नारायणीयम्/दशकम् ६०

विकिस्रोतः तः
← दशकम् ५९ नारायणीयम्
दशकम् ६०
[[लेखकः :|]]
दशकम् ६१ →

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकतीं तरळाक्ष्यो गिरिजां समार्चिचन् ॥ ६०१॥

तव नामकथारताः समं सुदृशः प्रातरुपागताः नदीम् ।
उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ ६०२॥

इति मासमुपाहितव्रतास्तरळाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ ६०३॥

नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ ६०४॥

त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् ॥ ६०५ ॥

इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ ६०६॥

अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् ।
प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ ६०७॥

अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ६०८॥

विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ ६०९॥

उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ ६०१० ॥

इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् ।
करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ ६०११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६०&oldid=32299" इत्यस्माद् प्रतिप्राप्तम्