नीलकण्ठनमश्शिवायाष्टकम्

विकिस्रोतः तः
नीलकण्ठनमश्शिवायाष्टकम्
स्कन्दपुराणम्
१९५३

॥ श्री नीलकण्ठनमश्शिवायाष्टकम् ॥

 नमो नमः कारणकारणाय जगन्मयायाहित- पाशकाय । त्वत्पादपद्माश्रितरक्षकाय श्री नील- कण्ठाय नमश्शिवाय ॥ १

 ध्यायन्ति ये त्वां यतयः स्तुवन्ति हृदंबुजे दीप- समप्रकाशम् । नासाप्रविन्यस्तविलोचनाय श्री नील- कण्ठाय नमश्शिवाय ॥ २

 सर्गस्थितिध्वंसनकारणाय यमादियोगाष्टक- सिद्धिदाय । तपस्विनां शीघ्रफलप्रदाय श्री ... ॥ ३

 वेदादिरूपाय त्रिलोचनाय वेदान्तवेद्याय दिग- म्बराय । विभूतिशुभ्राय जटाधराय श्री ... ॥ ४

 उग्राय संसारभयापहाय ज्ञानप्रदायाशुसुख- प्रदाय । कालान्तकाय प्रळयानिलाय श्री ... ॥ ५

 विधातृरूपाय जगद्धिताय रमेशरूपाय सदा- शिवाय । अनन्तरूपाय चतुर्भुजाय श्री ... ॥ ६  विश्वैकवन्द्याय कळाधराय समस्तलोकैकसमाश्र- याय । कुठारपाशाङ्कुशपालिने च श्री ... ॥ ७

 शर्वाय सर्वप्रियकारणाय पिनाकिने बाणधराय तुभ्यम् । गौरीप्रियायाखिलपालकाय श्री ... ॥ ८ इति स्तुत्वा महादेवं प्रणम्य च पुनः पुनः । निदध्यू ऋषयस्तत्र सुराः पद्मभुवादयः ।। ९

इति श्रीस्कान्दपुराणे श्रीगरळपुरीनाथमाहात्म्ये
श्री नीलकण्ठनमश्शिवायाष्टकम् ॥