत्र सुखदुखयोस्संप्रतितनकर्मणोपि सुखदु स्खजननेनैव प्रणाशात् कृतवप्रणाशः स्यात-लादित्वे वा विनशस्या वश्यंभाविस्वदनुष्टितकम्मण कालन्तरभाविसुखदुखजननेनैब चि नाशात्कृतवप्राश इत्यर्थ , । भवतु जीवयैकत्वं तथापि किमित्यत आह-* तथाच ! इति, । न केवलमनदित्वे परस्पराश्रयः किन्तु प्रतिबिम्बत्वमपि जीवस्य न स्यादित्याह—‘ ब्रह्मव इति, । अनादित्वनज न्यत्वादविद्यनिबन्धनत्वमपि जीवस्य न स्यादित्याह-- ४« अनादिखेच ” इति, । जीवस्य विद्याश्रयत्वाभावव्रह्मण एव तदयुपगन्तव्य तथा च विरोधेनाविद्याश्रयत्वं न स्यादिति प्रागु तदष• प्रसज्येतेत्यह-‘‘ तस्माद् » इति । मम माता वन्ध्येतिवस्ववचनविरोधादप्यविद्याश्रयत्वं ब्रह्मणो न सम्भवतीत्याह-* कथश्च ? ” इति, । A_ १ 6 ४० ३१४ त्ययमकरन्दे मू०-सर्वज्ञ इति विप्रतिषेधाद्ब्रदैत्र च स्वाविद्यय । संसरति विद्यया च विमुच्यते इति ब्रुवाणस्य न बन्ध मुक्तिव्यवस्थोपपत्तिः, नापि गुरुशिष्यव्यवस्था—यदिहु पन्ना विद्या कस्तदा शिष्यः सर्वभेदप्रविलया, यदि नोत्पन्ना कस्तदागुरुर् आत्मान्तराभावाद्, नचान्तरेण गुरुं विद्योत्पत्तिर् ‘आचर्यत्रान्पुरुषोत्रेद’इतिश्रुतेर्, अ स्येव मायाविरचितो गुरुशिष्यभाव इlत चन्मैत्रम् उत्प न्नविद्यस्य गुरोर्मायायोगात् शिष्यसङ्गत्यनुपपतेर्, न च शिष्यात्मविद्याकरिफ्तो गुरुरिति वाच्यं, तस्य कल्पितस्य जडत्वे विद्यावदानुपपत्तौ गुरुत्वानुपपत्तेः, । टी०-इष्टसिद्धिकारमतमुधाप्य दूषयति-“ ब्रह्मोव ” इति, । न केवलमेतावद्यावस्थान्तरमपि न स्यादित्याह--‘ नपि ” इति, । तदनुपपतिं दिदर्शयिषुः प्रागितो विद्योपलिरस्युत नास्तीति वि कल्पद्म दूषयति-“ यदिह्यत्पन्न ‘” इति, । एकस्य तदनुरूप देण्यात्मान्तरस्य विद्या स्यादित्यत आIह- k% आत्मान्तर इति, । मा भूदू गुरुस्तथापि विद्य कि न स्यादित्यत आह-‘ नच इति, । आचार्यघत एव विद्याचर्यप्रतिपादनरूदित्यर्थ, आत्मैकस्वेपि मायया गुर्वादिव्यवस्था भविष्यतीतिशङ्कते ‘‘ अरत्यत्र ” इति, । किं गुरोर्माया अथवा शिष्थस्येति विक प्यार्च दूषयति -‘‘मैवम्” इति, ते द्वितीयं दूषयति -‘नच” इति, कल्पितस्य जडत्वेन शुक्तिरजतवद्विद्याश्रयत्वमनुपपन्न मित्यर्थः, । = ११ & १ भक्षनिरूपणम् । ३१३ मू•~स्वप्तवत्तदुपपत्तिरिति चेद् यथा हि कश्चन विद्या वत्तय रचनं गुरुश्च कल्पितःस्वात्मानं प्रत्युपदिशे जानीयाच्च स्वयं तदुपदेशात्चद्वदिहापीति चेत्, तत्किमि दातुं त्वदविद्याविरचितस्त्वद्गुरुर्, अडेतिचेद्, हन्त म दत्रियविरचितस्स्वं किं न स्याः, यथा तुभ्यं वदगुरुरूपदि ष्टवाँस्तथा त्वमपि मह्यमुपदिशसि तथा च शिष्यान्तरे यः तत्र यदि त्वदुपदेष्टा वदविद्याविनिर्मितस्त न्मदुपदेष्टापि वं मदविद्याविनिर्मितो युक्तो गुरुत्वाविशे षच्छिष्यत्वविशेषाच्च, सत्यं वदविद्याविनिर्मित एव हमपीति चेत्, कथं तर्हि वदविधविनिर्मितस्त्वद्गुरुर् टी०-जडस्यापि विद्या सम्भवतीति शङ्कते-“ स्त्रनवद् ॐ ति, संग्रहवाक्यं विभजने-“ यथाहि ” इति, । गूढभिसन्धिरुख रमाइ– “ तत्किमिदानीम् ” इति, । पृष्टं मत्वाह सिञ्चन्ती << अडा ” इति, ।। स्वाभिप्रायमुद्धाटयति— हन्त ’ ’ इति, । तवोपदेशभावे मम कथं गुरुत्वमित्यत आह-“ यथा ” इति, । एकानेकवि द्यकल्पितत्वमापादयितुं शिष्यान्तरेभ्य इत्युक्तं, ताः वता केर्थ शिष्यविद्याकल्पितत्वमिस्यशष्य गुरुत्वे शिष्यविद्य कहिपतद्वानुमानादित्याह-“ यदि ” इति, । अस्तु को दोष इति सिद्धान्ती शङ्कते- लयम् ” इति, । तर्हि तव कलिप तस्याविद्याश्रयत्वाभावेन त्वद विद्याकल्पितत्वं स्वगुरोर्न स्यादिति । गुरुत्वहेतुस्तौऽनैकान्तिक इति दूषयति-‘“ कथंतर्हि ’’ इति, । G ३१६ न्यायमकरन्दे मू ७–-अविद्यानिर्मितस्याविघाश्रयत्वानङ्गीकरणात्, इति। अथाहं मद्गुरुश्च सर्वेपि त्वदविद्याविनिर्मितास्त्वं पुनः परमात्मेतिचेत्, तत् किमिदानीं मच्छिष्याय मयाप्ये वमेवोपदेष्टव्यम् , अडेति चेत्कॅथ तर्हि त्वदविद्याविनिर्मि तोहं परमात्मा सन्ति च मच्छिष्यास्तेभ्यश्च मयोपदेष्टव्यं मच्छिष्योपि चेदुपदिशेदन्यस्मै सोपि यावदुपदेशमेव पर मात्मेति सुनिरूपितः परमात्मा, । यदपि मतं स्वात्मानमेव कलिषतभेदं गुरुः शास्तीति तदप्यसङ्गतं, गुरुर्हि स्वात्मनो मुक्तिं निश्चिन्वन् टीr०-कानुपपत्तिरित्यत आह ‘‘ अविद्या विनिर्मितस्य ” इति, अनैकान्तिकत्वं परिहरन्नशङ्कते-‘“ अथाहम् ” इति, । त्वदविद्यानिर्मितत्वस्य तत्रापि भावेन नानैकान्तिकतेत्यर्थ, गूढाभि सन्धिरुत्तरमाह_ ‘‘ तत्किमिदानीम् ” इति, । अभिप्रायम बुद्ध्वह-‘ अड़ा ” इति, । तर्हि शिष्यविद्याकहिपतस्य मम परमात्मत्वमनुपपन्नमिति स्वाभिप्रायमुद्धाटयनि–‘ कथंतर्हि = इति, । शिष्याभावेन तव तदविद्याकहितत्वं नास्तीत्यात आह ॐ सन्तिच ” इति, । त्वच्छुिष्य एव परमात्मा स्यादित्यत आह मच्छिष्योऽपि ’” इति, । तच्छिष्यपरम्पराया एव सदनेरु पित एव परमत्मT स्यादित्यर्थ , । शिष्यपरम्परानभ्यु' गमत्परमात्मन नानि तत्वांमति मनः नतमुत्थापयति “ यदपि '” इते, । भवतु कल्पन• भेदत्वं तथापि तत्वनिष्ठतयोपदंश कियैव न सम्भवेदिति परंहरते तद्ये ' इति, । परमार्थभेदभाचे प्रति ८ £ « अंचिद्याश्रथत्वालोचनम् । ३१७ मू ०-शिष्याणां च स्वात्मनः परमयेतोभदभावं करमात्तेभ्य उपदिशेत् कस्माच्चोपदिशन्नपि मम मुक्त्यैत्र भवन्तोपि मुक्ता न यत्नान्तरमाचरणीयमिति नोपदिशेद्, । आस्तां तावदपरः कथाप्रपञ्चः किमनद प्रपञ्चपर स्परायामामीत्कस्य चिन्मुक्तिर्नवेति निरूपणीथं यद्यद्यः कल्पः कथमधुना नः संसारदशेनम-आत्मान्तरासम्भवा , यद्युत्तरः कथं तर्हिभविष्यतीत्यप्पाश, नच प्राविद्य ऽभावदमुक्तिर्विद्योदये तु भविष्यतीति वाच्यं विद्यया अप्यनादंभवपरपरामनुत्पन्नया उपयष्युत्पाद विश्व सकारणभावात्प्रत्युत नोत्पत्स्यत इत्यत्र निश्चयः गुरु संप्रदायाभावात्तस्मादेकः परमत्मा स्ववैिद्यया वध्य + = त स्ववैियया च मुच्यत इत्ययमांपे पक्षा दुयुक्तेकःतथा टी०-सिकभेदसत्वदुपदेश इत्याशङ्क् तर्हि इस्थमुपदिशेदि स्याह ‘‘ कस्माच्च "" इति, । प्रकारान्तरेणैकत्रवदे मुक्तिसंसरयो रनुपपति विकल्पपूर्वकमाह-‘‘ आस्तां तावद् ” इति, । कथम नुपपतरित्यत आह-“ आत्मान्तर ” इति, । सप्रति विश्वस द्वाद्भविष्यति मुक्तिरिस्यारक्व विधया अर प्रगनुदये संप्रतेि तदुत्पत्तिनियामकाभावजैत्रमिति परिहरति--‘ नच ” इति, । विद्यनुत्पादनिश्चयादप्येवमित्याह– “ प्रत्युत ’” । एक इति, जीववदनिराकरणमुपसंहरति-* “ तस्माद् ” इति, । तथापि स्वमतसिद्धिः कथमित्यत आह -* तथाच ” इति, । सिद्धान्त « ६ १ & ३१८ न्यायमकरन्दे मू•--चाविद्यावादानुपपत्तौ परशेषतः परमार्थिक एवायं प्रपञ्चः पुरुषभेदश्चेति रमणीयमिति, । तत्राभिधीयते- यत्तावदुक्तं न परस्य ब्रह्मणो विशु दचित्प्रकाशस्येयमाविद्य युक्ता प्रकाशाप्रकाशयोः प रस्परप्रत्यनीकवादधिकरणाधेयभावानुपपत्तेरिति, तत्र प्रकाशप्रकाशयोः प्रत्यनीकत्वादिति कोर्थः यदि प्र काशतदभावयोः परस्परविरोधादिति, किमायातं प्रकृते नहि वयं प्रकशाभावमाविद्यमाचक्ष्महे । येन सा प्रका शात्मनि ब्रह्मणि न भवेदिति, उक्तंहि ‘न भावो नाप्य भावः किंस्वनिर्वाच्यैव विद्या'इत्यधस्तात्, अथाप्रकाशं । जडं विवक्षितं कथं तर्हि तस्य प्रकाशप्रत्यनकिता सर्व स्यापि जडस्य प्रकाशसंवन्धादेवप्रतिभाना, यथोक्तं ‘‘त टी०-मुपक्रमते-‘‘ तत्राभिधीयत ” इति, । परमात्मनोऽविद्याभ यत्वानुपपतिं प्रथमनो दूषयितुमनुवदति-“ यत्तावद् ” इते, । किमप्रकाशशब्देन प्रकाशाभावः किं वा जडसुतप्रकाशविरोधीतिं विकल्याणं दूषयति-‘“ यदि ” इति, । कथमभ्युपगमइति त शह - उक्तं हि ’ इते, । द्वितीयमनूद्य दूषयति -‘अथर्भ इति, । प्रत्यनीकतैव किं न स्यादित्यत आह -° सर्वस्य ९५ इति, । विरोधे चैतन्यसम्बन्धेन जडस्य प्रतिभासो न स्या दिति भावः । बकेनैं श्रुतिविरोधमुदाहरति -‘‘ यथाक्तम् ” इति, । अविद्याश्रयत्वलोचनम् । ३१९ मू ०–मेव भान्तमनुभाति सर्वम्’ इति, नाप्रकाशस्य प्रका शसंबंध वंरुद्रः केतुप्रकाशाश्रयखमति च, नैतत्सारम्, उदाहरणभावात्किंखलु प्रकाशात्मत्वाच्चित्प्रकाशाश्रयं न भवतीति मां प्रत्युदाह्रियते सर्वस्यापि जडप्रपञ्चस्य चिदारमाधिष्ठानताभ्युपगमद्, । अथाप्रकाशशब्देन प्रकाशविरुढतैवाभिहिता प्रका शवरुद्दा चावेद्यत, तदप्यसरम्, अत्रेद्यायाश्चित्प्रकाश विरोधसिद्धेः, यो हि चिदाश्रयामेत्राविद्या बूते कथं तमेत्र प्रति चित्प्रकाशनिरोधस्तस्याः सिद्धवदभिधीयेत प्रकाशविरोधाभावे तस्यास्तदनित्रयंवदानिवृत्तिः प्रसं ॐइति चेद,मैवं, प्रकाशान्तरनिवर्यतोपपत्तेः, यद् हि श्रुत टीe-जडस्य चैतस्यसबन्धेपि तदश्रयत्वमनुपपन्नमिति शङ्कते ‘ नाप्रकशरय इति, । दृष्टान्ताभावान्मैवमिति परि ह रति-"नैतद्” इति, । तदेव स्फुटयति-‘किं खलु ति, तृतीयं पक्षमनुवदति-“ अथाप्रकाश " इति, । विरोधा सिद्धेर्भवमिनि परिहरति-‘‘ तदपि ” इति, । तन्निवर्यवे तद्विरोधिस्वमिति शङ्कतेइति । तन्निवर्यत्वम -“ प्रकाश ” सिखं प्रकारान्तरनिवर्यत्वादिति परिहरति-‘ मैत्रम् ” इति, । प्रकारान्तरं दर्शयति-“ यद् हि ’” इति, । धूनमनेनेत्यादिचि ३२० यायमकरन्छ मू०-मयेन ज्ञानेन तत्वमभिज्ञाय युक्तिमयेन च ब्यवस्था प्य चिन्तामयीमेव मनीषमवलंबमानस्य तत्प्रकर्षपर्यत जातांतःकरणपरिणतिभेदरूपं प्रकाशन्तरमत्पत्स्यते न तस्याविद्यानिनिवर्तकत्वे दोषः कश्चिदू । यथा च प्रकाशताऽवेशोपे न चेत्प्रकाशनंवरयेन्त मःपटलं किं तर्हि जडप्रकशप्रदीपपरारयम् एवं चित्प्र काशानिवत्योप्यविद्य जडप्रकाशन्तः करणपरिणतिभेद ब्रह्मसाक्षात्कारविनिवर्तनीयेति सांप्रतं, चिदात्मप्रकाश ए व वा जडप्रकाशवुद्विभेदानुरक्तस्तन्निवर्तकःकेवल ९०-शेषणैः साक्षात्कारहेतुतया श्रवणमनननिदिध्यासनानि क्रमेण दर्शयति तस्याश्चिन्तमनीषयः प्रकर्षस्य पयेन्नः परिसमाप्तिस्त त्र जातो थोयमत.करणपरिणामभेदस्तस्याविद्यानिवर्तकत्वे न क श्विदोष इत्यन्वय ,। नन्वप्रकाशाप्रकाशनिवार्यत्वे चिप्रकाशनिघत्येतापि किं न स्य यति चेजडप्रकाशनवर्यतापि न स्यादित्यशश्चान्धकारस्य सांवतप्रकाश नवस्येव चत्मकशनवत्येतापे स्यादिते चत प्रस अभास इति परिहरति-“ यथाच ’” इति, । दQन्तिक माह -‘‘ एवम् " इनि, चिप्रकाशंनिवर्यं रवेपि न दोष इति परिहरान्तर माह ‘ चिदात्मा ” इति, तर्हि सवदा तत्सवे नाविधानिवृत्तौ नित्यमुक्ततैव स्यादित्याशय सहकारिसव्यपेक्षस्य निवर्तकत्वास्मैवमिति परिहरति -‘‘ जडप्रकाश ” इति, “ बुद्धिभेद् इति, घटादिविषयविध्याऽस्यर्थम, ननु केबलस्य

५१ मोक्षनिरूपणम् । ३२१ मू•-यासमथ्यैपि सहकार्यन्तरसमीचीनस्य तदुपपत्तेः दृश्यते हि दर्पणसहकृतार्कप्रभाया दग्धुत्वं, नचाविद्य त्मनस्तस्यान्तःकरणपरिणतिभेदस्थाविधानिवर्तकत्वान पपत्तिः, सजातीयस्वपरविरोधिनां भावानां बहुलमुप लम्भाइयथा खलु कतकरजः प्रक्षितं पाथसि एंजो न्तराविले रजोऽन्तराणि संहरस्वयमपि संहियमाण “०-सामथ्र्यं बुद्धिभेदवैयर्थमसामथ्र्ये सुतरामित्यत आह-“केवलस्यं” इति, वेशबीजस्य स्वंरूपेणासमर्थस्य दावदहनसापेक्षतया कदली काण्डजननव अद् बुद्धिभेदसहितस्य चित्प्रकाशस्य तन्निवर्तकत्वमचि रुद्धमित्यर्थः। अविश्वरूपस्य कथमविद्यनिवर्धकत्वमित्यत आह

  • नच ” इति, यथा नैयायिकादिमतेऽन्यशब्दस्योपायं प्रति

तदूर्वेससहकृतस्य च स्वास्मानं प्रति निवर्तकत्वं विजातीयस्थ चो तरसंयोगस्य कर्मनिवचैकत्वं कारणविभागस्य च कार्यद्ब्यनिबर्न कत्वं तथाशापीत्यर्थः। प्रस्तुतोपयोगितथा सजातीयेन स्वेन च विरोधे निदर्शनमाह && यथा ” इति, । निदर्शने यद्यपि रंजसो जलाड़ियोग एष न पुनरुपसंहारो रजःपटलस्याधोदेशे विद्यमानघालथापि र जसो जलवियोगवद्शनस्य चिदात्मना वियोगे सत्याश्रयान्तरे स स्वभावेन निवृतिरेवेत्यभिप्रेत्याभिहितमिति मन्तव्यम्। न्यांयसकन्थे मू ०–.मनाश्रिलं पाथः कुरुते तद्, एतेन निखिलाविद्यनि धत्तकान्तःकरणपरिणतेः कुतो निवृत्तिर् , अनिवृत्तौ छ निमक्षः निखिलमविद्यात्तत्कार्यनिवृत्तिरूपत्वान्मोक्षस्य नित्रीकान्तराभ्युपगमे चानवस्थापात इत्यपि परास्तं, तस्याः स्त्रपरविरोधितपादनात्, स्वाश्रयनिवृत्त्या च तन्निवृयुपपत्तेः, यथा खलु वेण्वाश्रयोग्निर्वेणं वि नाशयन् स्वयमप्याश्रयाभावाद्विनश्यति, एवमियमैका त्म्यविद्याप्यशेषप्रमात्रादिभेदनिवर्तका निराश्रया सती शाम्यतीति साम्प्रतम् , । तदतीतया नीत्या नाविद्यायाश्चित्प्रकाशाश्रयतावि रोधः, नापि तदाश्रयत्वे तस्या अनिवृत्तिः, नच तन्नि वर्तकस्य निवर्तृकान्तर चिन्तनीयमित्यशेषमतिसुन्दरम्, टीp-अफघ) स्वारविरोधिनिरूपणेन शङ्कतमपि पराक्रुतामिः त्यह-* एनेन । इति, । माभून्निवृत्तिरित्यत्राह-* अनि वृत्ताविंद्यस्य ” इति, । तदैव कथमित्यत आह- - निखिल ” इति, । उपादाननिवृत्तावुपादेयनिवृत्तिरयत्न सिद्धति परिहरान्तर माह-** स्वाश्रये ’ इiत, । यद्यपि वेणुर्न त्रन्हेरुपादानं तथg प्यक्षयनिवृत्याऽत्स्य निधृतिरस्त्येवेति भावःटन्तिकमह

  • एवम् ” इन; । परमप्रछनमातरश्चुतं च भूषोपसंह

रति-“ तदुकीतया” इति, । . औसनिडपम् । मू०-यदपि जीवनामविद्यश्नक्रकनुपपतिरिति प्रपञ्चितं तदिष्टमेव चेष्टितमस्माकमयुष्मतेति परितोषमेव भजाम हे, वयं हि ब्रह्मतत्वमेवैकमत्रिद्याधिकरणमभ्युगच्छामः, प्रतिषिद्धश्च पक्षेऽस्मिन्प्रागुक्तो दोषः, । यत्पुनः ‘सबैज्ञस्य ब्रह्मणः कथमविद्याश्रयत्वम् अ त्रिद्यावान्सर्वज्ञ इति विप्रतिषेधाद्इति, तत्राविद्यावत्तथैव सर्वज्ञत्वमिति , सर्व हि यो जानाति स सर्वज्ञ, तिस्रश्नड विधाः सस्भवन्ति-प्रमाणतो वा सबै जा नेयाद्भ्रान्त्या व-स्वभावसिद्धया वा प्रज्ञया, न ताव प्रामाणिको भेद इत्युक्तं, नच भ्रान्तिरनविद्यस्येहग्रथि, स्व ८०-जीवानामविद्याश्रयत्वदूषणं मदिष्टमेव भवतीत्याह यदर्षेि ” इति, । अविद्यया जीवानामनाश्रयत्वं तर्हि किं मधिकरणमित्यत आग्न—‘‘ वयंहि * इति, v ननु तक्षकों द्वोक इति, तन्नाह-* प्रतिषिद्धश्च ” इति, । स्ववचनविरोधं परिहति-“यत्पुनर्शनि. अविद्याघवन सर्वज्ञत्वं दिदर्शयिषुः सर्वशस्य स्वरूपमाइ~ + सर्वहि। » इति, तथापि कथयबिद्यवस्कमिव्ययश्च सर्बलश्करभेन्नाह “ तिस्रश्च ” इति, भ्रभ्येति सम्भाचनमात्रेण,प्रथमं दूषयति 6¢ t

  • नतावद् ” इति, । प्रपञ्चस्याप्रामाणिकत्वेन प्रमाणेन तद्विषय

B इनमनुपपन्नमित्यर्थ', द्धितीयं दूषश्चति--‘‘ नव ” इति । इ ३२ मू०-रूपप्रज्ञयापि नान्तरेणाविद्यामशेषार्थसङ्गतिरसङ्गत्वा दू, ‘असऽङ्गोह्ययं पुरुष’ इति च श्रुतिः, नचान्तरेणाविद्य मस्ति संवन्ध इत्युपपादितम्, अतः सर्वज्ञताप्यविद्याव तामाक्षिपत्येव परमात्मनो न प्रतिक्षिपति, एवं चावि द्यावान्सर्वज्ञ इत्यसिड एव विप्रतिषेधः, । यदपि ब्रह्मैव च स्वाविद्ययासंसरति विद्यया च वि मुच्यत इति ब्रुवाणस्य न बन्धमुक्तिव्यवस्थोपपत्तिरिति, तदसत्, तस्यैव कथंचित् तदुपपत्तेः, यावदविधं हि टी०-युक्तमिति पूर्वेणान्वयः, अनिर्वचनीयख्यातौ भ्रान्तिरविद्याङ्गम यतीतिसाधितमित्यर्थःतृतीये पुनरविद्यावत्स्वं सिद्धमिस्याह "स्वरू प’ इति, कुत इत्यत आह-“असङ्गत्वादू’इति, । तदेव कथमित्यत आह~~ असङ्गोहि ’” इति, । अन्तरेणाविद्यामस्ति लोके गुण गुर्थादिसम्बध इस्खत आह-* नच ‘’ इति, । सम्बन्धिश्या मभेदेन दुर्निरूपतया सम्बन्धस्याविद्यामयत्वमभिहितम्-अनन्त रातीतवादे चिज्जडयोः सम्बन्धनिराकरणप्रस्ताव इत्यर्थः, फलि तमाह-‘‘ अत ' इति । अतो न स्ववचनविरोध इत्यत आह

  • एवञ्च” इति, ।

एकजीववादेऽभिहितदोषमनुवदति-“ यदीप ” इति, । किमतास्विकी न सम्भवस्याहोस्वित्पारमार्थिकीति विकल्प्याचे दो पNIह --“ तदसद् ” इति, । प्रतिभासमानशरीरेत्यर्थः । उप पतिमेव स्पष्टयति-“ “ यावद् ” इति, । द्वितीये दोषमाह 4a . अविद्याश्रयत्वलोचनम् । ३५ मू•-सर्वा अपि व्यवस्थाः स्वप्नवदुपपद्येतेविनिवृत्ताविवे तु ब्रह्मणि नेष्टैव काचिदपि व्यवस्था, नायि युक्ता, न खल्वंतरेणाविद्यां बंधमुक्त्यादिव्यवस्था प्रमाणतो नि रूपयितुं शक्या परस्पराश्रयादित्युक्तम्, अतो याव दविद्यमविद्यावादिनस्तदुपपत्तिः, । अपरेषां तु न सा स्वरूपतोपि सिन्धेद, गुरुशिष्य व्यवस्थापि समानयोगक्षेमैत्र, । टी०-‘विनिवृत्त” इति, । अथवा प्रातत्त्वज्ञानादनुपपतिरुनत कालम्, इति विकल्प्याचे दोषमाह-“ तदसद् ” इति, । द्वि तीये दोषमाह—‘‘ विनिवृत्त » इति, । तदुकं संप्रदायबिन्द्राि चार्यवर्युर्-न निरोधो नचोत्पतिनेच वन्धो नच साधक, नमुमुक्षु नैवै मोक्ष इत्येषा परमार्थत’ इति, युक्तिरपि तत्र नास्ति इत्याह ‘‘ नापि ” इति, । अयुक्तत्वमेव दर्शयति -‘‘ नखलु ” इति, । सिकं भेदे व्यवस्थासिद्धिः सिद्ध। व्यवस्था तसाधिकेत प्रथमवादे परस्पराश्रयायोभिहित इत्यर्थः, तेन मायावादिन एव व्य वस्थासिद्धिरित्युपसंहरति-“ अत ” इति, । पक्षान्तरे तदनु पपरिमाह-“ अपरेषांतु ॐ शत, । स्वरूपत =वस्तुन , अपि श ब्दादपारमार्थिका च न सिध्येद् व्यवस्थानुपपत्तेर्दूषितस्वादू, बन्धस्य च तात्विक अननवत्येत्वसम्भवादतारिखकव्यवस्थायाश्चन ङ्गीकृतत्वादित्यर्थं,। वन्धमोक्षयोरुकं न्यायमन्यत्राप्यतिदिशतिः && गरुशिष्य १ इति, । उत्पन्नविद्यस्य शिष्यभावः स्वीकृत - ) ३२६ म्यायसकरन्ये सू०-युतु यद्युत्पन्न विद्या कस्तदा शिष्य' इति, न क वीिदिति ब्रूमः, कथं तर्हसावुपदिशेत्, न कथं चिदित्ये वात्राप्युत्तरं, यावदद्यमेव हि गुरुशिष्यादिव्यवस्था भिमतोपपन्ना च, } यत्तु यदि नोत्पन्ना विद्या कस्तदा गुरुरामान्तरा अत्राद् , नचान्तरेण गुरुं विद्योत्पत्तिर्, “अचार्यज्ञान्पु रुषोवेदइति श्रुतेरिति, तत्राऽयं समाधिरवधार्यताम् अन्तरेणाप्यात्मभेदं पारमार्थिकमस्त्येव मायाविनिर्मिती गुरुशिष्यभाव इति, । यत्पुनरुत्पन्नविद्यस्य गुरोर्मायाऽयोगाच्छिष्यसंगत्य नुपपत्तिरिति, तदप्यसद् , गुरोरपि शिष्यविद्याविनि मितव । वी-मेति दूषयति-“नकश्चिद्” शति, । शिष्याभक्षवे कथमुद्दे छक्रियेति शङ्कते–“* कथतहैिं ” इति, । शिष्यवदुपदे नास्तीतिं पारेहरति-“ नकथञ्चिदू ” इति, । तत्किमिद न नीं व्यवस्था स्वीकृतैव स्वीकृतैवाविद्यादशमयमित्याह-* यावद् * इति, । गुरोरभावेन विद्यनुपपत्तिमुक्तामद्य दूषय–ि“ यत्तु' इति, । मायामयभिहितामनुपपत्तिमद्य वृष्यति यत्पुनर् ” इति, । गुरोरविद्यभाबेनेपि तस्य शिष्यविद्याक लिपतत्वे दोषाभावादित्यर्थः 6 6a अविद्याश्रयत्वालोचनः । R मू ~~यदपि ‘तस्य कल्पितस्य जडवेन विद्यावत्तानुपपत्तौ गुरुत्वानुपपत्तिरिति, तदषि मन्दं, स्वप्नवद्विपात्रतयैव तत्परंकल्पनोपपतः । यदपीदं ‘तत्किमिदानीं त्वदविश्वविरचितस्त्वद्गुरू रिति. तत्र बाढमित्येव श्रमः । यत्तु 'मदविद्याविनिर्मितस्वं किं न स्याः’ इति, तत्र त्वदविद्ययास्तव च मद्गुरुवन्मदविद्याविनृभितत्वादिति ब्रूमः, यथा खल्वहं मदुपदेष्टारं मदविद्ययैव पश्यामि तथा । मदुपदेश्यानपि भवदादीन्, अप्रामाणिकत्वादखिलभेद् दर्शनस्याविद्यमूलताया अत्रश्याश्रयणीयत्वात्, । डी०कल्पितस्य विद्यावत्स्वमनुपपक्षमित्युकमनूद्य दूषयति-- - ०६ यदपि ’ इति, परमार्थतो विद्यावाभावपि कल्पना त त्सम्भवादू गुरुत्वमुपपन्नमित्यर्थः , । शिष्यबिद्यकल्पितत्वं क्षुरोरनुपपन्नं शिष्य स्थापि शिष्या तर प्रति गुरुत्वेन कल्पितवादित्युक्तमनूद्य दूषयति && यत्तमदत्रिद्यः ” इति, अकल्पितस्यैकस्याविद्ययैव सकलगु रुशिष्यपरम्परायः कल्पितत्वे न किञ्चिदनुपपन्नमित्यर्थःवदेय द ।हरणेन स्पष्टयति-“ “ यथा ” इति, । कुत इत्यत आह ५६ अप्रामाजिकवाद् ” इति, । ३२८ न्यायमकरन्दे मू०-नन्वहमपीत्थं शक्तोस्येव वक्तुं मदगुरुं त्वां मदीयां धशिष्यसंघान्मदविग्रयैव पश्यामि प्रामाणिकत्वाभावादेव भेददर्शनस्येति मच्छिष्योपि मां प्रत्येवमेव ब्रूयात्तत्र कुतो विनिर्णय इति, अवधार्यतामिदमवहितमनसा पितृमता मदॉवेद्यवि नृम्भित इति केनचित्परिच्छेदेन क्रोडीकृतं चैतन्यमभि धीयते किं वा निर्गुष्टनिखिलभेदं, न तावत्प्रथमः पक्षः परिच्छेदक्रोडी वृतस्य परिछेदकल्पितत्वादविद्याश्रयत्वा नुपपत्तेःयथुतरः पक्षः सिङ मे समीहितं, अहमपि खस्वेतदेव ब्रवीमि निर्गुष्टनिखिलभेदमेकमेव ब्रह्मना द्यविद्याविनिर्मिततत्तत्परिच्छेदान् पश्यन्संसरतीति, डी-प्रतिवादिनप्येवं वसुं सुकरं तथाचाचिनिरूपितः परमात्मा स्यादिति शङ्कते * नन्वहम् ’ इति, । दूषयितुमुपक्रमते -“ अवधार्यताम् ” इति, । पितृमतां इत्युपहासवचनं लक्षणया शिक्षितत्वाभावद्योतनाय, परिणेषेणाक हिपतस्याविद्यअग्रत्वं दर्शयितुं विकल्पयति--‘ ‘ मदविद्या » इति, । केनचिद्-इति-शरीरेन्द्रियादिविशेषणेनेति यावत्, विशेषण तत्सम्बन्धयोः कर्हिपतस्वेन विशिष्टस्यपि कल्पितत्वादविद्यालय त्वमनुपपन्नमित्यर्थः, उत्तरपक्षनिक्रियत इत्याह—य धृतर ” इति । समीहितसिद्धिमेवस्पष्टयति -‘‘ अहमपि ” इति, । वनुरेन्द्रियादिविशिष्टमस्तुमच्छब्दवाच्यं , तदूगताचियाकक्षिण १ मोक्षनिरूपणम् । ३२९ मू०–तादृशमेव चाकरमभिप्रेत्य मच्छब्दोऽपि मया प्रयु क्तो न पुनः परिच्छिन्नकरम् । न चेत्परिच्छिन्ननामविद्य। विघा वा कथं तद्भवयोः परिच्छिन्नयोरन्येषां च वादिप्रतिवादिनां मदविद्याविद्ध म्भितस्त्वं मदविद्याविनृम्भितस्त्वमिति मुहुर्मुहुः कोलाहल इति चेत्,आवामिति,अन्ये इति च, वादिप्रतिवादिनाविति च, परस्परकोलाहल इति च, विनाप्यविद्यां तत्तत्परिच्छे देषु स्वप्न इव परस्मिन्नयमात्मन्यविद्यधीन एकस्मिन्नेव प्र तिभासः स्वप्नदृशीव चिदात्मनीति संतोष्टव्यम्, एवं च सति सस्यं । त्वदविद्यविनिर्मित एवाहमपीति चेदित्या शङ्कयं कथं तहैिं । त्वदविषाविनिर्मितस्त्वद्गुरुरविथा कल्पितस्याविधाश्रयत्वानङ्गीकारादिति चोपालम्भः, तथा टी०तवे कथं शुद्धचैतन्यनिष्ठविद्यकविपतत्वमित्यत आह -"तादृ शमेव ” इति । अहं ब्रह्मास्मीतिवत्परिशोधितवम्पदार्थविषयोऽयं . मच्छैब्द इत्यर्थः । कथकव्यवहारान्यथानुपपत्या परिच्छिन्नस्यविद्याश्रयत्वमिति शङ्कते-“ न च ” इति । परिच्छिन्नेष्वविद्य । मन्तरेण व्यवहारस्य स्वमवदुपपत्तेनैवमिति परिहरति- “ आवाम् ' इति । अविद्यया विशुद्धचैतन्यगतस्वप्रतिपाद्नव पूर्वपक्षेऽभिहितशङ्कते पाळम्भपरम्परास्थाने सम्भ्रम इत्याह--* एवञ्च ” इति । ? ३३ न्यायमकरन्दे मू•-चाहं मद्गुरुश्च सर्वेऽपि त्वदविश्राविनिर्मितास्त्वं पुनः परमात्मतं चदाते शङ्कान्तर, तात्कांमन माच्छष्याय मयाप्येत्रमेवोपदेष्टव्यमित्युपालम्भान्तरम्, अर्जेति चेत्कथं तर्हि तदविद्याविनिर्मितोऽहं परमारमा, सन्ति च मच्छिष्या स्तेभ्यश्च मयोपदेष्टव्यं मच्छिष्योऽपि चेदुपदिशेदन्यस्मै साऽपं यावदुपदेशमेव । सुनेरूपतः परम परमात्मते त्मेति सशङ्कमुपलम्भान्तरं निखिलमप्येतदाकाशविभ्रा न्तांमेत्युपहसन्ति पांण्डताB । परिच्छिन्नविद्यानिबन्धने हि परिच्छेदान्तरपरिकल्पिते प्रसज्येतासौ शङ्कोत्तरपरम्परा विधूताखिलपरिच्छेदस्य तु चिदारमनो मायाविनिर्मितः परिच्छदप्रपञ्च इत्युक्ते कुतोऽस्याः प्रसङ्गः । एवञ्च यदपि मतं स्वात्मानमेव परिकल्पितभेदं गुरुः शस्तात्यनुभाष्य तदप्यसंगत गुरुहं स्वात्मना मुiत निश्चिन्वच्छष्याण स्वात्मनः परम(थेत भद्भ टी०-उपहासमात्रेण कथं तन्निराकरणमित्यतईआह —‘'परिच्छिन्न’’ इति । कथं तर्हि तदभ्युपगम इति, तत्राह-‘‘ विधत ” इति । स्वात्मानमेव कल्पितभदं गुरु. शास्तीति पक्षे तत्रोपदेशभावे त त्सरचोप तत्प्रकारभेदमुक्तमनूद्य दूषयति-“ एवञ्च ’” इति । उत्पशचिद्यस्योपदेशंनङ्गीकाराददुक्कोलम्भोऽयमित्यर्थः। कथं 2 पक्षनिरूपणम् । ३३१ मू०-वं कस्मात्तेभ्य उपदिशेत्कस्माच्चोपदिशन्नपि मन्मु क्त्यैव भवतो ऽपि मुक्तौ न यत्नान्तरमाचरणीयमिति नोप दिशतीत्यपि यदिदं दूषणमभ्यधायि तदष्यस्थाने भ्रान्तिं. न हि वयं परमार्थत उत्पन्नविद्य मुक्तश्च गुरुः स्वात्म नः कल्पितभेदं शिष्यं शास्तीति ब्रूमो येनायं पर्यनुयोगः, किन्तु विधूताखिलभेदमेकमेव चैतन्यमनाद्यविद्याविनि र्मितगुरुशिष्यविभागं काल्पनिकगुरुपरिच्छेदजनितविद्या विनिवर्यनिःशेषाविधं मुच्यत इति, न च कल्पितं गुरुं प्रति कश्चन पर्यनुयोगो युक्तः, करमादयमेत्थं कुरुते कस्माच्च नेति माहेन्द्रजालानिर्मितगुरुविशेषवतस्व स्तुत्वेनाखिलपर्यनुयोगायोग्यत्वात्, ॥ यश्चायं पर्यनुयोगः किमनादौ प्रपञ्चपरम्पसयाम सीत कस्यचिन्मुक्तिर्न वेति निरूपणीयं, यद्याद्यः कल्पः कथमधुना नः संसारदर्शनमात्मान्तरासम्भवात्, । टीr०-तर्हि तदभ्युपगम इति तत्राह-‘‘ केत ” इति, । काहप निको यो गुरुलक्षणः परिच्छेदस्तजनिता या विद्य तथा विनित्र’ निःशेषISविद्य यस्मिन्ब्रह्मणि तत्तथोक्तं तथापि कल्पितो गुरुर्मन्मु क्षेत्र भवन्तोऽपि मुक्त इति कस्मान्नोपदिशेदित्यत आह ‘‘ नच ’” इति, । कुतो न युक्त इत्यत आह-‘‘ महेन्द्र ’’ इति । प्रागितो मुक्तिसर्वे संसाराभवो ऽसत्त्वे च चिद्यऽनुपपत्तै त दभाव इत्युक्तमनूद्योत्तरपक्षाङ्गीकारेण परिहरति-“ यश्च ” इति। ३३२ न्यायमकरन्दे मू०-यद्युत्तरः कथं तर्हि भविष्यतीत्यप्यशेति, तत्रोत्तर पक्षमेवाङ्गीकुर्मो न प्राच्यं, तेन नाद्यतनसंसारोपल भानुपपत्तिः, परेषामेव तु तदनुपपत्तिः, तथा ह्यकंकांस्म न्कल्प एकैकमुक्तावप्यतीतकल्पानन्यादनन्तानामप्या त्मनां क्रमेणातीतकल्पेष्वेव मुक्त्युपपत्तेः साम्प्रतं संसा रापलम्भो न स्यात्, न च वाच्यमात्मानो यावन्तो न सन्ति तावन्तः कल्पा अतीता इति, । तथा सत्यतीत कल्पानामियत्तावधारणासम्भवेन संसारसादिताप्रसङ्गा सकलजीवनांतथा च प्राचीनभवोपार्जितपुण्यापुण्य शून्यानामप्याकस्मिकसंसारसम्भवे मुक्तानामपि पुनस्त सम्भवापुनरावृत्तिश्रुतिः पीड्यते तस्मादेकैकमाषाऽपचये निखिलमाषराश्यऽपचयवदेकैकपुरुषमुक्ताबतीतानन्तक ल्पेष्वखिलपुरुषमुक्तेरद्यतनः संसारो न कस्यचित् स्यात् । | टी०-संसारोपलम्भाभावं परमते च दर्शयति “ परेषाम् ” इति, । कुत इत्यत आह -‘‘ तथा हि » इते, । आत्माऽसमानकर्पानामतीतत्वादप्रसङ्गोऽयमित्यत आह-जूनच इति, अत्र हेतुमाह- ” तथा सति ” इति, सादित्ये दोषमाह <तथा च' इति, उदाहरणमुपदीयन्फलितमाह-तस्मात्’ इति 8 अविद्याश्रयत्वालोचनम् । ३३३ मू ०--अथापि स्यान्नापरिमितानमन्तन्यनतिरेकाः सम्भ वन्ति जीवाश्चापरिमितास्तस्मान्न दोषः कश्चित्, यथोक्तम्। अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्मण्डलोकजीवानामनन्तत्वादशून्यता ॥ इति । अन्तन्यूनातिरिक्तत्वे युज्यते परिमणवत् , वस्तुन्यपरिमेये त नूनं तेषामसम्भवः ॥ इति, तदप्यलंकं पुरुषाणामपरमयतायाः साधकाभावा द्वाधकसद्भावाच्च, तथा हि न तावदज्ञातसंख्यत्वमपरिमे ७ ७ टी०-आत्मनामपरिमितत्वेनोक्तदूषणनवकाश इतेि शङ्कते. –“अ- थापि” इति, अन्तः-परिसमाप्ति, संख्याऽपचयप्रचयाश्यां, न्यूना तिरेकौ प्रसिद्धौ । भवतु तथापि जीवानां किमायातमित्यत आह

  1. जीवाश्व इतेि, ।

उक्तेऽर्थे बार्थिकमुदाहरति-“ यथोक्तम् ” इनि, अत एव परिमितत्वं नेति यावत् कुतस्तर्हि शून्यतेत्यत आह -‘‘ अत’’इति, अन्तश्च न्यूनत्वं चतिरिकवं चेति द्वन्द्वैकवद्भवे नपुंसकत्वं, पुरु• षाणां तथात्वे शून्यता युज्येत परिमाणवरपरिनो मानं यस्य वस्तुन स्तथा परिमितवस्तुवदित्यर्थं । अथवा परिमाणवत्परिमाणयुक्तं वस्तु अन्तन्यूनातिरेकपक्षेषु तत्सम्भवतीत्यर्थः, प्रस्तुनेपि तथा कि न स्या दित्यत आह— “ वस्तुनि ” इति, तेषाम्-अन्तन्यूनातिरिक्त नामिति यावत्, । अपरिमितस्वमसिख्या दूषयति-‘‘ तदपि ” इति, साध काभावं दरौयितुमुपक्रमते-‘‘ तथा हि ’” इति, नन्वशतसंध्य त्वमेव तत्साधकमित्याशङ्कळ तक पुरुषविशेषस्योत सर्वेषामिति विकलण्याचं दर्शयति - “ न तावत् ' ’ इति, द्वितीयं दूषयति s ११ ३३४ म्ययमकरन्दे सू०-यवसाधकं कस्यचिदज्ञातसंख्यत्वं चेत्साधनं माषा दिराशिभिरनैकान्तः, सर्वेक्षमज्ञातसंख्यत्वं तु सन्दिग्धं, बाधकं च नाना परिमिता आत्मानो भिन्नत्वादेकप्राङ्ग णपरिनिष्ठितमाषवदिति, न चातीतकल्पैर्यभिचारः, तेषां तद्वेदस्य तदानन्यस्य च सर्वस्याप्यप्रामाणिकत्वेनावि चारितरमणीयरवात्, वास्तवपरिमेयतानिराकरणसाधन स्य व्यभिचारताऽनुपपत्तेः, । यत्पुनरुत्तरस्मिन्कल्पे दूषणम् अतीतानन्तकल्पेषु न चेत्कस्य चिन्मुक्तिर्विद्या चोपदि कथंतर्हि भवि टी-‘‘सर्वेषाम्’’ इति, सन्दिग्धमित्यसवें न हातुमशक्यवाद सितैवेति भावः। इदनीं बाधकमाह-* बाधक च इति, अतीतकल्पानां भिन्नस्वेऽपि परिमितत्वाभावादनैकान्तिकतेत्याशङ्क परिहरति-“ न च ” इति, पारमार्थिकपरिमितस्वभावस्य स धनात्कल्पानां च प्रपश्चान्तर्गत्वेनालीकतयाऽपारमार्थिकाऽपरिमितत्व भावान्न सख्यभिचारता तथापि ब्रह्मणि व्यभिचारस्तस्यापि प्रएश्च भिक्षुरादि ति न वाच्यं सति धर्मिण्यबाधितभेदवत्वस्य विवक्षित त्वात्सति ब्रह्मणि यत्र स्वस्येति श्रुत्येव भेदस्य बाधितत्वेन हेतोस्त ब्राह्व तेरिति भावः । इतः प्राङ् मुक्तिविद्ययोरभावे तयोः संप्रति का सम्भावनेति चोर द्यमनूद्य दूषयति-‘‘ यत्पनः ” इति यूह्मविदश्नोति परमिया दिश्रुत्या झानमोक्षयोरविधाभावनियतकालतयाऽभिधानात् संप्रति च संसारदर्शनेन प्रागभावेऽपि शाळेप्रमण्यादेव तयोर्भविष्यकालस द्घनियमः अन्यथा श्रुतेरप्रामाण्य प्रसङ्गादिति भावः । . A = अविद्याश्रयत्वालोचनम् । ३३५ मू°Cष्यतीत्यप्याशेति तत्र मोक्षशास्त्रप्रामाण्यादेवेति परि तोष्टव्यं, यत्तु गुरुसंप्रदायाभावान्नोत्पत्स्यत एव विद्योति, तदप्यसत्, काल्पनिकगुरुसंप्रदायहरत एव तदुपपत्तR यथा च कल्पितोऽपि । गुरुस्तथोपपादितमेवाधस्तात्, एवं चैकस्यैव बन्धमोक्षयोनीन्योऽतोऽस्ति द्रष्टेत्यादिकाः श्रुतय उपपन्नार्थाः, व्यवस्थाश्रुतयस्तु गवां सत्त्रासनश्रुतिवत्कथं टी०-शुसंप्रदायाभावेन विधाभावनिश्चयमनूच दूषयति-“यत्तु गुर्वि” इति, कल्पितस्य गुरवयवत्वमनुपपन्नमित्यत आह ‘‘ यथाच ” इति, विद्यावत्त्वेन कल्पितत्वस्याभिहितत्वादविरोध

ऽयथेः, । युक्तिभिरनुग्राह्य धृतिमाह—‘‘एवं च ’” इति,न चान्तर्यामि ब्राह्मणे नियन्तुरेवातः शब्देन परामर्शन्नियन्त्रन्तरप्रतिषेधार्थमेव तत् वचनमिति सांप्रतं धृतितः परीक्षकसंगत्या व नियन्त्रन्तरस्यग्र सङ्केनाप्रसक्तप्रतिषेधप्रसङ्गात्, अन्योऽतोऽस्ति निन्तेतिविशेषस्याभ णत भावः । ‘तद्योयो देवानां प्रत्यवुद्यत स एंवेतदभवद्यथैषीणां, इन्द्रो दे घानामभिप्रवव्राज विरोचनोऽसुराण, तथा ‘तत्पश्यन्नृषिर्वामदेवः प्रतिपेदे, तस्मै मृदितकषायय तमसः पारं दर्शयति भगवान्सनत्कु मार,इत्यादिश्रुतिभिरात्मभेदबन्धमोक्षव्यवस्थाप्रतिपादनावभिहितवः नस्य संकोच इत्यसङ परिहरति-“ व्यवस्थाश्रुतय ” इति, यथा गवामयनेन यन्तीतिविहितसत्रयागस्य गावो वै सत्रमासत इति वाक्यशेषे भूयमाणं गच सत्रासनमथेवदतयैवावतष्ठते गवां कमोन• धिकारावमह ब्रह्मास्मीति ज्ञानादात्मभावप्रतिपादकवाक्यस्य सन्नि धौ धूयमाणानि भदप्रतिपादकवाक्यानि मुमुक्षुप्ररोचनायैतयैव व्यव ३३६ न्यायमकरम् मू ०-चिदर्थादभावेनान्यपरा व्याख्येयाः, तदेवं ब्र→व स्वान् विद्यया संसरति, विद्यया च विमुच्यते इति ब्रह्मश्रयैवा विद्य न पुनर्जीवाश्रयेत्यनाविलमशेषम् । “अविद्यास्तमयो मोक्ष इति तावत्समर्थित्वम्, । तेन मोक्षाभ्युपायत्वं विद्याया न तु कर्मणाम् ” ॥ यतश्वाविद्यास्तमयो मोक्षस्तेन कर्मणा मोक्ष ( इत्यपि परास्तं, विचैव ह्यविद्यव्यावृत्तिहेतुः, न खलु शुक्तिशकलादिषु समुत्पन्नस्तवसाक्षात्कारो न निवर्तयत्यविद्यां निवर्तयन्वा सहकरि टी०-तिष्ठन्ते अन्यथैकमेवाद्वितीयमिति सकलभेदनिषेधकाद्वितीय श्रुतिविरोधादिति भावः । वदथमुपसंहरांतं “ तदेवम् ” इति, चुंतकथनपूर्वकमु तरवादं प्रस्तौति- “ अविद्या ” इति, येन कारणेनाविद्याब्याङ् तिरेव मोक्षः तेन विद्याया एव तत्साधनत्वं न कर्मणi, लोके तत्व ज्ञानस्याप्यविद्यानिवर्तने कर्मानपेक्षत्वादिति भावः । श्लोकस्यशङव्याचष्टे' -‘‘ यतश्च ” इति, कथमित्यत आह—‘‘ विचैव हि ” इति तदेव कथमित्याशझ लोके तथा इष्ट त्वादित्याह- न खल ’ इति, केवलं धर्मच्युवसाय -“सा- क्षात्” इति, साक्षात्कार एव निकटोपसर्पणाविहेनेनैिवर्तृकत्वमि त्यत आह — नेवतयन्व ” इति, निकटोपसर्पणादेः साक्षा एकारजनकतयाऽन्यथासिद्धत्वादिति भावः । 8a मोक्षनिरूपणम् । ३३७ मू ०-किञ्चिदपेक्षते । न चान्तरेण तवसाक्षात्कारं जातु कर्मणा तन्निवृत्तिः । एवं लोकानुसारतो ब्रह्मसाक्षात्कार एव तदविद्यव्यावृत्तिहेतुरिति सांप्रतम् । अपि च श्रुतिस्मृतिभ्यां कर्मणां मोक्षकारणत्वाभावः। तथा हि तमेव विदित्वा ऽति मृत्युमेति नान्यः पन्था विद्य तेऽयनाय । न कर्मणा न प्रजया धनेन। एतावदरे ख ल्वमृतत्वम् । इति श्रुतयः। स्मृतयश्च “यज्ञेन देवानाप्नोति वैराजं तपसा पुनः। संन्यासादंह्मणः स्थानं वैराग्यात्प्रकृतै लयः” ॥ टी०-मास्तु तर्हि साक्षात्कारस्य तन्निवर्तकत्वमित्यत आह-‘'न च न्तरेण’ इति, निकटोपसर्पणादिभावेऽप्यनुस्पक्षसाक्षात्कारस्य ध्र मनुवृत्तेस्तस्वसाक्षात्कारस्य तन्निवर्तकस्वादेव श्रुतिस्मृतिष्वङ्गीकरणी यमि व्यर्थ . भ तु लोकेतथपि ब्रह्मासrक्षात्कारस्य किमायातमित्य शश्च साक्षात्कारत्वहेतुना युक्तिकदिसाक्षात्कारवदभ्यनिरपेक्षतया ऽविद्यनिवर्तकस्वानुमानादिति परिहरति-“ एवम् इति न केवलमनुमानादेव, श्रुतिस्मृतिषु कर्मणो मोक्षसाधनत्वनिराक रणादपीत्याह –‘‘अपि च’’ इतेि, एवकारनिबर्यमाह-‘‘नान्य इति, मैत्रेयब्राह्मणे विशनांत्मस्वरूपज्ञानमभिधय एतावदमृतत्वसा धनमियभिधानात् मोक्षसाधनत्वाभाव इत्यर्थः।। कर्मणां स्टुतीराइ ‘‘ रमृतयश्च ” इति, तपसा ऊच्छूचान्द्रायणदेना, वैराजं पदं हि रण्यगर्भपदमिति यावत् । संन्यासात्संन्यसश्रमग्रहणा,बाणः स्थानं सस्यलक98खैराग्यादिदमु त्रफलभोगविरागात्प्रकृतौ लयः प्रकरण भिमानिनी (मनि)देवताप्राप्तिः। एवं कर्मणामितरफळसाधनस्थमभि c ५) ३३८ न्यायमकरन्दे मू ०-‘‘ज्ञानादेव च कैवल्यं प्राप्यते येन मुच्यते । कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । । इति कर्मणां मोक्षसाधनतां व्यावर्तयन्ति । स्यादेतत्,केवलकमेण मोक्षसाधनताव्यावृत्तिपराण्यु दाह्नानि वाक्यानि । ज्ञानसमुञ्चितानान्तूपपद्यत एव कर्मणां मोक्षसाधनभावः, तथा च स्पष्टमीशावास्ये । ज्ञा नसहितस्य कर्मणो मोक्षकारणभावोऽवगम्यते, तत्र हि अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ इयेकैकनिन्दां प्रक्रम्य विद्यां चाविद्यां च यस्तदोभयं सह । अविद्यया मृत्यू तीर्वा विद्ययाऽमृतमश्रुते । ने ८०-धाय मोक्षस्य ज्ञानैकसाधनतामाह-‘‘ज्ञानदेव’ 'इतिबिद्या या मोक्षसाधनत्वं कर्मणा तदभवं दर्शयति -“ कर्मणा ?’ झाले । प्रतिषेधवचनानि केवळकर्मविषयाणीति शङ्कते-‘‘यदेतत ’ इति, तथाऽपि भवत को लाभ इत्यत आह-“ चूनसमुचितानाम्” शांत, शानसमुधितानां साधनत्वे किं प्रमाणमित्यत आह-तथा च इति, तदेव दर्शयति-“ तत्र 3 इति, अविद्यमावेद्यकथं क मोपामने अनुतिष्ठन्तीति । वाक्यस्य तात्पर्यमाह -* एकैकेति ” पूर्वार्धेन कर्मणो ज्ञानस्य चतरार्धेन निन्देत्यर्थः । ननु तत्वज्ञान . 9 ८ 9 मोक्षनिरूपणम् । ३३९ मू १-इति विश्वकर्मणोरुभयोरपि कार्यभेदेनापवगपयोगः प्रतीयते । अयं भावः, संसारनिवृत्तिर्दूह्मप्राप्तिश्च मोक्षः , तत्र मृत्युपदचेदनीयकर्मक्षयङ्करेण संमारनिवृत्तौ विधेतरत्वे न।त्रयमूलत्वंन वा Siत्रद्यशब्दवाच्यन कमेणानुपय गः, ब्रह्म वादमतया नित्यप्राप्तमप्यविद्यामात्रतिरोहितं कण्ठगतचामीकरवत न तत्राविद्यानिवृत्तेरधिकं कर्मकाः `मस्तीत्यविद्यानिवृत्तौ विद्यया उपयोगः । तदिदमुक्तं ‘विद्ययाऽमृतमश्रुत’ इति । टी०-तकर्मयोर्भिन्नमेव कार्यं निर्दिष्टमिति तत्राह-‘‘कार्यभदेन’’इति। ननु विद्ययाऽमृतमश्नुत इति ज्ञात घqवगोपयोगप्रतीतेने कमे स्त श्रोपयोग इत्याशङ्Iभप्रायमाह = अयं भाव ”’ इते,अं- शभेदनाभयोरप्युपयोग दर्शयितुमशुद्धयघटिममोक्षस्वरूपमाह संसार ‘’ इते, नन्वऽत्र द्यया मृत्युनरणमेत्र प्रतीयत का कमेण संसारनिवृत्तिरिति तत्राह – तत्र

  • ’” इति, मृत्युसाधनत्वन्मृत्यु

पदचेदनीये कर्म तद्द्वारेणेति यावत्, तथाऽप्यविद्याशब्देन कथं कमा भिधीयत इत्यत आह --> त्रिचतरवन ” इति, ब्रह्मप्राप्तावपि कर्मणांमधेपयोगः किं न स्यादित्यत आह-“ ब्रह्मम त ?’ इति. नित्यप्राप्तये सर्वेषामेव मुक्तिरित्यत अह-- अविद्य! ” इति, म।त्रपदेन कर्मकार्यं व्यावर्तयति, तध1ऽपि कर्मणसमनुपयोगः कथामेति त आह-‘'न तत्र’’ इति, कर्मवीमुपयादि चतुर्विधम् । उक्तेऽर्थे श्रुतिमवतारयति-“ तदिदम्’ इति । देवताविज्ञानस्य कर्मणां समुष्यप्रतिपाद्कमिद वचनमिति भाg s ८

  • २५०

न्यायमकरन्दे मू•भ्यनु परेषां व्याख्यानं देवताज्ञानमिह विद्याशब्देन वित्रक्षितम्, तस्य कर्मणा समुच्चयोऽनेन कथ्यत इति, तत्प्रक्रमाननुगुणत्वाद्युक्तम्, ईशावास्ये परमात्मन एव प्रक्रान्तत्वात् । तथा-सत्यन लभ्यतपस दोष आत्म। सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यमिति तेनेति ब्रह्मवित्पु ण्यकृदिति च स्पष्टः समुच्चयप्रतिभासः । तथाच भगवता ‘तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च' इत्यादि स्पष्टम् । अभिहितं च श्रीपराशरेण ‘तत्प्राप्तिहेतुर्जानं च कर्म चोक्तं महामुने । इति, दक्षेणापि यथानं मधुसयुक्त मधु चालून संयुतम् । एवं तपश्च त्रिद्य च संयुक्तं भेषजं महत् ॥ इति, मनुनाऽप्युक्तं टी-यकारीयं वचनमनूद्य दूषयति पूर्ववादी-“ यतु ’ इति, अ ननुगुणत्वमेव दर्शयति-“ इशावास्य ” इति, समुच्चयप्रतिप। कानि वाक्यान्तराण्युदाहरति -* तथा ” इति, सत्यखपग्रह

चर्याणां शनेन समुच्चयः प्रतीयत इत्यर्थे । एष पन्था ब्रह्मणा सह ज नक इत्युपक्रम्य तेनैति ब्रह्मवित्पुण्यकृदिति ब्रह्मचित्पुण्यकृतोः स सुच्चयः प्रतीयत - * तेन ” इति, भसम्नदीतामुदाहरति इत्याह ‘‘ तथा च ” इति, क्षत्रस्य युद्धकर्मणो मामनुस्मरेत्यभिहितश नेन समुच्चयः प्रतीयत इत्यर्थः । एवं समुच्चयस्य वचनेन प्रतिपा दितत्वात्कर्मप्रतिषेधवचनानि केवळकविषयाणीत्युपसंहरति « तस्मात् ” इति । ७ १ १ १ अविद्याश्रयवलोचनम् । ३५१ मू ०—तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । इति । तस्माद्वाचनिकसमुच्चयानुसारेण कर्मप्रतिषेधवचनानां केवलकर्मविषयतेति साम्प्रतम् । करमात्पुनः समुच्चयवचनानां पारम्पर्यसमुच्चयार्थत्वं लाङ्गलभोजनयोरिव तृौ न गृह्यते, मोक्षस्य ज्ञानं साध नं, कर्माणि तु पापापाकरणद्वारेण ज्ञानसाधनानीति । यदपि किञ्चिकेवलकर्मणा मोक्षकारणतावचन, त देतदपि लाङ्गलेन वयं जीवाम इतिवत्पारम्पर्येणन्वयं लक्षयतत । निषेधस्य प्राप्तिसापेक्षतया दुर्बलत्वादिति चेत्, मैवम्, टी-उक्तवचनानां पारस्पयंसमुच्चयतयाऽप्युपपत्तं न तुल्यवत्त्वसमुच्चय इत्यभिप्रेत्य पूर्वत्रादिमत दूषयति सिद्धान्ती-‘‘कस्मात् ' इति, लाङ्गलं सस्यनिष्पचिद्धर भोजनसाधनं, भोजनं पुनः साक्षयतृप्तिसा धनमेत्यथ । प्रकृते समुच्चयप्रकरमाह -‘ मोक्षस्य ’” इति, कथं तर्हि कर्मणैव सिद्धिमित्यादि केवलस्य कर्मणो मोक्षसाधन मत्ववचनमिति तत्राह-“ यदपि ” इत, परम्परा समुच्चयप्र तिपादकवचनविरोधादन्धन्तमो न कर्मणेत्यादिकेवलकर्मनिषेधवचन विरोधाच्च तदपि पारम्पर्येण मोन्वयं लक्षयतीति भवः। प्राप्तिपूर्वकत्वात्प्रतिषेधस्य प्रत्यक्षाद्यविषयतया च केवलकर्मणः शस्त्रेणेव मोक्षसाधनत्वप्राप्तेरुपजीव्यविरोधचन्निषेधो दुर्बल इति केत्रवकर्मवादी शङ्कते-** निषेधस्य ” इति, प्रतिबन्दीग्रहणेन परिहरति सेवन् -‘ मैवम् * इति , अतिरात्रे षोडशिनं ह• ३४२ न्यग्रमकरन्दे मू•-षोडशिग्रहणप्रतिषेधस्याप्यतुल्यबलखेन विकल्पानु पपत्तिप्रसङ्गात् । स्यान्मतं, मोक्षसाधनत्वन प्राप्तस्य साधनसाधनत्व ग्रहणे प्राप्तान्वयबाधो भवन्मते, निषधस्य त्वस्मन्मते के वलकर्मविषयत्वे सङ्कोचमानं नान्वयबाधःतस्मात्तदेव युक्तमिति । सत्यमेवम्, तथऽप्यन्वयबाध एवात्र युक्तः, शास्त्रेणैव तथा व्यवस्थाया दर्शितत्वात्। तथाहि-विविदिषन्ति यज्ञे नेiते वेदने यज्ञादीनां विनियोगः श्रयते । स्मृतौ च K S टी-तीति शस्त्रेणैव षोडशिग्रहणस्य प्राप्तेर्नातिरात्रे षोडशिनमि ननेषधस्य नरसापेक्षत्वेन दुर्बलतया षोडशिग्रहणाग्रहणयोर्विकल्पो न स्यादित्यर्थः । अभिहितवचनैः कर्मणां ज्ञानेन सह मोक्षस्याधनत्वप्रतीतेः परस्पराकल्पनयां श्रुतान्घ घबाधप्रसङ्गात्कल्पनमयुक्तमिति समुच्च यवादी शङ्कते-‘‘ स्यान्मतम् ' इति, ननु ज्ञानसमुच्चितान कर्मणां मोक्षसाधनता निकराद्भवन्मतेऽपि न कर्मणेयादिनिबंधो निर्विषयः स्यादित्याशयह समुच्चयवादी-‘‘ निषेधस्य त ' इति । अभिहितवचनं समुचितानां कर्मणां मोक्षमञ्चनत्वं न प्रतेपे धति किन्तु केवलानम, तेन केवलकर्मविषयनिषेधस्य सङ्कोचम भस्मन्मते न श्रुतापवर्गान्वयबाध इत्यर्थः। परपये वचनबलादन्वयबाध एव स्वीकरणीय इति परिहरनि सिद्धान्ती -‘‘ सत्यम् ’ इति, यज्ञनेत्यदे तृतीययेष्यमाणज्ञानं प्रति यशदीनां करणभावावगमा न साक्षादपवर्गसाधनत्वमित्यर्थं । परस्परें स्मृतिरपि प्रमाणमित्याह -‘‘ स्मृतौ च ” इति, आद

अविद्यश्चथधrजोधनम् ।

३४३ मू ०- धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते । कायेन मनसा बुद्ध्या कवचारान्द्रयराप । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्काऽऽत्मशु । ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमेवम्भसा ॥ इति साधनभाव एव कर्मणामवसितः । केवलकर्मणां चाभ्युच्चयोऽयं मोक्षकारणताऽभावे, न हि साक्षात्साधनं कर्म साधनसाधनभावे विनियोक्तुमुचितम्, ‘अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायात् । तस्माद्यथाशास्त्रमेव व्यवस्था युक्तेति सिद्धम् । अत्राह-सत्यं व्यवधानेन संबन्धः कर्मणामपत्रने, किन्तु व्यवधानं कमणपकरःन तदुत्पत्तेःदूरत एव तत्साध नत्वसंबन्धः । कुत एतत, केवलत्रिद्यनिन्दाऽनुपपत्तेरिति टी०-मशुद्धये लिप्यते न स पापेनेति सत्वशुद्धिद्वारेण कर्मणां ज्ञान सधनत्वमवसीयत इत्यर्थ , न केवलकर्मनिषेध एव केवळकर्मणां मrक्षसाधनत्वाभावे मानं किन्तु साधनसाधनत्वप्रतिपादकवेचनमपी यह -‘‘ कवल ” इति, कथमत्यन आह—* न हेिॐइति, व्यवधानेन कर्मणामुपकारकस्वे ऽपि ज्ञानलक्षणकरणोपकारकस्वमेव नतु करणनिवत्तकत्वमत समुच्चयवादिमतमुथफ्यति -- /* अत्राह ” इति । मभूत्करणनिर्वर्तुको ज्ञानसाधनान्तःकरणशुद्ध्यदिहेतुत्वमेत्र किं न स्यात् तथाच संस्कारत्वपक्षानुप्रवेश इत्यत आह—‘‘ दूरत एव ” इति, आकाङ्कवपूर्वक हेतुमाह- “कुत ’ इति, निन्दमेव A = न्यायमकरन्दे मू•--बूमः, ततो भूय इवेत्यादिना हि केवलविद्यनिन्दाव सयते, तत एव न विरोधपरिहारार्थानि परम्परावचनानि किन्तु सर्वथोपेक्षितत्वप्रतिपादनपराणि षड्यागवत्साक्षा त्साधनत्वानभ्युपगमेन च तमेव वदेत्वा नान्यः पन्था इत्यादीनि वचनान्युपपन्नानि । अभ्युपगमेऽपि न कर्माणि मोक्षसाधनानि विद्यासहितानि तु साधनानीत्युक्ते गोवली वर्दन्यायेन सामान्यवचनस्यानियतवृत्तेरदोषः, नच क र्मसाध्यत्वे मोक्षस्यानित्यतदोषः तद्यथेहेत्यादिश्रुतेन्य ३४४ टीe-दर्शयति -‘‘तत” इति. ननु कर्मणां क्कचिन्मोक्षसाधनानि षेधाक्कचिञ्च साधनत्वप्रतिपादनात्परस्परविरोधे सति धर्मात्सुखश्री स्यादिपरम्परावचनानुसारेण ज्ञानजनकत्वमेव कमेण शानमेव तु मोक्षसाधनमभ्युपगन्तव्यमित्यत आह-“ तत एव ’” इति, झन स्यैव मोक्षसाधनत्वे केवलविद्यनिन्दा न स्यादित्यर्थः । का तर्हि परस्पररवघनन गतिरित्यत आह-‘ किन्तु ” इति, उभ यः साधनस्वे तमेवेत्यादिकर्मनिषेधवचनानि तर्हि कथमित्यत आह

  • षडयागत्रत् ’ इति, यथाग्नेयादीनां साक्षस्वर्गमाऽनवं न

१ १ तथा कमेणमपवर्गसाधनत्व किन्तु प्रजriईवकरणपकरतय, त था च विज्ञान मस्ग्रेनन्यःपन्थ नास्तीति साक्षामधनत्वाभावपरा णि तानीत्यर्थः। साक्षास्साधनत्वमङ्गीकृयाप्याह—‘‘ अभ्यपगमे पि ” इति, यस्तद्वेदोभयं सहेति ज्ञानकर्मणोरुभयोरपि समुच्चय प्रतिपादनादन्यः पन्था नास्तीति वचनं मसमुच्चितकर्मविषयमिति न विरुद्धमित्यर्थः । ननु कर्मसाध्यत्वे मोक्षस्य कृतकत्वेनानित्यत्वं स्यात एवमेषार्धेन पुण्यचितो लोकः क्षीयत इति भुनेरिक्ष्यत आह-‘न च” मोक्षस्य ज्ञानैकफलस्वप्रतिपादनम् । ३४४ मू°-याच्चेति युक्तं, कर्मक्षयांशे कर्मणामुपयोगाङ्गीकरणात् । नच सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षम इति । तस्मात् प्रापक सहवाद्धकाभावाच्च भसमुचितमेव ज्ञानं मोक्ष साधनमितेि । तदेतदयुक्तम् । तथाहि, यत्तावह्यवधानं करणोपकारो न तदुत्पत्तिरिति । न तदुचितम् । काष्ठेन पिपक्षत्यश्वेन जिगमिषति, दात्रेण लुलूषतीतिवद् यज्ञेन विविदिषन्तीत्य त्रापि सन्वाच्येच्छायाः करणसम्बन्धाऽनुपपत्तावुभय बादिसिद्धयां साधकतमार्थया तृतीयया काष्ठादेरिव पा कादयिष्यमाणवेदनोपादे यज्ञादेरपि करणभावेन विनि योगावगमात्, करण च मुख्यायास्तृतीयायाः परिनिष्पन्न

A करणपकारार्थताश्रयण भङ्गप्रसङ्गात् । ई.०-इति । तस्यापि तर्हि कृतकत्वादनित्यता किं न स्यादित्यत आह << नच सहस्त्रे " ति । प्रध्वंसस्यानिस्यत्वे नष्टनष्टप्रसङ्गादित्यर्थः। अश्वेन जिगामषतीत्यादिवदू यज्ञेन विविदिषन्तीत्यादितृतीयाधुन्या यज्ञादीनमि७५माणहान साधनत्वप्रतीतौ करणोपकारकत्वकल्पनं न युक्तमिति दूषयति सिद्धती–“ तदेतद् ” इति । प्रत्यय वाच्या विविदिचैव यश्चादिसाध्या ( किं न स्यादित्यत । आह-- ‘द सन्व।च्या ’ इति । अयोग्यत्वादित्यर्थः । तृतीयाधृतिरुष कारकत्वविषया स किं न विद्यत आह—करणे च »

  • . इति ।

D ३४६ म्यायम करन्दे मू ०-स्यान्मतमिह तावद्वर्तमानापदेशे साध्यसाधनभावा नत्रगतेरानर्थक्यप्रसङ्गात् । अपूर्वत्वेन च विद्यस्तुति, वानुपपत्तेर्विधिपरमिदं वाक्यम् । . सविधिके च वाक्ये विध्यवच्छिन्नभावनारूपवाक्यार्थानुप्रवेशपूर्वक एवं पदानां परस्परसंबन्धः । अन्यथा, न हो। इतित्र विध्यसं स्पर्शनानर्थक्यस्य तदत्ररथ्यात् । टी०-मुख्यार्थासम्भवे गौणार्थाश्रयण तृतीयाया युक्तमेवेतेि मन्थ मानस्य ब्रह्मप्रकाशकाकारस्य म (मुस्थापयति-—‘स्यान्मतम्’ इति । विविदिषन्तीस्यत्र, शनेन मदो भाचयदिति वाक्यार्थे दिद र्शयिषुर्चनैमानापदेशस्य विध अरबम।ह–“इह तावद् ” इति । नाहं यज्ञादिभिर्बहुवित्तव्ययाऽऽयममाध्यैरियं ब्रह्मविद्यां प्राण्यत इति विद्यस्तुतिपरतैव किं न स्यादित्यत आह -** अपवन ’ इति । ग्रहादीनां विद्यामधनवस्यैषरधारणवत् प्रमाणान्तरागोच रचद् विधिपरस्वे च सम्भवति स्तुतिपरत्न स्थायुक्तत्वात् पश्चम लकारस्वीकरेण च विधिपरत्रमेव युक्तमिस्यर्थः । ततः किमित्यत असह- * सविधिके च ” इति । विधि शब्दश्यापारः प्रेर णारूप”, भावना पुरुषप्रयत्नस्तेन विधिनाऽवच्छिन यो भवन वनारूप धावयथो, भावयेद् भावनां कुर्यादिति, तादृशवाक्यार्थानुप्रवेशेनैत्रे तरपदना फलकरतिकर्तव्यतासमर्पकाण म, इदमनेनेत्थ भrत्रये दिनि परस्पर सम्बन्धेऽवगम्यते । फलस्य करण। काङ्कवतकरणस्य वेतिकर्तव्यताकाङ्कवादियर्थ । तथाऽनीकार ।षमाह

  • अन्यथा ” इतीि । विध्यवच्छिन्नभावन प्रतिपादकतव्यपदा

वे सकझुसया वाक्यस्यानर्थक्यमेव स्यादित्यर्थः। ततः किमि मोक्षस्य झ।नैकफलत्वप्रतिपादनम् । ३८७ मू ०-सा च भावना मोक्षभाव्यात्रच्छिन्ना न पुनर्धात्वर्थ एव भावं भजते । तस्यासमीहितत्वात् । तथाचान्यार्थप्र वृत्तभावनाभाव्यलक्षणः करणभाव एवं भावनाय धात्वर्थस्य स्यात् । तथाच लब्धश्रतधावर्थकरणायां भावनायङ्करणवेनानुप्रवेशासम्भवत् तदपेक्षितकरण पकारद्वारेण सम्बन्धो यज्ञदीनामेति । तेन यज्ञादिभि रुपकृत्येति वाक्यार्थः सम्पद्यत इति । तदसत् । श्रुत्यन्तरसिद्धशमाद्यङ्गनिबन्धनोपकारनैर K A डी०-यत आह —‘सा । च’’ इति । तमेनमिनि निर्वाणरूपे-थोऽयम् आस्मा भाव्यस्तदवच्छिन्नस्यर्थः।विविदिषन्तीत्येकपदोपादानलक्षणाया । श्रुत्या प्रकृत्यर्थस्यैव शनस्य भव्यता किं न स्यादित्यत आह

    • न पुनरि ‘ॐ ति । शून्याऽऽयातत्वेऽध्यपुरुषार्थत्वेन न प्रकृयथा

भाग्य इत्यर्थः । प्रकृत्यर्थस्य कथं तर्हि सम्बन्ध इत्यत आह

  • तथाच ” इति । । यभिचरनिरार्थसन्यार्थपदं, मो

फले ओद्देशेन प्रवृतया भावनया कारणाकाङ्किण्य वेदनलक्षण्Z- त्वर्थस्यासाध्यत्वाद् वेदनेन मौं भावयेदितिकरणतयैव धरवर्यस्य सम्बन्धः, खर्गभावनायमिव यागस्येत्यर्थः । तथापि कथं यशदीनमुपकारकत्वमित्यत आह -तच इति करणत्वेन संबन्धाभवेन तदुकरकर्वमेव पर्गिसिष्यत इ त्यर्थः । अन्वयप्रकारमाह—‘ तेन ’ इति । शमादीनामवेति कर्तव्यतान्वये सति यशादीनां त्रिधे धात्वर्थ अति करणतयैवावयस्य वक्तव्यत्वादिति परिहरति-तदसद्' ’ 6 ३४८ न्यायमकरन्दे मू०-पेक्ष्यात् तत्तद्रेण यज्ञादीनां सम्बन्धानुपपत्तौ विधेय धवर्थकरणभावहरेरणैव यज्ञादेर्भावनानुप्रवेशात् । एवञ्च यज्ञेनेति तृतीयाया मुख्यसाधकतमार्थतोपपतेः ।उपकृत्ये ति च व्याख्याने साध्याहारयोजनपातात् । यत्पुनरिच्छयाः प्रपञ्चेन न यज्ञादिभिः सम्बन्धः किन्तु वेदनेनैवेति साधितं, तथापि न नः काचन हानिः। तत्रापि करणभावेनैव सम्बन्धोपपादनात् । टी०–इति। नच प्रयाजानुयाजादववगृह्यमाणवशेषतया यज्ञादीनाम पनिकर्तव्यतान्वैन। खयः। तत्र करणशरीरनिर्वर्तकवीट दिसद्भावव दिह विधेयज्ञानस्य निर्वर्तुकान्तराभावात् । नच श्रवणादय एव तथा। यज्ञादिभिरक्षपितकल्मषस्य ज्ञानानुपदेशादिति भावः । यज्ञादीनामपी निकन व्यतास्वेनान्वये, श्रीहिभिर्यजेतेनिवद्, यज्ञेन विचिदर्षन्तीति तृतीयाश्रुतेरयमाणज्ञानं प्रति करणताबोधकत्वादुपकारकत्वे च करणस्वभावेन तृतीयाश्रुतिविरोधः स्यादित्याह-‘‘ एवं चे ”ति। नच हृताघपे तृतीयवधानात्तद्धरोषकद्वयमुपकारकस्वेन सं बन्धः। उभयत्र तृतीयाविधानेऽपि करणस्य फलं प्रति साधनतया पुरः स्फूर्थिकस्वेन तत्परिग्रहस्यैव युक्तत्वादिति भावः । दूषणान्तरमाह ‘* उपकृत्ये ”ति । सन्प्रत्ययवच्चैच्छाय वेदानुवचनादिभिः संबन्धासम्भवेनेष्य माणवेदनेनैव संबन्ध इत्युक्तमनूद्य दूषयति -“ यत्पुनरिति । ननु फलोपकारेिवेन संबन्धो हानिरेवेत्यत आह-‘ तत्रापी’' ति । केवलविद्यया मोक्षसाधनत्वे ततो भूय इति निन्द्यनुपपतिरि

  • मोक्षस्य शबैकफलरत्वप्रतिपादनम् ।

मू९न्यत्तु विद्यासाधनवेन यज्ञद्यन्वये, तस्या एव च केवलाया मोक्षसाधनत्वे, ततो भूय इवेत्यादिना केवल विद्यानिन्दानुपपत्तिरिति । तदयुक्तम् । आञ्जरया वृत्या तृतीयाश्रुत्यनुसारतो विद्याकरणभावे कर्मणां सिडे, ततो भूय इत्यादिना देवताविज्ञाननिन्दाद्वरेण तस्यैव कर्म समुचयः प्रतिपाद्यत इत्यभ्युपगमेऽप्यांत्ररोधात् । यत्त परमात्मनः प्रक्रान्तवाद्देवताविज्ञानप्रक्रमान नगणत्वान्न स्वीकरणीयमिति । तदपि न चारु । साधक तमाऽर्थतृतीयाश्रुतिभङ्गभयादेव प्रक्रममात्रभङ्गाऽङ्गीकर णेऽपि विरोधाभावात्, यत्तु न विरोधपरिहारार्थानि परम्परावचनानि, किन्तु सर्वथाऽपेक्षितत्वप्रतिपादनपरणीति । तदप्यनुचितम् । ७ -युक्तमनूद्य दूषयति-“यत्वि' ति । यशादीनां श्रुत्या विद्य कारणभावस्य सिद्धत्वाद्विद्यानिन्द्या देवताविज्ञानविषयतया त स्यैव कर्मसमुञ्चयप्रतिपादनेऽपि विरोधाभावादित्यर्थः। देवताविज्ञानस्य समुच्चयप्रतिपादनं प्रकरणाननुगुणमिति यल दुक्तं तदू दूषयति-“ यत्तु परमत्मन’’ इति । थुनेर्बलीयस्त्वेन प्रकरणस्य तया बrधघात परमात्मप्रकरणेऽप्युइपासतेऽतमिति प्रकरणविच्छेदेनेगासनस्य प्रतिपादनवदिहापि देवताविशनसमुच्चय प्रतिपादने विरोधाभावादिस्यर्थः । परंपरावचनानि सर्वथाऽपेक्षितत्व प्रतिपादनपरतया न विरोधसंरहाराथोनीत यदुकं तद् दूषयतिः « यत्तु न विरोधे ” ति । आनर्थक्यमेष दर्शयति 6, e = ३१७ न्यायमकरन्दे मू•-अपेक्षितत्वमानाभिप्राये परम्पराभिधानानर्थक्यात् । न हि साक्षात्साधनस्यापेक्षितत्वं परम्पराभिधानमन्तरेणा ऽशक्यं प्रतिपादयितुं, येन तदर्थमसत्यपि परम्पराभिधीयेत। यदपि षड्यागवत् साक्षात्सधनत्वानभ्युपगमेन, तमेन विदित्वा,नान्यः पन्था इत्यादीनि वचनान्युपपन्नानीति ।तत् सत्यमुपपन्नान्येव, व्यवधानं तु विज्ञानसाधनत्वमित्युक्तम्। यच्च साक्षात्साधनत्वाभ्युपगमेऽपि न कर्माणि मोक्ष साधनानि, विद्यासहितानि तु सधनानीत्युक्तेणेंबली वर्दन्यायेन सामान्यवचनस्यानियतवृत्तेरदोष इति, तदपि साक्षात्साधनत्वपराकरणाब पर।कृतम् । यत्तु कर्मक्षयांश एव कर्मणामुपयोगाङ्गीकरणान्न कर्म टी७-‘‘ न ही ” ति । । नान्यः पन्था विद्यते इत्यादिवचनानि साक्षात्साधनत्वाभावविषयाः णीति यदुक्तं तइ दूषयति-“ यदपी ॐ ति । तथैवाङ्गीकारे को । विरोध इत्यत आह - “ व्यवधानन्ख ”ति । उक्तवचनानां गोधलीवर्दन्यायेनार्थवत्वमुक्तमनूद्य दूषयति

  • यच्च साक्षाद् ” इति ।

कर्मक्षयांश एव कर्मणामुपयोगन्मोक्षस्य नानित्यत्वदोष इति यदुक्तं तद् दूषयति-“ यत्तु कमें ”ति । तथाङ्गीकारे भवतः कों त 2 % मोक्षस्य शनैकफलत्वप्रतीतिपादना । ३५३ मू९-साध्यस्वेन मोक्षस्यानित्यत्वं, नापि कर्मक्षयस्य क्षयः, क्षयस्य क्षयाभावादिति । तत्तथास्तु नाममोक्षस्य तु कर्मसाध्यताभावमात्रेण सिद्ध एवास्मत्पक्षः। किञ्च, सत्येन लभ्यस्तपसेति विविदिषावाक्यानुसा रेण सत्यादीनां ज्ञानसाधनत्वं ज्ञानस्यैव चात्मलाभसा धनत्वमित्यन्यत्रावसितयोग्यतानुसारेण व्याख्यातव्यम् । तेनैतिब्रह्मवित्पुण्यकृच्चेति ब्रह्मवित्पुण्यकृतोमीगैसमु ज्चयः। मार्गश्च कार्यब्रह्मगोचर एवेति राद्धान्तितं, कार्य बादरिरस्य गत्युपपत्तेरित्यत्र । स्मृतयस्तु साधनसाधनत्वविषयाः श्रुत्यनुरोधेन कथञ्चिः द्योजनीयाः। तथाचेदशक्ययोजना, अप्रामण्यमेव तासां ०-लाभ इत्यत आह-- ‘‘ मोक्षस्ये ”ति । सभ्येन लभते इति ममुच्चयवयस्याम्यपरत्वमाह— -किचे ’ ति । मार्गसमुचयप्रतिपादकवचनस्यान्यपरत्वमाह- तने * नि । अस्तु तथल्यत आह-‘ मार्गश्च ’’ इति । कथमित्यत आह ‘‘ राद्धन्तितम् ” इति ।गतेर्गन्तृगन्तयगमनसधम भेदे सस्येव सम्भवदद्वितीयमाविशनेन च समस्तभेदः प्रविलीयते इति तत्र सम्भवन्न नस्य प्राणा उत्क्रमन्तीनि च गत्युत्कान्तयः प्रतिषेधात् परमात्मनि न गतिसम्भव इत्यर्थः। का तर्हि इयासदक्षमनुवचन न गतिरित्यत आह-- ‘‘स्मृतयस्त्रि” ति । ननु तथा योजयितुं न शक्यन्त इतिताइ ११ = = ३५२ न्यायमकरन्दे मू•-श्रुतिविरोधादिति । तस्माज्ज्ञानमवैकं मोक्षसाधनं, न पुनः कर्मलशोऽपीति सिद्धम् । तथा च पौराणिकं वचनम् धमरज्ज्वा व्रजध्वं पापरज्ज्वां व्रजदधः । इयं ज्ञानासिना छिवा विदेहः शान्तिमृच्छतीति ॥ तदेवं न्यायागमाभ्यामदैतसाक्षात्कारनिबन्धनो मोक्ष इतेि सिढम् । "नन्वविद्यक्षतेः सस्वे सद्वितीयत्वमात्मनः । मिथ्याभावे त्वनिर्मोक्षो मूलाविद्याव्यवस्थितेः ॥ उक्त मेतदविद्यास्तमयो मोक्ष इति। तवैतद् विद्विचार्यते, स किं सत्य, मिथ्या चेति । यद्यद्यः कल्पस्तदापि किमात्मैव, ततो टी०-‘‘तथा चेदू ’ इति । समुच्चयनिषेधकवचनान्तरमुदाहरति १ P

  • ‘ तथा च ” इति । धर्माधर्मो रज्जुरैमनसाधनत्वात् ।

प्रकृत महाप्रमेयमुपसंहरति वादन्तरं प्रस्तावयितु --

  • तदेवम् ’ इति । अविद्यानिवृत्तिलक्षणो मोक्ष इतियदुक्तं तत्र

विद्यानिवृति. नतीमिथ्यावते । वे कलष्य क्रमेण दूषयति-‘‘ नन्वि” त्यादिश्लोकेन । नयने ब्रह्मव्यतिरिक्तस्व सतीति शेष , । द्वितीये दोषमाह— " मिथ्याभव ” इति । मिथ्याभावस्याविद्यातका र्थयोरन्यतरस्वेन मूलाविद्याठ्यवस्थितेरनिर्मोक्ष इत्यर्थः । वृत्तकथन• पूर्वक पूर्वादं व्याचष्टे-‘‘ उक्तमेतद् ” इति । आषं पलं द्वि घ बिकलपयति-“ यद्यद्य ’ इलि । तथापि किमविद्यानिवृत्तेरस्मंन्यस्तभंघ. ? किं वा निवृत्रमं K F है वैपरखनभ । ३५३ सू०-वान्यः ? । स चेदात्मैव नित्यनिवृत्तिरविद्यया । कथञ्चनादेरात्मनो निवृत्तिता । निवृत्तिर्हि निवृत्तिमहा वपूर्विका । तथाच कथमनादिः। अविद्यानिवृत्तिश्च वि यसाध्या । तथा च कथमात्माभेदस्तस्यापि तद्भवापा तात् । तदभ्युपगमे वा कथमनादितो ऽयमज्ञानस्याश्रयः । अनादि चाज्ञानमभिप्रेतम्। अथात्मनोऽन्यः । कथं न ठेतापातः। अथोत्तरः । कः पुनरयं मिथ्यार्थः यद्यनिर्वाच्यता, न तर्नुविद्या कार्याद् अ विद्यातश्चान्यदनिर्वाच्यमिति । अविद्याकार्यत्वे तन्मूलाऽवि टी-इति विकरष्याधं दूषयति - नित्ये ” ति । द्वितीये दोष माह-‘‘ कथञ्च ” इति । काSनुपपतिरित्यत आह निवृत्तिरि ॐ ति । तत्रापि कथमनादित्वाभाव इति तेश ह–“ तथाच ” इति । नन्वरमवदाविधानिवृतिरप्यनादिरिनि तमाह—« अविवे ’’ ति । फलितमाह तथाच । इति । तन्द्रापातात्=साध्यबापातादस्तु तथैवेति तशाह ‘‘ तदभ्युपगमे ११ इति । आत्मनः सादिवेऽतद्यज्ञानस्याश्रयभा वादसमेव, सादिस्वं व र यदित्यर्थः । अस्तु तईि सदित्वमेवेति तत्राह—‘‘ अनादि इति । किं वा ततोऽभ्य इति पक्षे दोषमाह -‘‘अथात्मन ’’ इति । द्वितीयेऽपि मिथ्याशब्देन किमनिर्वाच्यत्वमुच्यते, कि वा सत्र मिति विकल्प्याद्यो दोषमाह-“ यदि ’ इति । अनिर्वाच्यत्वमपि किमविद्याकार्थत्वमुतविद्यत्वमिति विकर्ष्य आधे दोषमाह && अविद्याकार्यत्वे ” इति। 8B १ १ ३५४ म्यायमकरन्दे मू•-द्यव्यवस्थितेरनिर्मोक्षः।अविचैव वविद्याव्यावृत्तिरिति गहनेयं न्यायपदवी।अथाऽसतैत्र मिथ्यार्थः सा चेत्तुच्छता कथं करकव्यापारसाध्यता। यदि तुच्छातिरिक्ताऽभावरूप ता, तदाऽपि निर्वाच्यत्वे दैतम्, अनिर्वाच्यत्वे त्वनिमक्षः। भावस्यैव चाभावो निवृत्तिरभावस्यैव च भावः । नचाज्ञानं भावोऽभावो व । तस्यानिर्वाच्यताभ्युपगमात् । नचात भावाभावरूपं वस्तु यदविद्या व्यावृत्तिः । नचान्यो निवृ ४३१–यथा प्रगघनवृतघेट एवमविद्यानिवृत्तिरचिचैवेति द्वितीयं यश्नुत्थापयनि– अवध्रुव " ति । अत्रेद्यथाय । अनादित्वेन ३.दू तेरप्यनादित्वेन निवृत्तेरप्यनादिता स्यात् । निवृत्तितद्वतश्वशेदे सनप्रध्वेंसयोरप्यविरोधापत्तिरित्यर्थ । मिथ्यादनासत्वमुच्यते इति द्वितीयं पक्षमुत्थापयति -“ अथ ' r । अत्र स्मरवमपे किं ३छत्व मुतभत्ररूपत्वमिति विकल्ष्याचे दोषमाह —‘सा चेदि ' ति । द्वितीयमनुवदति-“ यदि त्वि ” ति । तदा निर्वाच्यत । सर्वोच्पता वा ? । आद्यदोषमाह—‘‘ तदऽपि ” इति । द्वितीय दूषयति-“ अनिर्वाच्यत्र ” इति । मूळाविद्य'व्यच स्थितेरित्यर्थ.। एव ऽयमनुपपन्न इत्याह‘‘ पक्ष - भात्रस्यैत्रे → सि । अज्ञानमपि तदुभयोरन्यतरदिति, तत्राह—‘‘नचेति । सदस । 2 के के झाँच तर्हि निवृत्तिरस्थित्यत आह—‘‘ नच ' ति । उक्तप्रकार ॐ लक्षयैव तर्हि निवृत्तिरस्त्वित्यत आह--‘ नचान्य ’ इति । १ जैतपरसनम् । ३५६ मू ०-त्तिप्रकारः प्रसिद्ध, उत्प्रेक्षितुं वा शक्यः । मिथ्या भावं चाविद्याव्यावृत्तेरनिवृत्तिरेव तान्त्रिकी प्रसज्येत । आत्मवत् । अतः कथमविद्याव्यावृत्तिर्मोक्ष इति । ‘न सन्नासन्न सदसन्नानिर्वाच्योऽपि तत्क्षयः। यक्षानुरूपो हि बलिरित्याचार्या व्यचीचरन् ॥ अस्ति तावदविद्यव्यावृत्तिलकप्रसिद्ध, न तस्या विकल्पांशुभिः स्वरूपमेवात्रकरितुं युक्तम् । तथाच न चेत् प्रागुक्तप्रकारसंभवः, पारिशेषतः प्रकारान्तरमेवास्तु। यथा खलु शुक्तिशकलादेः स्वरूपे प्रसिद्धे प्रकारा टी०तन्वस्ति पञ्चमः प्रकार इत्यत आह-‘उत्प्रेक्षितुम्” इतेि । सदसद्विलक्षणस्वेन त्वऽस्यानिर्वाच्यकोष्टवन्तर्भाव इत्यर्थः । दूब णान्तरमाह-“ मिथ्याभात्र ॐ तति। सिद्धान्तरमुपक्रमते- ‘‘ न सदि ' ॐ ति । अविद्यानिवृत्तेः प्रसि cद्ध त्वदुक्तप्रकारेष्वनन्तभत्र परशत्रदन्यप्रकारेववेद्य निवृत्तिः रिति श्लोकर्थः । किमेतभिर्युक्तिभिरविद्यानिवृत्तिर्नास्तीत्युच्यते ? उत एतत्प्रकारान्यप्रकारवती नास्तीत्युच्यते ? न प्रथम इत्याह fर अस्ति तावदि ॐ iते । नापि द्धितीय इत्याह--‘ तथाचे' ति भवदुक्तयुक्तिभिरेवोक्तप्रकारासम्भवात परिशेषतः सऽन्यप्रकारै त्यर्थः । परिशेषाश्रयेऽप्रसिद्ध प्रकारः कथमीक्रियत इत्यत आह-- << यथा खदिव ' ति । तथा सत्यद्वैतव्याघात इत्यत आह 6, A ८ ३५६ म्यायमकरन्दे मू ०अन्तरानिरूपणाचच परिशेषतोऽनिर्वाच्यता तथाऽवि द्याव्यवृत्तिरपि प्रसिद्धिपरिशेषाभ्यां प्रकारान्तरशा लिनीति युक्तम् । नचैत्रं सहैतव्याहृतिरनियोक्षो वा । तस्याः सद्पता ऽनङ्गीकाराद् अनिर्वाच्यताभावाच्चानविद्योपानत्वात् । अथ कथमनिर्वाच्यताऽभावः। सदसवैलक्षण्यादेवानि र्वाच्यत्वम् । तलक्षणत्वादेवानिर्वाच्यतायाः। अतोऽनि वीच्या वाऽविद्यव्यावृतिः । अतिव्यापकं चानिर्वाच्यल क्षणमिति । अत्र केचित् परिहाराऽऽलोचनकातरान्तःकरणाः पर टी०-‘नच’’ इति । अनिर्वाच्यतैव तर्हि कि न स्यादित्यत आह • अनिर्वाच्यते ॐ ति । तदेव कथमित्यत आह- ‘‘ अनवि थे ” ति । अत्र कार्यत्वे सतीति विशेषणमनुसन्धेयम । अन्यथा विद्यायमनैकान्तिकत्वात् । एतदाक्षिपति-‘‘ अथ कथमि” ति । कस्तूदित्यत आह— ५ सदसदि '” ति । तावता कथमनिर्वाच्यत्वमित्यत आ ह–“ तल्लक्षणत्वादि '" ति । ततः किमित्यत आह-‘अत: इति । निवृत्तितद्वनोरतुल्यरूपतया नानिर्वचनीयाऽविद्यानिवृत्तिरित्य त आह— अतिव्यापकम् ’ इति । अस्याः सदसद्विलक्ष णत्वेऽप्यनिर्वाच्यताऽभावादित्यर्थः । एकदेशिनां परिहारमुत्थापयति--‘ अत्र केचिदि ॐ ति । - A अनिर्वाच्यताप्रतिपादनम् । ३५७ मू०-मामैवाविद्यानिवृत्तिरित्याहुः ।उदाहरन्ति चाचार्यव चनम्-आत्मैवाज्ञानहानिर्वेति । न तेषां प्रागुक्तदोषा न्निर्मोक्षः । नचात्मैवाज्ञानहनिवेंति वैदिकं वचनं, येन तन्मात्रार्थसिद्धिः। अनास्थावादस्त्वयम्, आचार्यस्याऽपि स्खलितमेव वा, को दोषः । अपरे पुनराहुरस्तु नामानिर्वाच्यताऽविद्यानिवृत्तेः, का नो हानिः । अथैथैव हानिरनिर्वाच्यतायामविद्यातद्विलासयो रन्यतरभावापत्तेः । उभयथाप्यविद्यावस्थानादनि।क्ष इति । ८७-तत्र किं प्रमाणमित्यत आह-‘उदाहरन्ती' ति । दूषयति

  • न तेषामि १५ ति । अविद्यया नियनिवृत्तिरामन वा सादि

तेति प्रागुक्तदोषः । ननूदाहृतमेव तत्र प्रमाणमिति, तशाह

  • नचे ” ति । तर्हि किमर्थमचर्येणोक्तामिति तत्राह

6 अनास्थे ॐ ति । अनास्थावादेष्वनुपपनं किमर्थमुच्यत इति, तत्राह-‘‘ अचार्यस्यापी ” ति । ऽयुच्चययुकतयानुपपन्न• 6 5 स्याप्युदाहरणसंभवादू युक्तियुक्तावबोधद्वचो ग्राणं मनीषिभि”- रितिन्ययादनुपपन्नस्योदाहरणेऽपि न दोष इत्यर्थः । स्वमतेन परिहरति-‘‘ अपरे पुनरि” ति । पृष्टं मत्वोचरमाह पूर्ववादी ४०६ अथैषे "ति । इयमविद्यतविलासयोरन्यतरानिर्वाच्यवाच : इदेवेति प्रसङ्गार्यः। ततः किमित्यत आह -* उभयथापे ” ३५८ न्यायमकरन्दे मू ०-मैवम्। निवृत्तिमदुपाधित्वेनापि तदुपपत्तेरनिर्वाच्यता याः स्वभावैक्रप्रतिबन्धानरूपणान्निवृत्तस्तु निवृस्यन्त रानङ्गीकारात् । अपरथाऽनवस्थापातात् । अपुनरावृ तिष्ठतिव्याकोषाच्च । कथमनिर्वाच्यस्यानिर्वाच्या व्यावृत्तिरितिचेदित्थमेव यथोपपादितम् । अथापि स्यादन्तरेण वैक्षण्यं कथं निवृत्तितहद्भत्र इति । तत् किमिदानीं मात्रयापि सालक्षण्येन न भा व्यम् । माभूद् घटतद्ध्यंसयोरपि तद्भवः । टी०-इति । सोपाधिकसे हेतुं दूषयति -‘‘ मैवमि ”ति । अनिर्वा ञ्श्रुत्वैतवेद्यनाञ्चलान्न्यतरवसने निधृतिमत्वमुपाधिरित्यर्थः । साधनहयापकत्वमाशङ्क्य परिहरति-“ निवृत्तेस्त्वि ॐ iते । अङ्करेि दषम ह-‘‘ अनरथे ” ति । श्रुतविरोधाप्येवमि त्याह-* अपुनरावृत्ती ” ति । निवृत्तितद्धनरतुल्यरूपतयाऽनिर्वाच्यत्वमनुपपन्नमति शङ्कने.

  • कथमि ’' ति । किमुपपत्तिरन्विष्यते, किं व वैलक्षण्येन भ

वितव्यमित्युच्यत इति विकल्प्यावे दोषम ह -‘‘ इत्थम् । । इति । द्वितीयमुत्थापयति -‘‘अथापी’’ इति। केनचिप्रकारेण वैल क्षण्यं विवक्षितं ? किं व प्रतिगोगनिष्ठ मर्धधर्मराहित्यम् ? आद्यो sङ्गीक्रियते निवृत्तिमर्वतद्रहित्याय वैलक्षण्यस्याभिधान।त् । द्वि तीये दोषमाह-* तत्किमिदानीम् ” इति । अस्तु तथैवेति, तत्राह-‘‘ माभूदि ॐ ति । 9 B A अद्वैतसर्वस्वनिरूपणम । ३५९ मू०-ज्ञेयत्वाभिधेयत्वादिसलक्षण्योपलम्भात् । अनिर्वाच्य खदेव वनांचैद्यव्यावृतता प्रसाधयतः प्रागुक्त एवो पाधिः । न चानिर्वाच्यायां निवृत्तावनिवृत्तिरेव तान्त्रिकी स्यादात्मवदिति साम्प्रतम् । आत्मनोऽप्यनिवृत्तेः सत्त्वोषा धिकत्वात्। अतएव।क्तं, मिथ्याभावेन भूतं किं मिथ्याना शन्न नङ्क्ष्यतीति । तदेवं सदसदैलक्षण्येऽप्यनिर्वाच्य लक्षणे न काचनानुपपत्तिः । यदा तु, बाध्यतैत्रनिर्वा च्यलक्षणमिति स्थितिस्तदाऽनिर्वाच्यविलक्षणैव । अवि द्यानिवृत्तेरेबाध्यत्वात् । न चैवमनिर्वाच्यलक्षणमप्यति व्यपकमिति सकलमनाविलम् ॥ नानानिबन्धकुसुमप्रभवावदात न्यायापदेशमकरन्दकदम्ब एषः । टी२-कुन इत्यत आह-- ज्ञेयत्वे ' ? ति । विमता नविद्यानिवृत्तिर निर्वाच्यत्वादविद्यवदित्यत आह-‘‘ अनित्रर्थत्वादेव ! इति । निवृत्तमस्त्रमवोपाधिरित्यर्थ । दुरूप्रवृत्तस्य नित्यत्मवद् अविद्यानिवृत्तिरेव न स्यादित्यत आह -** नचे ति त । दुर्निरू पनिवृत्तिमवमप्रयोजकं, सस्त्रस्यैव तत्रोपाधिता । नच स धनव्यापक ता, न स्यत्वसाधनबाधादित्यर्थः । निवृत्तेरनिर्वाच्यतायामिसिद्धि कारमचनमुदाहरति-“ अत एवे’' ति । यदुक्तमनिष्ठकं वा लक्षणमिनि तदुपसंहारव्याजेन परिहरति--“ * तदेवमि ? ति । अविद्यनिवृत्तं रष्यनिर्वाच्य तय गति ध्यापकं लक्षणमित्यर्थ । ११ ३६७ न्यायमकरन्दे आनन्दबोधयतिना निधिना गणाना मानन्दहेतुरकलङ्कधियां व्यधायि ॥ १ ॥ सेवन्तां मतिमन्तः सरस्वतीं चन्द्रिकां विशदाम् ॥ आनन्दबोधकृतिनः शमयन्तीमान्तरं तिमिरम् ॥२॥ आनन्दबोधसुकवेः सूक्ति के नाभिनन्दन्ति ॥ नो चेदरुचिनिदानं मत्सरसंज्ञे महपितम् ॥३॥ इति श्रीमदान्दबोधभट्टारकविरचितो न्याय मकरन्दः समाप्तः । शुभं भवतु । टी-झपकालङ्कारेण नामकथनपुरःसरं प्रन्थकरणमुपसंहरति-‘‘नने ति । नानानिबन्ध एव कुसुमानि तेश्यः प्रसव उत्पतिर्यस्य स त थोक्तः। स चासाववदतन्यायापदेशमकरन्दकदम्बक’। न्यायापदेशो न्यायाभिधानो मकरन्दस्य कदम्बकः समूहः । कीटाद्युपद्रवपर्युषि तादिदोषराहित्यमितरमकरन्दकदम्बेऽवदतत्वम् । अत्र पुनरुपाधि बाधितत्वप्रतिकूलतर्कपराहवैधुर्यमनुकूलतर्कसद्भावश्वावदतत्वं, तादृशो मकरन्दकदम्बो गुणानां निधिना व्यधायि विहित इति या चत । कुसुमाम्यपि गुणानां निधानानि । अयमपि गुणानां “श्रुधूषाश्च वणीच ग्रहणं धारणं तथा। ऊहापोहार्थविज्ञानं तत्स्वहानश्च धीगुण” इति प्रतिपादितानां निधिः। तेषां ग्रन्थकरणोपयुक्तत्वात्केषां किप्रयो जनहेतुनयाऽयं ग्रन्थो विहित इत्यत आह- आनन्दहेतुरि ॐ ति। अकलङ्धियां सन्देहविपर्यासासूयादिकलङ्करहितबुद्धीनां भु जाश्रमाणनमानन्दहेतुरित्यवगन्तव्यम् । लोके मकरन्दस्य भ्रमरानं बुधियामानन्दहेतुरुवप्रदर्शनेन च ग्रन्थस्य निर्जुष्टना प्रतिपादितेति मन्तव्यम् । दुष्टस्य तदनन्दहेतुस्वभावात् ॥ इति श्रीमस्परमहंसपरिव्राजकाचर्यज्ञानोत्तमपूज्यपादशिष्येण श्रीमद्धिसुखेन मुनिना कृता न्यायमकरन्दटीका सम्पूर्णं ॥ GE ॥ श्रीगणेशायनमः ॥ प्रमाणमाला। श्रीमदानन्दबोधभट्टरकसुधीकृता । आनन्दमात्मानमसत्यभेदं प्रणम्य विज्ञानतनं मुकुन्द । प्रसाधने तस्य सदोषयुक्तं प्रमाणमालां रचयामि रम्याम ॥ १ ॥ आनन्दो खु खभावो न भवति । तदनिरूप्यत्वव । यदियं तत तथा । यथा घटः। यद्वा, आनन्दो भावरूपः । प्रतियोग्यनिरूप्यत्व व । घटवत् । अबाध्ये सत्यपवदानन्दपदस्य वृक् खभावे प्रवृत्तेः प्र• तियोग्यनिरूप्यत्वमसिद्धमितिचेन्मैवम् । अकस्मादुपनतविपीस्वर श्रवणादवन्तरेण।पि दुःखाभावाचमर्शमानन्दसंवेदनात् । आनन्दा भाव एव दुःखमिति पूर्वस्यायेन विपरीतप्रसङ्गlतत्रानुभवविरोध इति चेत्। अत्रपि समं समवधान मन्यत्राभिनिवेशत । प्रतियोग्य ऽनिरूप्यस्याऽप्यभवस्वे सस्यतिप्रसङ्गात् । किञ्च, आनन्द भावरूपः । सतिशयत्व । दुःखवत् । नच निवर्योदुःखोपाधेरतिशय इति युक्तम् । अस्याथापि दर्शनात् । तथाहि । क्लेशवते हि न तथा प्र तीयते लोको, यथान्तरेण प्रयासं प्राप्ते । व्याप्तिः पुनरुपाधिनिरसनेन समर्थनीयेति । एवं स्थिते विज्ञानमानन्दं व्रजेति श्रुतवानन्द शब्दस्य स एवथ, लोकानुसारात् । बाधकाद्यथत्वमिति चेन्न । तदनिरूपणाति । ब्रह्मसमभावरूपे मोक्षे तदनन्द(गात् प्रवर्तमानस्य संसारप्रसङ्ग बाधकः स्यात् । रागनिबन्धना च प्रवृत्तिः संसारबीजमिति हि शात्रस्थितिरितिच्चे मैवम् । अस्य परमानन्दगोचरस्वे तत्प्रवृत्तिविरोधित्वात् । परमो हि ब्रह्मानन्दः । सोऽप्य परम आनन्द, एतस्यैवानन्दस्यान्यानि भूतानि मात्रमुपजीवन्तीति श्रुतेः । तथा च तदूगोचरो रागः कथमल्पीय स्यऽनेकदुःखसभि ने सांसारिके सुत्रे प्रवर्तयेव । तदलाभे कद् प्रमाणमाल । चिदन्यत्र प्रवृत्रिर्भवेत् । ‘अलाभे मत्तकामिन्या दृष्टा तिर्यक्षु काम्य ते’fत न्यायादितित्रेत् । भवत्येवं कस्यचिन्न तु सर्वस्य महारम्भस्या ऽयग्रमन नो वशीकृतेन्द्रियग्रामस्य प्रकृत एव।थं प्रवृत्तिसम्भवात् । तादृश एवाधिकारी मोक्षशास्त्रे विवक्षितः । नच सर्वाधिकारं कि अपेि शस्त्रं सम्भवर्तते । यस्त्वयमपे दर्शनकथङ्गमघोधरहितो यथा दर्शनपूजकः प्राह रागनिबन्धनत्वादेवे प्रवृत्तः स मारबीजमितरप्रवृत्तिवदिति, तस्य च वुःखोच्छेदमात्रेऽपि माकं तद् द्वेषनबन्धना प्रवृत्तद्वेषनिबन्धने ये व कथ न संसारखी।जं भवेत् । तथाभूनतरप्रद्युiत्सवत् । न तत्र धै षात् प्रवृत्त , किन्तु मेसरासरततत्त्वदर्शननिष्पक्षदुगन् मिथ्य ज्ञाननिद। न ह दोष इति चेद् अत्रापि तर्हि न रागात् प्रवृत्तिरपि तु परमार्थदर्शननिदानाय परमानन्दश्रद्धया एव । न हीच्छमात्र रा गः, किन भर्हि मिथ्याज्ञाननिदर्नात्र सा । अत एत्र भगवान् पतञ्जलि रविद्याक्षेत्रत्वम ह स्म परेषं क्लेशनाम् । अत्र द्यक्षेन्नमुत्तरेषां प्रसुप्त तनुविच्छिन्नोदाराणामिति । तस्मान्मुख्यार्थे बाधकभावदू ब्रह्म ण्यनन्द श्रुतिर्न टु खभावपरतयोपचरणीयते सिद्धम् । स्रशैते त्र तत्र तत्र परमत्मच्यते । तथाचायमनन्दस्वभाव स्यात्मत्वादपरमवत् । तत्वमसीत्यसकृदेकतस्य श्रुतेश्च । न ख ल्वानन्दारमनो जीवदभेशः परमात्मा तद्विपरीतो भवितुमुत्सहते, विरोधत् । जीवश्च परमानन्दस्वभव । परप्रेमास्पदत्वत् । य उक्त मध्य न भवतेनालावु क्तसाधनः । यथा घट । न चायमुः क्तसाधन न भवति तस्मान्न नोक्तसाध्य इति । नचऽयमसिद्ध। हेतु” । परो हि निरतिशय स्वात्मनि सर्वस्य प्रेमा दृश्यते । कथ म परथ तथ्येनेवापर सवोऽष प्रेमगोचरः स्यात् । न खल्वन दमपि लौकिक रूपनो रोचयते, किन्नामार्थमन्यथा रूपभेदेन स्वपरानन्द येरविशेषापत्तेः । यद। त्वानन्दस्यापीडशी दशा, तद् किमभ्य श्र वक्तdग्रमति । भवति चत्र श्रुति - आत्मनस्तु कामय सर्व प्रियं भवतीति । यच्च यदर्थं प्रिय भवति स ततोऽप्यति । शयेन प्रेय इति लोके दृष्टम् । यथा पुत्रार्थतया प्रियात् तन्मिश्रा देः पुत्र इति । भवत्वघं परप्रेमगोचर आमा, तथापि परमानन्दस्वभावो मा A ५ भमाणमल । भूत् किं बाधकमितेि चेद् उच्यते । न तावत् स मधनस्य दु स्खस्य पेक्षणीयस्य व प्रेमगोचरता युक्त । द्वेष (दू, उपेक्षण।च । दुःख भावस्य तु यद्यप स युक्ता, तथप न तदूपवनात्मनि स सर्भ खत् । तस्य भावरूपत्वात् । यद्यपि च सुखसधन प्रमस्ति, तथप सुखग(चरन्न्यून• सतशयश्च । स्वमन तु सुखगचरादप्यधका निरतिशय एवयमीश्यते । सुख गोचरच्च प्रेम्णोऽयमतिशय नः सु खातिरायानुयायी दृश्यत । सार्वभौमोपक्रमेणूतरोत्तरशतगुणेष्वानन्दे ष्विति सकललौकिकसुखप्रेमातिशायी निरतिशयोऽयमात्मनि प्रेमt सर्वानन्दतशयत्वेनऽनांतेशरानन्दरूप एवावभ/समाने तस्मिन् घकल्पत इत्यनिच्छऽप्यच्छमतिनाऽभ्युपेतव्यम् । तदेवमपरमाने परनन्दस्खभावे सि स ३ तदभिन्नः परमात्मापि तद्रूप एव भवितुं युक इत्यभिप्रायेणोक्तम्-" आनन्द मात्मानम् ” इति । कथं पुनर्जीवपरमात्मनोरभेदे संसयंसं मर्यादिभधेन तयभेदः सङ्गच्छते, कथं व जीवनम च परस्परं पण्डितमुखदभवनयनः इदमुक्तम ई असत्यभदम् इiत । ना तदश्रुतबriधत वत् मयो भेदःकिं तर्हि बिम्बप्रतिबिम्बयो . प्रतिबिम्घनमत्र च परस्परमलीकनिभस एवोपपद्यत इत्यर्थ । किञ्च, जीव परमा मतस्तत्रतं न भिद्यन्ते । आमन्त्रात् । परमात्मवत् । परस्परं भेद निरासयोच्यते-विवादस्पदीभूतानि भभोगायतनानि उभयवद्यत्रेव दास्पदस्यैव भोगायतनानि । भोगायतनत्वात् । प्रतिवादिभ।गायतन वत् । यद्व, विवाद इनीन्द्रियाणि उभयसिद्धस्यैव भोगसाधना नि । भोगसाधनवदू, इन्द्रियत्वाद् । प्रतेव।दीन्द्रियवत् । एव प्रत्येकं चक्षुरादिकमपि पक्षीकृत्य प्रयोक्तव्यम् । विपर्यये त्वेकेनैवोप पपतावकाशदाविव कल नागौरवं बाधकमुन्नेयम् । अतनुसन्धानं तु जीवान्तरे जीवस्य शिरोऽवच्छिन्न इवात्म भा गे पादवच्छिन्नस्यौपाधिक भेदप्रयुक्त्यैवोपपत्स्यते । परमेश्वरस्य त्व भोक्तुरनुसन्धानेऽपि न प्रवृत्ति मङ्करप्रसङ्गः शरीरणमत प्रपञ्चः तमन्यत्र । किञ्च । विवद।ध्यासिता जीवः प्रतिवादिनस्तत्त्वतो न व्यतिरिच्यन्ते । जीवत्वादमत्वञ्च । प्रतिवादिवत् । न चामुष्म चेष्टाद्यनुमितात् । प्रयतमनादप्रयतमनोऽहं भिन्न इत्यादिप्रत्यक्षावि रोधः । परात्मनां प्रत्यक्षवनयुपगमात् । प्रत्यक्ष(प्रत्यक्षयुगधर्मस्य ९ ३ भमाणमाला । च भेदस्य प्रत्यक्षत्वानुपपत्ते युवनस्पतिसंयोगवत् । उपपत्तौ वा शश्वतिकबाधाभावलक्षणस्य तस्विकर्वस्य प्रत्यक्षीकर्तुमशक्यतया प्रकृताप्रतिपक्षत्व(त् । नच कालान्तरवर्ती बाधः संप्रति योग्यो, येन तदनुपलम्भात् तदभवो निधीयेत । नच स्वरूपमेव भावानां भे व इति विवक्षितयुगधर्मस्वसिद्धिः । तथा सति प्रतिगोग्यनपेक्षत्व प्रसङ्ग(त् । न हि पटदिस्वरूपं प्रति योग्यपेक्षे प्रतिभासते । षष्टद्य प्रतिभासेऽपि पट इत्यादिप्रतीतिवर्णनात् । भेदस्तु नियमेन प्रतियोः मयपेक्षः प्रतिभाति । घटात् पटो भिन्न इति । तस्मादपेक्षानपेक्षालः क्षणविरुद्धधर्माध्यासन्ननयोरैक्यं सम्भवति । किश्चादिमन् मते स्वरूपाणामानन्त्यात् कथं तेष्वेकं भिन्नपदे प्रवर्तेत । इतरेतरभाघोपाधिनेति चेत् स एव तर्हि प्राप्ताप्राप्तविवेकेन भेदः स्यात् । तथा सति, घटो भिन्न, घटस्य भेद इति च विशे षणविशेष्यभावसम्बन्धच भा|सामञ्जस्येनोपपावितं भवेताम् । नचक्ष लौकिकानामुपचाराभिमान इति सर्वं समञ्जसम् । अथवः सर्वभेदनिराकरणायेवमुक्तम “ असत्यभेदम् ” इति । सर्वोऽपि हि भेदः भृम्या बाध्यते । एकमेवाद्वितीय ब्रह्म, नेह नान् नानास्ति किञ्चनेति । नच ब्रह्माधिकरणस्य नानाभूतस्य निषेधेऽपि ततोऽन्यत्र तद्वेदित शङ्कनीयम् । कारणादन्यत्र कार्यानुपपतेः। यह णश्चकाशादिकारणताया अशेषोपनिषत्प्रसिद्धत्वात् । एत देवोक्तं गुरुभिः-- नान्यत्र कारणात् कार्यं न चेत् तव क्क तद्भवेदिति । अतिष्ठितप्रामाण्यप्राचीनप्रत्यक्षादिविरोधात् । तदपेक्षपराचीन मागमवाक्यं कथं तद्गोचरं भेदमपबाधत इति चेत् । मैवम् । तपरवत् परत्वाच्च निर्मीयत्व वैदिकम् । पूर्वस्य बाधकं, नायं सर्षे अस्याप्तवायवत् ॥ तत्परवं चोपकमादिषइविधतात्पर्यलिङ्गावगम्यम् । अवगामिते चाभ्यवरुमभिरिति नेह विपच्यते । संप्रहाधिकारात् । अनसलrधनश्लोकः विमतं तास्विहस्त्रन्तभेदहीनं मितत्वतः। यदिथं तत्तथा यद्वत् ख तथेदं ततस्तथा । विमतं विप्रतिपन्नम । मितवतो शतधात् । यद्वत् स्वं, यथा । प्रमाणमाला । आकाशमित्यर्थं । अत्र च समुदायस्य सन्दिग्धसाध्य नया पक्षम् ऽपि तदेकदेशस्याथ्याकाशस्य भङ्गयन्तरेण निश्चतसाध्यतय व्या प्तिग्रहणस्याऽतत्र दृष्टान्ततायां न कचिदप्यनुपपत्तिरिति गमः यिष्ठयम् । भेदस्य तु तात्विकत्वेन तावदयं वस्तुनः स्वभाव इत्यु दितम् । अस्वभावत्वे तु न तावद्यं स्वतन्त्र प्रतिभति, इदमस्म भिद्रुमत्ययमनयभेद इतेि वा वस्तुविशेषणत्वेन विशेष्यस्वेन व प्रतिभासनियम(त । विशेषणविशेष्यवने तु प्रतिभासो भवन्तर प्रहणपूर्वक एव स्यात् । दण्ड्यादौ तद्भावप्रनिभासस्य भेद ग्रहण करवनियमात् तस्य च सम्बन्धगभत्वह सरबन्धस्य च भिन्नधिष्ठानत्वेनैव प्रतीतिसम्भवात् । अनाकलितभेदसम्बन्धयोश्च दुस्थयोर्वनस्पस्योः कदाचिदपि विशेषणविशेष्यभावेन निश्चयत् । प्रत्युतैकस्वेन प्रतिभासत सन्देहद विशेषणविशेष्यभावस्य च गुणप्रधानभावगर्भत्वेनानुभधत तस्य च नियमेन भिन्नधिष्ठानत यैव प्रतिभासात् । भवतु तर्हि भेद ग्रहणस्य भेदान्तरग्रहणपूर्वक स्वनियमस्तथापि किमायातमिति चेदिदमायातं तस्यापि भेदस्य भेद तरग्रहणपूर्वकस्वं, तस्यापि तस्यपीत्यनवस्था मूलक्षयकरीति ॥ स्वभावस्वभावसमुच्चयः पुनरस्वभावभागप्रयुक्काऽनघंस्थिते रेवाद्युक्तः । परस्परप्रतिषेधात्मकयोर्विधिनिषेधयोरेकस्यविरोधश्च । अविरोधे वा जगति विरोधोच्छेप्रसङ्गव ।भावाभावयोः साक्षा द्विरोधस्तदनुषङ्गादन्यत्रेति स्थितिः । असमुच्चयारमनोऽपि प्रका रस्यानयोः प्रतिस्पर्धिनोरसम्भव एव । न तु स्वभावादतिरिक्त दू अस्वभाव एव स्यात् । तस्य तन्मात्रलक्षणत्वात् । अनतिरेके स्वभाव एवेत कथमायै तृतीयः स्यात् । स्वभावाश्वभावविलक्षणात्म अयमस्त्विति चेन्मैत्रम् । परस्परविरूद्यानां निषेधेऽपि विभाव समुच्चयविरोधस्य गीर्वाणैरप्यवधारणात् । एतेन चतुष्कोटिविनिर्मु को भेद इति परास्तम् । चतुष्कोट्यारमनोऽपि प्रसक्तेर्विरोधस्योभ यत्राविशेषात् । न च तर्हि चतुष्कोट्यात्मस्त्विति वाच्यम् । ए' कैककोटिनियमस्य तास्त्रिकत्वातास्विकत्वयोस्तदनुपपत्तेः । यदि स्वल्चेकैककोटीनां तदस्मकत्वनियमस्ताविकः कथमेकधातुको व्यधमा भवेत् । अनियमेऽपि न चतस्रः कोटय इति कथं चतुर्को टयामेकः स्यात् । सद्सद्धिलक्षणताद्यभ्युपगमऽप्येवमेव जडस्यानु प्रमाणमल । पपन्न इति चेत् । सत्य म । तान्त्रिकवे तथैव । अत एव तस्वन युक्त्या निश्चित्य वक्तुमशक्यत्वदनिर्वचनीयमेव जडमुच्यते । सद सबैलक्षण्यादिवचोयुक्तिरपि तलहूपनिरूपणसहिष्णुरुषमात्रप्रक टनयन तु तत्तद्रहसमुच्चयात्मन रूपान्तरस्य तावकत्वप्रकट नयते न कञ्चनास्माकं दुश्शते । तस्मादस्मन्मतमेवानुस्मृय, भेदोऽपि वस्तुस्वभावादबकरूपानुपपत्तधनवच्य एवाभ्युपग न्तव्यो, न तविक इति सिद्धम् । किञ्च । अस्मदिदं भिन्नमित्यध्यवधिमद्भावच्छिन्नो भेदः प्रति भासते । विशेषणप्रतिभासपूर्वक विशिष्टप्रतिभासस्तयोःकार्यकार णभवनेयम।त् । नच वस्तुमात्रस्रविभागं दृश्यमानमबधित्वेनात्र धिमत्वेन वाऽध्यवसतुं शक्यम् । तत् स्खल्ववाधित्वेनाऽवसयमने तथैव पर्यवस्येदवधिमत्वेनापि तचैत्र, न च खण्डमेकमन्योन्याभावान् ऽविनाभूनश्वेनान्योन्यविरुवध्याधमद्प द्यावच्छिन्नमधिगन्तुं शक क्यम् । तथाचदयाधारभेदे प्रतिपने भिझIधारमसङ्गमघवध्य वधिम स्वं चाधिगन्तव्यम् । अवध्यवधिमटूपावच्छिन्नभ भेरनुभू यत इत्युक्तम् । तथाच वध्याधमद्यप्रतेभासे मेदप्रतेिभासस्तः प्रतिभासे चावध्यवधिमद्रवप्रतिभास इति इतरेतराश्रयप्रसङ्गः । एतेनेदमपास्तं, यदहुरेकं नीलं नीलतया, पीतं पीततया च निर्दि त्व वा अस्मदिई भिन्नमिति प्रत्येष्यत इति । न हि नीलं नीलतयेव पीतं पीततयैव भेदवच्छिनति, किं तर्हि अवधिवेनावधिमस्वेन न, अवधिमाधमस्वं चाविभागेन प्रत्येतुं शक्यमित्युक्तम् । तथाच कथं प्रागुक्तः परस्पराश्रयप्रसङ्गो न भवेत् । किञ्च, नलं नलनया पीते च पीततयेति निर्विकल्पकं वा नीलाद्विरूपमुपलक्ष्यते । कि ऽनीलहाद्यवच्छिन् शब्दानुविद्धंसविकल्पकं, पूर्वस्मिन् कलं नशदा ऽनुव्याधबति संसर्गप्रत्यये तयोरवच्छेद्यावच्छेदकभावेन प्रतिभा सं भवेत् । न हि निर्विकल्पकाः पदार्था प्रतभान्ति । वक्यार्थस्तु सविकल्पक इति दृष्टचरम । उत्तरस्मिस्तु नीलत्वादियोगादन व्यधृतिमुखेन परस्परमपि व्यावृत्तयेरेव तयोः प्रतिभाससम्भवः। तत्प्रतिभासश्चव ध्याधमद्भावप्रतिपत्तिपूर्वक इति कथं स एव दुरु तरात्म परस्पराश्रयो न प्राप्नुयादिति । अनयैव दिश परोऽप्यत्रा ऽऽकूळस्तक शेयः ॥ K = भमाणमाला । यश्च त्रिवादध्यासितो भेदो मिथ्या भेदवत् । दर्पणादिगत सुखादिभेदवदिति । विपर्ययेतु बाधकमुक्तम् । यद्ध, विवादपदं भेदसंवदेनं मिथ्या, भेदसंवेदनत्वात् । स्वप्नभेद संवेदनवदिति सत्यत्वे तु भेदसंवदेनस्य लब्धरूप इ त्यदिशास्त्रीयन्यायनुगृहीतान्वयव्यतिरेकपरिकल्पिततद्धर्गनि ष्ठकार णदोषनिदानताऽनुपपत्तेराकस्मिकत्वप्रसक्तिर्बाधिका ॥ अथैवं भेदप्रपञ्चस्यालंकानभसवं तदपबाधे शून्यमेवावशिः य ने १ कि व सल्लक्षणं ब्रह्म १ इति । किमन विनिगमने कारण म् १। उच्यते । विवादाध्यासिता घटादिभेद. सद्पे परिकलिषताः। प्रत्येकं तदनुविद्धत्वात् । ये येन प्रत्येकमनुविद्धस्ते तत्र परिकल्पि a. । यथा प्रत्येकं चन्द्ररूपानुविद्धास्त त्र परिकल्पिता जलतरङ्गच न्द्रमस । तथा चामी घटादिभेदाः सखूपानुविद्धस्तस्मात् तत्र प रिकल्पिताः। तदनुवद्धत्वं च तदनुरागेणेव विधीयमानत्वम् । न चेद तददिवाच्यताद्यपेक्षमप्यस्तीति विशेषः । दूरा रवं निरन्तरा । वन करनुविद्धः प्रतिभासन्ते । न च ते तत्र परिकल्पिता इति त दूव्यवच्छेदथे प्रत्येकमित्युक्तम् । न हि प्रत्येकं तरुषु वनामिति म तिः, किन्तु मिलितेष्विति । विपर्यये तु निरधिष्ठनो भ्रमो निरवधि कश्व बाधो भवेत् । तथाच तयोरधिष्ठनवभासतववर्धकप्रमाणल क्षणप्रसिद्धनिमित्तासम्भवादनिमित्तत्वप्रसक्तिर्वाधिका । नच र - यमवधष्ठानमवधिश्च स्यात् । यदनुविद्धं ह्यरोपिते प्रतिभासते तदधिष्ठान स एवात्रधिस्तस्य । यथा युकदमंश रूग्यस्य । न क दचिच्छून्यनुविद्धमारोपितं प्रतिभातीति कथं तत्तथा स्यात् । न हीदमिस्यपि न्यं क्क चद्भवति, किं तर्हि युक्त्यादिकम् । अन्यथा भ्रतस्य तदुपादानानुपपत्तेरति; विवदध्यासिताभावः स्वनुग तप्रतिभासे वस्तुनि परिकल्पिताम्। विभक्तत्वात् । यदित्थ तत तथ । यथा स पंधरादण्डमलाबलीवर्दामृतत्वादन स्त्रनुगत प्रतिभासे रज्ज् इदमंशे परिकल्पितानीति । विपर्यये तु बाधक मुक्तम् ॥ अत्राह कश्चित् स्यादेतदेवं यदि सर्वोदयः परिकल्पिताः स्यु' । न स्येवम । तत्प्रत्ययानामपि यथार्थत्वात् तथाहि । विवाः । दध्यासिताः प्रत्यया यथार्थाः प्रययत्वात् । उभयवादिसद्धप्रत्यय । है - K प्रमाणमाल । खात् । न च स वै5ययथार्थ एव प्रत्यय इति ईष्टम्तसिद्धिः । अस्यैव प्रत्य यस्य यथास्वविपर्ययस्वयोर्योघातात् । यदि वये यथार्थः यात् कथं तव। सर्वोऽप्ययथार्थः। यदि वयमयथार्थरतर्यस्य विषयवैपरीत्यय केनचिद्यथार्थेन प्रत्ययेन भवितव्यमिति कथं न ७षाघात इति । तदिदमसङ्गतम् । विवादस्पदविभ्रमाद्यभ्युपगमे राज(न्तविरोधात । यथार्थशब्देम च सवर्थविवक्षायां, नाथ सर्प इत्यादिवधविरोधात । तु च्छध्याहृतार्थविवक्षायां चस्मन् प्रतं सिद्ध सrधमवत् । विवादस्पदविभ्रमथनश्युपगमे तु हेतोराभया सिद्धिरिति ॥ किञ्चायथार्थः प्रत्ययोऽस्तीत्यरमदीयः प्रत्ययो यथार्थः स्या १ अयथार्था वा ? प्रथमे तेनैवायथार्थश्वसिद्धिः । चरमेऽन्यस्याय थार्थवे कथं सर्वप्रत्यययायार्थमिति नैवंविधः प्रत्ययोऽस्ति । कि तर्हि व्यवहारमात्रमेतस्पर्धात। मसेसगप्रहमूलमितिचेत् । मैवम् । व्यवहारमात्रस्य परस्परन्वितत्वेन म्यवह्रियमाणपदार्थप्रत्ययमूल त्रात । तथाहि । विष। दध्यासिते व्यवहारः परस्परान्वितत्वेन व्य वह्रियमाणपदर्थशान पूर्वकः। व्यवहारस्वत । मध्यमवृलरुयवहारध च । न च साध्यविकलो दृष्टान्तः । तथा सत्युत्तम ध्रुवप्रयुक्त शब्द नामन्वितप्रत्ययाजननेन व्युत्पत्तिवेधुर्यं शब्दप्रमाण्याच्चेदप्रसङ्गात् । संवादिनि व्यवहरे संस्प्प्रत्ययोSपि कारणमस्तु, न सर्वत्रेति चेत् । कुत एतत? कार्यवैलक्षण्यस्य व्यवहारसंवदस्य कारणवैलक्षण्यये क्षणदिति चेत्। अस्तु तर्हि संसृष्टयोरसेसगोग्रहः संवदिव्यवहार र क रणं, वरीतस्तु विपरीतस्येति ,व्यवस्था, कि संस्ट्प्रत्ययाश्यु मगमेन । तस्माद् व्यघहरमत्रस्य संस्ट्प्रत्ययः कारणं, तद्विशेष स्तु सं वादी संघ दिन इति स्वाभ्युपगतशब्दप्रामाण्यालोभादेवाश्रयः णीयम् । अन्यथोनीतन्यायेन तदसिद्धिरिति स्थितम् । तथापि रजतादिसमारोपसद्भवे किं प्रमाणमिति चेद्, एतवन्तं कालमिद क्षेत्र शुक्ति शकलं मिथ्यैव रजतमभावित्युत्तरकालानुसन्धानात्मकं प्रन्यभइपरथयय प्रय४ तावदकम् । अपरे चानुम(नमनन्तर यायसूचितम् । किञ्च । शुक्तिकाशकलं रजतमनाः प्रतिभासते । रजतार्थिनो नियमेन प्रवृत्तिगौचरश्वत सस्यप्रज्ञतघव । नान्तरीयकप्रवृतिगों प्रमाणेमलं । चरस्य यक्षादिमलस्य वैयवच्छेदाय नियमग्रहणम् । किञ्च । वि चादध्यासता प्रवृत्तिः पुरोवर्तिगोचररजतशान पूर्विका । रजतेच्छ धनपुरोवर्तिप्रवृचिस्व । सम्यप्रजतप्रकृतिवत् । यत्र वेत्रदध्यसेतं, रजतधीपद म । रजतव्यवहारपद् त्वात् । यदियं तत्तथा यथा सम्यग्रजतम । यः पुनराह- शुक्तिकाशकलं तदमन न प्रतीयते, तद्रूपेण सस्वात् । यद्यदूपेणसत् तत्तदुपेण न प्रतीयते । यथा घटः पटरू पेण, यथा व शशविषाणं सद्रपेणेति।तस्य साध्यविकलो दृष्टान्तः । शब्दप्रत्यये घटदेरपे पटादिरूपेण प्रतिभासमानत्वात् । अन्यथा परं प्रति दृष्टान्तवेनाभिधानस्यैधनुरपतेरिति। अस्तु तहिं समारोपः समारोक्ष्यमाणं तु विचर्यंत, किमसत्, कि व सत्, कि वोभयऍमकं, किं वोभयविलक्षणम् ? इति। न तावदसत् । तत्र प्रतिभासभेदप्र वृत्योरनुपपत्तेः। न ह्यमति नरविणदौ अपरोक्षावभासः कद• चिदुपलश्यते । नापि प्रवृतिः । आस्तरालिकाद्वैलक्षण्यादसत्येव कचिदप्येवमस्त्विनिचेन्न । वैलक्षण्यधिकरणस्वे तुच्छरूपाऽसत्व नुपपत्तः । तस्य च निराकारत्वात् । सवैलक्षण्यमत्रेणऽसत्स्वाभि धाने मायावदिमतप्रवेशात् । नापि सत् । बाधाविरोधात् । यत्र ब ॐयते ततोऽन्यत्रास्तीतिचेत । तत्रास्यप्रतीतेः कल्पनानर्थक्याछ । न ह्यन्यत्र सत्वमस्यत्र प्रतीतिमुत्पादयेत्। विषयभेदात् । नहि भूमलिन समाक्षान्नभोमलिनं प्रतिभायात् । तथा प्रतिभासे वऽन्यत्र इष्टस्या ऽन्यत्र स्म। न कल्पलोग्र । तस्यैव तथाभूतस्यानेकस्य सम्भवात् । इह निषेधादन्यत्रास्ति घटादिवदितिचेन्मैवम् । अधिष्ठानारोपितत दात्म्ये व्यभिचारात् । यद्यप्यत्रापि नास्ति, कुतस्तत्रापि न निषिद्यत इतिचे, अप्रसक्तंस्तादात्म्य वदू, इहापि नेदं रजतमित्याकारेण त दरम्यमेव निषिध्यते, न स्वरूपमितिंचे तं । तथा सतेि वनस्पस्योरि व विविक्तयद्वयोरप्यत्रेवानन्तरं प्रतीतप्रसक्तेः । प्रतिषेधप्रत्ययस्तु कदचित्र तत्र दृष्टं सलिलमस्ति, न मया तत्रानुभूतं रजतमस्ति इति वैयधकरण्येनपे जयत एव । कुत्र चेदमन्यत्र भवेदू, भवेद् बुद्ध देशान्तरादौ वा । यदि बुद्धौ तर्हि गुञ्जपुञ्जादौ ज्वलनादिसमरो पावसरे शरीरदाहादिप्रसङ्गः । तत्रापि तस्याऽतत्त्विकत्वास प्रसङ्ग इति चेदू, आयातं तर्हि अत्यन्तासवमनिर्वचनीयत्वं वा । तथाभा १० ममाणमाला । वस्य गत्यन्तराभवत स नैवायमर्थक्रियाऽक्षम आकार इतिचे, गुञ्जपुञ्जादवप तर्हि तदकरारोपेण दहाद्यर्थं न प्रवर्तत । तद् करस्य सर्वदैवादृ श्वशक्तित्वात् । बाह्य समर्थकारेण समारोप्यमाणः पुनः प्रवर्तयतीति चेत् । गुञ्जपुञ्जदिरेव तथा समारोप्यमाणः प्रव र्तयतु, किरानेनन्तस्तत्केिन बहिरारोपितेनाऽसमर्थेन समर्थात्मना समारोप्यमाणेन कल्पितेन । भवतु तर्हि शान्तरादवेव समारो पितस्य मद्भाव इतिचेश । तथा सति नाक्ष प्राहकंविप्रकर्षेण द्रष्टुं मयंग्यत्वात् । अन्यथाऽतिप्रसङ्ग । दोषसामथ्र्याद्दर्शने नातप्रसङ्ग इति चेद् दोषऽन्य मदनिर्वचनीयं वा तादत्म्यवद्दर्शयतु दृष्टन्तानु मरात् । तत्र त्र गम्यन्तरभवत् तस्मशस्यन्तामशप सत् सः मारोपणीयमिति सिद्धम् । सदसद्प समुच्चयस्तु विरोधादायुक्तः । अविरोधे व कथं भ्रान्तिबंधव्यवस्था, पूर्वोत्तरयोरुभयोरप्येकैकां शे यथार्थत्वात् । सद संदूपस्य सदुपेण प्रतीतिभ्रान्तिरिति चेत्, तत्तन किमिदानीमेशग्रह ण ध्र नितः ? । तथाचोत्तरोऽपि भ्रान्त एव स्यात् । स चाप्यसदृशस्येव स्फुरणात् । स वेशनने चेवं भ्रान्तानि स्युः । स धूमेना अर्थानत्र भमकवत् । नशग्रहणं भ्रमं ब्रूम , किन्त्वं शान्तरव्यवच्छेदेन सदेवेदमिति ह्यवधारयद।धं सवेदनमिति चेन्न । द्वितीयरूपस्य तत्राप्रसक्ते. । अप्रसक्तस्यप व्यवच्छेदकत्वेन भ्रम

• • K = + ९ वे स स्यप ज्ञानस्य तथाभावः के न स्यात् । सर्वस्य॥प श(नस्य कियति कियत रूपे वर्तमानस्याप्रसक्तपररूपव्यवच्छेदेन भ्रमत्व पपत्तः । तदैवं न सवसद्मप्रापणयमयुपेयं, के तहें प्रत्यक समुच्चयरूपrध्यां सदसद्विलक्षणमनवेचनीयमेव । न चैतादृशमुभय वैलक्षण्यमपि तत्र कमभ्युपगच्यामो येन प्रसङ्ग येम विरोधम । वैलक्षण्यवाचोयुक्तिर्हि प्रतियोगिनिरूपण यौक्तिकवप्रकटनफल, न वेवंरूपतायाः सामञ्जस्यलम्पादनयत्यवोचाम । न हि स्वरूपत एवतारखकर त। त्वकं कमपि रूप सस्भवाते । नो स्खलन्तात्त्विकस्य सर्पस्य विसर्पणादयस्तत्वकः सम्भवेयुः। अत एवोक्तमाचार्यं वचस्पवतिन ब्रह्मतव समीक्षायां- सदसदुभ उनुभयद प्रकरणनिवेचनायव व ह्यविद्यनामावद्यत्वमतं । प्र माणं पुनरत्र- त्रिवाद पदमनिर्वाच्य, बाध्यत्वात् । यदुक्तसाध्यं न प्रमाणमल । भवति, न तदुक्त सधनम् । यथात्मा । न तथेदमुक्त सधनं न भवः तीति, तस्मान्नेदं नोक्त माध्यमिति विपर्यय तु बाधकमुक्तमेव । ए तदेवोपजीव्यप्रतीतिबाधान्यथानुपपत्तिः प्रवृत्ति बाधन्यथानुपपत्ति चेत्यर्थापत्तिद्वयमपि तद्धदिन प्रत्यभिधातव्यम् । नह्यन्तासत यथा क्त नीत्या प्रतीतिभेदप्रवृत्ती स्यातम् । नरविषाणवत् । नापि वस्तुनि सति बrधश्चैतन्यवदिति । भवत्वेवं लक्षणमारोपणीयं, तथाप्य स्य नाद्यनन्तत्वे सर्वदोपलम्भपाताद्बrधापत्त । कादाचित्क तय तु कारणं वाच्यम् । नच प्रध्वंसतिरकिणः कार्यस्य निमिषमत्रादु पत्तिरित्युपादनमपि किञ्चिदभ्युपेयमिति चेत् । अभ्युपेयतां तर्हि कार्यवशादेव तदनुगुण सनिमत्तमु पादानम् । निमित्तं नाचदनदि सन्ततवहन सवषयस्य विभ्रमस्य वसन स्यात् । अपरम व्यघिष्ठानाऽवभासद्यन् यव्यतिरकनुकाएँपादनमप्यनिर्वचनीयमेव किञ्चिदनदिकार्यानुगुण कल्पनीयम् । न iह तावत् सत्य सम्भवति । तथावे कायेiष सत्यतपत: । उपादनं पदेययोस्तदर्द नात् । सुवर्ण कुण्डलमितिवत् । अत्यन्ताऽसौ निरस्तसमथ्र्यस्य न करणतव सम्भवनं, दूर ह तद्वष उपादानत्वम् तस्मा दनिर्वचनीयमेव कार्यवत्तदुपादनमपि । तच्चनखीच युक्तम् ।मादि व तत्परस्परपसे । आन्यत् कायदन्वयदशनापत्तश्च स्वकायनु गतदशनस्येवोपद।नत्वात् सुवणवत् । तस्मादनवनवेचनयम व रजनाद्युपदनम् । तच्चाधिष्ठानवेद्यवरोधादवेद्यांते गंयते । तदे कार्थतया चऽशनमेते । त च सत्रिलसां विलापयद्दधिष्ठान छ।नं वा वकमुच्यत । तन्नन्तरयकालाद्धरेव त्वभाव, नदं रजतमत स्वातन्त्र्येणानूद्यत इति रहस्यम् । सति चेवं प्रपञ्चोऽपि स्यादविद्याविनिर्मितः अविद्यातो निभिन्नत्वे जडत्वाद्रज्जुसर्पवत् ॥ ज।यदृश्यत्वहतुयां मिथ्यात्व व प्रसाध्यताम् । प्रयुक्त एव दृष्टान्तो मिथ्यात्वं चेह बाध्यताम् । _ C = अथायं प्रामाणिकः प्रपञ्च, iक वा न । आद्य कथमविद्य मयः स्यात् । अलोकस्येव रज्जुमपदेस्तथाभावात् । उत्तरस्मिस्तु कथं नञ्जयासॐ साधनामति । उउग्रते १२ प्रमाणमाला । प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् । आश्रिस्याऽयं प्रपञ्चः स्यादलीकोऽपि प्रमाणपत्र ॥ अद्वैतागमवक्यं तु तत्वावेदनलक्षणम् । प्रमाणभावं भजत बाधचैधुर्यहेतुतः । न हि सुशिक्षितोऽपि प्रत्यक्षादिरत्यन्ताबाध्यार्थपरिच्छेद लक्ष णाप्रमाण्यं स्वतः परतो व विज्ञातुं क्षमते । न हि तवत् प्रत्यक्षेणैव वेदनेन स्वप्रामाण्यमीदृग् विज्ञायते । परवेदनपते हि तत्स्वात्मनम प्यगोचरयत् कथं स्वप्रामाण्यं गोचरयेत् । स्वसंवेदनपक्षेऽपि स्वार्थस्यात्यन्त कम धमनवगम्य तु कथं तर्कोपहतमयोदारमान = प्रमण्यम ध्यवस्यत । नच स्वार्थस्यत्यन्तिकबाधासवमस्मत्प्रत्यक्ष गम्यं सम्भवति । कालान्तरभाविनो बाधस्येदानीमयोग्यत्वेनानुप लम्भसम्भवत् । परमपि प्रत्यक्षान्तरं चेदद्यसमनयोगक्षेमं कथम आ प्रवर्तताम् । यद तुप्रत्यक्षस्यैवैतादृशी गतिस्तद केव कथ्म तज्ञः चरव्याप्युपजीविनो वराकस्यानुमलादेः । परतश्च प्रमाणत्वपरिज्ञानेऽवस्थितेः । परिहारं प्रयत्नेऽपि न पश्यामः सभाक्षसम् । + « आगमवाये पुनरानयतकालचस्तुपरेच्छइ कत्वादत्यन्तका बrध्यत्वलक्षणमप सत्यत्वं द्वषयस्याध्यवस्यत् । तदवसयाच व्यतिरेकाभ्यां च तसधनत्वलक्षणं प्रमथ्यमध्यवस्यते । तथा धूयते, सत्ये ज्ञानमनन्तं ब्रहेति। तस्मादसैंतागमवाक्यमेव तत्ववेदने प्रमाणमुपपद्यते, न प्रत्यक्षादीनीति स्थितम् । एतेन धर्मिग्राहकप्रमाः णवधः प्रकृतस्य परास्त एव । सांव्यवहारिकस्य लत्यघस्य तेन सिलेः । तस्य च शरीरात्मभाव इवालीकत्वेनाविरोधात् । यत्पुनर प्रामाणिकत्वे प्रपञ्चस्य कथं नाश्रयसिद्धं साधनमिति ! तदप्यस त् । प्रसिद्धिमात्रेणाप्याश्रयत्वे बाधकदशनात् । नेवम्भूत आश्रयः, प्रमाणन्यस्वझरविषाणवदिति बाधकमिक्चेिन्न । एतदेव हेतुं प्रति आश्रयत्यलअयत्वयोः प्रकृताबrधात् । यदि त्वेवम्भूतमेव प्रमाण न्यत्वं भवदीयं हेतुं प्रत्यश्रय, कथमस्मदीयं प्रति न भवेदविशेष त । अथ भवदीय प्रस्यपि नाश्रयस्तर्हि तस्याश्रयासिद्धत्वदसधन त्वे कथं प्रकृतबाधकतेति । एतेनोदाहरणेऽप्याश्रयहनशङ्कानेिर, स्त, त्वदुदाहरणसाम्यादिति सवै मुस्लितम । तथापीदञ्छयस कि ममाणमाला । १.३ मिदं जडत्वं नाम हेतुकृतं किं च दृश्यत्वमिति । उच्यते । जडत्वं नामातरमप्रचारवमसवेषत्वं वा पvसात्मकदृश्यत्वं तु ख व्यवहारे स्वतिरेकिस्वदर्शनपक्षनियतिर्विधिमात्रमिति विचकर्ष । हन्त एवमात्मन्यपि प्रकुनहेतुप्रवृद्धावनौकान्तिकत्वं स्यात् । मैवम् । तस्य स्वप्रकाशवत, छंचिद्रपर्व । अत एव तृतीयाऽऽस्त्रकः । कुतः स्वप्रकशत्वमेतच्चत् । अत्रायं क्षुरुषः यज्यलभंवतोत श्रुतेः । किञ्च । अस्ति तावन्ममेदमनुकूलमिदं प्रतिळमिति च शनं, यद्वशादनुकूले प्रवृत्ति, प्रतिकूलाश्च निवृत्तिः तस्मञ्छे दकप्रकाराधीनम्, अवच्छिन्नप्रकाशत्वाद्दडिप्रकाशवत् । अघञ्छ दक्षश्चयमात्म न स्वाश्रयव्याप्यो भवितुमुत्सहते । वस्तुत्वादसि थारावत् । न ह्यस्लिशरयैवाखिधारा छिद्यते । विषयसंवयन देव तदाशयः स्वोऽपि विध्यत्वितिचेन्मैवम् । सवेदित हि न वातिरे किस्खविदधीनप्रकाशः । जंज्ञिकर्मतासन्तरेणापरोक्षत्वात् । संवेदन व त । अतः पारिशेष्यात् स्यप्रकाशताखिद्धिः। यचा प्रभाकारं पूरयेवं प्रयुज्यते । संवेदिता स्वप्रकाशः सवि कमेंतमन्तरेण(पशेवत संवेदवादिति । विज्ञानरूपश्वायमात्म वेदान्तेषु गीयते । विज्ञानमानवं ब्रह्म । अयमरमा ब्रह्म सघोनुभूति स्यनुशासनमिति च । विज्ञानं च स्वप्रकाशमिति कथं तडूपस्यात्म न नामप्रकाशता । चिहानमेव तावद कथं स्वप्रकाशयमित चेत् । अन्न साधनश्लोकः विमता धीः समाधारकालस्बशानहानितः । न हीना व्यवहारेण धीत्ववादविमता यथा - विमता विप्रतिपन्ना धीः सवित्समधरकलस्वशानहानितः स्वसमानाश्रयस्वसमानकालस्वगचरशनाभावादात यावत्, होना व्यवहारेण व्यवहार्या न भवति । धीत्वात् । संविवाद । अ विमत यथा । अविप्रतिपन्न घटसंविन्ममास्तीति व्यवह्रियमाणसं वदू यथत्यर्थः । एतदुक्तं भवति, विवादाध्यासता संचित, स्वसमानाश्रय स्व समानफलस्वगोचरसंवेदनविरहप्रयुक्तव्यवहारविरहा न भवति संवित्त्वात् । अनन्तरव्यवह्रियमाणसंविद्वदिति । अस्वसंवेदनस् तु संवेद्यमानघटप्रकाशसमनन्तरमेव मयेदं विदित्वमिति विकल्पो न भमाणमाला । भवेत् । न ह्यविदिते विशेषणे विशिष्टवकल्पः सम्भवति । नच घनन्तरं तद्वचरमनुभूयते । अनुभवे तद्गचरमन्यनुभूयतयन घस्था स्यात् । आद्यसमनय(गक्षेमत्वात् । यावती खर्घाद्यग्रहण सामग्री मन संयुक्तात्मसमवायलक्षण दृष्टा, सा द्वितीयादवप्यवि शिष्टांते कथं तप नानुभूयंतन चादृष्टमात्रवेकव्यादांत शङ्कनीयम । तमत्रि चैकदा प्रत् साक्षात्कारानुत्पत्यनुपपत्तं । उपपत्त वा समन स्कोद्वयसज्ञ क्रुष्टाः स्फ़तालकमध्यमध्यसीना रनरतुरगद योऽपि कदाचितं वीक्ष्येरन् । तथाच योग्यानुलम्भादभ।वनिर्णयः कापे न भवेत् । तथापि सौषुप्तप्रयत्नत्रयान्तरवैजात्यादनुपलब्धि भेवदतच, भवंझाम तत्र तथा यद्यनन्यथन दें कायेमस्ति । तद्वशेन तस्यवश्यं कल्पनीयस्वादनुपलम्भच्च, नेह तथाविधं करें मस्ति । घटो मया विदित इति विशिष्टवेदनमेनानपि तथाविधं कार्यमितिचेन्न । तस्य विशेषणवेदनमात्रेण चरितार्थत्वाद् भेदभे दयरुदासीनत्वात् । यद्वस्तु तत् स्वतिरिक्तेनैव वेदनेन व्याप्यमि तेयर्तभेदः कल्पनेय इति चेन्न, अनेनेव व्याप्तसंवदनंन व्यभे चरात् । इदं हि वस्तुम्त्रं व्याखीवदमानमपि प्राप्नुयात् । किञ्च। सर्वे सवेदन मस्त्र सवेदनं, सर्व कार्यं सकारणकं सर्वं वस्तु सरम कमेत्यदस वेदना न स्वपरसधरणप्रयंजकवशात् । स्वात्मगाच राण् प बहुलमुपभूयन्त इति कथं न व्यभचरपरस्पर । परं गच यन्त्येव स्वात्मानमाय गचरयन्तेतिचंदू, घटमवंदनमप हे घटं गोचरयदेव स्वरमन मपि गोचरयतीति न विशेष कश्चित् । स्वपर साधारणप्रवृत्तनमेत्तगचरतयेब स्वगचरत्वं तत्र दृष्टमते चश। अस्य वेधस्येमत्रत्वात् । सर्वथा च साम्यसम्पादनीयत्वे प्रमण(भवत्प्र दीपवद्यत्र प्रवृत्युपपत्तेःयथ खटु प्रदीपः परत्र विज्ञानलक्षण कार्य कुर्वन् स्वमन्यपि स्वभवभेददव तत् करोति, न तु दीपान्तरम पेक्ष्यते, तथ वेज्ञानमप परत्र व्यवहारकार्यं कुर्वन् स्वभावभदद व स्वात्मने व्यवहारं कुर्याद् विशनान्तर तु नापक्षत इति किं न स्यात्। अत एवोक्तम् एक कस्य चदन्यस्य द्वयमंत्र प्रकाशकम् । अत्यन्तम मनपेक्षस्य नैकमप्यस्तु का क्षतिरिति ॥ तस्माद्द्यसंवेदनस्य वेदनान्तरवेदनीयत्वेऽनवस्थप्र व पॅलक्ष प्रमाणमाला । णत कौंपकृतानुलम्भदेव तस्याभावसिद्धौ परिशोषात. स्वप्रकाशता सिद्धः। उक्तञ्च - ‘‘असंवित्तौ वित्तेनें खङ तदुपाधिव्यवहृतःप्रतीत वन्यस्य प्रसभमन नवस्था प्रसरती।”ति । एवञ्चेदमप्यनवकाशं चोद्यम । यदहुरक - स्खत्मन वृत्तांवरराधासु स्वसवेदनं विज्ञानमिति व्याः प्ल्यादिवेदनवत् प्रदीपवञ्चोपपत्ते. । नच तत्र स्खपरसङ्गतकोयनु कूलात् स्वभवभेददन्या स्वात्मनि वृत्तिरास्त या यः विरुद्ध्यतेति चेत, प्रकृतेऽपि तर्हि स्त्रपरीयवह (रानुकूलत् स्वभाव भेददन्या न काचन स्वस्कन्धाहक ख़तेय विरुध्यततं सर्वं समञ्जसम् । एतेन sीतोऽन्यत्र वेदनवदिति प्राचमचर्येण हेतुः समर्थितः। प्रति पक्ष बाधकदर्शनात् । एतदर्थमेव चभिमतविशेषपुरस्कारेणैव तत् प्रदांशे त म । तस्मात् स्खस वेदनसवेदनमदादप्यात्म स्खप्रकाश झां ले द्धम् । एतादृशस्य सर्वस्याभिलषितस्य साधनायोक्तं “'tवशनतनुम’ इति । कथं पुनर्वनशिनो विज्ञानस्य नित्यात्मस्वभावता सम्भावि नी ? न । विज्ञानस्यापि विनशासिद्ध.। नीलादिसदनसमसमयपी तादिसंवेदनादर्शनात् । विनाशप्रतीत्या तत्सिद्धिरितिचेन्न । पीतदे स्तदुपहितस्यैव च सवेदनस्यादर्शनाद् विनाशप्रतीतेरपि घटाकाश दिवदौपाधिकगोचरत्वेनैवोपपत्तेः । आजनतश्व संवेदने भेदनुपल भादभेदसद्ध । प्रयगश्व -- संवित् स्वन्तर्गतभेदयुन्या । भेदोप धिमन्नरेणाविभव्यमानभेदत्वदका शवदिति । एवञ्चभेदसंसिद्ध सवंत्त्रभा5यसम्भवात् । आत्मनः स्वप्रकाशत्व मनिवार्यमिति स्थितम् । ९ २ ८ तथाच कुत प्रक्रुतहंतारनकान्तकशङ्कनवकाशः । तथापि स्वप्रकाशत्वाद्वतीयवदेसघकस्य प्रमाणस्य तद्वत्यमन्यांपे प्रवृते रवर्जनीयं तस्यापि दृश्यत्वमेते कथं नानेकान्तक दृश्यत्वमितिचेत्। अहो कथं विस्मरणशीलत देवानांप्रियस्य । न हि दर्शनप्रतियोगितामात्रलक्षणं दृश्यत्वे हेतुः, अपि तु स्वव्यच हरे स्वतिरेकिस्सुदर्शननापेक्षनयतेिरित्यवोचाम । नचोपधिकारम विकल्पे तदुपनयकप्रमाणापेक्षायामपि स्वरूपमात्रव्यवहृतो तदपे क्षाऽस्तीति कुतो यथोक्तहेतोरनैकान्तिकत्वावकाशः ? । विशिष्टस्फुर A = प्रमाणमाला । णेऽपि च स्वरूपमवश्यमित्युदितमन्यत्र, नेह विपश्चितम् । संग्रहा धिकारात् । अन्यथाऽपि च साध्यस्य समर्थितत्वादिति ॥ जडता दृश्यताचाऽस्तु सत्यस्येवेत चेम्मतम्। मेव सविन्यसम्बन्धे धम्र्यसिद्धिप्रसक्तितः ।। यस्य हि जडता दृश्यता च निरूपणीया तस्य धर्मिण एवासिः इ । कस्य ते निरूप्येताम्। नच तदसम्बद्धसंचिद सिखं मास स्या त् । न खङ तत्स्वयं सिद्ध्येत् । जडत्वादेव । नापि संविदा । तया सह सम्बन्धनिरूपणम् । न हि संविसंवेद्ययोरन्तर्बहिर्भाचल प्रका शमानयोः संयोगादिः सम्भवेत् । विषयविषयिभावोऽपि सम्बन्धो भव नंतीrतादौ कथं भवेत् । न ह्यसत सम्बन्धिनि सम्बन्धो काम भ वेत् । नचातीताद्यपि न संविदितम्। मच संविदसंस्टै संधिर्दतं वेति प्रयुज्यते । अतिप्रसङ्गात् । हेतुहेतुमद्भावश्वनागताद वस्सम्भवी सव्यभेचरश्च चक्षुरादिभिः । एनेनेकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति निरस्तम् । असतोऽतीतदेस्तत्वतः संक्रमयोगात्, स वे वातीतस्वानुपपत्तेः। संविश्वसङ्काया अप्रतिसंक्रमव । अ न्तःकरणस्य तच्छायया तत्र संक्रमणमितिचेत् । अथ केयं तच्छयता नाम । न तावदात्मनस्तद्रूयं तास्थिकं, विरोधात् । अतरिवके तु तादरभ्ये संसर्गे व न परमार्थतो वश्यं दृष्टं स्यात् । असस्यत्वे तु इ यस्य गगनगन्धवेनगरयरधाराधयभव इव संवत्सेवेधयोरप्यली क एव सम्बन्धो भविष्यति । तद्वशाच्च तसंविदितं भवेदू गन्धर्व नगरवदेवेiते सर्वमवहतम् । एतदप्युदितम् - “‘असत्यभेदम’ इति । भिद्यत इति भेद प्रप धः । असत्य भेदो यस्मिस्तद् सस्यभेदमित्यर्थः। अथैवमपि प्रपञ्चस्य मिथ्यास्वे तदन्तःपातिन्याःश्रुतेरपि तथा वत् कथ स ब्रह्मणि प्रमाणं भवेत् १। नायं दोषः । मिथ्याभूत स्यापि प्रतिबिम्बस्य सत्यबिम्बबोधकवेल प्रामाण्यदर्शनात् । स्वस्र कामिन्याश्च शुभसूचकत्वेन तथाभावात् । पठन्ति हि स्वप्नध्यायविद – यद। कर्मसु कार्येषु त्रियं स्वप्नेषु पश्यति । सद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने इति ॥ पारमषे चात्र सूत्रमुदाहरणीयम, सूचकश्च हि मुनेराचक्षते प्रमाणमाला । १७ च तद्विद इति । नच वचनीयं तत्रापि प्रतिबिम्बादिज्ञानं सत्यमेव बिम्बादिशन जनकतया प्रमणं, न त्वलीको विषय इति । विज्ञान मात्रस्यानवच्छिन्नस्यातिप्रसङ्गित्व, विषयावच्छिन्नस्य च प्रमाण तायां तस्याप्यवर्जनीयवत् प्रमण्यस्य । एतेन प्रमाणोपपयनुप स्योरद्धेनानुपपत्तिरित्यपास्तम् । अलीकेनैव प्रमाणेन तदुपपादनादि यलमतिप्रसङ्गन । थसंस्वेवमपि शब्दानां सङ्गतिग्रहणसमये कार्यान्वयपरतयैव तद्रहदसते कायन्वये न सम्भवति ब्रह्मणे मुख् ग्रया वृत्त्या प्रमाः प्रयम्। नच लोकवत्र लक्षणश्रयण पुरुषविवक्षानुगतिर्नाम कार णमरत । तस्मात् प्रतिपत्निविधिनिष्ठमेव वेदान्तानामपि प्रामाण्य मिति मन्यते तcप्रतिबोधनायेदं प्रयुज्यतेविवदध्यासितानि पदानि न कार्यान्वितस्वार्थानियत समथ्यानि । पदस्यत् । कार्यपद्वदिति । नच साध्यविकलो दृष्टान्तः । एकस्मिन् वर्षे कृत्युद्देश्यतालक्षण कार्यद्वयसम्भवेन कार्यपद्रस्य तद्वकयन्तरान्वतस्वार्थगचर तऽसम्भवत् सrध्यमात्रस्य च भावार्थादेस्तवेन।नङ्गकारात् । विपर्यये तु योज्येतरान्वितस्वार्थमत्रस्य सर्वपदसमथ्र्यप्रयोजकता थां सम्भवन्यां कार्यपदतिरिक्तानां कार्यान्वितस्वथै साम”, कार्यपदस्य तु स्वरूपेऽन्यान्विते वेति प्रयोजकहैविध्याङ्गीकारे गर वप्रसङ्गो बधक उज्ञेयः । यद्वा । कये न समस्तपदसामथ्येप्रतेय गि । अन्वयव्यतिरेकित्वात् । पदार्थान्तरवत् । अत्रापि सत्यसति च कार्यं योग्यतामत्रेण परस्पर पदार्थानामन्वयोपपत्तौ कार्यस्यापि समस्तपदसामथ्र्यप्रतियोगिताकल्पने गरवमेव दूषणं स्यात् । यद्वा विवादाध्यासितः, शब्दव्युत्पत्तिगोचरः । प्रमेयस्वादु भयाभिमतप्रमेयवत् । विपर्यये तु व्युत्पतिदशायां योग्यान्वितस्त्र यें पदसामर्यमङ्गीकृत्य कार्यस्यपि तत्र दर्शनमात्रेण योग्यकायाँ वित इति प्रयोजकोपादने भावर्थरूपस्यैव च कार्यं स्यान्वयिन स्तदा दर्शनात् । योग्यभावर्थरूपकार्यान्वयप्रयोजकमुपादेयं स्यात् । तयाच वेदे भवार्थातिरेकिनियोगकार्यान्वयो न स्यादिति दूषणम् । एवं स्थिते, सिद्धेश्यर्थं प्रामाण्याय प्रयुज्यते-विवादध्यासितो मु रूयया वृत्त्या शब्दप्रमेयः । प्रमेयत्वादुभयाभिमतप्रमेयवत् । विपर्यये तु दृश्यमानोपक्रमोपसंहकरूयाद्बिहुविधतात्पलिङ्ग तत्र तत्र A D> १८ भर्मणिमाल । भङ्गप्रसङ्गः । पूर्वोक्तनीत्या मुख्यत्वसम्भवे लक्षणाश्रयणं च बध" कमिति । एतच्च पराभिमतं कार्यमङ्गीकृत्यं अवोचम, वस्तुतस्तु नदनी(करेऽपि प्रयुज्यते । वेदः सिद्ध एवार्थे प्रमाणं, प्रमाणत्वा त् । चक्षुर्वत । पराभिमतकार्यविपरीतश्व सिद्धोऽर्थो विवक्षितो, न तु निष्पन्नादिः । तथात्र भविष्यदनुमानेन नानैकान्तिकत्वं, नापि घिधिवक्येन बंधितविषयवम् । तत्रापि प्रयं त्मपरतन्वश्रेयःस धनत्रिशेषामनो वाक्यार्थस्याश्युपगमात् । विपर्यये तु पराभिमतः कार्यस्येन्द्रियासङ्गतेर्लिङ्गाद्यभावाश5सिद्धौ तत्र सङ्गतिग्रहणानुः पपतेरहीनसङ्गतिकन पदनामपि बोधकतानुपपतिबाध । नच ममेदं कर्तव्यमिति ज्ञानदेव तत्सिद्धिरिति वाच्यम्। चिकी य एव केवलमेवं प्रतिभासत् । तदतिरेकिणः प्रमणविशतस्य एवंविधस्य सद्भावे प्रमाणाभावात् ततः प्रमेयभेदसिद्धः । त्रिकी याश्च प्रयत्न परतन्त्रश्रेयःसाधनावबोधादेव लौकिककार्येदान कारणभावेतायुगमादुत्पयुपपत्त तदर्थमपि कार्यंशनकल्पनानुपए तेः। कृतियोग्यतामात्रस्य तु कार्यस्य कृत्यन्वयव्यतिरेकावसेयस्य निदाघपि सम्भवेन प्रवर्तकस्वलिङाद्यर्थतानुपपतािः । कृयुवे इयताऽपि तु तदतिरेकिणी फलाद्यधिकरण मनसाऽवसीयते एवे त्यपि प्रलापमात्रम् । तस्या उभयसिद्धचिकीर्षागोचरतामात्ररूपाया एवानुभवत् । विपर्यये भ्रमाणस्य दर्शनात् वाजस्य च विप्रति पत्रं प्रत्यप्रतिपादकवत् । तस्मात् पराभिमतकार्थस्यैवाप्रमाणक त्वतत्र सङ्गतिग्रहणानुपपत्तेने कर्मभागोऽपि तद्वोधकःकिं पुनः शैवभाग इति सिद्धम् । यत्तु वेदान्तानामपि प्रतिपत्तिविधिनिष्टत्वमिति । तदप्यस त् । ब्रह्मणि हि प्रतिपतयस्तन्न सम्भवेयुः शब्दं, भावनामिक, साक्षात्काररूपा चेति । तत्र शब्द्यास्त |चच्छब्दादेवोपतौ विधिवै. यथ्यमनुपतं चाशक्यत्घमविज्ञानस्वरूपरूपत्वाव । भावानायास्तु भाव्यसक्षात्कारहेतुभावस्यन्वयव्यतिरेकगम्यत्वादनर्थक एवात्रा पि विधिः । साक्षात्काररूपा पुनः परमानन्दगोचरभावत् फलमे वेति कथं तत्रापि विधेरवकाशः । स्वर्गवत् । किञ्च यत्पुरुषप्रयत्न परतन्त्रं कर्मकर्तुमन्यथा कर्तुं शक्यं, तद्विधेयं, यथा ज्योतिर्दमः प्रतिपत्तिस्तु प्रमाणादमात्रपरतन्त्रा न तादृगिति कथं सा विधीये ९ ई भमाणमाला । १९ त । तस्मादात्मा द्रष्टव्य इत्याद्यो विधिसरूपा वेदान्ते भसमानः शब्दाः कथञ्जिदहर्यत्वेन, विष्णुरूपांशु यष्टव्य इत्यादिश्रवणैवात्र तया ठयारूपैयाः । अन्यथोपक्रमोपसंहारगतासिद्धरमतस्वरूयानेक रूप्यवरोधादिति ॥ तस्माद्वैतविज्ञानसुखरू पे प्रमाणत।म् । व्रण प्रतिपद्यन्ते वेदन्त इति साम्प्रतम् । अथैवमनेकपदार्थमभेदात्मनि वाक्यार्थे कथमद्वैतपरमाग मवाक्यं प्रमाणं स्याद्अद्वैतभेदयेरयन्तविरोधात् । अत्रोच्यते । डेवेधं तावद्वेदान्तवक्राम । एकं पदार्थनिष्ठमपरं तस्यरम्शद त्स्यरूपवाक्यार्थानेष्ठ मति । तत्राद्यस्याखण्डrथैत्यमनुमानमुच्यते वज्ञानादिवक्यम, अखण्डार्थेनी, लक्षणव।क्यवत् । पृथुबुध्नदः राकारो घट इयदेहयवतु । नच साध्यविकलो ऽतः स्या त् । घटप्रातिपदिकार्थमात्रं पृच्छन्तं प्रति तावत् एव प्रतिपाद्यत्वा त् । अन्यथा आश्नान् पृष्टः कोविदारानाचष्ट इत्यनवधेयवचनत्व प्रसङ्गात् । नच पृथुत्वदिकं घटपदर्थ , किन्तु तद्धर्म । पृथु व घ उरस्येत्यादिप्रयोगदर्शनात् । तप्यनिष्टव्यवच्छेदेनेक एक घटप्रति पद् िकार्यं पृथुःखादिभिरनेकैरुपलक्षणाभः पद्यैरूप्लक्षणीय - त्यखण्डार्थतासिद्धिः। एवं विशाननन्दादिवाक्येऽपि विज्ञानत्वादि मान्यान्यऽनिष्टाऽविशनादिव्यवच्छेदेन तदाधरकपमेकमेवानन्द ठ्यकिं ब्रह्मत्वेन लक्षयतीति । विपक्षे त्वत्रापि लिलक्षयिषिता तीयामैसिद्धिप्रसक्तिर्बाधिका । द्वितीयेऽप्यखण्डार्थत्वसिद्ध्यर्थमुच्यते सरवमांसवाक्यमखण्डार्थनिष्ठम्।अकायकारणद्रव्यमशन€के हक्क समानाधिकरणत्वात् । सर्वे देवदत्त इत्यदिवाक्यवत् । नच सा ध्यवेकललो अन्त तदेतद्देशकालोपलक्षणीयस्येकस्येव देवदत स्य स्वयंप्रत्यभिज्ञातस्य भेिदविभ्रमनिरासेन परस्मै प्रतिपाद्यम् जत्वा अपरस्य तत्र कस्यायंशस्य वधेiत्सतस्यासम्भवति । एकवस्यापेj वस्तुसहभाँ विनः प्रमेव सिद्धवत्अभेिदाभा मात्रस्य त्वतिरेकिणः प्रतिभासेऽपि विरोधाभावाद् भाचश एव विभागानश्युपगमात् । तत्त्वमसिवाक्ये ऽप्यनयैव दिशाऽस्खण्डार्थता। ऽभ्युपगमादिति । विपर्यये वापि ववक्षतायसांडपणमिते सर्वे निलम् ॥ २e प्रमाणमाला । एवमनन्दरूपोऽयं विशानत्वात् स्वयं प्रभुः । विष्णुरात्मोत्मनः श्रुत्या विमोक्षाय निरूप्यते ॥ कः पुनरयं मोक्षो नाम नित्यनिरतिशयसुखाभिव्यक्त्यात्मा निःशेषदुःखोच्छेदः । स चाचिद्यस्तमय एव । न ह्यविघातोऽन्या स्वसंवेदनस्य सुखस्यानभिव्यक्तिनम । साISiष कथमनभिव्यक्ति रितिचेत् । अभिव्यक्ति कार्यस्यास्ति प्रकाशत इति व्यवहारस्य प्रति बन्धेन तद्विरुद्ध स्य, नास्ति न प्रकाशत इति व्यवहारस्य कारणरवत् कार्यविरोधं पुरस्कृत्य पर्युदसेन, न तु प्रसज्य प्रतिषेधाभिप्रायेण । स्वसंवेदनस्य नित्यस्य तदसम्भवात् । एवं दुखमपि स्वमनि न स्वाभाविकं भवति । आनन्दस्वभावविरोधtत् । नाप्यागन्तुकम् । घस्तवम् । अत्रैते कारणान्तरासम्भवात् । द्वितीयाद्वै भयं भवतीति श्रुतेः । कार्याणां चऽऽगन्तुकानां तदधीनत्वनियमात् । तस्म। ध्यात्मिकादिदुःखत्रयमप्यविद्यामक मेव । नच कारणनिवृत्तिमन्तरे णमपि कार्यस्यात्यन्तिकी निवृत्तिर्भवति । तस्मादविद्यानिवृत्तिरेवन तिशय सुखझभिर्यक्तिरशेषानर्थनिवृत्तिश्चेति गीयते । अनभव्यक्तप द वेदनयविद्यनिरसनमकत्रदोष न थनवत्तक्रतपदनानङ्य मकवाचभवत्वेवमवद्यस्तमयम क्षः, भवतु वायमशेषदुःखच्छ दरूपत्वत्पुरुषार्थःसुखस्वभाववस्त्वन कथं पुरुषार्थाः स्यात् । आत्मातिरेकिण एव तस्य तथादर्शनात्, न प्रतीच. प्रकाशमानस्या नतीतस्य तथाभवत्, अतरकस्याप्रयजकत्वात् , अन्यथा परसुख स्यापि पुमर्थत्वप्रसङ्गात् । अत्माऽसमवेतं तत्तथेति चेत् न । अतीतस्यापि तस्य तथात्वापत्ते । अनतीतमात्मसमवेते तथेति चेत् न। समवायस्य सम्बद्धसम्बद्धचिकल्पासहस्वेन दुर्निरूपत्वात्, सम्बद्धत्वे प्रत्यक्षपराहत सम्बन्धपरम्पराप्रसङ्गात् । सम्बन्धिनोर्डिंभ तयोरवच्छेदेन प्रत्यक्षयः सम्बन्धस्यप्रत्यक्षानुपपत्तेः । असम्ब द्धत्वे च तयोरयमिति व्यवस्थानुपपत्ते , निरूप्यनिरूपकभवस्य च सम्बन्धन्तरगर्भत्वत, अन्यथा सौधसितिम्॥ोऽपि परिणततालफ़ लकलिना निरूपणापतात्, नाशस्यापि नाशिनां तदीयतयाध्यस्त स्यैव निरूपणमित्यव्यभिचर।त् । तस्मात्प्रत्यक्षप्रकाशमानमनती ते सुखं पुरुषार्थ इति वाच्यं, वर्तमानेऽपि प्रमानुवृत्तेरनागतस्य चाडै मानतया पुरुषार्थत्वात्एतावता चोपपत्तौ किमातिरेकग्रहणेव दर्जानक भमाणमाला । २५ थन्तासम्बोधमन्तरेण च द्रष्टत्वादेव तदाश्रयणे दुःखानुषङ्गोSपि स वंपुरुषाथांनुबन्धं तरवै प्रयाजक• स्यात् । ततश्व न जब य महाय प्रवर्तेत । अत्यल्पमिदमुच्यते । स्वर्गार्थमप्ययं न प्रवर्तेत । ऐहिकस्यैव पुरुघाथेवद रोनत, आमुष्मिकं सुखं भवदप्यपुरुषश्च न दृइयत इति चेत्, प्रत्यप्रकाशमानमनतोत सुख भवदप्यपुरुषथः क वधयः ते येनातिरेकोऽप्यपेक्ष्यते।त्रसिद्धमेतत्विवादध्यासितः पुरुषार्थ प्र. त्यक्षप्रकाशमान नतीतानन्दत्वात्, तादृग्विषयानन्दवदिति । तस्माद नन्दसङ्कीर्तनमप्य श्र सोपयोगमेव,अन्यथा सकलदु ख व्छेदवत्सकल सुखोच्छेदस्यापि सम्भवादप्रवृत्तिरेवात्र प्रेक्षावतां भवेत्। अत्यन्त दु खोद्विग्नानां भवेदेवात्र प्रवृत्तिर्मरण इव पृथग्जनानामितिचत् । मैवम् । दृष्टान्तवैषम्यात, तीव्रपापरोगग्रस्त दु.जमथीमिव मूर्तिमुद्वहन्तः सुखलेशमप्यलभमानास्तथा प्रवर्तन्त नम, ने खरिण पुनरलपदु खानुवद्धमनेकधमप हैरण्यगर्भाद्यनन्दं लभमाना कथं तथा निर्विषये मोक्षे प्रवर्तेरन्न ह्यजीर्णभयादाहारपरित्यागोभिक्षुकभया द्ध स्थाल्यनधिश्रयणं, यूकाभयाद्वा परिधानविमोकः शीतार्तस्येति । तस्म। • • अविद्यास्तमयो मोक्षो नित्यानन्दप्रतीतित” । निशेषदुःखोच्छेदाय पुरुषार्थे . परे मतः ॥ स चायं केवलझानसध्यः स्यात्अविद्यास्तमयवत् । रज्ज्व विद्यास्तमयवदितितेन हि रज्जुमाक्षात्कारेऽपि तद्वद्यस्तमय कदा चिद्विलम्बते येन तत्र सहकार्यतरापेक्षाभ्युपेयेत । विपर्यये तु यः न्मात्रादू यजमतीय दृष्टं तज्जातीयस्येव कदचित्तदतरेतदप्युपपत्तं तस्य कारणलक्षणं व्याहन्येत । व्यतिरेकासम्भवात् । तस्मादद्वैतम साक्षत्कार एव मोक्षकारणम् । अत एवक तमेव वद त्वातघ्युमतं नान्यः पन्था विद्यते Sघनायेति ; तमेव विद्वानमृत इह भवत नान्य पन्थ अयनाय विद्यत इते च, ज्ञानदव तु कंवल्य, प्रप्यत यन मुच्यत इति च । कम ण पुनरधिष्ठाननिकटोपसर्पणादिवरुपरम्परयैवोपयोगः । तथाच यत तमेतं वेदानुवचनेन ब्राह्मण विविषन्ति यज्ञेन दानेन तपसाऽनाश केनेति । विविदिषासाधनत्वेन कर्मणामुप्रयोगों, न तु साक्षान्मोक्ष इ २२ भमाणमाला । त्यर्थः। अश्वेन जिगामिषतीतिवद् व्याख्यानेऽपि वेदनसाधनतैव स्याद् , न तु मोक्षसाधनता । स्मर्यते च धर्मात् सुखं च शनं च दानान्मोक्षोऽधिगम्यते इति । कषायपक्तिः कर्माणि न तु परम गतिः। कषाये कर्मभिः पक्के ततो ज्ञानं प्रवतेत इति ॥ आरुरुक्षमुनयोग कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यत इति च । निषिद्धयने च साक्षात्कारणभावः कर्मणाम् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतस्वमानशुरिति। एके संसारविरक्त अमृनत्वमानशुः । केन कर्मादित्यागेन, नतु कमदिने ति योजना । न त्वेके त्यागन, अपरे त्वन्यथा यान्ति ‘‘कान्यत्र सर्वसं त्यागान्मोक्षे विन्दन्ति मनव•इत्यादिविरोधप्रसङ्गात् । त्य।गस्य च विज्ञानाद्धरेणैव भोक्षकरणताऽभिमतेति, शा। नादेव तु कैवल्यमित्य।वे रचिरोध एव । अत एवोक्तम् अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन दिव । ततः पदं तर परिमार्गितवयं यस्मिन् गता न निवर्तन्ति भूय इति । केवलस्य तु त्यागस्य ब्रह्मलोकाप्तिहेतुनैव । संन्यासाद् ब्रह्मणः स्थानमित्यदिवचनादवसीयते ॥ ये तु विज्ञानकर्मणोः समुच्चयाय पठन्ति ‘‘अन्धन्तमः प्रबि शन्ति येऽविद्यामुपासते, ततो भूय एव ते तमो य उ विद्याय रताः । विद्यां चविद्यां च यस्तद्वेदोभयं सद, अविद्यया मृत्थं तोव विद्याणा अनृतमश्नुत इति । तदप्येकैकनिम्दयाऽपि क्रमसमुञ्चयपरमेव । अविः घया नृणु तीर्वा पश्चाद्विद्ययाऽमृतमश्नुत इति पौर्वापर्यश्रवणात् । सह वेदेति वेदन एव सहभावश्रवण(त् । केवलविद्यानिन्दा तु प्राचीनाऽपरिपकत्रियविषया भविष्यति । अत्रैषाऽक्षरयोजना-अ- न्धन्तम ससरं प्रविशन्ति येऽविद्यमूलत्वाद्विद्याविपरीतवाङIऽत्रि द्यां कमेंपासते आद्रियते अनुतिष्ठन्तीत्यर्थः । ततस्तस्मादपि तमस् भूय इव बहुतरामिव ते तमः प्रविशन्ति, य उ ये तु विद्यायापरिप कोरमज्ञानलक्षणाय रक्त आसक्तस्तन्मrत्र कृतकृत्यकर्मन्! यथा सधविहिताशेषकर्मत्यागिन इयर्थः । एतदुक्तं भवति विद्य। याः परि प्रमाणमाला । २३ पाकात् प्रगेव यथा स्वहितं नित्यादिकर्म त्यजन्ति तेषामुपातदुरितः अयाभावाद्विहिताकरणनिमित्तस्य च पाप्मनः प्रत्यहमुपचीयमान वादयुद्धान्तःकरणानां विद्यापरिपाकस्य शुभचिषयप्राप्तेरापि कार णाभावेनासम्भवाइत्यान्तिक एवञ्चः पात• स्यदिति । कस्तमृप्तत्वं भजतीत्यत आह विद्यां च परेपकार त्मज्ञानलक्षणमवद्यां च कर्मलक्षण तब भयो यः सहोपायोपेयभावेन वेद जानाति, असावविद्यया कर्मणा स्मृ स्थं विद्योपतिप्रतिबन्धकं पापं तीर्वा विद्यया परिपकब्रह्मसाक्षात्कार लक्षणथा अमृत निर्वाणमश्नुत इति। ताईदमत्र तत्त्वम।आत्मविद्यापरि पाकात् प्राग्यथास्व विहितं कर्मानुष्ठयं, विद्या तु परिपक्का कर्मनिरपे शैव मतं साधयिष्यतीति । यतु ’तत्प्राप्तिहेतुशनं च कमें चक्कं महामुने’ इत्यदि।अत्रापि लक्षाशनं तद्भारेण च कर्मेति गमयित यम । अम्य, शानदेव तु केवढ्य, नान्यः पन्था विद्यते इत्याद् विरोधप्रसङ्गात् । यत्पुन. यथानं मधुसंयुक्तं मधु चानेन संयुतम् । एवं तपश्च विद्या च सयुक्तं भेषजं महद् इत्यहत्य समुच्च पर प्रतिभाति । तत्सर्वं परिपकात्मविद्याव्यतिरिक्तया विद्यायाः क र्मणां च तदुत्पादे समुच्चयं प्रiतपादयतीत्यभ्युपेयम् । तथाकृतम् - नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । शन च विमलीकुवंशश्यासेन तु पाचयेत् ॥ अध्यासपक्कचिझनः कैवल्यं लभते नरः, इति । यतु, कमेटी व हि संसिद्धिमस्ता जनकादय इति । तत्र संसिद्धस्तत्वावबोध एव भविष्यति । सिद्धं प्राप्तो यथा ब्रह्म तथाप्नोति निषोध मे इति 6 प्रप्तदग्रस्य थगभधानादात सकलमनाकुलम् । तमtd, अविद्यस्तमये मोक्षो भवेद्धैकहेतुकः । युक्त्या श्रुतिस्मृतियां च स्वीकरोतव्यो मनीषिभि” ॥ सदादिभ्यश्च भिन्नोऽस्य प्रकरः परिशेषतः। यथा स्लमुपपघेत तथैध परिकल्पताम् ॥ २४ प्रमाणमाला । प्रमाणमाला गुणसङ्गतेयमपेतदोषा विहिताऽऽद्रेण । प्रसाधयन्तीपरमं पुमसे प्रकल्पतां प्रार्थतसिद्धये व• ॥ १ ॥ आत्मस्वभावमधिकृत्य मुकुन्दमेषा मनाभिधानन भधाननवरतमनशमला ॥ आनन्द बोधयतमा नेघेना गुणनम् आनन्द हेतुरकलङ्कधियां व्यधायि ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदनन्दबोधाचार्य कृतं प्रमाणमलाख्यं प्रकरणम ॥ शुभम् । श्रीगणेशाय नमः । न्यायदीपावलिः । श्रीमदानन्दबोधभट्टरकसुधीनिमिता । जगदङ्करकन्द।य विशदानन्दमूर्तये, ॥ गलिताखिलभेदय नमः शान्ताय विष्णवे ॥ १ ॥ दुस्तकांतोमरश्रेणवदरणवशरदम् ॥ रुचिरां न्ययदपानमवले रचयाम्यहम् ॥ २ ॥ विवादपदं मिथ्य, दृश्यत्वात् । यदित्थं तत्तथा । यथोभय घडविवादपदं रजतम् । तथेतत्, ततस्तथा । विवादपदस्यानेक रूपत्वेऽपि ससाध्यविशेषोपादानेन तद्विशेषसिद्धिः । सत्यविवेकस्य मिथ्याभवस्य सध्यस्वन्नाप्रसिद्धविशेषणत, नाऽपसिद्धन्तोऽपि, सत्यमवध्यं, बाध्यं मिथ्येति तद्ववेकः । प्रतिपनं च धर्मिणि न्याय प्रवृत्तेः प्रमणप्रतिपक्ष इत्यसमर्थविशेषणवाद्, नाप्रसिद्धविशेष्यता पि । एतच्चश्रयासिद्धिनिरासे निपुणतरे निरूपयिष्यते । नच प्रम णविरुद्धः प्रतिशतार्थ, इति कालातीतोद्धरे । नापि हेतुरसिद्धः । ऽइयत्वस्य पक्षवृत्तित्वनिश्चयात् । प्रमाणदृश्यत्ने बाधासिद्धि रिति चेन्न । साधरणप्रयुक्त हेतौ विशेषविकल्पेन निराकरणे सर्व सधारणप्रसङ्गात् । तथाiह धूमायूध्वजधनेऽयनेतद्देशकाल संलग्न धूमो हेतु, किं वा एतद्देशकालसंलग्न धूमो हेतुःअसिद्धि राधे । द्वितीये सधन शून्यं निदर्शनमिति पर्यनुयोगस्याविवक्षि तविशेषधूममात्रं हेतुरित्येव परिहार, स च समः प्रकृतेऽपि । नच प्रमाणागोचरो धर्मात्य। श्रयासिद्धिरिति सम्प्रतम् । प्रतीतिगोचर मात्रस्याश्रयतोqप त प्रमाणंत्रिशेषणस्यासमर्थात्सुरभितासध ने तु गगनरविन्दस् यानाश्रयता न प्रमाणविरहादपि त्वनुपाख्यत्वात्, तद्विलक्षणता तु प्रकृते प्रतीतिसिद्धा । न च स्त्रश्रयघातितया दृश्यत्व हेतुराश्रयासिद्धिमात्मनः स्वयमवासादयतीतिसाम्प्रतम् । यदि स्या

  • न्यायदीपावलिः।

अयनिरुपाख्यत तापादनमाश्रयघतिता तन्न । अनयुपगमात् । अथ प्रतिपन्नस्वभावानुपमद्देन सत्यववेकपरपर्यायधमं साधने कथमश्र यभाध । निरुप यवैलक्षण्यदेवाश्रयतोपपत्तेर्निषेधकहेतोस्तु नि बंधात्मनो निरुपाख्ग्रमप्याश्रय एव । यथा हि वन्ध्यासुतो वक्ता न भवति । अचेतनत्वात् q। षाणवत् । नवस्तुनि प्रमणविषयत्वेन चाश्रुनिबेधये शक्यक्रियत्वमितिचेन्न । विधव्यवहारविरहेऽपि तत्र निषेधयवहारदर्शनात् । तथाच वस्तुवदवस्तुन्यपि नासौ वि सं वदी। यद्यवस्तुनि नायमस्तीत्यभिदधीततत्र कुत एतदिति पर्यनु युक्तो हेतुं कश्चिदुपाददीत । तद। नाश्रयासिद्धिपारहरः । सुकी भव तु न वदन• प्रतिस्पर्धा । किञ्च नास्त्ये वा स्तुनि निषेधॐयवहार इति वदनेवघस्तु नि निपेधव्यवहारमङ्ग कुरुत । न ह्यन्या निषेधादर्थो नमक शक्यो निरूपयितुम् । धिक्षनिषेधव्यवहाराऽभत्रे चाधस्तुनि मूकताप्रसङ्ग । प्रमाणविषयत्वेन च वस्तुनि विधिनिषेधयोरशक्यक्रियतेत्युक्तम् । तन प्रमाणवपयवं हेतुर्यद्यवस्तुने वतेत कथमाश्रयसेद्धि मे भच त् । यदि न वर्तेत कथमयं व्यघहरमश्र निषधत् । प्रमाणविषयत्व। वृत्तौ च प्रमाणविषयस्वप।त ।न च विधिनिषेधाववधूयपर. सम्भवी प्र करने तदुक्तम् । त्रिधनं प्रतिषेधे च मुक्त्वा शब्दोऽस्ति नापरः। व्यवहारः स चसख नेति प्राप्त 5त्र मूकतेति ॥ यदपि मतं, न प्रमाणबुड्य प्रमाणाविषयस्चाद्युपन्यासो येन हेतोरश्रयासिद्धिदंषावकशःकिन्स्वचेतनत्वादिकमप्रमाणमुप म्य स्य पर व्य।महयन्तं भवन्तं व्यमहयेतुमेत्रप्रमणको जल्पक थायां व्यवहार । तदुक्तम " अहंद यवचामहृदय एव प्रतिवाचो भवन्त ” इतेि । वादकथायां प्रामाणिकव्यवहारमपेक्ष्याभिहिता मू कतैवोचितेति । तदप्यसत् । तथाहि परं व्यामोहयितुमिति कोर्थ परमर्थतं वन्ध्यसुनावक्तृत्वनुमनस्यनिराकरणाम (त चेत्, सिद्ध न समीहितम् । वास्तवनिराकरणे तु नायमप्रमणको व्यवहार । K = न च जल्पेऽपि रसवस्यप्रमाणका व्यवहाराद् व्यमोहः सम्भवी । विमल चेतसं वच संमत्रणISामहात् । त त्र जल्पेऽप मूकताप्रते । अघक्तृत्वानुमानं तु न व्यामोहहेतुरस्माभिराश्रीयते तेन समौ पर्य न्यायदीपावलिः। नुरागपाहणे । तदेवमनुपाख्यस्यश्याश्रयतापमतरत स्थितम् । किं पुनः सोपाख्यस्यामस्यपि मानसम्बन्धे ! नापि भगासिद्ध पक्ष कथयस्वत् । नाप्यन्यथासिद्धःनिरुपाश्रित्वात्। नच बाधितत्वमुप धि. । तस्यैव मिथ्यापदार्थतया सध्यताऽभिधानात् साध्यस्य चानुप धित्वात् । नापि दोषगम्यत्वं, साधनव्यापकत्वात् । तथभ वे चानु पाधित्वात् । इन्धनभेदस्याप्यन्यथा धूमोपाधितापातात् । उपाधिश्च साधनाव्यापकत्वे सति साध्यसमव्याप्तः । मिथ्यात्वं मा भूद, दृश्य स्वं च भविष्यतीति को दोषः । तथाच विपक्षबrधकानुकूलन कम भवाप्रयजक इत चेद्न । सत्यवे जडस्य द्रोननुपपत्त । न तवत् स्त्रप्रयवम् । आडनहानेवगन्धर्वच } [[प स्खiतरक दर्शन हश्यत्वम् । संसर्गनिरूपणात् । नच दृशि ने सर्गमन्तरेण। इयं दष्टमिति युज्यते । अतिप्रसङ्गात् । संसर्गस्तु न न नग्vतिरकी । तस्य संसर्गिस सर्गेऽनवस्थानात् । असंसर्गे तन मगे इत्यनुपपत्ते-।अनतिरके घस्तुनी एव न ससग नमते स्यात्अतिरेकीनतिरेकौ तु विरुद्ध। न - योगादिविकल्पायोग। च । न तावदू दृश्यदर्शनयोः न यंग । दर्शन स्यऽद्रव्यत्वात् । नापि समवयः । दर्शनस्यात्मैकगुणाभिम तस्य घ टदिना तदयोगात् ! तदत्यमपे द्रवकठिनवद्विरुद्धरूपयोर्जडाज डयो. कथं स्यात् । विषयविषयिभवमपि न तत्रतो जनी । तर रय हि द्रव्यादिष्वन्तर्भावे. स्म्न्यादिभिः सह संवेदनस्य सेस ग न स्यात् । अनन्तर्भाव योगस्य कृतान्तनिरोधी । येऽप्यइष्टदेवः श्रात् कर्मकरक iत्रेषयस्तनत कुनं मेषयते ब्रूयात् तस्य धीश्वरज्ञानस्याविषयश्वप्रसङ्गो नित्यत्वात् । अस्मददिज्ञानस्याग्रती तद्यथैरसंसर्गप्रसङ्गः । नचापरः प्रकारः सभत्री | सम्भवे व कथ प्रध्वस्तानागतयोस्तत्सम्भव । नचनमभव, नास्ति स मग म सर्गश्वस्तीति । नच दृग्दृश्ययरेकाम्त करणसंक्रान्ति ते सर्गः चितेस्ताविकसंक्रमायोगात् । अविक्रियस्व । अताबिकसक्रमे Sीकसंसर्गेप्रमङ्गात् । एवञ्च अतात्रिकतापत्तिः । दृश्यदृष्टे । असः स्यप्यपरसंस निरूप्यनिरूपकभावो भवेदितचेझ तथा सति स्म व सितिस्तेऽपि परिणततालफलकालिन निरूपणपातात् । अभावव दिति चेन्न । अनभ्युपगमत् । न ह्यभवस्याप्य मति स सर्गे तत्र कं प्रतियोगिता निरूपणमयुपगच्छमःतस्मचित्रदमन एवैकस्यान

  • न्यायदीपावलिः।

श्वविद्यवशादविचारितरमणीयोऽयमतदाकरावभास इत्यवदतम् । तव नाप्राजक इति स्थितम् । नापि विरुद्धः। साध्यविपर्ययाव्याप्तत्वात् । ननु दृश्यत स य87 व्याप्तेति प्राभाकरः । सत्यम् । तमपि दुराचरमख्यातिनिरा करणेनाग्रे निर्भीथि६५मः। नाप्यनैकान्तिकः। व्यभिचारासम्भव त् । नचात्मनि सस्येऽपि दृश्यतास्तीति वाच्यम् । तस्याऽपराधीनप्र काशत्वात् । तदेव कथं, ममेदमनुकूल प्रतिकूलमिति चा विज्ञानस्या वच्छिन्नप्रकाशत्वेनावच्छेदकारमप्रकाशनान्तरीयकत्वात् । तस्य च मानसवेदनीयताय वृत्तिविरोधत्संवित्कमेतमन्तरेण चाऽपरोक्ष त्वस्य संविदधीनप्रकाशताविरोधात् संवेदनवत्स्वसंवेदनतासिद्धः । विस्तृतमेतदन्यत्र । नेह नानेति च प्रतिपक्षोपाधौ औतनिषेधारमनो बाधद विद्या निवृत्तेरप्यलीकत्वादात्मातरेके तादात्म्ये तूक्तयुकेर्न तयाऽप्यनैका न्तिकत्वम् । स्यान्मतं व्यतिरेकासिद्धया सन्दिग्धव्यतिरेकोऽयमनैकान्तिकः ताभेदः। तथाहि न तावन्नरविषाणे व्यतिरेकनिश्चयः। तस्य दृश्यत्वे व्यतिरेकाभावात् । अदृश्यत्वे तदनिश्चयात् । नात्मन्यप्यत एव । अ धिकश्च दृश्यत्वेऽपसिद्धान्तः। नचोपाधिविधूननेन व्यतिरेकावगतिः। अहश्योपाधिविधूननस्याशक्यत्वात् । न च विपक्षे बाधक। व्यतिरे काधिगतिः । स हि भवन्नुपाधिकोटौ, तदयत्तव्यभिचरक, वा भवेत । अदृश्योपधावविरोधान्नग्रिमः कल्पः। नाप्यहत्य व्यभि चरे विरोधानुपलम्भदन्तिमः। सम्बन्धाभावः सत्यस्य दृश्यतायां बाधक इति चेदू.नैवमपि । स्वदृश्यनपपतेः । तथा सति वृत्तिविरो ध इति चेन्न । स्वसंवेदनसवेदनश्रयणात् । न हि स्ववृत्तिव्यतिरेकी स्वसंवेदनार्थः । स्वयं उ तत्सदनं चेत्यङ्गीकारे वेदनान्तरवेद्यताय अविरोधात् । स्वस्य संवेदनमित्यश्रयणे तच्चेत् स्वयं स्वत्मनि वृत्यापत्तिः। अन्यच्चदपराद्धान्तः । स्वसंवेदनं संवेदनमिति ’ च सः मानाधिकरण्यानुपपत्तिः । स्त्रम् आर्मीयं सवेदनं यस्येत्यभ्युपगमे घटस्यापि स्वसंवेदनतापनेः । संविदूविशेषणवैय्यर्थम । तस्मात् स्वस्य स्वयमेव संवेदनमिति स्वसंवेदनार्थ. । तथाच सत्यं स्यात् स्वसंवेदनत्वाद् इश्य चेति, न विरोधः । तेन विपक्षे बधकापि न न्यायदीपावलिः । व्यतिरेकोपपत्तिरिति । नैतत् । आत्मनि व्यतिरेकोपपतेः । तस्य तु स्वप्रकाशत्वेऽपि व्यतिरेकावच्छिन्नस्य स्यादेतद्दृश्यत। । तस्य निः रुपाधीरूपमपराधनिप्रकाशं सोपाधिकं तु परधानप्रकाशमपि । त देतदभिप्रेत्योक्तम् । सर्वप्रत्ययचे थे वेते । यदि पुनरिस्थं स्मृयूथ्योना फीनि।कुर्यात् कथमसौ दृश्यत्वमेवोपपादयेत् । हगवच्छिन्नस्य दृश्यस्व _ २ । अवच्छेदकद्वयतनुपपत्त अनच्क्षस्यप तदनुपपत्तेः । उ पधनेरास(दप व्यतिरेकपपत्त- । उपधस्तु दृश्य दृश्यानुप लम्भनिरसनीयः । यदेतरस्तु तर्कनिराकरणीय , स खलूवाधिकंटे तदायत्तव्यभिचरकोटौ वाऽऽहृत्य प्रवर्तमानो विपक्षविरोधी भवेद् व्यभिचारसिङरङ्गम । अदृश्यपाध jवेरोधः क इति चेत् । सम पर्यनुयोग, दहनानुमानेऽपि नोपलभ्यमानस्य नियमेनानुपलभ्यो भवत्युपाधिः। तथाच शिष्याचर्ययोरिव प्रत्यासत्तौ अध्ययनम् । धूमदहनयोरपि कदाचिदुपलभ्येतेति चेत, सम समाधि । सवदह Sनुपलॐयोऽपि शक्यत इति चेत् पर्यनुयोगसस्यम् । स यदि स्वरू मात्रनुबन्धं तथाप्यव्यभिचारसिद्धि । तत्कृतस्यापि सम्बन्धस्य यावत्साधनभाववात् । अथSऽङ्गन्तुक , तत्कारणान्यपि प्रतीयेरन् उपाधिस्तत्करणानि च सर्वाण ग्रस्यन्तदृणानीति थे करून स्यादिति चेत् । तुल्यमुत्तरमन्यत्राभिनिवेशात्। आहत्यपि व्यभिचारे बधकं तकैमवोचम } यतु सबन्धाभावात् परदृश्यताऽभावेऽपि स्वदृश्यतोपपत्तिरि ति तन्न । स्वात्मनि वृत्तनिरोधत् । कथं तर्हि स्वसंवेदनं संवेदन मिति चेत्, स्वप्रतिबद्धम्यवहारे नान्यविदपेक्षेति, न तु स्वात्मनि वृनिः स्वसंवेदनर्थे.। स्वयमेव स्वस्मिन् सेवेदमित्यपि हि स्वस वेदन व्युत्पादनेन वेदनान्तरव्यावृत्तर्विवक्षिता । स्वयंदासस्त्रपट स्विन इत्युक्त इव दासन्तरव्यावृत्तिः । नच कुम्भादयो जडस्वभात्र सेविदमन्यमपेक्षन्त इति सविदोऽपि तथाभावप्रसङ्गः । मन्तमस विदारणद्वारेण, चक्षुराप्यनेन वा स्वप्रकाशते तेषामेव प्रदीपाद्य पेक्षायामपि न यथा प्रदीपदेस्तथाभावस्तथा परेषामपरसविद पेक्ष प्रप त्वेऽपि स्वव्यवहारे न संविदस्तथा भाव इति किमनुपपन्नम् । श्चितमेतदन्यत्र । तदेवं व्यतिरेकसिद्धनं सन्दिग्धानैकान्तिकत्वं, नापि धम्र्यादेः सत्यत्वे तेनैव दृश्यत्वमनैकान्तम् । असत्यत्वे वाऽसाधनङ्ग न्यायदीपावलिः । वमने सांप्रतम् । असत्यस्याप प्रतीबम्बादवदसदवङ्गताप लम्भात् । सत्यमेव विज्ञानं तत्र साधनङ्गमिति चेन्न । ज्ञेयभेद वच्छ तस्य ज्ञानमान्न स्यातिप्रसङ्गित्वात् । तदवच्छिन्नस्य सिद्ध्यङ्गताय त स्यापि तदङ्गत्वात् । धूम। भनस्य सनङ्गत्वं नासत्यत्व, अपि त्वव्याप्यत्व, बहुल।वेत्रादेवभासवंवक स्यप व्याप्त्युपाग। व । व्याप्तस्य वसयस्यापि सत्यबिम्बदि सिद्धावङ्गतामवादम । व्याप्तिरष्यसत्या कथमुपयोगेनीति चेत्, सस्यापि कथमिति समानः पर्यनुयोगः । सत्यत्व देवते वदत। , मेऽग्रत्वद्वंत्युत्तरम् । न दृष्टान्तसिद्धिरिति चेतू । समानमेतत् । व्याप्तिश्च व्याध्यव्यापकनिष्ठा तयोरन्यतराभावेऽपि न सम्भवेत् । व्ययं च प्रतबिम्बाद्यसत्यमत तन्निष्ठ व्यप्तरसरः कथं न दृष्टन्त । तथाचटुलकुटन्छ। य पात भवताम् । तथप स्वयमसत्यं कथमन्यत् न Fधयतं(त चेत् । स्त्रयं सत्ये व कथमिति स मानम् । तस्य सत्स्वभावत्वादिति चेत् । तुल्य मतरत्र Iष । (त स्तवमसत्य मतं चश । सत्यवव छैन तम्पपत्तेः । K = सत्यववेकानंस्तस् घङ्कलेकार त्यस्त्वमे कत् सरय स्य[प तथा भाच स्यात् । मायमरीच्युदकाद्धनुभवसद्धनरुप ख्यववकस्य नरसंघ षणादेस्तु निस्तत्रस्य तक प्रतिभालसम्भवत् । तन्न यम ने कत को, नाप्यनध्यवस्मि त' } सपक्षगमत्वात् । नापि कालयापदिषु । प्रत्यक्षाद्यन पहृतवषयत्वात् । कुम्भादि सत्यताप्राहिणा प्रत्यक्षेणैव च हृतविषय इति चेत् । केयं कुम्भादेः स यता, या प्रत्यक्षस्य गोचराः स तांते चत् । सामान्यसत्ता चेत् ममन्यदं रसत्यतापत १ स्वरूप सत्ता चेत् स्वरूपाणां परस्परव्यवृत्तरव्यपकत्वदलक्षणम । तदनु गामिधर्माद्भर करणे सामान्यसत्तवैयर्यम् । तेनैव सद्व्यवहार नुग त्युपपत्त । तस्य च सामान्यरूपतपातस्तलक्षणपपत्त । न'मम म्यस्य च समन्यदरसत्यतत्त । वध्रप्रयरात्रषयत्वमत चेत् स्रुक्सपदेरपि सत्यतापातस्तदभवस्य चासत्यतपातः । विभ्रमा विभ्रमविपर्ययपातश्च । बधाभावदापातत , सर्चथ वा। नाग्निराः । मरीच्युदकादावतिव्याप्ते । नाप्युत्तर । तस्य । स्मदादिप्रत्यक्षागोचर त्वात् । निरुपाख्यविवेक श्वेदविरोधः । सन् घट इत्यादि प्रत्ययस्य कीदृ गोचर इति चेत्, सऊपरश्चन्द्रमःसगन्धर्वनगरमियादे यद्वक्तवगिति सतोष्टव्यम् । नानुमानमपिबधकम। प्रबलानुमन यायदीपावलिः । ऽनिरूपणत्। आगमस्तु तद्विपर्यये तत्सत्यमित्यवधारणत् । वाचर म्भण विकारो नामधेयमिति चापरस्य साक्षादसस्यतऽभिधानात् । मृत्तिकेत्येव सत्यं, प्राणा वै सत्यमिति च भिक्षुकपादप्रसरणन्यायेन सांव्यवहारिकसस्य तानुपमर्देनेव, स वा एष पुरुषोऽन्नरसमयोऽन्यो ऽन्तर आत्म प्राणमय।ऽन्योऽन्तर आम मनोमय इत्यदवन्तरान्तः रातिमत्वाभ्युपगमेन बहिर्बहिरनारमत्वप्रतिपादनवत् कुम्भाद्यलीकभ चस्य विवक्षितत्वात् । अन्यथा वाचारम्भणश्रुतेर्दष्टन्तिकाननुगुण त्वप्रसङ्गात् । एवं सोम्य स आदेश इति च दान्तकक्ष्याकोपप्रस ङ्गाच्च । स्मृत्तिकाघ्यतरेकण तद्धिकाराभाववन्मूलकारणातिरेकिणस्त द्विकारस्यप ऋत्तिकादसत्यतायां तात्पर्यात् । प्राणा वै सस्यमश्र ,ि सत्यस्य सत्य तेषामष सत्यामिति चोपक्रमोपसंहारयोः प्राणानां मुख्यसत्यनाङ्गीकारे विरोधात् । स्पष्टं च व्यावहारिकसत्यताङ्गीकारे वाक्यस्योपपत्तेः । मायां तु प्रकृतिमिति च मायोपादानत्वेन, ने ह ननेति च निषेधेत सक्षriखेलापनात् । द्वा सुपर्णेत्यादेस्तु अविद्या सिद्धद्धनानुवदनन्यत्र तत्पयपपत्ते सत्यत्वाश्रयपतत् । अपुरु ष/थं चऽयत् । द्वितीयाद्वै भय भवतीति च स्वयम अपुरुषार्थ नाभिधानात् । उपमानस्य तु सtदृश्यस्वरूपपक्षीणस्य सत्यत्वस त्यत्वयोस्तटस्थयात् । अथपत्तरप बाधिका भवन्ती क भवेत्, सं व्यवहारान्यथानुपपत्तेरात चेन्न । स्वप्तवदुपपत्ते • । तदवसंवादानु ' पपत्तिरिति चेत्, कऽयमत्रमेव दो नाम मानान्तरविरोधश्च । सो ऽग्रसद्ध । शैत्यत्र विराधात् । प्रतिभासकबाधवंध्यं चत् । अ पाततस्तस्वप्नेऽपि समानम् । सर्वथा त्वशक्षज्ञानमित्युक्तम् । सुख ङ ख पर्यन्तता तु स्थप्नेऽप स म[ना। अशमादकपीतमदकयोर स्येव स्वप्नेऽपि कियद्वैलक्षण्यम् । रसवीर्यत्रिपकादिवैषम्यमप्येवम् । एवमसत्यतानुपमर्दनेनऽवान्तरभेदोऽस्तु।जागरे का नाम वस्तुक्षत । लताविशष इवाऽसत्यतावशम्रप प्रतव्यक्तिगस्यता च भेदस्य गोमयपायसीयन्ययेनापाकरणप्रसङ्गात् । प्रसङ्ग व जगद्धचक्ष्य सैयैव विलापप्रसङ्गात् । अद्वैतज्ञानम सत्यादेव प्रमात्रादभवदुपपन्न म्। अमत्यस्य सत्यगत्रज्ञ निकरणतप्रवणता। वणीत च स्खप्न कामिनीसन्दर्शनादेरसत्यस्यैव सस्यार्थसूचकटंघम् । नच विज्ञान स्यापि स्वरूप मEषता प्रमात्वोपयोगिनी, विषयसयत तु तथ । त ५

न्यायदीपावलिः । स्या अव्यभिचारिवत् । अभावोऽपि न भावरूपप्रपञ्चसत्यतागोचरः सम्भवी । प्रपञ्चे धर्मिणि बाधगोचरताऽभावः । सत्यत्वं सम्भवीति चेन्न । अपततस्तदभवस्यातचक्षणवत् । अन्यस्मिश्चायोग्यानुपः लब्धे। तदेवं न कलतीतः। नापि सप्रतिपक्षः । प्रतिप्रयोगनिरू पणात् । प्रतिभासमानत्वहेतेर्मयादिना व्यभिचरत् । विपश्चित वदन्यत्र । विपर्ययज्ञानसद्भावस्थ, अबाध्यत्वस्य च सत्यतापरपर्या यस्य साध्यत्वेनाहेतुत्वात् । अर्थक्रियाकारित्वस्यालीकस्वप्नकामिनी संयोगादिभिरनैकान्त्यात् । सत्यस्य चात्मनस्तदनङ्गीकरणे स पक्षाप्र वेशिनो विषयं यव्याख्या विरुद्धत्वादिति हेत्वाभासोद्धरः। उभयासिद्धमिथ्याभावस्य दृश्यस्य च युक्तिरजतादेः सम्भ क्षात् साध्यधर्मिवद् दृष्टान्तधर्मिणोऽपि प्रसिद्धतामात्रेणोपपत्तेः। प्रमाणविशेषणवैयर्थन्न साध्यसाधनोभयवैकल्यादयो दोषा.। यदि त्थं तत् तथेति च साधारणप्रयोगादेव सर्वोपसंहरसिद्धः । यद्यदि तिवीप्साया वैयथ्योत् । गोने पदा स्पृष्टव्येत्यादिनिदर्शनोपपत्तेः कचिद्वीप्सायाः स्पष्टार्थत्वात् । अनन्वयविपरीतान्वययोरत्यन्तान शङ्कनीयस्वत् । यथालक्षणं चोपनयादिविन्यासान्नवाचनिकोऽपि दोष इत्यशेषमतिमङ्गलम् । श्रीमदनन्दबोधस्य विबुधानन्ददायिनी । स्रवन्स्यऽमृतधारेव सेव्यतां कृतिभिः कृतिः ॥ भो भो दुर्दर्शनाभ्यासविपर्यासतमतयः ! सर्वलकांसेत वसितम पि विपर्यासमनङ्ग कुर्वाण! विवेकाग्रहमेवायथाव्यवहारमाचक्षाणा.! कथं प्रतिबोधनीयाः । उच्यते । विशदध्यासिता प्रवृत, पुरोवर्तिगो चररजतज्ञानपूर्विका । रजतच्छधनयुवतप्रवृत्तत्वात् । यदुक्त सधनं, तदुक्त साध्यम् । यथा सम्यग्रजतप्रवृत्तिस्तथेये ततस्तथा । नायमसिद्धो हेतु । विशिष्टप्रवृत्तित्वस्योभयासिद्धत्वात् । स्यादेतत् पुराव तेगचररजतशमनपूर्वत्वं मा भूदू, भवतु च रजताथिनस्तत्र प्रवृतस्तयाच विपक्षबाधकतर्कभावादप्रयोजक इति चेन्न । तादृग्रजतज्ञानमन्तरेण तथाप्रवृत्यङ्गीकरणे तस्या आकस्मि कमप्रसङ्गात् । न हदमिति सrधारणज्ञानं विशेषार्थिनं प्रवर्तयत्य तिप्रसङ्गात् । न।पि तटस्थं रजतस्मरणं पुरोवर्तिनि प्रवृत्तिकारणम् । अयुक्ताकलेपे तादृशि तत्प्रसङ्गात् । अथ विवेकाग्रह प्रवृत्तिहेतुं न्यायदीपावलिः प्रीयत् स प्रतिवक्तव्यः । कोऽयं विवेकप्रहः? । किं भेदाप्रह’, क्रि घ भेदकाप्रहः, किस्वित परस्पराभावग्रहःकिमससर्गप्रहः? यदि भे द।ग्रहः स यद्यप्रतिभ।समानयोरतिप्रसङ्ग । प्रतिभासमनयोरपि यदि प्रतिभास्ययोः स्वस्वभावभूतः कथं न प्रतिभासेत । प्रतिभास थोरपि स स्वप्रतिभासयोः स्वभचोऽसौ भास्यत एवेति न भेदाप्रह सम्भवः । यदि भेदकाग्रहः । भेदोत्पाद कश्चेद्वेदस्य स्वरूपत्वात् कारणप्रहणं कार्यं प्रवयत कायन्तरार्थनांमयापन्न एवऽiतेप्रस” ङ्गः । यदि भेदज्ञापकस्तथापि स्वरूपभेदशपकचक्षुराद्यप्रहाव प्रद्यु तिरिति स एव दोष । अथ भेदशपक भेद्य धम विवक्षितः । यादि भेद्यविदमंशरजतांशौ तद्धर्म यादे न शतास्तत्स्वभाव भेदं शपयन्ति तत्स्वभावहनात तेSपि शता एवेति कथं तदप्रहः। यद्यज्ञातास्ते नयनसंयोगादय एवेति तदप्रह. स्यादतिप्रसङ्गी । अत्र तिभासमानयोरप्यंशयेगेंदकग्रहणं, तादृगेव असाधारणधर्मप्रह एव विवक्षित इतिचेत् । सोऽपि नाप्रतिभासमानांशयोरुक्तदोषात् । प्रतिभासमानांशयोस्तु कतिपयसधारणधर्म ग्रहणं चेत् कुम्भाद । वपि स्तम्भार्थिनः प्रब्रूतिः स्यात् । प्रातिस्विकनयनसंयोगाद्यग्रहण ते । प्रातिस्त्रिकाऽऽकारभेदेऽपि संयोगाद्यत्मना साधारण्ये सर्वां साधारणधर्मेषु केनचिदमन तथा भावः स्यात्कस्य चिदप्यप्रहणं वसाधारणधर्मस्य प्रकृतेऽभ्यसिञ्च म । रज ते रजतवस्य पुरो वर्तिनि च देशभेदसंयोगादेरसाधारणधर्मस्य स्फुरणात् । अथ पुरो घर्तिनो यः सामान्यविशेषो रजतासम्भवी शुक्तिस्वदिस्त स्यग्रहणं विवक्षितमिति । एवमपि पुरोवर्तिनि पाषणस्त्रग्रहणाद् रजतस्मर णशपाषाणे प्रख्यात । नच सदृश्यसहकारिणी विशेषाग्र हस्य प्रवर्तकत । विसदृशपीतशब्दभ्रमे व्यभिचारात् । संस्का रोद्बोधद्वारेण तु रजतस्मरणे तदुपयोगि । एतच्चेत कथञ्चिद न्यतो जातं, न सदृश्यस्य प्रवृत्त्युपयोगः । यहग्धर्मग्रहणन्निवृत्तिं स्तदग्रहणात् प्रवृत्तिरित्यज्ययुक्तम् । न खलु कस्यचिद्धर्मस्य प्रह णान्निवृत्तिरपि स्वप्त त्रयजनतादपि रजताभावशमादसत्यपि वि येषप्रहे निवर्तते । तथा प्रत्यक्षबrधेऽप रजनप्रतिषेध एव निच नैकस्तस्यावयभिचरत् । अस्तु तर्हि नेदं रजतमिति प्ररस्परा भाषाग्रहणमेव प्रवर्तकम्। मेघम् । स्मर्यमणे रजते पुरोवर्तितन्मा

  • e

न्यायदीपावलिः । श्रमस्थोपलम्भस्येत्रभवोपलभंघात् । स च प्रागेव जात इति कथ मभवग्रहणम् । तथापि नखुलखेत न ज।त इति चेत् । न । न चुके लेखस्याप्रयोजकत्वात् । अन्यथा कुम्भो ऽये स्तम्भोऽयमित्यादिना नतः परस्परव्यवृत्तरूपप्रतिभासे नास्ति नखुल्लेख ईस्य यथाव्य हो। शपातः। नच विशेषग्रहण प्रवर्तकमियुक्तम । अथापि नेदं रजत मित्येवमकार प्रत्यय प्र। नासीद्भवति च पश्चदिति प्रवृत्तिनि वृतिघ्यवस्थेति चेदभिधीयते, तत्रापि वक्तव्यम-इदं रजते, नेदं रजत मित्येन योरस्त कश्चिद्विषयभेदे, नमः प्रवृत्यप्रवृत्ती कि घ न नअ एवोदलेखानुलेखवेषस्यम् । यद्यद्य करपः, कस्तर्हि पूर्वस्मादुत्तर स्य तादृग् विलक्षण विषयः । युक्तिवादिरसधारणो धर्म इति चेन्न । तस्यऽअर्थत्वात् । अन्यथा तद9तभासेनेदं रजततियाप्त व चनजा घ।न स्यात् । तस्मादिदं रजतमान तादात्म्यप्रतेभानः । पश्व।नेदं रजतमिति तदभावप्रतिभास इस्येव युक्तो विषयभेदः । अन्यथद शरजतशस्त्र रूपमात्रानांतेरेकं परस्परभाव भयत त योरेिति न तस्यऽप्रतिभासप्रतिभम कृतः प्रागुतरप्रत्ययभेद । तथच, नेदं रजतमिते विलक्षणवेषयप्रतीत्यनुदयत् प्रवृत्तम् व दशश्नग्रणीय वेपयस । नम एवांल्लंघनुलखवैषम्यं त्वप्रयं । जकमुक्तं पुरस्तात् । नच प्रतियोरजतस्मरणेऽपि ताद्दश्यतऽभ बाल प्रात व्यहारव्यवहारप्रतिभासः । पुरोवर्तितन्म। जात्रः स्थोपलम्भेऽपि पश्वात्तु तदूदृश्यतय तथा भविष्यतीति चाग्रम् । तादृक्प्रदेशनिवेशेन रजते तथाविधकरणस्यैव पुस रजतत्वप लभत् । अन्यथा परस्परसन्निहितयो रजतयुक्तिकयो रजते रजत ठयवह न स्यात् । यदि वाऽसंलगग्रहदू व्यवहारः । स यदीद शिनि रजतामति च प्रतिभासमानशयोरतादत्म्यस्थसमवायस्य धाऽग्र हस्तर्हि संसर्गाभावपरपर्यायस्यासंसर्गस्य ससर्गिमानान तिरेक, अतिरेके वपराद्धन्तात । इदमिति रजतमिति च ससः नैिमनगृह कथ तदभिन्नसंसर्गाग्रहाद् व्यवहार.। अप्रतिभासमान शयोस्त्वमवतिप्रसङ्गम । तदेवं न विवकग्रहदयथाव्यवहर. सा आपारम्पर्येण वा । विवेकानुपपत्तेश्च । न तावद्विवेकाग्रह सक्षा उग्रवहमुपजनयेत् । रजतेच्छनिबन्धन हे तदर्धेन प्रयत्नस्तान बन्धनश्च शरीरपरिस्पन्दः । नापि परम्परया विपर्ययानुत्पदेन हि हे A + . • • न्यायदीपावलिः। ११ पुरोवर्तिनेि रजतव (प्रहे, कुत. समीहतसाधनत ऽनुम गद्वारेणे च्छ । रज तत्वस्यापक्ष धर्मवत् । अथे ज़|गोचररज जोशविवेक मरु पयत् प्रवृत्तेः साक्षादेव । न च निसर्नकसारूप्यदभेदग्रहणाग्नि वृत्यापत्तोऽपि । न हि प्रवर्तकेन निवर्तकन वा सरूयमेत्येव प्रष्ट तेर्निवृत्तेर्वा हेतु , किन्तु प्रवृत्तिहेतुरूपसारूप्यात् प्रवृत्तिनिवृत्तिरप्येवं मत्यरजने च प्रवतेमन रजतक्यत्क्त्यतरादत्रलक्षणकारा पुरावा तेन व्यक्तिमवगच्छतेि जानाति च रजतत्व म् । इच्छति त्र रजतम। न च तयोरसम्बन्धमन्तरालकं च व्यक्त्यन्तरमवगच्छतं न ताव मानादेव तत्र प्रवृत्तिः । तत्राप्यस्ति प्रवृत्तिकारणं निवृत्तिकारणं तु भेदग्रहो नास्तीति न निवृत्ति । नच तादम्यबोधात सहगोचरेण रजनाशेन समवायबोधा समवयव्यपकलिङ्गबद्ध प्रवृत्तिः । तादात्म्यस्याप्रामाणिकत्वात् । समवायस्य च ।प्रत्यक्षत्व। त् । प्रस्यक्ष त्वस्य चक्षुषः प्रतिपक्षस्य सम्बद्धविशेषणप्रतीतिजनकत्वस्य कल्प यितुमशक्यत्वाच्च समवायप्रत्यक्षत्वक्षसिद्धे । समवयप्रतीतेश्च लिङ्गदेवावधरिताऽनोपाधिकसम्बन्धऽसम्भवात् । लिङ्गस्य तु साधारण्येन क्ल्ह्प्तशक्तिकस्वत् । इन्द्रियस्य तु साधारण्येनष्य ऽअलप्तशक्तिकवत् । सत्यपि सम्बन्धे रसादिप्रतीत्यजनकत्वात् । विषयविशेषे तु कल्पनीयत्वात् । कलपनायाश्च गौरवदोषादयुक्तस्व त। समवयख्याप्रकलिङ्गस्य चाविसंवादिपरस्परसाकाङ्करूपरूपिणो र्नियमेन सहोपलब्धेः साकल्येनानवभासन। त् । अविसंवादित्ववि. rषणस्य व्यवहारोत्तरकालमध्यवसेयत्वात् । तदेकदशावगमस्य सम्भ्रमेऽपि वर्तमानत्वात् । सत्यपि समवयबोधे तस्ग्रोभयननुगत स्याप्रवृत्तिहेतुत्वात् । अन्यथाख्यातेश्च प्रतीतिपर।इत्यदिदोषहर्षितः व उभयानुगतस्येव प्रवृतकरणत्वोपपत - । विधूम भद्शन त्रिहाय प्रवृत्तेरदर्शनाच्चोभयाननुगतस्याभेद। ग्रहस्य कारणताक ल्पनायेग. । तदेतदयुक्तम् । तथiहे इदमत्र सम्प्रधार्यम । इच्छा स्वग चरे प्रवृत्तिजनिक, कि व तदविवेकिनीति । यद्यद्य करुप , कथं रजतार्थी युक्तिकामादत्ते । यदि द्वितीयस्तदभेदग्रहsiये तiहे नि वृति किन्न प्रयोजयेत् । लोष्टादौ तथोपलम्भात् । भेदप्रहस्तत्र निव तंक इति चेत् । अभेद्प्रहेऽपि सभत्राति कुतो विनिगमनम् । अभे १ न्यायदीपावलिः । दग्रहस्य प्रयोजकताय गौरवमितरत्र लाघवमिति चेत् स तर्ह च्छ| स्वगोचरे प्रवृत्तजनिकेति लाघवमिति स्वगोचरेऽपि कथमवि चेकमपेक्ष्य प्रवर्तयेत् । उभयानुगतिलाभादित्थमाश्रीयते इति चेत् । न । अयथाज्ञानङ्गीकारेण पुरोवर्तिनीच्छसम्भवे स्वगोचर एवेच्छा प्रयोजिकेति प्रयोज्ञकाढूनकरेऽप्युभयानुगतिलाभत् । प्रतीतिपराह स्यादिदोषादयथाज्ञानमयुक्तमिति चेत्, कथं प्रतीतिपराहनिः । शु यु स्याकारस्य रजतारमन प्रतिभासाभ्युपगमे स स्य, सित भास्वरस्य वा पुरोवर्तिद्रव्यमानस्य । नाग्रिमः कल्पेऽनभ्युपगमात् । पश्चिमानयुपगमेन भवत एव प्रतीतिविरोधः। तदुक्तम् । यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः । सामानाधिकरण्येन बोधाद् रूप्यमिदं सितमिति।अनश्वस स्रवख्यातिमते समानः । दोषाभावभावाश्यां विवेकसिद्धिरपरश्न पि स्यात । न च दोषभावेप्यग्रहाशङ्कव्यावृत्तेने ह्यदुष्टमियच कार णं कार्यं जनयेत्, समग्रतु । तथा समग्रता तु कथेप्रसवावसेय । तथैव च कार्यमनुमिमानस्य परस्पराश्रयप्रसङ्गः । कारणानुमेयत्वे ज्ञानस्य स्वसवेदनसमग्रान एनेन बाधकानादूर्ध्वमालम्बना भावात् प्राङ् नाऽजानि तज्ज्ञानमिति कल्प्यत इत्यपास्तम् । दोषा भावनिश्चये त्वयथाज्ञानानुपनिनिश्चयः स्यात् । असति कारणे कार्यानुपादनियमात् । औत्सर्गिको व्यवहारो विसंवाददू तीया धृतरीत्यपि तुलम् । अलस्बनमप्यनवच्याङ्गनेकारे यथाप्रतेक्षास मस्त्येव अविद्यमयं रजतम् । अन्यथाख्यत्यङ्गीकारे तु पुरोबंर्तन एव रजतात्मनालम्भनवे को दोषः । तेनाकरेणासतः कथं तथल भनत्वमिति चेत् । तदाकारेणऽनतरस्तदुचितव्यवहारयोगोऽपि क थम् । व्यवहारः प्रत्यक्षसिद्धो विषयश्च तथा नास्तीत्यन्यथासिद्ध• त्वदयथाध्यवहाराङ्गीकार इति चेत् । अयथाज्ञानेSपि ससः समाः धिः । शनं न प्रत्यक्षमङ्गीक्रियत इति चेत । नित्यानुमेयविश।नघादि नो मीमांसकस्य शिरसि पतत्वयं वङ्गपरिहरः । मानसवेदनीयत्वे स्वस वेदनस्वे साक्षिवेद्यत्वे वा न कोऽपि दोषःतथापि न विभ्रमस्थः ले ज्ञानविशेषवः प्रत्यक्ष इति चेन्न । एतावन्तं कालं रजतमित्यभादि त्यनुसन्धानात, प्राक् च बाधात् सत्यज्ञानाद्विशेषानुपलम्भात्तदुप लभे वा तथाक्षयघहारानुपपत्तेः। संवादविसेवादाभ्यां संवेधसत्वा न्यायदीपावलिः । २ ३ sसत्त्रविनिश्चयेन संवित्ति सत्तासतयोनिंश्चये स्वसंवेद संवेदनाऽयुप गमहनि । व्यभिचारि च ये न शनमनुमापयेद्, अनप्रत्यस्न सम येऽपि सद्भावात् । न च न ज्ञानं ज्ञेयनुगे यं ज्ञेयाभावानुमेयस्तु ज्ञाना 5भाव इति सांप्रतम् । प्रत्यक्षप्रतियोर्यधिकरणस्य प्रतिषेधस्यापि प्र यक्षतोपपतमनुमानवैयर्थात् । असति च हेये शानोत्पत्तिविरोधा सिद्ध। व्यापकस्ग झेयस्याभावादव्याख्यस्य श। नस्याभावानुमान योगादू आतेप्रसङ्गात् । उक्तं हि । अन्यथैकनिवृत्यन्यविनिवृत्तिः कथं भवेत् । नाश्वत्रानिति मत्थेन न भयं गोमतापि किमिनि । नासति नेये शानोत्पत्तिस्तत्करणवदिति चेत् । न । अतीत हैौ व्यभिचारत् । अपरोक्षज्ञाननिष्ठोऽप्र नियम इति चेद् अपरोक्ष शनमपि दोषोपेतदिन्द्रियादू यथाज्ञानं ज्ञेग्रसत्तमन्तरणार्थस्तु को ष इति शङ्कया का निवार्यते । दणिमासगंककयत्प समथोवेघनतेव न विपरीतकार्योत्पादकतेति चेत्। न। एकस्यापि विरुद्धसहकारिसहितस्य विरुद्ध कथजननविरोधात् । यथा । भव मत एव सहकारिभेदव कदाचिद् यथार्थव्यवह जनकं झने क दाचिवयथार्थव्यवहारजेनकम् । एवमिन्द्रियमपि सहकारिभेदानु रोधेन कदाचिद्यथर्थं कदाचिद्यथयो वा हनं जनयेदिति को द षः । तथापि विवादध्यासितं रजतचिहानं ना5घथायै शमनत्वादुभ यधादिसिद्धसमीचीनरजतखानद । यद्वा रजतं न शुक्तिकास्वेन प्र काशते, शुक्तियाँ रजतत्त, तदूपासवत् । यत् तऍऍप्सत् तत् तेनाकारेण न प्रकाशते यथा व्योमकमळमित्यादेः का गतिरिति चत् । विवादाध्यासितो व्यवहारो नायथथा, व्यवहरत्वादुभय दिसिद्ध समीचीनव्यवह।रवत् । यद्वा शुक्किने रजतहयवहारयोगिनी । तदूपेण। सत्वत् । यदू यहूपेणासत्, तत् तदुचेतव्यवहारयोग न भवति । यथा कुभः तम्भचतव्यवहारयोग न भवतीत्यद्य गतसे वति सन्तः ष्टव्यम् । यदतवन्तं काल रजतामित व्यवहृत तच्छाक्तसकलमित्यु नरकालानुनधानबद्धश्वत् । तत्राप यदनावन्त रजन म त्यभ। सैषा युक्तिरित्यनुसन्धानबध इति समं समाधानम् । किञ्च । अय थार्थप्रतिषेधो यथार्थत्वं, तच्च ततो नस्यार्थसमुत्थवमुपद

  • K १४

न्यायदीपावलिः। र्शिताउँसमुस्थत्वमबधनीयार्थवं च । नाद्य ’ । सिद्धसाधनात । द्वि तीथे तु साक्षादूरजत स मुरथवम् । यदि रजतज्ञानस्य सध्यमध्यक्ष बाध । रजताभवस्याध्यक्षवत् । परस्परय चेत् । सिद्धसाधनम् । रजनुभवस कारोद्बोधद्वारेणेद रजतमिति ज्ञान प्रति रजतस्य कारणत्वोपपत्तेः । तृतीये प्रत्यक्षबध स्थष्ट एव । नेदं रजतमिति बधस्य सिद्धत्वात् । नायं ज्ञनाथेयंबधःकिन्तर्हि, व्यवहारस्ये ति चेन्न । अतदर्थिनो व्यवहारानुत्पत्तो, नेदं रजतमिति ज्ञानस्य च। धकत्वप्रसङ्गात् । अपिच । पराश्युपगतभ्रमन्तिपीकरणे स्यादू आ अयसिद्धि•। रजतस्मरणपक्षीकरणे तु यथार्थत्वसधने सिद्धस धन मिति । तदेवं विपरीतज्ञानसम्भवात् स्वगचर एवच्च् प्रवत केति प्रयोजकाङ्गीकारेपि उभयनुगतिसिद्धेः । एतेनैतदपास्तं यदहु - समीiहतसाधनरजतांचवेक पुरो वर्तिनीच्छ ततः प्रवृत्तिरिति पारम्पर्येणाविवेक प्रवृति प्रसूते इते चिबैकग्रहनिबन्धनायामिच्छयम भेद ग्रहबन्धनोपेतापि के न स्य छोष्टवत् । तथाचोपादानोपेक्षायामाभत आकृष्यमाणो विषमां द शमाविशेत् । भेदग्रहदुपेक्ष, नभेदग्रहादति चेद्, इच्छापि सन् मीहितसाधनेन पुनस्तदविवेकिनि । नियमकानुपलम्भश्चेदू इतर आपि तुल्य पर्यनुयोग. । लघुप्रयोजकाीकारे तु अस्मन्मतेऽपि मम समाधानम् । विपरीतज्ञानसम्भवच्चोभयानुगतलभः। यत् पुनरुच्यते- विपरीतख्यातिपक्षे शनं सकारमापनांदे ति । तदप्यसत् । अनिर्वाच्य पक्षे खल्वलीकये झनक्षेययोरीकराद श दूषणम् । अन्यथाख्यातिपतेऽव्ययथाव्यवहारवदयथज्ञानस्यपि विषयकरविधुरस्य सम्भवे किमनुपपन्नम् । यथाव्यवहार न iहे विषयो नास्तीति व्यवहारतदकारस्तथैव यथाशनं विषयभत्रे sपि न चिशनस्य विषयाकारताप्रसङ्ग । पुरोवर्तिनि रजतकरम तरेण रजतचितीय हरगोचरतावदन्तरेणेव रजताकारं तथा वधशनगाचरतपपत । तदेव विपक्षबधकतर्कोपपत्तेर्नाप्रयोजक इति स्थितम् । नच विरुद्ध । साध्यविपरीतव्याप्तिवैधुर्यात् । स्यान्मन रजतवत्तदुपायेऽपि पुरोवर्तिनि रजतार्थितrधीन प्रवृत्तिः। नच स पुरोवर्तिगोचररज तविज्ञानपूर्विकेयनैकान्तिक ना हेतोरिति । तदसत् । न हि रजतोपाये ९ A P ५ न्यायदीपावलिः । १६९ रजतार्थितधीना प्रवृत्तिरपि तु तदुपायार्थिताधीना । यस्तु फलार्थि तामत्र मधनप्रवर्तिकां मन्येत तस्यान्यर्थत चेदन्यत्र प्रवर्निका स्यादतिप्रसङ्गः । तसrश्वने एवेति नियम न तिष मङ्ग इति चेन्न । अज्ञात ऽपि तरसधने प्रवृत्त्यापतत् । तमाऽनझनमपि तत्सहका रीतचेत् । एवमपि प्रतिग्रहकृषिवाणिज्य घrतुप्रयोगद्यनेकंपायपरि शनमम्भवे ऽपि कथं कस्य चिदेव कुत्रचिदेव धातुप्रयोगकृषि मेवादौ प्रवृत्तिर्न चेत् साधनभईच्छा नियामक । तस्मात् फलेच्छोःपादन मनन्तरं सञ्जातसाधनभेदस मीहयैव साधनभेदे प्रवृत्तिरिति सांप्रतम्। तथाच न।ऽनेकriतक इति । नाप्यनध्यवसितः । सपक्षगामत्वात् । नापि कलातीतः। बाधकप्रमाणनिरूपणात् । नापि सgiतपक्षः । प्रतिप्रयोगाभावात् । विवदध्यासिता प्रवृत्तिर्विवक्षितरजतज्ञानपूर्चि का न भवति शुक्तिप्रवृत्तित्वात् । उभयसिद्धयुक्तिप्रवृत्तिवादिति - न्न । शुक्तगोचरत्चविंची विरोबेऽपि भ्रान्तरजतार्थिनो विक्षनरजनशान पूर्विका, नान्यस्येति व्यवस्थायां विरोधाभचाद् व्याप्यधमद्भः । अन्यथा रजतविवेकनिबन्धनत्वनिराकरणेऽध्युक्तहेतुप्रवृत्त क. प्र तकारस्तता न सप्रतिपक्षताऽपीति सिद्धम् । सम्यग्रजतप्रवृतौ च सध्यादिसम्प्रतिपत्तेर्न सध्यविकलतादिदृष्टान्तदोषोऽपीति सर्वम् अनवद्यम ॥ सत्रन्ता मतिमतः सरस्वतीचन्द्रिकां विशदाम् । आनन्दबंधकृतिनः प्रसरन्तीं पूर्णदिङ्कचक्रम् ॥ १ ॥ इति श्रीमदानन्दबोधभट्टरकसुश्रुकृता न्यायदीपावलिः सम्पूण । शुभ भूयात् ।

"https://sa.wikisource.org/w/index.php?title=न्यायमकरन्दः&oldid=155890" इत्यस्माद् प्रतिप्राप्तम्