नृसिंहप्रसादः-श्राद्धसारः

विकिस्रोतः तः
नृसिंहप्रसादः-श्राद्धसारः
दलपत्रिराज
१९३४

THE

PRINCESS OF WALES

SARASVATI BHAVADA TEXTS

EDITED BY

Mahamahopadhya

GOPI NA TEA KA VIRAJA, M A

T H E

N R I S H M H A P R A S A D A

SRADDHA SARA


Prented by Jay Krishna Das Gupta

Vidya Vilas Press, Benares City

1984

श्रीदलपतिराजविरचितः

नृसिंहप्रसादः

श्रद्धसारः ।

श्रीकाशीहिन्दुविश्वविद्यालय प्रधानवेदध्यापकेन पण्डितप्रवरेण
श्रीविद्याधरशर्मणा टिप्पण्यादिभिः संयोज्य संशोधितः।

THE
N R I S I M H A P R A S A D A
SRADDHA SARA
of
SRI DALAPATIRAJA
Edited with Introductop etc
By
VEDACHARYA
PANDIT SRI VIDYADHARA SHARMA
First Professor of Veda, Benares Hindu University
Benares

1934

श्राद्धसारभूमिका।


इदमिदानीमनेकप्रकरणपरिखंहिनस्य सिहप्रसादारयस्य महतो
धर्मशास्त्रग्रन्थस्यैकतम प्रकरणं श्राद्वासारारय मुन्टाrय प्रकाशा प्राप्यने।
सत्स्वपि बहुषु श्राद्धमञ्जरी-श्रादकौसुदीप्रभृतिष श्राद्धप्रक्रियाप्र
तिपादकेषु ग्रन्थेषु मुद्रितेषु अस्यापि मुद्रणे न दादरा वयमित्यत्र
निदानमिदमेव यदितरग्रन्थापेक्षः ग्रन्थेऽस्मिन् लेखनवैज्ञाद्य पड़क्ति
सारख्य विषयसौष्ठव प्रमाणुबालुख्यं सर्वसामान्योपकारिता चेत्येवमा
दिभिर्गुणैरुपशोभितत्वम् ।
प्रायशो हि अद्यत्वे विद्धांसोऽपि सारख्थपक्षान्नोऽनिकर्कशारी
तिरञ्जिते कठिनविषयविलासलप्तेि परिश्रमपरिऽप्ये विषये नोत्स
हन्त एव पथि पद्मर्पयितुम् । कि पुना रीति निष्ठुरामपरिचितवन्तः ।
अतस्तादृशां मतिमनायास्यैवाऽपेक्षितमंशभर्थयन्नय श्रन्थराजः
सर्वथा सग्राह्य इति बुध्यैवाऽस्माभिव्यापृतमत्र ।
एतन्मुद्रणार्थ यतमानैरस्माभिरासादितमेकमेवादशैपुस्तक, यत्
महामहोपाध्याय पण्डितप्रवर श्रीगोपीनाथकविराज महोदयैः कृपया
सरस्वतीभवनाद्दापितम् ।
ग्रन्थकृताऽनेन अन्थेऽस्मिन् द्वादश प्रकरणानि निबद्धानि येषाँ नामो
नि ग्रन्थकृतैव संस्कारस्सारे उल्लिखितानि–१. लस्कारसारः, २ श्रा
ह्निकसारः, ३. श्राद्धसारः, ४. कालनिर्णयसारः, ५. व्यवहारसार, ६.

भूमिका ।

प्रायश्चित्तसारः, ७. कर्मविपाकसारः, ८ ऋतसारः,९. दानसार, १०
शान्तिसारः, ११. तीर्थसारः, १२. प्रतिष्टासारः, इति ।
एवं समयोपयोगिनस्म्मवन्नपि विषयान् अपरिहरता एकैकमपि
विषयं यावदुपलम्भ प्रभाणैः परिपुष्णन्ा सारल्येन वैशद्येन च ग्रन्थ
स्यास्य निखिलोपयोगितामापाद्यता च सुबहूपकृतो धार्मिको लोको
ऽनेनेति नेयमनिशायिनोक्तिः ।
किञ्चायं निवन्ध्रकारः स्लीयमिमं निबन्ध कविद्विशेपट्टष्टिविरहितं
सर्वानुकूलमेव कर्तुमनाः प्रावर्तत इति न केवल तत्प्रतिया

श्रीनृसिहप्रसादेन क्रियां कुर्वन्तु नित्यश. ।
तत्र गृह्यानुसारेण कारिकादर्शनेन च ।
ज्योतिश्शास्रादिदृष्टया च यथामति विविच्यने
इति सरस्कारसारारम्भे कृत्नया
अनेकान् सुनिबन्धांस्तु यत्नोच्य प्रयलतः
कारिका-गृह्यवृत्यादिश्रन्थानालोड्य सर्वश' ।
पद्धत्यादि यथाबुद्धि चन्द्रशेखरनिर्मितम् ।
चनुश्शाखासु विहित श्राद्धकर्मसु विस्तृतम् ।
वेदाभिहिनमार्गस्य रक्षणायाऽभिधीयते ॥

इत्येतत्प्रकरणारम्भकृतया व प्रतीयते, आमृलचूल ग्रन्थपरिशीलन

किश्वाऽय नृतन्प्रकरणाऽरम्भ एव तत्प्रकरणप्रतिपाद्यान् विष
यान् साधु सङ्कलयन् आदावेव श्रोतृमनस्समादधाति इत्ययमपरो वि
शेषो श्रन्थस्याऽऽस्य

भूमिका।

ग्रन्थ्रकर्त्रुः समयादेशश्च ।

एव सुन्दरनम सारवत्तम च ग्रन्थमिम रयन् ग्रन्थक-ा क देश
क च कालमलचकार इति विचारपथमानीोऽय टिग्य उपरितनैः
प्रमाणैरुपलब्धेविचार्य निर्णीयते
एतत्प्रकरणावस्नाने–श्रोमत्श्रोढ प्रतापमहाराजाधिराजसर्वपुरीसु
न्द्री देवगिरिपुरवरश्रीश्वर-सकत्तावद्याविशारदयाज्ञवल्क्यीयलु
त्मजश्रीवल्लभपण्डित प्रसादासादित सूर्यपण्डिन्नाभिगुरु-मन्वादिप्र
णीतनीतिशास्त्राभिज्ञ महाप्रभु स्वकार्यवीक्षण प्रतिनिीकृन) इत्यादि
लिखनि ।
अनेनेदमवगम्यते-श्रन्थकदय श्रोनिजामस्साह महीभृतः करणा
धीश्वरपद्मध्यतिष्ठत् । पितुरस्य नाम श्रीवल्लभपण्डिन, गुरुस्सूय्र्य
पण्डितनामा, राज्ञा च स्वकार्यवीक्षणाय प्रतिनिश्रीकन . , अखण्डपा
ण्डित्यवान्, शुक्रयजुर्वेदीयश्चेत्यादि ।
महाराजस्य सकलयवनसार्वभमस्य निजामसाहस्य समयः ऐ
तिहासिकैः १४९० तः १५०८ इं० पर्यन्तः इत्युरीकृतम् ।
अयम् अहमदनगरसाम्राज्यसंस्थापक आसीत् । पुत्रोऽस्य बुरहाण
निजामसाहः १५०८, तः १५३३, पर्यन्तं राज्यमातरोत् । अनयोरन्यत
रोऽनेन ग्रन्थकृता उल्लिखित इति वक्त शक्यते ।
किञ्चाऽनेनेल्लिखितस्सूय्यपण्डितः श्रीमदेकनाथाभिधस्य महा
राष्ट्रसाधोः पिताऽऽसीदिति श्रोकाने महाशयेन स्वकीये धर्मशास्त्रेति
हासाख्ये ग्रन्थे उल्लिखितम् । सेोऽयमेकनाथः पण्डितवर्णः, मीमांसा
न्यायप्रकाशकर्तुरापदेवस्य द्वितीयस्य प्रपितामह आसीत्, इति अनन्-२
तदेवकृत स्मृतिकौस्तुभस्थश्लोकैरवगम्यते । ने यथा


आसांद्रोदावरीतीरे वेदवेदिसमन्वितः ।
श्रीकृष्णभक्तिमानक एकलाथाऽभिधो द्विज. ॥

भूमिका

नत्सुतस्तद्गुणैर्युक्तस्सर्वशास्त्रार्थतत्ववित् ।
अपत्रेचेाऽभवद्देवान् प्रापयत्सकलान्मनून ॥
मीमांसायकेशविदेो मधुरिपोस्सेवासु नित्येद्यते।
विद्यादानविभावितात्तमयशा आसीत् तदीयात्मज. ।
यस्थाऽनन्नगुरोरनन्त इति सन्नाभार्थवत्तां गतं
येनाऽवादि च वादिनां श्रुतिशिरस्सिद्धान्तत्व मुदे ॥
न्यायप्रकाशकत निरवधिविद्यामृतप्रद्स्सन्तम् ।
भाभांसाद्धयनयवित् तनयस्तस्याऽऽपदेवोऽभूत् ॥ इति।

आपदेवस्य समयः ईसवीय सप्तदशशताब्द्याः पूर्वो भाग इति

निणत मीमालाकेसरिदिविशारदैरस्मत्प्रियसुहृद्भिः पण्डिप्रवर
श्रीचिन्नस्वामिशारित्रमहोदयममांसान्यायप्रकाशभूमिकायाम् । तत्प्र
पितामहस्यैकनाथस्य ततः पूव एकशताब्दीति वक्तव्यम् । तत्समय
श्वाऽयं द्लपतिभहाराज इति ईसवीयषोडशशताब्द्याः पूर्वो भाग इत्ये
व निश्चेतव्य भवति ।
किञ्च निर्णयसिन्धुकारस्य कमलाकरभट्टस्य समयः वै० सं
१६६८ ई ३११. शति तद्ग्रन्थादेवाऽवगम्यते । तत्पितृव्यस्य शङ्क
रभट्टस्य समय. ततः पञ्चाशतो वर्षेभ्यः पूवम् । अर्थात् १५६१ ई०
समयः । भट्टशङ्करेण च स्वग्रन्थे द्वेतनिर्णये एतन्नामोलिखितम् । आर्य
पुस्तकेषु केषुचित् उलेखनसमयोऽपि वर्णितः । यथा-व्यवहारसारे
११६९ वैशाखवद्ा ७ शुक्ले” इत्येकस्मिन्नादर्श, सवत् १५६९ समये
काशीपुरीविश्वेश्वरवरणसन्निधाने इति कर्मविपासारांदौ, संवत्
१५६८ वशाखसुदो द्वितीयाया रवौ” इति तीर्थखाराद्र्श च लिखितम
स्नि । एतत्पर्यालोचनया च १८० ततः पूर्वभाव्यस्य ग्रन्थस्य समयः
प्रन्थकर्तुश्च समथ इत्यभ्यूहितुमस्त्यवकाशः ।
अतश्च पञ्चदशशताब्द्या अन्तिम भागः षोडशशताब्द्या आद्यश्च

भूमिका

अस्य जन्मदेशः।


अस्य वाभिजनः दक्षिणदेशे गोदावरीतीरस्थ' कश्चन ग्राम. ।
अय चान्भ्रब्राह्मणः कारवशाखीयश्चेति प्रतीयते ।
अनेन हि

“प्रौढश्री द्विजराजवंशतिलकालङ्कार हीरप्रभु

इति स्वस्य भारद्वाजगोत्रोत्पन्नत्व,: प्रथमशाखीयत्व च करण्ठत

सर्वत्र ट्रेशे प्रथमशाखेति कण्वशाखामेव व्यवहरन्ति । कारणवशा
खैव च दक्षिणदेशे विशेषतः प्रचलति । अत. काण्वशाखीयोऽयम् ।
दक्षिणदेशे गोदावरीतटनिकटवर्तिनि प्रान्तेऽस्ति कश्चन नृसिहा
चल इति प्रथितो गिरिवर, यत्र च भगवानादिपुरुषो नृसिहरूपमा
स्थाय भक्ताननुगृह्वान आस्ते । तन्निकटवर्तिनो जनास्तमेव स्वकुल
दैवतत्वेनाराधयन्ति, निवध्नन्ति चव ग्रन्थेषु तत्स्तुतिमेव । अनेनापि

श्रीनृसिह नमस्कृता दलाधीश महीपतिः ।
श्राद्धप्रसाद कुरुते सर्ववैदिकतुष्टये

इति तत्तत्प्रकरणारम्भे नृसिहनमस्कारकरणात् न केवलं सा री

तिरनुस्मृता । नृसिहप्रसाद् इति ग्रन्थस्यास्य नामकरणादपि स एव
भगवान् नृसिहोऽभिधुत इत्यवगम्यते ।
अतस्तद्देशवास्ययमित्यनुमीयते । तद्देशस्थितेनैवाऽनेनाऽय ग्रन्धो
व्यरवि परन्तु नातिचिरादेव ग्रन्थाऽयं वाराणसी प्रापितोऽञ्ऋत्योस्तूर्ण
सादरं प्रतिलिपीकृतश्चेति प्रतिभाति ।
तदिद्मादर्शपुस्तकस्योपरि “काशीपुरीविश्वेश्वरसन्निधाने’ इति
लेखनाद्वगम्यते । सर्वथा “सार’ इत्यन्वर्थनामा श्रन्थोऽय सुधीजनो
पादेयतामवश्यमर्हतीत्येव मत्वा तदुपकाराय प्रकाशितेऽस्माभिः ।
बहोः कालात्पूर्वमारब्धमुद्रणोऽप्ययं कार्यबाहुल्यवशात मध्ये मध्ये

भूमिका

स्थगित इदानीमेवेपदिव प्राप्तपरमेश्वरानुकम्यो बहिरात्मान प्रकाश
यति । मन्येऽस्याऽन्येऽपि भागाः अचिरादेव प्रकाशमेश्यन्ति इति ।
कार्येऽस्मिन् आदर्शपुस्तकदानेन शोधनादिकार्य साहाय्या च
रणेन च महामन्यन्तमुपकारमाचरितवतां पण्डितप्रवराणां महामहे
पाध्यायश्रोगेोपीनाथशर्म महेोद्यानामाधमण्यत् न कदाचिन्मु
च्येय न कदाचित् विस्मरेयम् ।
एतादृशानां ग्रन्थानां मुद्रणेन, प्रकाशनेन, विना हानिमान्मलाभ
कञ्चिदप्यपश्यतामपि प्राचीनग्रन्थोजीवनेनैव परमात्मान धन्य
मन्वतां तेषामेव श्री गोपीनाथ कविराज महोदयानां परिश्रममम
नल्प बहुधाऽभिनन्द्न् अचिरादेव चेतरेषामद्सीयभागानां प्रकाशन
प्रतीक्षमाण एतावतैव विरममि

'सुधीजनवशवद
'
'श्रीविद्याधरशमा
'

श्राद्धसारविषयानुक्रमणिका

मङ्गलाचरणम्

श्राद्धस्त्यावश्यकता
श्राद्वा
श्राद्धकरणे फलम्
श्राद्धे पितरः
श्राद्धाधिकारिनिर्णयः
जीवत्पितृकश्राद्धनिर्णयः
मातामहश्राद्धम्
अपराह्नकालनिर्णयः
मध्याह्ननिर्णय
रौहिणकालनिर्णयः
श्राद्धे पात्रनिर्णयः
श्राद्धे ब्राह्मणनिर्णयः
श्राद्धे वज्र्यब्राह्मणनिरूपणम्
श्राद्धे पाकार्थपात्रनिर्णयः
श्राद्धे निषिद्धद्रव्याणि
भूमिशुद्धि
गृहशुद्धिः
उदकशुद्धिः

१३
२४
२७
२६
३३
४६
४८
४८
४५
५8
६७
६९
१३

१२

१५


१8

१५.

'
विषयानुक्रमणिका
अन्नशुद्धि

देहशुद्धिः
शून्यवाद.
श्राद्धभेदाः
श्राद्धदेशा
श्राद्धे निषिद्धदेशाः
श्राद्धकाना
श्राद्धे गन्धादिनिर्णय
श्राद्धे वैश्वदेवनिर्णय
श्राद्धे विभक्तिनिरयः
गन्धादिदानम्
अग्नौकरणनिर्णय
अनुपनीतकर्तृकश्राद्धनिर्णयः
परिवेषणे पात्राणि
भोक्तनियमा
पिण्डप्रतिपत्ति
प्रन्थकर्तुः प्रशस्तिः
नेिष्यथानुक्रमणिका ।
पृ०
८०
८३
८६
८७
८९
९०
8८
१०१
१०४
११८
१२६
१३५
१४०
१४६
१५२
१५३
१५४
१६०
१६१
१६२
१६७
१६८
पं०
१९६
१४
१४
१२ ८
१३
१२ १



१५
१७
१०
११

'

श्री ।
श्रीलक्ष्मीसिंहाय नमः ।
नृसिंहप्रसादः ।
श्राद्धसारः ।



श्रीनृसिंहं नमस्कृत्य दलाधीशमहीपतिः ।
श्राद्धप्रसादं कुरुते सर्वेदिकतुष्टये ।
लिख्यते परिभाषाऽत्र प्रक्रियाऽनुक्रमेण तु ।
श्राद्धप्रशंसा प्रथमं देवतानां निरूपणम् ।।
ततः स्यादधिकारी हेि श्राद्धेषु विविधेष्वपि ।
ततोऽपराह्मनिणतिः क्रियते सर्वसम्मता ।
प्रसङ्गादागतं किञ्चिद् बुद्धिस्थत्वान्निरूप्यते ।
पात्रं निरूप्यते पश्वानिषिद्धानां निराकृतिः ।।
ततः परं तु क्रियते श्राद्धपाकविनिर्णयः ।
पाकयोग्यं ततो द्रव्यं ततो निणीयते ततः ।।
तच (त्र ) भक्ष्यमभक्यं किमेधं (सर्व) भवति निर्णयः ।
शाकानां निर्णयः सम्यक् भक्ष्याभक्ष्यतया ततः ।।
द्रव्यशुद्धिरतः शुद्धिभूमेरादौ निरूप्यते ।
उदकस्य ततः शुद्धिरभिधेया सुविस्तृता ।
सुवर्णरजतादीनामुच्यते शुद्धिरुत्तमा ।
द्रव्यरूपस्य शाकस्य शुद्धिः सम्यगिहोच्यते ।।

नृसिहप्रसादे

पवादन्नस्य शुद्धिश्च विस्तरेणाभिधीयते ।
नन: पर द्रव्यशुद्धिः शुद्धिः सम्यगिहोच्यते ।।
धनधान्यविशुद्धिश्च ततः परमिहोच्यते ।
ततो वत्रादिशुद्धिश्च मविशेषा निरूप्यते ।।
देदशुद्धिरतः पश्चात्सविशेषा निरूप्यते ।
पार्वणादिविभेदेन श्राद्धभेदनिरूपणम् ।।
नित्यकाम्यादिभेदेन सविशेष ततः परम् ।
निस्टपणञ्च क्रियते बहुसम्मतसम्मतम् ।।
श्राद्धदेशा अपि तथा प्राच्यन्ते हि विशेषतः ।
तथा निषिद्धदेशाना निराकरणमिष्यते ।
श्राद्धकालांस्ततो वक्ष्ये त्वष्टकाप्रभृतींस्तथा ।
काम्यान् रव्यादिकालाश्च व्यतीपातांस्तथा परान् ।।
निर्णायते ततः श्राद्धं सम्यगापरपाक्षिकम् ।
त्रयोदशीचतुर्दश्योः श्राद्धनिर्णय उच्यते ।
वज्यः कालास्ततः सर्वेऽभिधीयन्ते विशेषतः ।
आशांचोत्तरकालं तु श्राद्धकर्तव्यतोच्यते ।।
गन्धद्रव्याणि सर्वाणि निर्णायन्ने ततः परम् ।
पादिनिर्णयः पश्चात्सम्यगेवाभिधीयते ।
ब्राह्मणानामियत्वा तु ततः परमिहोच्यते ।
अनेकश्राद्धसम्पाते वैश्वदेविकतन्त्रता ।।
निरूप्यते सुविशदाऽनेकग्रन्थविलोकनात् ।
पादप्रक्षालने रीतिः सविशेषा निरूप्यते ।।

श्राद्धसारः ।

शाखाभेदेन वै चाघ्र्यपात्रादेस्तत्वनिर्णयः ।
सङ्कल्पे च नृथा भेदो महानत्र निरूप्यते !!
अग्नौकरणकृत्ये तु विशेषः सम्यगुच्यते ।
अनेकस्मृतिकाराणा समतः शिष्टसम्मतः । ।
पृथिवीत्यादिसङ्कल्पविशेषश्चाभिधीयते ।
पिण्डनिर्वपा पश्चात्सम्यगत्र निरूप्यते ।
अनेकान् सुनिबन्धास्तु पर्यालोच्य प्रयत्नतः ।
कारिकागृत्यवृत्यादिग्रन्थानालाडय सर्वशः
पद्धत्यादि यथावुद्धि चन्द्रशेखरनिर्मितम् ।
चतुःशाखासु विहितं श्राद्धकर्म सुविस्तृतम् ।।
वेदाभिहितमार्गस्य रक्षणायाभिधीयते ।
नित्यश्राद्धप्रसङ्गन इलाधिपमहीभुजा’ इति ।
तत्र श्राद्धं नाम प्रेतोद्देशेन श्रद्धया द्रव्यत्यागः ।



तदुक्त ब्रह्मपुराणे -

देशे काले च पात्रे च श्रद्धया विधिना च यत् ।
पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम्’ इति ।



तथा-

“होमश्च पिण्डदानञ्च तथा ब्राह्मणतर्पणम् ।
श्राद्धशब्दाभिधेयं स्यादेकस्मिन्नौपचारिकः? ।।
श्राद्धशब्द इति शेषः । तच श्राद्धमवश्यमनुष्टयम् ।

नृसिहप्रसादे

तदाह मनु -

“श्राद्धात्परतरं नान्यच्छेयस्करमुदाहृतम् ।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः' इति ।

विषयप्ररोचनामपेक्षमाणः कुर्यादित्ययं विधिः स्वविषय प्ररोचकानि वाक्यान्यपेक्षते, तानि च याज्ञवल्क्यादिप्रणीतानि कानि चित् क्रियाप्ररोचकानि, कानिचित्कर्तव्यतायाः, तत्राद्यानि ताव

तत्र ब्रह्मपुराणे-

“तस्माच्छाद्धं नरो भक्त्या शाकैरपि यथाविधि ।
कुर्वीत कुर्वतः श्राद्ध कुले कश्चिन्न सीदति” ।।


“यो येन िवधिना श्राद्धं कुर्यादेकाग्रमानसः ।
व्यपेतकल्मषो नित्यं याति नावर्तते पुनः ।।


“कालान्तरेषु ते तोयं लभन्ते नान्नमेव च ।
न दत्तं वंशजैर्येषां ते व्यथा यान्ति दारुणाम् ॥
चुत्पिपासासमुदूतां, तस्मात्सन्तर्पयेत् पितृन् ।
नित्यं शक्या यथा राजस्तोयैभोज्यैः पृथग्विधैः ।
तथान्यैर्वस्वनैवेद्यः पुष्पगन्धानुलेपनैः ।
तर्पितास्ते प्रयच्छन्ति कामानिष्टान् हृदि स्थितान् ।
त्रिवर्गञ्च महाराज ? पितरः श्राद्धतर्पिताः ।

श्राद्धसारः ।

तथा विष्णुपुराणे -

पितृगीतास्तथैवात्र श्लोकास्तान् शृणु पार्थिव ? ।
तथैव भवता भाव्यं तेन तत्र धृतात्मना ।
अपि धन्यः कुले जातो योऽस्माकमतिमात्रतः ।
अकुर्वन् वित्तशाठ्यं यः पिण्डान्नो निर्वेपिष्यति ।


यमस्मृतों

“इमं मन्त्र विधिश्रेष्ठ कामार्थ कथि(ल्पि)तं द्विजैः ।
ये विप्रा ह्यनुवर्तन्ते तेषा लोकाः सनातनाः ।।
आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि वलं श्रियम् ।
पशून्सौख्य धनं धान्य प्राप्नुयात्पितृपूजनात्” ।।


ब्रह्मपुराणे

एवं सम्यग्गृहस्थेन देवताः पितरस्तथा ।
सम्पूज्या हव्यकव्येन अन्नेनापि स्वबान्धवाः ।।
परत्र च परां पुष्टि लोकांश्च विपुलान् शुभान् ।
श्राद्धकृत्समवामोति यशश्च विपुलं नरः” ।।


विष्णुधर्मोत्तरे

“अद्यप्रभृति लोकेषु प्रेतानुद्दिश्य वै पितृन् ।
ये तु श्राद्धं करिष्यन्ति तेषा पुष्टिर्भविष्यति ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।
तेषां त्रयः पूजिताश्च भविष्यन्ति तथाऽयथः ।।
त्रयो वेदाश्च लोकाश्च त्रयो, देवास्तथैव च ।
पूजिताश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।

नृसिहप्रसादे

श्राद्धकाले तयाऽन्न पाइ निर्वपण तथा ।
पितृणा ये करिष्यन्ति तेषा पुष्टिर्भविष्यति ।
पूजितस्तैर्भविष्यामि चतुरात्मा तथाऽप्यहम् ।
पितृपैतामहः पिाडा वासुदेवः प्रकीतितः ।।
पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः ।
पितृपिण्ड-व विज्ञेयः प्रयुन्नश्चापराजितः ।।
श्रात्माऽनिरुद्धा विज्ञेयः पिण्डनिर्वपणं बुधेः?? ।
पितृपितामहस्यायं िपतृपेतामहः। प्रपितामहपिण्ड इति यावत् ।
“एवं सम्पूजितास्तेन चतुरात्मा बहिस्थिताः ।
चत्वारः पूजिता वेदाश्चत्वारश्च तथाश्रमाः ।।


तथा देवल

“श्रारोगः प्रकृतिम्थश् चिरायुः पितृपुत्रवान् ।
अर्थवानर्थयोगी च श्राद्धकामो भवेदिह ।।
परत्र च परा तुष्टि लोकॉश्च विविधान् शुभान् ।
श्राद्धकृत्समवाप्रति श्रियं च विपुला नरः” । ।

च शब्दात्कीर्तिमपि । स्वज्ञातिषु ख्यातिर्यशः, इतरत्र रव्यातिः कीर्तिः । यद्वा-दानपुण्यफला कीर्तिः, प्रतापस्य फल यशः, इति तयोः पुराणाभिहित एव भेदः । एतदुद्देशेन श्राद्धं नैवाऽनुछेयं

श्रावर्जनीयतयोभयमाझेरावश्यक-वात्
श्राद्धसारः ।

यावत्थ

श्रायुः प्रजा धनं विचा स्वर्ग मोच्न मुग्धानि च ।
प्रयच्छन्ति तथा राज्य ता नृणा पितामहाः' ।।


यम -

“ये यजन्ति पितृन् देवान्ब्राह्मणाश्च हुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ।।


ब्राह्मणाश्वेत्यत्र पूजयन्तीत्यध्याहारः । यजेर्यजदेवपूजासङ्ग
तिकरणदानेष्विति पूजायामपि कथञ्चित्प्रयोगदर्शनात् ।
तथाऽन्यत्र

“आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि वलं श्रियम् ।
पशून् सुखं धन धान्य प्राग्नुयात्पितृपूजनात्? !!


ब्रह्मपुराण

“एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ।
श्राब्रह्मस्तम्वपर्यन्त जगत्त्रीणाति मानवः ।
ब्रह्मन्द्ररुद्रनासत्यमूर्यानिलसुमारुतान्
विश्वेदेवान् पितृगणान्पर्यग्मिनुजान्पशून् ।।
सरीसृपान्पितृगणान्यचान्यद्भूतसंज्ञितान् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ।।


तदुक्त मार्कण्डेयपुराणे

“अन्नप्रकिंग्णं यत्तु मनुष्यैः क्रियते भुवि ।
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।।

नृसिहप्रसादे

यचाम्बु स्नानवस्त्रोत्थ भूमौ पतति पुत्रक ? ।
तेन ये तरुता प्राप्तास्तेषां तृप्तिः प्रजायते ।
याः सुगन्धाम्बुकशिकाः पतन्ति धरणीतले ।
ताभिराप्यानं तेषा ये देवत्वमुपागताः' ।।


उद्धृतेष्वपि पिराडेषु याश्चाम्बुकणिका भुवि ।
ताभिराप्यायनं नेषा ये तिर्यक्तचं कुले गताः ।
ये चादन्ताः कुन बालाः क्रियायोगा ह्यसंस्कृताः ।
विपन्नास्ते तु चिकिरसम्मार्जनजलाशिनः ।।
भुक्त्वाचाचमनं यच जलाद्यचाडिघ्रशोधनम्
एवमाप्यायनं वत्स ? वहूनामपि बान्धर्वेः ।।
श्राद्धं कुर्वन्दिरनाप्सुत्राशुशाकैरपि िह जायते ।


तथा स्कन्द

अन्यायोपार्जितैरथैः यच्छाद्धं िक्रयते नरैः ।
तृप्यन्ति तेन चाण्डालपुल्कसाद्यासु योनिषु ।
गतपापा विशुद्धयन्ति ब्राह्मण्यमुपयान्ति ते ।
ब्राह्मणानां तथैवान्ये न तृप्ति प्रापयान्ति वै (तैः) ।।
पिशाचत्वमनुप्राप्य कृमिकीटत्वमेव च ।
एव ये यजमानस्य यच तेषा द्विजन्मनाम् ।।
कश्चिज्जलादिविक्षेपः शुचिरुच्छिष्टमेव वा ।
तेनान्येन प्रकारेण तत्तद्योन्यन्तरं गताः ।।
प्रयान्त्याप्यायनं वत्सः सम्यक्श्राद्धक्रियावताम्' । इति।

श्राद्धसारे श्राद्धमहिमा ।

तथा नागरखण्डे

“श्राद्धे तु क्रियमाणे वै न किञ्चिद्वयर्थता ब्रजेत् ।
उच्छिष्टमपि, राजेन्द्र तस्माच्छाद्धं समाचरेत् । ।।


एवं श्राद्धक्रियाद्वारा श्राद्धप्रशसाऽभिहिता । इदानीं पितृरूप
देवताप्रसङ्गेन श्राद्धप्रशंसाऽभिधीयते
यु

“इत्येते पितरस्तात देवानामपि देवताः ।
प्रजापतिमुखा ह्येते सर्वेषा तु महात्मनाम् ।।
श्राद्यो गणस्तु योगानां स नित्यं योगवर्धनः ।
द्वितीयो देवताना च तृतीयो देववैरिणाम् ।।
शेषास्तु बर्हिणा ज्ञेया इति सर्वे प्रकीर्तिताः ।
देवास्त्वेतान्यजन्ते वै सर्वेष्वेव व्यवस्थितान् ।
श्राश्रमास्तु यजन्त तान् चत्वारस्तु यथाक्रमम् ।
वर्णाश्चैव यजन्ते तान् चत्वारश्च यथाविधि ।।
यथा सङ्करजाताश्च म्लेच्छाश्चैव यजन्ति वै ।
सदा वै पितरः पूज्याः स्रष्टारो देशकालयोः ।
पितृभक्त्या ततो नित्यं योगं प्राप्तोत्यनुत्तमम् ।
योगेन मोक्तं लभते हित्वा कर्म शुभाशुभम् ।।
यज्ञहेतोर्यदुद्धृत्य मोहयित्वा जगत्तदा ।
गुहायां निहितो योगः काश्यपेन महात्मना ।
तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः ।

२९ श्रा०
१०
नृसिहप्रसादे

श्रयन्नान् प्राप्नुयाज्जन्तुः सर्वथैव न संशयः ।।
यानि रत्रानि मेदिन्या वाहनानि त्रियस्तथा ।
निप्र प्राप्तोनि नत्सर्वं पुरुषः श्राद्धकृत्तथा ।।
वियार्थी प्राप्नुयाद्विद्या पुत्रार्थी पुत्रमाप्नुयात् ।
राजा तु लभन्न राज्यमधनश्चोत्तमं धनम् ।
त्रीणायुर्लभते चायुः पितृभक्त्या सदा नरः) ।। इति ।


“नहि योगगतिः सूक्ष्मा न पितृणां परागतिः।
तपसापि न दृश्याऽसा कि पुनर्मासचनुषा ।
चत्वारः पितरो मूर्ता मूर्तिहीनास्रयस्तथा
तेषां श्राद्धानि मत्कृत्य देवाः कुर्वन्ति यत्रतः ।।
भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तदूतमानस
विश्वे च वस्मवथैव पृष्ठिनः पृङ्गिणस्तथा ॥
कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत ।
प्रजाता वातरसना दिवाकृत्यास्तथैव च ।।
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ।
अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव च ।
यक्षा नागाः सुपणांश्च किन्नरा राक्षसैः सह ।
पितुस्तेऽपूजयन् सर्वे नित्यमेव फलार्थिनः । ।
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ।
सर्वान् कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।।
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा ।

११
श्राद्धसारे श्राद्धमहिमा ।

कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ।
वरिष्ठः सर्वधर्माणा माक्षधर्मः सनातनः ।।
पितृणां हि प्रसादेन प्राप्यते सुमहात्मना ।
आयुः पुत्रान् धनं विद्यां स्वर्ग मोचनं मुखानि च ।
राज्य चापि प्रयच्छन्ति प्रीताः पितृगणा नृप ? ।
रतिशक्तिः स्त्रियः कान्ता भोज्ये भोजनशक्तिता ।।
दानशक्तिः स्वविभवा रूपमारोग्यमेव च ।
श्राद्धपुष्पमिदं प्राक्त फल ब्राह्मणसङ्गमः ।।
श्रूयते हि पुरा मोक्ष प्राप्ताः कौशिकम्यूनवः ।
पञ्चभिर्जन्मसम्वन्धैः प्राप्ता ब्रह्मपदं परम् ।
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः ।
नामतः कर्मतश्चास्य सुतान् सप्त निबोधत ।।
स्वसृमः क्रोधनो हिस्रः पिशुनः कविरेव च ।
वाग्दुष्टः पितृवत्तीं च गर्गशिष्यास्तदाऽभवन् ।
पितर्युपरते तेषामभूद् दुर्भिक्षमुल्बणम् ।
अनावृष्टिश्च महती सर्वलोकभयङ्करी ।
गर्गादेशाद्वने दोग्ध्री रक्षन्तस्ते तदा द्विजाः ।
हनामः कपिलामेका वयं चुत्पीडिता भृशम् ।।
इति चिन्तयता तेषां लघु प्राह तदाऽनुजः
अथाऽवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ।।
श्राद्धे नियोज्यमानेय पापात् त्रास्यति नो ध्रुवम् ।

१२
नृसिहप्रसादे

एवं कुर्वित्यनुज्ञात. पितृवर्ती तदाऽग्रजैः ।
चक्रे समाहितः श्राद्धमालभ्य कपिलां स ताम् ।
द्वैो देवे भ्रातरौ कृत्वा पित्र्ये त्रीश्चापरान् क्रमात् ।
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु ।
चकार मन्त्रवच्छाद्धं स्मरन् पितृपरायण
तया गवा विशङ्कास्ते गुरवे वै न्यवेदयन् ।
व्याघ्रण निहिता धेनुर्वत्सोऽयं प्रतिगृह्यताम् ।
एव सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः ।
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयैः ।
ततः कालापकृष्टास्ते व्याधा दाशपुरेऽभवन् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ।
जातिस्मराः सप्त मृगा जाताः कालञ्जरे गिरो' । इति ।

इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुह्वभ्रमरसमस्तभूमण्डलमण्डनसम

स्तयवनाधीश्वर श्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महारा

जाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे

श्राद्धसारे श्राद्धमहिमा ।

१३
श्राद्धसारे पितरः ।

अथ पितरोऽभिधीन्ते ।

तत्र ते त्रिविधा मृता अमूर्ता एकोद्दिष्टाशिनश्च तदुक्त ।

“अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।
नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तोऽथ पार्वणाः ।
एकोद्दिष्टाशिनः प्रेताः पितृणा निर्णयत्रिधा' । इति ।


वापुराणेऽपि पितृसृष्टिमुक्त्वोक्तम्

“तान् दृष्ट्रा प्राह स ब्रह्मा तिर्यक्सस्थानधोमुखान् ।
भवन्तः पितरः सन्तु सर्वेषा गृहमेधिनाम् । ।
ऊध्र्ववञ्चकास्तु ये तत्र ते नान्दीमुखसंज्ञिता:’इति ॥


तथा ब्रह्माण्डे

क एते पितरो नाम वर्तन्ते क च ते विभो ? ।
पुत्रास्तु ते स्मृतास्त्वेषा कथं च पितरः स्मृताः ।
कथं वा ते समुदूताः कस्य पुत्राः किमात्मकाः ।
स्वर्गे ते पितरोऽन्ये वै देवानामपि देवताः ।।
स्वर्गे च के तु वर्तन्ते पितरो नरके तु के ।
किमर्थ ते न दृश्यन्ते तत्र कि कारणं स्मृतम्' ।।


इत्यादि प्रश्ने द्विधोत्पत्तिरभिहिता । केचित्साक्षाद्ब्रह्मशरीरो
त्पन्नाः केचिद्व्य वधानेन । तत्र तावत्साक्षादभिधीयन्ते-विष्णुपुराणे

“सत्यमात्रात्मिकामेव ततोऽन्या जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ।।

१४
नृसिहप्रसादे

उन्मस्सर्ज पितृन्दृष्टा ततस्तामपि स प्रभुः ।'


यु

मृतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ।
जज्ञिरे ऋतवस्तस्मादृतुभ्यश्वार्त्तवास्तथा ।
श्रार्तवा द्यनुमासाव्याः पितरो ह्यनुमृनवः ।
ऋतुः पितामहा मासा आर्तवाश्-वास्य सूनवः ।
प्रपितामहास्तु वै देवाः पश्चाद्वा ब्रह्मणः सुताः? ।। इति ।


अत्र सवत्सराभिमानिन्यो देवताः पितरः, न कालमात्रम् ।
स्थानाभिमानिन इत्यन्ये ।
कालिकापुराणे

अव्यक्तजन्मतः पुत्रा ये मरीच्यादयः स्मृताः ।
तेषा पितृगणा मुख्या जातास्तेभ्यश्च देवताः ।।
देवेभ्यश्च जगत्सर्वं त्रैलोक्यं सचराचरम् ।
विधितत्वं परं वत्स ऋषीणां पितरः मुताः” । ।


तत्र या ब्रह्मशरीरात् पितृणा साक्षादुत्पत्तिः पुराणेषु दृश्यते
सा मरीच्यादीना पितृत्वमपेक्ष्य, या तु ब्रह्मशरीराव्यवधानेन सा
मरीच्यादिपुत्राणा पितृत्वमपेक्ष्येति विवेक्तव्यम् अतो न विरोधः ।
ब्रह्मर्षवर्तब्रह्माण्डपुराणयो

“तेषा सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
श्रमूर्तयस्त्रयस्त्वेषां चत्वारश्व समूर्तयः ।
उपरिष्टाच ये तेषा वर्तन्ते ते अमूर्तयः ।
तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूत्तयः ।।

१५
श्राद्धसारे पितरः ।

ततश्च मरीच्यादिपुत्राः पितरो मरीच्यादयः पितामहाः ब्रह्मा प्रपितामह इति ।

तथा नागरखण्डे

अमिष्वात्ता बहिषद श्राज्यपा; सोमपाः स्मृताः ।
रश्मिपा उपहूताश्च तथैवायन्तुनः परे ।।
तथा स्वादुषदश्वान्ये स्मृता नान्दीमुखा नृप ? । इति ।


श्वर उवाच ।
अथापराश्च पितरो गुह्याः शृणु नरोत्तम ? ।
विष्णुः पिता ऽस्य जगतो दिव्यो यज्ञः स एव च ।
ब्रह्मा पितामहो ज्ञेयो ह्यह् च प्रपितामहः? ।। इति ।


एते ब्रह्मविष्णुमहेश्वराः पितरो विश्वसृष्टिहेतुत्वात् । पितृपि
तामहाद्यधिष्ठानभूतान्निष्वात्ताद्यधिष्ठातृत्वेन श्राद्धे पितरो देवतारूपा
स्तद्रूपेणानानुसन्धीयमानाः श्राद्धस्य कामपूर्विकामैहिकामुष्मिक
फलोत्पादिकां शक्ति जनयन्तीति । तथा पिण्डा अपि स्मृतिषु
वरुणादिरूपतया उक्ताः । तथा हि--

प्रथमो वरुणो देवः प्राजापत्यस्तथा परः ।
तृतीयोऽग्ःि स्मृतः पिण्ड एष पिण्डविधिः स्मृतः' इति ।
इति श्रीमळुदमीष्टसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वर-श्रीनिजामशाहसमस्तसाम्राज्यधुरन्धर
श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रा
सादे श्राद्धसारे पितृदेवतानिरूपणम् ।

१६
नृसिहप्रसादे

श्रथ श्राद्धाधिकारिनिर्णयोऽभिधीयते ।

तत्र काष्णीजनि

पुत्रः शिष्योऽथवा पत्नी पिता भ्राता स्नुषा गुरुः ।
स्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ।


तथा गुरु'

“ममीतस्य पितुः पुत्रैः श्राद्धं कार्यं प्रयत्नतः ।
ज्ञातिवन्धुसुहृत्पुत्रे ऋत्विक्कृत्यपुरोहिते ' । इति ।


अत्र पितुरित्यनेन मातुरपि ग्रहणम् । “मातुः पितुः प्रकुर्वीत
संस्थितस्यौरसः सुतः' इति सुमन्तुस्मरणात् । पुत्र इति श्रौरस
स्यैव ग्रहणम् ; मुख्यतमत्वात्, तदभावे दत्तक-कृत्रिमादयो
याज्ञवल्क्यप्रसिद्धा अवगन्तव्याः । तथा हि-(या.स्मृ.१२८॥१३२)

“ओोरसो धर्मपत्नीज तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।।
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ।
अक्षतायां क्षताया वा जात: पोनर्भवः सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः ।
दत्तात्मा तु स्वयं दत्तो गर्भ विन्नः सहोढजः ।।
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः? । इति ।

१७
श्राद्धसारे श्राद्धाधिकारिनिर्णयः ।

उरसो जातो ओरसः पुत्रः, स च धर्मपत्नीज:, सावण्र्यधर्मवि वाहोढा धर्मपत्नी, तस्यां जात ओरसः पुत्रा मुख्यः । तदभावे दत्तको वाऽधिकारी, इतरेषा कलो निषेधात् । तदाह--

माता पिता वा दद्याता यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्त स ज्ञेयो दत्तकः सुतः' इति ।

अद्भिरिति वक्ष्यमाणोपदेशकपूर्वकमिति । श्रापद्ग्रहणमना पदि निषेधति । प्रतिषेधश्च दातुरेव “न चैक पुत्रं दद्यात् प्रतिगृह्णी याद्वा'इति वशिष्ठस्मरणात्।तथाऽनेकपुत्रवताऽपि ज्येष्टः पुत्रो नदेयः

“ज्येष्ठन जातमात्रेण पुत्री भवति मानवः' इति

पुत्रकार्यकरणे मुख्यत्वात् । स्मृत्यन्तरादयि अयमेवार्थ उप

“दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्' इति ।

अयमाशय –अपत्यानि तावन्मातृपितृकारणद्वयप्रभवाणीति न तेषामेकः क्रयं प्रतिपादनमुत्सर्ग वा कर्तु प्रभवति “शुक्रशोणित प्रभवः पुरुषो मातापितृनिमित्तकः, तस्य विक्रयप्रदानपरित्यागेषु मातापितरौ प्रभवत” इति वशिष्ठस्मरणात् । अतः प्रदानादावु भावपि हेतू इति स्थितं, तत्प्रतिग्रहप्रकारो वशिष्ठनैवाभिहितः

“पुत्रं प्रतिग्रहीष्यन्वन्धूनाहूय राज्ञे निवेद्य निवेशनमध्पे महा
व्याहृतिभिर्तुत्वा श्रदूरबान्धवं बन्धुसन्निकृष्टमेनं प्रतिगृह्णीयात्' इति ।

अदूरबान्धवमिति अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । ततश्च सन्निकृष्टयहणात् असन्निकृष्टबन्धुर्न पुत्रार्थ कर्तव्यः । अयं

च प्रतिगृहीतुः पुत्रो न दातुः, स्वस्वत्वनिष्टत्तिपूर्वकपरस्वत्वापादनं
१८
नृसिहप्रसादे

दानमिनि तलुचवात् । तदुक्त मनुना

“गोत्ररिक्थे जनयितुर्न हरेद्दत्तकः क्वचित्’ इति ।


श्रास्ता तावदप्रकृतं, प्रकृतं तु पत्रीस्नुषाशिष्यादीनां श्राद्धा
धिकारिणां वित्तलाभादिनाऽपि श्राद्धादिकरणमवश्यं द्रष्टव्यम् ।
ततश्च दम्पत्योः परस्पर शरीरार्धधर्तृत्वात् स्नुषादीनामेकशरीरा
न्वयवत्त्वेन. शिष्याचार्ययोश्च पितापुत्रवदुपचारात् श्राद्धाधिकार इति
सव मनारमम् । तथा च स्मृत्यन्तरम्

औरसे सति नान्यस्य श्राद्धादिविधिकारिता ।
तदभावे तु पत्न्यादेः शास्त्राणामेष निश्चय? इति ।


तथा च व्याघ्रपाद

“पितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ।
पुत्राभावे तु पत्री स्यात्पल्यभावे तु सोदरः? इति ।


पुत्राभावे तु पत्नी स्यादित्यादिवचनबलादेव शिष्यादीनां
पुत्राभाव एवाधिकारो नान्यथेति वेदितव्यम् । यदि पुत्रसद्भावे
ऽप्येषामधिकारो भवेत्तर्हि पत्न्याः को वाऽपराधः स्यात् येनासौ न
कुर्यात्तस्मात्पुत्राभाव एव पत्नीशिष्यादीनामधिकारो नान्यथेति
सिद्धम् । तथा च गौतमः–“पुत्राभावे सपिण्डाः शिष्याश्च तदभावे
ऋत्विगाचार्यावि' ति ।
मातृसपिण्डा मातुलादयः सपिण्डालाभे समानोदकाः पिण्डं
दद्युरिति । तदुक्तं मार्कण्डेयपुराणे

“पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ।
मातुः सपिण्डा एव स्युर्ये वा मातुः सहोदकाः ।।

१९
श्राद्धसारे श्राद्धाधिकारिनिर्णयः ।

कुर्युरेवं विधि सम्यगपुत्रस्य मुताः स्मृताः ।
कुर्यान्मातामहायैवं पुत्रिकातनयस्तथा ।।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् ।
तदभावेऽपि नृपतिः कारयेदकुटुम्विनाम्
राजा कुयादभावे तु दाहाद्याः सकलाः क्रियाः ।
सर्वेषामेव वर्णानां वान्धवो नृपतिर्यतः? इति ।


तथा विष्णुपुराणे

“पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वाऽपि क्रियाह नृप जायते ।
तेषामभावे सर्वेषा समानाद्कसन्ततिः? इति ।


ततः पुत्रेण पितुः श्राद्ध कर्तव्यं तदभावेऽन्यैरिति ।
एतदनुपनीतेनापि कर्तव्यम्

“श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः ।
ऋतस्थो वाऽत्रतस्थो वा एक भव भवेद्यदि?)


इतिं सुमन्तुस्मरणात् । अत्रतस्थोऽनुपनीतः । तदुक्तं

“कुर्यादनुपर्नीतोऽपि श्राद्धमेको हि यः सुतः ।


पितृयज्ञाहुति पाणौ जुहुयाद् ब्राह्मणस्य सः? इति ।

“कृतचूडः स कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोचारं न कारयेत्’ इति ।


मातापित्रोरिति शेषः ।

२०
नृसिहप्रसादे

तथा म्मृत्यन्तरे

“कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत्स्वधाकारं नतु वेदाक्षरण्यसौ' इति ।
सुमन्तुना वेदाक्षराण्यपि प्रयोज्यानीत्यभिहितम्
“नाभिव्याहारयेद् ब्रह्म यावन्मौञ्जी निवध्यते ।
मन्त्राननुपनीतोऽपि पठदेवैक ओरसः? इति ।
ततः पुत्रोऽधिकारी, सोऽपि मुख्यो गौणश्च, तदभावे पत्न्यादि.
तदपि पौत्राद्यभावे ।
“पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभो ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ' इति ।
गुरु पौत्रं गौणपुत्रसमानमुक्तावनिति सर्वमुक्तम् ।
इति श्रीमलुक्मीनृसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्ड
नसमस्तयवनाधीश्वरश्रीनिजामशाहसाम्राज्यधुरन्धरश्रीमन्म
हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिह
प्रसादे श्राद्धसारे श्राद्धाधिकारिनिरूपणम् ।

२१
श्राद्धसारे जीवत्पितृकश्राद्धम् ।।

अथ जीवत्पितृकश्राद्धाधिकारोऽभिधोयते ।

तत्र मैत्रायणीयjवपरिशिष्टनष्टं विशिष्ट विधिवाक्यम्-
‘उद्वाहे पुत्रजनने पित्र्येष्टचा सौमिके मखे । ।
तीर्थे ब्राह्मण जायाते पडेते जोवतः पितुः' इति ।
षट्सङ्ख्या हि सङ्ख्येयपरिच्छेदं कुर्वती सङ्ख्येयाव
श्यकता बोधयन्ती ततोऽन्यत्रानावश्यकतां सूचयति । उद्वाहाऽत्र द्वि-
तीयोऽभिमतः । तत्र पुत्रस्यैवाधिकारात् । तदुक्तमभियुक्ते
‘नान्दीश्राद्धे पिता कुर्यादाचे पाणिग्रहे वृधः ।
अत उर्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्’ इति ।
प्रथमे च पितुरेवाधिकारः । तदुक्तं कर्मप्रदीपे —
“‘स्त्रपितृभ्यः पितादद्यात्सुतसस्कारकर्मसु ।
पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् इति ।

पिण्डशब्देन लक्षणया श्राद्धमुच्यते । पिण्डदोंऽशहरञ्चैषामि- तिवत् । पिता सुतसंस्कारकर्मसु गर्भाधानादिविवाहान्तेषु पिण्डा- नन्दीश्राद्धानि स्वपितृभ्यो दद्यात् । तेषां सुनानामोद्वहनात् श्रा उद्वहनम् विधाहमभिव्याप्येत्यर्थः । तया च स्मरति पाणिनि -आङ मर्यादाऽभिविध्योः " इति । शास्त्रान्तरपर्यालोचनयाऽप्यत्राभि- विधावाङ् । स्वसुतविवाहे स्वपितृभ्यो दद्यादित्युक्तं भवति । द्वितीयविवाहे प्रथमोद्वाहेन संस्कृतस्य सस्कार्यत्वाभावात् । आश्र- मधमों युज्यते न चेत्पत्नीसहितः, पुत्रार्थ एवेति स्वपितृभ्यः पितेति

पदत्रयस्यार्थे । ततः प्रकृते वचने उद्वाहे द्वितीये विवाह इत्येव रम
२२
नृसिहप्रसादे

णीयम् । पित्र्येष्ञ्या साकमेधमहापितृयज्ञे, सौमिके मखे तातीर्यस वनिकैः पुरोडाशग्वण्डैः स्वयजमानपितृभ्यो यत् क्रियते तत्रेति । स्पष्टमन्यत् । जीवतः पितुः इतीदं वचनं तेषामेव शाखिना

न जीवत्पितृकः कुयाच्छूद्धमग्निमृते द्विजः ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः? इति ।

ततो वराहसूत्रोपजीविना जीवत्पितृकाणा सामिकानामेव

पट्स्वेतेषु श्राद्धेषु नान्येषामिति ! यतस्तत्र गृह्यपरिशिष्टश्रवणात् ,
अतस्तेषामेवेति सिद्धम् । तथा अन्येषामपि जीवत्पितकाणां
नान्दीश्राद्धे नाधिकार इत्यभिधीयते, तथा च कात्यायन -

“सपितुः पितृकृत्येषु त्वधिकारो न विद्यते ।
न जीमन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतेः? इति ।

अयमर्थ –पितृकृत्येषु श्राद्धेषु पितामहादिसम्बद्धेष्विति ।

सह पित्रा यो वर्तते तस्य सपितुः । अन्या च स्मृतिः–“पित्र्यं
जीवत्पितुनोक्तम्' इति । होमोऽपि पाक्षिकः-“न जीवन्तमतिक्रम्य
किञ्चिद्दद्यादिति श्रुते ' । अत एव सुमन्तु

न जीवत्पितृकः कुर्याच्छाद्धमग्मृिते द्विज ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः ।।
पिता पितामहेऽप्येव कुर्याज्जीवति साग्किः ।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे' इति ।

तथा -

“कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनाम् ।

२३
श्राद्धसारे जीवत्पितृकश्राद्धम् ।।

नामकर्मणि बालाना चूडाकर्मादिके तथा ।
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगण पूजयेत्प्रयतो गृही ।

इत्यादि वचनजातस्य कथमस्मिन्पक्षेऽर्थवत्वम् ? सत्यं, वृद्धि

आठं तावदित्थं मातृमातामहसम्बन्धिश्राद्धद्वयं कुर्यात् , पितृना
न्दीमुखे नाधिकारो न जीवमन्तमतिक्रम्येत्याद्युक्तेः । तथा —

“नानिष्ट्वा तु पितृन् श्राद्धे वैदिकन्तु समाचरेत्’’ इति ।

पितरि जीवति मातरि च जीवन्त्यमेके मातामहश्राद्धेषु देवपितृमा

तृमातामहेषु त्रिष्वपि जीवत्सु केवल मातृमातर एव पूज्यन्ते । ततः का
त्यायन–पतोक्तं पतिीविनां जीवत्पितृकाणां साग्नीना निरग्नीनामपि
मैत्रायणीत्रातिक्रमो नास्तीति वृत्तम् ।
अथाश्वलायनाना जीवत्पितृकाणनान्दीमुखनिर्णयः सक्षेप
तोऽभिधीयते । तत्र तत्सूत्रेऽनेके पक्षाः । तत्र गणिगारि-सम्मतः
पक्षः। येषां पितृपितामहानां ये प्रेताः तत्तदुद्देशेन पिण्डानिपृणु
यात् । जीवतान्तु प्रत्यक्षमर्चनम्, अस्य कर्मणः पित्रर्थत्वात् ।
अथ तौल्वलिसम्मतोऽयं पक्षः-यद्यपि जीवान्तर्हिताः, तथाऽपि
पितृभ्यः प्रेतेभ्य एव दद्यादिति न जीवतामलु, निषिद्धत्वात् ।
तथोक्तं भविष्यति

‘‘प्रत्यक्षमर्चनं श्राद्धे निषिद्धं मनुरब्रवीत् ।
पिण्डनिर्वपणं वाऽपि महापातकसम्मितम्’ इति ।

अथ गौतममतम् । पित्रादीनां त्रयाणां मध्ये जीवतोऽपि पिण्ड

दानमिति । एवं परस्परविरुद्धं पक्षत्रयम् । अत्रायं तात्विकः
२४
नृसिहप्रसादे

सिद्धान्तः-यदत्रादि परेभ्यो दशदिति तदसम्वद्धं न कर्तव्यम् । यदवादि गणगारिणा पित्रर्थत्वात्कार्यमिति तदपि न, अनधिका रिवान् । यदवादि ताल्वलना जीवादन्तर्हितेभ्यो न निपृणुयादिति तन्न । उक्तहेतोः । यदवादि जीवद्रथो न निपुणुयादिति, तदपि न, उक्तहेतोः । ततश्च प्रत्यक्षार्चनमाप तता न कार्यम् । अनधिकारिणा यदत्रादि जोवेभ्योऽपि निपृणुयादिति तदष्यसत् , प्रागुक्तादेव हेतोः। यदप्युक्तं जीवान्तर्हितेभ्यो निपुणुयादिति तदपि न, उक्तादेव हेतोः। अत्रायमनुष्ठानक्रमः–ये हि पितुत्रये भवन्ति तेभ्यः पिण्डान्दद्याज्जुहु यात् । एतेभ्य एव वह्निपि निपृणुयादिति । यस्य तु सर्वे जीवन्तो भवन्ति तम्य सर्वहुत हविर्भवं । अथ छन्दोगानां निर्णयः । तत्र कात्यायन.

‘‘सपितुः पितृकल्पेषु अधिकारो न विद्यते इति ।

अथ मातामहश्राद्धमभिधीयते, तदपि जीवत्पितृककर्तृकमेव ।

इदं चाश्विनशुक्लप्रतिपदि शिष्टाचारादनुष्ठेयम् । शिष्टैराचर्य
माणाना सता। गोदोहनादिवत्फलसम्बन्धमप्राप्तं बोधयच्छूत्रर्मार्थ
वदिति तस्यापि प्रभाणमभिधानात् । अत एवावश्यकम्

‘मातुः पितरमातरभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच्छुद्धं कुर्युर्मुहितृमूनवः" इति

पुलस्त्यस्मरणात् । पितृवदित्यनेन पार्वणविध्यन्तवत्ता खचिता ।

अत्र विशेषवचनानि पुराणेषुपलभ्यन्ते

‘कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु ।
कुर्यान्मातामहानां च तथैवानृण्यकारणात्" इति ।

२५
श्राद्धसारे मातामह श्रद्धाधिकारिनिर्णयः।।

व्यासः=

‘पितृन् पितामहाश्चैव द्विजः श्राद्धेन तर्पयेत् ।
श्रानृण्य स्यात्पितृणा


तथा

‘पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषानरकं व्रजेत्’ इति ।


इद च वचनजातममावास्यादिविहितपितृश्राद्धविहितमाता
महश्राद्धविषय वेदितव्यम् , ततश्वमावास्यादौ संक्रान्त्यादौ गया
दितीर्थादौ वा यत्र । कचित्पैतृकं श्राद्धे तत्र माताहामहश्राद्धं कार्य ।
मित्यर्थः । इदं कचिदपवदति कातीयं वच –

‘‘कर्दीसमन्वितं मुक्त्वा तथाचं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः" इति ।


कट्टसमन्वितं सपिण्डीकरणम् । श्राद्धषोडशग्रणमेकोद्दिष्टो
पलक्षणार्थम् । एवं च यन्मातामहश्राद्धं पितृश्राद्धे विहितं तत्रैव
दोषातृण्ययोरभिधानात् तदेव सव । दौहित्रसाधारणम् । यच्च
पुनर्धनहारिदौहित्रा ऽऽश्विने क्रियमाणं तत् जीवसितृकविषयमिति
तत्वम् । स नवश्राद्धाद्यपि कुर्यात् । एवं यो हि यत आददीत स
तस्मै दद्यादिति स्मरणात् । तथा च स्कन्द

“श्राद्धं मातामहाना तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा’ इति ।

४ श्र०
२६
नृसिहप्रसादे

अथैवं मन्यसे

‘कुयान्मातामहश्राद्ध नियमात्पुत्रिकासुतः ।
उभयोरर्थसम्बन्धात्कुर्यात्स उभयोरपि '॥

इति वाक्याहोहित्रस्योभयसम्बन्धात् उभयोरप्यसौश्राद्धं कुर्यात् ,

इदमसत् . अनवगोः।तथा हि नायमस्य वाक्यस्यार्थः। कस्तर्हि, अय
मेवम्, द्विविधो हि पुत्रिकापुत्रःएको हि मातामहेन सम्बद्धःअपरः
पुनः पितृमातामहाभ्यामिति, तत्र प्रथमो मातामहश्राद्धे नियमेन कुर्यात् ,
पितृश्राद्धमिच्छया । इतरस्तूभयोरपीति । अतो नात्रानियमः ।

“दौहित्रो ह्यग्विल रिथमपुत्रस्य पितुर्हरेत् ।
स एव दद्याद् दो पिण्डौ पित्रे मातामहाय च"इति (६।१३२

मानवीयवचनं धनहारिदोहित्रस्यैव नवश्रादौर्वदैहिककर्त

व्यता नेतरस्येति प्रतिपादयति . तथा

“मातामयं तु मात्रादि पैतृकं पितृपूर्वकम् ।
मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मतः ।
सगोत्रोवाऽसगोत्रो वा यो भवेद्विधवासुतः।
पिण्डश्राद्धविधानं च क्षेत्रिणे भ्राग्विनिर्वपेत् । ॥
बीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्पृथक् ।
बीजिने दद्युरादौ तु मृते पश्चाभदीयते" इति ।
इति श्रीमद्युदमीनृसिहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डन सम
स्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा
राजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिंहप्रसादे श्राद्ध
सारे मातामहश्राद्धाधिकारनिर्णयः ।

अथापराह्ननिर्णयोऽभिधीयते ।


यद्यप्यमावास्यादौ श्राद्धं विहितं तथापि तदमावास्यायाः
मयपराहे कर्तव्यमिति । “अमावास्यायामपरादं पिण्डपितृयज्ञेन
यजेतेति श्रुते । स्मृतेश्च । तथा हि स्मरति शातातप

“‘दर्शश्राद्धं तु यत्रोक्तं पार्वण तम्प्रकीर्तितम् ।
अपराहे पितृणा तु तत्र दानं प्रशस्यते” इति ।

अपरालश्च पश्वधाविभक्तस्याह्नश्चतुथों भाग उच्यते

‘मुहूर्तत्रितयं प्रातस्तावानेव तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तः स्यादपरादोऽपि तादृशः ।
सायाह्नस्त्रिमुहूर्तः स्यात्सर्वधर्मबहिष्कृतः’ इति

व्यासस्मरणात् । न तु कदाचिद् वेधा विभक्तस्याहं द्वितीय

भागेऽपराह्शब्दः प्रयुज्यते ।

‘‘यथा चैव परः पक्ष पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्रदपराहो विशिष्यते" इति ।।

तथा

आवर्तनात्तु पूर्वोतो ह्यपराह्नस्ततः परम्” इति ।

अर्थस्तु श्रावर्तनादधः पूर्वोत् इति । तथा कचित्रिधा विभक्त स्याहस्तृतीयो भागोऽपरात इति। तथा-पूर्वाहो वै देवानामपराहः

पितृणां मध्यन्दिनो मनुष्याणार्थमिति । वाजसनेयिकेऽपि-‘श्रा
२८
नृसिहप्रसादे

ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षे यदाऽपराह्नस्तदा शरद् यदाऽ स्तमेत्यथ हेमन्त इति (शः ब्रा. २।२।२।८)। ततश्चऽनेकधापराल शब्दप्रयोगे कथं निर्णय इति चेत्-सत्यं, भवत्येव सन्देहस्तथापि सर्वसम्मतपरमर्षिवेदप्रवक्तृसाक्षाद्धर्मोपदेष्टमनुप्रणीता द्वित्राः पक्षाः स्वीकार्याः ।

‘‘शुक्लपक्षस्य पूर्वोते श्राद्ध कुर्याद्विचक्षणः ।
कृष्णपक्षापरावे तु रौहिणं न तु लक्षयेत्" इति

मार्कण्डयेन धा विभक्तस्यान्दो द्वितीये भागे श्राद्धस्यविधेः।

तथा “हिण न तु लङ्घयेत्” इति चतुर्थादिभागादर्वागेव समाप्ति
विधानाच्च रौहिणो हि नवमो मुहूर्तः। अपि च

‘भूतविद्धऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिद्य कुतुपकालिकी

इति । यदपि हार्तः श्रद्धाङ्गत्वेन कुतुपकालं विधत्ते, तदपि

अनुपपन्नं न स्यात् । मनुना तेन कुतुपकालस्य श्राद्धाङ्गवमम्यते ।
तत्र कुतुपकालग्रहणविधानात् इष्टार्थत्वोपयोगस्यैवोचित्यात् । त
दुक्तं स्कन्दपुराणे

“कुर्यत्र गोपतिगभिः कात्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते इति ।

कुः पृथिवी । गोपतिः सूर्यः। अत्र केचिद्वदन्ति-ननु “एको द्विष्टं तु मध्यान्हे’ इति वचनात् एकोद्दिष्टविषय एव हि कुतुपकाल विधिः तच्च दर्शऽपि कुतुपविधेरपास्तम् । अपरे--कुतुपकालविधा नस्य एकोद्दिष्टविषयता मन्यन्ते। ‘‘एकोद्दिष्टन्तु मध्यान्हइति वच नात् । केचिन्नवश्राद्धविषयता मन्यन्ते-‘मध्यान्हो वै मनुष्याणा मिति श्रुतेः। सपिण्डीकरणात्पूर्वमपितृरूपत्वाच्च । इदं चास्माभिः कालनिर्णयसारे विस्तरेण प्रपञ्चयिष्यते नेह विस्तरः । अन्यैरैपि विस्तरेण प्रपञ्चितं तदपि मृग्यम् । न चैवं सर्वकुतुपा परान्हविध्योर्विकल्प इति मन्तव्यम् । कुतुपोत्तरार्धस्य अर्धापराह्व न्तर्भावात् । कुतुपो हि पञ्चदशमुहूर्तात्मकस्याष्टमो मुहूर्तः ।

‘‘श्रन्हो मुहूर्ता विज्ञेया दश पञ्च च सर्वदा।
तत्राष्टमो मुहूत यः स कालः कुतपः स्मृतः” इति ।

ततश्च यदपगते विहित तदपराह्न्तर्गतकुतुपे कर्तव्यमिति ।

विधीयते निर्णय इति । तस्मान्न कश्चिद्विरोधः। अन्यथा कश्चि
कुतपे कर्तव्यमिति कश्चिद्विधत्ते, परः पुनः ‘रोहिणं न तु लङ्घये
दिति रौहिणे । ततः परस्तु अपराहे कर्तव्यति स्पष्ट एव विरोधो
भवेदिति । मत्स्यः

‘‘मध्यान्हे सर्वदा यस्मान्मदी भवति भास्करः ।
तस्मादन्तफलदस्तत्रारम्भो विशिष्यते इति ।

तथा हे गौतमः

प्रारभ्य कुतुपं श्राद्धं कुर्यादा रौहिणं बुध ।
विधिज्ञो विधिमास्थाय रौहिणं न तु लङ्घयेत् इति ।

इदं हि कुतुपे श्रद्धविधानमनग्निकविषयम् , साग्नेरनुष्ठित
३०
नृसिहप्रसादे

पिण्डपितृयज्ञस्यैवैतदिति । तदाह कात्यायन

‘पितृयज्ञे तु निर्वर्य विभश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात्पश्चात्तु मासिकम्” इति ।
इति श्रीमद्दमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलमण्डन मण्ड
नसमस्तयवनाधीश्वर श्री निजामसाह समस्तराज्य धुरन्धर श्री
मन्महाराजाधिराज श्रीदलपतिराजविरचिचे श्रीनृसि
हमसादे श्राद्धसारेकालनिरूपणम् ।



अथ पात्रनिरूपणम् ।


देशे कालं च पात्रे चेत्याद्यभिहितम् । तत्र देशः दक्षिण
प्रवणादिः, कालोऽपराहादिः । अथ पात्रम्-तथा च सस्यव्रत

’पितृप्रीतिनिमित्तानि द्रव्यं पात्रं सुतो विधिः ।
प्रधानं पात्रमेतेषा पात्रासिद्धौ पतेदधः इति

पात्रस्याहवनीयस्थानीयत्वात्तत्सिद्धौ महान् यत्नः कर्तव्य ।

इत्यवसीयते । तत्र पात्रशब्दव्युत्पत्तिः सत्यव्रतोक्ता

“परे यत् हव्यकव्यानि स तारयति दैवतम् ।
तेनापात्रे प्रदानं यद् गच्छेत्त नैव दैवतम्" इति ।

तत्र पात्रप्रशंसा योगिनोक्ता

‘‘तपस्तप्त्वाऽथुजद् ब्रह्म ब्राह्मणान्वेदगुप्तये ।
तप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च इति ।

ब्रह्म हिरण्यगर्भः ब्राह्मणानसृजतन् कल्पादों तपस्तप्त्वा,

किमर्थं वेदरक्षार्थं पितृण देवताना तृप्यर्थतद्रा धर्मसंरक्षणार्थ च । अतस्तेभ्यो दत्तमक्षयफलमिति भावः । तथा—

‘सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्यो ह्यध्यात्मवित्तमाः इति ।

सर्वेक्षत्रियाद्यपेक्षया उत्कृष्टत्वं जातिकर्माभ्यां ‘ष्ट्यं, तत्र

ब्राह्मणाः श्रेष्ठाः श्रुताध्ययनसम्पन्नाः, तेभ्योऽपि क्रियापराः विहिता
नुष्ठानशालिनः । तेभ्योऽप्यध्यात्मवित्तमाः। शमदमादितत्वेनात्म
ज्ञाननिरताः श्रेष्ठाःततश्च जाति विद्याद्यनुष्ठानतपसां समुच्चयः पात्रता
सम्पत्तिहेतुः। प्रत्येकमपि हेतुतेति केचिन्मन्यन्ते । अपरे तु--वृत्त
विद्यतपांसि पात्रतासम्पादकानीत्याह । तदाह

‘‘न विद्यया केवलया तपसा वाऽपि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम्’ इति ।

वृत्तमनुष्ठानम् । तत उक्तलक्षणे पात्र एव देयता, पात्रे गो

भूतिलहिरण्यादि दातव्यमिति ।

“ना पात्रे विदुषा किचिदात्मनः श्रेय इच्छता ।

इति स्मरणात् ।

छागलेयोऽपि

‘‘सर्वलक्षणसंयुक्तैर्विद्याशीलगुणान्वितैः।
पुरुषत्रयविख्यातैसर्व आर्द्र प्रकल्पयेत्’ इति ।

तथा

‘‘अश्रोत्रियाय दत्तं हि पितृभिप्रैति देवताः" इति ।।

मत्स्यपुराणे

“अर्थज्ञो वेदविन्मन्त्री ज्ञानवंशकुलान्वितः ।।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः।
शिवभक्तः पितृभक्तः मूर्यभक्तोऽथ वैष्णवः ।
ब्रह्मण्यो योगविच्छन्तो विजितान्माऽथ शीलवान" इति
श्राद्धे नियोज्य इति शेषः ।।

मनुः

गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी" इति ।

व्यास

चीर्णव्रता गुणैर्युक्ता भवेयुरेंच धार्मिकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः।
सावित्री तु जपेद्यस्तु द्विकालं भरतर्षभ ।
भैक्षवृत्तिः क्रियावांश्च स राजन् केतनक्षमः। इति ।

केतनमत्र निमन्त्रणमभिप्रेतम् । क्षेमो योग्यः ।

मत्स्यः

’गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् ।।
पापं तिष्ठति नो तस्मिन् अब्बिन्दुरिव पुष्करे’ इति ।

पुष्करं पद्मपत्रम् ।

tah

३४
नृसिहप्रसादे

तथा ब्रह्मण्डपुराणे

‘शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डभ्यश्च दापयेव” इति ।

ब्रह्मचारिणः शिखिनः, धातुरक्ताः धातुरक्तवस्रधारिणो

वनस्थाः । तत्र पूर्वं यतिः श्रेष्ठःततो वानप्रस्थः, ततो ब्रह्मचारी,
ततो गृहस्थ इति ।
तदाह नारद --

“यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विदुषो वसतो ग्रामे कथं तद्याति राक्षसान्" इति ।

ग्रामे स्वग्रामे वसतो यतीन् तेषामनादरेण य इतरान् द्विजान् ।

भोजयेत् तदीयं कव्य पित्रर्थं सङ्कल्पितमपि राक्षसानेव याती
ति भावः ।
तथा च ब्रह्माण्डपुराणे

“श्रलाभेष्वातितिकूणां भोजयेद् ब्रह्मचारिणम् ।
तदभावे ख़ुदासीनं गृहस्थमपि भोजयेत्” इति । ।

तथा पितृगाथा श्रूयते

“अपि स्यात्स कुले जन्तुभोजयेद्यस्तु योगिनम् ।
विप्रश्राद्धं प्रयत्नेन तेन तृष्यामहे वयम्’ इति । ।

यः प्रयत्नेन भोजयेदित्यादरार्थम् । तथा च पुराणम् -

‘गृहस्थानां सहसेण वानप्रस्थशतेन च।
ब्रह्मचारिसहस्त्रेण यो योगी स विशिष्यते" इति ।

तथा च पद्मपुराणे

{{c|“साङ्गांस्तु चतुरो वेदान् अधीते सम्यगर्थवित् ।

जन्मवान कमॅसंशुद्धः स श्राद्ध प्रथमां मतः" इत ।


“योगिनं भोजयेन्नित्यं दृष्टतत्वं मनीषिणम् ।
तेषा तु दत्तमक्षय्यं भवतीति न संशयः" इति ।

ये तु योगिनो वृत्ते स्थितास्त एव भोज्या न स्वरूपेण ।

तदुक्तम्

‘ये तु वृत्तस्थिता नित्यं ज्ञानिनो ध्यानिनश्च ये' इति ।

अनेन योगशास्रपाठमात्ररतस्य पञ्चमहापातकयुक्तस्याभोज्यवः

मुक्तम् । वस्तुज्ञाननिष्ठस्य ध्याननिष्ठस्य मद्यपानादौ प्रवृत्यभावा
दिति ततो ज्ञानध्यानयुक्तो भोज्यः । आत्मादिस्वरूपपरिस्थिति
ज्ञानं विजातीयबुद्धिहान्यात्मसाक्षात्कारे–छागलेय

“सर्वारम्भनिवृत्तानां यतीना दत्तमक्षयम् ।
सततं योगयुक्ताना वीतरागतपस्विनाम् ” इति ।।

यम

‘‘यतये वीतरागाय दत्तमन्नं सुपूजितम् ।
न क्षीयते श्रद्धया अपि कल्पकोटिशतैरैपि ।
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् ।
न तत्फलमवाप्नोति स्वर्गस्थानपि पातयेत् ॥
योगिनं तु परित्यज्य पूजयन्ति परस्पम् ।
दाता भोक्ता च नरकं गच्छन्ति सह बान्धवैः " इति । ।

अत्र सततयोगयुक्तादि यतिविशेषणान्येकदण्डिविषय एव

समीचीनानि ।

३६
नृसिहप्रसादे

तथा--

“नास्तिको वा विक्रमो वा सङ्कर्णस्तस्करोऽपि वा ।
नान्यत्तु कारणं दाने योगिष्याह प्रजापतिः ।
पितरस्तस्य तुष्यन्ति सुवृटेनेव कर्षकाः ।
पुत्रो वाऽप्यथवा पौत्रो ध्यानिनं यस्तु भोजयेत् ।
यतिस्तु सर्वविप्राणां सर्वेषामग्रधृग्भवेत्" इति ।
केचिद् गुणत्तवरा ब्रह्मपुराणे दर्शिताः—
चतुर्दशाना विद्यानामेकस्या अपि पारगः ।
यथावद्वर्तमानश्च सव ते पङ्क्तपावनाः ।।
ये तु भाष्यविदः केचिन् ये च व्याकरणे रताः ।
अधीयानाः पुराण च धर्मशास्त्रमथापि वा ।
अक्रोधनाः क्षान्तिपरास्तान् आत्रेषु निमन्त्रयेत्” इति ।

तथा--

बार्हस्पत्य नीतिशास्त्रं शब्दविद्या च वेत्ति यः ।
इतिहासपुराणैश्च यः पवित्रीकृतः सदा ।
अकृत्यमपि कुर्वाणः स पवित्रशतादरः ।
बहुनात्र किमुक्तेन इतिहासपुराणवित् ॥
अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा ।
तपः कृत्वा तु योगानु प्रार्थितौ पितृकर्मणि इति ॥

वृद्धशातातप --

‘‘यस्य गृहेऽश्नाति उदकं वा पिबेद्यदि ।
कृतं तेन मह कृत्य तारितं च कुलत्रयम् ।

३८
नृसिहप्रसादे

व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ।
पश्चाग्निरप्यधीयनो यजुर्वेदविदेव च ।
बह्वचश्च त्रिसौपर्णः त्रिमधुर्वा ऽथ य भवेन् ॥
त्रिणाचिकेतो विरजाः छन्दोगो ज्येष्ठसामगः ।
अथर्वशिरसोऽध्येता सर्वे ते पङ्किपावनाः ।


‘‘ब्रह्मदेयानुन्ताना ब्रह्मदेयाप्रदायकः ।
ब्रह्मदेयापतिश्चैव ब्राह्मणाः पद्विपाचनाः ।
यजुषां पारगो यश्च साम्ना यश्चापि पारगः ।
अथर्वशिरसोऽध्येता ब्राह्मणाः पद्विपावनाः ॥
चान्द्रायणव्रतस्थो यः सत्यवादां पुराणवित् ।
निवासः सर्वविद्यासु शान्तो विगलकल्मषः ॥
गुरुवेदान्निपूजासु शान्तो विगतकल्मषः ।
नित्यं योगपरः सिद्धः समलोष्टाश्मकाञ्चनः।
ध्यानशीलो यतिविद्वान ब्राह्मणः पद्विपावनाः’ इति ॥

यस्य स्थितिरविच्छिन्नवेदा, अविदितायोनिसङ्करत्वं पारमा

चेति हारीत. ।
मनुना कल्पान्तरक्तम्

काम श्रद्धेऽर्चयेन्मित्रं नाभिरूपमषि त्वरिम् ।
द्विषता हि हविर्युक्तं भवति प्रेत्य निष्फलम्” (३।१४३) इति।

अभिरूपमपि द्विद्वांसमपीति यावत् । काममित्युक्तेरनुकल्पता प्रती

यते । अयमनुकल्पः पूर्वोक्तकल्पालाभे द्रष्टव्यः ।

३९
श्राद्धसारे पत्रानगायः ।।

न श्राद्धे भोजयेन्मित्रं धनैः कार्याऽस्य संग्रहः ।
नारि न मित्र यं विद्यतं श्राद्धे भोजयेद् द्विजम् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवीषि च ।
तस्य प्रेत्य फल नास्ति श्राद्धेषु च विष्णु च।

इति निन्दार्थवादादपि नाय पक्षः साधीयानिति । एतादृश

विप्रेषु सदाचारवैकल्यदर्शनेऽपि निन्दा न कार्या ।
तदुक्तम्

‘युगे युगेषु हि धर्मास्तेषु तेषु च येद्विजाः ।
तेषा निन्दा न कर्तव्या युगरूपा हि ते द्विजाः इति ।

तथा भविष्येऽमि

वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः ।
ते सर्वे वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः" इति ।
तस्मादमन्त्रं परित्यजेत्, मन्त्रज्ञ भोजयेदिति युक्तम् ।
“एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि । ।

इति स्मरणात् ( मनु० ३ १२६) ।

सहस्र हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान्मत्रवत्प्रीतः सर्वानर्हति धर्मतः” इति ।

अनूचामतृविदामवेदार्थविदानुपलक्षणमृचःयतो हि ते प्रा

सा एव न सन्ति ‘श्रोत्रियाय एवेति नियमात् (मनु० १२८) ।
छन्दसत्वादेकवचनम् ।

४०
नृसिहप्रसादे

“त्रिशुक्लः कृशवृत्तिश्च धृणालुः सकलेन्द्रियः।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रमुच्यते इति ।

त्रिशुक्लपदञ्च तेनैव व्याख्यातम्

‘‘एवमन्वयशीलाभ्या वृत्तेन च समुच्छूिताः ।
त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते दैवतैरपि' इति ।

सतो जन्मावाप्तिरन्वय इत्यभिधायते, विनयादिसम्पच्छील

सता वृत्तं शौचाचाराद्यात्मकम् । एतैस्त्रिभिः मुगोपितैरन्विताः त्रिशु
क्ला अभिधीयन्ते । ते च दुर्लभाः, अत उक्तं दैवतैरपि पूज्यन्ते इति।
मनुः -

‘‘अग्न्याः सर्वेषु वेदेष्विति ।

अयमर्थ --सर्वेषु वेदेषु ऋग्यजुःसामसु संशयानुपत्ति विधातुं

क्षमा इति अग्रवाः । न केवलं वेदेषु अपि तु प्रवचनेषु अपि
भोच्यन्ते व्याख्ययन्ते यैर्वेदास्तानि प्रवचनान्यमङ्गानि निरुक्त
व्याकरणादीनि, तेष्वग्रया इति । न केवलमश्रयाःअपि तु श्रो
त्रियान्वयजावेद् भवन्ति ते पङ्किपावना इति ।
तथा योगियाज्ञवक्रय

‘‘अश्याः सर्वेषु देवेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णिकः” इति (१।११३) ॥

अयमर्थ –सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाऽस्ख

लिताध्ययनक्षमाः अग्रयाः, श्रुताध्ययनसम्पनः श्रोत्रियः, ब्रह्म
परमात्मरूपं वेत्तीति ब्रह्मवित् , युवा मध्यमवयस्क, मन्त्रब्राह्म

४१
श्राद्धसारे पात्रनिणेयः।

णात्मवेदार्थमृग्ययनृपोरेकदेशं तद्व्रतं च वेचाति वेदार्थवित् , ज्ये
ष्ठसाम सामविशेषः तदूत तद्व्रताचरणेन यस्तदधीते स ज्येष्ठसामा,
त्रिमधुः ऋग्वेदैकदेशः, त्रिसुपर्णमृग्यजुषोरेकदेशं तद्व्रतं च, तदा
देशेन यस्तदधीते स त्रिसुपर्णकः, ते ब्राह्मणाः श्राद्धसम्पद इति ।
तथाऽ न्येऽपि ब्राह्मणाः

‘‘कर्मनिष्ठास्तपोनिषुः पश्चान्निर्जुह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः ” इति ।

अस्यार्थ– कर्मनिष्ठा विहितानुष्ठानपराः, तपोनिष्ठाः तपःशी

लाः, सभ्यावसथ्यौ त्रेताग्नयश्च यस्य सन्ति स पञ्चाःि ।

‘ज्ञाननिष्ठा द्विजाः केचिद्वैपनिष्ठास्तथा परे। ।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथैव च ।
ज्ञानोत्कुटेषु कव्यानि प्रदेयानि प्रयत्नतः ।
न श्राद्धे भोजयेन्मित्रं धनैः कायोऽस्य सङ्ग्रहः ॥
नारिं न मित्रं यं विद्याचं श्राद्धे भोजयेद् द्विजम्' इति ।

तस्मादरिमित्रव्यतिरिक्तं पूर्वोक्तलक्षणलक्षितं ब्राह्मणं श्राद्धे

नियोजयेदिति । आपस्तम्बः—ब्राह्मणान् भोजयेत् ब्रह्मविदो यो
नि-ोत्र-मन्त्रा–ऽन्तेवास्यसम्बद्धानिति । अयमर्थ –“योनिसम्ब
द्धा मातुलादयः, गोत्रसम्बद्धः सपिण्डादयः, मन्त्रसम्बद्ध । वेदा
ध्यापकादयः, अन्तेवासिसम्बद्धाः शिल्पशास्त्रोपाध्यायाः । एवं
विधसम्बन्धव्यतिरिक्तान् गृहस्थममुखान् ब्राह्मणान् भोजयेत् ।

तथा पुलस्त्यः

‘‘साङ्गास्तु चतुरो वेदान् अधीते संस्कृतोऽर्थवित् ।

४२
नृसिहप्रसादे

जम्मवाकर्मसंयुक्त स श्राद्धे प्रथमो मतः ।।
तादृशादयुताच्छेयान् एको योगसमाश्रयः इति ।


‘एषामन्यतमो यस्तु भुञ्जीत श्राद्धर्मार्चितः ।
पितृणां तस्य तृप्तिः स्याच्छश्वती साप्तपौरुषी ।
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं श्रेयः सदा सद्भिरनुष्ठितः ।
मातामहं मातुलं च स्वसीयं श्वशुरं गुरुम् ।
दौहित्रं विपतिं बन्धून् ऋत्विजं चापि भोजयेत्” इति ।

अत्र हि एवं व्यवस्था–एको हि प्रथमो मुख्यः कल्पःअप

रस्त्वनुकल्पः, तत्र पूर्वाभिहितवेदपारगादिर्विप्रवर्गः प्रथमः श्रेष्ठ
कल्पः, द्वितीयस्तु प्रथमादधमः कल्पः स एवानुकल्प इत्युच्यते ।
तदुक्तममरकोशे जिनेन्द्रेण

‘‘मुख्यः स्यात्प्रथमः कल्पस्त्वनु कल्पस्तु मध्यमः" इति ।

मातामह मातुलं चेत्यादि वक्ष्यमाणः प्रथमकल्पाभावे

सर्वकालं महद्भिरनुष्ठीयते । गुरुरत्र विद्योपदेष्टा न पिता ।
विपतिर्जामाता अतिथिर्वा तदाह देवस्वामी-अतिथिरित्यन्ये
बदन्तीति । यत्र प्रथमकल्पस्य सम्भवस्तत्राननुष्ठानं द्वितीयस्येति ।

प्रभुः प्रथमकल्पस्य योऽनुकल्पे तु वर्तते ।
न साम्परायिक तस्य दुर्मतेर्विद्यते फलम्’ इति ।

प्रभुः सम्पादने शक्तः, सम्पराय उत्तरः कालःतथा च को
४३
श्राद्धसारे पात्रांनणयः।

षः —‘युद्धायत्योः संपराय’ इति । ततश्च पूवोंक्तकल्पाभावे भाग नेयादयो ग्रायाः । तदुक्त मिताक्षरायाम् - एते स्वस्त्रीयादयः पूर्वा क्तश्रोत्रियाद्यभावे वेदितव्या इति । विष्णुपुराणेऽप्यनुकल्य उक्तः

“पितृव्यगुरुदौहित्रान् ऋस्विस्रियमातुलान् ।
पूजयेद्धव्यकव्येनः इति ।

वृद्धानतिथिवान्धवान्’ इति । स्वस्रियो भागिनेयः स्या

दि”ति । पितृष्वजं च हव्येन पूजयेत् , इतरांश्च गुरुदौहित्रादीन्
कव्येनेति ।
न स गोत्रे हविर्दद्याद्यथा कन्या तथा हविः" इत्यादिभिः
सगोत्रे आद्धनिषेधात् कथं पितृव्योपादानम् । सत्यमेवैतद ज्ञानम् ,
न त्वभिन्नानाम् । तथा हि-षड्भ्यः पुरुषेभ्योऽर्वागयं निषेधो न
सार्वत्रिकः ।

“षड्भ्यस्तु पुरुषेभ्योऽगाद्भयास्तु गोत्रिणः ।

षड्भ्यस्तु परतो भोज्याः श्राद्धे स्युगोत्रजा अपि’ इति

स्मरणात् । अनेनैवाभिप्रायेण तरप्प्रत्ययरहितत्वेन गुणवन्मात्र
त्वमादाय भोज्या गुणवन्त इति गौतमोऽपि स्सृतवान् । ततश्च षट्
पुरुषोत्पन्नसपिण्डानां । पित्राद्युद्देशेन भोजनयत्वमसम्मतम्, नतु
वैश्वदेवोद्देशेनापि ।
तथा

“पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः ।

४४
नृसिहप्रसादे

न परस्मरमञ्जर्याः स्युर्न श्राद्धे ऋत्विजस्तथा ॥
ऋत्विक् पुत्रादयोऽप्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्या यथैते गुणवत्तराः।

इति हव्येन पूजनं तेनैव विहितम् । गुणवांश्चेद् ब्राह्मणो न

लभ्यते तदा सोदयोंऽपि भोजयितव्यः। तथा चापस्तम्ब —‘‘एवं च
गुणवदवलाभे सोदयोंऽपि भोजयितव्य इति । तस्याप्ययमेवाभि
प्रायो लक्ष्यते, वैश्वदैविकब्राह्मणस्थान एवेति, अन्यथा वाक्या
नर्थक्यापतेः

‘पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः।
मातृपक्षस्य पिण्डेन सम्बन्धो यो जलेन वा ।
कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्या क्रिया नृप ।
सपिण्डान्तर्गते वाऽपि कार्याः प्रेतस्य याः क्रियाः " इति ।

किञ्च गुणवत्तरत्वाव् उक्तहेतुना षट्पुरुषाधिकसगो

त्राणामश्राद्धार्हत्वाङ्गीक्रियमाणे षड्भ्यस्तु परतो भोज्या इति
षट्पुरुषोर्वपुरुषोत्पन्नसगोत्राणा गुणवत्तरत्वाभावेऽपि आर्द्र
यतार्था प्राप्नोति, सत्यं, सगोत्रा ये श्रद्धेयास्ते गुणवत्तरत्वेन वा
समन्विताः श्राद्धे ग्राह्याः, ये तु सगोत्रा अश्राद्धेयाः, ते गुणवत्वेन
विहीना अपि इत्यतितरां विरूढं स्यात् । अतः षट्पुरुषेभ्योऽर्वाक्
सगोत्राः पैतृकश्राद्धे नाहःवैश्वदेविके त्वङ्गः, ततः परे तु पैतृके
ऽप्यहं इत्यत्र वाक्यार्थः ।
इदं च सर्वमपि गोत्रापेक्षयाऽधिकगुणानां समगुणानां वा स

४५
श्राद्धसारे पात्रनिर्णयः ।

गोत्राणामभावे द्रष्टव्यम् । तथा चापस्तब –‘भोजयेद् ब्राह्मणान् । यानेिगोत्रादेवासम्बद्धान् गुणह्मान्या तु परेष समुदतः साद योऽपि भोजयितव्य'’ इति ।

अत्र योनिगोत्रमिति भावप्रत्ययोऽन्तर्भूतः प्रत्येतव्यः यथा द्वयेकयोर्हिवचनैकवचने' इति पाणिनीयस्मरणे द्विवेकत्वयोरिति, तस्मात्सगोत्रा अप्यामन्त्रणीयाः ।

“‘व्रतस्थमपि दौहित्रं श्राद्धे यत्ने न भोजयेत्” इति ।
बातमात्रस्थमध्ययनरहितमिति ।
‘‘तस्मानतिक्रमेत्प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् ।
सम्बन्धिनस्तथा सर्वान् दौहित्रं विक्षति तथा ॥
भागिनेय बिशेषेण तथा बन्धं खगाधिप ।
नातिक्रमेतरस्त्वेतान् अमूर्वानपि गोपते ॥
अतिक्रम्य महारौद्रं रौवं नरकं व्रजेत् ।
असूद्यानपीत्यपि शब्दः पादपूरणार्थः ।
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम्’ इति ।

यस्तु सन्निकृष्टोऽनधीयानस्तदतिक्रमेऽपि न दोषः। तदुक्त तत्रैव

‘यस्य त्वेकचूहे मूख दूरस्थश्च गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मृधे व्यतिक्रमः” इति ।
व्यतिक्रमो नास्ति व्यतिक्रमदोषो नास्तीत्यर्थः ।
मूर्वग्रहण निर्गुणस्याप्युपलक्षणार्थम् ।

४६
नृसिहप्रसादे

अथ वज्य निरूप्यन्ते

तत्र--

'ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर्विप्रान् अनर्हन्मनुरब्रवीत् ।
जटिलं वाऽनधीयानं दुर्बलं कितवं तथा ।
याजयन्ति च ये पूगान् तॉश्च श्राद्धे न भोजयेत् ॥
कित्सकान्देवलकान्मासविक्रयिणस्तथा ।
विपणेन च जीवन्तो वज्र्याः स्युर्हव्यकव्ययोः ।
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
शूद्रशिष्यो गुल्चैव वाग्दुष्टः कुण्डगोलकौ ।
अकारणात् परित्यक्ता मातापित्रोर्गुरोस्तथा ।
व्रातैयनैश्च सम्बन्धेः संयोगं पतितैर्गतः । ।
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः ।
पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ।
उन्मत्तोऽधश्च वज्र्याः स्युर्वेदनिन्दक एव च ।
हस्ति-गोऽश्वोधूदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ।
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
स्रोतसां भेदको यश्च तेषां चावरणे रतः ।

४७
श्राद्धसारे वज्र्यब्राह्मणाः

हिम्नो वृषलवृत्तिश्च गणाना चैव याजकः ।
महारोगयुतश्चैव कृषिजीवी तथैव च इति ।

महारोगा देवलेनोक्ताः-

“उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरो महो दरोऽश्मरो चेत्यौ पापरोगा" इति ।

विष्णु --तस्कर-कितवाजपाल--गणिका दमेध्या आ स्यागामि-परिवेत्तृ-परिवित्ति–पयांहित-पर्याधातृ-पौनर्भवान्ध-बधि र-चारण-क्लीबावकीर्णाि-वाचूंषिक-कूटसाक्षि-नास्तिक-वृषली पति-यक्तात्मोत्सृष्टाग्निसोमविक्रयविक्रयविक्री-पैौनिक-कथक कुण्डाशि-कुण्डगोलक-यन्त्रकारकाण्डपृष्ठ-दुश्चर्म-चण्ड-विद्धशिश्न देवलक-षण्ढाऽऽरूढपतित-प्रायोत्थित-कुनखिकिलाशि-श्यावदन्त वणिकू-शिल्पवादित्र नृत्यगीततालोपजीवि-मूल्य सांवत्सरिक माहिषिक-विविधरागवशाद् वृथाकषायधारि-वृथाजटिल-ङ्यङ्ला तीतक-विद्धकर्ण-हन्तृ-आश्रमवावा हीनातिरिक्ताङ्ग-वृथालिङ्ग घारि-कन्यादूष्यभिशस्त-मित्रध्रुक्-पिशुनः सोमविक्रयी–परिविन्द क–प्रातापितृगुरुत्यागी–कुण्डाशी वृषलकर्मा-दुष्टो निन्दितः कुनखी-नास्तिकवृत्तिदोषपतिकोऽगारदाही गरदः पितृविवद मानो मित्रद्रोही-चूतवृत्तिर्दिधिधूपतिभ्रमरी-गण्डमाली पिशुनो न्मत्त गृहसंविशक-दूत-वृक्षारोपक-बक्रीडन् श्येनजीविन्-गण यजक-कृषिजीविशिल्पजीवि-खल्वाटकः कपिलकेशः कपिलाक्ष इत्यादयः श्राद्धादौ वज्य इति ।

ननु गुणवतां विधानेन परिशेषादितरेषां प्रत्याख्यानस्य कर्तुं
४८
नृसिहप्रसादे

शक्यत्वात् किमर्थं वर्णानां परिगणना, सत्यं, उक्तलक्षणलक्षिता भावं यस्य कस्यापि प्राप्त प्रतिषिद्धवर्ज ग्राह्या इत्येतदर्थ पार्थक्येन वज्र्यानामुषसङ्कणमिति न दोषः । तथा च ब्रह्माण्डे--

श्राद्धार्हब्राह्मणायोगे निषिद्धा न कथञ्चन ।
निमन्त्रिणीयाः श्राद्धेषु सम्यक्फलमभीप्सते"ति । ।

एते ब्राह्मणाःप्रागेव सम्यक्परीक्ष्य पूर्वेद्युर्निमन्त्रणीयाः। श्राद्ध

माचरिष्ये इति पूर्वेद्युर्निमन्त्रयेदिति हारीतस्मरणात्। असम्भवे परेद्युर्वा
निमन्त्रयीत । तथोक्तं कूर्मेण

“श्वो भविष्यति मे श्राद्धे श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत यवरान् सम्यग्विप्रान्यथोदितान्" इति ।

निमन्त्रणरीतिः प्रचेतसोक्ता

“कृतापसव्यः पूर्वेद्युः पितृन् पूर्वं निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नः सम्पाद्य च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत्” इति ।
इति श्रमल्लदमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वर श्रीनिजामशाह समस्तसाम्राज्यधुरन्धर
श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिह
प्रसादे श्राद्धसारे पात्रनिरूपणम् ।।


अथ श्राद्धपाकनिर्णयः।


तदयं द्रव्यनिर्णयः प्रसूयते । तत्र देवलः

तथैव यन्त्रितो दाता प्रातः स्नात्वा सहस्बरः।

४९
श्राद्धसारे द्रव्यनिर्णयः

आरभेत नवैः पात्रैरनारम्भं च बान्धवैः” इति ।

तदाहोशनाः–-‘गोमयोदकंभूमिभाजनभाण्डशौचं कुर्यादिति ।

गोमयलेपेन महानसभूमिशुद्धि कुर्यात् । उदकरभ्युक्षणाहरणप्रकर
णोक्तप्रकारेणाहृतैः भाजनानां गोधूमपिष्टादिप्रक्षेपणायनां तण्डु
लादिपाकार्थानां भाण्डाना च शुद्धि कुर्यादिति । महानसभुश्च
संस्कार्या ।

“तिलाश्च विकिरेत् तत्र सर्वतो बन्धयेदजान् ।
असुरोपहतं सर्वं तिलैः शुद्धयत्यजेन च" इति ।
‘‘ततोऽन्नं बहुसंस्कार नैकव्यञ्जनभक्ष्यवत् ।।
चोष्यपेयसमृद्धे च यथाशक्त्युपकल्पयेत्’’ इति ।

अनेकव्यञ्जनभक्ष्योपेतं, व्यज्यतेऽनेनान्नस्य रस इति व्यञ्जनम

त्र खुपशाकादिक, यस्य सारांश एव सेव्यो न द्रव्यांशः, यथा
इतुकाराडान्, तच्चोष्यम् । पानोपयोगिचिन्ताफलरसादौ गुडादिम
धुररसद्रव्यसम्मेलनेन क्रियमाणं पेयम्। च शब्दात्सुसमृद्धं विकृतभू
तमन्नादिकं प्रकृतिभूतविद्याद्यपेक्षम् ।
अत्र यदपेक्षते तदवोचत् प्रचेता.

‘‘कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः ।
महायवा त्रीहियवास्तथैव च मधूलिकाः ।
कृष्णाः श्वेतश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्गणि” इति ।

तथाच मनु. --

‘तिलैर्वीहियवैमापैरद्भिर्दूलैः फलेन वा ।
दत्तेन मासं तृष्यन्ति विधिवत्पितरो नृणाम्'(३२६८इति ।

५०
नृसिहप्रसादे

त्रीहियवाश्च यवविशेषाः । मधूलिका धान्यविशेषः । कृष्ण स्थलजा त्रीहयः ।

वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
औौरभेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।
दशमासास्तु तृप्यन्ति वराहमहिषामियैः।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ।
संवत्सरन्तु गव्येन पयसा पायसेन च ।
वाघीणसस्य मांसेन तृप्तिर्दादशवार्षिकी ।
कालशाकं महाशल्काः खड्गो लोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्भानि च सर्वशः ” इति ।

हारिणं गौरमृगमांसम् । औौरभृ=मेषमांसम् । शाकुनं भोज्य

पक्षिमांसम्,पृषतश्चित्रमृगस्तस्य मांस पार्षतम्। एण=कृष्णमृगः, तस्य
मांसमैणम् । रुरोमांसं रोरवम् । बहुविशेषाडो मृगविशेषो रुरुः ।
गण्डकः खगः । वाध्रीणसस्य विष्णुधर्मोत्तरे लक्षणमुक्तम् ।

तथा हि

‘त्रिपिबन्विद्रियक्षीणं श्वेतं वृद्धमजपतिम् ।
। वाघीणसन्तु त प्राहुर्याज्ञिकाः पितृकर्मसु” इति ।

केचिदन्यथा वदन्ति

‘कृष्णग्रीवो रक्तशिराः श्वेतपुच्छो विहङ्गमः ।
स वै वार्षीणसः प्रोक्त इत्येषा नैगमी श्रुतिः' इति ।

५१
श्राद्धसारे हविर्द्रव्य निर्णयः

अथचैवम्

‘त्रिपिवन्त्विद्रियक्षीणं यथस्याग्रचरं तथा ।
रक्त वर्णेन राजेन्द्र छागं वाध्रीणसं विदुः’ इति ।

तथा मार्कण्डेय –

‘यबहिसगोधूमास्तिलमुद्राः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश्चात्र शोभनाः इति ।


‘‘अगोधूमन्तु यछटुं कृतमप्यकृतं भवेत्।

वपुपुराणं

‘‘बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम् ।
पीयुः कालेयकाक्षोटवीराणां फलानि च ।
कसेरुः कोविदारश्च नालकन्दस्तथा विसम् ।
कालेयं कालशाकञ्च सुनिषण्णं सुवर्चला ॥
कफलं कौङ्कणी द्राक्षा लकुचं मोचमेव च ।
कर्कन्धुश्च कचोरश्च तिन्दुकं मधुसाह्वयम् ।
वैकङ्कतं नारिकेलं शृङ्गाटकपरूसकम् ।
पिप्पली मरिचं चैव पटोलं बृहतीफलम् ।
सुगन्धि शतकन्दं च कलायाः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमेव चेति ।
मृद्वीका द्राक्षा ‘मृद्वीका गोस्तनीव्रक्षे"त्यमरकोश[ २.५ ।।

५२
नृसिहप्रसादे

आम्रातकमाम्रवृक्षसदृशः पीतनाख्यो वृक्षः । ‘‘पीतन-कपीतनौ । आम्रातक" इति तत्रैव ( अः २-४-२७ ) !

अक्षोटः गिरिसम्भवः, पीयुः करारुजलकन्दो भद्रमुस्ता ख्यःकालेयको दारुहहिद्रा,सुनिषण्णं वितुनाख्यं शाकम् । ‘वितुन्नं सुनिषण्णकमिति शाकप्रक्रमेऽमरकोश उक्तवान् । कफ्लो लघु श्रीपर्णाख्यो वृक्षः। श्रीपर्णिका कुमुदिकेति । कौङ्किणी कोङ्कणदेश प्रभवा द्राक्षा, लकुचो जंबीरफलतुल्यः सर्वफलवान् गुल्मविशेषः । मोर्च कदलीफलंकर्कन्धुर्बदरीतिन्दुकः शितिसारकाख्यो वृक्षः ।

‘तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके इत्यमर कोशः। [ २, ५ ॥

शृङ्गाटकं जलजं त्रिकण्टकं, बृहती कण्टकारिका ।
‘निदिग्धिका स्पृशी व्याघ्रा बृहती कण्टकारिकेत्यमरः ।
( [२५] तस्याः फलं बृहतीफलम् । बिल्वामलकादीनि प्रसिद्धानि ।

तथा ब्रह्माण्डपुराणे

प्रसाधिका प्रियङ्कश्च ग्रावाः स्युः श्राद्धकर्मणि ।
एतान्यपि समानानि श्यामाकानां गुः स्तुतैः ।
कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्नवशालयः।
महायचा त्रीहियवास्तथैव च मधूलिकाः ।
कृष्णाः श्वेताश्च लोहाश्च ग्राह्याः स्युः श्राद्धकर्मणि ।
राजमाषास्तथैवान्ये विकर्याः स्युः प्रयत्नतः ।
मसूराः शतपुष्पाश्च कुसुम्भं श्रीनिकेतनम् ।
बज्र्याश्वतिया नित्यं तथा दुर्लभका यवाः ।

५३
श्राद्धसारे ग्राश्च हविर्द्रव्यनिर्णयः

तथा ब्रह्माण्डे

‘‘संन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे हृते प्रत्यक्षमपि नित्यशः" इति ।

तथा आदित्यपुराणे

“मधुकं रामठं चैव कपॅरें मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धव त्रपुसं तथेति ।

अत्र मार्कण्डेय

‘गोधूमैरितुभिर्मुद्गैः सतीनैः कनकैरपि ।
आदषु दत्तैः प्रयन्ते मासमेकं पितामहः ।
विदारैस्तु परूपैस्तु विक्षुः शृङ्गाटकैस्तथा।
कम्बुकैश्च तथा कन्दैः कर्कन्धुवद्रषि ।
पालेवतैरारुकैश्च असटै पनम्नस्तथा ।
काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः ।
लाजाभिश्च सधानाभित्रपुसैश्चारुचिर्भटैः ।
सर्षपाराजशाकाभ्यामिङ्गदै राजजम्बुभः ।
प्रियालामलकैर्मुख्यैः फगुभिश्च विलम्वकैः ।
वंशाङ्करैस्तालकन्दैश्चुक्रिकाक्षीरिकाघवैः ।
वोलैः समोचैर्लकुचै; तथा वै बीजपूरकैः ।
सुजातकैः पफलैः भक्ष्यभोज्यैः सुसंस्कृतैः।
राजखण्डवचोष्यैश्च त्रिजातकसमन्विन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणामिति ।
विदारी छैष्णवर्ण कुष्माण्डफलम् । कम्बुकः कर्शराख्यशाकं

५४
नृसिहप्रसादे

कन्दः। मूरणः कन्दः, कर्कन्धूः तिक्तकर्कटी, दीर्घछान्दसः । राजशाकं कृष्णसर्षपः, इङ्गदस्तापसतरुः, फलानि मुद्रामलकानि क्षीरिका फलाध्यक्षी, राजखाण्डवः पानविशेषः, त्रिजातक लवङ्गलातेजपत्राणि ।

कात्यायनः

अथ तृप्तिगम्याभिरोषधोभि र्मसन्तृप्तिरारण्याभिर्वा तदलाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति गाउउनमेषा आलब्धव्याः शेषानि क्रीत्वा लब्ध्वा वा स्त्रय मृताना वाऽऽहृत्य" इति ।

देवल -

‘वृष्यन्ति मत्स्यैदमासौ त्रीन्मासान् रुरुभिमृगैः।
शाकुनैश्चतुरो मासान् पञ्च तुष्यन्ति पार्षतैः । ।
शशैः षाण्मासिकी तृप्तिः कूर्पः स्यात्सप्तमासिकी ।
अष्टौ मासान् वराहेण नव तृष्यन्त्यजेन च ॥
दश माहिपमांसेन तृप्यन्त्येकादशाविकै: ।

तथा-चतुरः शाकुनैः, पश्च रौरवेण, पर्पणेन, सप्त कानअर्थ

वाराहेण नव मेषमांसेन, दश माहिषेण, एकादश पार्षतेतेन" इति ।

तथा-अथाक्षया तृप्तिः बालच्छगो मधु महाशल्को
वर्षासु मघासु च गजच्छायायाञ्च तामुक्तफलाः, उस अनड्वान् ,
आलब्धाः कृतालम्भा ग्राह्याः ।

बौधायन –‘अथ सतिलगोधूमशालिमुद्छुष्णमाषश्यामा क.
प्रियङ्गीहिविकारां दद्यात्’ इति ।

‘मुन्पनानि पयः सोमो मांस यच्चानुपस्कृतम् ।।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते" इति ।

५५
श्राद्धसारे ग्राह्य हविर्द्रव्यनिर्णयः

अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम् ।

अक्षारलवणस्तु उच्यते

“तिलमुदाहृते शैब्यं सस्ये गोध्रमकोद्रवो ।
धान्यकं देवधान्यं च शमीधान्यं तथैक्षवम् ।
स्विन्नधान्य तथा पण्यं मूलं रगणः स्मृतः” इति ।

केचित्तु अत्र क्षारशब्देन सज्जीक्षारादिक पठन्ति ।

तदत्राग्राह्यम् , गोधूमप्रभृतीना महता प्रयासेन श्राद्धद्रव्य
त्वेनोपपादितत्वात् , तस्मादन्यत्र सज्जीक्षारादिक लवण ।
मत्र सामुद्रं सैन्धवं वा श्राद्धं न कृत्रिमं ग्राह्यम् । तथा च
ब्रह्माण्डपुराणे

‘‘सामुद्रं सैन्धवं चैव प्रकृत्या हविरुच्यते ।
पवित्रे परमे वैते प्रत्यक्षे अपि सर्वदा’ इति ।

अत्यक्षवचनं पवित्रत्वप्रतिपादनार्थं, न पुनर्दानाय, दानं चौ

दनादिना संमिश्रस्यैवेति ।
आदित्यपुराणे

“मधुकं रामठं चैव कपॅरं मरिचकॅडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रिपुसं तथा” इति ।

त्रिपुसशब्देन कश्चित्सस्कारको द्रव्यविशेषः । रामठं हिङ्गु ।

“यत्किञ्चिन्मधुना मिश्री गोक्षीरं घृतपायसम् ।

दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः” इति ।

अत्र दध्यादिकं महता प्रयासेनापि गव्यमेवोपादेयम् , तदसम्भवे

माहिषम् ।

५६
नृसिहप्रसादे

त्रिकाण्डमण्डन –

“धूतार्थे गोघृतं ग्राह् तदभावे तु माहिषम् ।
आजं वा तदलाभे स्यात् इति शास्त्रविनिश्चयः” इति ।


अजाक्षरसम्भूतमजम् । क्षीरादिविषयेऽपि तेनैवोक्तम्

यत्र मुख्यं दधि क्षीर तत्रापि तदलाभतः ।
अजादेः क्षीरदध्यादि ग्राह्यमेव न संशयः ।
द्वौ मासौ मत्स्यमांसेन त्रीन्मांसान् हारिणेन तु ।
औौरभुणाथ चतुरः शाकुनेनेह पञ्च तु ।
षण्मासान् मृगमांसेन पार्षतेनेह सप्त वै ।
अष्टावैणेन मासेन रौरवेण नवेन तु ।
दश मासांस्तु वृष्यन्ति वराहमहिषामिषं: ।
शशकच्छपयोमसं मासानेकादशैव तु ।
संवत्सरं तु गव्येन पयसा पायसेन वा ।
वाघीणसस्य मांसेन तृप्तिद्वदश वार्षिकी ।
कालशाकं महाशल्काः खगं लोहामिषं मधु ।
आन्त्यायैव कल्पन्ते मुन्यनानि च सर्वशः इति ।
वाघीणसो रक्तवर्णयुद्धछागः ।


तदुक्तं विष्णुधर्मोत्तरे

‘त्रिपिबं त्विन्द्रियक्षीण यूथस्याग्रसरं तथा ।

रक्तवर्णं तु राजेन्द्र छगं वाधीणसं विदु'रिति । महाशको

मत्स्यविशेषः । खङ्गः खङ्गमृगलोहो लोहितवर्णछागः ।

५७
श्राद्धसारे द्रव्यनिर्णयः

“खामिषं महाशल्क मधु मुन्यन्नमेव च ।
लोहामिषं महाशाक मासं वाधीणसस्य च ।
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः इति ।

मधु माक्षिकम् । सुन्यन समाराय नीचरादि । लोहस्तु

छागः, तदामिषं लोहामिषम् । महाशाकं कालशाकम् । स्पष्टम
न्यत् । अत्र यद्यपि मांसमध्वादीनि सर्ववर्णानां सामान्येन शुद्ध
योग्यानि दर्शितानि तथाऽपि पुलस्त्योक्ता व्यवस्था द्रष्टव्या

‘‘मुन्यन्नं ब्राह्मणस्योक्त मास क्षत्रियवैश्ययोः ।
मधुप्रधानं शूद्रस्य सर्वेषामविराध यन" ।

इति स्मरणात् ।

अयं हि स्मृत्यर्थ -नीवारादि मुन्यन्नं यच्छुद्धयोग्यमभिहितं तद् ब्राह्मणस्य प्रधान समग्रफलदम् , यच्च मांस तत् क्षत्रि यवैश्ययोः प्रधानं, यत् क्षौद्रमुक्तं तद् शूद्रस्य, एतत् त्रितयव्यतिरिक्त यदविरोधि चाप्रतिषिद्ध वस्तु शाकादि, यच्च वि हितं हविष्यं कालशाकादि, तत्सर्वेषां सर्वफलदं नतु ब्राह्मणस्य नी वारादि द्रव्यमेव प्रधान, क्षत्रियवैश्ययोस्तु मासं प्रधानमित्युक्तं, तत्कथं, यतो ह्यविशेषेण मांसं श्राद्धदो विहितं तद् ब्राह्मणच्यतिरि क्तानामेवेदमिति कश्चिन्नियमहेतुरस्ति येनेदृशी व्यवस्था भवेत् , अत्र भिधीयते सत्यमस्ति बहुषु ग्रन्थेषु श्राद्धदौ मांसोपादानं तद्यत्र भक्ष्य

तया प्रवृत्तिस्तद्विषयमेवेस्यवगन्तव्यं, न सर्वविषयं, लोकगर्हित्वात् ।
५८
नृसिहप्रसादे

तदाह याज्ञवल्क्यः

‘‘कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।
अस्त्रग्र्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु” इति ॥

ततः श्राद्धे मांसविधानं क्षत्रियादिविषयं ज्ञेयम् ।

‘विना मांसेन यच्छाद्धं कृतमप्यकृतं भवेत् ।
तृप्यन्ति पितरो यस्मादलाभे पायसादयः"

इति वचनं क्षत्रियादिविषय ज्ञेयम् ।

तथाऽत्र पितृगीता गाथा भवति –

‘‘कालशाकं महाशल्कं मांसं वार्षीणसस्य च ।
विषाणवज्य ये खङ्गा आसूर्य' तान् लभेमहि" इति ।

यमः

भक्ष्यं भोज्यं तथा पेयं यत्किचित् पच्यते गृहे ।
न भोक्तव्य पितृणां तदनिवेद्य कथंचन ।।
यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः ।।
तत्तत्पितृणां भवति परमं प्रियमेव हि ।।
यवीहिसगोधूमतिला मुद्राः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पाचाश्चात्र शोभनाः ॥
अनमिष्ट हविष्यं च दद्यादक्रोधनोऽवरः" इति ।
अन्न-भक्ष्य-भोज्य-लेह्य -चोष्य-पेयात्मकं पञ्चविध दृष्टम् ।

यद् ब्राह्मणाय कर्णे पितृभ्यो रुचितं तनुच्यमानं हविष्पमनिषिद्धे च

आदवियोग्यम् । त्रीहि-शालि-यव-गोधूम-मुद्ग-माष-मुन्यन्न
कालशाक-महाशल्क-एल-शुण्ठी-मरिच-हिङ्गु-गुड-शर्करा

५६
श्राद्धसारे हविर्द्रव्यनिर्णयः

कटुर-सैन्धव-साम्भर-पनस-नारिकेल-कदली-बदर-व्य - पयो-दधि-घृत-पायस-मधु-मास प्रभृति स्मृत्यन्तरप्रसिद्धं वेदित व्यम् । पनसमिति कौङ्कणदेशप्रसिद्धः फलविशेषः । मुन्यन्नमिति यदफालकृष्टश्यामाकनीवारादि तदभिधीयते । नच वानप्रस्थप्रसिद्धम् ।

हविष्यामित्यनेनैवायोग्यस्य स्मृत्यन्तरश्रसिद्धकोद्रवमसुरचक कुलित्थ पुलक निष्पाव राजमाष वातोऊ बृहतीद्वयोदकी वंशाइकुर पिप्पली वचा शतपुष्पोमा विहल कृत्रिमलवण माहिषचमरीक्षीर दधि घृत कवकादीनि निषिद्धानि । यान्यत्राप्रसिद्धानि द्रव्याणि तानि वैद्यकशास्त्रे द्रष्टव्यानि । क्रोधहेतुसम्भवेऽप्यक्रोधनः, अवरो ऽव्यग्रः । देयमातृप्तेः शब्दात् यत् किंचिदुच्छिष्यते तदद्यात् । उच्छेषणस्य दासवर्गभागित्वात् । उच्छेषणं ब्राह्मणेषु विस जितेषु निक्षेप्यं भूमौ ।

‘‘उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते” इति मनुः (३२४६)

अथ श्राद्धे वज्रेंद्रक्ष्याणि ।

तत्र व्याप्त

“अश्राद्धपानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिङ्गुर्देव्येषु शाकेषु कालानलशुभास्तथेति ।

कोद्रवाः कोरदूषकाः । पुलकाःछन्दसोऽत्र मध्याक्षरदीर्घ

भावः । संस्कारद्रव्येषु हिङ्गुद्रव्यमश्राद्धेयम् । कालः कुष्णाञ्जनः,
अनलश्चित्रकःशुभाः शुम्भाख्यः शाकविशेषः । एतानि शाका
दीनि न श्रद्धेयानि ।

६०
नृसिहप्रसादे

ननु--

‘‘मधुक रामठ चैव कर्दू र मरीचं गुडम् ।

इत्यादित्यपुराणे हिइगु द्रव्यस्य श्रद्धेयता अत्राश्राद्धेयता अतो

विरोधः परस्परम् । अत्राभिधीयते--अतिरात्रे षोडशिनं गृह्वाति
नातिरात्रे षोडशिनं ह्यतीति वाक्यविहितयोः षोडशिग्रहणा
ग्रहणयोरिब विकल्प इष्यते ।
तथा विष्णुपुराणे

“श्राद्धे न देया पालख्या तथा निष्पावकोद्रवौ ।
मसूर क्षार वार्ताक कुलत्थ शप शिशवः इति ।

क्षारो यवक्षारादिः। भरद्वाज.

“मुद्गाढकोमाषवर्ड विदलानि दद्यात्” इति ।
मुद्गः कृष्णेतरो मापः कुलत्थानुपलक्षयति ।

तदुक्तं चतुर्विंशतिमते

‘‘कोद्रवा राजमाषश्च कुलत्था वरकास्तथा ।
निष्पावाश्च विशेषेण पञ्चैतास्तु विवर्जयेत् ।
यावनालानपि तथा वर्जयन्ति विपश्चितः ।
तैलमष्यापदि प्राज्ञः सप्रयच्छन्ति याज्ञिकाः " इति ।

आपदि अन्यवस्त्वभावे याचनाल कञ्जिका तैलैरपि कार्येति ।

वरका वनमुद्गाः । प्रसिद्धमन्यत् । अत्र निष्पावनिषेधः कृष्ण
निष्यावविषयः ।
तथा च स्मृतिः

‘कृष्णधान्यानि सर्वाणि वर्जयेच्छादकर्मणीति ।

६१
श्राद्धसारे हविर्द्रव्यनिर्णयः

निष्पावाश्चात्र शोभना” इति मार्कण्डेयपुराणवचनं तु कृष्णेतर
निष्पावविषयतया व्यवस्थापितं स्यात् ।
मरीचिरपि

‘‘कुलत्थाश्चणकः श्राद्धे न देयाश्चैत्र कोद्रवाः ।
कटुकानि च सर्वाणि विरसानि तथैव च' इति ।

तथा मदालसावाक्यम्

यच्चोत्कोचादिना प्राप्तं पांतताद्यदुपार्जितम् ।
अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विवर्जितम् ।
पित्रर्थ मे प्रयच्छ त्वमित्युक्त्वा यदुपाहृतम् ।
वर्जनीयं सदा सद्भिस्तत्तद्वै श्राद्धकर्मण इति ॥

उत्कोचादिनेत्यत्रादिना स्तेयादिग्रहणम् । गोमिथुनादधिक

कन्याशुल्कोमन्यायकन्याशुक्लोत्थमत्र श्राद्धकर्मणि विगर्हितं विवर्जितम्।
तथा

वेदविक्रयजं नेष्टं स्त्र्याि यच्चार्जितं धनम् ।
न देयं पितृदेवेभ्यो यच्च क्लीबादुपार्जितम्’ इति ।

विष्णुपुराणेऽपि ।

‘‘भूस्तृणं सुरसा शिशुः पालङ्कया सुसुकं तथा ।
कूष्माण्डालाबुवातककोविदारांश्च वर्जयेत् ” इति ।
भूस्तृणो भूतृणः छन्दसत्वात् सुडागमः।

उशना अपि --

“नालिका शणछत्रांककुसुम्भालाबुविड्भवान् ।
कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत्’ इति ॥

६२
नृसिहप्रसादे

वर्जयेद् गृञ्जन श्राद्धं काञ्जिक पिण्डमूलकम् ।
करञ्जं येऽपि चान्ये वै रसगन्धोत्कटास्तथा" ” इति ।

दोघानाला नालिका अग्रभागेऽपल्लवा । शणछत्राकं

शिलीन्ध्रः, कुम्भी श्रीपणिका । कम्बुक वृन्तालाबुकम् । जनं
विषलिप्तशत्रहतं मृगमांसम् ।
तदुक्तम् -

‘विषलितेन शस्त्रेण मृगो यः परिहन्यते ।
अभक्ष्य तस्य तन्मांस तद्धि वै गृञ्जनं स्मृतम् इति ।

अथवा रक्तनाल गृञ्जनम् ।

तदुक्त सुश्रुतं --
“रक्तनालं गृञ्जनकमिति । रक्तकन्दविशेषो गृञ्जनम् ।
स च पलाण्डुविशेषः । इदं गृञ्जनं सर्वथाऽभक्ष्यमेव ।
तथा पुराणे

“लशुनं गृञ्जनं चैव पलाण्डं पिण्डमृलकम् ।
कलम्बान्यपि चान्यानि हीनानि रसगन्धतःइति ।

केचित्तु शब्दार्थानभिज्ञा गृञ्जनभ्रान्त्या गाजरमभक्ष्यं मन्यन्ते

तद्विचारासहम् , भक्ष्यमूलेषु गाजरस्य पाठात् ।
तदुक्तं ब्रह्माण्डपुराणे

‘‘वैकङ्कतं नारिकेलं शृङ्गाटकपरूषकं ।
पिप्पली मरीचं चैव कपलं बृहतीफलम् ।
नारङ्ग चात्र वै देयं दीर्घमूलकमेव वेति ।
तच्च मूलकं चतुर्विधम् । यदवोचद्धन्वन्तरि.

५५
श्राद्धसारे हविर्द्रव्यनिर्णयः

स्खप्रणीते आयुर्वेद निघण्ट्

‘‘मूलकं हरिपर्णं च मृलिकाक्षारसेवितम् ।
नीलकन्दं मह्कन्द रुचिष्य हस्तिदन्तकम् ।।
चाणक्य मूलकं चान्यच्छलेय मरुसभवम् ।
शाखामर्कटकं मिश्री विष्णुगुप्तमनं तथा ।।
चतुर्थमूलिकं चान्यनिर्दिष्टं तद्धि गाजरम् ।
पीतकं मधुरं स्वादु तच्च नारङ्गवर्णकमिति ।

नन्वेतदेव गृञ्जनमिति चेन्मैवम् । सुश्रुतकारादिभिर्गुजरात्

गृञ्जनस्य भेदेनाभिहितत्वात् । गृञ्जन' प्रकृत्य

‘कन्दो महौषध, मद्दकन्दोयोगृञ्जनो दीर्घपत्रकः" इति ।।
“पलाण्डुर्यवनेष्टश्च लाक्षाको दृङ्मः स्मृतः ।
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् ।
करण्यश्च पलाण्डुश्च लतार्घश्च परारिका ।
गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः इति ।

तथाऽन्यत्र

‘तीक्ष्णो गृञ्जनको ग्राही पितृणां हितकुन्न स’ ? इति ।

तथा--

“वर्णगन्धरसैस्तुल्यो गार्जारस्तु पलाण्डुना ।
पण्यमूलसूक्ष्मत्वात् भिद्यतेऽसौ पलाण्डुत’ इति ॥

ततः प्रद्वेषमात्रेण गाजरञ्जनयोरभेद मन्यन्ते । राजनि

घण्टुसुक्षुतादिषु तु महान् भेदः।
तथोक्त' वाक्यममिसायाम्--'रक्तनालं गृञ्जनकमिति उधृते

६४
नृसिहप्रसादे

क्तनालविषये वाचकस्य गृञ्जनशद्वस्यान्धपरम्परया मन्वादिना गाज रमभक्ष्यं मन्यन्ते । उक्तं चैतद् बहु प्रायश्चित्ते ।

खः--

‘वर्जयेद् गृञ्जनं श्राद्धं काञ्जिका पिण्डमूलकम् ।
कलम्यां यानि चान्यानि हीनानि रसगन्धतः ॥
श्राद्धकर्मणि वज्यनि कारणं चात्र वक्ष्यते ।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ।
ब्राह्मणेभ्यो विस्फुरन्तः पतितास्तोयबिन्दवः ।
तत एतानि जातानि वज्यानि श्राद्धकर्मणि ।
पिप्पली मरिचं चैव पटोल बृहतीफम् ।
वंशं करीरं सुरसं गर्ज भूतृणानि च ।
अवेदोक्ताश्च निर्यासा लवणान्युषराणि च ।
श्राद्धकर्मणि वर्षाणि याश्च नायों रजस्वला इति ।

वंशः कुरीरः वंशाङ्कुरः । सर्जकं श्वेतकुठेरपत्रम्। अवे

दोक्ता वेदप्रतिषिद्धा निर्यासा व्रश्चनप्रभवाः। ऊषराणि कृतलव
णानि । रजस्वला दिनत्रयार्घमनिवृत्तरजस्का ।

तथा योगीश्वर

‘नालिका शणछत्राकं कुसुम्भालाबुविभवान् ।
कुम्भी कंबुक-वृन्ताकं कोबिदारांश्च वर्जयेत् ।
तथा कालभरूढानि पुष्पाणि च फलानि च ।
विकारवच्च यत् किञ्चित् प्रयत्नेन विवर्जयेत्" इति ।।

६५
श्राद्धसारे हविनिर्णयः

तथाच स्मृत्यन्तरम्

भक्षांश्च दधिनीपमातुलिङ्गकानि वर्जयेदिति ।

तथा भरद्वाजः

‘नक्तोद्धूतं तु यत्तोयं पल्वलाम्वु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वजकन्दश्च पिप्पली ।
तन्दुलीयकशाकं च माहिषं च पयो दधि ।
शैविकानि करीराणि कोविदारं गवेधुकम् ।
कुलत्थ शणजीराणि करम्भाणि तथैव च ।
अब्जादन्यद्रक्तपुष्प शिशुः क्षारस्तथैव च ।
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च ।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ।
आविकं मार्गमौष्ट्र च सर्वरैकशफं च यत् ।
माहिषं चामरं चैव पयो वज्यं विजानते"ति ॥

शङ्कने

‘‘कृष्णाजाजी विटं चैव शोतपाकी तथैव च ।
वर्जयेव्वणं सर्व तथा जम्बुफलानि च ॥
अवज्ञातावरुदितं तथा श्रद्धेषु वर्जयेत् ।
कृष्णाजाजी कृष्णजीरका, विटं विडाख्यं लवणम् ।

ब्रह्माण्डे

‘‘शासनारूढमन्नायं पादोपहतमेव च ।
अमेध्यान्तर्गतैः सृष्टं शुष्कं पर्युषितं च यत् ।
द्विः स्विन्नं परिदग्धं च तथैवाग्रावलेहितम् ।

६६
नृसिहप्रसादे

शर्कराकीटपाषाणैः कचैर्यचाप्युपद्रुतम् ।
पिण्याकगर्भितं चैव तथाऽतिलवणं च यत् ।
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्ष लवणीकृताः ।
वाग्भावदुष्टश्च तथा दुटैश्चोषहता अपि ।
वाससा चावधूतानि वज्र्योनि श्राद्धकर्मणि’ इति ।

द्विक्षस्विन्न द्विपक्वं, परिदग्धमतिदर्थं, अग्रावलेहितं पूर्वमेवा

न्येनास्त्रादितं, मथितं विलोडितं निर्जलं दधि । सिद्धा भक्ष्या
आमलकादयः । प्रत्यक्षलवणीकृताः भोक्तरि पश्यति लवणेन ।
मिश्रिताः ।
याज्ञवल्क्यः

“सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।।
औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकमू” इति ।

या वृषेण सन्धीयते सा सन्धिनीत्युच्यते । अनिर्दशरात्राः,

वत्सरहिताः । तासां गवा पयः परिवर्जयेत् । आरण्यकपयोनिषेध
स्तु आरण्यमहिषीपयोव्यतिरिक्तविषयः ।

“अनिर्दशाया गोः क्षीरमौष्ट्रमैकशकं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥
आरण्यानां च सर्वेषां सृगाणां माहिषं विना

इति मनुस्मरणात् ।

सन्धिनीतीरप्रभृति कामतो भक्षयित्वा त्रिरात्रमुपवासः । अ
कामतवेदहोरात्रमुपवासः । तदाह मनुः--
शेषेऽपवसेददरि’ति ।

६७
श्राद्धसारे हविनिर्णयः

तथा ब्राह्मपुराण

‘घृतात् फेन धृतान्मण्डं पीयूषमथ चार्द्रगाः ।
सगुडं मरिचारं तु तथा पर्येपित दधि ।।
तथा तक्रमपेयं च नष्टस्वादं च फेनवत्' इति ।

घृतात् फेनं घृतादुद्धृत्य फेनमपेयं, वृतादुद्धृत्य मण्डं

यत्तदपेयम् । श्राद्गोः प्रसवप्रभृत्यनिष्ठत्तरजस्काया गाः क्षीरमपे
यम् । गुडमरिचोपेत पर्युषितं दधि चापेयम् , यच्च बहुदिनस्थित्या
दीर्ण स्फुटितं, दीर्घकालस्थित्या यच नष्टास्वाद सफेन तच्च न पेयम् ।
तथा मनुः--

‘लोहितान् वृक्षवियांसान् व्रश्चनप्रभवांस्तथा ।
शेलु गव्यं च पीयूषं प्रयत्नेन विवर्जयेदि”ति (१०५) ।

लाक्षाप्रभृतयो लोहिता वृक्षनिर्यासा इत्यभिधीयन्ते लोहित

व्यवहरणात् । निर्वासतयाऽन्येपि पाटलश्वेतपर्णहिङ्कणैरप्रभृतयो
ऽप्रतिषिद्धा इत्यवगम्यते । शेलुः श्लेष्मान्तकः। अभिनवं पयः पी
यूषः। “पीयूषोऽभिनवं पयः’ इत्युक्तेः। तच नवभभूतायाः ।
तथाच हारीत --

न वटप्लक्षोदुम्बरदधित्थनीपमातुलिङ्गानि भक्षयेदिति ।

तथा भविष्ये--

लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ।
वार्ताकं नालिकालायु जानीयाज्जातिदूषितमिति ।

श्वेतकन्दः पलाण्डुविशेषः । नित्यभोजने तु वज्र्यतया उक्ताः

शकाः ।

६८
नृसिहप्रसादे

पैठीनसः

‘वृन्ताकनालिकापौतोककुसुम्भाश्मन्तकावेति ।।
शाका न भक्ष्यः । वृन्ताकनिषेधस्तु श्वेतवृन्ताकविषयः ।
“कण्डूरं श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेदिति

देवलस्मरणात् । कण्डूरा प्रावृषेणी तस्याः फलं कुम्भाण्डं ।

कुम्भवद्वर्तुलं तृचालाबुसदृशम् ।
तथा स्मृत्यन्तर

“कुम्भाण्डं महिषीक्षीरमाढक्यो राजसर्षपाः ।
चणका राजमाषाश्च नन्ति श्राद्धमसंशयम् ।
पिण्डालुकं च तुण्डीरं करमर्दश्च कालिका ।
कूष्माण्डं बहुबीजानि श्राद्धं दत्वा व्रजत्यधः ॥

करमर्दः सुषेणः, बहुबीजानि बीजपूरादीनि द्रव्याणि नित्य

भोजनेऽप्रतिषिद्धान्यपि श्राद्धे न देयानि ।

"क्षीरादि माहिषं वज्र्यमभक्ष्यं तच्च कीर्तितमिति

षत्रिंशन्मतवचनात् ।

‘गोमहिष्याजानामनिर्दशाहानां पयो न पेयम् ।

तथा गौतमोऽपि

‘स्यन्दिनी-यमम्-सन्धिनीनां चेति क्षीरं न पेयमिति ।

स्यन्दिनो स्वयमेव क्षीरं प्रस्यन्दमाना प्रस्यन्दमानयोनिर्वा ।

यमः प्रतयमला ।

क्षीरमपेयं चित्रसाया अन्यवसायश्चे"ति ।
जात्या विशुद्धमपि कृमिकीटकशादिसंसर्गमाहारं च वर्जयेत् ।
‘विशुद्धमपि चढ्रं मक्षिकाकृमिजन्तुभिः ।
केशरोमनखेंवांषि दूषित परिवर्जयेत्’ इति देवलस्मरणात् ।

जन्तवोऽत्र मृता विवक्षिताः। केश दिदूषितमन्न पानीय वा सति

सम्भवे वज्र्यम् । असम्भवे केशादिकमुद्धृत्य उदकेन संप्रोक्ष्य हिर
ण्यसंस्पर्शनं कृत्वा भुञ्जीत । 'केशकीटावपनं–विगहत श्वभि
राघ्रातं प्रेषितं वाऽन्नं पर्युषितं ऋध्रचाण्डालद्यवेक्षितमभोज्यमन्यत्र ।
हिरण्योदकै ; स्मृष्टादिति सुमन्तुस्मरणात् । कष्टायामापद्यपि
वादिभिरवलोढ न भुञ्जीत

“‘श्रवलीढंच मार्जारध्वाङ्क्षकुक्कुटमृषकैः ।

भोजनं नोपभुञ्जीत तदमेध्यं हि सर्वतः” इति देवःस्मरणात् ।

अन्यदपि स्मृत्यन्तेरे वज्र्यतयाऽभिहितम्

‘नापणीयमन्नमश्नीयात् न द्विःपकं न पर्युषितम् ।
घृतं वा यदि वा तैलं विप्रो नाद्यनखन्युतम् ।
यपस्तदशुचि माह तुल्यं गोमांसभक्षणेः ।
हस्तदत्ताश्च ये स्नेहा लवण व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता श्रीत किल्विषम् ।
तथैकपाणिना दर्ज शूद्रदत्त न भक्षयेत्’ इति ।
श्रापणस्थानप्रतिषेधो ब्राह्मणादिव्यतिरिक्तविषयः ।

७०
नृसिहप्रसादे

तदुक्त शब्द्धेन

अपूपाः सक्तवो धानास्तनं दधि घृतं मधु ।
एतत्पण्येषु भोक्तव्यं सान्द्रलेपो न चेद् भवेत्" इति ।
तथा–पर्युषितमपि किचिदोक्तव्यम् । यथा
‘अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियार्थ इति ।।

तथा द्वल. -

“अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् ।
अपूपा यवगोधूमविकारा मण्डकादयः ” ।

वटका माषादिपिष्टमयाः प्रसिद्धाः पुनरपूपग्रहणं त्रीह्याद्यपूप

विकारोपादानार्थम् । कृसरं तिलोदनम् । स्नेहसंयुक्तं घृतेन दध्ना
वा ऽभिघारितम् । एतत् सर्वं पर्युषितं शुक्तव्यतिरिक्तं भोज्यम् ।
शुक्तमत्यलम् ।

अत्यम्लं शुक्तमाख्यात निन्दित ब्रह्मवादिभिरिति
बृहस्पतिस्मरणात् ।

ततश्च शुक्तं स्वभावतो यदनम्लो केबलकालपरिवासेन द्रव्या

न्तरसंसर्ग कालपरिवासाभ्यां वा यदस्लीभवति पायसादि न द
ध्यादि तदभिधीयते । रात्रयन्तरितं पर्युषितं, ततः शुक्तप्रतिषेधो
दध्यादिव्यतिरिक्तविषयः ।

“दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसम्भवम् ।
रुच्यं सपकं भक्ष्यं स्यात् सर्वे युक्तमितिस्थितिरिति
सङ्घस्मरणात् ।

देवलः

‘अभोज्यं प्राहुराहरं शुक्तं पर्युषित सदा ।
अन्यत्र मधुसक्तुभ्यां भक्तेभ्यः सपिषो गुडात् ।

शत्रु

‘नाद्याच्छस्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विज।’ इति ।

अभोज्यमित्यनुवृत्तौ वसिष्ठ

"अन्नं पर्युषितं कामं दध्ना घृतेन वाऽभिघारितमुपभुञ्जीत ।
अयमथहै-दध्ना घृतेन वाऽभिघारितं मयपर्पतमन काममश्नीयान्
इति । उपभोजयेदित्यनुवृत्तौ
आपस्तम्व =
"उदकेऽवधाय परकृतान्नं पर्युषितमिति। यदा परानप्युदकेऽस्र
धाय स्थापित तदा तदन्नं पर्युषितमपि उपभुञ्जीत । एवं च काञ्जिकं
सम्पादयितुं तण्डुलप्रक्षालनोदके निहितस्याननिस्रावस्य रात्र्यन्तरि
तस्य पर्युषितत्वमभोज्यत्वं नास्तीति । तज्जातस्य काञ्जिकस्यापि
अभोज्यत्वं नास्तीति मन्तव्यमिति । एवमेवाभिहित स्मृतिचन्द्रिका
करैरपि ।

‘चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं चंव सव च रसविक्रिये"ति ( ४-२५ )।

यवगोधूम्रक्ताः स्नेहसंयोगरहिता अपि अनेकरात्रयन्तरिता

द्विजातिभिभोज्याः पयोविकारा दध्यादयः । ततो मरडकाः

अथ सुवर्णादिशुद्धिः


तत्र मनुः

अग्नेश्चषां च संयोगात् हेम रूप्यं च निर्वभौ ।
तस्मात्तयोः स्खयोन्यैव निर्णको गुणवत्तर" इति ।

तथाच शातातपः

‘‘सौवर्णं राजतं वाऽपि शुद्धपात्रं तु न त्यजेत् ।
इतरेषां तु शुद्धिः स्यात्तापलेखन मार्जनैः ।

अद्भिः काञ्चनराजतशङ्कशुक्तीनां तद्गुणवर्णस्नेहवैवण्यपङ्क

तानां यवगोधूपकलायमापममूर मुद्गोमयचूर्णेर्मार्जनम् । ताम्रा
णामम्ललवणाभ्यां कास्याना भस्मना, कृष्णयसानां घर्षणं शै
लानां सिकताघर्षणैः, मणिमयानां शिलाघर्षणमाऊँनैरिति ।

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्माना ऽद्भिर्तृदा चैव शुद्धिरुक्ता मनीषिभिरिति ।
‘‘तथा राजतकांस्यानां त्रपूणां सीसकस्य च ।
शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥

योगी

‘‘सौवर्णान्ताब्जानामूर्धपात्रग्रहश्मनाम् ।
शक्ररज्जुमूलफलवासवदलचर्मणाम् ।

८१
श्राद्धसारे पात्रादिशुद्धिः

पात्राणा चमसानां च वारिणा शुद्धिरिष्यते ।
स्फ्यशूपजिनधान्यानां मुसलोलूखलानसाम ।
चरुखुक्खुवसस्नेहपात्राण्युष्णेन वारिणा।

इन्यादि । यज्ञाङ्गभूतं काष्ठं छुरिझा शकट'दि । स्पष्टमन्यत् ।


सौवर्णं सुवर्णविकारः, अब्जं शङ्कशुक्तिमुक्ताफलादि । ऊद्
वैपात्रं यागीयम् , उलूखलादिः । ऐन्द्रादयो ग्रहाः पात्रविशेषाः ।
‘ऐन्द्रं ग्रहं गृहति, माहेन्द्र ग्रहो गृह्वति' इत्यादिवाक्यप्रसिद्धः ।
अश्मा दृषदादि आर्द्रकादिमूलविदलनं वेणुदलादि च । चर्माजादेः।
प्रणीतादीनि पात्राणि । होतृचमसादयश्चससाः । इमान्युदकक्षालनेन
शुद्धयन्तीति । सुवर्णरजतमया अत्यन्तानुपहता अग्नावेव शुद्धयन्ति
अग्नेश्चापां च संयोगादिति स्मरणात् ।
संवर्तः

‘विण्मूत्रोपहतं कांस्यं श्वपाकोपहतं तथा ।
भूमौ निक्षिप्य तं पात्रं घर्षणेन विशुद्धयतीति ।
मनु –‘निर्देपं काञ्चनं भाण्डमद्भिरेव विशुद्ध तीर्थेति ।

“शूद्रोच्छिश्वपाकोपहतं कांस्यपात्रं दशवारं भस्मना मार्जितं

शुद्धं स्यात्’ इत्यापस्तम्ब । अत्यन्तोपहतौ घर्षणमेवाभिहितम् ।
ए’ सर्वत्र न्यूनाधिकशौचकल्या न्यूनघट्टपट्टतिविषया इत्यवि
रोधः सर्वत्र । बौधायनः -‘तैजसाना विण्मूत्राद्युपहतौ पुनः करणं
गोमूत्रे वा सप्तरात्रं परिखासनमि’ति । अत्र लेपनईरणाशक्तो
११

पुनः करणमन्यथा गोमूत्रे दास इति व्यवस्था । विष्णु –

“धतिकशवविएस्त्ररजस्वलोपहतानि अग्निना शुद्धयन्ती
tत । यावता न नश्यन्ति तपदलिमयोगः ।
“दशाक्यैर्विशुद्धयन्ति इति स्मरणमस्योपहृतिविषयम् ।
क्षारो भस्म, तेन दश वारे मर्जवमभिमतम् । अपरो विशेषः।
गण्डूष पादशौचं च न कुर्यात् कांस्यभाजने ।
षण्मासं तु विनिक्षिप्य पुनराकारमादिशेत्’’ इति ।

मनु'

द्रवाणां चैव सर्वेषा शुद्धिरुत्पवनं स्मृतम् ।
अपि शाकं घृतं क्षीरं स्नेहद्रव्यं पलाधिकम् ।
प्रोक्षणं संहतानां च दरघण। च तक्षणम्।

तथा

लोहानां दहनच्छुद्धिर्भस्पन गोमयेन च ।
देहनात् श्वसनाद्वापि शैलानामम्भसाऽपि वा ।
काष्ठानां तक्षणाच्छुद्धिर्जुनोमयजलैरपि” इति ।
“मचैर्मुखैः पुरीमैश्च खीचनैः पूयशोणितैः ।
संसृष्टं नैव शुद्धयेत पुनः पकेन मन्मयम्।

इति मनुस्मरणात् ।

संहतपात्रे विशेषः

‘‘संहतानां तु पात्राणा यद्येकसुपहन्यते ।
तस्यैव शोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत्” इति

८३
श्राद्धसारे अन्नादिशुद्धिः

मृद्भाण्ड मलोपहतं पुन. : न शुद्धे । “पुनः पाकान्
महीमयम्" इति योगेम्मरण न ।

इति श्रीमह्क्ष्मी सिचयुगल शेट्टभ्रमरसफलभूमण्डलमण्डन
समस्तयवनाधीश्वरश्रीनिजाममिमम्नसाम्राज्यधुरन्धरश्रीमन्प
हाराजाधिरजश्रदलपनिश अत्रिरचिते श्रीनृसिहस्रसादे
श्राद्धसारे सु दिक्षुद्धिनिर्णयः ।।



श्रथjन्नशुद्धः<



मैनु

देवद्रोऽस्या विवाहेषु यः प्रसवेषु च ।।
काकैः श्वभश्च यश्च रथंट तदत्र न विवर्जयेत् ।
तन्त्रमन्त्रमुद्धृत्य शेर्ट संस्कारमर्हतीति ।

देवद्रोणी देवयात्रा ।

मनुः

‘‘पक्षिजग्धं गवाघ्रातमवधूतमवज्ञातम् ।
दूषितं केशकीटैश्च सृ नेपेण विशुद्धयति” इति ।
मृद्ग्रहणमुदकादीनुपनयत ।
‘‘सलिलं भस्म मृद्वाऽपि’ इति वचनात् ।।

पक्षिजधं पक्षिभक्षतम्, अवधूवत पक्षिभिरुक्षिष्य त्यक्तं

वा । अवक्षुतं यस्योपरि कृत पाकोनरम् । कृमिकीटनिपाते
इयं शुद्धिः। सहपकश्चेत् परित्याग एव ।

८४
नृसिहप्रसादे

पराशरः--

‘पक्वं द्रोणाधिक वन्न काकश्वायुषघातितम् ।
ग्रासमुद्धृत्य तन्मात्रं यतु ललाश्रितं भवेत् ॥
हेमोदकेन वाऽभ्युक्षेत्र ज्वलनेनाम्बुनाऽथवा ।
अनिघालोपसस्पर्शात् सुवर्णमधुसर्पिषा ।
विप्राणा ब्रह्मघोषेण पूत भोज्यं च तद्भवेदिति ।

षट्पञ्चाशदधिकपलशतद्वयं द्रोण उच्यते ।

‘‘अन्नमेकाहिक पक्वं श्वकाकाद्युपघातितम् ।
केशकीटावपन्नं च तदप्येवं विशुद्धयति ।

क्रीतस्यापि विधिर्दष्ट एवमेव मनीषिभिरिति जमदग्निवचः

स्वल्पविषयम् ।

अथ द्रवद्यशुद्धिः।



तत्र मनु

द्रवाणां चैव सर्वेषा शुद्धिरुपवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणा च तक्षणम्’ इति ।

तथा

द्रवमाणां प्लावनेनैव घनानां प्रोक्षणेन च ।
छागेन मुखसंस्पृष्टमन्नं तच्छुचितामियात् ।।
पर्णचटकादयो घना उच्यन्ते । द्रवद्रव्यं गोरसः ।
श्रपणं घृततैलानां प्लावनं गोरसस्य च ।
भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च" इति ।

८५
श्राद्धसारे द्रवद्रव्यशुद्धिः

शङ्क'
उपवनं पूर्वभागस्थितस्य कस्य चिदशस्यापनयनम् । अघिक
अरिमाण्वतां प्लवनं द्रवाणा त्याग इति । तत्र प्रकार घृततैला
दीनां ककाद्युपहतानां प्रस्थमात्रपरिमाणाना किंचित् दूरीकृत्य
दशैः पत्रमानः सुवर्जन इत्यनुवाकेन शुद्धिः स्यात् । स्वल्पानां
त्याग एव। संहतानां कठिनानामामिक्षादीनामुपहतप्रदेशत्यागेन श्रो
क्षणाच्छुद्धिः । आधारभाण्डे स्थितं गोपय आदि न दुष्यति ।

“आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ।
घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः ॥
शुद्भाण्डस्थितं ती तथा मधु न दुष्यति इति स्मरणात् ।।

यम.--

श्रममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः ।
स्म्लेच्छभाण्डस्थिता दूष्या निष्क्रान्ताः शुचयः स्मृताः” इति ।

इदं च द्रोणाधिकद्रव्यविषयम् । देशकालाद्यपेक्षया अल्पमप्य


“निर्यासानां गुडानां च लवणानां तथैव च ।
कुसुम्भकुङ्कमाना च अणकापांसयोस्तथा ॥
विशेषात् कथिता शुद्धिरित्याह भगवान् यमः ।

निर्यासा हिङ्गभृतयः। इनं स्वल्पपरिमाणविषयम्, बहूनां तु

चण्डालादिस्सर्राऽपि प्रोक्षणेनैव शुद्धिः। अत्यल्पानां परित्याग एव,
तदपि देशकालाद्यपेक्षया परित्याज्यम् ।

८६
नृसिहप्रसादे

मृत्पर्णादृणकाष्ठानां चाण्डलस्रो सोमश्नर्यमारुतैः शुद्धिः ।
पुस्तकशुद्धिः प्रोक्षणेन । पर्णानामद्भिः प्रक्षालनं, सकृदुपभुक्ताना
तूत्सर्ग एव कर्तव्यः, पुष्पफल ।नां द्विकरवधूननं प्रक्षालनमभ्युक्षण
मिति केचित् ।
श्रसंस्कृतभूमिव्यस्तानां प्रक्षालनमेव, परोक्षकृतानामभ्युक्ष
णम् । द्रव्यहस्तस्योच्छिष्ट्रयणं मनूक्तो विशेषः

‘उक्छिन तु सस्पृष्टो द्रव्यहस्तः अथवन
अनिधायैव तद्रव्यमाचान्तः शुचितामियात् इति ।

व्यासः_

‘‘प्रथ्याकर्दमतोयानि तावत्पथि तृणानि च ।
मारुतेनैव शुद्धयन्ति पक्चेष्टकचिताने च' इति ।


इति श्रीमहालक्ष्मीनृसिहचरणसरोरुहभ्रमरसकलभूदण्डजमडनसम
स्तमवनधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरश्रीमन्महा
राजाधिराज श्रीदलपतिराजविरजिते नृसिहप्रसादे
श्रद्धसारे द्रवद्रव्यशुद्धिः



अथ धान्यादिशुद्धिरभिधीय



तत्र विष्णु –‘सिद्धस्यान्नस्य मध्ये यावदुपहतं तावदेव
परित्यज्यावशिष्टं ग्राह्यम् । सतुषस्य कण्डनप्रक्षालने विधेये ।

त्रीहयः प्रोक्षणादद्भिः शाकमूलफलानि च ।

८८
नृसिहप्रसादे

दाहछेदौ अत्यन्तोत्तमविषयौ दरिद्रस्यानुत्तमेष्वपि छेदादिना
शुद्धिः ।
योगी

प्रेोक्षणं संहृतानां च बहूनां धान्यवाससाम् ।



“वस्रधान्यादिराशीनामेकदेशस्य दूषणम् ।
तावन्मात्रं समुद्धृत्य शेष प्रोक्षणमर्हति? ॥

शेषं प्रोक्षणमईतीत्युक्तः उद्धृतमुपहतै प्रोक्षितं शुद्धं भवतीति

प्रतीयते । यदा हि राशीकृतानां सर्वेषामपि स्पशों भवेत् तदा प्री
क्षणादेव शुद्धिः । यदा बहूना स्पशोऽल्पानामस्पर्शः तदा सर्वेषां
प्रक्षालनमेव शुद्धेः कारणम् । राशेर्वहुत्वं च पुरुषग्राह्यभाराधि
कत्वम् ।
दवल

“शौर्षरुढकगोमूत्रैःशुद्धयत्याविककौशिकम् ।
सश्रीफलैरंशुघटं सारिष्टं कुतुषं तथा' ।।

गौरसर्षपैः क्षौममिति शेषः । अक्षारमृदुलै कौशिकं शुद्धय

ति, कुतुपः पर्वतच्छागलोमनिर्मितः कम्बलः । अरिष्टफलं केतक,
श्रीफलं विल्वफलम् । इयं शुद्धिरधिकोपघाते वेदितव्या । अल्पे
प्रोक्षणस्यैव युक्तत्वात् ।

“ऊर्णाकौशेयकुतुपशणक्षौमदुकूलकाः ।
प्रल्यशौचाद्भवन्त्येते शोषणमोक्षणादिभिः ।

५६
श्राद्धसारे पात्रादिशुद्धिः

तान्येवामेध्ययुक्तानि क्षालयेनछोधनैः स्वकैः ।
तूलिकामुपधानं च पुष्परक्ताम्बर तथा ।।
शोषयित्वाऽऽतपे किञ्चित्करैः सम्मार्जयेन्मुहुः।
यच्चापि वारिणा प्रोक्ष्य विनियुङ्कोन कर्मशिला ।
तान्यथतलिष्ट त ? तरिः ।
पुष्परक्ताम्वरमिनि प्रक्षालनेन सह रागरक्तोपलक्षणम् ।

ततश्च यत्प्रक्षालनेन विनष्टरागं न स्यात् प्रक्षालनेनाविनष्ट

रागं तदातषशोषणादिना शोष्यं , वस्त्रसहितस्यैव नाभेरुर्दस्पर्श
ऽवगाहनम् , अधस्तात्प्रक्षालनम् । संहतानां प्रोक्षणमिति शब्दः ।
यन्त्रादुत्तोणनामहतनवानां वस्त्राणामभ्युक्षणम् ।

इति श्रीमल्लक्ष्मीनृसिहचरणसरोरुहभ्रमरसकलभूमण्डलमण्डननि
जामसाहसमस्तधुरचरश्रीमन्माराजाधिराजश्रीदलपतिराजविरचिते
श्रीवृसिंहप्रसादे श्राद्धसारे वस्त्रशुद्धिः।



अथ देहशद्धिरभिधीयते।


तच्च शरीरं ध्यानज्ञानतपोऽन्याहारराहित्यादिना शुद्ध्यति ।
तदुक्तं मनुना (अ ५• १०५-१०६ )

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धः कर्तृणि देहिनाम् ।


१२

९१
श्राद्धसारे शुद्ध्यपवादः

शङ्खः

“ नारीणा चैत्र वन्साना शकुनना शुनां सुखम् ।
रत प्रस्रवणे वृक्षे मृगयाय सदा शुचिथ् ।।

तथा--

‘आकराः शुचयः सर्वे शकुनिः फलपातनं ।
श्वा मृगग्रहणे मेध्यः त्रोभुग्वेषु च वारुणी' ति ॥

स्त्रीमुखेष्विति पीतमद्याया अपि ब्राह्मणाभाययाः। शूद्रायां

बुद्धिपूर्वकं गन्धस्त्रासादनपूर्वकं गधरसास्वादन वर्जितम् । मुखं
रतिसमये संस्पर्शाऽपि शुद्धमिति ।
यमः--

‘‘अपूपाः काञ्चनं गावः स्त्रीषु ब कुनपं जलम् ।
न दूषयन्ति विद्दसो यथेषु चसम यथा ।
मुखतो गौरमेध्या तु मध्येऽको मुखतस्तथा ।
पृष्ठतो गौर्गजः स्कन्धे सचतेः स्त्री शुचिस्तथेति ।

मनु--

अदुष्टाश्च तथा धारा वातोद्धूताश्च रेवणः ।
स्त्रियो वृद्धश्च बालश्च न दुष्यन्ति कदाचन” इति ।

मनुः

मक्षिका विषुषश्छाया गौश्वः सूर्य एव च ।
राजा भूर्वायुरग्निश्च स्पर्श मेध्यानि निदिशेत्" इति ।।

अत्र मक्षिकाग्रहणेन अवर्जनीयस्पर्शा दंशादय उपलक्ष्यन्ते ।
९२
नृसिहप्रसादे

“मधुपर्के च सोमे च शसु प्राणाहुतीषु च ।
नोच्छिष्टस्य भवेदोषस्त्वनेश्च वचनं तथेति ॥

अप्सु इति । भोजनोत्तरममृतोपस्तरणमसीत्यमृतीकरणार्थ या

आपो गृह्यन्ते तास्विति यावत् । मधुपर्कादिषु मन्त्रोच्चारणे कार्ये उ
च्छिष्टदोषो न हि ।
तथा

“ताम्बूलेनुफले चैव भुक्तस्नेहावशिष्टके।
दन्तलग्नस्य संस्पर्शी नोच्छिष्टो भवति द्विजः ।
त्वग्भिः पत्रैर्नूलफलैः तृणकाष्ठप्रयैस्तथा ।
सुगन्धिभिस्तथा द्रव्यैनोच्छिष्टो । भवति द्विजः" इति ।

उच्छिष्ट इति आचमनार्हप्रायश्चित्तयुक्तः स उच्यते । द्रव्यं

च भक्ष्यभोज्यादि। आचमनविधावेवं युक्तम्। श्रमणिबन्धं पाणी प्रक्ष
स्याविति। यदि कश्चिद् द्रव्यहस्त उच्छिष्टस्पृष्टस्तदा तदा द्रव्यं निधा
यैवाचननं कर्तव्यम्। तत्रायं भावःयथा पुरुषाशौचसम्बन्धात् द्रव्य
मशुचि सम्भवति तथैव तच्छौचसम्बन्धाच्छुचि भवतीति । न चात्र
द्रव्यं निधयाऽऽचामेदिति गौतमवाक्यविरोधः । गरीयो द्रव्यं निधा
याचामेदित्येवं परत्वात् । ततश्च गरीयो निधायान्यदङ्गस्थं कृत्वाऽs
चापेदिति शास्त्रार्थः ।
तथा

‘दधि सर्पिः पयः क्षौद्रं भाण्डदोषो न विद्यते ।
मार्जारवैव दर्वी च मारुतश्च सदा शुचि॥

९३
श्राद्धसारे श्राद्धभेदः

तथा

‘मार्जारनकुलौ स्पृष्टौ शुद्धाश्च मृगपक्षिणः" इति ।
कर्मणि मार्जारस्पर्श स्नानम् । ततश्च अदृष्टोपहन न दोषः ।



इति श्रीमच्दमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धर श्रीमन्म
हाराजाधिराजश्रीदलपतिराजविरचिते श्रीनृसिहप्रसादे
श्रद्धसारे धान्यशुद्धिः।




तत्र आढं द्विविधं पार्वणमेकोद्दिष्टं च । तत्र पार्वणं नाम यत्र
पुरुषत्रयमुद्दिश्य क्रिया तत्पार्वणम् , एकपुरुषोद्देशेन क्रियमाण
मेकोद्दिष्टम् । एतद् द्विविधमपि त्रिविधं, नित्यं नैमित्तिकं काम्यं च।
तत्र जीवनोपाधितया विहित नित्यं यथा दशै विहितममावास्याश्रा
दम् इति । अनियतनिमित्तकं नैमित्तिकं यथा चन्द्रोपरागादौ विहि
तम् । कामनानिमित्ततया विहितं काम्यं । यथा तिथिनक्षत्रादिषु ।
पुनर्दादशधा नित्यनैमित्तिककाम्यवृद्धिश्राद्धसपिण्डपार्वणगोष्ठीशुद्धय
`कर्माङ्गदैविकयात्रापुष्ट्यर्थानि ।
तथोक्तं विश्वामित्रेण

“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
पार्वणं चेति विज्ञेयं गोष्ठ्यां शुद्धयर्थमष्टमम् ।

९४
नृसिहप्रसादे

कमङ्ग नत्र क्षेत्र दैघिऊ दशमं स्मृतम् ।
यात्रास्वेकादशं प्रोव पुष्ट्यर्थं द्वादशं स्पृतम् ” ।

इत्येते द्वादश भेदास्तेष्वेवान्तर्भूता इति माधवाचार्यः । पृथगेवेंते

इति स्मृतिरत्नावलीकारा.-तलक्षणमाह पारस्कर –

‘अहन्यहनि यच्छुद्धं तनित्यमिति कीतितम् ।
वैश्वदेवविहीनं तु अशक्तावुदकेन तु ॥
एकोद्दिष्टं तु यच्छद्रं तन्नैमित्तिकमुच्यते ।
तदष्यदैविकं देयमयुग्मानाशयेद् द्विजान्” ॥

काम्यमभिलषितार्थसिद्धयर्थमनुष्यमानम् । पुत्रजन्मविचा

हादौ क्रियमाणं वृद्धिश्राद्धमित्युच्यते । सपिण्डीकरणं सपिण्डनम् ।
प्रतिपर्व क्रियमाणं पार्वणम् । गङ्चामिति गोठे क्रियमाणम् ।
तदाह वृद्धवशिष्ट

‘अभिप्रेतार्थकं काम्प श्रद्धं पार्वणकं स्मृतम् ।
पुत्रजन्मविघाहादौ वृद्धिश्राद्धमुदाहृतम् ।
नवानीतार्घपात्रं च पिण्डं च परिकीर्तितम् ।
पिण्डपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ।
नवानीतार्घपात्रमिति निरन्तरनेतार्थ पात्रमिति यावत् ।

पिण्डशब्दस्तूभयलिङ्गः । इत् पिण्डं पततीति प्रयोगदर्शनात् ।

प्रतिपर्व भवेद्यस्मात् तेन स द्विजसमैः ।
प्रोच्यते पार्वणश्राद्धं मासिकं कैश्चिदिष्यते ॥
मासि मासि भवं मासिकमिति यावत् ।
“गोष्टया यत् क्रियते अद्वै गोष्ठीश्राद्धं तदुच्यते ।

९५
श्राद्धसारे वस्त्रादिशुद्धिः

बहूना विदुषां प्राप्त सपात्र पितृतृप्तये ।।

एतच्च पृथकूप-सुहेश' ममृष्फस्यान्यायत्वान् ।

यतो बहूनां विदुषां यत् श्राद्धस्य जीवने अस्थिते पृथकूपाकसाधन
सामग्रीरहिताना तीर्थेऽनुनप्ताना श्राद्धकरणयुक्ताना द्रष्टव्यमिति ।

‘यथाशक्त्याऽभिरूपाणां ब्राह्मना च भोजनम् ।
शुद्धर्थमिति तत् प्रोक्तं श्राद्धं पार्वणचत कृतम् ।

शुद्धर्थमिति चीर्णप्रयवनस्य ब्राह्मणभोजनानन्तर वचनादात्मनः

शुद्ध्यर्थम् । अभिरूपपदं पूर्व व्याघ्नम् । कर्माङ्गमिति यागादौ
क्रियमाणम् । दैविकमिति देवनुद्दिश्य क्रियमाणम् । यात्राश्राद्ध
मिति विनिर्गमनसयये क्रियमाणम् । तदाह पारस्कर

‘निषेककाते सोमे च सीमन्तोन्नयने तथा ।
यं पुंसवने श्राद्धं कर्माङ्ग वृद्धिवत् कृतम् ।

निषेको गर्भाधानम् । सीमन्तोन्नयनपुंसवनग्रहणमुभयसंस्कार

प्रतिपत्स्यर्थम् । चशब्देन जातकर्मादिकेवलपुरुषसंस्कारगुणो लभ्यते।
सोमग्रहणं दर्शपूर्णमासाद्यर्थम् । वृद्धिवदित्यनेन नवदेवत्यम् ।

“देवानुद्दिश्य क्रियते यत्स दैविकमुच्यते ।
हविष्येण विशिष्टेन द्वादश्यादिषु यत्नतः ।

हविष्येणेति त्रीहियवशालिमुद्गरूपेण । विशिष्टेनेति ।

एतदेव तस्य विशिष्टत्वं यत् पायसधूतशर्करादध्यादियुक्तत्वम् ।
द्वादशी दशम्यादितिथीनुपलर यति । आदिशब्दो भानुवारदीन् ।

‘गत्वा देशान्तरं यस्तु श्राद्धं कुर्यातु सर्पिषा ।

९६
नृसिहप्रसादे

यात्रार्थमिति तत् त्रोक्तं प्रदेशे च न संशयः। ।

गत्वा देशान्तरमिति यद्यपि अविशेषेणाश्रावि तथापि

स्मृत्यन्तरोक्तविशेषदर्शनेन सामान्यं विशेषे उपसंहियते। तदुक्तम्

उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ’ इतेि ।

गयेत्युपलक्षणं सिहस्थगोदायात्रादेः । ततश्च गयाद्यर्थं ।

गच्छतो नेतरत्रति परिसंख्यया व्याख्यया परितोषः। इदं च श्राद्ध
मत्यने विशदतरमुपपादयिष्यते । सपिधति केवलेन तेनैव द्विजवृतेरु
सादयितुमशक्यत्वात् । अतस्तद्युक्तं कर्तव्यमित्यर्थः । क्रियमाण
मत्र श्राद्धे नवदेवत्य कर्तव्यम्। निर्गमे च गयाया प्रवेशे च कर्तव्यम्।

शरीरोपचये श्राद्धमथपचय एव वा ।
पुष्ट्यर्थमिति यत् प्रोक्तं श्राद्धं पार्वणवत् कृतम् ।

शरीरोपचय इति तदुपचयार्थं रसायनाद्युपक्रमे तदुपचये वा

जाते रसायनौषधादेः सिद्धौ जातायां वा । अर्थागमे वा जाते इति ।
अथोपचये महालाभे निधिरूप्यादिलाभ इति यावत् ।
तत्र विष्णुधर्मोत्तरे

“दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात् प्रयत्नतः इति ।

देवर्षिसिद्धतापसादिसेवितमुदकं तीर्थमित्यभिधीयते । गो

मयादिनोपलेपो भूसंस्कारः । आदिशब्देनाशुचिद्रव्यापसारणम् ।
तदुक्तं मनुनाऽपि । ‘शुचिदेशे विविक्तं तु गोमयेनोपलिप्य च ।
१६

९७
श्राद्धसारे श्राद्धदेशः

शरीरोपचये इति तदुपचयार्थरसायनाद्युपचये वा जाते रसा
यनौषधादेः सिद्धो जताया वा । अर्थागमे वा जात इति । अर्था
पचये महालाभे निधिरूप्यादिलाभ इति यावत् ।
तत्र विष्णुधर्मोत्रे

“दक्षिणप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
संस्कारादिसंयुक्ते श्राद्ध कुर्यात् प्रयत्नतः” इति ।

देवर्षिसिद्धतापसादिसेवितमुदकं तीर्थमित्यभिधीयते । गोमया

दिनोपलेपो भूसंस्कारः। आदिशब्देनाशुचिद्रव्यापसारणम् । त
दुक्तं मनुनाऽपि

‘शुचिदेशे विविक्ते तु गोमयेनोपलिप्य च ।
दक्षिणाप्रवणे चैव प्रयत्नेनोपपादयेत् ।
कृमिकीटाद्युपहतं देशं श्राद्धे विवर्जयेत् ।

तथा मार्कण्डेयः

‘वज्य जन्तुमयी रूक्षा क्षितिर्देष्टा तथाऽग्निना ।
अनिष्टदुष्टशब्दोषा दुर्गन्धा श्राद्धकर्मणीति ।

तदाह दक्षः

“ऋक्षकृमिहर्ता क्लिन्नं संकीर्णानिष्टागन्धकम् ।
देश त्वनिष्टशब्दं च वर्जयेच्छाद्धकर्मणीति ।
क्लिन सम्पृक्तं सङ्कीर्णमन्यैः सङ्कर्णम् ।

तथा शङ्क

‘गोगवाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि ।
न कुर्याच्छुद्धमेनेषु परक्यासु च भूमिषु" इति ।

९८
नृसिहप्रसादे

कृत्रिमायां वेदिकादौ, पारक्यासु परपरिगृहीतासु । ताश्च गृह
गोठारामादयः न पुनस्तीर्थादिस्थानानि ।
आदिपुराणे च

‘अट्वो पर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रहः इति ।
‘घनानि गिरयो नद्यस्तीर्थान्यायतनानि च ।
देवास्तं च गतश्च न स्वामी तेषु विद्यते । इति ।

अथ श्रद्धप्रदेशन तीर्थक्षेत्रविशेषेषु कृतं श्राद्धमतिशयफलदं भ

वतीत्यवसीयते ।
तथाच व्यास

“पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च।
महोदधौ प्रयागे च काश्या च कुरुजाङ्गले ॥

तथा देवलः --


श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती ।
कुरुक्षेत्र प्रयागं च नैमिषं पुष्कराणि च ।
नदीतटेषु तीर्थेषु वनेषु पुलिनेषु चेति ।

शत्रु

‘गङ्गायमुनयोस्तीरे पयोष्शयमरकण्टके ।
नर्मदाबाहुदातोरे च भृगुतुङ्ग हिमालये ।
गङ्गाद्वारे प्रयागे च नैमिषे पुष्करे तथा ।
सनिइयां गयायां च दत्तमक्षयतां व्रजेत् ॥

९९
श्राद्धसारे श्राद्धदेशः

तथा गुरुः

‘काङन्ति पितरः पुत्रान्नरकाघातभीरवः ।
गया यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ।
करिष्यति वृषोत्सर्गमिष्टापूर्न करिष्यति ।
पालयिष्यति वृद्धत्वे श्रद्धं दास्यति चान्वहम् ।
गयाय धर्मपृष्ठे च सदमि ब्रह्मणस्तथा ।
गयाशीर्षे वटे चैव पितृण दत्तमक्षयमिति ।

तथा ब्रह्माण्डेऽपि

‘नदीसमुद्रतीरे व हदे गोष्ठे च पर्वते ।
समुद्रगनदीतोये सिन्धुसागरसङ्गमे ।
नद्योघे सङ्गमे राजन् शलग्रामशिलन्तिके ।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषेऽपि वा ।
शालग्रामे च गोकर्णे गयाया च विशेषतः ।
तीर्थेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः ।
करोति विधिवन्मर्यः कृतकृत्यो विधीयत इति ।

तथा विष्णुरपि

‘गयाशीर्थेऽक्षयवटेऽमरकण्टकपर्वते ।

यत्र क्वचन नर्मदातीरे यमुनातीरे गङ्गायां विशेषतो गङ्गाकु

शावतें विल्वके नीलपर्वते उज्वले भृगुतुङ् केदारे महालये मल्लि
कायां सुगन्धायां फल्गुतीर्थे महगङ्गायां तण्डुलिकाश्रमे कुमारधरा
यां प्रमासे यत्र क्वचन सरस्वत्या विशेषतो नैमिषारण्ये वाराणस्या
मगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य ज्योतिरयोध्या

१००
नृसिहप्रसादे

याश्च सङ्गमे श्रीपर्वते कालोदके उत्तरमानसे वडवायां सप्तर्षी विष्णु
पादस्वर्गमार्गप्रदेशे गोदावयों गोमत्यां वेत्रवत्यां विपाशायां वितस्ता
या शतव्रतोरे चन्द्रभागयामैरावया सिन्धोस्तीरे दक्षिणे पञ्चनदे
मानसे चैवमादिष्वन्येषु तीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलिनेषु
प्रस्रवणेषु पर्वतनिझीरेषु वनेषु वनोपवनेषु च गोमयेनोपलिप्तेषु तेषु
मनोषु चेति । अत्र पितृगाथा भवति

"कुलेऽस्माकं स जन्तुः स्यात् योनो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलाशु विशेषतः ।
अषि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धे यो नः कुर्यात् समाहितः ।
एष्ट-या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्।
गयाशीर्षप्रमाण चादिपुराणेऽभिहितम् ।
‘पञ्चकोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः।
महानद्याः पश्चिमेन यावद् गृधेश्वरो गिरिः ।
उत्तरे ब्रह्मकुण्डस्य यावद्दक्षिणमानसम् ।
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् इति ।

तथा

‘द्रोणीचाटनदीधारा सरः शोणनदं तथा
द्वारिका कृष्णतीर्थं च तथाऽधुंदसरस्वती ।
नदी मणिपती नाम तथा च गिरिकणिका ।
धूतपापं तथा तीर्थ समुद्रो दक्षिणस्तथा । ।

१०१
श्राद्धसारे श्राद्धदेशः

गोकणं गजकर्णं च तथा च पुरुषोत्तमः ।
एतेषु पितृतीर्थेषु श्रद्धमानन्त्यमश्नुते ।
अर्जुनं त्रिसुरेशं च सिद्धेश्वरमत परम् ॥
श्रीशैलं शङ्करं तीर्थं नरसिहमतः परम् ।
महेन्द्रं च तथा पुण्य तथा श्रीरङ्गसङ्कितम् ।
तुङ्गभद्रा नदी पुण्या तथा भागीरथी सरित् ।
रामेश्वरं कृष्णवेण कावेरी वञ्जुला नदी ।
सेतुबन्धं तथा तीथे यत्र रामेश्वरो हरिः ।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ।
कायावरोहणं नाम यत्र चर्मण्वती नदी ।
तीर्थं त्रैयम्बकं नाम सर्वतीर्थमहत्फलम् ।
गोमती बहुला तद्वत् तीर्थ मानसरोवरम्" इति ते ।
इति श्राद्धदेशः ।



अथ निषिद्धदेश अभिधोयन्ते।



तत्र विष्णु –

चातुर्वर्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
स म्लेच्छदेशो विलेय आर्यावर्तस्ततः परम् ।
ततश्च म्लेच्छदेशो वज्’ इति सूचितम् ।
“म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः ।
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेशं न च व्रजेत् ।

इति शङ्खस्मरणात् । तथा तत्र वृत्यनुसन्धानेन गमने दोपोऽ
१०२
नृसिहप्रसादे

पि स्मर्यते । यथा

“सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गधान् गत्वा संस्कारमर्हतीति ॥

पुनःसंस्कार कर्मणि ये ग्राह्य धर्मा ये च त्याज्यास्तेऽभिहिता:-

“मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणीति ।

देशान्तरगमननिषेधो दृष्टार्थ एव निषिध्यते नादृष्टार्थस्तीर्थया

त्रानिवन्धनः ।

दृष्टार्थगमने दोषस्तीर्थाद्यर्थं न दुष्यति ।
न जातु देशदोषोऽस्ति तोयै क्षेत्रे च दैवैते इति स्मरणात् ।

अत एवाहुर्महर्षय.

कीकटेषु गया पुण्या पुण्यं राजष्ठं वनमिति ।

वायुपुराणे

“त्रिशङ् वर्जयेद्देशं सर्वं द्वादशयोजनम् ।
उत्चरेण महानद्या दक्षिणेन तु कीटकान् ।।
देशस्त्रैशङ्कवो नाम आद्धकर्मणि गर्हितः" इति ।

तथा --

‘‘कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरतस्तथा ।
प्रणष्टश्राद्धकर्माणो देशा वज्र्याश्च यत्नतः । ।
प्रनष्टं श्राद्धकर्म येषु देशेषु ते प्रनष्टश्राद्धकर्माणः ।
‘‘सङ्गणनिष्टशब्दां च जन्तुव्याप्तां सकर्दमाम् ।
पूतिगन्धतथा भूमिं वर्जयेच्छुद्धकर्मणि ।

१०३
श्राद्धसारे श्राद्धदेशः

रुदिताक्रन्दिताश्लीलाद्यनिष्टः शब्दो यस्मिन्देशे सा भूमिरनि
धुशब्देति कथ्यते ।
यमः

‘गोगजाश्वादिपृष्ठेषु कुत्रिमायां तथा भवि ।
आपद्यपि च कष्टायां न कुर्यात्पितृतर्पणम् ।

गवाश्वादिपृष्ठेष्विति तद्युक्तरथेषु । अग्नौ तिष्ठतीतिवत्त्रास

म्भवात् । पितृतर्पणं श्राद्धकर्म। कृत्रिमा द्वित्र्यादिभूमिः । तथा पर
भूमिषु अनिषिद्धास्वपि श्राद्ध नानुष्ठेयम् ।

‘पारक्यभूमिभागे तु पितृशा निर्वपेतु यः ।।
तद्भूमिपितृभिः सर्वं तस्य कर्म विहन्यते” ।

तस्य श्राद्धकर्तुः तद्भूमिस्वामिकैः पितृभिविहन्यते इत्यर्थः।

“‘तस्माच्छद्धन कर्माणि पुण्येष्वायतने षु च ।
नदीषु देवखातेषु स्वभूमौ च प्रयत्नतः ।

ततश्चायं शास्त्रार्थः । परसत्ताकामु भूमिषु किञ्चिद्वितादि द

त्व स्वसत्तामापाद्य श्रद्धाद्यनुष्ठेयमिति । क्वचित्परकोयत्वमपि
नास्ति तदाह सग्रहंकार.

‘अटव्यः पर्वताः पुण्याः नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याहुहि तेषु परिग्रहः ॥


इति श्रीमद्युदमीदृसिनचरणयुगलशरोरुहभ्रमरसकलभूमण्डलत्रण्डन
समस्तयवनाधीश्वरश्रीनिजामसाहसमस्तसाम्राज्यधुरन्धरधीन्म
हाराजाधिराजदलपतिराजविरचिते श्रीनृसिंहप्रसादे
श्राद्धसारे देशनिरूपणम्

नृसिंहप्रसादे
१०४
नृसिहप्रसादे

अथ श्राद्धकालाः ।


ते चामावस्याष्टकादयः । तदाह योगी--

“अमावास्याऽष्टकाद्धिः इष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसम्पत्तिर्विषुववर्यसङ्क्रमः ।
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः" इति ।

यस्यां तिथौ चन्द्रमा न दृश्यते साऽमावस्या तत्र श्राद्धे नित्य

माघश्यकमिति यवत् ।

श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यहमेव चेति।"

रौगाक्षिस्मरणात् ।

इन्दुक्षयोऽमावास्या, अष्टकाश्चतस्रः मार्गशीर्षादिमासचतुष्टया
परपक्षाष्टम्यः ।
तथाऽऽ३वलायनः

‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका” इति ।

ननु द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्यं इति वंच

नात्कथं चतस्रोऽष्टका इत्यभिहितं, सत्यम् , एकैकस्मिन्मासि तिस्र
स्तिस्रः सम्पद्यन्ते इति द्वादशपरिपूर्तिरभ्युपेयते । अष्टमीग्रहणेन
सन्निधानात्सतीनवम्योत्रंहणम् ।
तथा च शौनकः
‘हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्षट्क” इति । ग्र
त्रापि श्राद्धमावश्यकम् ।

१०५
श्राद्धसारे श्राद्धकालः

तथा च स्मृतिः

‘‘अमावास्याव्यतीपानयोगमास्यष्टकासु च ।
वृद्धौ श्राद्धमकुर्वाणो नरकं प्रतिपद्यते’ इति

वृद्धिः पुत्रजन्मादि ।

‘‘वृद्धौ न तर्पिता येन देवता गृहमेधिभिः ।

तीनमफलं ज्ञेयमामुरो त्रिभिरेव स’ इति शातातपस्मरणात् ।

कृष्णपक्षेऽपरपक्षः । तत्रैकतिथिपक्षेऽपि श्रमायां पृथगेवेति । इद
मपि नित्यम् ।

‘‘शाकेनापि नापरपक्षमति क्रमेदि”ति श्रुते ।

अयनद्वयं दक्षिणायनमुत्तरायण् च । अत्रापि श्राद्ध नित्यम् ।

तदुक्तं विष्णुपुराणे पराशरण

‘उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वष्ययनद्वये च ।
पानीयमप्यत्र तिलैविमिश्रे दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्र रहस्तदेतन्मुनयो वदन्ति ।

अत्र पानीयमप्यत्रेति वचनैकदेशादयनश्राद्धस्य नित्यताऽवसिता ।

‘ग्रहोपरागे च सुते च जाते पित्र्येऽप्यमायामयनद्वये च ।
नित्यं च शठं च तथैव पञ्च दत्तं भवेन्निष्कसहस्रतुल्यम्"

इति जातूकर्यस्मरणात् । तस्मादयनद्वये श्राद्धे नित्यम् । द्रव्यं

कृसरमाघादि । ब्राह्मणः श्रुताध्ययनसम्पन्नः स च वक्ष्यमाण
लक्षणः तयोः सम्पत्तिलाभो यस्मिन् काले स तथोक्तः ।
विषुवत् मेषतुलासङ्क्रान्ती, मुर्यसमः सूर्यस्य राशेः राश्य
न्तरप्राप्तिः । सूर्यसक्रमशब्देन अयनविषुवतोर्रहणे सिद्धेऽपि
१४

१०६
नृसिहप्रसादे

शिष्टाख्यापनाय पुनर्रहणम् । ब्राह्मणा श्रायाता वसिष्ठोऽष्यायात
इतिवत् पृथगुपादानं न पौनरुक्त्याय । योगविशेषो व्यतीपातः

‘श्रवणाश्विधनिष्ठाङ्गनागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥

नागदैवतमाश्लेषा । मस्तकं भृगुशिरः । यद्यमा रविवारेण श्र

वणादिनाऽन्यतमनक्षत्रेण युक्ता स व्यतीपात इत्यर्थः । इदमस्मा
भिदनखण्डे विस्तरेण प्रतिपादितम् । गजच्छाया पारिभाषिकी
ग्राह्या न मुख्या, कालप्रक्रमात् । पारिभाषिकत्वं च

“यदेन्दुः पितृदैवत्ये }सश्चैव करे स्थितः ।
तिथिवैश्रवणीया च गजच्छाया प्रकीर्तिता ।

पितृदेवत्यं मघानक्षत्रं, हंसः सूर्यः करे हस्तनक्षत्रे वर्तमा

नः, इन्दुश्चन्द्रमाः पितृदेवत्ये च मघाख्ये नक्षत्रे स्याद्यम्या त्रयोदशी
एतत्रयसयोगात् गजच्छायेति । पुराणान्तरेऽप्येतदेव दर्शितम् ।

‘हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी ।
तिथिवैश्रवणी नाम सा छाया कुञ्जरस्य तु’ इति ।

ग्रहणं चन्द्रद्वयपरगः। यदा कर्तुः श्राद्धं प्रति रुचिर्भवति सो

अपि श्राद्धकालः। च शब्दयुगादिमन्वादि वैधृतिप्रभृतीना ग्रहणम् ।
अत्रापि कालविशेषः श्राद्धाङ्गतयोपादेयः ।
तदुक्तं वृद्धवसिष्ठेन

‘‘त्रिदशाः स्पर्शसमये तृष्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः’ इति ।

१०७
श्राद्धसारे श्राद्धकालः

तथाऽऽह यम -

‘‘अषाढ्यमथ कातिया माध्या त्रीन् पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वन्तु तस्य चाक्षयमुच्यते ।
राहुग्रस्ते तथा सूर्यं यस्तु श्राद्ध च कारयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे" इति ।

यद्यपि सूर्यग्रहे नाद्यादिति ग्रहणे भोजननिषेधः स्मर्यते तथापि

दातुरभ्युदय एवेति ।
विष्णुधर्मेचरे मार्कण्डेयः

‘शाश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।
यस्तु श्रद्धं सदा कुर्यात् सोऽश्वमेधफलं लभेत् ॥

सदेत्यालस्यरतिः । तथा देवलः—

‘तृतीया रोहिणी युक्ता वैशाखस्यासिता तु या ।
मघाभिः सहित कृष्णे नभस्ये तु त्रयोदशी ।
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयो गजच्छाया वैधृतेषु युगादिषु ।
श्राद्धकालाः समुद्दिष्टः पितृण तृप्तिवर्द्धनाः" इति ।।


“वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ।
युगादयः स्मृता हृता दत्तस्याक्षयकारकाः। इति ।

विष्णुधर्मोत्तरे सुमन्तुः

“वैशाखशुक्लस्य च या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।

१०८
नृसिहप्रसादे

नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
उत्पद्यते चन्द्रमसो रवेव तिस्रोऽष्टका अप्ययनद्वये च ।
पानीयमप्यत्र तिलैविमिश्र दद्यात्पितृभ्यः प्रयतो मनुष्यः । ।
श्राद्धं कृतं तेन समाः सहस्त्रं रहस्यमेतत्पितरो वदन्ति ।

नभस्यो भाद्रपदः । उपप्लवे उपरागे, राहुदर्शन इति यावत् ।

तिस्र इति सप्तम्यादितिथित्रयाभिप्रायेण मार्गशीर्षादिमासत्रयाभिमा
येण च, तथा चतुर्णामपरपक्षाणामित्यनेन विरोधः स्यात् । तत
क्षेत्र तिस्र इति वीप्सा द्रष्टव्या । पानीयग्रहणं श्राद्धस्यावश्यकत्वं
द्योतयति । समाः सहस्त्रं वर्षसहस्रमित्यर्थः । पञ्चदशी माघस्येह यु
गादितयऽभिहितपञ्चदशीशब्दसाधारण्येऽपि च सति कृष्णत्रयोद
शीसन्निकर्षात् युगादिमयामावास्यैव युक्ता, माध्यपि पुण्यैवोक्त
वाक्यान्तरेण युगादिर्न भवत्येव ‘‘चेन्भधायुक्ता स्यात्तस्यां श्राद्धे
कृत्वा पूतो भवतीति विष्णुस्मरणात् । पौर्णमासीत्वोपाधिना
श्राद्धकालत्वे सिद्धेऽपि मघा-तिलग्रहणं फलातिशयार्थं निकृष्टाया
अपि श्राद्धकालत्वात् । तथा—

पौर्णमास्यां व्यतीपातेष्वष्टकासु विशेषतः।
एषु श्राद्धमकुर्वाणो नरकं प्रतिपद्यत इति ।

एवमनयैव दिशा गुणान्तरसम्बन्धेऽप्यूहनीयम् ।

तथा विष्णुपुराणे

“प्रधौ सिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितृणा नैवाल्पपुण्यैर्छप लभ्यतेऽसौ ।
झाले धनिष्ठा यदि नाम तत्र भवेनु भूपाल तदा पितृभ्यः।

१०९
श्राद्धसारे श्राद्धकालः

दत्तं जलान्नं च ददाति तृप्ति वर्षायुतं तत्कुलजैर्मनुष्यैः ।
तत्रैव चेद्भाद्रपदा च पूर्व काले तदा यत् क्रियते पितृभ्यः ।
श्राद्धे परा तृप्तिमुपेत्य ते च युगं समग्र पितरः स्वपन्ति ।
वारुणं शतभिषा नक्षत्रम् , अमावास्या इन्दुक्षयान् पुण्य,
युगादित्वात्पुण्यतरा नक्षत्रयोगाच्च पुण्यतमेति ॥
तथा

“शयने षडशीतों च चन्द्रसूर्यग्रहे तथा ।
युगादौ वैधृतौ चैव दत्तं भवति चाक्षयम् ।

अयने षडशीतौ वेति चशब्देन विष्णुपदानां ग्रहणम् । षड

शोति विष्णुपयोर्लक्षणमाह
‘‘कुम्भालिगोहरिषु विष्णुपदं वदन्ति हुँचापमीनमिथुने
षडशीतिरेव ।
अलिः वृश्चिकः, गौर्छषभः, इरिः सिहः, स्त्री कन्या, चापं धनुः,
स्पष्टमन्यत् । श्लोके युगादिग्रहणं मन्वादीन् लक्षयति मन्वादीश्च ।
मत्स्यपुराणे

शाश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य सिता भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ।
आवणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ।
मन्वन्तरादयश्चैते कर्तुश्चाक्षयकारकाः इति ।

११०
नृसिहप्रसादे

श्रावणात्पूर्वं सर्वत्र शुक्लपदमनुषज्यते । आवणादारभ्य यत्र
यथोक्तं तत्तथेति । कर्तुरिति श्रद्धादेरित्यर्थःयुगादिविषये विशेषः

“धे शुक्ले हे तथा कृष्णे युगाद्यः कवयो विदुः ।
शुक्ले पूवलिके श्राद्धे कृष्णे चैवापराह्णिके” इति ।

कृत्तिकादिनक्षत्राणि काम्यः श्राद्धकालः ।

तथा च योगीश्वरः

स्वर्गे ह्यपत्यं मोक्षे च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं भैक्ष्यं च सौभाग्यं समृद्धि मुख्यतां शुभम् ।
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥
धर्म विद्यां भिषसिद्धि कुष्यं गां चाप्यजादिकम् ।
अश्वानायुध विधिवत् यः आङ् सम्प्रयच्छति ।।
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान्’ इति ।

तथा च विष्णुः

स्वगं कृत्तिकासु, अपत्यं रोहिणषु, ब्रह्मवर्चसं सौम्ये, गै
द्राणां सिद्धिं रौद्रे, ध्रुवं पुनर्वसौ, पुष्टि पुष्ये, श्रियं सायं, सर्वान्
कामान् पित्र्ये, सौभाग्यं भागे, धनमार्यम्णे, ज्ञातिश्रेष्ठयं हस्ते,
रूपवतः सुतांस्त्वाष्ट्र, वाणिज्यसिद्धिं स्वातौ, कनकं विशाखासु
मित्राणि मैत्रे, शाने राज्यं, कृषि मूले, समुद्रयानसिद्धिमाप्ये, स
चन्कामान्वैश्वदैवे, श्रेष्ठयमभिजिति, सर्वान् कामान् श्रवण , बलं
वासवे, आरोग्यं वारूणे, कुप्यद्रव्यमाजे, गृहमहिउँध्न्ये, गाः पौष्णे,
तुरङ्गमाश्विने, जीवितं याम्य इति । तथा रव्यादयो वाराः का

१११
श्राद्धसारे श्राद्धकालः।।

म्यश्राद्धकालाः । तदुक्तं विष्णुना
‘सन्ततिमादित्येऽह्नि अङ्गं कुर्वन्नाप्नोति सौभाग्य चन्द्र
समा विजयं कुजे सर्वान् कामान् बुधे विद्यामभीष्टा जैवे धनं शौक्रे
जीवितं शनैश्चरे । ।
तथा विष्णुधर्मोत्तरे –

‘‘अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ।
आरोग्यं सर्वसौभाग्यं समरे विजयं तथा ।
सर्वान् कामान् तथा विद्या धनं जीवितमेव च ।
शादित्यादिदिनेष्वेव श्राद्धं कुर्वन् सदा नरः।
क्रमेणैतत्समाप्नोति नात्र कार्या विचारणेति ॥

तथा कूर्मपुराण

‘श्रादित्यवारे त्वरोग्यं चन्द्रे सौभाग्यमेव च ।
कुजे सर्वत्र विजयं सर्वान् कामान् बुधेन तु ।
विद्यां विशिष्टां च गुरौ धनं वै भार्गवे पुनः ।
शनैश्चरे लभेदायुरारोग्यं च सुदुर्लभम्' इति ।
तथा प्रतिपदादितिथीनामपि काम्यश्राद्धकालत्वम् ।

तदुक्तं मनुना

‘कुर्वन् प्रतिपदि श्रद्धं सुरूपान् विन्दते सुतान् ।
कन्यकां तु द्वितीयायां तृतीयायान्तु वन्दिनः ॥
पशून् नुद्रांश्चतुर्यान्तु पञ्चम्यां शोभनान् सुतान् ।
षष्ठयां घृतं कृषि चैव सप्तम्यां लभते नरः ।
अष्टभ्यामपि वाणिज्यं लभते श्राद्धदः सदा ।

११२
नृसिहप्रसादे

नवम्यामेवैकवुरं दशम्यां द्विशफं बहु ।
एकादश्यां तथा रौप्यं ब्रह्मवर्चस्विनः सुतान् ।
द्वादश्यां जातरूप्यं च रजतं कुष्यमेव च ।
ज्ञातिज्ञेयं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः ।
प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः ।

आद्धदः पञ्चदश्या तु सर्वान्कामान् समश्रुते। कात्यायन -

‘‘अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि, द्वितीयायां
स्रजन्म, अश्वास्तृतीयायां, चतुर्यो जुद्रपशवः, पुत्राः पञ्चम्यां,
यूतं षष्ठ्याम् , कृषिः सप्तम्या, वाणिज्यमष्टम्यामेकशफं नवम्यां,
दशम्यां गावः, परिचारका एकादश्यां, धनधान्य—० हिरण्यं द्वादश्यां,
ज्ञातिश्रेष्यं त्रयोदश्या, युवानस्तत्र म्रियन्ते शस्त्रहताश्चतु
र्दश्याममावास्यायां सर्वपिति ।
तथा याज्ञवल्क्योऽपि

कन्यां कन्यावेदिनश्च पशून् वै तत्सुतानपि ।
धृत कृषि च वाणिज्यं द्विशफैकशफं तथा ।
ब्रह्ममर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रेष्ठौं सर्वकामान् प्राप्नोति श्राद्धदः सदा ॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ।

कन्यावेदिनो जामातरः। एतानि फलानि कृष्णपक्षप्रतिपदिप्रभु

तिष्वमावास्यापर्यन्तानि । अयं तिथिषु श्राद्धविधिर्न सर्वेष्वपरपक्षेषु
किंतु भाद्रपदपरपक्ष एव ।

११३
श्राद्धसारे श्राद्धकालः

“प्रौष्ठपदाद्यपरपते मासि चैव मि' ति शनक़स्मरणान्। तया
sऽपस्तम्बेऽपि
‘‘सर्वेष्वेवापरपक्षेषु श्राद्धे क्रियमाणे पितृणा प्रीनिः, कर्तृस्नु का
लनियमात्फलविशेषः । प्रथमेऽहनि क्रियमाणे स्त्रोपायमपत्यं जायते,
द्वितीये स्त्रैणम् , तृतीये ब्रमवर्चसं, चतुर्थे नृपशवः, पञ्चमे पुमान् ,
षष्ठेऽध्वशलोऽक्षशीलश्चसम्मे ऋषेराप्तिः. अष्टम शुद्धिः, नवमे
एकधुरम् , दशमे व्यवहारसिद्धि, एकादशे कृष्णायमं त्रपुसीसं,
द्वादशे पशुमान् , त्रयोदशे बहुमित्रो दर्शनोयापत्यो भवति, चतुर्दशे
आयुधसिद्धिः, पञ्चदशे पुष्टिः' ।
नभस्ये कृष्णपक्षमतिपन्ध्रभृति पञ्चदश दिनानि कृत्स्नशा
ऽपि पक्षः कन्यागते सवितरि महालय इत्युच्यते । तत्र च श्राद्धे पा
—णविधिनैव कर्तव्यम् । तदुक्तं वृद्धमनुना

नभस्यस्यापरः पक्ष यत्र कन्य व्रजेद्रविः ।
स महालयसंयुक्तो गजच्छायादयस्तथा” इति ।
‘‘नभस्यस्यपरे पक्षे तिथिषोडशकं तु यत्”

इति शङ्कायनवचनं दिनवृद्धयभषायेण, अन्यथा तस्य

त्याज्यत्वापत्तेः। अथवा प्रदिपदपारभ्य प्रतिपदि समाप्तिः, प्रतिप
दोऽपि नष्टचन्द्रत्वात् । अथवा पौर्णमास्यामारभ्यामायां समाप्तिरि
ति । ततश्च द्वादशकपालेषु अष्टाकपालवत् पोडशदिवसेषु पञ्चदश
दिनवचनमवयुरस्यनुवादो भविष्यति । अथवा पञ्चदशषोडशदिन
योर्विकल्पः । कन्यस्थार्कः प्रशस्त्यायैव

‘‘कन्यागते सवितरि श्राद्धं कुर्वीत सर्वथा ।

१५
११४
नृसिहप्रसादे

आषाढ्याः पञ्चमः पक्षः प्रशस्तः पितृकर्मणि’

इति जाबालिस्मरणात् ।

‘‘पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे दवा श्राद्धं कामांश्च पुष्कलान्

इति षत्रिशन्मतवचनात् । दर्शग्रहणं शुक्लकृष्णैकादश्योरु

पलक्षणार्थम् ।

‘श्राद्धविने समुत्पन्ने त्वविज्ञाते मृतेऽहनि ।
एकादश्यान्तु कुर्वीत कृष्णपक्षे विशेषतः

इति मरीचिस्मरणात् ।

अत्रैवमन्वयः-या कृष्णपक्षनिरैकादशी तस्य विशेषतः क
र्तव्यमिति, यतः पितृकार्यं कृष्णपक्षस्यैव विशेषेण ग्राह्यत्वात् ।
कृष्णैकादशीतोऽपि अमावास्यायां फलविशेषः श्रूयते । मार्कण्डेयः —

“प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा ।
चरार्थिनी तृतीया च चतुर्थी शत्रुनाशिनी ।
श्रिये प्राप्नोति पञ्चम्यां षष्ठयां पूज्यो भवेन्नरः।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ।
शिवं नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽऽप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥
द्वादश्यां हेमलाभं तु प्राप्नोति पितृपूजकः ।
प्रज्ञां मेधां पथं पुष्टि स्वातन्त्र्यं वृद्धिमुत्तमाम् ।
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्रद्धे श्रद्धपरो नरः॥

११५
श्राद्धसारे श्राद्धकालः

युवानः पितरो यस्य मृनः शस्त्रंश है हनाः ।
तेन काथ चतुर्दश्यां तेषां तृप्तिमभीप्सताम् ।
श्राद्धं कुर्वन्नमावास्यां यत्नन पुरुषः शुचिः
सर्वान् कामानत्रान्नोति स्त्रों घामं समश्रुते । ।

तत्र वज्र्यानाह

‘‘नन्दायां भार्गवदिने त्रयोदश्य त्रजन्मनि ।
एषु श्रद्धं न कुर्वीत दो पुत्रधनक्षयात् ।

वृद्धगा(ग्यः—

“प्राजापत्ये च पर्णं च पित्रर्दे भार्गवे तथा ।
यस्तु श्रद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ।
प्राजापत्यं रोहिण, पोष्ण देवतो, पित्रकं मघा ।

तथा

त्रयोदश्यां कृष्णपक्षे यः श्राद्ध कुरुते नरः ।
पञ्चत्वं तस्य जानीयज्जेष्ठपुत्रस्य निश्चितम्’’ इति ।

एतत् श्राद्धं मृतिकादिना सुख्यकालातिक्रमे वाशांचापगमान

न्तरं कार्यम् । तदुक्तमृष्यगूर्जेण

“देये पितृणा श्राद्धे तु श्राशौचं जायते यदा ।
अशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते।

अत्रात्रः

‘तदहमदुष्येत केनचित्पृतकादिना ।
घृतकानन्तरं कुर्यात्पुनस्तदहरेव चेति ।
अत्र च पक्षद्वयमभिहितं मृतकानन्तरं कालान्तरं च ।

११६
नृसिहप्रसादे

अन्यस्मिन्यज्ञे वा तत्तिथौ वेति । तत्र प्रथमपक्षस्त्वविरुद्ध एव ।
पुनस्तदहरेवेति पक्षविहितं सुतकव्यतिरिक्तनिमित्तान्तरोत्पन्ने विप्ने
प्रतिमासं क्षयाहविहितैकोद्दिष्टमासिकश्राद्धविषयमिति पूर्वोक्तवचना
विरुद्ध इति व्यवस्था ज्ञाप्यते ।

एकोद्दिष्टे तु सम्प्राप्ते यदि विन्नः प्रजायते ।
अन्यस्मिस्तत्तिथौ तस्मिन् श्राद्धं कुर्याद्यथाविधि।

इति देवलस्मरणात् ।

अन्यस्मिन्नन्तरे मासि ततिथौ श्रुतितिथौ यस्मिन् शुक्ले
सृष्णे वा मृतस्तस्मिन्पक्षे, आठं विनवशादतिक्रान्तं कुर्यादित्यर्थः ।
शाशौचनिमित्तेन विप्ने जाते मासिकं श्राद्धमपि मृतकानन्तरमेव
घचनबलादनुष्ठेयम् । देवस्वामो च एवमेव व्यवस्थां कृतवान् ।
यत्तु व्यासेनोक्तं--

“श्राद्भविने समुत्पन्ने त्वन्तरा मृतमूतके ।
अमावस्या प्रकुर्वीत शुद्धावेके मनीषिणः ।

अन्तरा मृतसूतके श्राद्धप्रयोगमध्ये पाकोपक्रमात् प्राक् घृत

के सूतके वा जाते अमावास्याम् अमावास्यायां शुद्ध शुद्धयनन्त
रं वा अनुष्ठेयमिति, इदमपि अनुमासिकसांवत्सरिकश्राद्धविषयम् ।

"मासिकेऽब्दे तु सम्प्राप्ते त्वन्तरा मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दरौ वाऽपि विचक्षणः

इति षत्रिंशन्मतवचनात् । दर्शग्रहणन्तु शुक्लकृष्णैकाद

शंयोरुपलक्षणार्थम् ,

११७
श्राद्धसारे श्राद्धकालः

‘श्रद्धविने समुन्यन्ते स्वविज्ञाते मृते हृनि ।
एकादश्यान्तु कर्तव्यं कृष्णपक्षे विशेषतः।

इति मरीचिस्मरणात् ।

अत्रैवमन्वयः । कृष्णपक्षनिष्ठा या एकादशी तस्यां विशेषतः
कर्तव्यमिति । पितृकार्येषु कृष्णपक्षस्यैव विशेषेण ग्रावत्वात् ।
कृष्णैकादशीतोऽषि अमावस्याया मुख्यत्वे पितृकार्येषु दण्डापू
पन्यायसिद्धं बोध्यम् । अयमाशय –सर्वथा ह्यशोचसममन्तरकालो
मुख्यः कालः स एव सन्निकृष्टत्वेन ज्यायान् , अमावास्याकालस्तु
जघन्यः, मुख्यकालभत्यासस्यभावात् । अनेनैवाभिप्रायेणोक्तया
नृष्यङ्गः

“श्चभूतेन दातव्यं या तिथिः प्रतिपद्यते ।
सा तिथिस्तत्र कर्तव्या न चान्य वै कथञ्चन” इति ।

ततश्चायं तात्पर्यार्थः-शुद्धस्य श्रद्धाख्यता आवश्यकी ।

तत्राशौचघशात् मुख्यकाले शुद्धयसंभवेऽशुद्धयनन्तर या तिथिः प्र
तिपद्येत सा तिथिस्तस्य कर्मणोऽङ्गतया उपादेया । अन्य मुख्या
तिथिः कदाचिदपि नोपादेया । आशौचादूषिता तु मुख्या तिथिः
सदाऽनुष्ठेया

‘तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया।

पिण्डं श्राद्धे च दातव्यं विच्छित्ति न च कारयेदिति स्मरणा

द । चकारो ह्यग्नौकरणसमुच्चयार्थः । ब्राह्मणतर्पणमात्रमत्र
श्राद्धशब्दाभिधेयम् पिण्डदानस्य पृथगुपादानात् ।
वस्तुतस्तु ब्राह्मणभोजनपिण्डदानहोमसमुदायस्य श्रद्धशब्दा

११८
नृसिहप्रसादे

भिधेयत्वम् , एकैकस्प्रिन् श्रद्धशब्दस्यौपचारिकत्वात् । विच्छित्चि
च न कारयेदित्यस्यायमर्थः । ब्राह्मणभोजनस्य कर्तुमसामथ्र्यं तत्र
पिण्डदानमात्रमपि कर्तव्यम् । सर्वथाऽपि कर्मविच्छेदो न कर्तव्य
इति । तथा च निगमः
ग्राहिताग्नेः पित्रर्चनं पिण्डै रेव ब्राह्मणानपि वा भोजयेदिति।
अत्र व्यवस्थावाचको वाशब्दः व्यवस्था चैतादृशी-सत्यां शक्तौ
ब्राह्मणतर्पणपिण्डदानेऽनुष्ठेये, अशक्त्या तु पिण्डदानमात्रमिति ।
इति श्रीमद्युदमीदृसिह चरणयुगलसरोरुहभ्रमरसकल भूमण्ड
लमण्डन समस्तयघनाधीश्वर श्री निजामसाह समस्तराज्यधुरन्धर
श्रीमन्महाराजाधिराज श्री दलपतिराजविरचिते श्री नृसिहस्र
सादे श्राद्धसारे श्राद्धभेदादिनिर्णयः ।

अथ गन्धादीन निर्णयः


विष्णुः
“चन्दनकर्तृकुङ्कुमनागरपञ्चकान्यनुलेपनायः इति । दद्य -
दिति शेषः ।
तत्र मरीचिः

“कर्नूरकुङ्कमोपेतं सुगन्धं सितचन्दनम् ।
दैविके त्वथवा पित्र्ये गन्धदने प्रशस्यते

डट

“चन्दनागुरुकर्ररकुङ्कमानि प्रदापयेत् ।
अश्वमेधमवाप्नोति पितृणामुपलेपनात्” ।

तस्मात्सुरभि चन्दनं देयम् ।
११९
श्राद्धसारे श्राद्धकालः

तथा च स्मयन्तर

“नागन्धं न दुर्गन्धं न कृष्णं नात्यल्टं च दद्यादिति विष्णुः ।


“श्वेतचन्दनकर्परचन्दनानि शुभानि च ।
विलेपनार्थं दद्यात्तु यदन्यन् पितृवदभम्” इति ।


‘‘सपवित्रेण हस्तेन दयाह्न्धानुलेपनम् ।
एकवासाश्च यो दद्यान् निराशाः पितरो गताः इति ।

ब्राह्मणानामपि कश्चिन्नियमः

‘‘ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माला तथैव च ।।
निराशाः पितरो यान्ति दृष्टा च वृषलीपतिम्’’ इति ।

पुण्ड्रनिषेधस्तु तिर्यक् पुविषयः नोर्वपुण्ड्रविषय

ता तस्य कल्पयितुं शक्या, तस्य सर्वदा विहितत्वात् । प्रति
पादितमेतन्नित्यप्रकरणे सम्यक्तया ।
तथा श्राद्धदेशे । श्वमार्जारकुकुट्शूद्रपतितव्यङ्गोन्पत्ताचारहीन
कृष्णाविककृष्णायसरक्तवासांसि दुरतो निःसारयेदिति ।
अथ पुष्पाणि ।
अत्र पद्मोत्पलानि शुक्लेतराण्यपि देयानि । अत्र विष्णुः
‘‘जलजानि रक्तान्यपि दद्यात् । तदुक्तं ब्रह्माण्डपुराणे

“शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ।
गन्धवणपपनानि यानि चान्यानि कृत्स्नशः” इति ।

१२१
नृसिहप्रसादे

मार्कण्डेय

‘‘जातौ च सर्वदा देया मलिका क्षेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ।

एवं तुलसीविषये

"पितृपिण्डार्चनं आखें चैः कृतं तुलसीदलैः।
प्रणीताः पितरस्तेन यावच्चन्द्रार्कमेदिनिए ॥
अत्र जातीकुसुमं न देयम् ।

‘न जातीकुसुमानि दद्यान्न कदलीपत्रमिति अङ्गिरसा निषेधा

भिधानात् ।
तथा क्रतुरपि निषेधति

“असुराणां कुले जाता जाती पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः इति ।

अत्र जातीकुसुपनिषेधो वैकल्पिक इति यम् , क्रतुषु

( निषेधो मार्कण्डेये विधिः। अतो विहितप्रतिषिद्धत्वाद्विकल्प एव
न्याय्यः । तानि पुष्पानि करवीरव्यतिरिक्तानि, करवीराणां
निषेधात् । तथा च स्मरन्ति शिष्टाः
तुलसी भृङ्गराजं शमीपत्रं कुशपत्रं पुष्पादीनि च दद्यात्
करवीराणि न दद्यात्’ इति ।
तत्र वज्यनोइ विष्णुः

“उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानी रक्तवर्णानि यानि च ।
चैत्यवृत्तोद्भवानि श्मशानदेशवृक्षोद्भवानि ।

१२१
श्राद्धसारे श्राद्धद्रव्याणि

अत्र रक्तवर्णनिषेधो जलव्यतिरिक्तविषयः ।
‘‘जलोद्भवानि देयानि रक्तान्यपि विशेषतः इति वचनात् ।

“वर्जयेदुर्गन्धानि कण्टकजातानि रक्तानि पुष्पाणि च सितानि

सुगन्धीनि कण्टकजातान्यपि दद्यादिति विष्णुस्मरणाच्च ।
तथा मत्स्यपुराणेऽपि

‘‘पद्मविल्वार्कधत्तूरपारिभद्राटरूषकाः ।।
म देयाः पितृकार्येषु पयश्वजाविकं तथा ।
पारिभद्रो मन्दारः। आटरूष आढरूपः ।
‘‘प्रयुकाण्डश्चनिफा राजमभाषकुसुम्भिका ।

पञ्चविल्वाङ्गधनूरे"ति । काण्डध्वनिकेति वीविशेषः ।}}

अथ धूपः ।
विष्णुधर्मोत्तरे

‘धूपो गुग्गुलुजो देयस्तथा चन्दनसारजः।
अगुरुश्च सकपॅरस्तुरुक्रश्च तथैव च ” ।

तुरुकेहि सुगन्धिधूपस्याभिधानम् । तुरुष्कः इमलिवृक्ष

इति वा ।

“चन्दनागुरुणी चोभे तमालोशीरपत्रकम् ।
धूपे च गुग्गुलुः श्रेष्ठः तुरुष्कत्वक् तथैव च ।
तमालो वृक्षविशेषः । उक्तमन्यत् ।


‘सघृतं गुगुरुं धूपं पितृणां यः प्रयच्छति ।
अश्वमेधफलं तस्य दीपदस्य तथैव च ।

१२२
नृसिहप्रसादे

गुग्गुलुविधौ धृतग्रहणं मधुन उषलक्षणार्थम् ।
"घृताद्वा तिलतैलांद्वा नान्यद्यनु दीपकम्" इति स्मरणात् ।

विकल्यस्तु सम्भवासम्भवाभिप्रायेण ।

तथैवाभिहितं विष्णुधर्मेजरे

“धूपार्थे गुगुलं दद्याद् घृतयुक्तं मधूकटम् इति ।

प्राण्यङ्गधृषनिषेधस्तु विष्णूक्तः । “जीवजं च सर्वं न धूपा

थैमि"ति । जीवजं कस्तूर्यादि । चन्दनकुङ्कमकपॅरागुपदकान्यनुले
पनार्थ इति ।
दीपविषये शङ्कः

“घृतेन दीपो दातव्यस्तथा चान्यौषधीरसैः ।
वसामेदोद्भवं दीयं प्रयत्नेन विवर्जयेत्’ इति ।

श्रोषधीरसैरित्यत्र दीर्घता छन्दसी । अन्योऽपि कश्चिद्विशेषः ।

तत्र कात्यायन

“लमुद्वर्तनं स्नानं दन्तधावनमेव च ।
कुतं रोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनीति ।

तत्र कर्मणः स्नानादेदतुमशक्यत्वात्तकर्मणा कर्मसाधनद्र

व्यं लक्ष्यते । ततश्च स्नानसाधनं द्रव्यं देयमपि तैलमनिषिद्धति
थावेव देयम् , तत्र तैलप्रतिषेधात् । तैलस्यादेयत्वेऽपि आमलकोद
कं दद्यात् । तदपि द्वादशघटीषु वृत्तासु देयम् ।

‘‘उन्हः षट्सु मुहूर्तेषु गतेष्वथ च तान् द्विजान् ।

प्रत्येकं प्रेषयन् नेष्यान् प्रदायामलकोदकम् ' इति मार्कण्डेय

वचनात् ।

१२३
श्राद्धसारे श्राद्धद्रव्याणि

आमलकदानमपि अमावास्याव्यतिरिक्तविषयम् !

‘श्रमाया धत्रीफलैर्न स्नायान् इति स्मरणत् । तत्रापि वि

शेषो देवलेनाभिहितः

‘तैलमुद्वर्तनं स्नानं स्नानयं च पृथग्विधम् ।
पात्रैरौदुस्वरैर्दद्यान् वैश्वदेवितपूर्वकम्" इति ।

ताम्रघटितं पात्रमोदुस्वरम् । श्राद्धकृन् नवमञ्छेदनं न

कारयेत् इति तचद्विषयम् ।।
तथा श्राद्धदेशे च एतावती सामग्री सम्पादनीय-खुश यवतिल
कांस्यमाषपार्णरजताम्रमधुपुष्पधूपदीपचन्दनभृङ्गराजश्रीतुलसीदला
निषिद्धनानाजातीयसुगन्धिपुष्पकर्तुरागुरुकुङ्कमसुगन्धिचन्दन क्षौद्र
क्षौमसूत्रमेक्षण जतिल वृषारूपाऽऽसन नेपालकवल रूप्यखड़ेगा
त्रदौहित्रप्रभृतयः सम्पादनोयाः । मध्याह्नः अष्टपमुहूर्तादपरः कालः ।
मुख्यतिलाभावे जतिलाः ।
तल्लक्षणम्

"जतिलास्तु तिलः प्रोक्ताः कृष्णचणां वनेभवाः ।
अटव्यां ये समुत्पन्नाः प्रकृष्टफलिनस्तथा ॥
ते वै श्राद्धे पवित्राः स्युः तिलास्ते जतिलास्तिलाः।

इति आपस्तम्बेन प्रशस्ततयाऽभिधानात् । निमन्त्रितब्राह्मण

नामुपवेशनार्थं वृसीरूपासनानि । कुतुपं च स वै दद्यादिति
मनुस्मरणात् । नेपालदेशप्रभवमेषादिरोमनिर्मितः कम्बलः कुतु
पः । तथा च स्मृत्यन्तरम्

‘मध्यान्हः खड्गपात्रं च तथा नेपालकम्बलम् ।

१२४
नृसिहप्रसादे

रूप्यं दर्भातिल गावो दौहित्रश्चाष्टमः स्मृतः” इति ।
तथा
“श्राद्धे त्रीणि पवित्राणि दौहित्रः कुतपस्लािश्इति ।
छं तापयतीति कुतपः ।

“पापं कुत्सितामित्याहुस्तस्य सन्तापकारकम् ।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुता" इति स्मरणात् ।
तथा भोजनार्थमध्यार्थे च पाराजतताम्रकांस्यपात्राणि ।

पर्णानि पलाशस्यैव ।

“न मृन्मयानि कुर्वीति भोजने देवपित्र्ययोः ।

पलाशेभ्यो विना न स्युः पर्णपात्राणि भोजने" इत्यत्र

स्मरणात् । अध्यर्थं वन्यपर्णानि निषिद्धानि खादिरौदुम्बराण्यर्ध
पात्राणि ।

“अथवा मृन्मयानि स्युरषि पर्णपुटास्तथे"ति स्मरणात् ।
वस्त्राणि च ब्राह्मणार्थे कौशेयक्षौमकापसदुकूलानि ।
"कौशेयं क्षौमकापसं दुकूलमहतं तथा ।

श्राद्ध एतानि यो दद्यात् कामानाप्नोति पुष्कलान् इति

स्मृते । तस्मात्पूवक्तदर्भादिमेक्षणान्तं द्रव्यं सम्पाद्य स्नघा
शुक्लवस्त्रपरिधानं कुर्यात् ।

“स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि” इति,
“श्राद्धकृच्छुक्लवासाः स्यादि' ति च स्मरणात् ।
पाद्यमाचमनीयं च स प्रयच्छेद्यथाविधि ।

कृताञ्जलिः ( पाद्यमाचमनीयं च ) स्वागतमित्युक्त्वाऽऽचपन
१२५
श्राद्धसारे श्राद्धकालः

र्थमुदकं दद्यात् । तत्र मार्कण्डेयः

ततः स्नानानन्तरमेताघकर्म कर्तव्यमिति प्राह यमः
“ततः स्नात्वा निवृत्तो यः प्रत्युत्थाय कृताञ्जलिः ।
स्नातः स्नातात्समाहूतान् स्वागतानर्दयेत्पृथक् ।।
स्थितो देशे विविक्ते तु प्रकीर्य तिलबहिपीति ।

अनेन प्रकारेण स्नातान् ब्रामणन् स्त्रय च स्नातः सन्नह्य

श्रद्धं प्रारभेत् । अत्र सर्व दैवं प्रादक्षिण्येन कार्यम् । पित्र्यं
च सव्येन विना परिवेषणम् । तथा च गृह्यसूत्रकाराः–‘प्रादक्षि
ण्येन सर्वं कार्यमनिधनात् अद्ध परिसमाप्त रिति । तथा—
मनुरपि

“प्राचीनावीतिनां सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधानात्कार्यं विधिवद्दर्भपाणिनाथ् ।

अयमर्थः-पित्र्ये कर्मणि परिवेषणमन्तरेण यत् पित्र्यं

तदपसव्यपितृतीर्थाभ्यामेवेति । अतन्द्रिण अनलसेन । पित्र्य
ग्रहणं दैविकं सर्वमपि प्रादक्षिण्येन यज्ञोपवीतेन दैवतीर्थेन च
कार्यमिति ऋचयति । अत्र सर्वे श्राद्धमपसव्येनैव समापनीयतया
प्राप्तं तथापि मुक्तस्तोत्रजपादि ब्राह्मणविसर्जनादि परिवेषणं च
सव्येनैवानुतिष्ठेव । तदाह जमदाग्निः —

अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
भुक्तस्तोत्रं जपं मुक्त्वा विप्राणां च विसर्जनम्" इति ।

सूक्तं दातारो नोऽभिवर्द्धन्तामिति , तथा शिवा आपः सन्त्वि

सैयादि चेति स्तुतिः स्तोत्रं, सप्तव्याधा दशार्णेष्वित्यादि गयामशंसा,

१२६
नृसिहप्रसादे

विसर्जनं वाजे वाजे वाजिनो न इत्यादिमन्त्रः । तथा श्रद्धारम्भे
श्रद्धभूमौ गयां ध्यात्वेत्यादि, तथा विकस्यतो दक्षिणादानमपि
इत्यादि सर्व विहायान्यत्सर्वं प्राचीनावीतिना कार्यम् । क्रतुराह—

दर्भपाणिद्भिराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।
दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचीन् ।
आसनेषु विविक्तेषु विप्रांस्तानुपवेशयेत्" इति ।।

ब्राह्मणास्तु षट् द्वौ दैवे, त्रयः पित्र्ये एको विष्णुश्चेति ।

समर्थोऽपि न श्राद्धे विस्तरं कुर्यात् । अत एव ब्राह्मणसंख्या
मनुन दर्शिता

वै दैवे पितृकार्यं त्रीन् एकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्" इति ।

यद्यपि न कुर्यादिति मयोगि आाख्यातविध्यर्थश्रवणात्

विस्तरनिषेवः प्रतीयते, तथापि धर्मभूयस्त्वे फलभूयस्त्वस्य न्या
यत्वा सक्रियादिदेशसम्पादनसमर्थस्य विस्तराङ्गकरणस्य
सुकरत्वात् ‘‘नहि निन्दा निन्यं स्तोतुमिति न्यायेन जतिलयवाग्वा
वा जुहुयादित्यादिवद्विधेयलघुपक्षस्तुत्यर्थोऽयं ( निन्दार्थवाद इति ।
भावः । तथा पुराणेऽपि दर्शितम्--

‘पञ्चभिः पञ्चभिर्विनैः द्वाभ्यां द्वाभ्यामथापि वा ।
आद्धद्वयं त्रिभिर्वा स्यादेकेनैवाथवा पुनः' इति ।

अयमर्थः-वर्गद्वये अक्षरचतुष्टयाधिकसार्द्धश्लोकेन पूर्वपक्षे

पृथक् दैवं विधाय द्वादशभिरक्षरैः स्तोत्रमेवाभिधीयते ।

१२७
श्राद्धसारे ब्राह्मणसङ्ख्या

‘‘तथा मातामहश्राद्धे वैश्वदेवसमन्वितम् ।

कुर्वीत शक्तिसम्पनस्तन्त्रं वा वैश्वदेविकमिति मरीचिस्म

रणात् । तथेति पितृश्राद्धधमांतिदेशाचैतावधारणेन विकल्ये
ततश्च तन्त्रमेवेत्यर्थः ।
असमर्थभेदेकेनापि ब्राह्मणेन श्रद्धं कुर्यात् तथाह आहुः—

‘‘भोजयेदथवाऽयेकं ब्राह्मणं पद्विपावनम् ।
दैवे कृत्वा तु नैवेयं पश्चात्तस्यानुनिर्वपेत्" इति ।

ततश्च वर्गद्योद्देशेनैकमप्याशयेदिति तात्पर्यार्थः । तस्येति

ब्राह्मणस्य । यश्चैको भोज्यः स च छन्दोग एव भोज्यः। यतो हि
ऋग्यजुःसामानि तत्र वर्तन्ते । तत्र च पितुर्थीचा तृप्तिः यजुषा
पितामहस्य साम्ना प्रपितामहस्य । तदुक्तम्

“ऋचा च तृष्यति पिता यजुषा च पितामहः ।
प्रपितामहस्तथा साम्ना सामगो त्वधिकस्ततः”

इति । तथा गोभिलेऽपिउँछन्दोगस्य वैकैकस्य भोज्यतामाह

यद्येकं भोजयेच्छुद्धे छन्दोगंत त्र भोजयेत् ।
ऋचो यचूंषि सामानि त्रितयं तत्र विद्यते ।

तथाऽपरो विशेषः

छन्दोगं भोजयेच्छुद्धे वैश्वदेवे तु बह्वृचम् ।
पुष्टिकर्मण्यथाध्वर्यं शान्तिकर्मण्यथर्वणम्' इति ।

ननु एकब्राह्मणपते वैश्वदेवस्थाने कथम् इत्थम् , अग्निरेव

तत्र नियोज्यः।

“एक एव यदा विभो द्वितीयो नोपपद्यते ।

१२८
नृसिहप्रसादे

पितृणां ब्राह्मणो योज्यो दैवं त्वग्नौ नियोजयेदि”ति शङ्कस्पर
णात् । यदा द्वौ ब्रह्मणौ तदाऽनौ वैश्वदेवं नियोज्य वर्गद्वयं ब्रा
ऋणद्वये | नियोजयेत् । वैश्वदेवस्याङ्गस्खास्पैतृकस्य प्रधानत्वात् । ।
अङ्गगुणविरोधे च तादथ्यदिति न्यायात् प्रधानानुरोधेनाङ्गानुष्ठेय
स्वेऽपि अङ्गानुरोधेन प्रधानबाधाया अयुक्तत्वात् इति ।
ततश्चायं शास्त्रार्थः-साग्निदग्नि नियोजयेदनग्निवेद्दर्भपुष्टि
नियोजयेदिति ।

एकस्मिन् ब्राह्मणे दैवे साक्षिरग्निर्भवेत्सदा ।
अनग्नेः कुशमुष्टिः स्यात् श्राद्धकर्मणि सर्वतः

इति प्रचेतसा स्मरणात् । तथा पारस्करोऽपि

“दर्भवदुर्वेदितव्यो दैवे" इति । दर्भचदुर्दर्भमुष्टिः। वाशिष्ठेन
विशेष उक्तः -

“यवेकं भोजयेच्छुद्धे दैवे तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ।
देवतायतने कृत्वा ततः श्राद्धे प्रकल्पयेत् ।
प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ।

प्रास्येत् प्रक्षिपेत् । ब्रह्मचारिपदं विशिष्ट-ब्राह्मणोपलक्षणपरम्।

वैदिकं कर्म ब्रह्म । अनेकब्राह्मणलाभे तु श्रोत्रियं मुख्यासने नि
योजयेत् । सा च तादृशी योजना परस्परं ब्राह्मणैरैवं कार्या ।
तथोक्तं सुमन्तुना

‘विद्यातपोऽधिकानान्तु प्रथमासनमिष्यते ।
पङ्कन्यां चैव निविष्टायां समं गन्धादिभोजनम् ।

१२६
श्राद्धसारे ब्राह्मणपूगप्रकारः

आंद्रेषु तिष्ठमानेषु अनहों यो व्रजेद् धुरम् ।
दुष्कृतं च हरेत्पद्मा श्रायुषा च वियुज्यते ।

यम

प्रायेण मृधः स्मृतिमन्त्रहीन याऽग्रासने तिष्ठति मूर्ध
भावात् ।
नान्यद्भयं पश्यति मूढचित्त इह प्रणाशे नरकं सुघोरम् ।
तथा वशिष्ठः

‘चतुर्णां दुष्कृतं हन्ति ब्राह्मणो विन्नकारकः ।
अन्नस्यानपतिः ५धैस्तथा भोजनकाङक्षिणः । ।
भोजनकाक्षिण इति स्वस्येति शेषः ।
विद्यातपोऽधिकानां वै प्रथमासनमिष्यते।

इत्यादि सुमन्तुवाक्यालोचनेन ब्राह्मणैरेंच परस्परं योग्यतां

पर्यालोच्य यथायथमयासनादिकं योज्यमिति स्थिते हैौ दैवे योन्
पित्र्ये इत्यादि योजना कार्या ।
इदानीं श्रद्धाङ्गभूतचरणप्रक्षालनप्रकारोऽभिधीयते ।
तत्र मत्यः--
‘भवनस्याग्रता भुवि । गोमयेनानानुलिप्तायां गोमूत्रेण तु म
ण्डले” इति ।
अयमर्थः-गोमयसहितेन गोमूत्रेण मण्डलद्वयं कर्तव्यमिति ।
अत्र शम्भूक्तो विशेषः

‘‘सम्भाजिते तु लिप्ते तु दैवे कुर्वीत मण्डले ।
उदप्तवठ्दीच्यं स्याद् दक्षिणं दक्षिणाप्लवम् ।

१७
१३०
नृसिहप्रसादे

उदीच्यं वैश्वदेविकं मण्डलमुदक्प्रवणं दक्षिणं पिष्ट
मण्डलं दक्षिणाप्रवणं कर्तव्यम् । मण्डलकरणानन्तरं दर्भस्थापनं, त

उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत्कुशान् ।
दक्षिणे दक्षिणाग्रांस्तु सतिलान् विन्यसेद् बुधः' इति

अक्षता यवा इत्यवादे ।

तत्र मण्डलकरणप्रभृत्याश्राद्धसमाप्तेर्वैश्वदेवसम्बन्धि क
प्रदक्षिणं यज्ञोपवीतिना कर्तव्यम् । पितृसम्बन्धि यत्कर्म तत्सर्वमर
सव्यं प्राचीनावीतिना कार्यम् । तदाह बौधायन

‘‘प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् ।

देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः इति । तथा

प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधानाकार्य विधिवद्दर्भपाणिनेति ।

तत्र कात्यायनो विशेषमाह

“दक्षिणं पातयेज्जानु देवान्परिचरन्सदा ।

पातयेदितरज्जानु पितृन्परिचरन् सदा ’ इति । ततोऽपसव्यवह

पूर्वमुदीच्यमण्डलं गचा दक्षिणमण्डलमभ्ययं विप्रपादौ क्षाल
येत् । तदुक्तं मत्स्यपुराणे

‘‘अक्षताभिः सपुष्पाभिस्तदभ्यच्यपसव्यवत् ।

विषाणां क्षालयेत्पादावभिवन्द्य पुनः पुनः' इति । पादप

क्षालनं च विश्वेदेवपूर्वम् ।

१३१
श्राद्धसारे ब्राह्मणपूजाप्रकारः

‘पायं चैव नया चाघ्यं दत्र श्रादो प्रयोजयेत् ।।
शन्नो देवीति मन्त्रेण पश्वान्पित्र्ये प्रयोजयेत्

इति ब्रह्मनिरुक्तवचनान् । तत्र पाद्यादिदानं च नामगोत्रोचारण

पूर्वकं कार्यं तदाह मस्य –

‘‘नामगोत्रं पितृणान्तु प्रापक हव्यकव्ययोः’ इति ।

अर्चनं च देवानां पादमभृति शिरःपर्यन्त, पितृणां शिरः

प्रभृति पादपर्यन्तमिति विशदयिष्यते अग्रे । पादप्रक्षालनोचरं
पूर्ववदुपवेशनम् । तदाह मनुः

“शासनेषु च क्र्तेषु बहिष्पत्सु पृथक् पृथक् ।

उपस्पृश्योकादकान्सम्यक् विप्रास्तानुपवेशयेत्’ इति । तथा

सुमन्तुरपि

दर्भपाणिद्विराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।।
दक्षिणमवणे सम्यक् श्राचान्तान्प्रयतान्शुचीन् ।
आसनेषु विविक्तेषु सदर्भपूपवेशयेत् इति ।

तत्संख्या प्रागुक्तैव, तदाह योगी -

'वे दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम्’ इति ।

एवं मातामहानामपीति अतिदेशो दिनियमसंख्याविषयः ।

वैश्वदेविकं कर्म श्राद्धार्थमाह्यानुष्ठेयं तन्त्रेण वेत्यभिप्रायेण तन्त्रं
वा वैश्वदेविकमित्युक्तम् ।

‘तथा मातामहश्राद्ध वैश्वदेवसमन्वितम् ।

१३२
नृसिहप्रसादे

कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदेविकमिति मरीचि
स्मरणात् । तत्रासनं संस्पृशन् सव्येन पाणिना दक्षिणेन ब्राह्म
णमुपसङ्गृह्य समाध्यमिति चोक्त उपविशेत् इति ।

“‘जान्वालभ्य ततो देवानुपवेश्य ततः पितृन् । ।
समस्ताभिव्यंहतिभिरासनेषुपवेशयेत् ।

इति धर्मस्मरणात् ।

एते नियमैर्युक्तास्तिष्ठेयुः

‘‘पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पृष्टं वर्जयन्तः परस्परम्"

इति वशिष्ठस्मरणात् । मौनिता च ब्रह्मोद्यकथाव्यतिरिक्त

विषया ।
“ब्रह्मोद्यश्च कथाः कुर्युः पितृणामेतदीप्सितम्” इति
वचनात् ।
ब्राह्मणेषुपविष्टेषु यतिब्रह्मचारिणौ यद्यागच्छेतां तदा तावष्णु
पवेशनीयौ ।

‘ब्राह्मणं भिक्षुकं चापि भोजनार्थमुपस्थितम् ।

ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत्’ इति मनुस्मरणात् ।

तथा यमोऽपि --

“भिनुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेदिति ।

तथा छागलेयः

“पूजयेच्छुद्धकालेऽपि यति सङ्गचारिणः ।

१३३
श्राद्धसारे ब्राह्मणपूजाप्रकार

विप्रानुद्धरते पापात् पितृमातृगणानपो'ति ।

ब्राह्मणोपवेशनानन्तर त्रिःप्राणानायम्य तिथ्यादि स्मृत्वा

पूर्वोक्तगुणविशिष्टतिथौ प्रक्रान्तं श्राद्धकर्म करिष्ये इति सङ्कल ।
क्रतुस्मृत्याऽनुतिष्ठेत् । अपवित्रः पवित्रो वा इति जपित्वा

“श्राद्धभूमौ गया ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्त्रादींश्च पितृन्ध्यात्वा ततः श्राद्धं प्रवतेते

इति भूमौ हस्तं निक्षिप्य जपे ।‘aभ्यां चव नमस्कृत्य ततः

श्राद्धं प्रवर्तयेदिति च पठेत्। अत्र द्वितीयायै तृतीया । ततस्तिलोदकेन
पाकादिप्रोक्षणं कार्यम् ।
‘शुद्धवतीभिः कूष्माण्डीभिः पावमानीभिः पाकादि प्रोक्षये
दि"ति स्मरणात् ।
अत्रैवं व्यवस्था व्याख्येया । वेदत्रयाशयेन मुक्तत्रयं, तत्र
शुद्धवत्यः छन्दोगविषयिण्यः । एतं चित्रं स्तवामेति शुद्धवस्यः ।
कुष्माण्डयोऽध्वर्युविषयाः । यद्देवा देवहेडनमिति कूष्माण्डयः। पाव
मान्यः सुवर्जन इति पावमान्यः । तत एतैर्मन्त्रैस्तिलोदकं विधायेति।

उभौ हस्तौ समौ कृत्वा जानुभ्यामुपरिस्थितौ ।
स प्रश्रयं चोपविष्टान् सर्वान्पृष्ठेद् द्विजोत्तमान् " इति ।
ततः-देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः

इति मन्त्रं त्रिः पठेत् ।

“श्रावेऽवसाने श्रद्धस्य त्रिरावृत्तं जपेत्सदे"ति वचनात् ।
पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ।

१३४
नृसिहप्रसादे

पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।

ततः केचित्-श्रद्धभूमौ सिद्धार्थकाः गौरसर्षपा निक्षेपणी

य इत्याहुः ।

सिद्धार्थकान् क्षिपेद भूमौ रक्षसामपनुत्तये

इति वचनात् ।

ततस्तिलान् सर्वदितु विकिरेत् । तत्र मन्त्रः--

निहन्मि सर्वं यदमेध्यमत्र हताश्च सर्वे सुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचगुह्यका हता मया यातुधानाश्च सर्वे इति ।

तदुक्तं निगमै-"त्रपहता इति तिलान् विकिरेदिति । मन्त्रस्तु

अपहता असुरा रक्षार्थसि वेदिषदः इति । स्धूयन्तरे विशेष उक्तः

“अग्निष्षाचाः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां ये पितरः स्थिताः ॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः।
रक्षोभूतपिशाचेभ्य स्तथैवासुरदोषतः ॥
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे" इति ।

अथासनम्। शासनं च ब्राह्मणहस्ते उदकदानपूर्वकं कर्तव्यम्।

"पाणिप्रक्षालनं कृत्वा विष्टरार्थान् कुशानपि।। इति योगिस्म
रणात् ।
तथा
‘कुरुष्वेति स तैरुक्तो दद्यदर्भासनं तथा" इति पुराणेषु स्मरं
णात् । शासनं चासने देयम् । तदुक्तम्

“श्रासने चासनं दद्याद्वामे वा दक्षिणेऽपि वा" इति ।

१३५
श्राद्धसारे ब्राह्मणपूजामकारः

वाशब्दो व्यवस्थितविकल्पार्थः---यत्रस्था चैवं दैवे दक्षि
णतः पित्र्ये वामे इति ।

पितृकर्मणि वामे व दैवे कर्मणि दक्षिणे’इति स्मरणात् ।

काठके विशेषः

‘प्रदद्यादासने दर्भान्नतु पाणौ कदाचन ।
देवानामथवा दर्भाः पितृणा च यवैः सह" इति ।
आसनमुदङ्मुखो देवाना पितृणां दक्षिणामुखो दद्यात् ।
‘उदङ्मुखस्तु देवाना पितृणां दक्षिणामुखः ।
शासनाध्यादिकं दद्यात्सर्वमेव यथाविधि” इति

क्रतुस्मरणात् । शासनादौ नियमविधानं पादप्रक्षालनादौ

प्रत्यङ्मुखतामाह । शङस्सृतौ तु-श्राद्धभेदेन विश्वेदेवादिसंज्ञा
भेदो दृश्यते ।

‘‘इष्टिश्राद्धे क्रतुर्दक्षः सकीत्यै वैश्वदेविकौ ।
नान्दीमुखे सत्यव काम्येषु धूलिौचनौ ।
पुरूरवाद्भवौ चैव पार्वणे समुदाहृतौ ।
नैमित्तिके कामकालौ एवं सर्वत्र कीर्तयेत् ।
नैमित्तिकं सपिण्डीकरणम् ।
‘दत्वाऽऽसनं ततो दैवे कामकालौ सदैव हीति स्मृते ।

तदुत्पत्तिः श्रूयते

“दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति स्मृताः ।

१३६
नृसिहप्रसादे

गुरुणा तु दश प्रकारताऽभिहिता

‘‘क्रतुर्दक्षो वसुः सत्यः कालः कामस्तथैव च ।
धूरी तथा लोचनञ्च तथा चैव पुरूरवाः ॥
श्राद्धेवाश्च दशैवैमे विश्वेदेवाः प्रकीर्तिताः इति ।

कर्माङ्ग श्राद्ध

निषेककाले समे च सीमन्तोन्नयने तथा ।

ज्ञेयं पुंसवने श्राद्धं कर्माङ्ग तच्च वृद्धिवत्” इति पारस्करेणाभि

हितम् । नान्दीमुखं वृद्धिश्राद्धम् ।
“पुत्रजन्मविवाहादौ वृद्धिश्राद्युदाहृतमिति वृद्धवशिष्ठस्म
रणात् । आादिशब्दः अन्नप्राशनचूडाकरणदिसंस्कारपरिग्रह
र्थः । फलकामनोपाधिकं काम्यम् । पार्वर्वणममावास्याश्राद्धम् ।
नैमित्तिकं सपिण्डीकरणम् । अत्रायमासनादौ प्रयोगः । तत्र स्मृतिः।

‘‘अक्षय्यासनयोः षष्ठो चतुर्थी चासने मता ।
अर्थेऽवनेजने पिण्डे तथा प्रत्यवनेजने ।
सम्बुद्धचन्तानि कुर्वीत शब्दशास्त्रविशारदः ।

आसने षष्ठी, चतुर्या देशपरत्वेन वा व्यवस्थथा विकल्पः

व्यासस्तु विशेषमाह

‘चतुर्थीं त्वासने नित्यं सङ्कल्पे च विधीयते।
प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः" इति ।

बृहत्प्रचेताः

‘गोत्रं स्वरान्तं कुर्वीत गोत्रस्याक्षयकर्मणि ।
गोत्रस्तु तर्पणे प्रोक्तः कुर्वचेवं न मुह्यति ।
गोत्रशब्दस्य स्वरान्तताऽत्र पार्वणविषया एव न सर्वत्र ।

चैव पितः प्रोक्तः पिता नशाकर्मणि ।
पितुरक्षयकाले तु तय भ्रान्तिर्न विद्यते इति ।

अत्रायमनुष्ठानक्रमः श्रद्वासनम् । ततः क्षणदानम् , तत

श्रावाहनादि । तदुक्तं सग्रहकृता –
तपुनरप दत्वा निमन्त्रयेदिति । निमन्त्रण च अङ्गष्टरहि
तहस्तं गृहीत्वा देयम्
निरङ्गष्ट zीत्वा च विश्वान्दैत्रान्ममाहयेदिऽति पुराणवच
नात् । निरङ्कष्ट हस्तं गृहीत्वा निमन्त्र्य विश्वान्देवानावाहयेदिति
वात्रयायेः । अथवा अदां श्रमन्श तत आसनम् , तत आवा
इनादि । तत्राह याज्ञवल्क्य

‘पाणिप्रक्षालन कृत्वा विष्टरार्थं कुशानपि ।
श्रावाहयेदनुज्ञातो विश्वे देवास इस्टूचा इति ।

अयमाशयः । अद्भिः पाणिसंशोधनं विधाय कुशानपि पाणौ

दवा दैवे दक्षिण जान्वालभ्य पित्र्ये च सख्यं जान्वालभ्य दैवे
क्षणः क्रियतामिति यजमानेनोक्ते तथेति ब्राह्मणेनोक्ते प्राप्नोतु
भवानिति यजमनेनोक्ते प्रानवानीति ब्राह्मणेनोक्ने एउँक कुशमा
सने एकैकं पादयोरिति ब्राह्मणे विनियोगं कुर्यात् ।

‘निधाय वा दर्भचदूनासनेषु समाहितः ।

प्रैषानुप्रैपसंयुक्त विधानं प्रतिपादयेदिति देवलस्मरणात् ।

अतिकर्तव्यता यमस्मृत्युक्ता

‘‘यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वे देवास इत्युचार इति ।

१३८
नृसिहप्रसादे

अयमत्र क्रमः—विश्वेदेवार्थब्राह्मणहस्ते जलं विष्टराथे कुशां
श्वश्च युग्मान् द्विगुणितानासनार्थं च दक्षिणतो दत्वा विश्वान्देवाना
वाहयिष्ये इति ब्राह्मणान् पृष्टा शाखाहयेति ब्राह्मणैरनुज्ञातो दक्षिणं ।
जान्वालभ्य यथोक्ते नामनी समुच्चार्य विश्वे देवास शागत शृणु
ता म इढी० ह्वम् । एद बर्हिर्निषीदत । विश्वे देवाः शृणुतेमQ०
हवं मे येऽ अन्तरिक्षे य ऽउप द्यवि धु । ये अग्निजिहा उत वा
यजत्राऽ ग्रामद्यास्मिन् बर्हिषि मादयध्वम्”। विश्वे देवाः शृणुतेय
नया च |श्रागच्छन्तु महाभागा इति स्मार्तमन्त्रेण च ।
दक्षिण यज्ञोपवीती सत्यवाक् दक्षिणपादादिमस्तकान्तमक्ष
तान् विकिरेत् । इदं चात्र छन्दोगाना विशेषतो द्रष्टव्यम् । तन्मते
श्रोषधयः समवदन्त इत्ययमपि मन्त्रो जयः।
यद्यपि गुरुणा प्रतिश्राद्धं द्वयोर्दूयोर्नामनी उक्ते तथापि विश्वे
देव इत्यादिप्रन्त्रेषु बहुवचनश्रवणात् पक्षान्तरे च कारणादर्श
नात् तेषामावाहनादौ बहुवचनमेव नामसङ्कीर्तने ज्ञेयम् । ततोऽन
न्तरं तैजसादिभाजने कुशयुग्मान्तहिते शन्नो देवीरभिष्टय इत्यन
यचं उदकं निक्षिप्य यवोऽसि धान्यराजो वेत्यादिमन्त्रेण यवान्,
ततो गन्धपुष्पाणि च तूष्णीमेघ निक्षिप्य धूपं च प्रदश्यनन्तरमर्च
पात्रां पवित्रान्तर्हितेषु ब्राह्मणहस्तेषु या दिव्या आपः पयसेत्यादिम
न्त्रेण विश्वे देवा इदं चाघ्यंम्, इत्यध्योदकं विनिक्षिपेत् । छन्दोगाश्चेत्
यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः इति मन्त्रं पठेयुः। तथा च
योगियाज्ञवल्क्यः

यवैरभ्यवकीर्याऽथ भाजने सपवित्रके ।

शन्ना देव्या पथः क्षिप्य यत्रोऽमोति यवांस्तथा ।
या दिव्या इति मन्त्रेण हस्तेष्वयं विनिक्षिपेत् इति ।

अत्र वशषमझ गय

‘दत्वा हस्ते पवित्रन्तु हस्सेष्वयं विनिक्षिपेत्’ इति ।

पवित्रमह योगी

‘पवित्र इति मन्त्रेण वे पत्रे च कारयेत् ।
अन्तर्दर्भकुशछिन्ने कांशे प्रादेशसम्मितेऽ इति ।

अङ्गुष्ठाङ्गुलिपर्वथा छेदो न नखाः । अत्र चार्यपवित्रकं प्र

तिपात्रभेदेन कर्तव्यम् ।

‘द्वे द्वे शलाके देवाना पत्रे कृत्वा पयः क्षिपेत्’’

इति चतुर्विंशतिमतवचनान् ।

अत्र केचिद् व्याचक्षते—भाजने सपवित्रक इति सप्तम्यन्तपद
त्वात् देवस्थाने एक एवार्य इति । ब्राह्मद्वित्वेऽपि मयैकेनैव
पात्रेणोभयार्थसिद्धः । ननु द्वौ दैवे इत्युक्तवान् प्रत्येकं च देवनाध्या
सान् ब्राह्मणोपाधिभेदेन पात्रभेदः स्यादिति चेत्सयमेतत् । ब्रह्म
णभेदेऽपि ब्राह्मणसंख्यथा पात्रविधानाभावात् । अन्यथा एकस्मिन्
पितरि असमसंख्यया बहु ब्राह्मणोपवेशने घालण्सख्यय आर्य
पात्रकल्पना दुर्वारा स्यात् । ततश्च तत्रानेकेष्वपि ब्राह्मणेषु पितृ
स्थाने एकमेव पात्रम् , तथा पितामहप्रपितामहस्थाने ।

एकस्मिन ब्राह्मणे येन योज्यन्ते पितरोऽखिलाः ।
यथा हृषीषि सर्वाणि हूयन्ते हव्यवाहने

इति लघुपक्षाश्रयणेन शिष्टे एकस्मिन्नेव ब्राह्मणे नियोजिते
१४०
नृसिहप्रसादे

देवतभेदात्पात्रत्रयमेव क्रियते नतु ब्राह्मणानुरोध देकमिति, त
इदू दैवतर्पश्यपि तथैव योजितव्यम् । अनेनैवाभिप्रायेण कर्कभाष्य
कारा अपि एकमेवर्यपात्रं देवस्थाने समर्पयन्तस्तथैव स्मरान्त

‘श्रयं स्यादध्र्यहेतुत्वादतस्तु पितृसंख्यया ।
प्रकुर्यादध्र्यपात्राणि नातो विप्रस्य संख्ययेति ।

तत | एकमेवाध्र्यपात्रमित्येके । अपरे तु वे एव पात्रे कर्तव्ये ।

स्याहुः, भाजने सपवित्रके इति पदस्य द्विवचनान्तत्वात् । न चैक
देवतात्वादेकपात्रता शक्या ।
“पुरूरवाद्भवौ चैव पार्वणे समुदाहृताविति स्मरणात् देव
ताद्वयप्रतीतेरनपलपनीयत्वात् । अन्यथा एकदेवतायामेकस्यैव ।
ब्राह्मणस्य नियोज्यत्वापरः। ततश्च ‘द्वौ दैवे श्रीन् तथा पित्र्येण
इति स्मृतिव्याकोपस्तस्माद् देवताभेदात्रभेद इत्येव युक्तम् । त
दुक्तं मत्स्यपुराणे

‘विश्वान्देवान्यवैः पुष्पैर्भ्यच्यसनपूर्वकम् ।
पूरयेत्पात्रयुग्मन्तु स्थाष्ये दर्भपवित्रके” इति ।

तथा प्रचेता अपि

“एकैकस्य तु विप्रस्य अर्थपात्रे विनिक्षिपेत् ।
यघोऽसीति यवान्कीर्य गन्धपुष्पैः सुपूजितैरिति ।
अत्रोभयासम्भवेऽपि स्वकुलाचरतो व्यवस्था द्रष्टव्या ।

ततः करशौचार्थमुदकं दत्वा क्रमेणैव गन्धपुष्पधूपदीपाच्छ

दनदानं कुर्यात् । गन्धदानं च पवित्ररहितकराभ्यामेव ।
‘अपवित्रेण हस्तेन गन्धं दद्यादिति स्मरणात् । गन्धश्चन्दन

कर्णीरागरुपङ्कन्यनुलेपनार्थ इति विष्णुक्तरोन्याऽस्मदुक्तरीत्य च
कर्तव्यः । पुष्पाणि जतीमल्लिकाश्वेतपृथिकाजलजचम्पक्रमश्रु
तीनि प्रागेवाभिहितानि ।

गन्धादिदानस्योदकपूर्वकता योगिना दशता ।

‘दत्वोदक गन्धदान धूपदानं सदीपकम्’’ इति । एवमसन

दानप्रभृत्याच्छादनपर्यन्त चैश्वदेविकार्चनं काण्डानुसमयेन वि
धाय आसनप्रभृत्याच्छादनपर्यंन्त प्राचीनावीत्यपस येन कुर्यात् ।
‘‘अपसव्यं ततः कृत्वा पितृणामप्रदक्षिमिति याज्ञवल्क्य
स्मरणात् । तथा

“उदङ्मुखस्तु देवाना पितृणा दक्षिणामुखः ।

प्रदद्यात्पार्वणे सर्व दैवपूर्व विधानतः" इति शातातपस्मार

णात् । तस्माद्वैश्वदेविकमासनाच्छादनान्तं कर्मकलायं काण्डानुस
मयेन विधाय पैतृकमासनाद्याच्छदनान्तं कर्म कर्तव्यमिति सिद्धम् ।
ननु दैवे पित्र्ये च शासनप्रभृभ्यच्छादनपर्यन्तानां पदद्या
नां पदार्थानुसमयेनानुष्ठानं सम्भवति, कस्य हनाः कडानु
समयेनानुष्ठानमङ्गोक्रियते । पदार्थानुसभयेन हि प्रधानप्रत्यासत्ति
स्तेषा भवेत् वैषम्याभावश्च । एवमनङ्गकारे हि केषा चित्
प्रधानप्रत्यासत्तिः केषां चित्प्रधानाप्रत्यासत्तिरिति । अत्राभिधीयते
शासनावाहनाध्यंदिपदार्थेषु काण्डानुसमय एवाभ्युपेयते वचन
बलात् । स्पष्टपत्र ‘‘अपसव्य ततः कुत्वेति वाचनिकत्वं ततो
चैश्वदेविकासनादिपदार्थाना काण्डानुसमयानुष्ठाने पित्रर्चनविधाव
पि काण्डाङसमय एव ज्यायान् ।

१४२
नृसिहप्रसादे

ततः पित्र्यादीनां च त्रयाणामयुग्मान् कुशान् द्विगुणश्रुनान्
प्रदक्षिणं वामतो विष्टरार्थमासनेऽदपूर्वं दद्यात् , ततः पुनरुदकं द
द्यात् । तथा चाहाश्वलायनाचार्य,
“अपः प्रदाय द्विगुणभुग्नान् कुशान् कृत्वा अपः प्रदाये"ति ।
इदं वैश्वदेविके पित्र्ये च कर्मणि आद्यन्तयोरुदकदानं च प्रतिपदार्थ
द्रष्टव्यम् । तत शासनानन्तरं प्राचीनावीतं विधाय सतिलान् द्विगुण
दर्भानादाय श्राद्धे क्षणः क्रियतामिति क्षणं दत्वा सव्यं जान्वालभ्य
द्वितीयाविभक्त्या बहुवचनान्तगोत्रशब्द समुच्चार्य तथैव ब्राह्मणना
मान्युच्चार्य पितृन् पितामहान् प्रपितामहान् इति ब्राह्मणानामाज्ञां ।
पृष्ट्वा आवाहयेति ब्राह्मणैरनुज्ञातः उशन्तस्त्वा निधीमहीत्येतयर्चा
आवाहन विधाय श्रायन्तु नः पितर इति मन्त्रेणोपस्थाय अपहता
इत्यनेन अप्रदक्षिणं तिलान् विकिरेत् ।
छन्दोगास्तु जानुविसर्जनानन्तरे एतद्वः पितरः सोम्यास इत्यादि
जप्त्वा शेषं पूर्ववत्कुर्युः । तत आवाहनानन्तरमध्यंदिकं कुर्यात् ।
पात्रासादनं च विष्णूक्तरीत्य, दक्षिणापवर्गतयाऽदितेषु
पचित्रान्तर्हितेषु त्रिष्वपि पत्रेषु शन्नो देवीरभिष्टय इति मन्त्रेण प्रति
पात्रमुदकमासिञ्चेत् । पात्राणि चार्यब्राह्मणबहुत्वेऽपि देवतासङ्
ख्यया त्रीण्येव ।

“स्तीत्वां पितृणां त्रीण्येव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधि’ इति ।

स्तीर्वा अध्यदके तिलन् क्षिप्त्वा इत्यर्थः । अध्यैपवित्र

रमसंख्यया कर्तव्यम् । तदुक्तम्

‘‘पितृपात्रे विशेषोऽयं तिलोऽसीति तिलान् क्षिपेत् ।
तिस्रः तिस्रः शलाक़स्तु पितृपात्रेषु पार्वणं ।
एकोद्दिष्ट शलाकैङ्कां निधायोदमाहरेत् ।
सर्वदैव हि कर्तव्यं पितृणां च तिलोदकम् ।
ताम्रपात्रेण कर्तव्यमन्यथा हि वृथा भवेदिति ।

अघथयापस्तम्बः –‘‘गन्धादिभिः पूज्याः, तत्रैकदर्भशला

निधानंतिलोऽसि पितृदेवत्यो गोसव इति मन्त्रेण तिलावपनम् ।
अर्चनं शिरः प्रभृति पादपर्यन्तम् ।

‘शिरस्तः पादन यावन् सम्यगभ्यर्थ संयतः ।

पूर्वववृथगेकैकमैकैकं चार्चयेत् ।

क्रमादिति स्मरणात् पादतः ठितस्यापि पूषानुमन्त्रण्वदुत्कर्षः ।
तस्य दैविकत्वात् । ततो

‘गोत्रसम्बन्धनामानि पितृणामनुकीर्हयेत् ।
एकैकस्य तु विप्रस्य श्रयं पात्रे विनिक्षिपेत्

इत्युक्ते सपवित्रहस्ते या दिव्या इति मन्त्रमुच्चार्य मन्त्रान्ते अ

मुकशर्मन्नेष तेऽर्घ इति वदेत् । त्रीविषये गोत्रे देवि अमुकशर्मन् इति
विशेषः ।
छन्दोगाश्चेदेवं वदेयुः-इमम्मे इति मन्त्रं पठित्वा अमुकसगोत्र
शर्मन् एष ते श्रद्धेः ये च त्वामनु तस्मै ते स्वधेत्यप उपस्पृशेत्
सर्वत्रैवम् । कोद्दिष्टे, तत्र एष तेऽर्यः स्वधेत्येतदेव वदेत् । विषये
ऊहः, एष तेऽर्घः याश्च त्वामनु इति !

१४४
नृसिहप्रसादे

गोत्रशब्दः सकारेणैव वक्तव्यः । अनुकसगोत्रेति । यतो
हि सकारः पापं विहन्ति ।

‘सकारेण हि कर्तव्यं गोत्रं सर्वत्र धीमता ।
सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन तं वदेत् ।
कुत्सितं पापं तापयतीति कुतपः इति व्युत्पत्तिः
‘पापं कुत्सितमित्याहुस्तस्य सन्तापको ह्यसौ ।
प्रयुक्तस्तु भवेद्यस्मात् कुतपस्तु ततः स्मृतः।

इति स्मरण च। तत अनुकसगोत्र इति सर्वत्र कर्तव्यं, स्त्रोविष

ये अमुकसगोत्रेति । अत्रायमनुष्ठानक्रमः । तिलान् अपहता असुरा
रक्षांसीत्यादिना मन्त्रेण ब्राह्मणान्परितोऽप्रदक्षिणमवकीर्य राज
तादिपात्रेषु त्रिषु युग्मकुशनिर्मितकूर्चान्तहितेषु शन्नो देवीरिति मन्त्रे
णापः क्षिप्त्वा तिलोऽसीति पूर्वाभिहितमन्त्रेण तिलान् गन्धपुष्पाणि
निक्षिप्य स्त्रधाऽयं इति ब्राह्मणानां पुरतः पात्राणि स्थापयित्व
या दिव्या इति मन्त्रेण पितरिदं तेऽर्यमिति दद्यात् । ता श्रापो ब्रा
ह्मणः प्रतिग्रहीष्यन् स्वध्र्यां अघ्र्य इति मन्त्रेण स्थापयेत्" इत्यर्थं
शौनकस्मरणात् । अथं दीयमाने संस्रवान् पतितान् प्रथमं पितृपात्रे
कृत्वा श्राद्धदेशादुत्तरे दक्षिणी सतिलं कुशस्तंवं निधाय तस्योपरि
पितृभ्यः स्थानमसीति मन्त्रेण अधोमुखं पात्रं कृत्वा तदुपरि अर्प
पवित्रं कृत्वा तृतीयपात्रेणापिधाय तदुपरि अपि कुशं दत्वोत्तरतो
निदध्यात् । पुत्रकामत् पितृपात्रसंस्रवैर्मुखं गृज्यात् ।

‘प्रथमे पितृपात्रे तु सम्भृत्योदकसमृशन् ।
पनक्ति वदनं पश्चात् पुत्रकामो भवेद्यदीति स्मरणात् ।

तथा-"शुन्धन्कॉफ इनि तु सिञ्चेद् भूमि, क्षिपेत् कुशान् ।
पितृभ्यः स्थानमसीति मन्त्रेण अधोमुख पात्रं कृत्वा तदुपरि
अर्यपवित्रं निदध्यात् ।

उद्धरन् प्रथमं पात्रं पितृणामर्यपातितम् ।
श्रावृतास्तत्र तिष्ठन्ति यावद्विप्रविसर्जनम् ।
उद्धरेतु यदा पात्रं विततं तु यदा भवेत् ।
अभोज्यं तद्भवेच्छुटं देवैः पितृगणैर्गतैरिति ।।

न्युब्जं पात्रं केचिदर्यदानात्पूर्वमेव कुर्वन्ति ते भ्रान्ताः इत्यु

पेक्ष्याः । ‘न्युब्जं कुयवचित्रदिर्मुक्तेः हुव पात्रे संघवन
वनयतीत्यादि ।
पात्रस्थमवशिष्टं द्रव्य संघवशब्देनाभिधीयते यद्यपि, तथापि
यत्र विप्रहस्तगलितमुदकं संस्रत्रशब्देनाभिधातुं शक्यं । भूतपूर्वगतेः,
तत्र पात्रम् ऊर्ज वहन्तीरित्येतत्पिण्डोपरि उदकनिषेचनपर्यन्तं न्युब्जं
कार्यम् । तथा च कात्यायन -

“पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् ।
तृतोयं च न्यसेत्तत्र नोद्धरेन च चालयेत्”

इति । इत्यर्यम् ।

ततो गन्धपुष्पधूपदीपवत्रोपवीतानि, पितरयं ते गन्धः पितरि
दन्ते पुष्पमित्यादिप्रयोगेण दद्यात् । । यज्ञोपवोतदनं सत्यपि
व ज्ञेयम् ।

“उपवीतं तु यो दद्याच्छाद्धकर्मणि धर्मवित् ।
पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम्।

१४६
नृसिहप्रसादे

इति वायुपुराणात् ।
ततो ब्राह्मरुपूजोत्तरं करसम्पुण्ठं शिरसि कृत्वा मन्त्रहीनं क्रि
याहीनमिति पार्थनां कुर्यात् । अत्रावसरे श्रद्धाचमनं कार्यम् ।
श्राद्धे षऽऽचमनश्रवणात् । तथाहि

‘‘श्रादावन्ते तथाऽर्चायां विप्रपादप्रशोधने ।
विकिरे पिण्डदाने च षभिराचमनं स्मृतम्" इति ।

सप्तम्यर्थे तृतीया सुपां सुपो भवतीति पाणिनिस्मरणात् ।

अयमर्थः स्मृतेः । श्रादाविति विप्रपादशोधनात्पूर्वं तथा तच्छो
धनानन्तरं तथा च समानौ श्रामान्तमनुव्रज्येति त्रजनानन्तरम् ।
स्पष्टमन्यत् । तत्र प्रथमतो द्विराचमनं शेषं सकृत्सकृदिति ।

कृत्वा च पितृकार्याणि सकृदथाचम्य शुद्धयती"ति स्मृते ।

अथाग्नौकरणम्, तच्च सव्येनाषसव्येन वा कर्तव्यम् । तत्र स्त्र

गृहस्सृत्यनुरोधतो व्यवस्था ज्ञेया, तत्र पूर्वमग्नौ करिष्य इति ब्राह्म
णाज्ञामादाय कुरुध्वेति तैरभ्यनुज्ञात एव कुर्यादिति नियमः ।

“अग्नौ करिष्यनादाय पृच्छत्यन्नं घृत'लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाऽश्नौ क्षितयज्ञवत् ॥
हुतशेषं प्रदद्यातु भाजनेषु समाहितः।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः

इति योगीश्वरस्मरणात् । धृतग्रहणं व्यञ्जनादिनिवारणाय ।

यद्यपि गोधूमा अपि क्षारद्रव्ये पठितास्तथापि त्रीवाद्यभावे
गोधूमानामोदनमकृतितयोपादानात् तद्वर्ज क्षारद्रव्यं निषिच्यते ।।
तथा मदालसावाक्यम् ।

१४७
श्राद्धसारे ब्राह्मणपूजाप्रकारः

‘अग्निकार्यमनुज्ञातः कुरुक्षेनि ततो द्विजैः ।
जुहुयाद् व्यञ्जन वर्जयेनु यथात्रि ए'; इति ।

व्यञ्जन शक्रादि थुनोदनव्यतिरिक्तस् : ननश्च कुरु नेति व्र

दण्ज्ञामादाय इममुपसमाधाय प्रचीनाधोती व नेनावदन
मादाय सषाय पितृम्ने स्त्रघ नमः इति पितृयज्ञेपेन अग्न दुवा
मक्षणभनुप्रहृत्य हुतशेषं मृगयत्रीपात्रे विशेषना राजंने (पत्र्यदि
भाजने देयम् । मृन्मय यद्धपि कचिद्धीयते तथापि

“‘मृन्मयषु तु पात्रेष्ठ यः श्रद्धे भाजयेयुनून् ।।
अन्नदत पुरोध च भोक्ता च नरक व्रजेदिति
निषेधात्तgऽर्पम् । रोष्यं पितृणामेन देय न देनानाम् ।
“जैनोकरशेषं तु पित्र्ये तु प्रतिपादयेत् ।
प्रतिपय पितृणान्तु न दद्याद्वैश्वदेविके।

इति स्मरणात् ।

यद्यपि ग्रन्थान्तरे प्राचीनावीतित्वं दृश्यते तथापि तत्प्रकृतिभू
तपिण्डपितयज्ञस्य देविक्षत्वात्पैतृकवच कल्पितोभयधर्मकत्वात्प्रकृति
भूतानौकरणहोमे प्राचीनखोति-चोपवीतिनयाविकल्पोऽवसीयते ।
व्यवस्था तु यथाशाखमत्र । आश्वलायनास्तु विशेषमाहुः
‘उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्ये करघे करवाणीति
वा प्रत्यनुज्ञातः क्रियतां कुरुष्व कुवीतेत्यत्वाद्वाऽयो जुहोतीति यथोक्तं
पुरस्तात्पिण्डपितृय' इति ।
इदं च कर्म साग्निनिरग्निसाधारणम् । पाणावग्नो वा क्रिय

१४८
नृसिहप्रसादे

माणस्याग्नौकरणत्वात्तस्य च कर्मनामधेयत्वात् । ततः साग्निर्नि
रग्निर्वा वैश्वदैवे नैव दद्यात् ।

“पिण्डेभ्यः शेषयेत्सर्वं न दद्याद्वैश्वदेविके ।

नहि स्मृताः शेषभाजो विश्वे देवाः पुराणगैरिति वायुपुराणे

निषेधदृष्टेः ।

अतो न वैश्वदेवे देयमिति सिद्धम् ।

अग्नौकरणं स्मार्तम् , अतो विवाहाग्नौ कार्यम् । सर्वाधानिनौपा

सनाग्न्यभावे दक्षिणाग्नौ कार्यम् । तदसन्निधाने लोकिकाग्नौ कार्यम् ।

अाहृत्य दक्षिणाग्नि तु होमार्थ वै प्रयत्नतः ।
अग्न्यर्थ लौकिकं वापि जुहुयाकर्मसिद्धये

इति वायुपुराणवाक्यात् ।

अग्न्यर्थमौपासनाग्निसिद्धयर्थम् । दक्षिणम्यसन्निधाने पाणौ
होमं कुर्यात् ।

“हस्तेऽनौकरणं कुर्याद् अग्नौ वाऽनग्निको द्विजः"

इति स्मरणात् ।

अयं हि स्मृत्यर्थः सांप्रदायिकः। सर्वाधान त्वाहिताग्निः द
त्क्षिणाग्न्यसन्निधाने द्विजहस्ते लौकिकाग्नौ वाऽशौकरणं कुर्यात् ।
यदा त्वाधानेनाहिताग्निरनाहिताग्निरुप्यग्निमान् , तदौपासनेऽनौ
करणं, तदभावे द्विजहस्तेऽप्सु वेति ।
सदुक्तं विष्णुधर्मोत्तरे मार्कण्डेयेन

"ग्राहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः।
अनाहिताग्निस्त्वौषासने तदभावे द्विजेऽप्सु वेvति ।

१४९
श्राद्धसारे ब्राह्मणपूजाप्रकारः

जले अग्नौकरणं जलसन्निधौ श्राद्धानुष्ठानविषयम् ।
‘‘स यदाऽपां समीपे स्याच्छुद्धं देयो विधिस्तदेति
कात्यायनस्मरणात् ।

“‘अन्यभावे तु विप्रस्य पाणावेवोपपादयेत्’

इति मनुवचनं तु ब्रह्मचारिविषयम् ।

'अग्न्यभावे तु विश्वस्य पाणौ दध्यात्तु दक्षिणे ।
अग्न्यभावः स्मृतस्तावद्यावद्भयां न विन्दति

इति जातूकर्थस्मरणात् । अग्नौ विचमानेऽपि काम्यादिचतु

ध्ये पाणावेत्र होमः कार्यः । अनेनैवाभिप्रायेणाहुQद्यकारा अपि--

“श्रान्वध्यं च पूर्वेद्युमांसि महसि च पाधणम् ।
काम्यमभ्युदयेष्टम्यामेकोद्दिष्टमथाष्टमम् ।।
चतुष्येषु साग्नीनां वह होमो विधीयते ।।
पित्र्ये ब्राह्मणहस्ते स्यादुत्तरेषु चतुर्वषी"ति ।

अयमर्थाः

हेमन्तशिशिरयोरित्यादिना चतस्रोऽष्टम्योऽष्टका विहिताः, तत्र
नवमीश्राद्धमन्यष्टक्यं, सामन्यं क्रियमाणं पूर्वेद्युःमासि मासि कृष्ण
पक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां तिथावन्वष्टत्रयातिदेशेन यद्विहितं,
अमावास्याय पिण्डपितृयज्ञानन्तरं यद्विहितं तत्पार्श्वणम् । काम्यं
स्वर्गादिफलोद्देशेन कृत्तिकादिनक्षत्रेषु विहितम् । अभ्युदये पुत्रोत्प
त्यादिषु विहितम् । अष्टम्यामष्टका विहिताः । एकोद्दिष्टं सपिण्डीक
रणम, अथवा एकोद्दिष्टं मुख्यमेव । ततश्चष्टे श्राद्धानि-आन्वष्टक्यं,
नवमीश्राद्धंपूर्वेद्युः, सप्तमीश्राद्धे, मासि मासि पञ्श्वस्यादिषु विहित,

१५०
नृसिहप्रसादे

पार्वणममावास्यश्राद्धे, काम्यं नक्षत्रेषु फलोद्देश्यकं, अभ्युदयश्राद्धे
पुत्रोत्पत्तितड़ागारामदेवताप्रतिष्ठादिषु विहितम् , अष्टकाश्राद्धमष्टम्यां
विहितं, एकोद्दिष्टं सपिण्डीकरणम् , अथवा एकोद्दिष्टं मुख्यमेव ।
आद्यचतुष्टये अग्नौ होमः अन्ये पाणाविति । नन्वग्नौकरणं कथं
पाणौ तत्राम्यभावात् , सत्यम् अस्ति हस्तेऽष्पग्निः।

अनस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चैव कुशस्तम्बे अग्निः कात्यायनोऽब्रवीत्

इति शख़स्मरणात् । तस्मात्

“श्रम्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
पर्युक्ष्य दर्भानास्तीर्यं यतो ह्यग्निसमो द्विजः।

इति वचनात्पाणाधषि श्रश्नौकरणं कर्तव्यम् । इदं चोपवीतिना

कायम् ।

“अग्नौकरणहोमस्तु कर्तव्य उपवीतिना ।
प्राङमुखेनैव देवेभ्यो जुहोतीति श्रुतिः स्मृतिः ।
अपसव्येन वा काय दक्षिणाभिमुखेन वा ।

निरूष्य हविरन्यस्मै अन्यस्मै नहि हूयते।" इत्यादि वाक्यं तु

परमकोपन्यासपरम् , अन्यथा वाक्यान्तरविरोधात् इत्यलमनेन । त
स्मादनग्निः पाणावग्निकरणं कुर्यात् ।
तदाह कात्यायनः --

पित्र्ये यः पङ्किमूर्धन्यः तस्य पाणाघनग्निकः ।
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति ।

ननु बाहुल्येन विप्रपाणावित्यविशेषश्रवणेऽपि

“दैवविप्रक्ररेऽनग्निः क्रुखारनोफरण द्विज" इत्यादिकारि
कायां विशेषदर्शनात् कनौकरणं सत्यम् । विकट ज्ञातव्यो
व्यवस्थायैदैविकब्राह्मणकरपक्षेऽपि पित्र्यत्रामाणपत्रष्वेव शेष
निक्षेपः ।

"हुत्वा शेषकरेणैव शेषं पित्र्ये निवेदयेथ् ।
न हि स्मृताः शेषभाजो विश्वे देवाः पुरगणैरि' ति

वायुपुराणवाक्यत् ।

ततो दैवपित्र्यकरयोविकल्पः अपि अनोकरविधानात् ।
अथवाऽन्यभाव इति स्तोग्न्यभावाभिप्रायेणैवाभिहितम् । किं तर्हि
अकृतदरपरिग्रहाभिप्रायेण ।

‘श्रयभावे तु विप्रस्य हस्ते दत्वा तु दक्षिणे ।

अग्न्यभावः स्मृतः स्तावद्यावद्यो न विदन्तीति जानूकरें

वचनात् । तस्मादनुपनीतस्य उपनीस्यापि वा अकृतदारपरिग्रहस्य
यदा श्राद्धकर्तृत्वं तद दैवब्राह्मण्फलौकरणं, कृतदारपरिग्रहस्य
श्राद्धकर्तृत्वे पित्र्यब्राह्मणकरे इति व्यवस्था ज्यायमी ।

अनुपनीतानग्निकयोरपि श्राद्धेऽधिकारः ।
“श्राद्धमर्हनि यवेकः पितर्युपरते सुतः ।
विनापि श्रद्धया श्राद्धं तथा कुर्यादनग्निकः ।
पितृयज्ञाहुति पाणौ प्रदद्याद् ब्राह्मणस्य सः ।
अर्हत्यनुपनीतोऽपि विनाऽप्यति विनाऽऽपदम्’ इति ।

तथा

{{c|न ह्यवस्मिन्विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।

१५२
नृसिहप्रसादे

नाभिव्याहरते ब्रह्म स्वधानिनयनादृते ।।
तथा-काइयपऽपं

‘दिव्ये विप्रकरेऽनग्निः कृत्वाऽश्नौकरणं द्विजः ।
शेष यत्पितृविप्रेभ्यः पिण्डार्थं शेषयेत्तथेति ।


पाणितलदत्तमन्नं पृथक् न भोक्तव्यं किन्त्वेकीकृत्य तदुक्तं
गृहपरिशिष्टे--

यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ।
अन्नं पाणितले दत्तं पूर्वमश्नग्स्यबुद्धयः ।
पितरस्तेन तृध्यन्ति शेषान्नं न लभन्ति ते ॥


यदि दैवविप्रकरे होमस्तदा पितृमातामहश्राद्धयर्थ सकृदेवनु
ठेयः । वैश्वदेवभेदेऽपि पितृत्वाधिकरणकारकस्य सम्प्रतिपन्नत्वात् ।
यदा पित्र्ये द्विजपाणौ तदा मातामहब्राह्मणकरेऽपि पार्थक्येनानु
छेयः । वैश्वदेविकतन्त्रत्वेऽपि तत्राधिकरणकारकस्य सम्प्रति
पनत्वात् । इत्यग्नौकरणम् ।
ततः पात्राणि द्विः प्रक्षालयेत् । ततः परिवेषणं यद् हुतशेष
दानानन्तरं तत् ।
“हुतशेषं पितृभ्यस्तु दत्वाऽन्नं परिवेषयेत्’ इति स्मरशत् ।
तमकारस्तूक्तः

‘पाणिश्वानुपसंगृह्य स्वयमनस्य वर्छितम् ।
विश्रान्तिके पितृन् ध्यायन् शनकैरुपनिक्षिपेत्” ।


परिवेषणं भार्यया कर्तव्यम् । ‘‘परिवेषणं भार्ययेति स्मर

यात् । तथव

"सत्र चैत्र कव्यं यत् कि सुबचदम् ।

द्विजातिभ्यः मत्र नेत्र तु दोयते" इनि नारायणचच

नात् । तदन्नं च साक्षाद्वम्नेन त्र दनत्रयम् । किन्तु दद्यांविद्रा

‘‘हस्तदत्तास्तु ये स्नहा लत्रव्यञ्जनादयः ।
दातारं नोपीत्तिष्ठन्ति भाता भुञ्जीत फिल्विषम्' इति

शातातपस्मरणम् | तथा पुरणनपि--

‘‘नपवित्रेण हस्तेन नैकेन न विना कुशम् ।
नायमे नायसेनैव श्राद्धे तु परिवेपयेतः ।

आयसे अयोमये पात्र । |वष्णु –धृतादिदाने तैजसानि

पात्राणि वा फल्गुषात्राणि प्रशस्सानि । पितृगाथा च श्रूयते --

‘‘सौवद्याराजताभ्या च वनौदुस्वरेण वा ।
दत्तमक्षयतां याति फल्गुषत्रं तव चेति ।

परिवेषणे च वैश्वदेवपूर्वं तत्र कारणं पुरण उपन्यस्तम् । तथाहि

“तप्यमानास्तु ये तीव्र ऐपिता ब्रशामनान् ।
विश्वेदेवास्तु रक्षार्थं पितृयज्ञेषु सर्वदा ।
अतः पूर्वं प्रदातव्यं तेभ्योऽनं पितृकशो"ति ।

सौवर्णाजतगोष्टौदुम्बरफट्टुपातैरेव परिवेषण कार्यम् । शौ

दुम्बरं ताम्रमयम् । गोष्टोदुम्बरिका फर्शब्दवाच्या । यद्यप्यन्यत्र
फल्गुशब्दो निःसारे वस्तुनि प्रसिद्धस्तथापि अत्र पात्रं पात्रप्रक्र
मात् , अत्र च निःसारवस्तुनोऽनुपयोगात् । अथवा सोवर्णादिपात्रा
पेक्षया निःसारत्वम् , आलङ्कारिकाश्च तथैवाभिगदन्ति ।
२०

"गोष्ठोदुम्बरिका फल्गु रराटीफल्गुवाटिका ” ।

गवादुपवेशनाथ गोष्ठा ।

नायसेन समं नैव श्राद्धे तु परिवेषयेत् ।
तस्मादन्तरितं देयं पणेनाथ तृणेन वेति ।

ततश्च एकहस्तप्रतिषेध आनयनविषयः परिवेषणं त्वेकेनैव वा

मस्य निषेधत् । अत्र भोक्त्रा भागनिषादारभ्य विधानफलकपर्य
न्तमशून्यमेव पाणिना तत्पात्रं कर्तव्यम् ।

“उभयोर्हस्तयोर्मुक्तं पितृभोज्यं निवेदितम् ।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ।
तस्मात्तदन्यहस्तेन कुर्यादन्नमुपागतम् ।
भाजनं च समालभ्य तिष्ठेदालोषणावधि ।
अत एकहस्तेन पात्रेण परिवेषणीयर् इत्यलम् ।

पूर्वं परिवेषणं विधाय पश्चात्तस्यक्तव्यम् । अन्यंथों दोष

श्रवणात् । ततः ऍर्वमेव स्तोकं स्तोकं सर्वमपि देयम् ।
विद्यमानेषु शाकपाकादिषु यद्रोचते तद् श्राद्धम् । अन्यत् परि
त्याज्यमित्यनुपपनत्वात् । अत्रत्यं सङ्कल्पः । पृथिवी ते पात्रमि
त्यनेन स्वाहान्तेन पात्रमभिमन्त्र्य इदं विष्णुरित्यनयर्चा अन्ने द्विज्ञाः
इष्टं निवेश्य अवगाह्य च वैश्वदेवे यज्ञोपवीती विष्णो इव्यं रंशस्त्र
कव्यं चेत्युक्त्वा अनन्तरं विश्वेभ्यो देवेभ्य इदमनं परिषिटं परिवे
क्ष्यमाणमातृष्तेरिति भृशंदर्भयवोदकेनातिलोदकेनैव पित्रे पिताम
शय प्रपितामहाय च निवेद्यापोशानं दद्यात् ।

तदाह यागाः -

“दाऽनं प्रथिवी पात्रमिति पात्राभिमन्त्रम्
छत्वेदं विश्णुरित्यन्ने विज्ञाडुठे निवेशयेत् ।
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमात् । ।
बारिष्वप्रमदत्तेषु तमङ्गुष्ठं ततः क्षिपेत्’ इति ॥

अङ्गुष्ठनिवेशने विशेषः ।

“परिहृत्य च नाडुटं द्विजस्यान्ने निवेशनम् ।
यः करोति द्विजो मोहाचढं रक्षसि गच्छति इति ।

ननु केचित्

‘‘अग्नौकरणहीने तु आङ सङ्कल्पजे तथा ।
नाङ्गुष्ठेन स्पृशेदनं मधु वाता ऋचं जपेत्

इति निषेधो दृश्यते । अनुपपन्नमिदं परिशिष्टबौधायनादिवा

क्यैर्विरोधात् । तत्र हि अङ्गुष्ठपरिवेषणं दृश्यते । अतो यत्किञ्चिदेव ।
अत्रात्रिः

हस्तेनाषुक्तमन्नाद्यमिदमनमुदीरयेत् ।
स्वाहेति च ततः कुर्युः स्वसत्ताविनिवर्तनम् ।

इदं वैश्वदेवविषयम् । पितृविषये

“‘गोत्रसम्बन्धिनामानि त्विदमन्तं ततः स्वधा ।
पितृक्रमादुदीर्यति स्वसचां विनिबर्हयेत्" इति ।।

स्वस्मनिवृत्तिस्तु इदं देवेभ्यो न ममेत्येवंरूपा । एतच्च

दम्पती ,कुयाम् । न्निकाण्डमण्डना अत्राहुः।

‘स्यागं तु सर्वथा कुर्यात् तत्राप्यन्यतरस्तयोः
उभावप्यसमर्थो चे नियुक्तः कश्चन त्यजेत्’’ इति ॥

इदमेव स्मृतिरनावलीकाराणामभिमतम् ।

ततस्तुत्यमभिधत्ते ल्घ्यमः

“अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् ।
सर्वमच्छिद्धमित्युक्त्वा ततो यत्नेन भोजयेत् ।

अत्र विशेषः-अत्रोपविष्टद्विजैर्निषेधाद् बलिदानं न कार्यम् ।

“पितृणामन्नमादाय बलि यस्तु प्रयच्छति ।
स्तेयेन ब्राह्मणस्तेन स सर्वः स्तेयकृद्भवेत्।

इति भरद्वाजस्मरणात् ।

अत्रात्रिश्च

“दत्ते वाऽप्यथवाऽदत्ते भूम यो निक्षिपेद् बलिम् ।
तदन्नं विफलं याति निराशैः पितृभिर्गतै:" इति ।

अनन्तरं कुर्यमुच्यते । तत्र प्रचेताः

‘अपोशानमथादाय सावित्रीं त्रिर्जपेदथ ।
मधु वाता इति त्रिचमधीत्यैकं त्रिकं तथा" इति ।

सव्याहृतिकां सावित्रीं जपेत् । तथा व्यासः

“जुषध्वमिति ते चोक्त्वा सम्यग्विधृतभाजनाः।
कृतमौनाः समश्नीयुरपोशानादनन्तरम्" इति ।

अत्रावसरे अपहता इति सर्वतस्तिलान् विकिरेत् । अत्र मन्त्र

‘यश्वरो हव्यसमस्तकव्यभोक्तऽव्ययात्मा हरिरीश्वरोऽत्र ।
यई निधाना दययन्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ।

इत्युच्चार्य द्विगुणदर्भातिलोदकं गृहीत्वा ॐ भूभुवः स्वः तत्क्ष
प्रध्वमिति विनीतः सन् कोमलया वाचा द्यात् । पिस्वस्वमी
जनार्दनो वासुदेवो भगवान् श्रीहरिः प्रीयताम् ।
तथाच विष्णुपुराणे

“ततोऽन्नं मृष्टमत्यर्थमभीष्टमिति संस्कृतम् ।
दत्वा जुषध्वमिच्छन्तो वदेदेतदनिष्ठप्पम्" इति ।

अत्र धौम्यः—

“पादद्वयक्ष्यामाक्रम्य यो भुइते नापदि द्विजः ।
नैवास भोज्यते श्राद्धे निराशाः पितरो गताः' इति ।



‘‘भुक्तशेषं न भुञ्जत पीतशेषं पिवेन्न च ।
न चैवोपविशेत्पङ्क्तौ यतेवां तापसस्य वा ।

वानप्रस्थास्तापसाः । एकपङ्किनिषेधात् पृथक् पङ्गौ दोषा

भावः । पृथक्त्वंच नामभिरेव }
अग्नौकरणभवं पृथक् न भोक्तव्यं किन्तु मिश्रीकृत्य
भोक्तव्यं केवलभक्षणे निषेधात् ।

यश्च पाणितले दत्तं यच्चानमुपकल्पितम् ।
तत्तेन सह भोक्तव्यं पृथग्भावो न विद्यत” इति ।

प्रचेता।

‘‘नान्नपानं प्रभूतमिति ब्रूयुरन्यत्र हस्तसंज्ञया तामपि प्रभूतं
गृहीत्वोत्सृजेदिति । तथा—

‘रुच्या शून्यमन्नं जातु भुङ्क्ते त्वन्न विलोकयेत् ।

पीत्वा चापो न चाश्नीयाम् पत्रं दत्वमगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं पादचापल्यमेव च ।

दन्तचेदं हस्तपानं वर्जयेच्चातिभोजनम्’ इति । हस्तपानमि

स्यस्यायमर्थः । पाणिनोदकं न पातव्यमपि तु पानेणैवेति । ततश्चायं
नियमः-भोजनमन्तरेण हस्तेनैव पातव्यं न पात्रेण, भोजने तु
पात्रेणैव न हस्तेनेति ।
तदुक्तं चतुर्विंशतिमतेः

‘प्रतिषिद्धं च नाश्नीयास्यचित्रमपि वा घृतम् ।
हस्तादृतेऽखु नाघेत नश्नन् पात्रादृते पिबे' इति विशेषः ।
“यस्तु पाणितले भुङ्क्ते स च स्त्रयुः समश्रुते ।

अङ्गुलि नोद्धरेद्यस्तु तुल्यं गोमांसभक्षणम्’ इति । आयुषा

सह भुङ्क्ते इति यावत् । ग्राससमये तर्जन्यङ्ग्ल्युद्धरणं न कर्तव्यम् ।
नियुक्तो न किचिरपरिवर्जयेत् । हस्तसंज्ञया निषेधः कर्तव्यः ।

‘भग्नपृष्ठो न भुञ्जीत बहिर्जानु तथैव च ।

न हसन् न वदन् पात्रं नोद्धरेज्जानु पातयेत् । उभयजानु न

पातयेव । दात्रा इदमलवणमिदमीदृशमिति पृष्ठेऽपि न वक्तव्यम् ।

“श्राद्धे नियुक्तो भृङ्गीते”स्यदिनोभयोनिषेधात्

वाशेश्वश्श्व --

“हविर्गुणा न वक्तव्या यावन्न पितृतर्पणम् ।
तर्पितैः पितृभिः पञ्चद्वक्तव्यं शोभनं इकिरिति॥

स्वस्तिवाचनानन्तरं वाच्यमित्यर्थः । अपेक्षितवस्तुनिवारणं

इस्तेनैव कार्यं न तु हुङ्कारेण

“हुङ्कारेणापि यो ब्या दिन्यादिनिषेधात् । भोजनमपि निः
शेषं न कार्यम् ।

“भोजनं तु न निशेषं कुर्यान्प्राज्ञः कथञ्चनः इति वचनान् ।

क्षीरपायसमधुसफुधृतानि तु नैव परित्यजेत् । क्षीरादिव्य

तिरिक्तस्य दासवर्गभागधेयतया परित्याज्यनां ।
भोजनोपक्रमानन्तरं कुन्यम्-‘सत्रणवां सव्याहृतिकां गायत्री
जपित्वा रक्षोघानि मुक्तानि पित्र्यमन्त्रान् पुरुषसूक्तमप्रतिरथं ब्रह्म
विष्णुरुद्रार्कसोमेन्द्राग्निबृहद्रथन्तरज्येष्ठसामानि मधुब्राह्मण मण्डल
ब्राह्मण विविधसमजप पुराणधर्मशास्त्रप्रमुख नि अन्यान्यपि पत्रि
त्राणि जपेत् ।।

‘स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
प्रख्यातानीतिहासांश्च पुराणान्यखिलान्यपीति ।

परिवेषणं च सव्येनैव

“अपसव्येन यो दद्यात् आद्धार्थमुपकल्पितम् ।

कृपणो मन्दबुद्धिस्तु न स श्रद्धफलं लभेदिति जमदग्नि

वचनात् ।
अत्र विशेषः

“अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।
न याचते द्विजो मूल स भवेत्पितृघातकः ।

न चात्र--

‘‘यो याचयति दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस्तस्य कुप्यन्ति दातुभोक्तुर्न संशयः । ।
छुच्छूद्वादशरात्रेण मुच्यते नात्र शंसयः
इत्यादि वचनेन विरोध इति वाच्यम् ।

तयोरनुपकल्पितवस्तुविषयत्वात् । शङ्गलिखिताभ्यां तु उप

कल्पितवस्तुनोऽप्यन्यूनाधिकस्य दानप्रतिग्रहयोनिंषिद्धत्वमुक्तम् ।
तथाहि
“नात्यन्ताधिकं दद्यान्न प्रतिगृहोयात् इति। दातृनियमो दृश्यते
ब्रह्माण्डे

‘न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत् ।
न चोद्वीक्षेत शुद्धानं न च कुचौंत मत्सरम् ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्रद्धं कुर्यात्सदा बुधः' इति ।

अत्र विशेषः । भोजनोपविष्टब्राह्मणानां स्पर्श परस्परं प्राप्ते न ।

भोजनं परित्याज्यं किन्तु भोक्तव्यमेव । भोजनोत्तरं च गायत्र्यष्ट
शतं जपेत् ।

“श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।

तदनमत्यजन भुक्त्वा गायत्र्यष्टशतं जपेत्" इति शब्दंस्म

रणात् ।
तत्र विशेषः

"अङ्गुष्ठेन विनाऽश्नाति सुखशब्देन वा पुनः ।

पीतावशिष्टं तोयादि पुनरुधूप वा पिबेत् ।
ग्वादिनार्थं पुनः खादेन् मोदकानि फलानि च ।।
मुखेन वा ग्रसेदन्नं निष्ठीवेद्भोजनेऽपि वा ।
न स्पृशेद्वामहस्तेन भुञ्जानोऽहं कदाचन ।

इत्यादिनियमैर्भजने कृते इदं कार्यम्--

fतृप्तन् बुध्वाऽन्नमादाय सतिलं पूर्ववज्जपेन् ’ इत्यादिना वि
किरं कुर्यात् । तत्र पात्रेऽनपादाय तृप्त स्थ इति पृष्ट्वा तृप्त स्मेति
तैः प्रत्युक्तः शेषमनमस्ति कि क्रियतामिति पृष्टः इष्टैः | सह भुज्यता
मिति प्रन्युक्तः पितृब्राह्मणस्य पुरत उच्छिष्टसन्निधो दक्षिणाग्रदर्भा
न्तरितायां भूमौ तिलोदकप्रक्षेपपूर्व के यं अग्निदग्धा इति अनयच
निक्षिप्य पुनस्तिलोदकं निक्षिपेत् । मतिविभ्रमाद्वाऽऽचमनाकरणे
दोषश्रवणात् तत आचमनं कार्यम् ।
तत्र मत्स्यः

‘‘श्रसंस्कृतप्रमीताना स्यागिनां कुलयोषिताम् ।

उच्छिष्टभागधेयानां दर्भेषु विकिरासनम्’ इति । सत्यप्यस्मिन्

विधिद्रीय इत्याचक्षते विचक्षणन्यायमर्माभिज्ञाः ।
अत्र केचित् पिण्डाग्रतः पडङ्गले विकिर इत्याहुः । अपरे
उच्छिष्टस्य पुरत इत्याहुः। आधे पिण्डवत्पतनं विकिरस्येति तौरव
लिस्मरणं प्रमाणम् । द्वितीये विकिर उच्छिष्टैः प्रतिपादयेदिति गौतम
स्मरणं प्रमाणम् । अतः पक्षद्वयमपि शास्त्रत एव प्राप्तमिति प्राप्ते सि
द्धान्तः स्मृत्यन्तरात्
२१

“उच्छिष्टैरेव विकिरं सदैव प्रतिपादयेत् ।
अन्यथा कुरुते यस्तु निराशास्तस्य देवताः
इति अद्य एव युक्तः ।
ततो ब्राह्मणहस्ते गण्डूषार्थं सकृत्सकृदपो दद्यात् ।

तथा पितृब्राह्मण पूर्व गण्डूषाधर्थमुदकं देयम् । अत्र श्रादौ ।

हस्तप्रक्षालनं वा गण्डूषं वेति सन्देहे इस्तप्रक्षालनापूर्व गण्डूष
ग्रहणे उच्छिष्टभक्षणापत्तेः पूर्व हस्तप्रक्षालनमिति पूर्वपक्षे आते
सिद्धान्तोऽभिधीयते पूर्वं गण्डूषमति । न च इस्तस्थितोच्छिष्टभक्षण
इति वाच्यम् । तदपेक्षया सुखस्थितस्य दुष्टत्वात् उत्तरापोशाना
तिरेकेण मुखस्थितस्य रुधिरतुल्यत्वात् । अत एवातिशिष्टाविप्रकर्ष
भिया तत्रैवाचमनकर्म कुर्वन्ति न दूरे । ततः पूर्वं गण्डूषमिति ।

“हस्तं प्रक्षाल्य यश्चापः पिबेद् भुक्त्वा द्विजः सदा।

तदन्नमसुरैथुक्तमिति स्मृतः

ततोऽप्रक्षालितकर एव हस्तधावनगण्डूषानन्तरं तृप्तिप्रश्न
इत्यपरे वदन्ति । वचनं च पूर्वं पितृणां ततो देवानामित्यपि ।।

वैश्वदेवनिविष्टानां चरमं हस्तधावनमिति स्मरणात् ।


अथ पिण्डनिर्वपणमभिधीयते ।


अत्र पिण्डपितृयज्ञकल्पातिदेशेन चरुश्रपणसद्भवे अनौकर
णशिष्टचरुशेषेण सह सर्वमन्नमुपादायाग्निसन्निधौ पिण्डान्दद्यात् ।
चरुश्रपणाभावे अनौकरणावशिष्टं यत् सार्ववर्णिकमन्नं तत्सर्वर्षा
दाय तिलमिश्रे दक्षिणामुख उच्छिष्टसन्निधौ पिण्डान् दद्यात् ।

तदाह योगी

सर्वमन्नमुपादाय सतिल दक्षिणामुग्बः ।
उच्छिष्टसन्निधौ पिण्डान् दद्यादै पितृयज्ञवत्” ।

तत्र प्रचेताः

‘‘अरत्निमात्रमुन्मृज्य पिण्डांस्तत्र प्रदापयेत् ।
अथोपस्पृश्यतां वापि नाप्नुवन्ति न विन्दतः इति ।

अत्र द्वौ पक्षौ वागुरिसम्मत ।

fबद्धखुष्टिकरोऽनिररत्निरकनिष्ठिक' इति

भास्कराऽन्यथाव

‘पात्राणां बाहुमात्रेण पिण्डदानं विधीयते ।
कराभ्यामुल्लिखेत् स्फ्येन कुशैर्वापि मद् द्विजः अयं तृतीयः ।

अत्र चतुर्थः

‘पितृब्राह्मणतः स्थानादग्रतस्त्रिष्वरत्निषु ।
उच्छिष्टं तद्विजानीयानोच्छिष्टासनसांद्र " इति ।

एतेषु चतुर्वेपि पक्षेषु मध्ये देशकालाद्यपेक्षया व्यवस्था ।

अत्रिः

“पितृणामासनस्थानात् अग्रतस्त्रिष्वरत्निषु" इति ।

अत्र पक्षद्वयम् पूर्वमेव पिण्डदानमित्येके भोजनोचरमिति द्वि

तीयम् ।

“पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते ।
भुञ्जानेषु तु विप्रेषु भुक्तवत्सु तथाऽपर' इति स्मरणात् ।

शाखापेक्षया विकल्पः । तत्राप्रशस्तेषु श्रद्धेषु पूर्व,
प्रशस्तेषुत्तरम् ।
अत्र नवश्राद्धमभृतीन्यप्रशस्तानि, सांवत्सरिकापरपक्षादीनि
प्रशस्तानि । तृप्तपरकालकर्तव्यतायामपि वैधम्, श्राचमनात् पूर्वमूर्च
वेति । आश्वलायनशाखिनां तु उभयपक्षे विकल्पः ।
“भुक्तवत्सु अनाचान्तेषु तेषु पिण्डान्निदध्यादाचान्तेषु वेति
आश्वलायनस्मरणात् । तत्प्रकारो ब्रह्माण्डेऽभिधीयते

सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः ।
प्रधर्षणं ततः कुयच्छुद्धकर्मण्यतन्द्रितः ।
कण्डनं पेषणं चैव तथैवोल्लेखनक्रिया ।
वज्ञेणाथ कुशैर्वापि उलुिखेनु महीं द्विजः” इति ।

तण्डुलादेः कण्डनंशाकादेश्छेदनं, पेषणं तण्डुलादेःभुवः क

पैणमपहता इति मन्त्रेण उल्लेखनम् । अत्र मन्त्रः कात्यायनेन
दर्शितः--

"असावेतत्त इति ये च त्वामन्विति चैक इति ।

असावित्यमुकगोत्र अमुकशर्मन् इति सम्बोध्य एतत्ते इति म

न्त्रेण पिण्डदानं सव्यं जान्वाच्य कुर्यात् । पिण्डदानोत्तरकाल
मनुः

“युष्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्पषु तं हस्तं निगृज्याल्लेपभागिनाम्" इति ।

विष्णुराह

अत्र पितरो मादयध्वमिति । तत्र अत्र पितर इत्युक्त्वदङ्

खः अमीमदन्त पितर इति जपतीति । अमीमदन्नेत्यनुमन्त्रणानन्नर
अवघ्राय शुन्धन्ताम्पितर इति पूर्ववत्पिण्डोपरि उदकनिनयनम् ।
ततोऽसाववनेनिक्ष्वेत्यवनेज्य वस्त्रदशामादाय एतद्वः पितरो वास इति
पिण्डे निक्षिप्य । अञ्जनगन्धलेपन ताम्बूलचस्त्रदक्षिणादिभिः
पूजयेत् ।
व्यासः
पिण्डप्रमाणमाह -

‘त्रिहायनस्य वत्सस्य विकृत्यस्यं यथा सुखम् ।
तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभापितम्' इति ।

अयं भावः-पिण्डाः कर्तव्या इत्थं कपित्थप्रमाणम् विश्व

फलप्रमाणं वा कुक्कुटाण्डप्रमाणं वा वदरीफलममाणं वा । तदुक्त
मङ्गिरसार

‘‘कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः ।।
कुक्कुटाण्डप्रमाणं वा केषां वाऽऽप्रलकैः समान् ।
नवश्राद्धं स्थूलतरं तस्मादपि तु निर्वपेत् ।

तस्मादषि स्थूलतरमाशोचे प्रस्यब्दादावेकोद्दिष्टं ततोऽधिकतरं

नवश्राद्धद्वादशाहादिसपिण्डीकरणान्ते ततोऽप्यधिकतरमाशौचा
न्सर्वैर्तिपिण्डे प्राचीनं प्रमाणचतुष्टयं पार्वणश्राद्धमिति विवेक
रहस्यम् ।
एवं पिण्डान् निर्वीर्य स्खचिंतमस्त्विति यज्ञोपवीती भूत्वा विधिं
सम्पाद्य सुपोक्षितमस्त्विति श्रद्धदेशं सम्प्रोक्ष्य प्रादक्षिण्येन व्र
ह्मणहस्ते वारि पुष्पाक्षतांश्च दत्वा सकुशान् यवांश्च पुनरुदकादि

दत्वा अघोरः पितरः सन्वित्युक्ते द्विजैस्ते गोत्रं वर्धतामिति न
स्तथेत्युक्ते तैश्च पुनः दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नोऽस्त्विति सत्या एता प्राशिषः
सन्तु सन्तु इत्युक्तस्तै: पुनरिति ।
एतदनन्तरं पात्रचालन कृत्वा स्वस्तिवाचनं कुर्यात् ।

“अचलयित्वा तत्पात्रं स्वस्ति कुर्वन्ति ये द्विजः ।
निराशाः पितरो यान्ति यथाऽऽयन्तितथा गताः

इति नारायणवचनात् ।

पात्रचालने विशेषः ।

पात्राणि चालयेच्छाबें खरं शिष्योऽथवा सुतः ।
न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन। इति ।

ततोऽक्षयमस्त्विति ब्राह्मणहस्ते जलं दद्यात् । ततो यथाशक्ति

दक्षिां दत्वा स्त्रधा वाचयिष्ये इत्युक्त्वा तैब्रह्मणैर्वाच्यतामित्युक्ते
ऽनुज्ञातः प्रकृतपित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतापित्युदा
हृत्य तैरैस्तु स्वधेत्युक्ते भूमौ जलमासिच्य विश्वेदेवा इत्युक्ते दो
तारो नोऽभिवर्धन्तामित्यादि मन्त्रं वाचयित्वा मियघाचा प्रणामं
विधाय वाजे वाजे इति जपित्वा धन्या वयं भवच्चरणकमलयुगल
पवित्रीकृतमस्मद्गृहमिह दिनमिति । अतो भवद्भिरनुष्ठीता वयमिति
प्रणिपातप्रदक्षिणापूर्व नमस्कृत्य विसर्जयेत् ।
अत्र विशेषः ।
“‘पत्न्यै प्रज्ञार्थं दद्यातु मध्यमं मन्त्रपूर्वकम् " इति । मध्यमं ।
मध्यमपिण्डम् । अत्र मन्त्रः—आधत्त पितरो गर्भ मन्त्रः

सन्ततिदायकः।
तथा च मनुः

पतिव्रता धर्मपत्नी पितृपूजननन्परा ।
मध्यमं तु तथा पिशङमयान् सम्यक् मुतार्थिनो ।

पत्नीसन्निधानाभावे सभनय गभीरागवन्वे वाऽनीशवृषभं छागं

वा भोजयेत् तदभावे आकाशं गमयेत् पिराई व्रतस्थो दक्षिणामुखः।

‘पितृणां स्थानमाकाशं दक्षिणा दिक् तथैव च ।

देवल -

‘‘अग्नित्राह्मणाऽजगोर्वा भक्षयेदप्सु चेति ।

इदं पुत्रेच्छाविषयम् । तीर्थश्राद्धे पिण्डानामप्सु प्रक्षेप

इति । वैश्वदेवः सर्वाहिताग्निना श्रद्धापूर्वमेव कर्तव्यः । अनाहिता
निश्चेत् श्राद्धोत्तरकालमिति व्यवस्था इत्यह्निके । सम्यग् बहूक्त
मित्यत्यलमनेन ।

प्रौढ श्री द्विजराजवंशतिलकालङ्कारहीरः प्रभु
भरद्वाजकुलानुगः प्रथमया यः शाखयाऽलङकृत ।
श्रीमद्वल्लभमृनुरात्मनिरतः सत्सम्प्रदायाग्रणीः
सारे श्राद्धविनिर्णयेऽति चतुरे श्रीमान् दलाधीश्वरः।।१॥
निजामसाह साम्राज्यधुरन्धर महीपतिः।
श्री नृसिंहप्रसादेऽस्मिन् सम्पूर्ण कुरुते शुभम् ॥२॥


इति श्रीमल्लदमीदृसिहचरणसरोरुहभ्रमरसकल भूमण्डल समस्त
यवनाधाश्वर श्रीनिजामसाह याज्ञवल्क्यशाखाप्रवर्तक श्रीमहल
पतिराजविरचिते श्रीवृसिंहप्रसादे श्रद्धसारः सम्पूर्णः ।

इति श्रीमचतुर्दशभुवनैकनाथ महेन्द्रादिदेवपूजितचरणकमल सटाड
म्बरव्याप्तभुवनत्रय भक्तानुग्रह कपिप्रसन्नवदन प्रल्हादमणयवरद
कर दनैक्यजात सकल जगदेवसुदेवश्रीलक्ष्मीनृसिंहचरणयुगलस
रोरुहलसमूर्यवंशतिलक औौत्कल गौडगुर्जरमालवमागध पाञ्चाल
कर्णाटकऽsqनेक पौढथजास्पृहणीयकीर्ति सकलभूमण्डल
खण्ड दिङ्मण्डलनीयमाननिजभुजार्जितप्रतापासादित
सकल साम्राज्यथरमवैभव स्त्रपदच्युतसंस्थापितानेक
सामन्तचक्र चूडामणिकिरणरञ्जित चरणारविन्द
सकल भूमण्डलमण्डन श्रीमत्प्रौढ़मताप महाराजा
धिराज सर्वपुरिसुन्दरिदेवगिरिवराधीश्वर सम
स्तयवनाधीश्वर श्रीमन्महारजनिजामसाह सकल
विद्याविशारद याज्ञवल्कीयलुप्तशाखाप्रवर्तक
श्रीवल्लभात्मज श्रीवलपण्डितप्रसादासादित
श्रीसूर्यपण्डिताभिघ गुरुमन्वादिप्रणीत नीति
शास्त्राभिज्ञ महाकार्यं स्त्रकार्यवेक्षण
प्रतिनिधीकृत श्रीमहाराज श्रीदलप
तिराजविरचिते श्रीनृसिंहप्रसादे


श्रद्धसारः सम्पूर्णः।


तृतीयः सारः

THE PRINCESS OF WALES SARASVATI
BHAANA TEXTS.
Edited by
GOPIATE KATIRAJ, M. A.


No. 1—The Kirapal Bhaskara, (किरणावलोभास्कर) [वैशेषिक,
a Commentary on davana' s Kiranईvaji, Drava
section, by Padmanabha Mikra.
Ed.with Introduction and Index by Gopinath Kariraj.A.A,
Rs. 1-1

0

No2—The Advaita Chintamani, (अद्वैतचिन्तामणि) [वेदान्त,
by Rangoji Bhatta,
Ed, with introduction ete by Erayapa Sastri Khiste
Sahityईcharya.


No. 3-The Vedanta Ralpalatika. (वेदन्तकल्पलतिका) [वेदान्त,
by Madhusudana Sarasvati.
Edited with Introduction atc. by RAmji P६pdeya yखें
karanacharya. Rs. 1-1


No. 4—The Kusumanjali Bodhani, (कुसुमाञ्जलिबोधिनी) [न्याय],
a Commentary on Udayana's Theistic Tract, Nyaya
Kusumanjali, by Yaradaraja
Ed. with Introduction etc. by Gopinath Kaviraj,M.A, Rs2-0.


No. 5-—The Rasasara (ससार[वैशेषिक], a Uommentary on
Udayana's Kiranavali, Guna Section, by Bhatta Vadindra
Ed. with Introduction eteby Gopinath Kaviraj, M.A. Rs.1-2


No.6–(Part I-The Bh?van भावनाविवेक) [मीमांसा],
Viveka (
by Mandana Misra, with a Commentary by
Bhatta Umbeka.
Ed, with Introduction etc. by M. M£. Gaiganatha
Jha, M. A., D. Litt. Rs. 0-192


No, 6-(Part II)-Ditto Ditto Rs. 0-12


No-7 (Part IThe Yoginihdaya drpikड, (योगिनीहृदयदीपिका)
[तन्त्र], by Amtnanda Natha,being a Commentary
on Yoginihydaya, a part of Vamakesvara Tantra
Ed.with Introduction etcby Gopinath KavirajM.A.
Rs1–8


No 7– Part II ) Ditto Ditto Rs1-;

( 2 )


&o. 8–he Kavyadवkini (कान्यडाकिनी) [काव्यशe, by GaigEnanda
Kavindra,
Ed. with Introduction etc. by Jagannatha Sastri Hoshing
Sahibyopadhy ya. Rs, 0-10
No. 9-(Part I)-The Bhakti Chandrika (भक्तिचन्द्रिका) [भक्ति], a
Commentary on Sandilya's Bhaktiisutras, by
Mar£vana 'Tirtha.
Ed.with a PrefatoryNote by Gopinath KavirajM.A.
Rs. 0-15
xb. 10(Para I-The Siddhantaratna, (सिद्धान्तरत्र) [गौडीयवैष्णवदर्धेन्,
by Baladeva Vidyabhisana,
Ed. with a Prefatory Note by Gopinath Kaviraj, M.A.
Rs.1-2
No, 10-(Part II)-Do Rs. 2-12
No 11-he Sri Vidya Ratna Sutras, (श्रीविद्यारत्नसूत्र) [ तन्त्र ],
by Gaudapada, with a Commentary by Sankarईragya.
Bd. with Introduotion etc. by Narkyapa Sastri Khiste,
Sahityacharya . Rs. 0-9
No12-The Rasapradipe, (रसप्रदीप[अलङ्कार, by Prabhakara Bhatta.
Ed. with Introduction etc. by NEङyana Sastri Khiste
Sahibyacharya, Rs. 1-2
No. 13-he Siddhasiddhanta Saigraha, (सिद्धसिद्धान्तसंग्रह) [नाथमार्गे]
by Balabhadra.
JEd, with Introduction by Gopinath Kaviraj, M. A. Rs0-14
No14=The rivepika, ( त्रिवेणिका ) [अलङ्कार, by Agadhara Bhatta.
Bd. with Introduction by Batukanatha Sarma Sahityo.
padhyKya, M. A. and Jagannatha Sastri Hoshing Sahity०
padhyइya. Rs. 0-14
No. 15-(Part I-The Tripurarahasya, (Jina Khanda) (त्रिपुरारहस्य,
ज्ञानखण्ड) [तान्त्रिकदर्शन],
Edwith a Prefeatory Note by Gopinath KavirajM.A
Rs.0-14
No. 15-( Part-II )-Do. Do. Rs. 2-4
No15-( Part III )-Do. Do. Rs. 2-0
No15-( Part IV )-Do. with Introduction, etc. by Gopinath
Kaviraj, M. A.

(3)

No16-The Kavya Vias, (काव्यविलास) [अल्झर, by Chrive
Bhattacharya.
Ed. with Introducton ete. by Batukanatha Sarna
Sahityopadhy—a, 3. A. and Jagannatha : Sastri Hoshing
Sahityopadhyaya. Rs. 1
No. 17-The Ny६ya Kalika, (न्यायकलिका')न्याय] by Bhatt Jayanta.
Ed. with Introduction by 3, 3. Gaignatha Jhs, M. A.
D. Litt. Rs. 0-1x
No. 18-(Pakt I)-The juraksa Sabhanta Saigralia. ( गरक्षसिद्धान्त
संग्रह) [नाथमार्गे],
Ed. with a Prafatory ote by Gopanath, Kavra],
M A. R, U-1
No. 19-( Part, I )-The Prakrita Prakasa (प्राकृतप्रकाश) [प्राकृतव्याकरण]
by Yaradruchn win the Prakrita Sanjyahi by
Vasantaraja and the subodhi by Sadananda
Ed, with Prefatory note etc. by Batuk Nath
S'arma, M. A. and Baladeva Upadhyaya, M. A.
Rs 2-4
No. 19-(Part.II ) Ditto Ditto Rs. 2-12
No 19–( Part. III ) Introduction etc. In Preparation. )
No. 20-The Mansatat€vaviveka ( सांसतत्वविवेक ) [ धर्मशास्त्र , by
Visvanatha Nyayapanchanana Bhattacharya.
Bdited with Introduction etc. by Pandit Jagannatha
Sastri BoshingSahityopadhyईya, with a Foreword by Pandit
Gopi Nath Kavirja, M. A.,Principal, Government Sanskrit
College, Benares. Rs. 0-12
No. 21-(Part I ) The Ayya Siddhanta Mala (न्यायसिद्धान्तमाला)
[ न्याय ], by Jayaranma Nyaya Panchanana
Bhattacharya.
Edited with Introduction etc. by Dr.2Iangal Deva
Sastri, M. A, D. Phil. ( Oxon ) Librarian, Govt.
Sanskrit Library. Sarasvati Bhavana, Benares.
Rs. I-4
No21-( Part-II ) Ditto Ditto Rs. 2-0
No. 22-The Dharmanubandhi Slokachaturdasi ( धर्मानुबन्धिश्लोक
चतुर्दशी) |धर्म], by Sri Sesa Krsna with a Commentary
by BE Pandit,

(4)

Edited with Introduction etc. by Narayana Sasti
Khiste SahityBeharya, Assistant Librarian, Government
Sanskrit LibrarySaraswati Bhavana, Benares. Rs. 1-0
No. 23-The Navaratrapradipa I(नवरान्नप्रदीप) [धर्मशाख ], by Nanda
Pandit Dhamadhikari.
Ed, with Introduction etc. by Vaijanatha Sastri Varakale,
Dharmaskstra-Sastr, Sadholal Research Scholar, Sanskrit
College, Benares, with a Foreword by Pandit Gopinath
KavirajMA, Principal, Government Sanskrit College,
Benares. Rs. 2-0
No24-HThe Sri Ramatapiniyopanisad (रामतापिनीयोपनिषद्) [उपनिषदू],
with the commentary called Rama Kaikळ in Purvatapinf
and Anandanidhi in Uttaratpini by Anandavana.
Bd. with Introduction etc. by Anantarama Sastri VetEla
Sahityopadhyya, Post-Acharya Scholar, Govt, Sanskrit
College, Benares, with a Foreword by Pandit Gopi Natha
Kavraja, M. A., Principal, Government Sanskrit College,
Benares. Rs. 3-12
No. 25-he Sapindyakalpaladika ( सापिण्ड्यकल्पलतिका ) [ धर्मशास्त्र ],
by Sadasyadeva alias Apadeva with a commentaly
by Naryapa Deva.
Edited with Introduction etc, by Jagannatha Sastri Hobiiga,
Sahityopadhyya, Sadholal Research Scholar, Govt. Sanskrit
College, Benares Rs. 1.4.
No26-The Agaikalakh३ (NE¢ika ( स्मृगाङ्कलेखनाटिका ) [नाटिका], by
Visvanatha Deva Kavi.
Edited with Introduction ete. by Narईyana Sastri Khiste
Sahitycharya, Asst, Librarian, Government Sanskrit
Library, Benares. Rs. 1–0
No. 27-The Vidyachcharita Panchakam ( विद्वच्चरितपञ्चकम् ) [निबन्ध]
By Narayana Sastbri Khiste, Sahityacharya, Assistant ib•
rarian, Govt, Sanskrit College, Sarasvati Bhavana Library,
Benares with an Introduction by Gopinth Kaviraja,
MA, Principal, Govt, Sanskrit CollegeBenares. Rs. 2-0.

5

No28-IThe Vrata Rosa (व्रतकोश) [धर्मशास्त्र], by Jagannatha s'astr
Hosiga Sahityopadhy&y, late Sadhola Research Scholar,
Sanskrit College, Benares with a For8word by S' Gopin¥tha
Kaviraja, MLA, Principal, Govt anskrit College, Benares.
Rs. 4-0
No. 29—The Vritibi dipuka (वृचिदीपिका) [व्याकरण], Be Launi Sr 5
Bhatta.
Edited with Introduction ete by .Gangadhara Sastri Bhई.
radvaja, ProfessorGovt. Sanskrit College, Benares. Rs. 1. ५
No, 30-The Padardh» [andanam ( पदार्थमण्डन ) [ वैशेषिक ], By S'r
Venidata.
Edited with Introduction etc. by Pandit Gopala Sastri
Nene, Professor, Govt. Sanskrit College, Benares. Rs. 0-14
No31-(Part I)-The Tantrarate ( तन्त्ररत्न ) संमांसा , by Earth
Sarathi Mis' ra .
Edited by M. M. Dr Ganganatha Jhs, M. A, D
Litt, Vice-Chancellor, Allahabad University
Allahabad. Rs. 114
No31- ( Part II ) Ditto. Dirto.
Edited by Pt. Gopal Sastri Nene, Govt. Sanskrit
College, Benares. Rs. 2-!
No32-The 'Tattvasaa ( तत्त्वसार ) [ न्याय ], by Rakhaldass
Nyबैyaratna .
Edited with Introduction etc byHarihara SastriBenares
Hindu University . Rs. 1–0.
No. 38-(Part I) The Nyayz Kaustubha ( न्यायकौस्तुभ ) [ न्याय ],
by Mahadeva Puntamkar.
Edited with Introduction ete by Umes'a Mire,
M. A. Allahabad University, Allahabad. Rs. 3-4
No, 34-(Part I) The Advaita Vidyर्वtilakam ( अद्वैतविशतिलकम् )
[ शङ्करवेदान्त ], by S'I Samarapuigava Dikita.
With a Commentary by Sri Dharmayya Diksita,
Edited with Introduction, etc, by Ganapati Lal
Jha, M. .A., Sadholal Research ScholarGovt.
Sanskrit Library, Benares, Rs. 1-4
No. 35-The Dhama Vijay Nataka ( धर्मविजयनाटक ) [ नाटक ], by
Bhidera Sukla,

( 6 )

Edited with Introduction etc, by Pandit Narayana Sastri
Khiste, Asst. Librarian, Govt, Sanskrit Library, Benares,
RBs, 1-4
No36-he Ananda Kanda Champi ( आनन्दकन्दचम्पू ) [ चम्पू ], by
Mitra Misra.
Edited, with a Foreword by Gopinath KavirajM. A, by
Nanda Kishore Sahityईcharya, Research Scholar, Sanskrit
College. Benares, Rs, 3–8
No37-he Upanidana Sutra ( उपनिदानसूत्रम् ) [ वेद ],
Edited with Introduction by Dr. Mangaldeva Sastri,
M A. D. Phil. Rs. 1–0 |
Ao38-The Kiranavali prakasa didhiti ( Guna ), ( किरणावली
प्रकाशदीधिति )[वैशेषिक ], by Raghunath Siromani,
Edited by Pandit Badrinath SastriM. A., Lucknow
University Rs. 1-12
No39-The Rama Vijaya Mahakवेvya, ( रामविजयमहाकाव्य ) [ काव्य ]

  • y Bapanabha.

Edited by Pt. Ganapatilal Jha, M. A. Rs. 2-0
No40–(Eard) The Kalatadtva Vivechana(कालतत्त्वविवेचन) [धर्मशास्त्र],
by Raghunatha Bhatta,
Edited with a For8word by Gopinatha,Kaviraja M.A
by Nanda Kishore Sarma Sahityबcharya, Researoh
Scholar, Sanskrit College, Benares, Rs. 4-0
No. 40-( Part II ) Do D० Rs. 8-8
No, 41-(Part I) The Siddhanta Sarvabhauma (सिद्धान्तसार्वभौम)
[ज्योतिष], by St Mumf£vara.
Edited with Introduction etc. by Jyoutisवैcharya
Pandit Mrlidhara Thakkura, late Sadholal Scholar
Sanskrit College, Benares Rs 3-0
No42—The Bheda Siddhi (भेदसिद्धि)[स्याथ, by Visvanatha Pancha.
nana Bhattacharya.
Edited with notes etc, by Nyys yakaranachary Pandio
Siry NErayana Sukla, Professor, Govto Sanskrit College
Benares. Bs, 1-1A

(7)

No. 48{Part ) The Smartouहsa (स्मार्तालास ) कर्मकाण्ड ],
by Siva Frasada.
Edited with Introduction, notes, etcby Vedacharya
Pandit Bhagavat Prasad Difrs, Professor, Govt.
Sanskrit College, Benares. Rs. 18
No. 44-(Part I) Sudrhara Siromani (शुदाचारशिरोमणि) [धमंशेख,
Edited by Sahity]charya Pandit Narayan Sastri
Khiste. Rs. 2-4
No. 45-(Part I ) Kiranईvalr Praka (Guna) (किरणावली प्रकाश-गुण)
[ वैशेषिक ], by vardhamna
Edited, with a Foreord by Pt. Gopinash Kaviraj
M., A., by Pandit Badrinath Sastri, M. A.,
Looknow University Rs. 1-3
No. 46-( Part I ) {&vya prakasa dipika (काव्यप्रकाशदीपिका) [अलङ्कार,
by Sri Chandi Dasa.
Edited by Sivaprasada Bhattदcharya, M. A.,
Professor, Prosidency College, Calcutta. Rs1-12
No. 43-Bhedajayakr ( भेदजयश्री ) [ माध्ववेदान्त , by Sri Taravवैgth
Bhatta Venidattacharya
Edited with Introduction ete, by Pandit Tribhuvan prasad
Upadhyaya, M. A., Inspector of Sanskrit Pathashalas,
United Provinces, Benares. Rs. 1
Y
No. 48-Samyak Sambuddha bhasitam Buddhapratimalaksanant
( सम्यक्संबुद्धभाषितं प्रतिमालक्षणम् )[ शिल्पशा स्तम् ],
With the Commentary Sambuddhabhasita-pratimalaksana
Vivayani. Critically edited with Introduction etc by Harld,
Mitra, M, A, Visvabharati, Santiniketana.
Rs 1-4
No49-Bhedaraina ( भद्ररत्न ) [ न्याय ] by Sankara Misra‘
Edited with Introduction etc, by Pandit Siryana riyan:
Sukla, Professor, Govt Sanskrit CollegeBenares. Rs. 1–8
No. Viveka
50Matrika Chakra ( मातृका चक्रविवेक ) तन्त्र ,
[ ]by
Svatantrईnanda Natha, with a Commentary.
Edited by Pandit Lalita Prasad Dabral yakarnacharya.

(8)

With a Foreword by P%, Gopinth Kaviraj, M A, Principal
Govt, Sanskrit College. Benares.
No. 51-52. Advaita Siddhanta Vidyotana(अद्वैतसिद्धान्तविद्योतम) [बेदान्त]
by Brahmananda Sarasvati
and
Nisimha Vijnapana (लुसिहविज्ञापन) [वेदान्त], by Nyisimhasrama.
Edited with notes, Introduction etc.by Pandit Surya
Narख़yapa Nukla, ProfessorGovt. Sanskrit College, Benares,
NoNisimha ( दृसिंहप्रसाद-व्यवहारसार)
. 53Prasada-vyavaharsara
[धर्मशास्त्र ], by Dalapati Raja.
Edited with Introduction eto, by Pandit Vinayaka Sastri
Tillu, Research Scholar, Sanskrit College, Benares.
No5-N¢isimha Prasada-Pr&yasthitta SEra ( नृसिंहप्रसाद प्रायश्चित्तसार
| धर्मशास्त्र ], by Sri Dalapati Raje,
Edited by Pandit Nanda Kishore Sharma and Nanda
Kumar Sharma Sahityacharya.
No, 55-N¢isimha Prasada-S'radha Sarva (नृसिंहप्रसाद श्रद्धसार[धर्मशास्त्र],
Edited by Pandit Vidyadhara Misra, College of Oriental
Jearning. Benares Hindu University, Benares,
Works in the press
No. 1. Daksinamurti Samhit(( दक्षिणामूर्तिसंहिता ) तन्त्र ],
Edited by Pt, Naryna Sastri Khiste.
No. 2. Asvalayana Stants Sutra ' with Sidhhandi Bhashya (सिद्ध जन्ति
भाष्यसहित आश्वलायनौतसूत्र) [वेद,
Edited by DrM. D.Sastri, M. A., D. Phil.
N%, 3. Niti manjari (नीतिमञ्जरी) [], by Dyई Dvivedi.
dited by D. Mangal deva Shastri, M. A., D. Phil,

(9)

o, k \rFra Kaustubha ( Park II ) Anumsaapua (न्यायकौस्तुभ
अनुमानखण्ड) [न्याय], [ade a a!tabar ,
Eated by P. Gewami 4.४४ara 'stri,
No5. Minui115Chandrika ( मीमांसाचन्द्रिका ) [ मीमांसा ], by
Brahmananda Sarvati
Edited by Pt Haran Cihadra Bhattach&rva K
No. 6. Gapita Kaumudif (गणित कौमुदी) [गणित, by parayana aad.
Edited by Pr. Padanakar Deveali,
No1. Kransvali rak33a, (Part II) ( किरणावली प्रकाश ) {डैशेषिक
How t arhana Upday .
Edited by Pt. Bairi11th s'astra. M I A.
No. २. 'Tantraratna (Part III) (तन्त्ररत्न) [ मीमझ ], by Parta
ral,
Exte{ }L Pt (hybai Sastri Nate
h. 9. Sudrfeihara x ironaur (Part II) (शूद्राचारशिरोमणि) [धमैसाख,
by Sesa Krsna.
Edited y Pt. Nirayana Sastri Khiste.
No, 10. Kayya prakasa ligika (Part In ) ( काव्यप्रकाशदीपिका )
[ अलङ्कार ] bv Sri Chandidasa.
Edited by Pe. Swaprasida Bhattacharya, BY A.
No. 11. Smartollasa (PartII) (स्मातलस) [कर्मकाण्ड, by Siva prasada.
Edited by P. Bhagavata praid Krs.
No12. Bhagavan nima nahatmya Samgraha ( भगवन्न ममाहात्म्य
संग्रह )[ मतिशास्त्र ], by Raghunathendra Yat1, with ceum.
by Ananta Sastri Phadke
Editedby Pt. Ananta S'5str1 Phadke.
No. 13. Kalatattvavirechna ( कालततत्त्वविचेचन ) [ धर्मशास्त्र ], by
Ragunatha Bhatts. Part III.
Edited by Pt, Nanda kishore Sharma.
No. 14 . Siddhanta Sirabhaunna ( सिद्धान्तसार्वभौम ) [ ज्यौतिष }, by
Munisara. Part-II.
Edited by Pt. M[urlidhar Thakkur

(10)

Works in the press.
No, 15. Upendra Vijnina Shtra ( उपेन्द्रविज्ञानसूत्र ) [ दर्शन ],
Edited by Dr. M. D. Shastri,
No16. Ayyangita Shurabha ( न्यायाधृतसौरभ ) [ माध्ववेदान्त ], b
yanamali.
Edited by PE, Nrisimha Acharya,
No 17. Visistha Darshna (वाशिष्ठदर्शन) [वेदान्त],
Edited by DrB. IE, Atreya MA.Ph. D. Erofessor, Benares
Hindu University, Benares,
,
To be bad of
The Superintendent
Government Press, U. P.,
Allahabad.

THE PRINCESS OF WALES SARASVATI

BHAVANA STUDIES

Edited by

GoPINAPE KAVIRAJ, M. A.

VolI.
(a) Studies in Eindu Law (1): its Evolution, by Gaiganatha
Jha.
(b) The View-point of Ny£ya Vaisasika Philosophy, by Gopi
nath Kaviraj.
(c) Nirmana Kaya, by Gopinath Kaviraj. Rs. 1-1x
Vol. IT.
(a) Parasur£ma Misra alias Vani Rasala Raya, by Gopinath
Kavirai .
(b) index to Sabara's Bhasya, by the late Col. G. A. Jacob
(e) Studies in Hindu Law (2):<its sources, by GaiganathJha
(d) A New Bhakti Shtra, by Gopinath Kaviraj.
(e) The System of Chakras according to Goraksa Aatha, by
Gopinth Kaviraj.
(f) Theism in Ancient India, by Gopinath Kaviraj.
(g) Hindu Poetics, by Batuka natha Sarma.
(h) A Seventeenth century Astorolabe, by Padmakara Dvixed.
(i) Some aspects of Vira Saiva Philosophyby Gopinath Kavira.
(j) Nyaya Kusumanjali ( English Translation ), by Gopnath
Kaviraj,
(k)The Definition of Poetry, by Narayapu Sastri Khiste.
(I) Sondala Upadhy¥ya, by Gopinath Kaviral.
Vol III.
(a) index to Sabara's Bhaya, by the Late Col. G. A. Jacob
(b) Studies in Hindu Law (3):Judioial Procedure: by Gangई.
natha Jha.
(o) Theism in Ancient India, by Gopintha Kaviraj.
(d) History and Bibliography of Nyयैy Vaiईesika Literature,
by Gopinath Kaviraj.
(e) Naisadha and Sri Harse by Nilakamal Bhattohary.
(£) Indian Dramaturgy, by P. N. Patankar.
७S

(2)

ol, EW. =
(a) Studies in Hindu Law (4): Judicial Procedure: by Gaigs
natha Jha
(b) History and Bibliography of Nyइya Vaibesika Literature,
by Gopinath Kaviraj.
(७) Analysis of the contents of the Rgveda-Prbisakhya, by
Maigala Deva Sastri.
(d) Narayana's Gapita kaumudi, by Padmakara Dvivedi
(e) Food and Drink in the Ramayanie Ageby Manmabha
natha Roy
(i) Satkarya vEda: Causality in Shikhya, by Gopinatha Kaviraj.
(g) Discipline by Consequences, by G. L. Sinha.
(h) History of bhe origin and expension of the Aryans.
by A. C. Ganguly.
(i) Punishments in Ancient Indian Schools,by G.L. Sinha. Rs 5.
Vol. V.
(4) Ancient Home of the Aryans and their migration to Indin
by A. C. Ganguly
(b) A Satrap Coin, by Shyamalal Mehr.
(c) An Estimate of the Civilisation of bhe Vanaras as depicted
in the Ramayana, by Manmatha natha Roy.
(a) A Comparison of the contents of the Rgveda, Vajasaneya, Tat
biriya & Atharvaveda Pratisakhyas, by Maigala Deva Sastri
(e) Formal Training and the Ancient Indian Thought, by G.L.
Sinha.
(£) History and Bibliography of Nyइya Vaisesika Literature,
by Gopinath Kavirछj.
(g) A Descriptive Index to the names in the Ramइvana, by
Manmatha natha Roy.
(h) Notes and ueries, (1) Virgin Worship, by Gopinath
Kaviraj.
Vol. VI
(2) Index to Sabara's Bhasya, by bhe late Col. G. A. Jacob,
(b) Some Aspects of the History and Doctrines of the Nathas,
by Gopinabh Kaviraj
(o) An Index etc. the Ramayana, by Manmatha nitha Roy.
(d) Studies in Hindu Law by M. M. Gaiganatha Jha.
(e) The Mimamsa manuscripts in the Govt. Sanskrit Library
(Bonares), by Gopinabha Kaviraj.
(6) Notes and Queries, by opinEdha Kaviraj.
t

(3)

Vol, VIL
(8) Bhamahs and his Kavyalaikar. by Batakantha s'arni:
and Baladeva Upadhyiya.
(b) Some variants in the readings of the Vaises
esisa Stras, by
Gopinatha Kaviraj.
(७) History and Bibliography of yiya Vaises:a Literature.
by Gopinitha Kavira ;
(d) An attempt to arrive at the correct reading of some
obscure Vedic words, by Stram Joshi.
(e) A comparison of the contents of the Rs Veda, Ajayaneya
Taittiriya, and Atharva Veda (Chaturadhyiy::a } Pritzs'यो-
khyas, by Mangal Deva Shastri
(6) An Index to the Ramayana, by Mannatha Naia Rex.
(g) An Index to Sabrar's Bhasya, by the late cal.J. A. Jacob.
(h} Gleanings from the Tantras, by Gopinitha Karirj
(i) The date of Madhusudana Saraswati. by Gognatha Kavrj
(j) Descriptive notes on Sanskrit Banuscripts, by Gopinatha
Kavirj
(k) A note on the meaning of the word Parivdha, by
Umes'a Misra. }}
Vol. VIII.
(a) Indi.n Philosophy, by Taranatha Sanyal.
(b) An Index to the Rnayana, by Manmatha Nath Roy.
(c) Index to Sabara's Bhasya. by the late Col. J. A. Jaceb.
(d) Hari Swamithe commentator of s'atapatha Brahmana and
the date of Skanda Swami the commentator of the Rigveda, by
Mangaladeva Sastri .
(७) Mysticism in Veda, by Gopinath Kaviraj.
(f) The Dova dist:a brief history of the Institution, by Manmath
Natha Roy. R5 5
Vol. T ( In progress )
(a) The Inife of a Yogin, by Gopinstha Kavirbj.

THE PRINCESS OF WALES SARASVATI

BHAVANA STUDIES

(SANSKRIT)

SARASVATALOKA

Edited by

GoPINATE KAVIRAJ, M. A

Kirana 1 ( In progress )
(a) Mangalam, etc, by NErayana Sastri Khiste.
(b) Mimansaka , mata samgraha, by Haranchandra Bhattacharya.
(७) Srimad Acharya Mandana Misra Chinna .
by Swami Sastri
(d) Bhagavato Buddhasya Charitam Upadesascha,
by Gopinatha Kaviraj .
Kirana I ( Supplement )
Sanskrita Kavi Parichaya-(Bharavi) by Nanda Kishore Sharma
Kirana II ( In progress )
(a) by Sastri ,
Sarada Prasadanam Naratna Khiste
b) Chidamani Darsanam by Sasadhara Tarkachidamani,
To be had of
The Superintendent
Government Press, U. P,
Allahabad,