नारायणीयम्/दशकम् ४५

विकिस्रोतः तः
← दशकम् ४४ नारायणीयम्
दशकम् ४५
[[लेखकः :|]]
दशकम् ४६ →

अयि सबल मुरारे पाणिजानुप्रचारैः
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा
श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ ४५१॥

मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
मतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ ४५२॥

अनुसरति जनौघे कौतुकव्याकुलाक्षे
किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
बलितवदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव ॥ ४५३॥

दृतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ ४५४॥

स्नुतकुचभरमङ्के धारयन्ती भवन्तं
तरळमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासाङ्कुरं ते
दशनमुकुळहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ ४५५॥

तदनु चरणचारी दारकैः साकमारा
न्निलयततिषु खेलन् बालचापल्यशाली ।
भवनशुकबिडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ४५६॥

हलधरसहितस्त्वं यत्र यत्रोपयातो
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगळितगृहकृत्या विस्मृतापत्यभृत्या
मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ ४५७॥

प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ ४५८॥

मम खलु बलिगेहे याचनं जातमास्ता
मिह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव सन्त्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ४५९॥

तव दधिघृतमोषे घोषयोषाजनाना
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान्वातगेहाधिनाथ ॥ ४५१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४५&oldid=32283" इत्यस्माद् प्रतिप्राप्तम्