निरुक्तशास्त्रम्/द्वादशोध्यायः

विकिस्रोतः तः
← एकादशोध्यायः निरुक्तशास्त्रम्
द्वादशध्यायः
[[लेखकः :|]]
त्रयोदशोध्यायः  →

अथ द्वादशोऽध्यायः
अथातो द्युस्थाना देवताः । तासामश्विनौ प्रथमागामिनौ भवतः ।
अश्विनौ यद्व्यश्नुवाते सर्वम् । रसेनान्यः । ज्योतिषान्यः । अश्वैरश्विनावित्यौर्णवाभः ।
तत्कावश्विनौ । द्यावापृथिव्यावित्येके । अहोरात्रावित्येके । सूर्याचन्द्रमसावित्येके । राजानौ पुण्यकृतावित्यैतिहासिकाः । तयोः काल ऊर्ध्वमर्धरात्रात्प्रकाशीभावस्यानुविष्टम्भम् । अनुतमोभागो हि मध्यमो ज्योतिर्भाग आदित्यः । तयोरेषा भवति १२.१

वसातिषु स्म चरथोऽसितौ पेत्वाविव ।
कदेदमश्विना युवमभि दे॒वाँ अगच्छतम् ॥
इति सा निगदव्याख्याता ।
तयोः समानकालयोः समानकर्मणोः
संस्तुतप्राययोरसंस्तवेनैषोऽर्धर्चो भवति । वासात्यो अन्य उच्यते । उषः पुत्रस्त्वन्य इति ।
तयोरेषापरा भवति १२.२

[१]इहेह जाता समवावशीतामरेपसा तन्वा ३ नामभिः स्वैः ।
जिष्णुर्वाम॒न्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
इह चेह च जातौ संस्तूयेते पापेनालिप्यमानया तन्वा नामभिश्च स्वैः । जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमः । दिवोऽन्यः सुभगः पुत्र ऊह्यत आदित्यः ।
तयोरेषापरा भवति १२.३

[२]प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
अस्य सोम॑स्य पीतये ॥
प्रातर्योगिनौ विबोधयाश्विनाविहागच्छतामस्य सोमस्य पानाय ।
तयोरेषापरा भवति १२.४
 
[३]प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।
उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यज॑मानो वनीयान् ॥
प्रातर्यजध्वमश्विनौ प्रहिणुत न सायमस्ति देवेज्या अजुष्टमेतत् । अप्यन्योऽस्मद्यजते वि चावः । पूर्वःपूर्वो यजमानो वनीयान्वनयितृतमः ।
तयोः कालः सूर्योदयपर्यन्तः । तस्मिन्नन्या देवता ओप्यन्ते ।
उषा वष्टे: कान्तिकर्मणः । उच्छतेरितरा माध्यमिका । तस्या एषा भवति १२.५

[४]उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
येन तोकं च तनयं च धामहे ॥
उषस्तत् चायनीयं धनमाहर । अस्मभ्यमन्नवति । येन पुत्राँश्च पौत्राँश्च दधीमहि । तस्या एषापरा भवति १२.६

[५]एता उ त्या उषसः केतुम॑क्रत पूर्वे अर्धे रज॑सो भानुमञ्जते ।
निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
एतास्ता उषसः केतुमकृषत प्रज्ञानम् । एकस्या एव पूजनार्थे बहुवचनं स्यात् । पूर्वेऽर्धेऽन्तरिक्षलोकस्य समञ्जते भानुना । निष्कृण्वाना आयुधानीव धृष्णवः । निरित्येष समित्येतस्य स्थाने । एमीदेषां निष्कृतं जारिणीव । इत्यपि निगमो भवति ।
प्रति यन्ति । गावो गमनात् । अरुषीरारोचनात् । मातरो भासो निर्मात्र्यः । सूर्या सूर्यस्य पत्नी । एषैवाभिसृष्टकालतमा ।
तस्या एषा भवति १२.७

[६]सुकिंशुकं शल्मलिं विश्वरूपं हिर॑ण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वह॒तुं कृणुष्व ॥
सुकाशनं शन्नमलं सर्वरूपम् । अपि वोपमार्थे स्यात् । सुकिंशुकमिव शल्मलिमिति । किंशुकं क्रंशतेः प्रकाशयतिकर्मणः । शल्मलिः सुशरो भवति । शरवान्वा । आरोह सूर्ये अमृतस्य लोकमुदकस्य । सुखं पत्ये वहतुं कुरुष्व । सविता सूर्यां प्रायच्छत्सोमाय राज्ञे प्रजापतये वा । इति च ब्राह्मणम् ।
वृषाकपायी वृषाकपेः पत्नी । एषैवाभिसृष्टकालतमा । तस्या एषा भवति १२.८

[७]वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥
वृषाकपायि रेवति सुपुत्रे मध्यमेन सुस्नुषे माध्यमिकया वाचा । स्नुषा साधुसादिनीति वा । साधुसानिनीति वा । स्वपत्यं तत्सनोतीति वा । प्राश्नातु त इन्द्र उक्षण एतान्माध्यमिकान्त्संस्त्यायान् । उक्षण उक्षतेर्वृद्धिकर्मणः । उक्षन्त्युदकेनेति वा । प्रियं कुरुष्व सुखाचयकरं हविः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद्ब्रूम आदित्यम् । सरण्यूः सरणात् । तस्या एषा भवति १२.९

[८]अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।
अप्यश्विनाभरत् यत्तदासीत् । अजहाद् द्वौ मिथुनौ सरण्यूः । मध्यमं च माध्यमिकां च वाचमिति नैरुक्ताः । यमं च यमीं चेत्यैतिहासिकाः । तत्रेतिहासमाचक्षते । त्वाष्ट्री सरण्यूर्विवस्वत आदित्याद्यमौ मिथुनौ जनयाञ्चकार । स सवर्णामन्यां प्रतिनिधायाश्वं रूपं कृत्वा प्रदुद्राव । स विवस्वानादित्य आश्वमेव रूपं कृत्वा तामनुसृत्य संबभूव । ततोऽश्विनौ जज्ञाते । सवर्णायां मनुः । तदभिवादिन्येषर्ग्भवति १२.१०

[९]त्वष्टा दुहित्रे वह॒तुं कृणोतीतीदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
त्वष्टा दुहितुर्वहनं करोतीति इदं विश्वं भुवनं समेति । इमानि च सर्वाणि भूतान्यभिसमागच्छन्ति । यमस्य माता पर्युह्यमाना महतो जाया विवस्वतो ननाश । रात्रिरादित्यस्य ।
आदित्योदयेऽन्तर्धीयते १२.११

सविता व्याख्यातः । तस्य कालो यदा द्यौरपहततमस्काकीर्णरश्मिर्भवति । तस्यैषा भवति १२.१२

[१०]विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥
सर्वाणि प्रज्ञानानि प्रतिमुञ्चते मेधावी । कविः क्रान्तदर्शनो भवति । कवतेर्वा । प्रसुवति भद्रं द्विपाद्भ्यश्च चतुष्पाद्भ्यश्च ।
व्यचिख्यपन्नाकं सविता वरणीयः । प्रयाणमनूषसो विराजति । अधोरामः सावित्रः । इति पशुसमाम्नाये विज्ञायते । कस्मात्सामान्यादिति । अधस्तात्तद्वेलायां तमो
भवत्येतस्मात्सामान्यात् । अधस्ताद्रामोऽधस्तात्कृष्णः । कस्मात्सामान्यादिति । अग्निं चित्वा न रामामुपेयात् । रामा रमणायोपेयते न धर्माय । कृष्णजातीयैतस्मात्सामान्यात् । कृकवाकुः सावित्रः । इति पशुसमाम्नाये विज्ञायते । कस्मात्सामान्यादिति । कालानुवादं परीत्य । कृकवाकोः पूर्वं शब्दानुकरणं वचेरुत्तरम् ।
भगो व्याख्यातः । तस्य कालः प्रागुत्सर्पणात् । तस्यैषा भवति १२.१३

[११]प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥
प्रातर्जितं भगमुग्रं ह्वयेम वयं पुत्रमदितेर्यो विधारयिता सर्वस्य ।
आध्रश्चिद्यं मन्यमान आढ्यालुर्दरिद्रः । तुरश्चित् । तुर इति यमनाम । तरतेर्वा । त्वरतेर्वा । त्वरया तूर्णगतिर्यमः । राजा चिद्यं भगं भक्षीत्याह ।
अन्धो भग इत्याहुरनुत्सृप्तो न दृश्यते । प्राशित्रमस्याक्षिणी निर्जघान । इति च ब्राह्मणम् ।
जनं भगो गच्छति । इति वा विज्ञायते ।
जनं गच्छत्यादित्य उदयेन ।
सूर्यः सर्तेर्वा । सुवतेर्वा । स्वीर्यतेर्वा । तस्यैषा भवति १२.१४

[१२]उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वा॑य॒ सूर्यम् ॥
उद्वहन्ति तं जातवेदसं रश्मयः केतवः । सर्वेषां भूतानां दर्शनाय सूर्यमिति । कमन्यमादित्यादेवमवक्ष्यत् । तस्यैषापरा भवति १२.१५

[१३]चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य॒ वरुणस्याग्नेः ।।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
चायनीयं देवानामुदगमदनीकम् । ख्यानं मित्रस्य वरुणस्याग्नेश्च । आपूपुरद् द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन । सूर्य आत्मा जङ्गमस्य च स्थावरस्य च । अथ यद्रश्मिपोषं पुष्यति तत्पूषा भवति ।
तस्यैषा भवति १२.१६

शुक्रं ते अन्यद्यजतं ते अन्यद्विषरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥
शुक्रं ते अन्यत् । लोहितं ते अन्यत् । यजतं ते अन्यत् । यज्ञियं ते अन्यत् । विषमरूपे ते अहनी कर्म द्यौरिव चासि । सर्वाणि प्रज्ञानाम्यवसि । अन्नवन् । भाजनवती ते पूषन्निह दत्तिरस्तु । तस्यैषापरा भवति १२.१७

पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्या॑नळर्कम् ।
स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥
पथस्पथः । अधिपतिम् । वचनेन । कामेन कृतः । अभ्यानळर्कम् । अभ्यापन्नोऽर्कमिति वा । स नो ददातु चायनीयाग्राणि धनानि । कर्मकर्म च नः प्रसाधयतु पूषेति । अथ यद्विषितो भवति तद्विष्णुर्भवति । विष्णुर्विशतेर्वा । व्यश्नोतेर्वा । तस्यैषा भवति १२.१८

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
समूळ्हमस्य पाँसुरे ॥
यदिदं किं च तद्विक्रमते विष्णुः । त्रिधा निधत्ते पदम् ।
त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः ।।
समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूळ्हमस्य पाँसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यते । अपि वोपमार्थे स्यात् । समूळ्हमस्य पाँसुल इव पदं न दृश्यत इति । पाँसवः पादैः सूयन्त इति वा । पन्नाः शेरत इति वा । पंसनीया भवन्तीति वा १२.१९

विश्वानरो व्याख्यातः । तस्यैष निपातो भवत्यैन्द्र्यामृचि १२.२०

विश्वानरस्य वस्पतिमानतस्य॒ शव॑सः ।
एवैश्च चर्षणीनामूती हुवे रथानाम् ॥
विश्वानरस्यादित्यस्य । अनानतस्य । शवसो महतो बलस्य । एवैश्च कामैरयनैरवनैर्वा । चर्षणीनां मनुष्याणाम् । ऊत्या च पथा रथानाम् । इन्द्रमस्मिन्यज्ञे ह्वयामि । वरुणो व्याख्यातः । तस्यैषा भवति १२.२१
 
[१४]येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
त्वं वरुण पश्यसि ॥
भुरण्युरिति क्षिप्रनाम । भुरण्युः शकुनिः । भूरिमध्वानं नयति । स्वर्गस्य लोकस्यापि वोळ्हा । तत्संपाती भुरण्युः । अनेन । पावकख्यानेन । भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि । तत्ते वयं स्तुम इति वाक्यशेषः ।
अपि वोत्तरस्याम् १२.२२

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
त्वं वरुण पश्यसि ॥
वि द्यामेषि रज॑स्पृथ्वहा मिमा॑नो अक्तुभिः ।
पश्यञ्जन्मानि सूर्य ॥
व्येषि द्याम् । रजश्च । पृथु महान्तं लोकम् । अहानि च मिमानोऽक्तुभी रात्रिभिः सह । पश्यञ्जन्मानि जातानि सूर्य । अपि वा पूर्वस्याम् १२.२३

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।
त्वं वरुण पश्यसि ॥
प्रत्यङ् दे॒वानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
प्रत्यङ् विश्वं स्वर्दृशे ॥
प्रत्यङ्ङिदं सर्वम् । उदेषि । प्रत्यङ्ङिदं ज्योतिरुच्यते । प्रत्यङ्ङिदं सर्वमिदमभिविपश्यसीति । अपि वैतस्यामेव १२.२४

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥
तेन नो जनानभिविपश्यसि ।
केशी केशा रश्मयः । तैस्तद्वान्भवति । काशनाद्वा । प्रकाशनाद्वा । तस्यैषा भवति १२.२५

[१५]केश्य १ ग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥
केश्यग्निं च विषं च । विषमित्युदकनाम । विष्णातेः । विपूर्वस्य स्नातेः शुद्ध्यर्थस्य । विपूर्वस्य वा सचतेः । द्यावापृथिव्यौ च धारयति । केशीदं सर्वमिदमभिविपश्यति । केशीदं ज्योतिरुच्यत इत्यादित्यमाह ।। अथाप्येते इतरे ज्योतिषी केशिनी उच्येते । धूमेनाग्नी । रजसा च मध्यमः । तयोरेषा साधारणा भवति १२.२६

</ref>१.१६४.४४</ref>त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥
त्रयः केशिन ऋतुथा विचक्षते । कालेकालेऽभिविपश्यन्ति ।
संवत्सरे वपत एक एषाम् । इत्यग्निः पृथिवीं दहति ।
सर्वमेकोऽभिविपश्यति कर्मभिरादित्यः । गतिरेकस्य दृश्यते न रूपं मध्यमस्य ।
अथ यद् रश्मिभिरभिप्रकम्पयन्नेति तद् वृषाकपिर्भवति । वृषाकम्पनः । तस्यैषा भवति १२.२७

पुनरेहि वृषाकपे सुविता कल्पयावहै ।
य एष स्वप्ननंशनोऽस्तमेषि पथा पुनः ।
विश्वस्मादिन्द्र उत्तरः ॥
पुनरेहि वृषाकपे सुप्रसूतानि वः कर्माणि कल्पयावहै । य एष स्वप्ननंशनः । स्वप्नान्नाशयति । आदित्य उदयेन । सोऽस्तमेषि पथा पुनः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूम आदित्यम् ।
यमो व्याख्यातः । तस्यैषा भवति १२.२८

यस्मिन्वृक्षे सुपलाशे देवैः सं पिबते यमः ।
अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥
यस्मिन्वृक्षे सुपलाशे स्थाने वृतक्षये वा । अपि वोपमार्थे स्यात् । वृक्ष इव सुपलाश इति । वृक्षो व्रश्चनात् । पलाशं पलाशनात् । देवैः संगच्छते यमः । रश्मिभिरादित्यः । तत्र नः सर्वस्य पाता वा पालयिता वा पुराणाननुकामयेत । अज एकपादजन एकः पादः । एकेन पादेन पातीति वा । एकेन पादेन पिबतीति वा । एकोऽस्य पाद इति वा ।
एकं पादं नोत्खिदति ।
इत्यपि निगमो भवति । तस्यैष निपातो भवति वैश्वदेव्यामृचि १२.२९
 
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः ।
विश्वे देवासः शृणवन्वचाँसि मे सरस्वती सह धीभिः पुरन्ध्या ॥
पविः शल्यो भवति । यद्विपुनाति कायम् । तद्वत् । पवीरमायुधम् । तद्वानिन्द्रः पवीरवान् ।
अतितस्थौ पवीरवान् । इत्यपि निगमो भवति । तद् देवता वाक्पावीरवी । पावीरवी च दिव्या वाक् । तन्यतुस्तनित्री वाचोऽन्यस्याः । अजश्चैकपाद् दिवो धारयिता । सिन्धुश्च । आपश्च समुद्रियाश्च । सर्वे च देवाः । सरस्वती च सह पुरन्ध्या स्तुत्या । प्रयुक्तानि धीभिः कर्मभिर्युक्तानि । शृण्वन्तु वचनानीमानीति ।
पृथिवी व्याख्याता । तस्या एष निपातो भवत्यैन्द्राग्न्यामृचि १२.३०

यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्या॑मवमस्या॑मुत स्थः ।
अतः परि वृषणावा हि यातमा सोम॑स्य पिबतं सुतस्य॑ ॥
इति सा निगदव्याख्याता ।।
समुद्रो व्याख्यातः । तस्यैष निपातो भवति पावमान्यामृचि १२.३१

पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।
महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥
पवित्रवन्तो रश्मिवन्तो माध्यमिका देवगणाः पर्यासते माध्यमिकां वाचम् । मध्यमः पितैषां प्रत्नः पुराणोऽभिरक्षति व्रतं कर्म । महः समुद्रं वरुणस्तिरोऽन्तर्दधाति । अथ धीराः शक्नुवन्ति धरुणेषूदकेषु कर्मण आरभमारब्धुम् ।
अज एकपाद् व्याख्यातः । पृथिवी व्याख्याता । समुद्रो व्याख्यातः । तेषामेष निपातो भवत्यपरस्यां बहुदेवतायामृचि १२.३२

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु ॥
अपि च नोऽहिर्बुध्ध्यः शृणोतु । अजश्चैकपात्पृथिवी च समुद्रश्च सर्वे च देवाः । सत्यवृधो वा । यज्ञवृधो वा । हूयमाना मन्त्रैः स्तुताः । मन्त्राः कविशस्ताः । अवन्तु । मेधाविशस्ताः । दध्यङ् प्रत्यक्तो ध्यानमिति वा । प्रत्यक्तमस्मिन्ध्यानमिति वा । अथर्वा व्याख्यातः । मनुर्मननात् । तेषामेष निपातो भवत्यैन्द्र्यामृचि १२.३३

यामथर्वा मनुष्पिता दध्यङ् धियमत्नत ।
तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था सम॑ग्मतार्चन्ननु स्वराज्यम् ॥
यामथर्वा च । मनुश्च पिता मानवानाम् । दध्यङ् च । धियमतनिषत । तस्मिन्ब्रह्माणि कर्माणि पूर्वेन्द्र उक्थानि च संगच्छन्ताम् । अर्चन्योऽनूपास्ते स्वाराज्यम् १२.३४

अथातो द्युस्थाना देवगणाः । तेषामादित्याः प्रथमागामिनो भवन्ति । आदित्या व्याख्याताः । तेषामेषा भवति १२.३५

इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राज॑भ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्यमा भगौ नस्तुविजातो वरुणो दक्षो अंशः ॥
घृतस्नूर्घृतप्रस्नाविन्यः । घृतप्रस्राविण्यः । घृतसानिन्यः । घृतसारिण्यः इति वा । आहुतीरादित्येभ्यश्चिरं जुह्वा जुहोमि ।
चिरं जीवनाय । चिरं राजभ्य इति वा । शृणोतु न इमा गिरो मित्रश्चार्यमा च भगश्च बहुजातश्च धाता दक्षो वरुणोंऽशश्च ।
अंशोंऽशुना व्याख्यातः ।
सप्त ऋषयो व्याख्याताः । तेषामेषा भवति १२.३६

सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति समप्रमादम् ।
सप्तापः स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ सप्त ऋषयः प्रतिहिताः शरीरे । रश्मय आदित्ये । सप्त रक्षन्ति सदमप्रमादम् । संवत्सरमप्रमाद्यन्तः । सप्तापनास्त एव स्वपतो लोकमस्तमितमादित्यं यन्ति । तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ वाय्वादित्यौ । इत्यधिदैवतम् ।
अथाध्यात्मम् । सप्त ऋषयः प्रतिहिताः शरीरे । षडिन्द्रियाणि विद्या सप्तम्यात्मनि । सप्त रक्षन्ति सदमप्रमादम् । शरीरमप्रमाद्यन्ति । सप्तापनानीमान्येव स्वपतो लोकमस्तमितमात्मानं यन्ति । तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ प्राज्ञश्चात्मा तैजसश्च । इत्यात्मगतिमाचष्टे । तेषामेषापरा भवति १२.३७

तिर्यग्बिलश्चमस ऊर्ध्वबुध्नो यस्मिन्यशो निहितं विश्वरूपम् ।
अत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥
तिर्यग्बिलश्चमस ऊर्ध्वबन्धन ऊर्ध्वबोधनो वा । यस्मिन्यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त सहादित्यरश्मयः । ये अस्य गोपा महतो बभूवुः । इत्यधिदैवतम् । अथाध्यात्मम् । तिर्यग्बिलश्चमस ऊर्ध्वबन्धन ऊर्ध्वबोधनो वा । यस्मिन्यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त सहेन्द्रियाणि । यान्यस्य गोप्तॄणि महतो बभूवुः । इत्यात्मगतिमाचष्टे ।
देवा व्याख्याताः । तेषामेषा भवति १२.३८

देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् ।
देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
देवानां वयं सुमतौ कल्याण्यां मतौ । ऋजुगामिनाम् । ऋतुगामिनामिति वा । देवानां दानमभि नो निवर्तताम् । देवानां सख्यमुपसीदेम वयम् । देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय ।
विश्वेदेवाः सर्वेदेवाः । तेषामेषा भवति १२.३९

ओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
दाश्वाँसो दाशुषः सुतम् ॥
अवितारो वा । अवनीया वा । मनुष्यधृतः सर्वे च देवा इहागच्छत । दत्तवन्तः । दत्तवतः सुतमिति ।
तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते । यत्तु किंचिद् बहुदैवतं तद् वैश्वदेवानां स्थाने युज्यते । यदेव विश्वलिङ्गमिति शाकपूणिः । अनत्यन्तगतस्त्वेष उद्देशो भवति ।
बभ्रुरेको ।
इति दश द्विपदा अलिङ्गाः । भूताँशः काश्यप आशिनमेकलिङ्गम् । अभितष्टीयं सूक्तमेकलिङ्गम् ।
साध्या देवाः साधनात् । तेषामेषा भवति १२.४०

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
यज्ञेन यज्ञमयजन्त देवाः । अग्निनाग्निमयजन्त देवाः ।
अग्निः पशुरासीत् । तमालभन्त । तेनायजन्त । इति च ब्राह्मणम् ।
तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः संसेव्यन्त ।
यत्र पूर्वे साध्याः सन्ति देवाः साधनाः । द्युस्थानो देवगण इति नैरुक्ताः । पूर्वं देवयुगमित्याख्यानम् ।
वसवो यद् विवसते सर्वम् । अग्निर्वसुभिर्वासव इति समाख्या । तस्मात्पृथिवीस्थानाः । इन्द्रो वसुभिर्वासव इति समाख्या । तस्मान्मध्यस्थानाः । वसव आदित्यरश्मयो विवासनात् । तस्माद् द्युस्थानाः । तेषामेषा भवति १२.४१
 
सुगा वो देवाः सदनमकर्म य आजग्मुः सवनमिदं जुषाणाः ।
जक्षिवाँसः पपिवाँसश्च विश्वेऽस्मे धत्त वसवो वसूनि ॥
स्वागमनानि वो देवाः सुपथान्यकर्म य आगच्छत सवनानीमानि । जुषाणाः खादितवन्तः । पीतवन्तश्च । सर्वेऽस्मासु धत्त वसवो वसूनि ।
तेषामेषापरा भवति १२.४२

ज्मया अत्र वसवो रन्त दे॒वा उरावन्तरिक्षे मर्जयन्त शुभ्राः ।
अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य॑ जग्मुषो नो अस्य ॥
ज्मया अत्र वसवोऽरमन्त देवाः । ज्मा पृथिवी । तस्यां भवा उरौ चान्तरिक्षे मर्जयन्त गमयन्त रमयन्त । शुभ्राः शोभमानाः । अर्वाच एनान्पथो बहुजवाः कुरुध्वम् । शृणुत दूतस्य जग्मुषो नोऽस्याग्नेः ।
वाजिनो व्याख्याताः । तेषामेषा भवति १२.४३

शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तोऽहिं वृकं रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥
सुखा नो भवन्तु वाजिनो ह्वानेषु देवतातौ यज्ञे । मितद्रवः सुमितद्रवः । स्वर्काः स्वञ्चना इति वा । स्वर्चना इति वा । स्वर्चिष इति वा । जम्भयन्तोऽहिं च वृकं च रक्षाँसि च । क्षिप्रमस्मद्यावयन्तु । अमीवा देवाश्वा इति वा । देवपत्न्यो देवानां पत्न्यः । तासामेषा भवति १२.४४

देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत
देवानां पत्न्य उशत्योऽवन्तु नः । प्रावन्तु नः । अपत्यजननाय चान्नसंसननाय च । याः पार्थिवासो या अपामपि व्रते कर्मणि ता नो देव्यः सुहवाः शर्म यच्छन्तु शरणम् ।
तासामेषापरा भवति १२.४५

उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्य १ ग्नाय्यश्विनी राट् ।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥
अपि च ग्ना व्यन्तु देवपत्न्यः । इन्द्राणीन्द्रस्य पत्नी । अग्नाय्यग्नेः पत्नी । अश्विन्यश्विनोः पत्नी । राड् राजते । रोदसी रुद्रस्य पत्नी । वरुणानी च वरुणस्य पत्नी । व्यन्तु देव्यः कामयन्तां य ऋतुकालो जायानां य ऋतुकालो जायानाम् १२.४६

अथातो द्युस्थाना वसातिषु स्मेहेह जाता प्रातर्युजा प्रातर्यजध्वमुषस्तच्चित्रमेता उत्याः सुकिंशुकं वृषाकपाय्यपागूहंस्त्वष्टा दुहित्रे सविता विश्वारूपाणि प्रातर्जितमुदुत्यं चित्रं शुक्रं ते पथस्पथ इदं विष्णुर्विश्वानरो व्याख्यातो विश्वानरस्य येना पावकेति चतुष्कं केश्यऽग्निं त्रयः केशिनः पुनरेहि यस्मिन्वृक्षे पावीरवी यदिन्द्राग्नी पवित्रवन्त उत नोऽहिर्यामथर्वाथातो द्युस्थाना देवगणा इमा गिरः सप्त ऋषयस्तिर्यग्बिलो देवानां भद्रौमासो यज्ञेन सुगा वा देवा ज्मया अत्र शं नो भवन्तु देवानां पत्नीरुतग्ना व्यन्त्विति षट्चत्वारिंशत् ॥
इत्युत्तरषट्के षष्ठोऽध्यायः
इति निरुक्ते द्वादशोऽध्यायः समाप्तः
इति दैवतं काण्डमुत्तरार्धं च समाप्तम्


  1. १.१८१.०४
  2. १.०२२.०१
  3. ५.०७७.०२
  4. १.०९२.१३
  5. १.०९२.०१
  6. १०.०८५.२०
  7. १०.०८६.१३
  8. १०.०१७.०२
  9. १०.०१७.०१
  10. ५.०८१.०२
  11. ७.०४१.०२
  12. १.०५०.०१
  13. १.११५.०१
  14. १.५०.६
  15. १०.१३६.१