नारायणीयम्/दशकम् ३६

विकिस्रोतः तः
← दशकम् ३५ नारायणीयम्
दशकम् ३६
[[लेखकः :|]]
दशकम् ३७ →

अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा
नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ३६१ ॥

सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ३६२॥

लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितु
स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् ॥ ३६३॥

पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ३६४ ॥

आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि
प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ३६५॥

शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ३६६ ॥

पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा
सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ ३६७॥

लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह
श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदा
ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ३६८॥

भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् ॥ ३६९ ॥

तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ ३६१० ॥

न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणा
दुत्सार्योद्धृतकेरळो भृगुपते वातेश संरक्ष माम् ॥ ३६११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_३६&oldid=32274" इत्यस्माद् प्रतिप्राप्तम्