नारायणीयम्/दशकम् ८८

विकिस्रोतः तः
← दशकम् ८७ नारायणीयम्
दशकम् ८८
[[लेखकः :|]]
दशकम् ८९ →

प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
कांक्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।
धातुश्शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान् कंसभग्ना
नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ ८८१॥

श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् ।
युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ ८८२॥

गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेतम्
एकेन भूरिविभवैर्विहितोपचारः ।
अन्येन तद्दिनभृतैश्च फलौदनाद्यै
स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ ८८३॥

भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाऽप्यसोढाः ।
जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ ८८४॥

नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः ।
मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं
श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतस्सन्निवेक्ष्ये कृशानुम् ॥ ८८५॥

मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै
रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
याम्यामैन्द्रीं तथायास्सुरवरनगरीर्विद्ययाऽसाद्य सद्यो
मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ ८८६॥

सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो
लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ ८८७॥

तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै
रावीतं पीतचेलं प्रतिनवजलदश्यामळं श्रीमदङ्गम् ।
मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८८८॥

युवां मामेवद्वावधिकविवृतान्तर्हिततया
विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् ।
नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून्
द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ ८८९॥

एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण
न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ ८८१०॥

प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्र
स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् ।
भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽस्ते वदर्याम् ॥ ८८११॥

सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति
स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
आर्तिं तीर्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाः
स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥ ८८१२॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_८८&oldid=32332" इत्यस्माद् प्रतिप्राप्तम्