निर्वाणदशकम्

विकिस्रोतः तः
निर्वाणदशकम्
शङ्कराचार्यः
१९५३

॥ निर्वाणदशकम् ॥

न भूमिर्न तोयं न तेजो न वायु-
र्न खं नेंद्रियं वा न तेषां समूहः ।
अनैकान्तिकत्वात्सुषुप्त्येकसिद्ध-
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ।। १
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहानात्तदेको ॥ २
न माता पिता वा न देवा न लोका
न देवा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको ॥ ३
न सांख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको ॥ ४
न शुक्लं न कृष्णं न रक्तं न पीतं
न पीनं न कुब्जं न ह्स्वं दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वान्तदेको ॥ ५

१५४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तेजसःप्राज्ञको वा।
अविद्यात्मकत्वात्त्रयाणां तुरीयं तदेको ॥६
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः।
स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको ॥ ७
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वा परा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपस्तदेको ॥ ८
अपि व्यापकत्वादितत्त्वात्प्रयोगा-
त्स्वतःसिद्धभावादनन्याश्रयत्वात् ।
जगन्तुच्छमेतत्समस्तं तदन्यस्तदेको ॥ ९
न चैकं तदन्यद्द्वितीयं कुतः स्या-
न्न चाकेवलत्वं न वा केवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वा-
त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥१०
॥ इति श्रीमच्छङ्कराचार्यविरचितं निर्वाणदशकस्तोत्रं सम्पूर्णम्।।

"https://sa.wikisource.org/w/index.php?title=निर्वाणदशकम्&oldid=320030" इत्यस्माद् प्रतिप्राप्तम्