ध्वन्यालोकः - बालप्रियालोचनभाष्यसमेतम्/उद्द्योतः ३

विकिस्रोतः तः
← उद्द्योतः २ ध्वन्यालोकः - बालप्रियालोचनभाष्यसमेतम्
उद्द्योतः ३
[[लेखकः :|]]
उद्द्योतः ४ →
तृतीय उद्द्योतः
     एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते



लोचनम्
तृतीय उद्द्योतः

स्मरामि स्मरसंहारलीलापाटवशालिनः ।
प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीं ।।
     उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारः---एवमित्यादि । तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव । यथोक्तम्--ऽयत्रार्थः शब्दो वाऽ इति । ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्योऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो

बालप्रिया
अथ तृतीयोद्योतटिप्पणी प्रारभ्यते

अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति ।
किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ।।
     स्मरामीति । स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः । शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात्परमेश्वरादप्यतिशयितं पाटवं द्योत्यते ।
     उद्योतेति । अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः । कर्तुं सम्पादयितुं । व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयति---तत्रेत्यादि । यद्यपीत्यादौ योज्यं । तत्र ध्वनौ । वाच्यमुखेनेत्यादि । अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः । ततः किमत आह--वाच्यश्चेत्यादि । यथोक्तमिति । वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः । एतावतापि किमायातमित्यत आह---ततश्चेत्यादि । स इति । व्यञ्जक इत्यर्थः । व्यङ्ग्येन न्यग्भावित इति । वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः । व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः । उपसंहरति---इतीत्यादि । मूलभेदयोरिति । अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः । व्यङ्ग्यमुखत्यादि । व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः । अत एव उक्ताभिप्रायादेव । किञ्चेति । व्यङ्ग्यमुखेन


अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ।। १ ।।
     अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य---ऽसप्तैताः समिधः श्रियःऽ, यथा वा कालिदासस्य---ऽकः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्ऽ, यथा वा--ऽकिमिव हि मधुराणां मण्डनं नाकृतीनाम्ऽ, एतेषूदाहरणेषुऽसमिधऽ इति सन्नद्धऽ इतिऽमधुराणाऽमिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।


लोचनम्

योऽर्थः स व्यङ्ग्यमुखप्रेक्षिताशरणतयैव भेदमासादयति । अत एवाह---व्यङ्ग्यमुखेनेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति, शब्दस्तु न कदाचिद्य्वङ्ग्यः अपि तु व्यञ्जक एवेति । तदाह---व्यञ्जकमुखेनेति । न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव न न प्रकाशितः किन्तु प्रकाशितोऽप्यधुना पुनः शुद्धव्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव व्.यञ्जकानां भेदः, न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता सम्भवतीति व्यञ्जकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यं ।
     यस्तु व्याचष्टे---ऽव्यङ्ग्यानां वस्त्वलङ्काररसानां मुखेनऽ इति, स एवं प्रष्टव्यः---एतत्तावत्र्रिभेदत्वं न कारिकाकारेण कृतं । वृत्तिकारेण तु दर्शितं । न चेदानीं वृत्तिकारोभेदप्रकटनं करोति

बालप्रिया

प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः । तदाह---यद्यपीत्यादि । अर्थः वाच्यः । व्यङ्ग्येत्यादि । कदाचिद्व्यङ्ग्योऽपि भवतीत्यर्थः । तदाहेति । तदभिप्रायादाहेत्यर्थः । नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र भवतीत्यर्थः तदाहेति । तदभिप्रायादाहेत्यर्थः । नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र पुनशश्ब्दोऽनुपपन्न इत्यतस्तात्पर्यं विवृणोति---न चेत्यादि । तत्रेति । अविवक्षितत्वादिबेदविशिष्टवाच्य इत्यर्थः । व्यञ्जकत्वन्न च नास्तीत्यन्वयः । ऽव्यञ्जकमुखत्वम्ऽ इति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धियदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः । तत्र ध्वनिभेद इत्यर्थः । न च नास्तीत्युक्तमेवार्थं विवृणोति---व्यञ्जकमुखेनापीत्यादि । तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाह---शुद्धेत्यादि । केवलव्यञ्जकमुखेनेत्यर्थः । एषामिति । पदादीनामित्यर्थः । सम्भवतीति । सम्भाव्यत इतिच पाठः । इतीति हेतौ ।


लोचनम्

ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः? न चैतावता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन । चकारः कारिकायां यथासङ्ख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्वभेदसहितः सोऽपि प्रत्येकं द्विधैव । अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः । महर्षेरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम्, अथ च रामायणमहाभारत प्रभृतिनि लक्ष्ये दृश्यत इति ।
धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः ।।
     समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् । समिच्छब्देन च व्यङ्ग्योऽर्थोऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितं । यद्यप---ऽनिःश्वासान्ध इवादर्शःऽ इत्याद्युदाहरणादप्ययमर्थो लक्ष्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वन्दर्शयितुमुदाहरणान्तराण्युक्तनि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य

बालप्रिया

स्वरूपमिति । पददिस्वरूपमित्यर्थः । इति कर्तृभेदे का सङ्गतिरिति । इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः । ऽव्यङ्ग्यमुखेन प्रदर्शिते पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यतऽ इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तदसङ्गतं भवेदिति यावत् । ऽका सङ्गतिः एवं प्रष्टव्यऽ इति सम्बन्धः । दोषान्तरञ्जाह---न चेत्यादि । चकार इत्यादि । चकारस्याभावे अविवक्षितवाच्यस्य प्रदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्ख्येनार्थभ्रमस्स्यादिति भावः । तेनेति । समुच्चयार्थकचकारेणेत्यर्थः । ऽतदन्यस्येऽति व्यधिकरणविशेषणमित्याशयेन व्याचष्टे---विवक्षितेत्यादि । ऽअनुरणनेऽत्यादेर्विवरणं--क्रमेत्यादि । ऽरूपम्ऽ इत्यस्य विवरणम्--रूपणोति । फलितमाह---सादृश्यमिति । इति । यत्प्रागुक्तमिति सम्बन्धः । समिच्छब्दार्थस्य इध्मत्वविशिष्टस्य । समिच्छब्देनेति । उद्दीपकत्वं लक्ष्यतेति शेषः । समिच्छब्दोऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति । एवमुद्यतत्वं लक्षयतेत्यादेरुद्यतत्वाद्युभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः । ’शब्देन चेऽत्यनन्तरं


     तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा---ऽरामेण प्रियजीवितेन तु कृतं


लोचनम्

योजनीयः किं पुनरुक्तेन । सन्नद्धपदेन चात्रासम्भवत्स्वार्थोनोद्यतत्वं लक्षयता वक्रभिप्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयामिलाषविषयत्वं नात्राश्चर्यमिति वक्रभिप्रेतं ध्वन्यते । तस्यैवेति । अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः ।
’प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा
सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः ।
व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्य्वापदः साक्षिणाऽ इति ।

     रक्षःस्वभावादेव यः क्रूरोऽनतिलङ्घ्यशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्धकर्तनं नाम, मान्योऽपि
बालप्रिया

व्यङ्ग्योऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः । असम्भवत्स्वार्थेनेति । स्वार्थः वर्मितः । ऽसन्नद्धो वर्मितऽ इत्यमरः । ध्वन्यन्त इति । त्वत्पदार्थस्य मेघस्येति शेषः । मधुरशब्देनेति । माधुर्यरसविशिष्टवाचिनेति भावः । सर्वेति । सर्वविषयरञ्जकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः । अत्रेति । आकृतिष्वित्यर्थः ।
     प्रत्याख्यानेति श्रीरामचन्द्रस्य देवीं सीतामुद्दिश्येदं वचनं । विवृणोति--रक्ष इत्यादि । यः रावणः । प्रत्याख्यानरुडित्यस्य विवरणम्---अनतीत्यादि क्रोधान्ध इत्यन्तं । अनतिलङ्ध्यं शासनं यस्य तत्वेन या दुर्मदता अहमनतिलङ्ध्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः । निराक्रियमाणः त्वया निराकृतः । ऽएतदनुष्ठानं स्वचित्तवृत्ति समुचितम्ऽ इति सम्बन्धः । एतदिस्येतद्विवृणोति---यन्मूर्धकर्तनं नामेति


प्रेम्णः प्रिये नोचितम्ऽ । अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकं ।


लोचनम्

कश्चिन्ममाज्ञां लङ्घयिष्यतीति । तैति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः । तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढं । यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायोऽपि कुलवधूशब्दवाच्यः । उच्चैः शिरो धत्तै एवंविधाः किल वयं कुलवध्वो भवाम इति । अथ च शिलःकर्तनावसरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नेत्यप्रवृत्ततया । एवं रावणस्य तव च समुचितकारित्वं निर्व्यूढं । मम पुनः सर्वमेवानुचितं पर्यवसितं । तथाहिराज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनम्, तथापि च तद्धारयामि । तन्नूनं निजजीवितरक्षैवास्य प्रयोजनत्वेन संभाव्यते । न चैतद्युक्तं । रामाणेति । असमसाहसरसत्वसत्यसंधत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः । ऽकापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्ऽ इति यद्व्याख्यातम्, तदसत्; कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् । प्रिय इति शब्दमामेवैतदिदानीं संवृत्तं । प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति

बालप्रिया

रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः । इतीति । इति बुद्ध्येत्यर्थः । ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः । भावार्थमाह---यथेत्यादि । तादृगपि निरतिशयैश्वर्यादिविशिष्टोऽपि सः गणितः आदृतः । तदपि शिरःकर्तनमपि । बुद्ध्येत्यस्य विशेषणं---नेत्रेत्यादि । विस्फारता विकासः । सोढमनुभूतं । इत्युच्छैदिशरो धत्त इति सम्बन्धः । इत्यभिमानेन शिर उन्नतं करोतीत्यर्थः । अन्यथापि व्याचष्टे--अथ चेत्यादि । तच्चेत्यस्य विवरणं--शिरःकर्तनावसर इति । तथा सोढमित्यस्य व्याख्यानं--तथोञ्चैरित्यादि । उच्चैशिशरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित्कामिनि शिरःकर्तनायोद्युक्ते सति शिर उन्नतं करोतीत्यर्थः । नित्यप्रवृत्ततयेति लडर्थविवरणं । उत्तरार्धं व्याख्यास्यन्नाह--एवमित्यादि । पुनरिति तुशब्दविवरणं । ऽव्यर्थऽ मित्यादेर्व्याख्यानम्---राज्येत्यादि । ऽप्रियजीवितेनेऽत्यस्य तन्नूनमित्यादि । च । अस्येति । धनुर्धारणस्येत्यर्थः । एतदिति । निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः । ऽरामेणेऽत्यादिवृत्तिग्रन्थं व्याचष्टे--रामेणेत्यादि । साहसैकरसत्वमित्यस्य विवरणम्--असमेत्यादि । आदिपदार्थकथनं--सत्येत्यादि । अत्र रामपदलक्ष्यतावच्छेदकं कातरत्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भट्टगोपालः ।


  यथा वा---
एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बं ।
परमत्थविआरे उण चन्दो चन्दो विअ वरॉ ।।
     अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः ।
  अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा----
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।


लोचनम्

शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटीकृत इति । एमेअ इति ।
एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बं ।
परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः (इति छाया) ।
एवमेवेति स्वयमविवेकान्धतया । जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः । तस्या इत्यसाधारणगुणगणमहार्धवपुषः । कपोलोपमायामिति निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्यापमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतं । एवं यद्यपि गङ्डरिकाप्रवाहपतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो योऽर्थः । अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्तिस्तता पूर्वोक्तमनुसन्धेयं । एवमुत्तरत्रापि ।
     एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदाहरति---या निशेति । विवक्षित इति । तेन ह्युक्तेन न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति ।

बालप्रिया

शोकेत्यादि । सम्भावितप्रियामरणमालम्बनविभावः । प्रियासम्बन्ध्यसाधारमकर्मादिस्मरणमुद्दीपनविभावः । एवमेवेत्यादेर्भावार्थं व्याचष्टे---स्वयमित्यादि । तदधिकमिति । कपोलादुत्कृष्टमित्यर्थः । उपमायां कर्तव्यमित्यन्वयः । उपमानत्वेन वक्तव्यमित्यर्थः । तत इति । कपोलादित्यर्थः । शशिपदविवरणम्--कलङ्केत्यादि । कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनीकृतं । विअ इत्यवधारणार्थकमित्याशयेनाह---चन्द्र एवेति । द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या । व्यङ्ग्यधर्मानाह---क्षयित्वेत्यादि । सङ्क्रान्तो योऽर्थ इति । अर्थः चन्द्रपदार्थः । अत्रेति । उक्तयोरुदाहरणयोरित्यर्थः । पूर्वोक्तमिति । द्वितीयोद्योतस्यादावुक्तमित्यर्थः । तेन ह्युक्तेनेति । निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः ।


     अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वं ।
  तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा---
विसमैओ काण वि काण वि वालेइ अभिअणिम्मॉ ।
काण वि विसामिअमओ काण वि अविसामओ कालो ।।
(विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः ।
केषामपि विषामृतमयः केषामप्यविषामृतः कालः ।। इति छाया )


लोचनम्

निशायां जागरतव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन । तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टो च पराङ्मुखत्वं ध्वनति । सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्तान्यथानुपपत्यायामर्थ आक्षिप्तो मन्तव्यः । सर्वोषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येतेति ।

बालप्रिया

न कश्चिदिति । कश्चिदुपदेशो न सिद्ध्यतीत्यन्वयः । भगवद्गीतागतस्यास्योपदेशपरत्वमावश्यकमिति भावः । कुतो न सिद्ध्यतीत्यत्राह--निशायामित्यादि । अन्यत्र रात्रिवदिति । अहनि रात्राविवेत्यर्थः । बाधितेति । अनुपयोगबाधितेत्यर्थः । वाक्यमिति । निशा जागर्तीत्यादिपदसमुदाय इत्यर्थः । तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते । लोकोत्तरेत्यादि । लोकोत्तरत्वेन हेतुनेत्यर्थः । नन्वत्र निद्राकालरूपनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनोऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनोऽनुपपन्नस्तस्मादनेनोक्तव्यङ्ग्यस्याविष्कृतत्वान्न ध्वनित्वमिति शङ्कां परिहरति---सर्वशब्दार्थस्येत्यादि । आपेक्षिकतयेति । सर्वशब्दोऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्जिदपेक्षयेत्यर्थः । सर्वशब्दार्थेति । सर्वशब्दार्थान्वयेत्यर्थः । अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः । आक्षिप्तः आविष्कृतः । श्लोकं व्यचष्टे---सर्वषामित्यादि । चतुर्दशानामपि भूतानामिति । ब्रह्माप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकीटस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः । यथोक्तं साङ्ख्यकारिकायां "अष्टविकल्पो दैव" इत्यादि । व्यामोहजननीति निशापदलक्ष्यार्थकथनं । सा केत्यत्राह--तेत्वेति । ऽजागर्तिऽ पदलक्ष्यार्थमाह---कथमित्यादि ।


लोचनम्

न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्या हि चेष्टायां नासौ प्रबुद्धः । एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च । तस्यैवान्तर्बहष्करणवृत्तिश्चरितार्था । अन्यस्तु न पश्यत न च मन्यत इति । तत्वदृष्टिपरेण भाव्यमिति तात्पर्यं । एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तं । अपि तु व्यङ्ग्य एव विश्राम्यति । यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः । तदाह---अनेन हि वाक्येनेति । प्रतिपाद्यत इति ध्वन्यत इत्यर्थः । विषमयितो विषमयतां प्राप्तः । केषाञ्चिद्दुष्कृतिनामतिविवेकिनां वा । केषाञ्चित्सुकृतनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः । केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषाभृतमयः । केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषाभृतमयः कालोऽतिक्रामतीति सम्बन्धः । विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणारूपतया सुखदुःखसाधनयोर्वर्तते, यथा---विषं निम्बममृतं कपित्थमिति । न चात्र सुशदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते । न च ते साधने सर्वथा

बालप्रिया

इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः । भावमाह---न त्वित्यादि । संयमी संयमिपदवाच्यः । तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतोऽन्यथा विवृणोति---यदि वेत्यादि । मोहिन्यामिति । अविद्यायामित्यर्थः । मिथ्यादृष्टाविति । अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः । तस्येति । संयमिन इत्यर्थः । अप्रबोधविषय इत्यस्यैव विवरणम्---तस्या हीत्यादि । असाविति । संयमीत्यर्थः । लोकोत्तराचारव्यवस्थिति इति संयमिपदस्यैव लक्ष्यार्थकथनं । ऽपश्यतो मुनेऽ रित्यस्य विवणम्---पश्यति मन्यते चेति । अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याह---तस्यैवेत्यादि । अनेन गम्यमर्थमाह---अन्य इत्यादि । फलितं व्यङ्ग्यमाह---तत्वेति । व्यङ्ग्य एवेति । पूर्वोक्तमुख्यव्यङ्ग्य एवेत्यर्थः । तदाहेति । उक्ताभिप्रायादाहेत्यर्थः । ऽकेषामपीऽत्यादेर्विवरणम्---केषाञ्चिदित्यादि । "प्रयातीऽत्यस्य अतिक्रमतीति । ऽअमिअणिम्मॉऽइति गाथापाठाभिप्रायेण छायामाह---अमृतनिर्माण इति । अमृतस्येव निर्माणं यस्य स इत्यर्थः । विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तावुक्तं व्यवस्थापयिष्यन्नाह---विषामृतपदे इत्यादि । सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसाधनयोरित्यर्थः । तथा पाठो वा । एवमुपर्यपि बोध्यं । अत्र दृष्टान्तमाह---यथेत्यादि । इतीत्यस्य इत्यादावित्यर्थः । प्रकृतोदाहरणे विशेषमाह--ने चेत्यादि । अत्रेति । प्रकृतोदाहरण इत्यर्थः । तन्मात्रेति । सुखदुःखसाधनमात्रेत्यर्थः । तन्मात्रविश्रान्तेन


     अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वं ।
     विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा---


लोचनम्

न विवक्षिते । निस्साधनयोस्तयोरभावात् । तदाह---सङ्क्रमितवाच्याभ्यामिति । केषाञ्चिदिति चास्य विशेषे सङ्क्रान्ति । अतक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः । काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः । उपलक्षणार्थं तु विषामृतग्रहणमात्रसङ्क्रमणं वृत्तिकृता व्याख्यातं । तदाह--वाक्यैति ।
     एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान्षडन्यान्प्रकारान्क्रमेणोदाहरति--विवक्षिताभिधेयस्येत्यादिना । प्रातुमिति पूरयितुं । धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थं । अत एवार्थग्रहणं । जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी । दैवेनेति । अशक्यपर्यनुयोगेनेत्यर्थः ।

बालप्रिया

चेति सम्बन्धः । विवक्षिते इत्यपकृष्यते । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं साधनपरं । न च न विवक्षिते विवक्षिते एव । कुत इत्यतत्राह--निस्साधनेत्यादि । तदाहेति । उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः । ऽविषंनिम्बममृतं कपित्थम्ऽ इत्यादौ निरूढलक्षणया दुःखसाधनं निम्बं सुखसाधनं कपित्थमित्येवार्थे विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामतीत्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनकसुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्ग्यः, साधनत्वेन विषामृतयोर्भानादर्थान्तरसङ्क्रमितवाच्यता चेति भावः । केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिरति । अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्याद्युक्तार्थविशेषे सङ्क्रान्तिरित्यर्थः । दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्ग्यं । क्रियामात्रे भवत्यर्थे । सर्वव्यवहारेति । व्यवहारगोचरवस्तुजातेत्यर्थः ।
     द्वितीयेति । द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः । ऽप्रातुम्ऽ इति । ऽअस्मीऽत्यव्ययमहमर्थे । धनैरर्थिजनस्य वाञ्छां प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्युपगमे । तर्हिति शेषः । जडोऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् । न कृतः दैवेन न सृष्टः । तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः । लोचने--यो येनार्थाति । यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः । अत एवेति । उक्ताभिप्रायादेवेत्यर्थः । भावार्थकथनम्---अशक्येत्यादि । दैवस्यादृश्यत्वादिति भावः । ’अस्मि न सृष्टऽ


प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम् ।। १ ।।
     अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते ।
     तस्यैव वाक्यप्रकाशता यता हर्षचरिते सिंहनादवाक्येषु--ऽवृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषःऽ ।
     एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति ।


लोचनम्

अस्मीति । अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः । प्रसन्नं लोकोपयोगि अम्बु धारयतीति । कूपोऽथवेति । लोकैरप्यलक्ष्यमाण इत्यर्थः । आत्मसमामाधिकरणतयेति । जडः किङ्कर्तव्यतामूढ इत्यर्थः, अथ च कूपो जडोऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति । अत एव जडः शीतलो निर्वेदसन्तापरहितः । तथा जडः शीतजलयोगितया परोपकारसमर्थः । अनेन तृतीयार्थेनायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाह--कूपसमानाधिकरणतामिति । स्वशक्त्येति शब्दशक्त्युद्भवत्वं योजयति । महाप्रलय इति । महस्य उत्सवस्य आसमन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः । इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षं एको

बालप्रिया

इत्यनेन गम्यमर्थमाह--अन्यो हीत्यादि । लोकोपयोगीति । लोकैरित्यादि । च गम्यार्थविवरणं । ऽआत्मसमानाधिकरणतयेऽति प्रतीकधारणमादावस्मदर्थान्वयी जडपदार्थो विवरिष्यत इति ज्ञापनाय । तमर्थमाह--किङ्कर्तव्यतामूढ इति । कूपान्वयिनं व्यङ्ग्यमर्थमाह--अथ चेत्यादि । अत्रार्थान्तरञ्चाह---अत एवेत्यादि । अत एव विवेकाभावादेव । शीतल इति । "शिशिरो जड" इत्यमरः । अनेन गम्यमर्थमाह---निर्वेदेति । लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याह---तथेत्यादि । वृत्तौऽकूपसमानाधिकरणतां प्रतिपद्यतऽ इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयति---अनेनेत्यादि । अनेन तृतीयार्थेनेति । कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजलवाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः । तटाकार्थेनेति । तेन सहेत्यर्थः । पुनरुक्तेति । ऽप्रसन्नाम्बुधरऽ इति विशेषणार्थस्यैवोक्त्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः । ऽस्वशक्त्येऽत्यत्रान्यथाप्रतिपत्तिनिरासायाह---शब्देत्यादि । वाच्यार्थमाह--महस्येत्यादि । अस्मिन्नित्यस्य विवरणम्---शोकेत्यादि । वृत्ते जाते । व्यङ्ग्यमर्थान्तरन्दर्शयति---कल्पेत्यादि ।


अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे प्रदप्रकाशता यथा हरिवजये---
चृअङ्कुरावांसं छणमप्यसरमहध्घणमणहरसुरामोअं ।
असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहं ।।
     अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति ।
     अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक्ऽसज्जेहि सुरहिमासोऽ इत्यादि । अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति ।


लोचनम्

नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरं ।
चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदं ।
     महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् । अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् । छण इत्युत्सवः ।
असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखं ।।
     मुखं प्रारम्भो वक्क्रं च । तच्च सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः । अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तं । ऽप्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतःऽ इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण । तत्र पदप्रकाशता यथा---
सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितं ।।

बालप्रिया

ऽमहाप्रलयऽ इत्यस्य कल्पावसान इति,ऽधरणीधारणायेऽत्यस्य भूभारेत्यादि, शेषऽ इत्यस्य नागराज इति च विवरणं । दिग्दन्तीत्यादि । भावार्थकथनं । अत्रोपमा व्यङ्ग्या बोध्या । मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुणमर्थमाह---वक्त्रञ्चेति । सुरा मद्यं । अर्थान्तरव्यञ्जक इति । अर्थान्तरं वृत्तावुक्तं । अत्रेत्यादि । इत्यभिप्रायेण न दत्तमिति सम्बन्धः । सत्यमिति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः ।


  स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा---
वाणिआ हत्तिदन्ता कुत्तो अह्याण बाधकित्ती अ ।
जाव लुलिआलपामुही धरम्मि परिसक्कए सुह्णा ।।
     अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति ।


लोचनम्

     इत्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं ध्वनयति---सर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपालभ्यम्, तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता गाढं वैराग्यमिति । वाक्यप्रकाशता यथा--ऽशिखरिणिऽ इत्यादौ ।
वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ।। इति छाया ।
     सविभ्रमं चङ्क्रम्यते । अत्र लुलितेति सवरूपमात्रेण विशेषणमवलिप्ततया चहस्तिदन्ताद्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः ।

बालप्रिया

कामाः काम्यमाना वनितादयः तदभावे जीविताभावे । जीवितमनास्थापदमिति सम्बन्धः । अत्र हेतुः--प्राणेत्यादि । इतीति हेतौ । निसर्गचञ्चलमितीति । निसर्गचञ्चलत्वाद्धेतोरित्यर्थः । स्वभावस्यापरिहार्यत्वादिति भावः ।
     वाणिजकेति । अस्माकं गृहे कुतस्सन्ति? न सन्तीत्यर्थः । अत्र कार्यान्तरव्यग्रतां हेतुत्वेन दर्शयन्नाह---यावदित्यादि । यावत्यतः । लुलितेति । लुलिताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा । स्नुषा पुत्रभार्या । परिष्वक्कत इति । अतस्तत्परिपालनव्यग्रा वयमिति भावः । स्वत इत्यादि । स्वतस्सम्भावितं लोकेऽप्यौचित्यात्सम्भाव्यमानं शरीरं य्सय तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः । लोचनेऽपरिष्वक्कतऽ इत्यस्य व्याख्यानम्---सविभ्रमं चङ्क्रम्यत इति । व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वशङ्का परिहरति--अत्रेत्यादि । लुलितेतीति । इत्यादिकमित्यर्थः । स्वरूपेत्यादि । स्वरूपकथनमित्यर्थः । अवलप्ततयेति । धनित्वाद्यभिमानेनेत्यर्थः । चकारस्सम्भवतो हेत्वन्तरस्य समुच्चायकः । हस्तीत्यादि ।


  तस्यैव वाक्यप्रकाशता यथा---
सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमै ।
मुत्ताफलरैअपसाहणाणं मज्झे सवत्तीणं ।।
     अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगैकरथो मयूरमात्रमारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात्तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् ।
     ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता । काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः । तद्भावश्च पदप्रकाशत्वे नोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् । उच्यते--स्यादेष दोषः


लोचनम्

     सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् । तद्भावश्चेति । काव्यविशेषत्वमित्यर्थः । अवाचकत्वादिति यदुक्तं सोऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयति--स्यादेष दोष इति । एवं छलेन परिहृत्य

बालप्रिया

हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः । स्नुषाभर्तुरिति शेषः । समुदाय इति । वाचकवाच्यव्यङ्ग्यादिसमुदाय इत्यर्थः । इत्यत्र पक्ष इति । ऽअववक्षितवाच्यस्येऽत्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थवादत्र पक्ष एव चोद्यस्योपपत्तेश्चेति भावः । वृत्तौऽनन्विऽत्यादि । ऽइत्युक्तम्ऽ इति । ऽयत्रार्थश्शब्दो वेऽत्यादिनेति भावः । ऽतत्ऽ तस्मात् । चोद्यमुपपादयति---ऽकाव्यविशेषो हीऽत्यादि । ऽविशिष्टेऽति । वाच्यव्यङ्ग्यभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः । ऽशब्देऽत्यादि । सङ्घटितपदविशेष इत्यर्थः । विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेषश्चेति यावत् । ततः किमत आह--ऽतद्भावश्चेऽत्यादि । ऽपदप्रकाशत्वेऽ पदप्रकाश्यत्वे सति । ऽनोपपद्यतेऽ न सङ्गच्छते । तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः । कुत इत्यत्राह---ऽपदानाम्ऽ इत्यादि । ऽअवाचकत्वात्ऽ अनुभावक्तवाभावात् । तदैस्तत्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्गक्षादसहकृता वाक्यार्थमनुभावयन्तीति मते पदस्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते । तत्र च काव्यविशेषत्वरूपं ध्वनित्वन्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः । अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्यऽस्यादेषदोषऽ इत्यादिसमाधानग्रन्थमवतारयति लोचने---अवाचकत्वादित्यादि । अप्रयोजक इति ।


यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् । न त्वेवं ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणामिव संस्थानवशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि ।


लोचनम्

वस्तुवृत्तेनापि परिहरति---किं चेति । यदि परो ब्रूयात्---न मया अवाचकत्वं ध्वन्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः । काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पदमिति तत्राह--सत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तं । अपि तु समुदाय एव ; तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम्. ननु पदस्य तत्र तथाविथं सामर्थ्यमिति कुतोऽखण्ड एव प्रतीतिक्रम इत्याशङ्क्याह--काव्यानामिति । उक्तं हि प्राग्विवेककाले विभागोपदेश इति ।
     ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या? तानि हि स्मारकाण्येव । ततः किम्? मनोहारिव्यङ्ग्यार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन

बालप्रिया

असाधक इत्यर्थः । छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् । तावतादौ । वस्तुवृत्तेनापीति । पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः । ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन्भूमिकामाह--यदि पर इत्यादि । ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे । पदानामिति शेषः । हेतूकृतं हेतुत्वेनोक्तं । किन्त्वित्यादि । काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः । तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः । इति ब्रूयादिति सम्बन्धः । आहेति । सिद्धान्तीति शेषः । तथापीत्यन्तमभ्युपगमे । न उक्तमिति सम्बन्धः । समुदाय एवेति । ध्वनिरित्युक्तमित्यनुषङ्गः । अत्रोपष्टम्भकमाह---तथाचेत्यादि । तत्रेति । वाक्य इत्यर्थः । तथाविधं ध्वनिप्रकाशनानुकूलं । इति कुत इत्येतत्कथं घटते । अत्र हेतुः--अखएड इत्यादि । भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाह---उक्तं हीत्यादि । वृत्तौऽकाव्यानाम्ऽ इत्यस्यऽचारुत्वेऽत्यनेन सम्बन्धः । ऽसंस्थानेऽति । संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः । तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः । ऽभागेषुऽ पदेषुमुखादिषु च । ऽकल्प्यतऽ इति । प्राधान्यादिति भावः । इतीति हेतौ । ऽव्यञ्जकत्वमुखेनऽ व्यञ्जकत्वप्राधान्येन । ऽध्वनिव्यवहारःऽ पदप्रकाशो ध्वनिरिति व्यवहारः ।
     ’अनिष्टस्येऽत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि । स्मारकाण्येवेत्यन्तः


’अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टतां ।
श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणं ।।
पदानां स्मारकत्वेऽपि पदमात्रावभासिनः ।
तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता ।।
विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी ।
पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती ।।
     ’इति परिकरश्लोकाः
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ।। २ ।।


लोचनम्

वार्यते । यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वं । अपि तु स्मारकत्वं । तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टं । तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृतेऽपीति तदाह--अनिष्टस्येति । अनिष्टार्थस्मारकस्येत्यर्थः । दुष्टतामित्यचारुत्वं । गुणमिति चारुत्वं । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः । अधुनोपसंहरति---पदानामिति । यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनोऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वेऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते । अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयति---विच्छित्तीति ।। १ ।।
     एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाह--यस्त्विति । तुशब्दः पूर्वभेदेभ्योऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदं । तत्समुदायो वाक्यं । सङ्घटना पदगता वाक्यगता च । सङ्घटितवाक्यसमुदायः प्रबन्धः

बालप्रिया

शङ्काग्रन्थः । ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः । पेलवादिपदानामिति । ऽअतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठऽ इत्यादौ पेलवादिशब्दानामित्यर्थः । असभ्येति । असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः । पेलशब्दो हि लाटभाषायां वृषणवाचकः । नवाचकत्वमिति । तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः । पादत्रयेणाभिधायेति सम्बन्धः । ऽतेनेऽत पदस्य विवरणम्---यत इत्यादि । निरूपितस्येति पूरितं । अपिशब्दः स्मारकत्वेऽपीत्यपिशब्दः ।। २ ।।


  तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते--
शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः ।। ३ ।।
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ।। ४ ।।
     श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति ।


लोचनम्

इत्यभिप्रायेण वर्णादीनां यथाक्रममुपादानं । आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणं । सप्तम्या निमित्तत्वमुक्तं । दोप्यतेऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् ।। २ ।।
     भूयसेति प्रत्येकमभिसम्बध्यते । तेन शकारो भूयसेत्यादि व्याख्यातव्यं । रेफप्रधानस्संयोगरः कर्ह्रर्द्र इत्यादि । विरोधिन इति । परुषा वृत्तिविरोधिनी शृङ्गारस्य । यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति । यदि वा तेन शृङ्गारविरोधित्वेन हेतुनावर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः । अन्वयमाह--त एवत्विति । शादयः । तमिति बीभत्सादिकं रसं । दीपयन्ति द्योतयन्ति । कारिकाद्वयं तात्पर्येण व्याचष्टे---श्लोकद्वयेनेति । यथासंख्यप्रसङ्गपरहारार्थं

बालप्रिया

     आदिशब्देनेति । ऽपदादिष्विऽत्यादिपदेनेत्यर्थः । सप्तम्येति । पदादिष्वित्यादिस्थया सप्तम्येत्यर्थः । निमित्तत्वमुक्तमिति । न त्वधिकरणत्वमिति भावः । दीप्यत इत्यस्य विवरणम्---सकलकाव्यावभासकतयावभासत इति । अलक्ष्यक्रमस्तु यो ध्वनिः समुदायत्मकः काव्यविशेषः । सः वर्णादनिमित्तको दीप्यत इत्यर्थादयमर्थस्सिध्यतीति भावः । काव्यविशेषत्वमिति । ध्वनेरिति शेषः ।। २ ।।
     प्रत्येकमिति । शषावित्यादिना प्रत्येकमित्यर्थः । भूयसेति । प्रयुज्यमानो विरोधीति शेषः । सारार्थमाह--परुषेति । तल्लक्षणमुक्तं भट्टेद्भटेन---"शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता । परुषा नाम वृत्तिस्स्यादि"ति । रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टे---ते वर्णा इत्यादि । ते वर्णाः शषादयः । रसं शृङ्गारं । स्रवन्ति स्रावयन्ति । रसच्युत इति पाठे तु तेनेत्येकं पदमित्याह--यदि वेत्यादि । तेनेत्यस्य व्याख्यानम्---शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च । इतीत्यादि । शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गाराव्यक्त्यभावरूपो व्यतरेकः प्रदर्शित इत्यर्थः । अन्वयमिति । शषादिसत्वे बीभत्सादिव्यक्तरूपमन्वयमित्यर्थः । ऽत एवेऽत्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति


पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा---
उत्कम्पिनी भयपरस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ।।


लोचनम्

श्लोकाभ्यामिति न कृतं । पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः । अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवंफलत्वादुपदेशस्य कारकाकारेण पूर्वं व्यतिरेक उक्तः । न च सर्वथा न कर्तव्योऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः । वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैलीमनुसर्तुमन्वयः पूर्वमुपात्तः ।
     एतदुक्तं भवति---यद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसाखादे निबन्धनं । तथापि विशिष्टक्षुतिकशब्दसमर्थ्यमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवित्सिद्धमदः । तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मा

बालप्रिया

पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति तदद्वयमिति बोध्यं । यथा संख्येत्यादि । श्लोकाभायामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवती, श्लोकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लेकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्यान तत्प्रसक्तिरिति भावः । नन्वत्र यथासङ्ख्यमस्त्वित्यत्राह--पूर्वेत्यादि । कारिकायामादौ व्यतिरेकप्रदर्शनस्य बूजमाह---अस्मिन्नित्यादि । तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राह---वृत्तीत्यादि । विभावादीनामेव रस्वयञ्जकत्वाद्वर्णादीनान्तात्कथमित्यशङ्कां प्रदर्श्य परिहरति---एतदित्यादि । विशिष्टेति । विशिष्टा उपनागरकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् । श्रुतिः श्रवणं येषान्तैः शब्दैः समर्प्यमाणा इत्यर्थः । तथेति । रसास्वादनिबन्धनानीत्यर्थः । वर्णानामपीति । ऽस्वभावऽ इत्यनेनास्य सम्बन्धः । श्रुतीति ।


     अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानां ।
  पदावयवेन द्योतनं यथा---
व्रिडायोगान्नतवदनया सन्नधाने गुरूणां
बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य ।


लोचनम्

स्वभावो रसास्वादे सहकार्येव । अत एव च सहकारतामेवाभिधातुं निमित्तसप्तमी कृता वर्णपदादिष्विति । न तु वर्णरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः । श्रोत्रैकग्राह्योऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत्पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च । पदे चेति । पदे च सतीत्यर्थः । तेन रसप्रतीतर्विभावादेरेव । ते विभवादयो यदा विशिष्टेन केनापि पदेनार्प्यमामा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः ।
     अत्र हीति । वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितवचनं । तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्वं रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितं । ते लोचने इति तच्छब्दस्यल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथाहि चोद्यम्--प्रकान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति । उत्तरं च---रसाविष्टोऽत्र पराम्रष्टेति ।

बालप्रिया

श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो योऽर्थस्तदनपेक्ष्यपीत्यर्थः । मृदुपुरुषात्मेति । मृदुत्वपरुषत्वरूप इत्यर्थः । रसनिष्यन्दे व्याप्रियत इति । रसास्वादे सहकारीत्यर्थः । दृष्टान्तमाह--अपदेत्यादि । पदरहितगानशब्दवदित्यर्थः । घ्रद्यनुहारेति च पाठः । पदे च सतीति । पदविशेषसत्वनिमि कञ्चेत्यर्थः । अस्य भावमाह---तेनेत्यादि । ते रसास्वादहेतवः । तस्य जनस्येति । वासवदत्तात्मकेष्टजनस्येत्यर्थः । इति स्थितमिति । इति वस्तुस्थितिरित्यर्थः । तच्छब्द इति अनुभूतार्थक इति भावः । स्पष्टमिदं काव्यप्रकाशादौ । तदित्यादि । वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषयगुणगणं वा द्योतयतीत्यर्थः । प्राप्त इति । तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः । तेनेत । यतोऽत्र तच्छब्दोऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यर्थः । अनुत्थानोपहितमित्यनेनास्य सम्बन्धः । मथ्यैव परिहृतमित्यन्वयः । इयतीति उक्तार्थबोदन इत्यर्थः । रसाविष्ट इत्यादि । तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम्, स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः । पराम्रष्टा


लोचनम्

तदुभयमनुत्थानोपहतं । यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते । तत्रोच्यते--ऽयत्तदोर्नित्यसम्बन्धत्वंऽ इति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य । यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्यऽस घटऽ इत्यादौ यथा, तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन ।
     उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं । मयानिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः । ते इति सातिशयविभ्रमैकायतनरूपे अप लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्त्राता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशीचावस्थेति सुतरां शोकोद्दीपनं । क्रूरेणेति । तस्यायं स्वभाव एव । किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येदृशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति । ते शब्दे सति सर्वोऽयमर्थो निर्वयूढः । एवं तत्र तत्र व्याख्यातव्यं ।

बालप्रिया

परामर्शकर्ता । यत्र हीत्यादि । यत्र यो विद्वान्स पूज्य इत्यादौ । अनूद्दिश्यमानेति अनूदेक्ष्यमाणेति च पाठः । तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्साहित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः । यच्छब्देन यच्छब्दघटितवाक्येन । तदिति । तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्धत्त्वादकं तस्य साहित्यं सम्बन्ध इत्यर्थः । निर्वाच्यते बोध्यते । तत्र पूर्वप्रक्रान्तपरामर्शकत्वमिति सम्बन्धः । मध्ये संवादकथनम्---यत्रोच्यत इत्यादि । तत्रेति । यो विद्वान्स पूज्य इत्यादावित्यर्थः । पूर्वेति । पूर्वोक्तविद्वत्त्वादिधर्मविशष्टोपस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः । इदमुपलक्षणंऽतदन्वये शुद्धिमतीऽ त्यादावपि तद्बोध्यम्. यत्रेति । ऽते लोचनेऽ इत्यादावित्यर्थः । स इत्यादिदृष्टन्तकथनं । का परामर्शकत्वकथेति । पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः ।
     उत्कम्पिनीत्यादिनेति । तदुक्त्या गम्यमिति भावः । तदीयेति । तदीयानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः । ऽविभावऽ इत्यनेनास्य सम्बन्धः । शोकावेशप्रकारकथनम्--मयेत्यादि । अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् । भयमिति शेषः । इति इतिमत्या । विभावः उद्दीपनं । तच्छब्दद्योत्यार्थकथनं सातिशयेत्यादि । कान्दिशीकतया भयातशयेन । इति इति बुद्ध्या । क्षिपन्तीति सम्बन्धः । क्रूरेणेति तीक्ष्णेनेति च पाठः । तस्यायं स्वभाव इति । दाहकत्वादिः क्रूरस्वभाव इत्यर्थः । क्रूरत्वेऽपि न तन्मात्रेण दग्धा,किन्तु हेत्वन्तरेणापीत्याह--तथेत्यादि । धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः । उपसंहरति---इतीत्यादि । ते शब्दे सतीत्यादि । ते इति


तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं
मथ्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ।।
  इत्यत्र त्रिभागशब्दः ।
     वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धोऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः । तत्र शुद्धस्योदाहरमं यथा रामाभ्युदये---ऽकृतककुपितैःऽ इत्यादि


लोचनम्

     त्रिभागशब्द इति । गुरुजनमवधीर्यापि सा मां यता तथापि साभिलाषमन्युदैन्यगर्वमन्थरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति । वाक्यरूपश्चेति । प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः । वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानोऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् । तेन वर्णादीनां निमित्तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किं तु समग्रविभावादप्रतिपत्तिव्यापृतत्वाद्रसादिमयमेव तन्निर्भासत इतिऽवाक्यऽ इत्येतत्कारिकायां
बालप्रिया

पदस्यैवात्र प्राधान्यमिति भावः । वृत्तौऽझटिति कनकेऽत्याद्युदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने ।
     प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रयाया दर्शनप्रकारं कश्चित्स्ययं परामृशति ; यद्वा--स्निग्धं प्रति कथयति--व्रीजायोगादिति । गुरूणां पित्रादीनां । कुचकलशयोः बद्धः कृत उत्कम्पः येन तं । मन्युं प्रवासनिरोधेऽपि तदुद्यमाज्जतं कोपं । त्वं तिष्टेति मां प्रति न उक्तं किमिव, उक्तमेव । यद्यतः तया बाष्पं समुत्सृज्य चकितहरिणोव चकितहरिणीनेत्रमिव हारि, यद्वा--चकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः । चकितहरिणीहारीति भिन्नं पदमासञ्जनक्रयावशेषणमिति वा । मयि आसक्त आसञ्जिन इत्यन्वयः । त्रिभागशब्दस्य व्यञ्जकत्वं विवृणोति--गुरुजनमित्यादि । साभिलाषेति । अभिलाषादयो भावा नेत्रे प्रकाशिता इतिभावः । स्मरणेनेति । स्मरणमात्रगम्यं । परस्परहेतुकत्वेति । परस्परास्थाबन्धहेतुकत्वेत्यर्थः । प्रथमेति । वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्देशेनेत्यर्थः । अव्यतिरेकनिर्देशस्य अभेदबोधनस्य । अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः । सत्स्वेव निर्भासमानोऽपीति सम्बन्धः । यद्यपि वर्णपदादप्रयुक्तमेव निर्भासनन्तथापीत्यर्थः । तेनेति । विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः । वर्णादिवदिति वैधर्येण दृष्टान्तः । समग्रेति । समग्रविभावादिप्रतिपादकत्वादित्यर्थः । तत्वाक्यं । इतीति हेतौ । वाक्य इत्यादि । कारिकास्थं वाक्ये इत्येतदत्यर्थः ।


शलोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति ।
     अलङ्कारान्तरसङ्कीर्णो यथा---ऽस्मरनवनदीपूरेणोढाःऽ इत्यादिश्लोकः ।


लोचनम्

रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति । शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः ।
कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितै-
र्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलधरश्यामाः पश्यन्दिशो भवतीं विना
कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ।।
     अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति । प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः । नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तं । जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता । सर्वत एवेति । नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति । विप्रलम्भशृङ्गारात्मतत्वं ।
स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ।।

बालप्रिया

नेत्यादी । तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् । अनन्यत्रेति । अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् । वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः ।
     कृतकेति । तृतीयान्तानां धृतातीत्यनेनान्वयः । यस्य प्रीत्या यस्मिन्मयि प्रेम्णा । धृता उपरुद्धा । व्याचष्टे--अत्रेत्यादि । कृतमितीति । व्यज्यत इति शेषः । प्रिये प्रिय इतीति । इत्याभ्यामित्यर्थः । उक्तः व्यञ्जितः । नवजलधरतीति । इत्यनेनेत्यर्थः । जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः ।
     स्मरेति । विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः । प्रावृषेण्यः प्रावृषिभवः । प्रवाहत्वारोपे गम्यं साधर्म्यमाह---सरभसेत्यादि । ऊढा इत्यनेनात्र विवक्षित माह---परस्परेत्यादि । पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज


     अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते ।
     अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते---
असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ।। ५ ।।
     कैश्चित् ।


लोचनम्

रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात्तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् । अत च गुरवोऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्वयूढं हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् । ते हि हंसाद्या एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशङ्क्याह---यथोक्तव्यञ्जकेति । उक्तं हि पूर्वम्--ऽविवक्षातत्परत्वेनऽ इत्यादौऽनातिनिर्वहणैषिताऽ इति । प्रसाधित इति । विभावादिभूषणद्वारेण रसोऽपि प्रसाधित इत्यर्थः ।। ३ ,४ ।।
     सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी । उक्तमिति । कारिकायां । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसानिति

बालप्रिया

विवक्षितमित्याह---अथ चेत्यादि । तदपीत्यस्य विवरणम्--तथापीति । परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याह---परस्परेत्यादि । गम्यं साधर्म्यं दर्शयति--स्वदेह इत्यादि । वृत्तीति । चेष्टेत्यर्थः । अङ्गैरित्युपलक्षणे तृतीया । रसमित्यादि । परस्पराभिलाषरूपं जलमित्यर्थः । तात्पर्यमाह---परस्परेति । परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः । प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः । अरूपितत्वादिति । अरूपणादित्यर्थः । तथा रूपणे युक्तिमाह--तेहीत्यादि । नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आह--विभावादीत्यादि ।। ३ ,४ ।।
     भावे प्रत्यय इति । भावरूपार्थे युच्प्रत्यय इत्यर्थः । सप्ततमीति । सङ्घटनायामित्यत्र सप्तमीत्यर्थः ।


  तां केवलमनद्येदमुच्यते--
     गुणानाश्रित्य तिष्ठन्ती मादुर्यादीन्व्यनक्ति सा ।
  रसान्---
     सा सङ्घटना रसादीन्व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयीगतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानादेयभूतान्वाश्रित्यतिष्ठन्ती सङ्घटना


लोचनम्

कारिकायां द्वितीयार्धस्याद्यं पदम्.ऽरसांस्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोःऽ इति कारिकार्धं । बहुवचनेनाद्यर्थः सङ्गृहीत इति दर्शयति--रसादीनित । अत्र चेति । अस्मिन्नेव कारिकार्धे । विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यं किं तदित्याह--गुणानामिति । त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः । कथमित्याह--तत्रैक्यपक्ष इति । आत्मभूतानिति । स्वभावस्य कल्पनया प्रतपादनार्थं प्रदर्शितबेदस्य स्वाश्रयवाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति । आधेयभूतानिति । सङ्घटनाया धर्मा गुणा इति भट्टोद्भटादयः, धर्माश्च धर्म्याश्रिता इति

बालप्रिया

कुत्रोक्तमित्यत आह---कारिकायामिति । सङ्घटनो दितेत्यत्र कर्तृपदं पूरयति वृत्तौ---ऽकैश्चिदिऽति । तामित्याद्यवतारिका । ऽरसानिऽत्यन्तः कारिकापाठ इति दर्शयति लोचने---रसानित्यादि । रसादीनित्यर्थः । कथं लब्ध इत्यत आह---बह्वित्यादि । बहुवचनेन रसानिति बहुवचनेन । अत्रेत्यस्य व्याख्यानम्---अस्मिन्नित्यादि । ऽविकल्प्यम्ऽ इत्येतत्प्रकृतानुरोधेन व्याचष्टे---विकल्पेनेत्यादि । इदं वक्ष्यमाणं । शक्यमिति । विकल्प्यमित्यस्य विकल्पेन कल्प्यमिति विग्रह इति भावः । भावमाह--त्रय इत्यादि । वृत्तौ---ऽव्यतिरेको वेऽति । भेदो वेत्यर्थः । ऽद्वयी गतिऽरिति । द्वैविध्यमित्यर्थः । कथं द्वैविध्यमित्यत्राह--ऽगुणाश्रयेऽ त्यादि । सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः । ऽआत्मभूतानिऽति । स्वाभिन्नानित्यर्थः । ऽआधेयभूतानिऽति । स्वनिष्ठानित्यर्थः । ऽइत्ययमर्थऽ इति । कारिकाया इति शेषः । गुमसङ्घटनयोरैक्यपक्षे "गुणानाश्रित्य तिष्ठन्ती"त्याधाराधेयभावेन निर्देशस्योपपत्तिन्दर्शयति लोचने---स्वभावस्येत्यादि । स्वभावस्य प्रतिपादनार्थं वस्तुस्वभावं प्रतिपादयितुं । कल्पनया प्रदर्शितो भेदो यत्र तस्य । स्वाभिन्नस्यापि वस्तुनस्स्वस्माद्भेदं परिकल्प्येत्यर्थः । स्वाश्रयेति । स्वाश्रयत्वेन कथनमित्यर्थः । जातिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाह---शिंशपेत्यादि । इतीति । इत्यादीत्यर्थः ।


रसादीन्व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षे गुमाश्रयसङ्घटनापक्षः तदा गुमानाश्रित्य तिष्ठन्ती गुमपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनस्य प्रयोजनमिति?
     अभिधीयते---यदि गुमाः सङ्घटाना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुमानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो


लोचनम्

प्रसिद्धो मार्गः । गुमपरतन्त्रेति । अत्र नादाराधेयभाव आश्रयार्थः । न हि गुणेषु सङ्घटना तिष्ठतीति । तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटनेत्ययमर्थो लभ्यतैति भावः । सङ्घटनाया इवेति । प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः । भवत्वनियतविषयतेत्याशङ्क्याह---गुणानां हीति । हिशब्दस्तुशब्दार्थे । न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः । स

बालप्रिया

दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्येऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्रयत्वकथनं यथा, तथा प्रकृतेऽपीति भावः । आधेयभूतानित्यत्रोपष्टम्भकमाह---सङ्घटनाया इत्यादि । गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाह---अत्रेत्यादि । आश्रयार्थः आश्रयशब्दार्थः । नेत्यत्र हेतुमाह---न हीत्यादि । तेनेति । आश्रयपदमुख्यार्थस्य बाधेनेत्यर्थः । लभ्यत इत्यनेनास्य सम्बन्धः । राजाश्रयौचित्येनेति । राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः । फलरूपहेतौ तृतीया । अस्यानन्तरं "राजपरतन्त्रा अमात्यादिप्रकृतय" इति पठनीयं , राजपरतन्त्रा इति पाठाभावे तत्पदमध्याहार्यं । एवमिति । तथेत्यर्थः. गुणेषु परतन्त्रेत्यादेरेव विवरणम्--तदायत्तेति । वृत्तौऽकिम्ऽ इत्यादि चोद्यं । ऽअभिधीयतऽ इत्याद्युत्तरं । ऽएकं तत्वम्ऽ इति । एकः पदार्थ इत्यर्थः । सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचने--प्रथमपक्ष इत्यादि । प्रथमपक्षे एकं तत्वमिति पक्षे । गुणसङ्घटनयोरिति शेषः । समानयोगक्षेमत्वात्तुल्यस्वभावत्वात् । इतरत्र सङ्घटनाश्रया गुणा इति पक्षे । धर्मत्वेन सङ्घटनाधर्मत्वेन । तुल्ययोगक्षेमत्वादित्यनुषङ्गः । अनियतविषयत्वप्रसङ्ग इत्येतद्विवृणोति---न त्वेवमित्यादि । एवमिति । अनियतविषयत्वमित्यर्थः । न तु उपपद्यत इति । गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः । आपद्यते प्रसज्यते । इत्याशङ्क्याहेति । इतीष्टापत्तिं वारयतीत्यर्थः । तुशब्दार्थे अवधारणार्थे ।


व्यवस्थितः, सङ्घटनायास्तु स विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति ।
     तत्र शृङ्गारे दीर्घसमासा यथा---ऽमन्दारकुसुमरेणुपिञ्जरितालकाऽ इति । यथा वा---
अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते ।
करतलनिषण्णमबले वदनमिदं कं न तापयति ।।
     इत्यादौ । तथा रौद्रादिष्वप्यसमासा दृश्यते । यथा--ऽयो यः शस्त्रं बिभर्ति स्वभुजगुरुमतदःऽ इत्यादौ । तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः ।
     ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्तां । उच्यते--प्रतिपादितमेवैषामालम्बनं ।


लोचनम्

इति । योऽयं गुणेषु नियम उक्तोऽसाविर्थः । तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाह---तथा हीति ।
     दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयति---तत्रेति । नात्र शृङ्गारः कश्चिदित्याशङ्क्य द्वितीयमुदाहरणमाह---यथा वेति । एषा हि प्रमयकुपितनायिकाप्रसादनायोक्तर्नायकस्येति । तस्मादिति । नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् । किमालम्बना इति । शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः । प्रतिपादितमेवेति । अस्मन्मूलग्रन्थकृतेत्यर्थः ।

बालप्रिया

स विघटत इत्यत्र तत्पदं व्याचष्टे--योऽयमित्यादि । नियम उक्त इति । शृङ्गारादावसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः । विघटत इत्यस्य व्यभिचरतीत्यर्थः । तथात्व इति । नियमविघटन इत्यर्थः । आसूत्रयति प्रदर्शयति । उदाहरणान्तरमवतारयति--नात्रेत्यादि । अनुभावादेरप्रतीत्येति भावः ।
     अनवरतेति । अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्रलेखा यस्मिंस्तत् । ते तव । इदं वदनमिति सम्बन्धः । भावमाह--नैतदित्यादि । ऽकिमालम्बनेऽति चोद्याशयमाह--शब्देत्यादि । गुणानामिति शेषः । को विशेष इति । विशेषो न भवेदित्यर्थः । मूलग्रन्थेति । कारिकेत्यर्थः । न चैषामित्यादिग्रन्वस्य तात्पर्ये विवृणोति---न हीत्यादि । ऐक्यमिति । वस्तुनोरिति शेषः । गुणालङ्कारयोरिति यावत् ।


तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ।। इति ।
     अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वं । यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एव प्रतपादिताः । गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनां ।
     ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव । न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति ।


लोचनम्

अथवेति । न ह्येकश्रितत्वादेवैक्यं, रूपस्य संयोगस्य चैक्यप्रसङ्गात् । संयोगे द्वितीयमपेक्ष्यमिति चेत्---इहापि व्यङ्ग्योपकारकवाच्यापेक्षास्त्येवेति समानं । न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वं । अविवेकी हि औपचारिकत्वविभागं विवेक्तुमसमर्थः । तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाह---शब्दधर्मत्वमिति । अन्याश्रयत्वेऽपीति । आत्मनिष्ठत्वेऽपीत्यर्थः ।
     शब्दाश्रया इति । उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्--शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यं । तच्च शब्दगतं विशिष्टघटनयैव लभ्यते । अथ सङ्घटना न व्यतिरिक्ता काचित्, अपि तु सङ्घटिता एव

बालप्रिया

ऐक्यप्रसङ्गादिति । घटाद्येकद्रव्याद्याश्रितत्वादिति भावः । ऐक्यप्रसङ्ग परिहरति--संयोग इत्यादि । द्वितीयमपेक्ष्यमिति । संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन्यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः । रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः । परिहारप्रकारस्तुल्य इत्याह--ऽइहेऽत्यादि । इहापि गुणेष्वपि । व्यङ्ग्येति । अनेनऽगुणास्तु व्यङ्ग्येऽत्यादिग्रन्थो विवृतः । शब्दधर्मत्वञ्चेत्यादिग्रन्थमवतारयति---न चेत्यादि । अयं स्थितः मम पक्षो नेति योजना । एषामिति । गुणानामित्यर्थः । शब्दधर्मत्वं भवत्वित सम्बन्धः । औपचारिकत्वविभागमिति । औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः । विवेक्तुं ज्ञातुं । एतदुक्तमथवेत्याद्युक्तं । इत्येतदिति । उक्तमित्यर्थः । आत्मनिष्ठत्वेऽपीति । आत्मपदेन रसः जीवात्मा च ग्राह्यः ।
     ’यदि शब्दाश्रयाऽ इत्यादिऽप्राप्तमेवेऽत्यन्तग्रन्थस्य तात्पर्यमाह---उपचारेणेत्यादि । ऽगुणाऽइत्यन्तस्य विवरणम्---उपचारेणेत्यादि । इदमिति । अनुपदं


नैवं ; वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।


लोचनम्

शब्दाः, तदाश्रितं तत्सामथ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीत तात्पर्यं ।
     ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्क्य स एव पूर्वपक्षवाद्याह---न हीति । अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः सामान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसङ्घटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः । अत्र हेतुः--अवाचकत्वादिति । न ह्यसङ्घटिताः व्यङ्ग्योपयोगिनिराकाङ्क्षरूपं वाच्यमाहरित्यर्थः । एतत्परिहरति---नैवमिति । वर्णव्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लक्ष्यत इति तदेव माधुर्यादीति किं सङ्घटनया? तथा च पदव्यङ्ग्यो यावद्ध्वनिरुक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थवभासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः ।

बालप्रिया

वक्ष्यमाणमित्यर्थः । तच्च शब्दगतमिति । उक्तसामर्थ्यरूपं शब्दाश्रितं सामर्थ्यञ्चेत्यः । विशिष्टेति । विशिष्टा या शब्दान्तरसङ्घटना तथैव लभ्यत इत्यर्थः । ततः किमत आह--अथेत्यादि । अथ अथ च । न व्यतिरिक्ता न शब्दाद्भिन्ना । तदाश्रितं सङ्घटितशब्दाश्रितं । तत्पूर्वोक्तं । इतीति हेतौ । सङ्घटनाश्रितमिति । सङ्घटनारूपत्वमप्युक्तरीत्या बोध्यं ।
     नन्विति । गुणानामिति शेषः. तावतेति । उपचारेणेत्यर्थः । स एवाहेत्यनेनऽतच्च शब्दगतं विशिष्टघटनयैवेऽति ग्रन्थेनायमर्थः । स्वयं प्रदर्शिति इति प्रकाश्यते । अर्थविशेषैरिति । परस्परसाकाङ्क्षक्षपदसमुदायप्रतिपाद्यैर्विबावादिरूपैरित्यर्थः । अनेन लब्धं व्यावर्त्यमाह---न त्वित्यादि । सामान्यैरिति । सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् । अवाचकत्वादित्यस्याननुभावकत्वादित्यर्थमभिप्रेत्य व्याचष्टे---न हीत्यादि । शब्दा इति शेषः । वाच्यमाहुः वाक्यार्थमनुभावयन्ति । वर्णेत्यादिग्रन्थस्य भावं विवृणोति---वर्मव्यङ्ग्यो हीत्यादि । यावत्यतः । उक्तःऽयस्त्वलक्ष्यक्रमव्यङ्ग्यऽ इत्यादिना प्रदर्शितः । तावत्ततः । अवाचकस्यापि स्वार्थास्मारकस्यापि । पदस्य वर्णसमुदायरूपस्य । वर्णवत्वर्णस्येव । स्फुटमेव लभ्यत इति । कैमुत्यन्यायेनेति भावः । तथाचेति । स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तितहेतुत्वे सिद्धे चेत्यर्थः । शुद्धस्यापीति । असङ्घटितस्यापीत्यर्थः ।


     अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यतां ; ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वं । न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतपद्यते । उच्यते--यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः । ओजसः कथमसमासा सङ्घटना नाश्रयः । यतो रौद्रादीन्हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादतं । तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् । न


लोचनम्

     ननु वाक्यव्यङ्ग्ये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्य वाच्यसौन्दर्यं व्, तया विना कुत इत्याशङ्क्याह---अभ्युपगत इति । वाशब्दोऽपिशब्दार्थे, वाक्यव्यङ्ग्यत्वेऽपीत्यत्र योज्यः । एतदुक्तं भवति--अनुप्रविश तत्र सङ्घटना, न हि तस्याः सन्निधानंप्रत्याचक्ष्महे । किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भाव्रान्माधुर्यादेः वाक्यव्यङ्ग्येऽपि तादृशीं सङ्घटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति । तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरति--शब्दा एवेति । नन्विति । वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् ।

बालप्रिया

     नन्वित्यादि । सङ्घटनया सङ्घटनाविशेषेण । स्वेति । वाक्यसौन्दर्यमित्यर्थः । वृत्तौऽतेषाम्ऽ इति । गुणानामित्यर्थः । ऽव्यङ्ग्यविशेषानुगताऽ इति । व्यङ्ग्यविशेषावभासिन इत्यर्थः । ऽअभ्युपगतऽ इत्यादिग्रन्थस्य भावमाह लोचने--एतदित्यादि । मादुर्यस्येति । माधुर्यादेरित्यर्थः । नियता सङ्घटना मादुर्यस्याश्रयो वा स्वरूपं वा नेत्यन्वयः । अत्र हेतुमाह--तयेत्यादि । भावान्माधुर्यादेरिति । मादुर्यादेस्सत्वादित्यर्थः । भावादित्यन्तेन व्यभिचारः प्रदर्शितः । अत एवाह--वाक्येत्यादि । रसादावित्यनुषङ्गः । सङ्घटनां विहायापि सङ्घटनायास्सहकारित्वमन्तरेणापि । तद्रसव्यञ्जकत्वात्तत्तद्रसव्यञ्जकत्वसम्भवात् । अप्रयोजिका अनुपयोगिनी । वृत्तौऽनन्विऽत्यादि । ऽएवम्ऽ इति । अनियतसङ्घटनशब्दाश्रयत्वमित्यर्थः । ऽतत्तदा उच्यतांऽ तथा उच्यतां । ऽपुनऽरिति विशेषे । ऽअत्रापि न न ब्रूमऽ इति । अस्मिंमश्चोद्येऽपि उत्तरं ब्रूम एवेत्यर्थः । लोचने--वाक्यव्यङ्ग्येत्यादि । इदमिति । चोद्यमित्यर्थः । मन्तव्यमिति । वाक्य एव सङ्धटनायास्सम्भवादिति भावः ।


चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्य्वभिचारः । तस्मादन्ये गुणा अन्या च सङ्घटना । न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनं । अथवा सङ्घटनारूपा एव गुणाः ।
     यत्तूक्तम्---ऽसङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात् । ’इति । तत्राप्येतदुच्यते--यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्वरूपमेवास्तु । कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत्? कविशक्तितिरोहतत्वात् । द्विविधो हि दोषः--कवेरव्युत्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः । स झटिति प्रतियते । परकरश्लोकश्चात्र--
’अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते ।।’


लोचनम्

     वयं तु ब्रमः--वर्णपदव्यङ्ग्येऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति ताद्यावत्तानि सङ्घटनाङ्कितानि न कृतानीति सामान्येनैवायं पूर्वपक्ष इति । प्रकाशयत इतिऽलक्षणहेत्वोःऽ इति शतृप्रत्ययः । रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः । न चेति । चशब्दो हेतौ । यस्मात्ऽयोयः शस्त्रंऽ इत्यादौ नाचारुत्वं प्रतिभावति तस्मादित्यर्थः । तेषान्त्विति गुणानाम । यथास्वमिति । ऽशृङ्गार एव परमो मनःप्रह्लादनो रसःऽ इत्यादिना च विषयनियम उक्त एव । अथवेति ।

बालप्रिया

     वर्णेत्यादि । ओजसो वर्णपदव्यङ्ग्यत्वेऽपीत्यर्थः । रौद्रादिस्वभावे रौद्रादिरसधर्मे । तादृक्सातिशयं । तावन्नोन्मीलतीति सम्बन्धः । तानीति । वर्णपदानीत्यर्थः । सङ्घचनाङ्कितानीति । सङ्घटनाविशिष्टनीत्यर्थः । सामान्येनैवेति । वर्मपदवाक्यव्यङ्ग्यध्वनिसामान्याभिप्रायेणैवेत्यर्थः । रौद्रादीति । रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमानमित्यर्थः । नाचारुत्वमिति । अचारुत्वं न प्रतिभातीत्यन्वयः । वृत्तौऽतेषाम्ऽ इति । गुणानामित्यर्थः । स्वरूपस्येत्यनेन सम्बन्घः ।


     तथा हि--महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात्ग्राम्यत्वेन न प्रतिभासते । यथा कुमारसम्भवे देवीसम्भोगवर्मनं । एवमादौ च विषये यथौचित्यात्यागस्तथा


लोचनम्

रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः ।
     शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वं । व्युत्पत्तिस्तदुपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलं । तस्येति कवेः । अनौचित्यमिति । आस्वादयितॄणां यः चमत्काराविघतस्तदेव रससर्वस्वं आस्वादायत्तत्वात् । उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः । शक्तितिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्शे

बालप्रिया

ऽविषयेऽति । चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः । ऽदर्शनम्ऽ इति । मतमित्यर्थः । अथवेत्यादिग्रन्थस्य भावमाह लोचने--रसेत्यादि । तथा तथेति । तत्तद्रसानुगुण्येनेत्यर्थः । इति भाव इति । शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया । अस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः ।
     वृत्तौ---ऽयत्त्विऽत्यादि । इति यत्तूक्तमित्यन्वयः । ऽयत्र लक्ष्येऽ इति । ऽअनवरतेऽत्यादौ,ऽयो यश्शस्त्रम्ऽ इत्यादौ चेत्यर्थः । ऽपरिकल्पितेऽति । ऽअसमासेऽत्याद्युक्तविषयस्य व्यभिचार इत्यर्थः । शक्तिव्युत्पत्तिपदे विवृणोति लोचने--शक्तिरित्यादि । तदुपयोगीत । तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः ।उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोति--य इत्यादि । चमत्काराविधातः चमत्कारविघातकाभावः । पितृसम्भोग इति । मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः । ऽशक्तितिरस्कृतत्वाऽदित्यादिग्रन्थं विवृणोति---सम्भोगोऽपीत्यादि । असाविति । उत्तमदेवताविषय इत्यर्थः । तत्रैव वर्णिते सम्भोग एव । हृदयं कर्तृ । न ददाति स्वात्मानं, सहृदयस्येति शेषः । यद्वा--स इति शेषः । वर्णितस्सम्भोग इत्षथः । हृदयं कर्म । अविषयेऽपीति । बालगुरुजनादिविषयेऽपीत्यर्थः । तस्मिन्नवसर युद्धकाले । वितीर्यते पश्यद्भिः दीयते । वृत्तौ-ऽयथौचित्यात्यागऽइति । यथा येन प्रकारेम वर्णने । औचित्यात्यागः अनौचित्याभावः । ऽदर्सितामऽति । विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः । ऽअग्रेऽ उपरि । नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने--


दर्शितमेवाग्रे । शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते । नन्वस्मिन्पक्षेऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते ।
तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ।। ६ ।।
     तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापिरसभावरहितो रसभावसमन्वितो वा, रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः । वाच्यं चध्वन्यात्मरसाङ्गं


लोचनम्

तथात्रापीति भावः । दर्शितमेवेति । कारिकाकारेणेति भूतप्रत्ययः । वक्ष्यते हि--ऽअनौचित्याद्दते नान्यद्रसभङ्गस्य कारणम्ऽ इत्यादि । अप्रतीयमानमेवेति । पूर्वापरपरामर्शविवेकशालिभिरपीत्यर्थः । गुणव्यतिरिक्तत्व इति । व्यतिरेकपक्षे हि सङ्घटनाया नियमहेतुरेव नास्ति ऐक्यपक्षेऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः ।
     तन्नियम इति कारिकावशेषः । कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी । धीरोदात्तादीति । धर्मयुद्धवीरप्रधानो धीरोदात्तः वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः । पूर्वः कथानायकस्तदनन्तर उपनायकः । विकल्पा इति । वक्तृभेदा इत्यर्थः । वाच्यमिति ।

बालप्रिया

कारिकाकारेणेति । कारिकावचनस्य निष्पन्नत्वात्भूतनिर्देश उपपन्न इति भावः । वक्ष्यते हीति । वृत्तिकारेण चेति शेषः । वृत्तौ नन्वित्यादि । ऽअस्मिन्पक्षेऽ इति । सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थःऋ । ऽकिमचारुत्वऽमिति चोद्यं । तत्रोत्तरम्--ऽअप्रतीयमानम्ऽ इत्यादि । अचारुत्वमित्यनुषङ्गः । कैरप्रतीयमानमित्यत्राह लोचने--पूर्वेत्यादि । विवृणोति---व्यतरेकपक्षे हीत्यादि । नास्तीति । गुणानां विषयनियम एवोक्तः सङ्घटनायां नियमहेतुः कोऽपि नोक्त इत्यर्थः । न रसो नियमहेतुरिति । लक्ष्येषु व्यभिचारादिति भावः । वृत्तौ---ऽइत्युच्यतऽ इति । इत्यतो हेतोर्नियमहेतुः प्रदर्शत इत्यर्थः । कारिकावशेष इति । न तु वृत्तिकृता पूरितमिति भावः ।
     कथानायकपदं व्याचष्टे--कथामित्यादि । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं फलभागिपरं । धर्मेति । धर्मवीरयुद्धवीरप्रधान इत्यर्थः । धीरोद्धतादीनां क्रमेण रौद्रशृङ्गारशान्तप्राधान्येऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाह--वीरेत्यादि । सात्वतीत्यादि ।


रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारं । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः


लोचनम्

ध्वन्यातामा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः । अभिनेयो वागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयोऽर्थो व्यङ्ग्यरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थ इत्युच्यते । तस्यैव चाभिनयेन योगः । यदाह मुनिः--ऽवागङ्गसत्त्वोपेतात्काव्यार्थान्भावयन्तिऽ इत्यादि तत्र तत्र । रसाभिनयनान्तरीयकतया तु तद्विभावादिरूपतया वाच्योऽर्थोऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्तरा वाचोयुक्तिः । न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः । तदितरेति । मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयञ्चेत्यर्थः । एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाह--तत्रेति । रचनाया इति सङ्घटनायाः । रसभावहीनोऽनाविष्ठस्तापसादिरुदासीनोऽपीतिवृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव, तथापि तावति

बालप्रिया

सात्वत्यादिवृत्तीनां लक्षणान्यन्यत्र द्रष्टव्यानि । ऽवकल्पाऽ इति पदं प्रकृतानुगुण्येन व्याचष्टे--वक्तृभेदा इति । ऽवक्तृवाच्ययोऽरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः । वाच्यमभिनेयार्थमित्येतद्व्याचष्टे--अभिनेय इत्यादि । वागित्यादि । चतुर्विधैरित्यर्थः । व्यङ्ग्यरूप इत्यस्यैव विवरणम्---ध्वनिस्वभाव इति । ध्वन्यात्मेत्यर्थः । उक्तमुपपादयति---स एवेत्यादि । स एव व्यङ्ग्य एव । अभिनयेन योगः अभिनेतव्यत्वं । वागङ्घेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनं । इत्यादि तत्र तत्राहेति सम्बन्धः । काव्येनार्थ्य इति व्युत्पत्या काव्यार्थशब्दो व्यङ्ग्यरसादिवाचीति भावः । नन्वेवं वाच्यार्थाभिनयः किं नास्तीत्यत्राह--रसाभिनयेत्यादि । व्याख्यानमुपसंहरति---इतीत्यादि । इतीति हेतौ । इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः । उक्तव्याख्यैवातिशयेन युक्तेत्यर्थः । न त्वित्यादि । यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थो यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थपदार्थस्य चैक्यात्ऽराहोशिशरऽ इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्ष्या षष्ठीति व्याख्यात इति शेषः । कविनिबद्धो वक्ता रसभावरहित इत्यस्यार्थ प्रदर्श्य तत्रानुपपत्तिमाशङ्क्य परिहरति---रसभावहीन इत्यादि । रसभावहीन इत्यस्य विवरणम्--अनाविष्ट इति । रसाद्यावेशरहित इत्यर्थः । स क इत्यत्राह---तापसादिरित्यादि । अपीति समुच्चये । प्रधानरसानुयाय्येवेति । तथाच तस्य तत्तच्चित्तवृत्त्यावेशेन


कामचारः । यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव ; यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने । करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना । कथमिति चेत्;उच्यते--रसो यदा प्राधान्येन प्रितपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारसम्भावनया कदाचिद्रसप्ततीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः


लोचनम्

रसादिहीन इत्युक्तम्. स एवेति कामचारः । एवं शुद्धवक्त्रौचित्यं विचार्य वाचौचित्येन सह तदेवाह---यदा त्विति । कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः । अन्यथाऽस एव वीतरागश्चेत्ऽ इति स्थित्या नीरसमेव काव्यं स्यात् । तथापि यदा यमकादिचित्रदर्शनप्रधानोऽसौ भवति, तदाऽरसादिहीनऽ इत्युक्तं । नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः । रसश्च ध्वन्यात्मभूत एव न तु रसवदलङ्कारप्रायः । तदासमासामध्यसमासे एव सघङ्टने, अन्यथा तु दीर्घसमासापीत्येवं योज्यं । तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्क्यं । कथमिति चेदिति । किं धर्मसूत्रकारवचनमेतदिति भावः । उच्यत इति । न्यायोपपत्त्येत्यर्थः । तत्प्रतीताविति । तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः । सम्भावनयेति । अनेकप्रकारः सम्भाव्यते सङ्घटना तु सम्भावनायां प्रयोक्त्रीति

बालप्रिया

भाव्यमिति भावः । तावतीति । स्वस्मिन्नित्यर्थः । इत्युक्तमिति । रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः । शुद्धेति । शुद्धमन्येनासम्मिश्रं यद्वक्त्रौचित्यन्तदित्यर्थः । यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्तञ्ज, तस्यानुपपत्तिमुद्भाव्य परिहरति---कविर्यद्यपीत्यादि । स एवेति । श्लोकोऽयं प्रदर्शयिष्यते । ऽतदा नियमेनैव समासे एवऽ इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयंस्तत्तद्व्यवच्छेद्यमर्थञ्च दर्शयन्विवृणोति---नियमेनेत्यादि । तेनेति । उक्तेन योजनेनेत्यर्थः । किन्धर्मेत्यादि । धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः । आस्वादनविध्नरूपा इति । आस्वादनविघ्नाः संशयादयोऽभिनवभारत्यादौ दर्शिताः । तद्विपरीतेति । प्रधानरसविपरीतेत्यर्थः । सम्भावनयेत्यत्र णिजन्ताण्णजित्याह--अनेकेत्यादि । सम्भाव्यत इति । प्रतिपत्तृभिरिति शेषः । प्रयोक्त्रीति । प्रयोजककर्त्रीत्यर्थः । वृत्तौ---ऽविशेषतऽ इत्यादि । तस्यामित्यादेरनुषङ्गः । अभिनेयार्थे काव्ये तस्थामत्यन्तमभिनिवेशो विशेषतो न


शोभते । विशेषतोऽभिनेयार्थे काव्ये, ततोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः । तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः । प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी ।


लोचनम्

द्वौ णिचौ । विशेषतोऽभिनेयार्थेति । अत्रुटितेन व्यङ्ग्येन तावत्समासार्थाभिनयो न शक्यः कर्तुं । काक्वादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाट्येऽनुरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः । अन्यत्र चेति । अनभिनेयार्थेऽपि । मन्थरीभवतीति । आस्वादो विघ्नितत्वात्प्रतिहन्यत इत्यर्थः । तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः । नायकस्याक्षेपो व्यापार इति यद्व्याख्यातं तन्न श्लिष्यतीवेत्यलं । व्यापीति । या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीतिरिति यावत् । उक्तमिति । ऽसमर्पकत्वं काव्यस्य यत्तुऽ इत्यादिना । न व्यनक्तीति ।

बालप्रिया

शोभत इत्यन्वयः । कुत एतदिति जज्ञासां परिहर्तुं भावमाह---अत्रुटितेनेत्यादि । तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः । अत्रुटितेन व्यङ्ग्येन कर्तुं न शक्यः, किन्तु व्यङ्ग्यार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः । दोषान्तराण्यप्याह---काक्वदय इत्यादि । अन्तरेति । अन्तरे मध्ये प्रसादार्था ये गानादयस्ते । दुष्प्रयोजाः दुःखेन प्रयोज्याः । तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात्. सा नाट्ये न अनुरूपा च इति योजना । अत्र हेतुमाह---प्रत्यक्षेति । संशयादिविध्नरहितसाक्षात्काररूपत्वादित्यर्थः । तस्या इति । नाट्यप्रतीतेरित्यर्थः । नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तं । वृत्तौऽतत्रान्यत्र चेऽति । तस्यामित्यादेरनुषङ्गोऽत्रापि बोध्यः । लोचने भावार्थमाह---आस्वाद इत्यादि । वृत्तौऽरसान्तरऽ इत्यादि । रौद्रादौरसान्तरे पुनः प्रतिपाद्ये मध्यमसमासासङ्घटना विगुणा न भवत कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्बन्धः । दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः । एतं ग्रन्धं व्याचष्टे--तस्या इत्यादि । सङ्घटनाया इति कर्मणि षष्ठी । आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् । तेनाविनाभावीति वाच्यस्य विशेषणमित्याह---तेनेत्यादि ।


स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तं । प्रसादातिक्रमं ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव चऽयो यः शस्त्रं बिभर्तिऽ इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यं । न चाचारुत्वं ; अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वं । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धं ।


लोचनम्

व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करोऽत्यन्तं श्रुतिबाह्य इति भावः । अभिप्रेतेति । प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः । तस्मादिति । यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः । गुणाधीनसङ्घटनापक्षेऽप्येवं । सङ्घटनाश्रयगुणपक्षेऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं

बालप्रिया

यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः । स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः । अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याह--सेत्यादि । तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोति-नायकस्येत्यादि । न श्लिष्यतीति । अन्वयानुगुणुया भावादिति भावः । प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति - येत्यादि । या काचित्सङ्घटना सेति । दीर्घसमादिरूपा सङ्घटनेत्यर्थः । अभीष्टत्वादिति । प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः । उक्तावित्यनेनास्य सम्बन्धः । अत्रार्थैति । सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः । स्वकण्ठेनेत्यादि । तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः । भावमाह---ओजो माधुर्ययोरित्यादि । अन्योन्येति । माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः । सङ्कर इति । शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः । श्रुतिबाह्य इति । अश्रुत इत्यर्थः । तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाह--यदि गुणा इत्यादिना ।। ५-६ ।।


विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ।। ७ ।।
     वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धं । सन्दानितकविशेषककलापककुलकानि । पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः । तदाश्रयेणापि


लोचनम्

हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्वप्लव इति तात्पर्यम् ।। ५ ,६ ।।
     नियामकान्तरमप्यस्तीत्याह---विषयाश्रयमिति । विषयशब्देन सङ्घातविशेष उक्तः । यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरूषः कातरोऽपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि सङ्घातविसेषात्मकसन्दानितकादिमध्यनिविष्टं तदौचित्येन वर्तते । मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमात्रं प्रदर्शयितुं स्वप्रतिष्ठितमाकाशमिति यथा । अपिशब्देनेदमाह---सत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम्, न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति । मुक्तमिति । मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् । तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते । मुक्तकस्यैव

बालप्रिया

     सदृष्टान्तं विवृणोति---यथेत्यादि । सेनेति । सेनाद्यात्मको यस्सङ्घातः समुदायः तत्र निवेशी निविष्टः । कातरोऽपीति । स्ततः अधीरोऽपीत्यर्थः । कातरादिरपीति च पाठः । तदनुगुणतयेति । सेनाद्यनुगुणतयेत्यर्थः । अकातरत्वेनेति यावत् । काव्यवाक्यमिति । काव्यरूपं वाक्यमित्यर्थः । नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात्वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आह---मुक्तकन्त्वित्यादि । तत्तद्वचनं । सङ्घाताभावेन सङ्घातरूपत्वाभावेन । स्वातन्त्र्येति । मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः । अत्र दृष्टान्तमाह--स्वेत्यादि । पृथिव्यादीनाञ्चतुर्णामाकाशे प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवाक्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रतिष्ठितन्नान्यत्रेत्यर्थः । यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः । सत्यपीति । सत्येवेत्यर्थः । तारतम्येति । तारतम्यभेदमात्रप्रयोजकमित्यर्थः । अन्येनानालिङ्गितमिति । निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः । संज्ञायां कननिति । अनेन


सङ्घटना विशेषवती भवति । तत्र मुक्तमेषु रसबन्धाभिनेवेशिनः कवेस्तदाश्रयमौचित्यं । तच्च दर्शितमेव । अन्यत्र कामचारः ।


लोचनम्

विशेषणं संस्कृतेत्यादि । क्रमभावित्वात्तथैव निर्देशः । द्वाभ्यां क्रियासमाप्तौ सन्दानितकं । त्रिभिर्विशेषकं । चतुर्भिः कलापकं । पञ्चप्रभृतिभिः कुलकं । इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः अवान्तरक्रियासमाप्तावपि वसन्तवर्णनादरेकर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः । एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा । एकदेशवर्णना खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना सकलकथा । द्वेयोरपि प्राकृतप्रसिद्धत्वाद्द्वन्द्वेन निर्देशः । पूर्वेषां तु मुक्तकादीनां भाषायामनियमः । महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव । अभिनेयार्थं दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपं । आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता । कथा तद्विरहता । उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः । आदिग्रहणाच्चम्पूः । यथाह दण्डी -ऽगद्यपद्यमयी चम्पूःऽ इति । अन्यत्रेति । रसबन्धानभिनिवेशे ।

बालप्रिया

रूढिर्दर्शिता । तेनेति । रूढेरपि सत्वेनेत्यर्थः । न मुक्तकमित्युच्यत इति । प्रबन्धानन्तर्गत एव रूढिस्वीकारादिति भावः । संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवचनान्तत्वेन निर्देशादाह--मुक्तकस्यैवेत्यादि । विशेषणमिति । एकवचनान्तत्वेनोक्तेरेति शेषः । सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्यमिति भावः । एतेन पूर्वेषान्तु मुक्तकादीनां भाषायामनियम इति बक्ष्यमाणस्य नासङ्गतिः । हेमचन्द्रेणाप्येवमुक्तं "एतानि सर्वभाषाभिर्भवन्ती"ति । संस्कृतादीनां लक्षणानि काव्यादर्शादावुक्तानि । क्रमभावित्वादिति । संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः । तथैव संस्कृतेत्यादिक्रमेणैव । त्रिभिरित्यादौ क्रयासमाप्तिकृतभेदत्वेन समप्राधान्यादित्यर्थः । द्वन्द्वेन सन्दानितकेत्यादिना । प्रवृत्तः निबद्धः । एकं घर्मादीति । धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः । कदेशेति । प्रसिद्धेतिवृत्तैकदेशेत्यर्थः । महाकाव्यरूप इति । महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि । द्वन्द्वेनेति । ऽआख्ययिकेऽत्यादिद्वन्द्वेन । कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः । शून्ये सखीशून्ये । शलोकोऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः । ऽमध्यमसमासादीर्घसमासे


     मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यं । पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् । खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यं । सर्गबन्धेतु


लोचनम्

     ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याह---मुक्तकेष्विति । अमरुकस्येति ।
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतं ।
अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ।।
     इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः । विकटेति । असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धाश्रयेष्विति ।

बालप्रिया

एवेऽत्युक्तमुपपादयति---असमासायामित्यादि । सङ्घटनायामिति । सत्यामिति शेषः । मन्थररूपेति । मन्दीभवन्तीत्यर्थः । साकाङ्क्षेति । क्रियाद्याकाङ्क्षासहितेत्यर्थः । वाच्यप्रतीतावेव विश्रान्तेति । वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः । न म्यादिति । तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः । प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य


रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वोऽपि मना विक्रयते ।
एतद्यथोक्तमौचित्यमेव तस्या नियामकं ।
सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ।। ८ ।।
     यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यं । तत्रापि च विषयौचित्यमेव । आख्यायिकायां


लोचनम्

सन्दानितकादिषु कुलकान्तेषु । यदिवा प्रबन्धेऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकं । यथा---ऽत्वामालिख्य प्रणयकुपितांऽ इत्यादिश्लेकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः । वृत्तयौचात्यमिति । परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी । कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारं । रसतात्पर्यं यता रघुवंशादि । अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते । तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् ।। ७ ।।

बालप्रिया

प्रबन्धेष्वसम्भवादित्याह---सन्दानितकादिष्वित्यादि । पक्षान्तरमाह---यदि वेत्यादि । ननु तर्हि किं मुक्तकलक्षणमित्यत आह--पूर्वेत्यादि । नात्यन्तमित्याद्येकं पदं । रसबन्धेऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः । नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टे---रसबन्ध इत्यादि । अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः । द्वयोरपि मार्गयोरिति सप्तम्यन्ते । तात्पर्यस्येति शेषः । कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याह---द्वयोरित्यादि । द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाह---अन्य इत्यादि । तद्दूषयति---तत्रेत्यादि ।। ७ ।।


तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने । गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यं ।
रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् ।। ९ ।।
     अथवा पद्यवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना


लोचनम्

     विषयापेक्षमिति । गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः ।। ८ ।।
     स्थितपक्षन्तु दर्शयति---रसबन्धोक्तमिति । वृत्तौ च वाशब्दोऽस्यैव पक्षस्य स्थितिद्योतकः । यथा---
स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितं ।
स्वार्थाय यदि वा दुःखसम्भारायैव केवलं ।। इति ।
     रचना सङ्घटना । तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह---तदेन रसौचित्यं विषयं सहकारितयापेक्ष्य किञ्जिद्विभेदोऽवन्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं

बालप्रिया

     विषयत्वेनेति । विषयशब्दार्थत्वेनेत्यर्थः ।। ८ ।।
     ऽरसबन्धेऽति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः । वृत्तौऽअथवेऽति न विकल्पार्थक इत्याह---वृत्तौ च वाशब्द इति । चकारो वाक्यालङ्कारे । वाशब्द इति । अथवेत्यत्र वाशब्द इत्यर्थः । अस्येति । पद्यवदित्यादिना वक्ष्यमाणस्येत्यर्थः । स्थितिद्योतक इति । निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः । सम्मतत्वद्योतक इति यावत् । अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रकाराणां निर्भरः । उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति - स्त्रिय इति । युक्त्या निषेवितं स्त्र्यादिचतुष्टयं स्वार्थस्य स्वप्रयोजनाय भवत । इत्थं प्रसिद्ध्यनुरोधेनोक्त्वा स्वमतमाह---यदि वेत्यादि । युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखसम्भाराय दुःखातिशयायैव भवति । अत्र यदिवेति दुःखसम्भारायैवेति सथितपक्षद्योतकं । "विषप्यमृतं क्वचिद्भवेदभृतं वा विषमीश्वरेच्छये"ति रघुवंशश्लोकव्याख्याने "वाशब्दो वाक्यार्थस्य स्थितपक्षतां द्योतयती"त्यरुणाचलनाथाः । कारिकां व्यचष्टे--रचनेत्यादि । तर्हीति । रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः । त्युक्तमिति । किन्त्यक्तमिति चोद्यं । नेत्याहेति । न त्यक्तमिति प्रतिवक्तीत्यर्थः । तत्त्वित्यस्य व्याख्यानम्---तदेवेति । तत्पदार्थमाह---रसौचित्यमिति । रसबन्धोक्तौचित्यमित्यर्थः । विषयापेक्षमित्यस्य विवरणम्---विषययमित्यादि ।


भवति । तत्तु विषयापेक्षं किञ्जिद्वशेषवद्भवति, न तु सर्वाकारं । तथा हि गद्यवन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते । नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने । विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्याख्यायिकायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या ।
     इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ


लोचनम्

भवति । एतद्व्याचष्टे - तत्त्विति । सर्वाकारमिति क्रियाविशेषणं । असमासैवेति । सर्वत्रैवेति शेषः । तथा हि वाक्याभिनयलक्षणेऽचूर्णपादैः प्रसन्नैःऽ इत्यादि मुनिरभ्यधात् । अत्रापवादमाह---न चेति । नाटकादाविति । स्वविषयेऽपीति सम्बन्धः ।। ९ ।।
     एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतं । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति । केवलं कविसहृदयान्व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाह--इदानीमिति । इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः । प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणौवोपयोगिनः । पूर्वं हि कथापरीक्षा । तत्रादिकावापः फलपर्यन्ततानयनम्,

बालप्रिया

किञ्चिद्विभेदवदित्यस्य विवरणं - किञ्जिदित्यादि । यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः । सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयति---तथाहीत्यदि । वृत्तौऽन चेऽत्यत्र असमासैवेत्यस्यानुषङ्गः । ऽप्रमाणतऽ इति । रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः । ऽआख्यायिकायाऽमित्यादि । ऽस्वविषयेऽपीऽति । अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः । ऽनेऽति । शोभत इत्यस्यानुषङ्गः । न चारुरित्यर्थः । ऽनाटकादाऽविति । स्वविषयेऽपीत्यस्यानुषङ्गः । अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः । "इतीकाव्यार्थे"त्यादिश्लेकः क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः ।। ९ ।।
     लोचनेऽवतारयति---एवमित्यादि । येतिकर्तव्यतेति । यः प्रकार इत्यर्थः । निरूप्या निरूपणार्हा । ऽइदानीऽमित्यस्यान्वयंऽतत्प्रतिपाद्यतऽ इत्यत्र तत्पदार्थञ्ज दर्शयति---इदानीमित्यादि । प्रथमन्तावदितीति प्रतीकधारणं । विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयति---प्रबन्धस्येत्यादि । फलपर्यन्ततानयनमिति । कथाया इति


प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते---
विभावभावानुभावसञ्जार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ।। १० ।।
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ।। ११ ।।
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ।। १२ ।।
उद्दीपनप्रशमने यथावसरमन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ।। १३ ।।
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ।। १४ ।।
     प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनं । प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावोऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकं ।


लोचनम्

रसं प्रति जागरणम्, तदुचितविभावादिवर्णनेऽलङ्कारौचित्यमिति । तत्क्रमेण पञ्जकं व्याचष्टे---विभावेत्यादिना । तदौचित्येति । शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य

बालप्रिया

शेषः । तत्पञ्जकमिति । आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यं । विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोति--शृङ्गारवर्णने चुम्बनेत्यादि । वृत्तौऽप्रकृतिऽरित्यादि । प्रकृतिः स्वभावः । ऽदिव्येऽत्यादि । दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः । तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः । मानुषी मर्त्यैकरूपत्वं यथा माधवादेः । दिव्यमानुषी पाण्डवादेरिति बोध्यं । ऽताम्ऽ इति । प्रकृतिमित्यर्थः । ऽअसङ्कीर्णःऽ स्थाय्यन्तरासङ्कीर्णः । ऽऔचित्यभागिति च पाठः । क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः । ऽअन्यथेऽत्यादि । अन्यथा


तत्र विभावैचित्यं तावत्प्रसिध्दम् । भावौचित्यं तु प्रकृत्यौचित्यात् । प्रकृतिर्ह्युत्तममध्यमाधमभावेन दिव्यमानुषादिभावेन च विभेदिनी । तां यथायथामनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग् भवति । अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा केवलमानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवलमानुषस्य राजादेर्वर्णने सप्तार्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमानाः सौष्ठवभृतोऽपि नीरसा एव नियमेन भवन्ति, तत्र त्वनौचित्यमेव हेतुः ।
     ननुनागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते , तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमाभुजामिति । नैतदस्ति; न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् । दिव्यमानुष्यायां तु कथायामुभयौचित्ययोजनमविरुध्दमेव । यथा पाण्डवादिकथायाम् । सातवाहनादिषु तु येषु यावदपदानं श्रूयते तेषु तावन्मात्रमनुगम्यमानमनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् । तदयमत्र परमार्थः -
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
प्रसिध्दौचित्यबन्धस्तु रसस्योपनिषत्परा ॥


लोचनम्

हर्षधृत्त्यादेः सञ्चारिणः स्फुट एव सद्भाव इत्यर्थः । प्रसिध्दमिति । लोके भरतशास्त्रे च । व्यापार इति । तद्विषयोत्साहोपलक्षणमेतत् । स्थाय्यौचित्यं हि व्याख्येयत्वेनोपक्रान्तं नानुभावौचित्यम् । सौष्ठवभृतोऽपीति । वर्णनामहिम्नेत्यर्थः । तत्र त्विति नीरसत्वे । व्यतिरिक्तं त्विति । अधिकमित्यर्थः ।

बालप्रिया

उक्तप्रकारातिक्रमणेन । दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः । ऽतथाचेऽति । तथाहीत्यर्थः । लोचने---तद्विषयेति । व्यापारविषयकेत्यर्थः । एतदिति । व्यापारपदमित्यर्थः । कुत इत्यत आह--स्थायीत्यादि । वृत्तौऽभान्तीऽतिऽभवन्तीऽति च पाठः ।


     अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तं । तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति । यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान्प्रमादः ।


लोचनम्

     एतदुक्तं भवति---यत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयं । तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति । रामदेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव । न त्वसम्भावनापदं वर्णनीयमिति । तेन हीति । प्रख्यातोदात्तनायकवस्तुत्वेन । व्यामुह्यतीति किं वर्णयेयमिति । यस्त्विति कवः । महान्प्रमाद इति । तेनोत्पाद्यवस्तु नाटकादि न

बालप्रिया

     शङ्कते---ऽनन्विऽत्यादि । ऽनागलोकेऽति । नाकलोकेति च पाठः । ऽतदिऽति । तस्मादित्यर्थः । क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः । किमिति प्रश्ने निषेधे वा । परिहरत---ऽनैतदिऽत्यादि । नैतदस्ति एतच्चोद्यं न भवति । कुत इत्यत्राह---ऽनेऽत्यादि । राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः । व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचने---एतदुक्तमित्यादि । यत्रेति । वर्ण्यमाने यस्मिंश्चरित इत्यर्थः । प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा । केवलमानुषस्येति । वर्ण्यमानमिति शेषः । सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः । अनुतमितीति । अलीकतामिति । असत्यतामित्यर्थः । विशेषमाह---रामादेस्त्विति । तथाविधमिति । अर्णवलघङ्नादिरूपमित्यर्थः । पूर्वप्रसिद्धीति । पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भं । तस्यापि रामादेरपि । उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते । तादृशमेव असत्यतया स्फुरेदेव । परमतात्पर्यमाह---न त्वित्यादि । असम्भावनापदमिति । असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः । व्यामोहाकारमाह--किमित्यादि । मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत्कुर्यात्तस्य महान्प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोति---तेनेत्यादि । तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना । मुनिना नाटकादि


     ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः ।
नैवं ; तत्रौचित्यातिक्रमेण सुरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता । त्रिविधं प्रकृत्यौचत्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयं । यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्---न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः । किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यं । नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्- न; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यं । तथैवोत्तमदेवतादिविषयं ।


लोचनम्

निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यं । आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य सङ्ग्रहार्ऽथः ।

बालप्रिया

उत्पाद्यवस्तु सत्न निरूपितमिति सम्बन्धः । इतीति हेतौ । न कर्तव्यमिति । कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः । ऽनाटकादीऽत्यत्रादिशब्दं विवृणोति---प्रकार इत्यादि । प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यं । ऽडिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः । "प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चे"त्यादि डिमलक्षणं । व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तं ।
     नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाह---अन्यस्त्वित्यादि ।


     न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यं । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव । अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव ।


लोचनम्

     अन्यस्तु--ऽउपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्ऽ इत्याह । ऽनाटिकादिऽ इति वा पाठः । तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणेऽप्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिःऽ इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः । कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याह---न चेति । तथैवेति । मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतंऽस्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेणऽ इत्यादि वदता ।

बालप्रिया

उक्तो बहुव्रीहिरुपलक्षणमिति । नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः । इतीति हेतौ । प्रकारान्तरेणाह--नाटिकादीत्यादि । प्रकारसूचकं सादृश्यबोधकं । सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः । तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः । वस्तुन एवोत्पाद्यत्वोकस्येति यावत् । बोद्धव्यमिति । नायके उत्पाद्यत्वस्यान्वयो नेति भावः ।
     वृत्तौऽनन्विऽत्यादि । ऽदिव्येऽति । दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा । यदि क्रियत इति सम्बन्धः । ऽतत्ऽ तर्हि । ऽतयाऽ दिव्यमानुष्याद्यौचित्यपरीक्षया । ऽतत्रेऽति । रत्यादावित्यर्थः । पुनश्शङ्कते---ऽयत्त्विऽत्यादि । परिहरति---ऽनेऽत्यादि । ऽदिव्याश्रयोऽपीति । शृङ्गारोपनिबन्ध इत्यनुषङ्गः । ऽन चेऽति । नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः । ऽप्रसिद्धेऽति । अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः । ऽतदिऽति । ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः । शङ्कते---ऽनाटकादेरिऽति । ऽतत्रेऽति । नाटकादावत्यर्थः । ऽएवं विषयस्यासभ्यतेऽति । सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः । ऽसेऽति । असभ्यतेत्यर्थः । न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने---कथन्तर्हीत्यादि । तथैव विस्मयादिष्वित्यत्र प्रमाणमाह---मुनिनापीत्यादि । स्थैयंणेति ।


     इयत्तूच्यते--भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयति---यदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यं । तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति ।
  परिकरश्लोकश्चात्र---
कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा ।
यथा रसमयं सर्वमेव तत्प्रतभासते ।।


लोचनम्

     इत्यत्त्विति । लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः । रसवतीष्वित्यनादरे सप्तमी । रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यं । विभावाद्यौचित्येन हि विना का रसवत्ता । कवेरिति ।

बालप्रिया

"स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः ।
धैर्येणोत्तममध्यानां नीचानां रुदितेन च" ।।
     इति भावाध्याये पाठः । अत्राभिनेय इत्यस्यानुषङ्गः । ऽभरतादिविरचतां स्थितिञ्चानुवर्तमानेनेऽत्यादितृतीयान्तपदत्रयलब्धमर्थमाह---लक्षणज्ञत्वमित्यादि । अदृष्टेति । अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः । अनादरे सप्तमीति । इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः । ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आह--रसवत्वञ्चेति । अविवेचकेत्यादि । कविवेचकजनानां योऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः । अत्र हेतुमाह---विभावाद्यौचित्येनेत्यादि । महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोति---न हीत्यादि । तत्रेति । स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः । जात्युत्तरमिति । असमीचीनमुत्तरमित्यर्थः । तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः । सन्तीत्यादिकं विवृणोति--सिद्ध इत्यादि । आस्वादेति । आस्वादमात्रं


     तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणं । तच्च दर्शितमेव ।
  किञ्च----
सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी ।।
     तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य । यदुक्तम्---ऽकथामार्गे न चाल्पोऽप्यतक्रमःऽ । स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या ।
     इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनं । इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते


लोचनम्

न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति । तत्र चेति । रसमयत्वसम्पादने । सिद्धेति । सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु । कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या । सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टे---तेष्विति सप्तम्या । स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या । यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसं । यदुक्तमिति । रामाभ्युदये यशोवर्मणा---ऽस्थितमिति यथा शय्याम्ऽ । कालिदासेति । रघुवंशेऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितं । हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि । तथार्जुनचरितेऽर्जुनस्य पातालविजयादि

बालप्रिया

सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः । मात्रपदव्यवच्छेद्यमाह---न त्वित्यादि । भावनीयः वर्णनया सम्पादनीयः । सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः । तत्र कथाश्रयपदं व्याचष्टे - कथानामित्यादि । तैरित्येतद्व्याचष्टे - इतिसाहासार्थैरिति । न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः । कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयति---तैरित्यादि । तेष्विति सप्तम्येत । सप्तमीयं वैषयिकाधिकरण इति भावः । स्वेच्छेति । स्वेच्छानिर्मिता अर्था इत्यर्थः । तेष्विति । सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः । यथा रामस्येति । रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः । वृत्तौ---ऽन चाल्पोऽप्यतिक्रमऽ इति । अल्पोऽप्यतिक्रमो न कार्यं इत्यर्थः । ऽइति वृत्तेऽत्यादि । कथञ्चिद्रसाननुगुणां कयापि विधया


हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यं । तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः ।
     रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं


लोचनम्

वर्णितमिथासाप्रसिद्धं । एतदेव युक्तमित्याह---कविनेति । सन्धीनामिति । इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया । हृदयानुप्रवेशश्च रसास्वादमय एव । स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः । न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् । विभावाद्यौचित्यमेव

बालप्रिया

रसानुगुण्यरहितां । ऽउत्प्रेक्ष्यऽ आलोच्य । ऽअन्तराऽ मध्ये । ऽअभीष्टेऽति । अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनं । उक्तमेवार्थंस्फुटं विवृणोति--ऽकविनेऽत्यादि । ऽप्रबन्धम्ऽ इतिऽकाव्यम्ऽ इति च पाठः । लोचनेऽसन्धीनाम्ऽ इत्यादिग्रन्थार्थं विवृणोति--इह प्रभुसम्मितेभ्य इत्यादि । कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य । शास्त्रेभ्य इति हेतौ पञ्चमी । न चापीति । लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः । अस्येति नायकविशेषस्य निर्देशः । इदं वृत्तमिति । एतत्फलं जातमित्यर्थः । शास्त्रीति । शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः । अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाह---प्रजार्थेति । प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः । चतुरिति । चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थं । इत्येवमिति । उक्तप्रकारेणेत्यर्थः । प्रीतिरेवेति । रसास्वादानन्द एवेत्यर्थः । भिन्निरूपे इति । विभिन्नविषयके इत्यर्थः ।


लोचनम्

सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम । विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते । फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते । न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् । तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या । उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते । तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्ततां । एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानं । ता एवंविधाः पञ्चावस्था ; कारणगता मुनिनोक्तः---
संसाध्ये फलयोगे तु व्यापारः कारणस्य यः ।

बालप्रिया

फलपर्यन्तीभूततयेति । स्वरूपसंवेदनमित्यनेन सम्बन्धः । तदिति । अदृष्टादिजन्यं फमित्यर्थः । ततः तथाविधफलोपदेशेन । उपाये व्युत्पत्त्ययोगादिति । तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः । तेनेति । उक्तहेतुनेत्यर्थः । सिद्धिरिति । फलसिद्धिरित्यर्थः । अनुपायेति । अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः । नाश इति । फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः । नायकप्रतिनायकगतत्वेनेति । अर्थानर्थेत्यनेन सम्बन्धः । यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः । कार्येति । कविना सम्पादनीयेत्यर्थः । कर्त्रेति । नायकादिनेत्यर्थः । स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः । स्वरूपमिति । उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः । किञ्चिदुच्छूनतामिति । किञ्चित्पोषमित्यर्थः । तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था । प्रतिबन्धकेत्यादि । प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः । निवृत्तप्रतिपक्षतायामिति । प्रतिवन्धकनिवृत्तमित्यर्थः । प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् । प्रतापरुद्रीयव्याख्यायान्तु - प्रथमावस्थास्वरूपात्किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात्किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः । आर्तिसहिण्णुनामिति । श्रमसहिण्णूनमित्यर्थः । यथोक्तम्---"विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना" इत्यादि । विप्रलम्भेति । कार्यासिद्धीत्यर्थः । संसाध्य इति । कारणस्येति । नायकादेरित्यर्थः । प्रारम्भादीनाम्मुखादिसन्धीनां


लोचनम्

तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः ।।
प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ।। इति ।
     एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तं । त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः,


लोचनम्

सन्धीयन्त इति कृत्वा । तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः । सन्ध्यङ्गानि--ऽउपक्षेपः परिकरः परिन्यसो विलोभनम्ऽ इत्यदीनि ।
     अर्थप्रकृतयोऽत्रैवान्तर्भूताः । तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः । बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रोऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः । सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति । एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया । प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम्-
ऽप्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्ऽ

     इति मुनिना । एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन
बालप्रिया

तदङ्गानामुपक्षेपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि । स्वनिर्वाह्यमिति । स्वनिर्वाह्यं फलमित्यर्थः ।
     अर्थप्रकृतयोऽत्रैवेति । ताः "बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा" इत्युक्ता बोध्याः । स्वायत्तसिद्धेरिति । नायकस्त्रिविधः---स्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति । बीजेन सर्वव्यापारा इति । विवक्षिता इति शेषः । एवमुत्तरवाक्ययोरपि बोध्यं । अनुसन्धानमिति । अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः । सन्दर्शनेत्यादि । तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः । अर्थे इत्यादि । अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः । अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाह---सचिवेत्यादि । तदर्थं नायकार्थं । प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति । इति मुनिना इत्युक्तमिति सम्बन्धः । इतीत्यस्य इति वदता इत्यर्थः । लक्ष्यं दर्शयति---एवमित्यादि । एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः । इति श्लाध्यत्वादिति । इति वचनेन धर्माविरुद्धसम्भोगसेवायाः


रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्यां ; न तु केवलं शास्त्रस्थितिसम्पादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनं ।


लोचनम्

प्रस्तावनोपक्रमे पञ्चापि सन्धयोऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव । ऽप्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौऽ इति हे बीजादेव प्रभृतिऽविश्रान्तविग्रहकथःऽ इतिऽराज्यं निर्जितशत्रुऽ इति च वचोभिःऽउपभोगसेवावसरोऽयम्ऽ इत्युपक्षेपात्प्रभृति हि निरूपितं । एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति । प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततं । अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तोऽन तु केवलयाऽ इति तस्योदाहरणमाह---न त्विति । केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयः---भरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तं । न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा । यथोक्तम्---
इष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनं ।।
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनं ।
अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनं ।। इति ।
ततश्च---
समीहा रतिभोगार्था विलासः परिकीर्तितः ।

बालप्रिया

श्लाघनीयत्वादित्यर्थः । तत्पाठपृष्ठे प्रदर्श्यमानमिति । रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः । प्रत्येकेनेति । पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः । न विततमिति । सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः । अस्यार्थस्येति । सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः । इति यो व्यतिरेक इति सम्बन्धः । न त्वितीति । न त्वित्यादिग्रन्धेनेत्यर्थः । प्रयुञ्जानस्येति । कारिकाकर्तुरिति शेषः । अयमिति । नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः । सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति ।
     इष्टस्येति रचनाप्रतिपादनं । प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः । अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् । आश्चर्यवदिति । चमत्कारकारीत्यर्थः । ततश्चेति । उक्तेन हेतुनेत्यर्थः । प्रयुक्त इत्यनेनास्य सम्बन्धः । समीहेति ।


इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा


लोचनम्

     इति प्रतिमुखसन्ध्यङ्गविलासलक्षणे । रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः । उद्दीपन इति । उद्दीपनं विभावादिपरिपूरणया । यथा---ऽअयं स राआ उदयणो त्तिऽ इत्यादि सागरिकायाः । प्रशमनं वासवदत्तातः पलायने । पुनरुद्दीपनं चित्रफलकोल्लेखे । प्रशमनं सुसङ्गताप्रवेशे इत्यादि । गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत । विशेषतस्तु शृङ्गारः । यदाह मुनिः---
यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।
दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः ।। इति ।
     वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् । पुनरिति । इतिवृत्तवशादारब्धाशङ्क्यमानप्राया

बालप्रिया

समीहा इच्छा । रतिभोगार्थेति । सुरतानुभवविषयिकेत्यर्थः । यद्वा---रतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः । आधिकारिकेति । आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः । न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः । प्रयुक्त इति । मुनिनेति शेषः । यथेति । यथातत्त्वमधिगतो ज्ञातोऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः । वेणीसंहारकृतेति शेषः । इतीत्यस्याशय इत्येननान्वयः । ननु वेणीसंहारे क आघिकारिको रस इत्यत्राह---प्रकृत इति । न तु शृङ्गार इति भावः । अन्यथा दोषं दर्शयति---गाढमित्यादि । अनवरतपरिमृदितः अविच्छेदेनास्वादितः । मालतीति । अनवरतमृदितमालतीत्यर्थः ।
     यदिति । वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः । यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः । यतः यत्सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः । न केवलं शृङ्गारे रसान्तरेऽप्युक्तं ग्राह्यमित्याह---वीरेत्यादि । अद्भुतफलेति । इन्द्रजालादिदर्शितफलेत्यर्थः । प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः । उपायेति । नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना । आरब्धेत्यनेन प्रकृते विवक्षितमाह--आशङ्क्यमानप्रायेति । उपनता जाता । विश्रान्तिपदार्थमाह---विच्छेद इति । तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र


रसस्य, यता रत्नावल्यामेव । पुमराब्धविश्रान्ते रसस्याङ्गिनोऽनसन्धिश्च । यथा तापसवत्सराजे । प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं । शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तं । दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु ।


लोचनम्

न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा । रसस्येति । रसाङ्गाभूतस्य कस्यापीति यावत् । तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी । राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलं । निर्वहणे हिऽप्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेनऽ इत्येवं देवीलाभप्राधान्यं निर्वाहितं । इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् । तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदोऽप्यनुसंहितः । तथाहि---प्रथमे

बालप्रिया

तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः । अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह - रसाङ्गभूतस्येति । कस्यापीति । विभावादेरित्यर्थः । ऽयथा तापसवत्सराजऽ इत्युक्तं विवृणोति - तापसवत्सराजे हीत्यादि । प्रेमबन्ध इति । वत्सराजगत इति शेषः । समस्तेति । वृत्तव्यापीत्यनेनास्य सम्बन्धः । करुणेति । क्रमोऽत्र बोध्यः । उक्तं दृढीकरोति - राच्येत्यादि । प्राप्तेत्यत्र हेतुः--राज्यप्रत्यापत्यानुप्रेयमालरूपेति । राज्यप्रत्यापत्तेः विशेषणद्वयम्--रचिवेत्यादि । उक्तमुपपादयति---निर्वहण इत्यादि । प्रात्पेति ।
दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः ।
सम्बन्धोऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य ।।
     इति सम्पूर्णश्लोकः । ऽरसस्यारब्धविश्रान्तेरि"त्याद्युक्तं सङ्गमयति-इयतीत्यादि । इतिवृत्तवैचित्र्यचित्र इति । आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः । प्रभृतिभितिस्थानीय इत्यन्वयः । व्यापारादिति । व्यापरणादित्यथः व्याप्तेरिति यावतित्यादिनेति । "निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां


लोचनम्

तावदङ्के स्फुटं स एवोपनिवद्धःऽतद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैवऽ इत्यादिना,ऽबद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्ऽ इत्यन्तेन । द्वितीयेऽपिऽदृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्ऽ इत्यादिना स एव विच्छिन्नोऽप्यनुसंहितः । तृतीयेऽपि
सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते
श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा ।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया
शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ।।
     इत्यादिना । चतुर्थेऽपि
देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे
तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथां ।
इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते ।

बालप्रिया

प्रष्टुं प्रवृत्तस्य मे" इत्यादिपदेन ग्राह्यं । तद्वक्त्रेति । तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः । तया सह गोष्ठी सम्भाषणादिस्तद्गोष्ठी तया । निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः । मन्मथेति । मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति । विमृश्याह--अथवेत्यादि । असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र । यद्वा--असमाप्तः असमापितः उत्सवः येन तत् । भवति इत्यन्तेनानुसंहित इति सम्बन्धः । दृष्टिरिति । नामृतधर्मिणीति च पाठः । आदिपदेन
"नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा
कस्मिन्लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना ।
नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितं ।।
     इत्यस्य सङ्ग्रहः । ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः । एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः । ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टं । नो वार्द्रमिति वा पाठः । पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह---ऽकस्मिन्निऽत्यादि कस्मिन्कृताङ्गे इदं कृतमित्येतद्विवृणोति---ऽक्रूरेणेऽत्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः । शोकावेशवशादाह--ऽनूनम्ऽ इत्यादि । दहनः त्वद्दाहकोऽग्निः । वज्रमयोन्य एव । नूनं सम्भावयामि ।
     सर्वत्रेति । वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः । देवीति । देवीतायदिहेतुगर्म । देवी वासवदत्ता । नियतमिति सम्भावनायां । स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः । इयमिति । पझावतीत्यर्थः । इत्थं यन्त्रणया एवं


लोचनम्

दाक्षिण्योपहतेन सा प्रियतमा स्वप्तेऽपि नासादिता ।।
     इत्यादिना । पञ्चमेऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भेऽङ्कुरिते
तथाभूते तस्मिन्मुनिवचसि जातागसि मयि
प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा ।
प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं
समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः ।।
     इत्यादिना । षष्टेऽपिऽत्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताःऽ इत्यादिना । अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी । दृश्यन्ते चेति । यथा स्वप्नवासवदत्ताख्ये नाटके---
'स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन ।
उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ।। ऽइति ।। १४ ।।

बालप्रिया

चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः । निशा निद्रां विनैवातीतेत्यर्थः । अत आह--दाक्षिणेयेत्यादि । दाक्षिण्यमत्र पझावतीविषयकं बोध्यं । सा वासवदत्ता । अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः ।
     तथा भूत इति । मुनिवचसीति निमित्ते सप्तमी । स्थास्यतीत्यनेनास्यान्वयः । सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः । स्थास्यतीत्याशंसायां ल्ट् । प्रयत्नान्तर्गूढामिति । प्रयत्नैरन्तर्नियमितामित्यर्थः । उक्त्या मधुरं मनोहरं यथा तथा । समुद्भिन्न संमिश्रा, युक्तेति यावत्पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः । साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः । नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः । त्वदिति । आदिपदेन
"तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता
आसन्नोऽवसरस्तवानुगमने जाता धृतिः किन्त्वयं ।
खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुण ।।
     इत्यस्य सङ्ग्रहः । सचिवैः प्रयोजकैः मया प्रयोज्येन । ऽतदिऽति । त्वत्सम्प्राप्तिमित्यर्थः । अत्यजत इति च्छेदः । इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः । योजनापेक्षयेति । योजनमिति कृदन्तापेक्षयेत्यर्थः ।
     स्वञ्चितेति । वत्सराजोक्तिरियं । स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् । नयनद्वारं नयनमेव द्वारं । स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत्तेन । स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः । सा नृपतनूजा वासवदत्ता । अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः ।।१४ ।।


किञ्च----
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ।। १५ ।।
     अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्योऽपि यः प्रभेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते । तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचरसमागमे


लोचनम्

न केवलं प्रबन्धेन साक्षाद्व्यङ्ग्यो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमते--किञ्चेति । अनुस्वानोपमः--शब्दशक्तिमूर्ऽथशक्तिमूलश्च, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्चकेषु सत्सु व्यङ्ग्यतया स्थितः सन् । अस्येति रसादिध्वनेःप्रकृतस्य भासते व्यञ्जकतयेति शेषः । वृत्तिग्रन्थोऽप्येवमेव योज्यः । अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापिऽद्योत्योऽलक्ष्यक्रमः क्वचित्ऽ इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः ।
     एतदुक्तं भवति---प्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्व्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति । यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्धस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थोऽयमसङ्गतः स्यात्नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादत्यलं ।

बालप्रिया

     स्वव्याख्यास्यमानार्थाभिप्रायेणऽकिञ्चेऽत्यादिग्रन्थमवतारयति---न केवलमित्यादि । पारम्पर्येणापीति । व्यङ्ग्यान्तरद्वारेणापीत्यर्थः । कारिकां व्याचष्टे---अनुस्वानेत्यादि । ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयति-ध्वनेः प्रभेद इति । पूरयति--व्यञ्चकेष्वित्यादि । अस्येत्यस्य व्याख्यानम्--रसादिध्वनेः प्रकृतस्येति । अत्रापि पूरयति---व्यञ्जकतयेति । भासते इत्यनेन सम्बन्धः । प्रकारान्तरेण व्याचष्टे---अथवेत्यादि । य उदाहृतः स केषुचित्प्रबन्धेषु भासते इत्यन्त अनुवादः । अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः । अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः ।
     एवं द्वेधापि व्याख्यानेन लब्धमर्थंमाह--एतदित्यादि । यथाश्रुतार्थपरित्यागे बीजमाह--यदीत्यादि । ग्रन्थोऽयमिति । अनुस्वानोपमेत्यादिकारिकेत्यर्थः । दोषान्तरं चाह---नीरसत्वमित्यादि । नीरसत्वमुक्तं स्यादिति । नीरसत्वं


विषमबाणलीलायां । यथा च गृध्रगोमायुसंवादादौ महाभारते ।


लोचनम्

लीलादाढा शुध्यूड्ढासालमहिमण्डलसश्चिअ अज्ज ।
कीस्मसुणालाहरतुज्जऽइ अङ्गम्मि ।।
     इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति । सोऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी । सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे ।
मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि ।
सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि ।।
     इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह ।
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले ।
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ।।

बालप्रिया

     लीलेति । "लीलादाढग्गुद्धरिअस अलमहीमण्डलस्सविआज्ज । कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म ।। इति पाठः ।
लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य ।
कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे ।। इतिच्छाया ।
     लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते । एवकारो विरोधद्योतकः । मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि । कस्माद्गुरु भवतीति सम्बन्धः । अनेन भगवतो विरहावस्थातिशयो द्योत्यते । एतमर्थं दर्शयति---रुक्मिणीत्यादि । रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः । प्रकृतरसेति । विप्रलम्भशृङ्गारेत्यर्थः । सहचरसमागमे इत्येतद्विवृणोति---सहचरा इत्यादि । मिश्रवेति ।
हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि ।
सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि । इति पाठः ।
भवाम्यपहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि ।
स्वप्नेऽपि तव पुनर्भक्तिं न प्रस्मरामि ।। इति छाया ।
     अपहस्तितरेख इति । अतिक्रान्तमर्याद इत्यर्थः । तत्तन्निजस्वभावेति । कामानुवर्तनादिस्वभावेत्यर्थः । अलमित्यादि । काव्यप्रकाशेऽप्युदाहृता इमे श्लोकोः ।


सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः ।
कृत्तद्वितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित् ।। १६ ।।
     अलक्ष्यक्रमो ध्वनेरात्मा रसादः सुब्विशेषैस्तिङ्विशेषैर्वचनवशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति ।


लोचनम्

न चेह जीवितःस कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥
     इत्याद्यवोचत् । गोमायुस्तु निशोदयावधि अमी तिष्टन्तु, ततो गृध्रादपहृत्याहं भक्षयिष्यामीत्यभिप्रायेणावोचत् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् ।
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।।
अमुं कनकवर्णाभं बालमप्राप्तयौवनं ।
गृध्रवाक्यात्कथं बालस्त्यक्ष्यध्वमविशङ्किताः ।।
     इत्यादि । स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठततां प्राप्तः ।। १५ ।।
     एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिभां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह--सुप्तिङ्डित्यादि । वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे । सुबादिभिः योऽनुस्वानोपमो भासते वक्त्रभिप्रायादरूपः अस्यापि सुबादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्ग्यो द्योत्यः । क्वचिदिति पूर्वकारिकया सह संमील्य सङ्गतिरिति । सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव । उदाहरणे स त्वभिव्यक्तोऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति ।

बालप्रिया

इत्याहेति । इत्यभिप्रायेणाहेत्यर्थः । कालधर्ममिति । मरणमित्यर्थः । जीवेदपीति । बालोऽयमिति शेषः । कनकवर्णवदाभातीति कनकवर्णाभः, कनकवर्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तं । त्यक्ष्यध्वं पितृपिण्डदमिति च पाठः । त्यक्ष्यध्वमित्यार्षः प्रयोगः । स चाभिप्राय इति । जनविसर्जनाभिप्रायः, भक्षणाभिप्राय इति वा अर्थः ।। १४ ।।
     एवमित्यादि । निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः । यथानुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिग्रन्थं व्याख्यातुमारभते---वयमित्यादि । एतदनन्तरं सुप्तिङ्वचनेत्यादिकं । सुबित्यादीनां तृतीयान्तानां पूर्वकारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टे--सुबादिभिरित्यादि । उक्तमुपपादयति---सर्वत्र हीत्यादि ।


चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते । यथा----
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।।


लोचनम्

     एतदुक्तं भवति--वर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसोऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेम परम्परयेते तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तं । अधुना तु वर्णपदादीनामुच्यत इति । तेन वृत्तावपिऽअभिव्यज्यमानो दृश्यतेऽ इति । व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषोऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पराम्पर्थेणेत्येर्वरूपः । ममारय इति । मम शत्रुसद्भावोनोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अस्य इति बहुवचनं । तपोविद्यते यस्येति पौ षकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तं । तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वं । मत्कर्तृका यदि जीवनक्रया तदा हननक्रिया तावदनुचिता । तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकं । अत्रैवेति--मदधिष्ठितो

बालप्रिया

     तात्पर्यमाह---एतदुक्तमित्यादि । विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादिव्यञ्जनद्वारेण परम्परया वा रसोऽभिव्यज्यत इति सम्बन्धः । आदाविति । पूर्वकारिकायामित्यर्थः । व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयति--तेनेत्यादि । इत्येवंरूपो वाक्यशेष इत्यन्वयः । व्यञ्जनद्वारतयेति । रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्जनद्वारा पारम्पर्येणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः ।
     ऽन्यक्कारऽ इति । इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वाधिक्षेपोक्तिः । मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः । ऽप्रबोधितवतेऽति । णिजन्ताद्भावे क्ते ततो मतुपि बोध्यं । स्वर्ग एव ग्रामटिका स्वल्पग्रामः । श्लोकोऽयं काव्यप्रकाशेऽप्युदाहृतः । वृत्युकतं व्यञ्जकत्वं विवृणोति---मे इत्यादि । बहुत्वेन शत्रुमत्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यञ्जयतीति बहुवचनमित्यस्यार्थः । वृत्तौऽसम्बन्धेऽत्यस्य षष्ठ्यर्थसम्बन्धेत्यर्थः । अभिव्यक्तमिति । अदश्शब्दार्थस्येति । शेषः । अत्यन्तासम्भावनीयत्वमिति । तापसगतशत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः । अभिव्यक्तपदस्य यथायोगमुत्तरत्रापि सम्बन्धो बोध्यः । हननक्रियेति । यत्क्रिंञ्चित्कर्तृकापीति शेषः । सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव । नीत्युपसर्गार्थविवरणम्--निशशेषेणेति । यथा


     अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्रऽमे यदरयःऽ इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वं । ऽतत्राप्यसौ तापसऽ इत्यत्र तद्वितनिपातयोःऽसोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणःऽ इत्यत्र तिङ्कारकशक्तीनां । ऽधिग्धिक्छक्रजितम्ऽ इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणां । एवंविधस्य व्यञ्चकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदतश्लोके । अत्र हि रावम इत्यस्मिन्पदेऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनं । दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः ।


लोचनम्

देशोऽधिकरणं निःशेषेम हन्यमानतताया राक्षसबलं च कर्मेति तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासम्पत्तिर्ध्वन्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः । रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातं । धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वं । ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्याबहुमानास्पदत्वं प्रति, विलुण्ठनशब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जकत्वं । वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते । तेन तिलशस्तिलशोऽपि विभज्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् । एतदर्थप्रदशनस्य फलं दर्शयति--एवमिति । एकस्य पदस्येति यदुक्तं तदुदाहरति---यथात्रेति ।

बालप्रिया

राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः । राक्षसबलमिति । राक्षसकुलमिति च पाठः । सोऽपीत्यादिवाक्यव्यङ्ग्यं दशयति---तदिदमित्यादि । पुरुषकारासम्पत्तिरिति । स्वपौरुषप्रकर्षाभाव इत्यर्थः । तिङ्कारकशक्तिप्रतिपादकैश्शब्दैर्ध्वन्यत इत्यन्वयः । तिङ्च कारकशक्तिप्रतपादकाश्चतैः । तिङ्निहन्तीति कारकशक्तयः---अधिकरणत्वकर्तृत्वकर्मत्वरूपाः । पूर्वमेव व्याख्यातमिति । महेन्द्रपुरीविमर्दनादिकारित्वं रावणपदेन व्यज्यत इति भावः । निपातस्येति । व्यञ्जकत्वमिति शेषः । आख्यायियिकेति । कल्पितार्था वागित्यर्थः इतीति । इत्यर्थं प्रतीत्यर्थः । सहकृत इति षष्ठ्यन्तं निपातस्येत्यस्य विशेषणं । उपसंहरति---तेनेत्यादि । विभज्येत्यत्र निर्भज्येति च पाठः ।


यथा महर्षेर्व्यासस्य----
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ।।
     अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः,ऽपृथिवी गतयौवनाऽ


लोचनम्

अतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स कोऽपि काललेश इत्यर्थः । प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते । दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वं । देशस्याप्याह--पृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता । स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्षयौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति

बालप्रिया

अत्र व्यङ्गयत्वेनोक्तानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यं । श्लोकं व्याख्याति--अतिक्रान्तमित्यादि । भूतार्थकक्तप्रत्ययेन गम्यमर्थमाह---न त्वित्यादि । काला इति बहुवचनार्थविवरणम्--सर्व एवेति । तेन गम्यमाह---न त्वित्यादि । प्रतीत्यस्य विवरणम्--प्रतीपानीति । प्रतिकूलानीन्त्यर्थः । वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः । गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमानानीत्यर्थः । अन्यथापि व्याचष्टे---तथेत्यादि । उक्तमेवार्थं स्फुटमाह---दुःखमित्यादि । इत्यनेनेत्यादि । निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः । पापीयेति छप्रत्ययान्तमित्याशयेन व्याचष्टे---पापानामित्यादि । पापानां सम्बन्धिन इत्यस्यैव विवरणम्---पापिष्ठेत्यादि । भूमार्थकाजन्तः पापशब्दोऽत्रातिशयिततपापविशिष्टार्थक इति भावः । पापत्रयतात्पर्यमाह---स्वभावत इत्यादि । पापिष्ठेति । पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः । श्वः श्व इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याह---श्वःश्व इत्यादि । गतयौवनेत्यस्य मुख्यार्थं तस्य प्रकृते बाधल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयति--वृद्धेत्यादि । सम्भोगस्मुखानुभवः । गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनापि नास्तीत्यर्थो व्यङ्ग्यश्चेति भावः । गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदमर्थान्तरपरं चेत्यन्यथा व्याचष्टे---गतेत्यादि । यदि वेत्यादौ योज्यं । गतेति ।


इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः ।
     एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा---
तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ।।
तिडन्तस्य यथा---
अवसर रोउं चिअ णिम्मिआइं मा पुंस मे हाच्छीइं ।
दंसंणमेत्तुम्भत्तेहिं जहि हिआं तुह ण णाअं ।।


लोचनम्

स स पूर्वपूर्वापेक्षया पापीयान्निकृष्टत्वात् । यदिवेयसुनन्तोऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा । अत्यन्तेति । सोऽपि प्रकारोऽस्यैवाङ्गतामेतीति भावः । सुबन्तस्येति । समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोज्यत इति भावः । तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वानत्विप्रलम्भोद्दीपकतामेति ।
अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे ।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातं ।।
     अन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं

बालप्रिया

पृथिव्या इति शेषः । ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राह---इतसुनन्त इति । नन्वस्मिन्पक्षे पापीयो दिवसेति भाव्यमित्यत आह--मुनिनेत्यादि । आर्षोऽयं प्रयोग इत्यर्थः. अ६ पक्षान्तरमाह---णिजन्तो वेति । मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिनाप्रयुक्तो वेत्यर्थः । लोकान्पापीयसः करोतीत्यर्थे पापीयश्शब्दाण्णचि कर्तर्यवि टेर्णिचश्च लोपादकारान्तोऽयं पापीयशब्द इति भावः । अनुस्वानेत्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयत---सोऽपीत्यादि । सोऽपि प्रकारः अत्यन्ततिरस्कृवाच्यो ध्वनिः । रसस्येति । प्रकृतस्य शान्तस्येत्यर्थः । दत्तमिति । न्यक्कार इत्यादिश्लोकेन दर्शितमित्यर्थः । ऽतालै, रित्याद्युत्तरमेघसन्देशस्थं । वैदग्ध्यमिति नर्तनविषयकं वैदगध्यमित्यर्थः । अपसरेत्यादिविरहिण्याश्शठं प्रत्युक्तिः । मे हताक्षिणी इत्छाया । त्वमपसर अपेहि । कुत इत्यत्राह--रोदितुमित्यादि । रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने । मा पुंसय मा अभिवर्धय, मा त्वदभिमुखं विकासयेति । यावत् । पुंस अभिवर्धन इति चुरादी । हृदयं तव न ज्ञातमित छाया । तद्य्वाख्यानम्---तवेत्यादि । एवंरूपमिति । मथि अनासक्तं भावीत्यर्थः । भावार्थमाह---उन्मत्तो हीत्यादि । तिङ्न्त इति अपसरेति


यथा वा---
मा पन्थं रुन्धीओ अवेहि बाला अहोसि अहिरीओ ।
अम्हेअ णिरिच्छॉ सुण्णधरं रक्खिदव्वं णो ।।
सम्बन्धस्य यथा---
अणणत्त वच्च बाला ह्णा अर्न्ति किं मं पुलोएसिएअं ।
भो जाआभीरुआणं तडं विअण होरि ।।


लोचनम्

कृतमिति । अपसर मा वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः ।
मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः ।
वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ।।
     इत्यत्रापेहीति तिङन्तमिदं ध्वनति--त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि । अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति । ऽअन्यत्र व्रज बालकऽ अप्रौढ बुद्धे स्नान्तीं मां किं प्रकर्षेणालोकयस्येतत् । भो इति सोल्लुण्ठमाह्वानं । जायाभीरुकाणां सम्बन्धितडमेव न भवति । अत्र जायातो ये भीरवस्तेषामेतत्सथानमिति दुरापेतः

बालप्रिया

तिङन्तशब्द इत्षथः । व्यञ्जक इति । रिर्ष्यादिव्यञ्जक इत्यर्थः । बालकेत्यस्य विवरणम्---अप्रौढेति । णिरिछॉ इत्यस्य छायाविवरणं । वयं परतन्त्रा इति । शून्यगृहं रक्षणीयं न इति छाया । अस्य व्याख्यानम्--यत इत्यादि । प्रकाशयसीति । सम्भोगेच्छामिति शेषः । अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोरके तु विप्रलम्भ इति भेदः । वृत्तौ--ऽअण्णत्तेऽति
अन्यत्र व्रज बालकस्नान्तीं किं मा प्रलोकयस्येतत् ।
भो जायाभीरुकाणां तटमेव न भवति ।।
     इति । या । जलाशये स्नान्तीं कञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियं । तडमित्यस्य स्थाने तित्थमिति पाठोऽपि दृश्येति । तस्य तीर्थमिति छाया । लोचने--सम्बन्धीति षष्ठ्यर्थकथनं । एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना । उक्तस्यैव विवरणम्---जायात इत्यादि । इति सम्बन्धो दूरापेत इत्यन्वयः । तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत इत्यर्थः । अतो व्रजेति । अनेन सम्बन्धेनेति । षष्ठ्यर्थसम्बन्धेनेत्यर्थरः । इर्ष्येति ।


     कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा---
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपात्वरम्यैः ।।
  इत्यत्र चशब्दः । यथा वा---
मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामं ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ।।
     अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यं । उपसर्गाणां व्यञ्चकत्वं यथा---
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगभादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ।।


लोचनम्

सम्बन्ध इत्यनेन समबन्धेनेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । कृतकेति कग्रहणं तद्धितोपलक्षणार्थं । कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्थादिति कप्रत्ययोऽवज्ञातिशयद्योतकः । समासानां चेति । केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः ।
     चशब्द इति जातावेकवचनं । द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षसमयश्च सममुपनतौ एतदलं प्राणहरणाय । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तं । तुशब्द इति । पश्चात्तापसूचकस्सन्तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यदिति ध्वनतीति भावः । प्रसिद्धमपीति ।

बालप्रिया

जायासक्तिनिमित्तकेर्ष्येत्यर्थः । कग्रहणं तद्धितोपलक्षणार्थमिति । कृतकप्रयोगेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः । व्याचष्टे---कृत इत्यादि । केत्यस्य विवरणम्---कप्रत्ययेति । ऽअवज्ञातिशये कऽ इत्येतद्विवृणोति---य इत्यादि । प्रेमेत्यत्र कामेति च पाठः । केवलानामेवेति पूरितं ।
     ’अयम्ऽ इत्यादिविक्रमोर्वशीयस्थं । द्वौ चशब्दाविति । ऽउपनतश्चऽभवितव्यञ्जेऽति चशब्दावित्यर्थः ।


     इत्यादौ द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्देषः । यथा--ऽप्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्ऽ इत्यादौ । यथा वा---ऽमनुप्यवृत्त्या समुपाचरन्तम्ऽ इत्यादौ ।


लोचनम्

वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावात्षष्ठ्याद्यश्रवणाल्लिङ्गसंख्यावरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः । प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयन्ध्वनति । ऽतापसस्य फलविसेषविषयोऽभिलाषातिरेको ध्वन्यतेऽ इति त्वसत्; अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलं । द्वित्राणामित्यनेनाधिक्यं निरस्यति । सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयोऽभिव्यक्तः ।
मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः ।
योगीश्वरैरप्यसुबोधमीश त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः ।।
     सम्यग्भूतमुपांशुकृत्वा आ समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः ।

बालप्रिया

समयश्चेत्यनन्तरं द्वयमिति शेषः । मुहुरित्यादिश्लोकद्वयं शाकृन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातं । प्रसिद्धिं विवृणोति--वैयाकरणादीत्यादि । गृहेष्वित्यस्योद्धोप्यत इत्यनेन सम्बन्धः । वाचकवैलक्षण्ये हेतुचतुष्टयमाह---प्रागित्यादि । प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति । प्राक्प्रयोगश्च स्वातन्त्रयेण प्रयोगाभावश्च तस्मात्प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयानुपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगादिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः । षष्ठ्याद्यश्रवणादिति । यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठ्यादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठ्यादिकं न श्रूयते यतस्तस्मादित्यर्थः । लिङ्गेति । निपातार्थस्येति शेषः । समुद्वीक्ष्येऽ त्येतद्व्याचष्टे--सम्यगित्यादि । भगवतः सूर्यस्य ।
     मनुष्येति । कृताभिमानी इतिऽच पाठः । समुपाचरन्तमित्येतद्विवृणोति---सम्यगित्यादि । ऽये जीवन्तीऽति । ऊर्जिते गुणिनि दृष्टे सत, ये जीवन्ति स्म उत्कृष्टजीविता अभूवन् । ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः । ऽसाधुद्धिषऽ असज्जनान् । साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी । ऽपुष्यताऽ पोषयता । ये स्ववपुषीति पाठे तु जीवन्तीत्यादौ


     निपातानामपि तथैव । यथा---ऽअहो बतासि स्पृहणीयवीर्यःऽ इत्यादौ । यथा वा---
ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च
प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते ।
हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता ।।
इत्यादौ ।
     पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहत । यथा---
यद्वञ्जनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
तत्साधवो नन विदन्त विदन्ति किन्तु
कर्तु वृथाप्राणयमस्य न पारयन्ति ।।
इत्यादौ ।


लोचनम्

     तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्देष इत्षथः । श्लाघातिशयो निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह---पदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणं । विदन्तीति । त एव हि सर्वं विदन्ति सुतरामिति ध्वन्यते । वाक्यपौनरुक्त्यं यथा---ऽपश्य द्वीपादन्यस्मादपिऽ इति वचनानन्तरंऽकः संदेहः द्वीपादन्यस्मादपऽ इत्यनेनेप्सितप्राप्तिरविध्नितैव ध्वन्यते । ऽकिं किम्? स्वस्स्था भवन्ति मयि जीवतिऽ इत्यनेनामर्षातिशयः । ऽसर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरीऽ इत्युन्मादातिशयः ।

बालप्रिया

वर्तमानसामीप्ये भूते लडिति बोध्यं । लोचने---ध्वन्यत इति । अत्र यथासंख्यं बोध्यं । ऽयद्वञ्जनेऽति । काव्यप्रकाशेऽप्युदाहृतं । द्वीपादित्यादिरत्नावलीस्थं । स्वस्था इति । वेणीसंहारस्थमिदं । अमर्षातशय इति । वक्तुर्भीमसेनस्येति शेषः । सर्वेत्यादि विक्रमोर्वशीयस्थं । उन्मादातिशय इति । वक्तुः पुरूरवस इति शेषः ।


कालस्य व्यञ्जकत्वं यथा----
समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा ।
ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ।।
(समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्जाराः ।
अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ।। इति छाया)
     अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन्पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशोऽपि दृश्यते । यथा---
तद्गेहं नतमिति मन्दिरमिदं लब्धावगाहं दिवः
सा धेनुर्जरती चरन्ति करिणामेता धनाभा धटाः ।
स क्षुदो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता-
माश्चर्यं दिवसौर्द्विजोऽयमियतीं भूमिं समारोपितः ।।


लोचनम्

     कालस्येति । तिङन्तपदानुप्रवष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्येऽन्वयव्यतरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः । रसपरिपोषेति । उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते । अंशांशिकप्रसङ्गादेवाह---यथात्रेति ।

बालप्रिया

ध्वन्यते इत्यस्यानुषङ्गः । भावमाह---तिङन्तेत्यादि । तिङ्न्तपदानुप्रविष्टस्य तिङ्न्तपदबोध्यस्य । कारकेत्यादि । कारकादिचतुष्टयरूपस्येत्यथः । उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रभिप्रायक्रियाफलादिरिति यावत् । भागगतमिति । कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः । वृत्तौऽसमेऽति । समविषमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते । ऽमनोरथानामऽपीति । किमुत जनानामित्यपिशब्दार्थः । ऽरसपरिपोषहेतुः प्रकाशतऽ इत्युक्तं विवृणोति--उत्प्रेक्ष्यमाणः इत्यादि । उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्यमानः । कम्पेति । विरहिजनानामिति शेषः । ऽतद्गेहम्ऽ इति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । ऽइयतीं भूमिऽ मिति । समृद्धिसीमामित्यर्थः । भूतिमिति च पाठः ।


     अत्र श्लोके दिवसैरित्यस्मिन्पदे प्रकृत्यंशोऽपि द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः । अनया दिशा


लोचनम्

     दिवसार्थे ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनि । सर्वनाम्नां चेति । प्रकृत्यंशस्य चेत्यर्थः । तेन प्रकृत्यंशेन सम्भूत सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यं । तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतां मूषकाद्याकीर्णतां ध्वनति । तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि संभाव्येत । न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः । एवं सा धेनुरित्यादावपि योज्यं । एवंविदे च विषये स्मरणाकारद्योतकता तच्छब्दस्य । न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् । अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता । तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यदिति तदिदमंशयोरेव प्राणत्वं योज्यं । एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरं । तेन लोष्टप्रस्तारन्यायेनानन्तवैचत्र्यमुक्तं ।

बालप्रिया

     दिवसैरित्याद्युक्तं विवृणोति - दिवसार्थो हीत्यादि । दिवसार्थः दिवसरूपप्रकृत्यर्थः । अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य । ननु प्रकृत्यंशो द्योतक इत्युकत्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आह---प्रकृत्यंशस्य चेति । सर्वनाम्नाञ्चेति चकारेणोक्तार्थस्य लाभ इति भावः । एवं व्याख्यानेन लब्धमाह---तेनत्यादि । तदिति पदमिति । ऽतद्गेहऽ मित्यत्र तत्पदमित्यर्थः । ध्वनतीति । गेहस्येति शेषः । द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयति---तदित्यादि । सम्भाव्यतेति । व्यङ्ग्यत्वेनेति शेषः । नतभित्तिशब्देनापीति । केवलेनेति विपरिणामेनानुषङ्गः । एते विशेषा इति । मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः । न च उक्ता इति सम्बन्धः । भवेयुरिति शेषः । केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः । ते लोचने इत्यत्र पूर्वमुक्तं स्मारयति---एवंविध इत्यादि । अत एवेति । तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः । स्मृत्यनुभवयोरिति । तच्छब्दगम्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः । अत्यन्तेति । अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः । अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्मप्रकारेण स्मृतिः दिवो लब्धावकाशमित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यं । तदिदं शब्दादिना योजितेत्यन्वयः । तदिदमंशयोरेवेति । तदित्यादेरिदमित्यादेश्चैवेत्यर्थः । प्रामत्वमिति । चमत्कारकारित्वमित्यर्थः । एवेच्चेत्यादि । द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः । उक्तमिति । दर्शितमित्यर्थः ।


सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तं ।
     ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव । उक्तमत्र पदानां व्यञ्जकत्वोकत्यवसरे । किञ्जार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यं ।
     यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद्दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यं ।


लोचनम्

यद्वक्ष्यत्यन्येऽपीति । अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपति---एतच्चेति । वितत्याभिधानेऽपि प्रयोजनं स्मारयति---वैचित्र्येणेति ।
     नन्विति । पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तं । उक्तमत्रेति । न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यातिति प्रागेवोक्तं । ननु न गीतादिवद्रसाभिव्यञ्जकत्वेऽपि शब्दस्य तत्र व्यापारोऽस्त्येव ; स च व्यञ्जनात्मैवेति भावः । एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरं । न चेदमस्माभिरपूर्वमुक्तमित्याह---शब्दविशेषाणां चेति । अन्यत्रेति । भामहविवरणे । विभागेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः । रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् ।
     यत्रापीति । स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावेऽपि व्यञ्जकत्वशक्तेर्भूयसा

बालप्रिया

अत्रोपष्टम्भकमाह - यद्वत्त्यत्यन्येऽपीति । इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः ।
     ’नन्विऽत्याद्याक्षेपस्य फलं दर्शयति--पूर्वमित्यादि । अधिकाभिधानार्थे चाक्षिप्तमिति । वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः । वृत्तौऽअनन्वितऽमिति । असङ्गतमित्यर्थः । समाधते--ऽउक्तम्ऽ इत्यादि । ऽउक्तमत्रेऽति । अत्र प्रत्यक्तमित्यर्थः । एतद्विवृणोति---न वाचकत्वमित्यादि । येनेति । वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः । न तु नेत्यस्य व्यापारोऽस्तीत्यनेनान्वयः । भावमाह---स्रक्चन्दनादय इत्यादि ।
     ’यत्रापीऽत्यादेःऽअवसातव्यऽ मित्यन्तग्रन्थस्य तात्पर्यं विवृणोति---स्रक्चन्दनादिशब्दानामित्यादि ।


कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् । अन्य एवासौ सहृदयसंवेद्य इति चेत्किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यं । पूर्वस्मिन्पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वं । वाचकत्वाश्रयाणांतु


लोचनम्

दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति । तथाहि-ऽतटी तारं ताम्यतिऽ इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैःऽस्त्रीति नामापि मधुरंऽ इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य---
इन्दीवरद्युति यदा बिभृयान्न लक्ष्म
स्युर्विस्मयैकसुहृदोऽस्य यदा विलासाः ।
स्यान्नाम पुण्यपरिणामवशात्तथापि
किं किं कपोलतलकोमलकान्तिरिन्दुः ।।
     अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयोऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याह---कोऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाह--सहृदयेति । पुनरिति ।

बालप्रिया

तदानीमिति । प्रकृतप्रयोगकाल इत्यर्थः । शृङ्गारातिरिक्तवर्णनस्थल इति यावत् । पुंस्त्वनपुंसकत्वे इति । ऽतटं त्रिष्विऽ त्यनुशासनप्राप्ते ते इत्यर्थः ।
     इन्दीवरेति । पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः । यदेति यदीत्यर्थे । कपोलेति । सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः । केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः । किं किं स्यान्नामेति । नैव स्यादित्यर्थः । अत्रेति । चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः । ऽअन्यऽ इत्यादिशङ्काग्रन्थमवतारयति--असंवेद्य इत्यादि । असाविति


प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्वनुप्रासादिरेव ।
     एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते---
प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ।। १७ ।।
     प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ्न समप्द्यते ।


लोचनम्

अनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण सम्बन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनुप्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षोऽसौ विशेष इत्यर्थः । आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः । अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् ।। १५ ,१६ ।।
     रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः । उपक्रम्यत इति । विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया । लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः ।। १७ ।।
     ननुऽविभावभावानुभावसञ्चार्यौचित्यचारुणःऽ इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते । मैवं ;व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धं । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धं । पथ्यानुपयोगो हि न तथा व्याधिं

बालप्रिया

शब्दगतो विशेष इत्यर्थः । अनियन्त्रितेत्यादिनाऽपुनऽरित्यादिग्रन्थस्य भावार्थ उक्तः । अनुप्रासपदार्थं व्याचष्टे--शब्दान्तरेणेत्यादि । फलितमाह---अत एव रचनयेत्यादि । उपबृंहिताः विशिष्टाः ।। १५ ,१६ ।।
     भावमाह--विरोधिनामपीत्यादि । शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः । विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः ।। १७ ।।
     एतदपीति । विरोधिनां परिहरणमपीत्यर्थः । तदभावमात्रमिति । विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः । यत्नत इतीति । यत्नत इत्यादिनेत्यर्थः । वृत्तौऽशान्ताऽदीति


  कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते--
विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ।। १८ ।।
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनं ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनं ।
रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ।। १९ ।।
     प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः । तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने ।


लोचनम्

जनयति यद्वदपथ्योपयोगः तदाह---यत्नत इति । ऽविभावेऽत्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह । ऽइतवृत्तेऽत्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह । ऽउद्दीपनेऽत्यर्धश्लोकोक्तस्य विरुद्धं अकाएड इत्यर्धश्लोकेन । ऽरसस्येऽत्यर्धश्लोकोक्तस्य विरुद्धं परिपोषं गतस्येत्यर्धश्लोकेन । ऽअलङ्कृतीनाम्ऽ इत्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन । एतत्क्रमेण व्याचष्टे---प्रस्तुतरसापेक्षयेत्यादिना । हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् । विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायितया

बालप्रिया

’शृङ्गारादीऽचि च निर्देशे बीजमाह---हास्यशृङ्गारयारित्यादि । भयानकबीभत्सयोरित्यस्यानन्तरं "शान्तबीभत्सयो"रिति च क्वचित्ग्रन्थे पाठः । शान्तशृङ्गारयोर्विरोधे हेतुमाह---प्रशमेति । विरोधादिति । सहानवस्थानादत्यर्थः । प्रतिपत्तर्येकस्मिन्शमे उद्बुद्धे तदव्यवधानेन रागोद्बोधासम्भवादिति भावः । अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायं । विरोधिरसस्येत्यादिग्रन्थं


     अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनं । यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने । अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड


लोचनम्

तत्परिग्रहोऽसम्भवनीय एव तदनुत्थानप्रसङ्गात् । व्यभिचारितया तु परग्रहो भवत्येव । अत एव सामान्येन भावग्रहणं । वैराग्यकथामिरित वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः । यथा---ऽप्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्ऽ इत्याद्युपक्रम्यार्थान्तरन्यासोऽन मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणःऽ इति । मनागप निर्वेदानुप्रवेशे सति रतेर्विच्छेदः । ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत । न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् । कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रभृतीन्सङ्गृह्णात ।
     नन्वन्यदनुन्मत्तः कथं वर्णयेत्, किमुत विस्तरत इत्याह---कथञ्जिदन्वितस्येति

बालप्रिया

विवृणोति---विरोधिन इत्यादि । तदनुत्थानप्रसङ्गादिति । तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः । तदुत्थाने प्रकृतस्थायिनो विच्छेदः स्यादिति भावः । सामान्येनेत्यादि । स्वत एव व्यभिचारिणः व्यभिचारत्वेन स्थायिनश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः । प्रसाद इति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । ऽप्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चितु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखम्ऽ इति द्वितीयतृतीयपादौ । हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात्प्रत्येतुं प्रत्यागन्तुं न प्रभवति स पुनर्नागच्छतीत्यर्थः । अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतोऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रतिकूल इत्याह---मनागपीत्यादि । निर्वेदानुवेधे इति च पाठः । विच्छद इति । भवेदिति शेषः । अत्र हेतुमाह---ज्ञातेत्यादि । ज्ञातं विषयाणां सतत्वं दुःखमिश्रितत्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः । जीवितसर्वस्वाभिमानमिति । वनितादौ विषय इति शेषः । भजेतेत्यत्र करोत्विति च पाठः । दृष्टान्तमाह--न हीत्यादि । शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजततत्वं येन सः । तदिति । तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः । संवृतिमात्रादृत इति । संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः । संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा वृत्तौऽकथञ्चिदन्वितस्येऽति । यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः ।
     एतद्ग्रन्थमवतारयति---नन्वित्यादि । अपि तावदिति शब्दाभ्यामिति ।


एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनं । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदर्वी प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्क्षयकल्पे सङ्ग्रमे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तं । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक्ऽआलोकार्थी यथा दीपशिखायां यत्नवाञ्जनःऽ इत्यादिना ।
     अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां


लोचनम्

व्यापारान्तरेति । यथावत्सराजचरिते चतुर्थेऽङ्के--रत्नावलीनामधेयमप्यगृङ्णतो विजयवर्मवृत्तान्तवर्णने । अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति । अत एव वक्ष्यति--ऽदैवव्यामोहितत्वम्ऽ इति । पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तं । कथापुरुषस्येति प्रतिनायकस्येति यावत् ।
     अत एव चेति । यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्रवर्णनप्राधान्ये

बालप्रिया

रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः । ध्वनतीत्यनेनास्य सम्बन्धः । तद्वर्णनमिति । सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः । अत एवेति । द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः । दैवव्यामोहितत्वमिति । दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः । वेणीसंहारे दुर्योधनस्य तद्गम्यत इति भावः । यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मारयति--पूर्वमित्यादि । कथापुरुषस्येत्यनेन विवक्षितमाह--प्रतिनायकस्येति । न तु प्रधाननायकस्येत्यर्थः । तस्य तथात्वेनौचित्यापातादिति भावः । वृत्तौऽरसबन्धऽ इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः । प्रवृत्तिनिबन्धनमिति । प्रवृत्तिविषय इत्यर्थः । यद्वा रसबन्धे इति सप्तम्यन्तं । ऽप्रवृत्तिनिबन्धनंऽ प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः । ऽअत एवेऽत्यस्यारब्ध इत्यनेन सम्बन्धः ।
     लोचने व्याचष्टे---यत इत्यादि । वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः ।


युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनः--पुन्येन दीपनं । उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यं । परिकरश्लोकाश्चात्र---
मुख्या व्यापारविषयाः सुकवीनां रसादयः ।
तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः ।।
नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान्कवेः ।
स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ।।


लोचनम्

सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः । न ध्वनिप्रतिपादनमात्रेति । व्यङ्ग्योऽर्थो भवतु मा वा भूत्कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे । रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तं । रसस्य विरोधायैवेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव । तेषामिति रसादीनां । तैरिति सुकविभिः । सोऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः

बालप्रिया

चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टे---इतिवृत्तेत्यादि । बहुधा व्याचष्ट इति । वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः । तदपीत्यनेनेति । तत्पदोत्तरापिशब्देनेत्यर्थः । नायकं प्रति नायकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोति---नायकस्येत्यादि । भावितव्यमिति । सर्वेषां वीरशब्देन व्यवहारादिति भावः । कातरपुरुषेति । अधीरपुरुषेत्यर्थः । वृत्तौऽउचितां भङ्गिमन्तरेणेऽ


पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः ।
तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ।।
वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः ।
तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ।। इति ।
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनां ।
बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ।। २० ।।
     स्वसामग्न्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तनां सतामुक्तिरदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते । अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते । अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे तदङ्गानां


लोचनम्

परिपोषं गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्कोऽयं रसविरोधिनां परिहारनिर्बन्ध इत्याशङ्क्याह--पूर्व इति । न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः । अचिन्त्यहेतुकत्वादुपरिचरितानामिति भावः । इति शब्देन परिकरश्लोकसमाप्तिं सूचयति ।। १९ ।।
     एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं वियतविषयमाह---विवक्षित इती । बाध्यानामिति । बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः । अच्छला निर्देषेत्यर्थः । बाध्यत्वाभिप्रायं व्याचष्टे--बाध्यत्वं हीति । आङ्गभावाभिप्रायमुभयथा व्याचष्टे,

बालप्रिया

त्येनेन भङ्ग्या तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शितं । भावार्थमाह--न हीत्यादि । न हि त्यजाम इति सम्बन्धः । वसिष्ठादीनां तत्त्यागेऽपि न दोष इत्याह---अचिन्त्येत्यादि । अचिन्त्यहेतुकत्वादुपरचरितानामिति च पाठः । उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः ।। १९ ।।
     ऽबाध्यानाम्ऽ इत्यादिकारिकाभागं व्याचष्टे---बाध्यत्वेत्यादि । उक्तिरित्यनेनास्य सम्बन्धः । उभयथा व्याचष्ट इति । ऽअङ्गभावप्राप्तिर्हिऽत्यादिग्रन्थेन द्वेधा व्याख्यातवानित्यर्थः । वृत्तौऽतदङ्गानां व्याध्यादीनाम्ऽ इति । उक्तावविरोध इत्यस्यानुषङ्गः । उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः । तत्पदेनात्र विप्रलम्भपरामर्शः । व्याध्यादीनां


व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानां । तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् । आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः । करुणसय तु तथाविदे विषये परिपोषो भविष्यतीति चेत्-न; तस्याप्रस्तुतत्वात्प्रस्तुतस्य च विच्छेदात् । यत्रतु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी । दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् ।


लोचनम्

तत्र प्रथमं स्वाभाविकप्रकारं निरूपयति---तदङ्गानामिति । निरपेक्षभावतया सापेक्षभाववप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति । ते हि करुणे भवन्त्येव त एव च भवन्तीति । शृङ्गारे तु भवन्त्येव नापि त एवेति । अतदङ्गानामिति । यथालस्यौग्रजुगुप्सानामित्यर्थः । तदङ्गत्वे चेति । ऽसर्व एव शृङ्गारे व्यभिचारिण इत्युक्तत्वादिऽति भावः । आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् । प्रस्तुतस्येति । विप्रलम्भस्येत्यर्थः । काव्यार्थत्वमिति । प्रस्तुतत्वमित्यर्थः । नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्क्याह---शृङ्गारे वेति । अदीर्घकाले यत्रमरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वं । कदाचिदिति । यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति । यथा---
     तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः ।

बालप्रिया

विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयति--निरपेक्षभावतयेत्यादि । ते हीति । व्याध्यादयो हीत्यर्थः । करुणे इत्यादि । करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः । नापीत्यादि । ते एवेति नियमोऽपि नेत्यर्थः । मरणस्य विप्रलम्भाङ्गत्वसम्भवे मानमाह--सर्व इत्यादि । आलस्यौग्न्यजुगुप्सावर्जास्सर्वं एव व्यभिचारिण इति मुनिना उक्तत्वादित्यर्थः । आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टे---आश्रयस्येत्यादि । वृत्तौ--ऽशृङ्गारे वेऽत्यादि । ऽमरणस्येऽति । नायकयोरेकस्य यन्मरणं तस्येत्यर्थः । अस्य उपनिबन्ध इत्यनेन सम्बन्धः । ऽअदीरघेऽति । मरणादूर्ध्वमदीर्घो यः कालस्तस्मिंस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः । लोचने भावमाह--यत्रेत्यादि । विश्रान्तिपदबन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा । तत्र तथाविधस्थले । अस्य मरणस्य । काव्यानुशासनेऽप्येवमुक्तम्--"शृङ्गारे तु मरणाध्यवसायो


     तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा---
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखं ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ।।


लोचनम्

पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ।।
     अत्र स्फुटैव रत्यङ्गता मरणस्य । अत एव सुकविना मरणे पदबन्धमात्रं न कृतम्, अनूद्यमानत्वेनैवोपनिबन्धनात् । पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलाभेऽपि ।
     अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते, हन्त तापसवत्सराजेऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना । तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यं । एवं नैसर्गिकाङ्गता व्याख्याता । समारोपितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता ।
     एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरति---तत्रेत्यादिना । क्वाकार्यमिति ।

बालप्रिया

मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यतऽइति । तीर्थ इति रघुवंशस्थं । देहत्यागादिति च पाठः । कान्तया इन्दुमत्या । असौ अजः । रत्यङ्गतेति । रमणाङ्गतेत्यर्थः । मरणस्येति । देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः । प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः । पदबन्धः प्रतीतविश्रान्तेः पदबन्धः । अनूद्यमानत्वेनेति । देहत्यागादित्यनेनेति भावः । अतीति । अतिपरिमितोऽल्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः । शोकोदय एवेत्यनेनास्य सम्बन्धः । सहृदयानां शोकचर्वणैव भवेदिति तदर्थः ।
     केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षये, तदनुवदन्नाह--अथेत्यादि । अथेति प्रश्ने । प्रतिवक्ति--हन्तेत्यादि । अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते । स्वमतेनोपसंहरति---तस्मादित्यादि । दीघति । दीर्घकालतापदार्थोऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः । समारापिता त्विति । अङ्गतेति शेषः । एतद्विपरीतेति । वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विपरीतेत्यर्थः । व्याख्यातेति । पदर्शितेत्यर्थः । वृत्तौऽतस्येऽत्यादि । ऽतस्यऽशृङ्गारस्य ।


     यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा---
भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादं ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनां ।।
     इत्यादौ । समारोपितायामप्यविरोधो यथा---ऽपाण्डुक्षामम्ऽ इत्यादौ । यथा वा---ऽकोपात्कोमललोलबाहुलतिकापाशेनऽ इत्यादौ । इयं


लोचनम्

वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते । एतच्च द्वितीयोद्द्योतारम्भ एवोक्तमस्माभिः । द्वितीयेति । विपक्षीभूतवैराग्यविभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन दार्ढ्यमेवानुरागस्योक्तं भवतीति भावः । समारोपितायामिति । अङ्गभावप्राप्ताविति शेषः ।
पाण्डुक्षामं वक्त्रं हदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।।
     अत्र करुणोचितो व्याधिः श्लेषभङ्ग्या स्थापितः कोपादिति बध्वेति हन्यत इति च रौद्रानुभावनां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वं । तच्च पूर्वमेवोक्तंऽनातिनिर्वहणैषिताऽ इत्यत्रान्तरे ।

बालप्रिया

ऽअन्तराऽ मध्ये । ऽप्रवाहविच्छेदःऽ अनुसन्धानधाराया विच्छेद इत्यर्थः ।
     लोचने---विपज्ञीभूतेति । अनुरागस्य विरोधिभूतेत्यर्थः । अनुरागस्येति । पुण्डरीकगतानुरागस्येत्यर्थः । वृत्तौऽभ्रमिम्ऽ इति । इदं पाण्डिवत्यादि च काव्यप्रकाशेऽप्युदाहृतं । भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः । प्रलयोनष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रयवृत्तिनिरोधः । तमः आन्ध्यं । जलद एव भुजगस्तज्जं । विषं जलमेव गरलं । अत्र करुणोचतव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भेऽपि सम्भवान्नैसर्गिकी अङ्गता ।
     पाण्डुक्षाममिति । हृदयं उरः । सरसं अन्नरससहितं, यद्वा--चन्दनादिरससहितं । अलसं बाह्यक्रियायामक्षमं । क्षेत्रियो देहान्तरे चिकित्स्योऽसाध्य इति यावत् । रोगः गदः । क्षेत्रियो रोगः क्षयरोग इति केचित्तं । आवेदयतीति । वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः ।
     अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादङ्गतेत्याह लोचने - अत्रेत्यादि । श्लेषभङ्ग्येत । उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः । स्थापित इति । आरोपेणाङ्गतया प्रदर्शित इत्यर्थः । बध्वेतीत्यादि । बन्धनादीनामित्यर्थः । तदनिर्वाहादिति । रूपकानिर्वादित्यर्थः । अङ्गत्वमिति । शृङ्गाराङ्गत्वमित्यर्थः । वृत्तौ अङ्गभावगमनं यदियं


चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः । यथोक्तंऽक्षिप्तो हस्तावलग्नःऽ इत्यादौ । कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते--विधौ विरुद्धसमावेशस्य


लोचनम्

अन्येति । चतुर्थोऽयं प्रकार इत्यर्थः । पूर्वं हि विरोधिनः प्रस्तुतरसान्तरेऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरेऽङ्गभाव इति शेषः । क्षिप्त इति । व्याख्यातमेतत्ऽप्रधानेऽन्यत्र वाक्यार्थेऽ इत्यत्र । नन्वन्यपरत्वेऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभप्रायेणाह--अन्यपरत्वेऽपीति । विरोधिनोरति । तत्स्वभावयोरिति हेतुत्वाभिप्रायेम विशेषणं । उच्यत इति । अयं भावः---सामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ शीतोष्णयोरपि विरोधाभावात् । विधाविति । तदेव कुरु मा कार्षीरिति

बालप्रिया

चान्या अङ्गभावप्राप्तिरिति सम्बन्धः । ऽतस्यामपोऽति । तथाविधाङ्गभावप्राप्तावपीत्यर्थः । अन्येत्यस्य विवरणं लोचने---चतुर्थ इति । पूर्वोक्ताद्विशेषं दर्शयति---पूर्वमित्यादि । विरोधिन इति । विरोधिरसाङ्गास्येत्यर्थः । रसान्तरे रसविशेषे वस्त्वन्तर इति । प्रस्तुते इत्यनुषज्यते । अन्यपरत्वेऽपीति । अन्याङ्गत्वेऽपीत्यर्थः । आहेति । पृच्छतीत्यर्थः । विशेषणमिति । अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः । अयं भावः विधावित्यादिग्रन्धस्यायं भावार्थः । क इत्यत्राह--सामग्रीत्यादि । अयमर्थः---पदार्थानां मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः । अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शदीनामुण्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः । एवं तेषां द्रव्यत्वादिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः । शीतस्पर्शासौरभगन्धादीनां स्वाश्रयारब्धद्रव्ये उण्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्रीविशेषानुप्रवेशकृतः, एवं शीतोण्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवेशकृतोबोध्यः । विथिस्थले प्रवृत्तिसामग्रीं निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवेशेन विरोधाविरोधौ ग्राह्याविति । शीतोण्णयोरिति । शीतोण्णस्पर्शयोरित्यर्थः । विरोधाभावादिति । सामग्रीविशेषानुप्रवेशेनेति शेषः । विधावत्यदेर्दृष्टन्तमाह--तदेवेत्यादि । तदित्यनेनैकं कर्म विवक्षितं । एकदेति शेषः । इति यथेति । इति विधौदुष्टत्वं यथा तथेत्यर्थः । करणाकरणयोरेकेनैकदानुष्ठातुमशक्यत्वादिति भावः । उपष्टम्भकमाह - अत एवेत्यादि ।


दुष्टत्वं वानुवादे ।


लोचनम्

यथा । विधिशब्देनात्रैकदा प्राधान्यमुच्यते । अत एवातिरात्रे षोडशिनं गृह्णन्तीति विरुद्धविधिर्विकल्पपर्यवसायीति वाक्यविदः । अनुवाद इति । अन्याङ्गतायामित्यर्थः ।

बालप्रिया

अत एव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव । अतिरात्र इत्यादि । अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषं गृह्णन्ति


यथा----
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।।
     इत्यादौ । अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति । श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वं । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् ।


लोचनम्

क्रीडाङ्गत्वे न ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयन्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां येन विरोधः स्यात् । केवलं विरुद्धत्वादरुणाधिकरणस्थित्या

बालप्रिया

गृह्णीयुः इति षोडशिग्रहणं विहितं । पुनश्च "नातिरात्रे षोडशिनं गृह्णाती"त्यनेन तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथापि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः । वृत्तौ---ऽएहीऽति । हे अर्थिन्त्वमेहि आगच्छ । ऽएवऽमिति । उक्तप्रकारेणेत्यर्थः । ऽआशेऽति । आशारुपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः । ऽअर्थिभिःऽ याचकैः धनिनः क्रीडन्तीति सम्बन्धः । अत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीत्यादिरीत्या भावाभावरूपयोरपि गमनागमनाद्योः प्रधानभूतक्रीडायां प्रकारतयान्वयेन तदङ्गत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचने--क्रीडाङ्गत्वेनेत्यादि । अत्रेति । एहीत्यादिश्लोक इत्यर्थः । विरुद्धानामर्थानामिति । एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्चार्थानामित्यर्थः । इतीति हेतौ । राजेति । राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावातताथिनौ मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वेयं तन्न्यायेनेत्यर्थः । अन्येति । अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः । औतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेम यः स्वात्मनां परामर्शः प्रतीतः तस्मिन्सत्यपि । अविश्राम्यतामिति । स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः । क्रीडायामङ्गत्वेनान्वयादिति भावः । परस्पररूपेति । परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः । विशेषमाह--केवलमित्यादि । अरुणेति । अरुणाधिकरणन्यायेनेत्यर्थः । सम्भाव्यत इत्यनेनास्य सम्बन्धः । अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथोऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभक्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात्परस्परान्वयः---


     न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ


लोचनम्

यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटतां ।
     ननु प्रधानतया यद्वाच्यं तत्र विधिः । अप्रधानत्वेन तु वाच्येऽनुवादः । न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरति---न चेति । प्रधानाप्रधानत्वमात्रकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थ इत्युक्तं । तेनामुख्यतया यत्र सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तं । यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाह---वाक्यार्थस्येति ।

बालप्रिया

या गौस्सा अरुणा पिङ्गाक्षीत्यादि । स्पष्टमिदं मीमांसापरिभाषादौ । वाक्यीय इति । वाक्यप्रतिपाद्य इत्यर्थः । एषामित्यादि । य आगच्छति स गच्छतीत्यादिपार्ष्ठिकान्वय इत्यर्थः । विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः । वृत्तौऽविधिप्रतिषेधयोऽरिति । गमनागमनाद्योरत्यर्थः । ऽअनूद्यमानत्वेनेऽति । क्रीजाविधाने इति शेषः । तथेत्याद्युक्तमेव विवृणोति---ऽश्लोकऽ इत्यादि । ऽविधीयमानत्वऽमिति । प्राधान्यमित्यर्थः ।
     ’न चेऽत्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचने---नन्वित्यादि । यद्वाच्यमिति । यो वाच्यार्थ इत्यर्थः । तत्र विधिरिति । तस्य विधिरनुवादश्चेति भावः । तेषामित्यादिपरिहारग्रन्थस्य भावमाह--प्रधानेत्यादि । युक्तमित्यन्तेन । विध्यनुवादाविति । अर्थस्येति शेषः । व्यङ्गयतायामपि व्यङ्ग्यत्वे सत्यपि । कुत्रानूद्यमानत्वं रसस्येत्यत्राह---मुख्यतयेत्यादि । सोऽर्थः व्यङ्ग्यार्थः । यदिवेति पक्षान्तरद्योतकं ।


तदाक्षिप्तानां रसानां केन वार्येते । यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निभित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र श्लोके न विरोधः । यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः । दृश्यते हि विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वं ।


लोचनम्

यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तोऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयति--यैवति । तन्निमित्ततेति । काव्यार्थो विभावादिर्निमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता । अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यसेय विधीयमानस्य शाम्भवशरवह्निजनितदुरित्दाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति सङ्गतिः । विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डुलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते । सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा ।
     ननु विरोधस्तर्हि सर्वत्राकिञ्चित्करः स्यादित्याशङ्क्याह---विरुद्धफलेति । तथा चाहुः---ऽनोपादानं विरुद्धस्यऽ इति । नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा

अन्वित्यादि । अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाद्य्वञ्चितत्वादित्यर्थः । तदाह तदभिप्रायेणाह । ऽतन्निमित्ततेऽत्येतद्य्वाचष्टे---काव्येत्यादि । अनूद्यमानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन्व्याचष्टे---अनूद्यमाना इत्यादि । हस्तक्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः । हस्तक्षेपस्यानुभावत्वातनुभावादय इति वा पाठः । तन्निमित्तमिति । ते निमित्तानि यस्य तदित्यर्थः । रससजातीयमिति । रसात्मकं स्थाय्यात्मकं वेत्यर्थः । यस्य विधीयमानांशस्येत्यस्यैव विवरणम्---शाम्भवेत्यादि । विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाह---तस्मादिति । भावविशेषप्रतीतिरित्येतद्य्वाचष्टे---भावेत्यादि । भावविशेषे इत्यस्य विवरणम्---प्रेयोऽलङ्कारविषय इति । स क इत्यत्राह---भगवदित्यादि । सर्वत्रेत्यादि । तेजोजलाद्यात्मकविरुद्धोभयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः । नोपादानमिति । नोत्पादनमिति पाठेन भाव्यमिति प्रतिभाति ।


एवंविधव्रिदेधपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः ।
     किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति


लोचनम्

यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आह--एवमिति । एतत्परिहरति---अनूद्यमानेति । अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयःऽएहि गच्छ पतोत्तिष्ठऽ इत्यादिस्तत्र या वार्ता सात्रापीति ।
     एतदुक्तं भवति---ऽक्षिप्तो हस्तावलग्नऽ इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्ट्युपपादनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः । यद्यप्यत्र करुणोऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् । विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् । एवं च सास्रनेत्रोत्पलाभिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्सूचनां कृत्वा । कामीवेत्यत्र यद्यपि प्रणयकोपोचितोऽभिनयः कृतस्तथापि ततः प्रतीयमानोऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः । एतं विरोधपरिहारमुपसंहरति---एवमिति ।
     विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाह---किञ्चेति । परीक्षकामामिति सामाजिकानां विवेकशालिनां । न वैक्लव्यमिति । न तादृशे विषये चित्तद्रुतिरितेपद्यते करुणास्वादविश्रान्त्यभावात् । किन्तु वीरस्य योऽसौ क्रोधो व्यभिचारतां प्रतिपद्यते तत्फलरूपोऽसौ करुणरसः । स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति ।

बालप्रिया

     नटशिक्षार्थं विवृणोति---एतदुक्तमित्यादि । प्रदर्शयितव्यः अभिनेतव्यः । उत्प्रेक्षापमाबलेनेति । उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः । कृत्वा अभिनय इति सम्बन्धः । शङ्कते---कामीत्यादि । समाधत्ते---तथापीत्यादि । कृत इति । कृतिविषय इत्यर्थः । भवेदिति शेषः ।
     किञ्चेत्यादिग्रन्थमवतारयति---विषयान्तरेऽपीत्यादि । विषयान्तरे स्थलान्तरे कुरवकेत्यादौ । प्रकारान्तरेणेति । पञ्चमेन प्रकारेणेत्यर्थः । आहेति । प्रसङ्गादाहेत्यर्थः । तादृशे विषय इति । कुरवकेत्यादद्युदाहरणादावित्यर्थः । वैक्लव्यमित्यस्य


प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् ।


लोचनम्

यथोक्तम्--ऽरौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसःऽ इति । तदाह---प्रीत्यतिशयेति ।
अत्रोदाहरणम्---
कुरबक कुचाघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते मुखासवसेवनं ।
चरणघटनाशून्यो यास्यस्यशोक सशोकता-
मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रयः ।।
     भावस्य वेति । तस्मिन्रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य ।

बालप्रिया

विवरणम्---चित्तद्रुतिरिति । कुरवकेति । मुखासवसेवनमित्यपि पाठः ।
पादाघातादशोकस्तिलककुरवकौ वीक्षणालङ्गनाभ्यां
स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् ।।
     इति वचनमत्रानुसन्धेयं । वृत्तौऽकरुणो रसऽइति । निबध्यमान इति शेषः । ऽप्रीत्यतिशयेऽति । वीररसास्वादेत्यर्थः । ऽतस्येऽति । करुणस्येत्यर्थः । ऽकुण्ठशक्तिकत्वादिऽति । अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः । न दोष इत्यनेनास्य सम्बन्धः । ऽतद्विरोधविधायिनऽ इति तस्येत्यस्य विशेषणं । वीररसास्वादातिशयविरोधविधायिन इत्यर्थः । अकुण्ठशक्तिकत्वादिति पाठे तस्येत्यस्य वीरास्वादस्येत्यर्थः । तद्विरोधविधायिन इति पञ्जम्यन्तं करुणादिति शेषः । निगमयतिऽतस्मादिऽत्यादि । ऽवाक्यार्थीभूतस्येऽति । प्रधानस्य प्रस्तुतस्येत्यर्थः । ऽरसविरोधीति वक्तुम्ऽ इति । "विरोधिरसे"त्यादौ विरोधिपदेन वक्तुमित्यर्थः । तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः । ऽन त्विऽत्यादि । अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः । तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो लसः तत्सम्बन्धिपरिग्रहो न दोष इति भावः । यथाक्षिप्तेत्यादौ शृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरिग्रहः । भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचने---तस्मिन्नित्यादि । तस्मिन्रसे प्रकृतरसे । वाक्यार्थभूतस्येत्यस्य विवरणम्---प्रधानभूतस्येति ।


     अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनियतां प्राप्ताः प्रगवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा---


लोचनम्

     अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति---अथवेति । अयं चात्र भावः--पूर्वं विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमुक्तं । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते---तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तं । इष्टता च नाम रमणीयतामूला । ततश्च कामीवार्द्रापराघ इत्युत्प्रेक्षयेदमुक्तं । शांभवशरवह्निचेष्टितावलोकने प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यते । तदाह---भङ्गिविशेषेति । अग्राम्यतया विभावानुभावादिरूपताप्रापणया

बालप्रिया

     अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्रग्रन्थमवतारयति---अधुनेत्यादि । अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः । वृत्तौऽअथवेऽत्यादि । ऽवाक्यार्थभूतस्येऽति । वाच्यस्येत्यर्थः । अपिशब्दः अनन्तरोक्तनीत्या रसपरपोषणे आपाततो विरोधं द्योतयतिऽकस्यचिदिऽति । विभावादिरूपस्य कस्यचिदित्यर्थः । ऽकरुणरसविषयस्यऽ कुणाङ्गस्य । ऽतादृशेनऽ वाच्यतया तत्तुल्येन । यद्वा--विरोधिना शृङ्गारवस्तुना शृङ्गाराङ्गेन । उक्तस्योदाहरणमाह---ऽअयम्ऽ इत्यादि । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह---ऽतदत्रेऽत्यादि । ऽव्यवहरति स्मेऽति । करग्रहणादिकमकरोदिति तदर्थः । वृत्तिग्रन्थेन विवक्षिता स्यास्पष्टत्वाद्भावमाह लोचने - अयञ्चात्रेत्यादि । अन्यत्र त्रिपुररिपुप्रभावातिशये । अधुना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः । कथं विरोधीति । करुणस्य विरोधी नेत्यर्थः । विभावादित्युक्तमिति । मुनिनेति शेषः । रमणीयतामूलेति बहुव्रीहिः । इत्युत्प्रेक्षयेति । इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तं । इदमुक्तमिति । वक्ष्यमाणार्थः प्रकाशित इत्यर्थः । शाम्भवेति । शाम्भववह्नेश्चेष्टितानामवलोकनेनेत्यर्थः । अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः । प्राक्तनेति । प्राक्तनः पूर्वानुभूतः प्रणयकलहवृत्तान्तः करग्रगणासहनादिरित्तयर्थः । स्मर्यमाण इति । त्रिपुरयुवतिभिरिति शेषः । विध्वस्ततयेति । नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित्पाठः । प्रतिपद्यत इति । तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं


अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः ।।
     इत्यादौ । तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वं । तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः । इत्यं च----
क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः ।
भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ।।
     इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यं ।
     एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः ।
     इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते--


लोचनम्

ग्राम्योक्तिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाह---यथा अयमिति । अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनं । रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी । अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह--इत्थं चेति । होमाग्निधुमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागदुःखोद्भवं । भयं कुमारीजनोचितः साध्वसः । एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरति---एवमिति । तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति ।।२० ।।
     तदेवावतारयति---इदानीमित्यादिना । तेषां रसानां क्रम इति योजना ।

बालप्रिया

तदालम्बितं इतिभावं वा उपस्करोतीति भावः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । अग्राम्यतयेत्यस्यैव विवरणम्--विभावेत्यादि । अत्र भूरिश्रवस इत्यादि । श्लोकेऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यं । अमुनेति । उक्तेनेत्यर्थः । विवाहकाले कथं बाष्पोद्गम इत्यत आह--होमेति । अयमपि श्लोकः काव्यप्रकाशे उदाहृतः । क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यं ।।२० ।।
     इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टे---रसानामिति । क्रम इत्यादि ।


प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ।। २१ ।।
     प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः ।
     ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते--
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ।। २२ ।।
     प्रबन्धेषु प्रथमतरं प्रस्तुतः सन्पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः


लोचनम्

प्रसिद्धेऽपिति । भरतमुनिप्रभृतिभिर्निरूपितेऽपीत्यर्थः । तेषामिति प्रबन्धानां । महाकाव्यादिष्वित्यादिशब्दः प्रकारे । अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् । विप्रकीर्णतयेति । नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः । अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः ।। २१ ।।
     नन्विति । स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः । रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य

बालप्रिया

क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः । ग्रसिद्धेऽपीत्येतद्विवृणोति--भरतेत्यादि । वृत्तिग्रन्धं व्याचष्टे--महेत्यादि । ऽयुक्ततरऽ इत्यत्र तरबर्थं दर्शयति---यद्यपित्यादि । तथापि च तस्यापि नायुक्तता इति सम्बन्धः । तस्यापीति । समबकारादेरपीत्यर्थः । एवंविध इति । नानारसकोऽङ्गिभूतैकरसकश्चेत्यर्थः ।। २१ ।।
     ’नन्विऽत्यादिशङ्काग्रन्थस्य भावमाह---स्वयमित्यादि । लब्धपरिपीषत्वे इति । रसान्तराणामिति शेषः । नन्वङ्गत्वं मास्त्वित्यत्राह--तेषां चेत्यादि । वृत्तौ स नाङ्गितामुपहन्ति ।


     एतदेवोपपादयितुमुच्यते--
कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ।। २३ ।।


लोचनम्

रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः ।
     एतदुक्तं भवति---अङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्न्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवोदन्तः । यथाह तत्रभवान्---
गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ।। इति ।। २२ ।।
     उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते; कार्यं हि तावदेकमेवाधिकारिकं व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यं । तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः । प्रवाहापतित इति किमत्रापूर्वमिति तात्पर्यं । तथेति व्यापितया । यदि वा एवकारो भिन्नक्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः । तथा च वृत्तौ वक्ष्यतिऽतथैवेऽति ।
     कार्यमिति । ऽस्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पतिऽ इति लक्षितं बीजं ।

बालप्रिया

क्वचिद्ग्रन्थे बहुष्विति पाठो न,ऽकथमेकस्याङ्गिता नऽ इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते । कारिकां व्याचष्टे--प्रस्तुतस्येत्यादि । अस्येत्यस्य विवरणम्---तस्येति ।
     कारिकयानया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयति---एतदुक्तमित्यादि । गुण इति । गुणः अङ्गभूतः । अन्येन कृतात्मसंस्कारः सन्तथा कृतात्मसंस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि । श्लोकोऽयं काव्यप्रकाशेऽपि दर्शितः ।
     निरूपणेनेति । प्रदर्शनेनेत्यर्थः । एतदेवेति । कार्यमित्यादिना वक्ष्यमाणमेवेत्यर्थः । तत्पृष्ठवर्तिनीनामिति । तत्तत्कार्यानुषक्तानामित्यर्थः । नायकचित्तवृत्तीनामिति । नायकपदेन नायकोपनायकादयस्सर्वेऽत्र विवक्षिताः । तद्बलादेवेति । कार्याणामङ्गाङ्गिभावस्य बलादेवेत्यर्थः । कारिकास्थं तथेति पदं व्याचष्टे---व्यापितयेति । अन्यथापि व्याचष्टे---यदि वेत्यादि । भिन्नक्रम इति । नैवेत्येवकारस्तथेत्यनेन सम्बध्नातीत्यर्थः ।


     सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते ।
     ननु येषां रसानां परस्पराविरोधः यथा---वीरशृङ्गारयोः शृङ्गारहास्ययो


लोचनम्

बाजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुःऽ इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाह---अनुयायीति । अनेन बीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते । कार्यान्तरैरिति । ऽआगर्भादाविमर्शाद्वा पताकाविनिवर्ततेऽ इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततोऽप्यूनव्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः । तथाविध इति । यथा तापसवत्सराजे ।
     एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितं । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वं । हास्यस्य स्वयमपुरुषार्थस्वभावत्वेऽपि समधिकतररञ्चनोत्पादनेन शृङ्गाराङ्गतयैव तथात्वं । रौद्रस्यापि तेन कथञ्चिदविरोधः । यथोक्तम्---ऽशृङ्गारश्च तैः प्रसभं सेव्यतेऽ ।

बालप्रिया

असाविति । अङ्गाङ्गिभाव इत्यर्थः । कार्यपदेन योगव्युत्पत्त्या विवक्षितमर्थं दर्शयन्विवृणोति---स्वल्पमात्रमित्यादि । बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः । अनेनेति । कार्यपदेनेत्यर्थः । कार्यान्तरैरित्यनेन विवक्षितं विवृणोति---आगर्भादित्यादि । ततोऽप्यूनव्याप्तीति । ततः पताकालक्षणार्थप्रकतेः । तैरित्यन्तेन कार्यान्तरैरित्यस्य विवरणं । उपसंहरति---इत्येवमित्यादि । उक्त इति । कार्यं कार्यान्तरैरित्याभ्यां बोधित इत्यर्थः । तथाविधे विषये इत्यस्योदाहरणं दर्शयति---यथा तापसेति ।
     सारार्थमाह--एवमित्यादि । अनेनेति । कार्यमित्यादिनेत्यर्थः । अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपितमिति सम्बन्धः । रसानामविरोधमुपपादयति---शृङ्गारेणेत्यादि । अविरोध इति । एकाश्रयत्वे विरोधाभाव इत्यर्थः । तदङ्गत्वं शृङ्गाराङ्गत्वं । समधिकरञ्जनोत्पादनेनेति ।


रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतर्योर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः । यथा---शृङ्गारबूभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते--


लोचनम्

तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यैरित्यर्थः । केवलं नायिकाविषयमौग्न्यं तत्र परिहर्तव्यं । असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वूराद्भुतयोः समावेशः । यथाह मुनिः--ऽवीरस्य चैव यत्कर्म सोऽद्भुतःऽ इति । वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् । रौद्रकरुणयोरपि मुनिनैवोक्तः----
ऽरौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसःऽ इति ।
     शृङ्गाराद्भुतयोरिति । यथा रत्नावल्यामैन्द्रजालिकदर्शने । शृङ्गारबीभत्सयोरिति । ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र कोऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वं । भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव ।। २३ ।।

बालप्रिया

स्मधिकरसोत्पादनेनेति च पाठः । शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः । तथात्वं पुरुषार्थत्वं । तेन शृङ्गारेण । उक्तमिति । मुनिनेति शेषः । विशेषमाह--केवलमिति । असम्भाव्येत्यादि । वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति । उक्त इति । अविरोध इति शेषः । अत्रैकालम्बनकत्वेनाविरोधो बोध्यः । रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् । ऽशृङ्गाराद्भुतयोरपीऽति अविरोध इति शेषः । बाध्यबाधकभावमुक्तं विवृणोति--ययोर्हीत्यादि । ययोरिति । शृङ्गारबीभत्साद्योरित्यर्थः । तत्र तयोः । उक्तार्थे हेतु दर्शयति--आलम्बनेत्यादि । उत्तिष्ठति प्रादुर्भवति । तत इति । आलम्बनादित्यर्थः । जुगुप्सेति । उत्तिष्ठतीत्यनुषङ्गः । इतीति हतौ । समनाश्रयत्वेनेति । एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः । तयोरिति । रतिजुगुप्सयोरित्यर्थः । अन्योन्येति । अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः । एवमेवेति । एकाश्रयत्वेनेत्यर्थः ।। २३ ।।


अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ।। २४ ।।
     अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषंन नेतव्यः । तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासम्भवात् । यथा---


लोचनम्

     अविरोधी विरोधी वेति । वाग्रहणस्यायमभिप्रायः---अङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदा तदविरुद्धोऽपि रसो निबद्धश्चोद्यावहः । अथ तु युक्त्या ङ्गिनि रसोऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ । विनिवेशनप्रकार एव त्ववधात्व्यमिति । अङ्गिनीति सप्तम्यनादरे । अङ्गिनं रसविशेषमनादृत्य परिपोषपरिहारे त्रीन्प्रकारानाह--तत्रेत्यादिना तृतीय इत्यन्तेन । ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यंन कर्तव्यमित्याशङ्क्याह--उत्कर्षसाम्य इति ।
एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः ।
स्नेहेन रणरसेन च भटस्य दोलायितं हृदयं ।।

बालप्रिया

     अयमिति । वक्ष्यमाण इत्यर्थः । अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः । तदविरुद्धोऽपीति । अङ्गिरसाविरुद्धोऽपीत्यर्थः । अङ्गेति । अङ्गत्वप्रापणेनेत्यर्थः । तदिति । तर्हि इत्यर्थः । अङ्गिनीति इति प्रतीकधारणं । सप्तमिति । अङ्गिनि रसान्तरे इत्यत्र सप्रमीत्यर्थः । अनादर इति । "षष्ठी चानादर" इति सूत्रानुशिष्टा सप्तमीत्यर्थः । रसान्तरपदविवरणम्--रसविशेषमिति । अनादृत्येत्यस्यैव विवरणम्--न्यक्कृत्येनति । इति वाच्य इति । तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्तव्यमिति वक्तव्ये सतीत्यर्थः । वृत्तौऽतयोरिऽति । अङ्गिनो रसस्य तदविरोधिनो रसन्तरस्य चेत्यर्थः । कत इति । एकतः एकस्मिन्देशे । अन्यतः अन्यस्मिन्देशे । डोलायितं सन्देहाकुलं ।
     ’कण्ठदि’ति कण्ठाच्छित्वा । हालं कण्ठादुद्धृत्य । मेखलाया गुणेनैव विषधरपति नेति रूपकं । ऽसन्ध्येऽति । सन्ध्याया नायिकात्वं गम्यते । तस्यां या अभ्यसूया तया हेतुना हसितः पशुपत्तिः सन्ध्यां सेवमानः परमेश्वरो यया सा । हृष्टा सन्तुष्टा श्लोकोऽथं प्रक्षिप्तः । उत्कर्षसाम्यं विवृणोति लोचने---रोदितीत्यादि । इत्यत इति ।


एकन्तो रुऐ पिआ अण्णन्तो समरतूरणिग्घोसो ।
णेहेण रणरसेण अ भडस्स दोलाइअं हिआं ।।
यथा वा--
कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती
कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन ।
मिथ्यामन्त्राभिजापस्फुरदघरपुटव्यञ्जिताव्यक्तहासा
देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ।।
  इत्यत्र ।
     अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः ।


लोचनम्

     इति च्छाया । रोदिति प्रियेत्यतो रत्युत्कर्षः । रसरतूर्येति भटस्येति चोत्साहोत्कर्षः । दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तं । एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत्; आधिकारिकेष्वितिवृत्तेषु त्रिवर्गफलसमप्राधान्यस्य सम्भवात् । तथाहि---रत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति । यथोक्तम्---ऽकवेः प्रयत्नान्नेतॄणां युक्तानाम्ऽ इत्मलमवान्तरेण बहुना ।
     एवं प्रथमं प्रकारं निरूप्य द्वितीयमाह---अङ्गीति । अनिवेशनमिति । अङ्गभूते

बालप्रिया

प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः । रत्युत्कर्ष इति । उक्त इति विपरिणामेन सम्बन्धः । उक्तः व्यञ्जितः । तयोरिति । रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः । साम्यमुक्तमिति । अत्र प्रकृतो रसो वीरः भटस्येत्युक्तबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधीहास्यस्समप्राधान्येन दर्शितः । एतदिति । द्वयोरुत्कर्षसाम्यमित्यर्थः । मुक्तकविषयमेवेति । मुक्तके एवेत्यर्थः । त्रिवर्गेति । त्रिवर्गरूपं यत्फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः । समप्राधान्यमेवेति । वीरशृङ्गारयोरिति शेषः ।
     कृत्रानिवेशनमित्यतः पूरयति---अङ्गभूतैति । असाविति । अङ्गभूतो रस इत्यर्थः ।


     अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य रसस्य कथं रसत्वभिति चेत्--उक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य


लोचनम्

रस इति शेषः । नन्वेवं नासौ परितुष्टो भवेदित्याशङ्क्य मतान्तरमाह--निवेशने वेति । अत एव वाग्रहणमुत्तरपक्षदार्ढ्यं सूचयति न विकल्पं । तथा चैक एवायं प्रकारः । अन्यथा तु द्वौ स्यातां । अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसन्धानं । यथा---ऽकोपात्कोमललोलऽ इति श्लोकेऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानं ।
     तृतीयं प्रकारमाह---अङ्गत्वेनेति । अत्र च तापसवत्सराजे वत्सराजस्य पझवतीविषयः सम्भोगशृङ्गार उदाहरणोकर्तव्यः । अन्येऽपीति । विभावानुभावानां चापि उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम्, कृतमपि चाङ्गिरसविभावानुभावैरुषबृंहणीयं । परिपोषिता अपि विरुद्धरसविभावानुभावा अङ्गत्वं प्रतिजागरयितव्या इत्यादि । स्वयं शक्यमुत्प्रेक्षितुं । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याह---विरोधिन

बालप्रिया

रतावङ्गत्वेनेति । उपनिबद्ध इत्यनेनास्य सम्बन्धः । अनुभावद्वारा प्रदर्शित इत्यर्थः । तत्रेति । क्रोधे इत्यर्थः । तद्व्यभिचारितयेति यावत् । उदाहरणीकर्तव्य इति । स तत्राङ्गमिति भावः । अन्येऽपीत्याद्युक्तं विवृणोति--विभावेत्यादि । विभावानुभावानामित्यस्य विशेषणम्--अङ्गिरसविरोधिनामिति । निवेशनमेव वेति । षष्ठ्यन्तयोरत्रानुषङ्गः । कृतमपीति । निवेशनमित्यनुषज्यते । अङ्गीति । अङ्गिरसस्य ये विभावानु भावाः तदेकरूपं सत्तदेकरूपतां सम्पाद्येत्यर्थः । बृहंणीयं पोषणीयं । अङ्गत्वं प्रतिजागरयितव्याः अङ्गतां नेतव्याः विरोध्यविरोधिसाधारणं प्रकारमिति । सम्भवन्तमिति शेषः । विरोधीति । विरोधिविषयः असाधारणश्च यो दोषपरिहारप्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः । सम्भवीति । अत्र पूरयति--प्रधानेत्यादि । वृत्तौऽएतच्चेऽत्यादि । बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः । केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्--रसानामित्यादि । मतमेतद्विवृणोति--उपकार्येत्यादि । अन्यथेति । स्वचमत्कारविश्रान्तत्वाभाव


यावान्परिपोषस्तावांस्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते । एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य वहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशेप्रबन्धेषु स्यादविरोधः । एतच्च सर्वं येषां रसो रसान्तरस व्यभिचारीभवति इति दर्शनं


लोचनम्

इति । सम्भवीति । प्रधानाविरोधित्वेनेति शेषः । एतच्चेति । उपकार्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात्; अन्यथा रसत्वायोगात्, तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकत्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्यात्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः ।
न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समनन्तरमेवोक्तं तदाह--अनभ्युपगच्छतापीति । शब्दमात्रेणासौ नाभ्युपगच्छति । अकाम एवाभ्युपगमयितव्य इति भावः । अन्यस्तु व्याचष्टे--एतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गित्वमिति । एतच्चासत्; एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः

बालप्रिया

इत्यर्थः । तदभाव इति । रसत्वाभाव इत्यर्थः । कथमङ्गाङ्गितेति । रसयोहङ्गाङ्गिभावः । कथमित्यर्थः । तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः । कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतच्चापेक्षिकमित्यादिग्रन्थो विवृतः । प्रकृष्टत्वं विवृणोति--भूय इत्यादि । अशक्यप्रतिक्षेपमित्यस्य विवरणम्---अभ्युपगन्तव्यमिति । अत्र हेतुमाह--इतिवृत्तेत्यादि । इतिवृत्तघटनायाः कथासङ्घटनस्य । एवमभ्युपगमे उपकार्योपकारकभावोऽप्यभ्युपगतो भवेदित्याह---भूय इत्यादि । सङ्गतिरिति । सम्बन्ध इत्यर्थः । तदिति । तदेत्यर्थः । न स्यादिति । सङ्गतिरित्यनुषज्यते । न च चमत्कारेति । चमत्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः । तदाहेति । तदभिप्रायेणाहेत्यर्थः । शब्देति । वचनमात्रेणेत्यर्थः । अभ्युपगमयितव्य इति । युक्त्येति शेषः । द्वितीयं मतमिति । मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः । रसानामित्यादि । किन्तु सास्थायिनामिति भावः । तत्रापीति । तन्मतेऽपीत्यर्थः । भूय इत्यादि । तथाच बह्वितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः । सर्वशब्देनेति । सर्वशब्दं प्रयुज्येत्यर्थः । उपसंहार इति । तन्मतेनोच्यते इत्युपसंहार इत्यर्थः । एकपक्षविषय इति । रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः । एतत्पक्षविषय


लोचनम्

मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सोऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन । येषामिति । भावाध्यायसमाप्तावस्ति श्लोकः---
बहूनां समवेतानां रूपं यस्य भवेद्बहु ।
स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः ।। इति ।
     तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायिव्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे ।
तथा च भागुरिरपि किं रसानामपि स्थायिसञ्चारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति ।
     अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानविभावकस्य निर्वेदस्य शान्ते ; व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्ष्या स्थायित्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थेऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहुनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो ससीकरणयोग्यः; शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिसञ्चारिभावेनाङ्गाङ्गितोक्तेति । अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु

बालप्रिया

इति च पाठः । स दुःश्लिष्ट इत्यपकर्षः ।
     बहुनामिति । समवेतानामात्मनिष्ठानां बहुनां भावानामिति शेषः । चित्तवृत्तिविशेषाणामित्यर्थः । मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् । रस स्थायीति । रसः स्थायीति छेदः । "खर्परे शरी"ति विसर्गलोपः । सः स्थायी रसो मन्तव्य इति योजना । शेषा इति । रसा इति विपरणामेनानुषङ्गः । उक्तमर्थं दर्शयन्नाह--तत्रेत्यादि । तत्रोक्तक्रमेण तस्मिन्श्लोके उक्तो यः क्रमस्तेन । रस्यमानतासमये इति । रस्यमानतायामपीति च पाठः । स्थायिव्यभिचारिभावस्येति । रसानामिति शेषः । तथोचेत्यादि । भागुरिरपि बाढमस्तीत्यम्युपगमेनैवावोचदित्यन्वयः ।
     ’मतान्तर’ इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयति---अन्ये त्वित्यादि । अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थेऽङ्क इत्यन्तं तृतीयं बोध्यं । उन्मादस्येति । वितर्काद्यपेक्षयेति शेषः । समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति । सः स्थायी रसश्च मन्तव्य इति योजना । स्थायीत्यस्य व्याख्यानम्--त्थायिभाव इति । रस इत्यस्य रसीकरणयोग्य इति । शेषा इति । अन्ये भावा इत्यर्थः । न त्वित्यादि । किन्तु स्थायिनामेवेति भावः । युक्तेति । उक्तेति च पाठः । षष्ठ्येत्यादि । रसस्य रसे रसं स्थायीति विग्रह इति भावः ।


तन्मतेनोच्यते । मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव ।
     एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते ।
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषोऽप्यदोषता ।। २५ ।।
     ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी । तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनोऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने


लोचनम्

गमिगाम्यादीनामिति समासं पठन्ति । तदाह--मतान्तरेऽपीति । रसशब्देनेति । ऽरसान्तरसमावेशः प्रस्तुतस्य रसस्य यःऽ इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः ।। २४ ।।
     अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयति---एवमिति । तमित्यविरोधोपायं । विरुद्धेति । विशेषणं हेतुगर्भं । यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः । तस्येति । तस्य विरोधिनोऽपि तथाकृतस्य तथानिबद्धस्य

बालप्रिया

आश्रितादिषु गम्यादीनामिति । द्वितीयया वेति सम्बन्धः । द्वितीयाश्रितेत्यादिसूत्रे "गम्यादीनामुपसंख्यान" मिति वार्तिकमनेन स्मारितम् ।। २४ ।।
     साधारणं प्रकारमिति । विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः । उपसंहरन्निति । अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः । असाधारणं विरोधिमात्रविषयकं । अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः । विरुद्धेतीति । विरुद्धैकाश्रय इतीत्यर्थः । विरुद्धपदं विवृणोति--स्थायीत्यादि । असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् । सः तथाविधः स्थायी । तस्येति । तत्पदार्थं विवृण्वन्नाह---तस्य विरोधिनोऽपीत्यादि । तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य । अस्यैव विवरणम्---तथानिबद्धस्येति ।


नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति । एतच्च मदीयेऽर्जुनचरितेऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितं ।
     एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितं । द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते--
एकाश्रयत्वे निर्देषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो वल्यङ्ग्यः सुमेधसा ।। २६ ।।
     यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तख्यवधानेन


लोचनम्

परिपुष्टतायाः प्रत्युत निर्देषता नायकोत्कर्षाधानात् । अपरिपोषणन्तु दोष एवेति यावत् । अपिशब्दो भिन्नक्रमः । एवमेव वृत्तावपि व्याख्यानात् । ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्, तेन विरोधी यथा---भयनोत्साहः, एकाश्रयत्वेऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः । प्रदर्शितमिति । ऽसमुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुप्लवोऽभवत्पुरे पुरन्दरद्विषाम्ऽ इत्यादिना ।। २५ ।।
     द्वितीयस्येति । नैरन्तर्यविरोधिनः । तदिति । निर्विरोधित्वं । एकाश्रयत्वेन

बालप्रिया

’पोषे अदोषतेऽ त्येतद्विवृणोति---परीत्यादि । गम्यमर्थमाह--अपरिपोषणन्त्वित्यादि । अपिशब्द इति । ऽपोषेऽप्यदोषतेऽत्यपिशब्द इत्यर्थः । व्याख्यानादिति । तस्य विरोधिनोऽवपीति व्याख्यानादित्यर्थः । एवं कारिकाव्याख्यानेनऽतत्रेऽत्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं भयेनोत्साह इति । ऽनैरन्तर्यविरोधीऽ त्येतद्विवृणोति---एकेत्यादि । एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः । निरन्तरत्वेनेत्यस्य विवरणम्--निर्व्यवधानत्वेनेति । समुत्थित इति । "श्रवेण तस्य तु ध्वनेर्विलुप्तलबन्धनमशेषदैत्ययोषितां श्लथीबभूव जीवितमि" त्युत्तरार्धं । किरीटिनोऽर्जुनस्य धनुर्ध्वनाविति सम्बन्धः । पुरन्दरद्विषामसुराणां । उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणेत्यादि ।। २५ ।।
     वृत्तौऽऐकाधिकरण्यविरोधिनऽ इत्यस्यऽअङ्गभावगमने निर्विरोधित्वऽमित्यनेन सम्बन्धः । कारिकायां । ऽएकाश्रयत्वे नैरन्तर्येऽइत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टे---एकाश्रयत्वेनेत्यादि । निर्देष इत्यस्य व्याख्यानम्---न विरोधीति ।


प्रबन्धे निवेशायितव्यः । यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ ।


लोचनम्

निमित्तेन यो निर्देषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयावरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः । प्रबन्ध इति बाहुल्यापेक्षं, मुक्तकेऽपि कदाचिदेवं भवेदपि । यद्वक्ष्यति---ऽएकवाक्यस्थयोरपिऽ इति । यथेति । तत्र हि--ऽरागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययःऽ इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकुत्य क्रमप्रसरसम्भावनाभिप्रायेण कविना निबद्धःऽअहो गीतमहो वादित्रम्ऽ इति । एतदर्थमेवऽव्यक्तिर्व्यञ्जनधातुनाऽ इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमितिऽनिर्देषदर्शनाः कन्यकाः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेनेऽति । अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेबरास्थिजालावलोकनादिवृत्तान्तः स

बालप्रिया

विरोधवानित्यस्य विवरणम्---विरोधमेतीति । उत्तरार्धं व्याचष्टे---स इत्यादि । प्रबन्ध इतीति । प्रबन्धे निवेशायितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः । यथा शान्तशृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोति---तत्रेत्यादि । इत्यादिना य उपक्षेपस्त स्मादित्यर्थः । परेति । परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः । शान्तो रस इति निबद्ध इत्यस्यापकर्षः । तस्येत्यादि । शृङ्गारः इत्यद्भुमन्तरीकृत्य निबद्ध इत्यन्वयः । क्रमेति । क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभप्रायस्तेनेत्यर्थः । इत्यादिनिबद्धमिति सम्बन्धः । इति चेति । निर्देषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः । चित्तवृत्तीति । चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते । तद्वचनमाह--पुरुषार्थेत्यादि । सांख्यकारिकायाः पूर्वार्धमिदं । "प्रकृतेर्विभुत्वयोगान्नटवद्य्ववतिष्ठते लिङम्" इत्युत्तरार्थं । निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन । ऽइदं लिङ्गंऽ सक्ष्मशरीरं । ऽनटवद्व्यवतिष्ठतेऽ यथा नटो विविधं रूपङ्गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति । किमर्थम्, तत्राह--ऽपुरुषार्थेऽति । पुरुषार्थफलकमित्यर्थः । तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यवहरतीति यावत् । कुतोऽस्यैंवविधो महिमेत्यत्राह---ऽप्रकृतेऽरित्यादि । इति तद्य्वाख्या ।


     शान्तश्च तृष्णाक्षयसुरवस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तम्---
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखं ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलां ।।


लोचनम्

मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणःऽसंसर्पद्भिः समन्तात्ऽ इत्यादि । काव्योपनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः ।
     ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्क्याह--शान्तश्चेति । तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव ।
     अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रसज्यप्रतषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पर्युदासे त्वस्मत्पक्ष एवायं ।

बालप्रिया

कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यं । निवेशित इथि । नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टोऽयं विषयः ।
     निवृत्तिरूपो निर्वेद इति । निवृत्तिरूपः प्रध्वंसहेतुः । निर्वेद इति । तत्त्वज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः । यद्वा---सर्वतो निवृत्तिरूप इति । सर्वस्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः । निवृत्तिर्नाम काचिच्चित्तवृत्तिः । तस्य स्थायिभूतस्येति । सुखस्येत्यन्तस्य विवरणं । रस्यमानताकृतो यः परिपोष इति सम्बन्धः । निवृत्तेति । निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भावस्तत्वं तस्य काले प्रसरकाले इति वा पाठः । सम्भाव्यते ज्ञायते ।
     शमः स्थायीति केचित् । तन्मतमाह--अन्य इति । सर्वेति । सर्वासां चित्तवृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः । तृष्णाक्षयशब्दार्थोऽप्ययमेवेति भावः । अस्येति । शान्तस्येत्यर्थः । सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्तीनामभावस्य विवक्षणेदोषं दर्शयन्नाह--तृष्णेत्यादि । तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधोऽत्यन्ताभावस्तद्रूपत्वे । सर्वचित्तवृत्तिप्रशमपदार्थस्येति शेषः । चेतोवृत्तित्वाभावेनेति । अभावरूपत्वादिति भावः । भावत्वायोगादिति । भावान्तर्भावासम्भवादित्यर्थः । पर्युदास इति । विवक्षिते इति शेषः । पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः । यथा अधर्मादिपदस्य धर्मवरोधिपापादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वञ्चित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी


लोचनम्

अन्ये तु---
स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते ।
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ।।
     इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षणा अनुपजातविशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षाद्दूरं । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानां । यथोक्तम्---ऽवीतरागजन्मादर्शनात्ऽ इति । प्रतीयत एवेति । मुनिनाप्यङ्गीक्रियत एवऽक्वचिच्छमःऽ इत्यादि । वदता । न च तदीया पर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् । ऽशृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तुऽतस्य प्रशान्तवाहिता संस्कारात् । तच्छिद्रेषु प्रत्ययान्तराण संस्कारेभ्यःऽ

बालप्रिया

चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् । अस्मत्पक्ष एवायमिति । निर्वेदरूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः ।
     स्वं स्वमिति । षष्ठाध्यायान्तिमभागस्थोऽयं श्लोकः । अस्मात्पूर्वोऽयं श्लोकः---
भावा विकारा रत्याद्याः शान्तस्तु प्रकृतर्मतः ।
विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ।। इति ।
     स्वमिति । स्वं स्वीयं । निमित्तं वनितादिरूपं । शान्तान्निर्विकारादन्तः- करणरूपात्प्रकृतेः । भावः रत्यादिः । अनुपेति । अनुपजातविशेषा बाह्यवनितादिविषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः । एतदिति । उक्तमतमित्यर्थः । नातीवेत्यादि । अस्मत्पक्षसन्निकृष्टमित्यर्थः । प्रागभावेति । पक्षस्यास्य सर्वचित्तवृतितिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्रध्वंसाभाव इति विशेष इत्यर्थः । युक्तश्चेत्यादि । तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः । यथोक्तमिति । सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः । न्यायसूत्रकृतेतिशेषः । वीतेति । तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रं । वीतरागस्य रागादिरहितस्य । जन्मनः अदर्शनात्यतो जन्म न भवति, तस्मादित्यर्थः । किन्तु सरागस्यैव जन्मेति भावः । आत्मनो नित्यत्वसाधकमिदं । प्रतीयत एवेत्येतदन्यथापि व्याचष्टे--मुनिनेत्यादि । वदता मुनिनेत्यन्वयः । शमपदमत्र योगेन निर्वेदपरमिति भावः । चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः । अतस्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाह---ने चेत्यादि । तदीयेति । शान्तसम्बन्धिनीत्यर्थः । पर्यन्तावस्था निरीहावस्था । अप्रतीयमानतेति । शान्तस्येति शेषः । फलभूमाविति । सुरतावस्थायामित्यर्थः । पूर्वभूमावित्यादि । पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टेवेति सम्बन्धः । चित्तस्य क्षिप्ताद्या


लोचनम्

इत सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव ।
     ननु न प्रतीयते नास्य विभावाः सन्तीत चेत्--न; प्रतीयत एव तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायी च दर्शितः । ननु तत्र हृदयसंवादाभावाद्रस्यमानतैव नोपपन्ना । क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तं ।
     ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणं शृङ्गारो न

बालप्रिया

नानावस्थाः, ता भूमय इत्युच्यन्ते । प्रशान्तेत्यादि । "तस्य प्रशान्तवाहितासंस्कारात्, तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः" इमे योगसूत्रे । अत्राद्यस्येयं भोजवृत्तिः-- "तस्य चेतसः उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृशप्रवाहपरिणाम चित्तं भवतीत्यर्थः" इति । सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे । अस्यापीयं भोजवृत्तिः---"तस्मिन्समाधौ स्थितस्य छिद्रेव्यन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि भवन्ति" इति । चित्राकारेति । विस्मयावहेत्यर्थः । राज्येत्यादि । चेष्टेति शेषः । अत्र समाधिकाले यमादिचेष्टा व्यत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः । जनकादेरिति । जनकमहाराजो महायोगीति प्रसिद्धिः । इतीति हेतौ । यमेति । यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भवादित्यर्थः । प्रतीयत एवेति । शान्तो रस इति शेषः ।
     शङ्कते---नन्वित्यादि । नन प्रतीयत इति । शान्त इति शेषः । कुत इत्यत्राह---नास्येत्यादि । समाधत्ते---नेति । के वा विमाबा इत्यत्राह---तस्येत्यादि । तस्य च विभावैर्भवितव्यमेवेत्यन्वयः । तानाह---प्राक्तनेत्यादि । प्राक्तनानां कुशलानां सत्कर्मणां परिपाकः तथा परमेश्वरानुग्रहः तथाध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु बीतरागेषु च परिशीलनं तदादिभिरित्यर्थः । उपसंहरति---इतीत्यादि । इयतैव उक्तप्रकारेणैव । शङ्कते--नन्विति । तत्र शान्ते । हृदयेति । प्रतिपत्तॄणामिति शेषः । समाधत्तं--क इति । सः हृदयसम्वादः उक्तमिति । वृत्तिकृतेति शेषः ।
     ऽयदि नामेऽत्यादिग्रन्थमवतारयति---नन्वित्यादि । प्रतीयत इति शान्त इति शेषः । विशेषमाह---सर्वस्येति । प्रतिबन्द्या उत्तरमाह---तर्हित्यादि । सोऽपि शृङ्गारोऽपि तदाहेति । तदभिप्रायेणाहेत्यर्थः । नन्वित्यादि । असौ धर्मप्रधानो


     यदि नाम सर्वजनानभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्य- । न च वीरे तस्यान्तर्भावः कर्तं युक्त- । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं


लोचनम्

श्लाध्य इति सोऽपि रसत्वाच्च्यवतामिति तदाह--यद नामेति । ननु धर्मप्रधानोऽसौ वीर एवेति सम्भावयमान आह--न चेति । तस्येति । वीरस्य । अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेतिर् । इहामयत्वनिरीहत्वाभ्यामत्यन्तविरद्धयोरपीति चशब्दार्थः । वीररौद्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानं रूपं च धर्मार्थकामार्जनोपयोगित्वं ।
     नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित्, शान्तस्यैवेदं नामान्तरकरणं । तथा हि मुनिः--
दानवीरं धर्मवीरं युद्धवीरं तथैव च ।
रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितं ।।

बालप्रिया

वीर एवेति सम्बन्धः । असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः । इतीत्यादि । इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः । वृत्तौ---ऽन चेऽत्यादि । ऽवीरेऽ धर्मवीरे । ऽतस्यऽ शान्तस्य न च युक्त इति सम्बन्धः । ऽतस्येऽति । वीरस्येत्यर्थः । ऽअभिमानमयत्वेन, गर्वमयत्वेन । इममर्थं विवृणोति लोचने--उत्साहो हीत्यादि । उत्साहः वीरस्थायी । एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः । तयोश्चेति चकारार्थमाह--इहेत्यादि । तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोति--वीररौद्रयोरित्यादि । धर्मेति । धर्मर्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः । अतस्तयोरैक्यं स्यादिति भावः । दयावीरादीनामित्यादिग्रन्थमवतारयति--नन्वित्यादि । एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे । दयावीर इत्यादि । दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः । दयावीर इत्यस्यानन्तरंऽकोऽभिधीयताऽमिति च पाठः । प्रतिवक्ति--नासावित्यादि । दयावीर इत्यनुषज्यते । असौ कश्चिन्नेति । धर्मवीरो दानवीरो वा नेत्यर्थः । तर्हि किमात्मक इत्यत्राह--शान्तस्यैवेत्यादि । इदं दयावीर इत्येतत् । शान्तस्यैव नामान्तरकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः । कुत मुनवचनं प्रमाणयति--तथेत्यादि । तथाहीति । दयावीरस्य शान्तान्तर्भावाद्धेतोरित्यर्थः त्रैविध्यमेवाभ्यधादित्यनेनास्य सम्बन्धः ।
     दानवीरमिति । त्रिविधसम्मितमिति । त्रैविध्येन विभक्तमित्यर्थः ।


परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः । दयावीरादीनां च चित्तवृत्तिवशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवमस्ति शान्तो रसः । तस्य चाविरुद्धरसव्यवधाने प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वं । यथा प्रदर्शिते विषये ।


लोचनम्

     इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् । तदाह--दयावीरादीनाञ्चेत्यादिग्रहणेन । विषयजुगुप्सारूपत्वाद्बीभत्सेऽन्तर्भावः शङ्क्यते । सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः । तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् । मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः । स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना ।। २६ ।।

बालप्रिया

आगमपुरस्सरमिति । ब्रह्मा प्राहेत्यक्तेरिति भावः । त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । ऽदयावीरादीनां चेऽ तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातोऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयं । यदि वा तथा ग्रन्थे पठनीयमिति बोध्यं । वृत्तौऽचित्तवृत्तिवशेषाणाऽमिति । चर्व्यमाणानामिति शेषः । दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः । ऽसर्वाकारम्ऽ इति क्रियाविशेषणं । सर्वथेत्यर्थः । ऽअहङ्काररहितत्वेनेऽति हेतौ तृतीया, रहितत्वे इति च पाठः । नायकस्येति शेषः । ऽइतरथाऽ अहङ्कारसहितत्वे । शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्सेऽन्तर्भाव इति केचित् । तन्मतं प्रसङ्गान्निराकरोति लोचने---विषयेत्यादि । विषयजुगुप्सारूपत्वादिति । शान्तस्येति शेषः । अस्येत्यपकर्षो वा । शङ्क्यत इति । कैश्चिदिति शेषः । वस्तुतो नैवमित्याह--सा त्वित्यादि । सा जुगुप्सा । अस्य शान्तस्य । तस्याः जुगुप्सायाः । शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह--मोक्षेत्यादि । स चेति । शान्तश्चेत्यर्थः । बह्वित्यादि । वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः ।। २६ ।।


एतदेव स्थिरीकर्तुमिदमुच्यते--
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ।। २७ ।।
     रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा---
भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ।।
सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।।
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीं ।
निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ।।


लोचनम्

     स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धोऽयमर्थ इति दर्शयति---भूरेण्विति । विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तं । स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति,

बालप्रिया

     अपिशब्देनेति । ऽएकवाक्यस्थयोरपीऽत्यपिशब्देनेत्यर्थः । वृत्तौ---ऽभूरेण्विऽत्यादि । इदं काव्यप्रकाशेऽप्युदाहृतं । वीराः पतितान्स्वदेहानपश्यन्नित सम्बन्धः । यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणं । ऽदीग्धान्ऽ व्याप्तान्ऽवासितेऽति । सुरभीकृतेत्यर्थः । ऽबाहुमध्यंऽ बक्षः । ऽक्रव्यभुजांऽ मांसाशिनां । चन्दनवारीणां सेको यत्र तादृशैः । ऽकल्पलतादुकूलैःऽ कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा--कल्पलता एव दुकूलानि तैः । ऽललनाःऽ स्वर्वेश्याः । लोचने---विशेषणैरिति । भूरेण्वित्यादिदेहविशेषणैरित्यर्थः । असम्भावनास्पदं स्वीयत्वसम्भावनाया अभावस्य निमित्तं । दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् । उक्तं व्यञ्जितं । ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात्; प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह--स्वेत्यादि । देहत्वाभिमानादिति । वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः ।


     इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी ।
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ ।। २८ ।।
     यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः; विशेषतस्तु शृङ्गारे । स हि रतपारिपोषात्मकत्वाद्रतेश्च


लोचनम्

अन्यथा विभिन्नविषयत्वात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना । तदाह--तदङ्गयोर्वेति । तयोरङ्गे तत्स्थायिभावावित्यर्थः । वीररसेति । ऽवीराः स्वदेहान्ऽ इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकतेति भावः ।। २७ ।।
     अन्यत्र चेति मुक्तकादौ । सहि शृङ्गारः सुकुमारतम इति सम्बन्धः । सुकुमारस्तावद्रसजातीयः

बालप्रिया

एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः । तादात्म्येति । प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः । तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः । ऽतदङ्गयोर्वेऽति ग्रन्थमवतारयति--नन्वित्यादि । वीर एवेति । साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः । तत्स्थायिभावाविति । शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः । इत्यादिनेति । वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः । उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः । अवगत्येत्यनन्तरं वीरो रस इति शेषः । वीरव्यवधानं विवृणोति--कर्तृकर्मणोरित्यादि । कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च । समस्तेत्यादि । अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः । इतीति हेतौ । भाव इति । अयमर्थः--ऽभूरेण्विऽत्यादिविशेषणार्थबोधे बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः । श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति ।। २७ ।।
     ऽप्रबन्धेऽन्यत्र चेऽत्यत्रान्यत्रपदं व्यापष्टे--मुक्तकादाविति । ऽसुकुमारतमो हि


स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते ।
अवधानातशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन्प्रमादो हि झटित्येवोपलक्ष्यते ।। २९ ।।
     तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान्प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः ।
  एवं च सति--
विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां दुष्यत ।। ३० ।।


लोचनम्

ततोऽपि करुणस्ततोऽपि शृङ्गार इति तमप्रत्ययः ।। २८-२९ ।।
     एवं चेति । यतोऽसौ सर्वसंवादीत्यर्थः । तदिति । शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गाराङ्गानां सम्बन्धी स्पर्शो न दुष्टः । तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया शृङ्गाराङ्गभावमुपागमन् । यथा ममैव स्तोत्रे---
त्वां चन्द्रचूडं सहसा स्पृशन्ती प्राणैश्वरं गाढवियोगतप्ता ।
सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे ।।

बालप्रिया

सऽ इति कारिकापाठाभिप्रायेण व्याचष्टे---स हीत्यादि । रसजातीय इति । रसत्वजातिमानित्यर्थः ।। २८-२९ ।।
     ’एवञ्चेऽत्येतत्व्याचष्टे--यत इति । शृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः । ऽविनेयानिऽत्याद्यर्थं व्याख्यास्यन्नादौ तद्विरुद्धेत्याद्युत्तरार्धं व्याचष्टे--तदित्यादि । भावार्थमाह--तयेत्यादि । रसान्तरेति । शान्तादीत्यर्थः । यया शृङ्गाराङ्गभावमुपागमन्निति । यया भङ्ग्या वर्णनया शृङ्गारविभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः । अत्रोदाहरणमाह--त्वामित्यादि । गाढवियोगेन गाढं गाढेन वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती । सा विषयान्तरसञ्चारिणी मे संवितन्तःकरणं तद्वृत्तिर्वात्वां स्पृशन्ती किञ्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने


     शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति । शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान्गृह्णन्ति । सदाचारोपदेशरूपा हि नाटकादिगोष्ठी


लोचनम्

     इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणं । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः । वाग्रहणेन पक्षान्तरमुच्यते । तदेव व्याचष्टे--न केवलमिति । वाशब्दस्यैतद्य्वाख्यानं । अविरोधलक्षणं परिपोषपरिहारादि पूर्वोक्तं । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्यवधाने नापि लभ्येते यथान्यैर्व्याख्याते । सुखमिति । रञ्जनापुरःसरमित्यर्थः । ननु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्क्याह--सदाचारेति ।

बालप्रिया

ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितं । अपिशब्द आपाततो विरोधं द्योतयति । विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानं । अनेन ध्येयमात्रविषयकज्ञानं दर्शितं । यद्वा--विलीयापि विलीयते द्रवीभूयापि अत्यन्तं द्रुता भवतीत्यर्थः । भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किञ्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः । अत्र संविदादौ विरहतप्तनायिकात्वादिप्रतीत्या शृङ्गारविभावत्वादिप्राप्तिः, तदाह--शृङ्गारभङ्ग्या निरूपणमिति । पूर्वार्धं व्याचष्टे--विनेयानित्यादि । एवकारस्य नञा सम्बन्ध इति दर्शयति---नैवेति । पक्षान्तरमिति । अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तेभ्यः पक्षेभ्योऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः । एतद्य्वाख्यानमिति । स न केवलमित्यादिव्याख्यानमित्यर्थः । अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टे---परिपोषेत्यादि । ऽविनेयानिऽत्यादिऽतदर्थमपि वेऽत्यन्तंऽविनेयानिऽत्यादिवृत्तेर्विवरणं,ऽस क्रियमाणऽ इत्यस्य विवरणंऽविरुद्धसमावेशऽ इति । फलितमाह--न केवलं पूर्वोक्तैः प्रकारेरिति । विरुद्धसमावेशो न दुष्यतीति शेषः । किन्त्वेवं क्रियमाणोऽपि न दुष्यतीति भावः । विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनति---न त्वित्यादि । नास्ते इत्यन्वयः । न भवतीत्यर्थः । व्यवधानेति । रसान्तरेण यद्व्यववधानमव्यवधानं वा तेनापीत्यर्थः । क्वचिल्लभ्यत इति । काव्यशोभा नेत्यनयोरनुषङ्गः । यथेत्यादि । तथेति पूर्वेण सम्बन्धः । अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा काव्यशोभार्थं वेति विकल्पपरं बोध्यं । वृत्तौऽविनेयानिऽत्याद्युक्तस्यैव विवरणम्---ऽशृङ्गारेऽत्यादि ।


विनेयजनहितार्थमेव मुनिभिरवतारिता ।
     किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी ।
ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितं ।।
     इत्यादिषु नास्ति रसविरोधदोषः ।


लोचनम्

मुनिभिरिति---भरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितं ।
     ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः । न; अस्ति प्रकारान्तरं, तदाह--किं चेति ।शोभातिशयमिति । अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः । यथोक्तम्---ऽकाव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराऽ इति । मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति

बालप्रिया

तत्र सुखमित्येतद्व्याचष्टे--रञ्जनेति । एतच्चेत्यादि । प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य । नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः । इतीति हेतौ ।
     किञ्चेत्यादिकमवतारयति---नन्वित्यादि । शृङ्गाराङ्गतेति । शृङ्गारविभावानुभावतेत्यर्थः । समाधत्ते--नेति । तदिति । प्रकारान्तरमित्यर्थः । शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे--अलङ्कारेत्यादि । ऽसत्यऽमित्यादि । सत्यमित्यर्धाङ्कीकारे । ऽरामाःऽ रमण्यः कामा इति च पाठःऽविभूतयःऽ ऐश्वर्याणि । ऽमत्तेऽति । मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष- स इव लोलमस्थिरं । ऽहीऽति प्रसिद्धौ । रामादीनां मनोरमत्वेऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वेऽपि तास्सर्वा निष्फला एवेति भावः । उक्तमर्थं लोचने विवृणोति--अत्रेत्यादि । सर्वस्यानित्यत्व इति । समस्तानित्यत्वे इति च पाठः । सर्वजीवितस्यास्थिरत्वे इत्यर्थः । न कृत इति सम्बन्धः । कस्यचिद्विभावस्य शान्तादिविभावस्य । शृङ्गारभङ्ग्या शृङ्गारविभावत्वयोजनेन । सत्यमितीति ।


विज्ञायेत्थं रसादीनामविरोधविरोधयोः ।
विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् ।। ३१ ।।
     इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति ।
     एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते--
वाच्यानां वाचकानां च यदौचित्येन योजनं ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ।। ३२ ।।


लोचनम्

परहृदयानुप्रवेशेनोक्तम्; न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान्गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः ।। ३.० ।।
     तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह--विज्ञायेत्थमिति ।। ३१ ।।
     रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति । तद्विषयस्येति । रसादिविषयस्य । तदिति

बालप्रिया

इत्यनेनेत्यर्थः । परेति । पराभिमतार्थाङ्कीकारेणेत्यर्थः । अलीकेति । अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः । यस्येति । जीवितस्येत्यर्थः । तत्र जीविते । तत्र लोलतायामुपमानतेति सम्बन्धः । तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः । सम्भाव्येति । सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः । तदुक्तेः फलमाह--प्रियेत्यादि । तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः । तत्प्रीत्या इति च पाठः । विनेय इति । व्युत्पाद्यो राजकुमारादिरित्यर्थः । तथा च यया कयापि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः ।। ३.० ।।
’विज्ञायेऽत्यादिकारिकामवतारयति---तदेतदित्यादि ।। ३.१ ।।
     रसादिष्वित्यस्य विवरणम्---रसादिविषये इति । ऽव्यञ्जकवाच्येऽत्यादिग्रन्थं


     वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनं ।
     एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह--
रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ।। ३३ ।।
     व्यवहारो हि वृत्तिरित्युच्यते । तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः । वाचकाश्रयाश्चोपनागरिकाद्याः । वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपिनाट्यस्य काव्यस्य च च्छायामावहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः । इतिवृत्तादि तु शरीरभूतमेव ।


लोचनम्

उपयोगित्वं मुख्यमिति । ऽआलोकार्थीऽ इत्यत्र यदुक्तं तदेवोपसंहृतं । महाकवेरिति सिद्धवत्फलनिरूपणं । एवं हि महाकवित्वं नान्यथेत्यर्थः । इतिवृत्तविशेषाणामिति । इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः--ऽविभावभावानुभावसञ्चार्यौचित्यचारुणः । विधिः कथाशरीरस्यऽ इत्यादिना । काव्यार्थीकृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः । एतच्च निर्णीतमाद्योद्द्योते--ऽकाव्यस्यात्मा स एवार्थःऽ इत्यत्रान्तरे ।। ३.२ ।।
     एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति । द्वयोरपि तयोरिति । वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः । जीवभूता इति । ऽवृत्तयः काव्यमातृकाःऽ इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयणोपदेशेन रसस्यैवजीवितत्वमुक्तं । भामहादिभिश्च--
स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटुभेषजं ।।

बालप्रिया

व्याचष्टे--व्यञ्जकानीत्यादि । आलोकार्थीत्यादि । आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः ।। ३.२ ।।


     अत्र केचिदाहुः--ऽगुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्ऽ इति । अत्रोच्यते--यदि रसादिमयमेव वाय्यं यथा गौरत्वमयं शरीरं । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम्; तथा चैतत्प्रतिपादितमेव प्रथमोद्द्योते ।


लोचनम्

     इत्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः । शरीरभूतमिति । ऽइतिवृत्तं हि नाट्यस्य शरीरंऽ इति मुनिः । नाट्यं च रस एवेत्युक्तं प्राक् ।
     गुणगुणिव्यवहार इति । अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः । न त्विति । क्रमस्यासंवेदनादिति भावः । प्रथमेति । ’शब्दार्थशासनज्ञानमात्रेणैव न वेद्यतेऽ इत्यादिना प्रतिपादितमदः ।

बालप्रिया

कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान्व्यवहारो यः, एता वृत्तयः एताः द्विवधाः स्थिताश्चेत्यन्वयः । लोचने---रसोपयोगजीवित इति । रसोपयोग एव जीवितं यस्य स इत्यर्थः । शेषं सर्वं स्पष्टं । ऽगुणगुणिव्यवहारऽ इत्यस्य व्याख्यानम्--धर्मधर्मिव्यवहार इति । अत्र हेतुं दर्शयति---अत्यन्तेत्यादि । गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः । अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः । न तु पृथग्भूतमित्यत्र हेतुमाह--क्रमस्यासंवेदनादिति । वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः । वृत्तौ---ऽयदीऽत्याद्यनुवादः । अत्र दृष्टान्तमाह--ऽयथेऽत्यादि । ऽगौरत्वमयं शरीरऽमिति गुणगुणिनोस्तादात्मयेन व्यवहारः । ऽएवं सतीऽति । वाच्यस्य रसादिमयत्वे सतीत्यर्थः । प्रतिभासेरन्नित्यनेनास्य सम्बन्धः । दृष्टान्तप्रदर्शनपूर्वकमाह---ऽयथेऽत्यादि । ऽनियमेनैव भासतऽ इति । द्रव्यप्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः । ऽतथेऽति । नियमेनैवेत्यस्यानुषङ्गः । ’प्रतिभासेरन्निऽति । यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः । अत्रेष्टापत्तिं परिहरति--ऽन चैवऽमिति । ऽस्यान्मतम्ऽ इति शङ्काद्योतकं । जात्यत्वमिवेति योजना । जात्यत्वमुत्कृष्टरत्नगतो


     स्यान्मतम्; रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यनां रसादिरूपत्वमिति । नैवम्; यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत । न चैवम्;


लोचनम्

     ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् । माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासेऽपि सर्वस्य नियमेन भातीत्याशङ्कते---स्यादिति । एतत्परिहरति---नैवमिति । एतदुक्तं भवति---अत्यन्तोन्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतं । उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् । रसादीनां चोन्मग्नतास्त्येवेत्येवं केचिदेतं ग्रन्थमनैषुः । अस्मद्गुरवस्त्वाहुः---अत्रोच्यत इत्यनेनेदमुच्यते--यदि रसादयो

बालप्रिया

जातिविशेषः । यता मालत्यां "जात्येन चन्द्रमणिनेव महीधरस्ये"ति । ऽप्रतिपत्तृविशेषतःऽ ज्ञातृविशेषेण कर्त्रा ।
     स्यादित्यादिग्रन्थमवतारयति लोचने---नन्वित्यादि । यदित्यादि । यत्गौरत्वादि । यस्य शरीरादेः । तत्गौरत्वादि । तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः । यत्र यत्र यद्धर्मत्वं तत्र प्रत्यक्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् । अनैकान्तिकमिति । व्यभिचारीत्यर्थः । कुत्र व्यभिचार इत्यत आह---माणिक्येत्यादि । तत्प्रतिभासे माणिक्यभाने । न भातीति । तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः । वृत्तौ---ऽयथेऽत्यादि । ऽजात्यत्वेनऽ जात्यत्वप्रकारेण । ऽभासमानेऽ प्रतिपत्तृविशेषगतसाक्षात्कारविषये । रत्नस्वरूपानतरिक्तत्वं रत्नादभिन्नत्वं । ऽतस्यऽ जात्यत्वस्य । ऽलक्ष्यतेऽ ज्ञायते । ऽविभावेऽति । विभावानुभावादरूपं यद्वाच्यं तस्मादव्यतरिक्तत्वामित्यर्थः । ऽन चैवम्ऽ इति । एवं न लक्ष्यते इत्यर्थः । कुत इत्यत्राह--ऽन हीऽत्यादि । न ह्यवगम इति सम्बन्धः । यत इत्यादि न चैवमित्यन्तस्य परिहारग्रन्थस्य भावमाह लोचने--एतदुक्तमित्यादि । अत्यन्तोन्मग्नस्वभावत्व इति । स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः । सतीत । इत्येतदिति शेषः । तद्धर्मत्वादित्यादि । तद्धर्मत्वादित्यस्य विज्ञेषणमित्यर्थः । कृतमिति । अभिमतमित्यर्थः । यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मग्नस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः । इत्थं च जात्यत्वेन व्यभिचार इत्याह---उन्मग्नेति । उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः । अत्यन्तलीनस्वभावत्वातनुन्मग्नस्वभावत्वात् । स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् । एतं ग्रन्थमित । यत इत्यादि न चैवमित्यन्तं ग्रन्थमित्यर्थः ।


न हि विभावानुभावव्यभिचारिण एव रसा इति कस्याचिदवगमः । अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमोऽवश्यम्भावी । स तु लाघवान्न प्रकाश्यतेऽइत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयःऽ इत्युक्तं ।


लोचनम्

वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा । न तावत्प्रथमः पक्षः, सर्वान्प्रति तथानवभासात् । नापि द्वितीयः, जात्यत्ववदनतिरिक्तत्वेनाप्रकाशनात् । एष च हेतुराद्येऽपि पक्षे सङ्गच्छत एव । तदाह---स्यान्मतमित्यादिना न चैवमित्यन्तेन । एतदेव समर्थयति---न हीति । अत एव चेति । यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् । स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् । यस्यापि प्रतीतिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतरित्येवमन्यत्र ।
     ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तं । तत्कल्पने च प्रमाणं नास्ति । अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य

बालप्रिया

स्बमतमाह--अस्मादित्यादि । तथानवभासादत्यन्तेनऽप्रतिभासेरन्न चैवम्ऽ इत्यन्तग्रन्थो विवृतः । अप्रकाशनादिति । अप्रकाशादित्यर्थः । आद्येऽपि पक्ष इति । रूपादिसदृशा वा इति पक्षेऽपीत्यर्थः । रूपादीनामनतिरिक्तत्वेन प्रकाशनादित भावः । इत्यन्तेनेति । इतीति शेषः । आहुरिति पूर्वेण सम्बन्धः । वृत्तावत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टे--यतो नेत्यादि । तत्प्रतीतौ रसप्रतीतौ । सर्वथेति । नेत्यस्यानुषङ्गः । नानुपयोगिनी उपयोगिन्येव । क्रमोऽवश्यंभावीत्यस्य विवरणम्--क्रमेणावश्यं भाव्यमिति । कुत इत्यत्राह---सहेति । उपकारायोगादिति । उपकार्योपकारकभावायोगादित्यर्थः । यस्यापीति । उक्तिः प्रागित्यनेन सम्बन्धः । तस्यापीति । मते इति शेषः । व्यपदेशिवत्वादिति । राहोश्शिर इत्यादिवद्भेग्रन्थमवतारयति । इतीति । इति व्यवहार इत्यर्थः ।
     ’ननु शब्द एवे’तादिप्रन्थमवतारयति---नन्वित्यादि । इत्युक्तमिति । तदुक्त्या क्रमोऽस्तीत्यावेदितमिति भावः । तत्कल्पन इति । क्रमकल्पन इत्यर्थः । रसप्रतीत्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः । कुतस्येत्युदयस्येत्यस्य विशेषणं । फलितमाह--ततश्चेत्यादि । सहैव युगपदेव । वचनेत्यादि । वचनवायापारो वाच्यार्थप्रतिपादनं ।


     ननु शब्द एव प्रकारणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया । न हि शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनं । तथा हि गीतादिशब्देभ्योऽपि रसाभिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः । अत्रापी ब्रूमः---प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकं । किं तु तद्य्वञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनं । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनं । अथ


लोचनम्

पदविरहितस्वरालापगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् । ततश्चैकयैव सामग्न्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिन्दिति तदाह--नन्विति । यत्रापि गीतशब्दानामर्थोऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् । न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाह---न चेति । तेषामिति गीतादिशब्दानां । आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । ऽयत्रार्थः शब्दो वाऽ इति ह्यवोचामेति भावः । न तर्हीति । ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया; सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यं । तदाह---अथेति । तदिदि वाचकशक्तिः ।

बालप्रिया

तदाहेति । उक्तामाशङ्कांऽनन्विऽत्यादिनाऽपरामर्शऽ इत्यन्तेन प्रदर्शयतीत्यर्थः । ऽन चेऽत्यादिग्रन्थमवतारयते--यत्रापीत्यादि । ऽअनुपयोगिनीऽत्यत्र हेतुमाह--ग्रामेत्यादि । अपेति । अपहस्तितः अनादृतः वाच्यानुसारः वाच्यर्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया । सेति । वाच्यप्रतीतिरित्यर्थः । ऽगीतादीनाऽमित्यत्रादिपदार्थमाह---आदीत्यादि । विलपितं विलापः "विलापोऽनर्थकं वचऽ इत्यमरः । वृत्तौऽतद्व्यञ्जकत्वम्ऽ इति । प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः । ऽतेषांऽ शब्दानां । ऽस्वरूपविशेषेऽति । शब्दस्वरूपविशेषेत्यर्थः । ऽवाचकेऽति । वाचकशक्तिरभिधा सैव निबन्धनं प्रयोजकं यस्य तत् । व्यक्तेरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः । ऽयेषाम्ऽ इति । तद्व्यञ्जकत्वमित्यनुषङ्गः । ऽतदिऽति व्यञ्जक्तवमित्यर्थः । ऽन तर्हीऽति । ततश्च व्यञ्जकत्वस्य वाचकशक्तिनिबन्धनत्वाभावे च । गीतवदिति । गीतेन तुल्यमित्यर्थः । न चैवं एवं न भवति च । इतीति हेतौ । वाच्यनिष्ठैव वाच्यविषयिकैव । प्रागत्यादि ।


तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव ।
     स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यद च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यव्च्छिन्नशब्दमात्रसाध्या रसादप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां


लोचनम्

वाच्यवाचकभावेति । सैव वाचकशक्तिरत्युच्यते ।
     एतदुक्तं भवति--मा भूद्वाच्यं रसादिव्यञ्जकम्; अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्यप्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तुक्वचच्छ्रुतेऽपि काव्येरसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्क्याह--यदि चेति । प्रकरणावगमो हि क उच्यते? किं वाक्यान्तरसहायत्वम्? अथ वाक्यान्तराणां सम्बन्धिवाच्यं । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्थावेदने रसोदयः ।

बालप्रिया

वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः । वृत्तौऽअथेऽति यदीत्यर्थे । ऽतन्निबन्धनऽमिति । सा निबन्धनं यस्य तदित्यर्थः । व्यञ्जकत्वमित्यनुषङ्गः । ऽतदिऽति । तर्हित्यर्थः । ऽस तु क्रमऽ इति । वाच्यप्रतीत्युत्तरकालत्वरूपः क्रमस्त्वित्यर्थः । व्यङ्ग्यप्रतीतेरित्यनुषङ्गः । तन्निबन्धनमित्यत्र तत्प्दं व्याचष्टे लोचने--वाचकशक्तिरिति । सैवेति । स एवेति । च पाठः । वाच्यवाचकभाव एवेत्यर्थः ।
     भावार्थमाह---एतदित्यादि । रसादिव्यञ्जकमिति । रसादिव्यक्तिजनकमित्यर्थः । तत्प्रतीतिरिति । रसादिप्रतीतिरत्यर्थः । तेनेति । शब्देनेत्यर्थः । तस्यां कर्तव्यायामिति । रसादिप्रतीताबुत्पादयितव्यायामित्यर्थः । इतीति हेतौ । नन्वित्यादि । गीतशब्दवदिति । गीतशब्दे इवेत्यर्थः । अत्रापि काव्यशब्देऽपि । नन्वेवं यत्र शब्दः श्रुतोऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आह--यत्त्वित्यादि । यत्तु यत्र । इत्याशङ्क्याहेति । इति शङ्कापूर्वकं समाधानं भवेदित्यन्तग्रन्थेनाहेत्यर्थः । वृत्तौ शब्दमात्रसाध्येत्यत्रत्यमात्रपदार्थविवरणम्---ऽवाच्यप्रतीतिमन्तरेणैवेऽति । ऽतदवधारितेऽति । तत्तर्हि । अवधारितं ज्ञातं प्रकरणं यैस्तेषां । ऽवाच्येऽत्यादि । तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः । ऽअसौऽरसादिप्रतीतिः । लोचने विवृणोति--प्रकरणेत्यादि । प्रकरणावगमः अवगम्यः प्रकरणपदार्थः । वाक्येति । वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वान्तरमित्यर्थः ।


काव्यमात्रश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः, उपयोगे वा न सहभावः । येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावी


लोचनम्

स्वयमिति । प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवतीं वाच्यप्रतीतिमपह्नुत्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितौ मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः ।
     नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम्, सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षणमित्याशङ्क्याह--सहेति । एवं ह्युपयोग इति अनुपकारके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः । उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याह---येषामिति । तद्दृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां समर्थयिष्याम इति भावः ।

बालप्रिया

प्रकृतवाक्यस्येति शेषः । अथेति प्रश्ने । वाक्यान्तराणामित्यादि । वाक्यान्तरतद्वाच्यमित्यर्थः । उभयेति । वाक्यान्तरतद्वाच्योभयेत्यर्थः । प्रकृतवाक्यार्थवेदन इति । प्रकृतवाक्यघटकतत्तत्पदार्थनवगम इत्यर्थः । वाच्यवाचकभावाव्युत्पत्तिमुपपादयति--प्रकरणमात्रमित्यादि । मात्रशब्देन वाच्यस्य व्यवच्छेदः । येषामिति । केषाञ्चित्प्रतिपत्तॄणामित्यर्थः । व्याख्यातमिति । बोधितमित्यर्थः । ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषोऽपि सहकारी तदभावादेव वाच्यप्रतीतिविरहकाले रसादेरप्रतीतिरिति शङ्कां परिहरति--न चेत्यादि । न च पुष्णित इति सम्बन्धः । अन्वयेति । वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वयव्यतिरेकशालिनीमित्यर्थः । शरणत्वेनेति । प्रयोजकत्वेनेत्यर्थः । रसप्रतीतिपदभावयोरिति शेषः ।
     नन्वित्यादि । उपयोग इति । रसादिप्रतीतिं प्रतीति शेषः । क्रमाश्रयेणेति । वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यरूपक्रमाश्रयेणेत्यर्थः । तर्हि उपयोगः क इत्यत्राह--सहेति । तत्कीदृशमित्याङ्क्याह--एकेति । वाच्यप्रतीतेः रसादिप्रत्यायकसामग्न्यधीनत्वरूपो रसादिसहभाव इति भावः । उपयागाः उपयोगपदार्थः । आशङ्क्येति । आपाततश्शङ्कित्वेत्यर्थः । सहभावे चेत्यादिग्रन्थस्य भावमाह--एवं हीत्यादि । अनुपकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः । मात्रपदार्थं विवृणोति--वस्त्वित्यादि । वस्तु उपकारकत्वरूपस्तदर्थः । पूर्वभावितेति । पूर्वकालवृत्तित्वमित्यर्थः । क्रम इत्यन्तग्रन्थस्य भावमाह--त्वद्दृष्टान्तेनेत्यादि । त्वद्दृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयति---नन्वित्यादि । शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः ।


     क्रमः । तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते ।


लोचनम्

ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्क्याह--तत्त्विति । क्रियापौर्वापर्यमत्यनेन क्रमस्य स्वरूपमाह--क्रियेते इति । क्रिये वाच्यव्यङ्ग्यप्रतीति यदि वाभिधाव्यापारो व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते । क्वेत्याग--रसादौ विषये । कीदृशि? अभिधेयान्तरात्तदभिधेयविशेषाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्कमेणेत्युक्तं । तथा वाच्येनाविरोधिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भं हेतुमाह--आशुभाविनीष्विति । अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणानिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम्, तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या ।
     एतदुक्तं भवति---यतो गुणवति काव्येऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते । ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आह--आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन्भावयन्ति

बालप्रिया

शब्दजन्यक्रियेत्यर्थः । क्रियापदार्थमाह--क्रियेते इत्यादि । ते के इत्यत्राह---वाच्येति । शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाह--यदिवेत्यादि । अन्वयं दर्शयति--तयोरित्यादि । तयोः क्रिययोः । अत्र वाच्यव्यङ्ग्यप्रतीतिगतं पौर्वापर्यं तद्य्वापारयोरारोपितं बोध्यं । रसादौ विषये इति । तथाच वाच्यप्रतीतेः रसादिरूपव्यङ्ग्यप्रतीतेश्चेत्यर्थः । अभिधेयविशेषादिति । तत्तद्वाच्यार्थविशेषादित्यर्थः । फलितमाह---सर्वथेत्यादि । अनभिधेये अभिधेयभिन्ने । अनेनेति । अनभिधेयत्वकथनेनेत्यर्थः । इत्युक्तमिति । इति दर्शितमित्यर्थः । लक्ष्यत एवेति । यथा "भ्रम धार्मिके"त्यादौ । इतीति । इत्याकाङ्क्षायामित्यर्थः । निमित्तसप्तमीति । "यस्य च भावेने"ति सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः । हेत्वन्तरेति । अनन्यसाध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः । अनन्येत्यादिकं व्याचष्टे--घटना इत्यादि । कर्मधारयाभिप्रायेण विग्रहमाह--ताश्चेत्यादि । अनन्यदित्यस्य व्याख्यानम्--तदेवेति । तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः । उक्तमेव विवृणोति--न हीत्यादि । ओजोघटनया करुणादिप्रतीतिर्न हि साध्येत्यन्वयः किन्तु वीरादिप्रतीतिरेवेति भावः ।
     उक्तस्य भावमाह--एतदित्यादि । असङ्कीर्णविषयतयेति । घटनान्तरासङ्कीर्णस्वविषयकत्वेनेत्यर्थः । आशुभाविनीष्वित्येतद्व्याचष्टे--वाच्येत्यादि । ता इति ।


लोचनम्

तदास्वादं विदधतीत्यर्थः । एतदुक्तं भवति--सङ्घटनाव्यङ्ग्यत्वाद्रसादीनामनुपयुक्तेऽप्यर्थविज्ञाने पूर्वामेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तोऽपि पश्चादुत्पन्नत्वेन न भाति । अभ्यस्ते हि विषयेऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते । अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितत्वाद्व्याप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति, झटित्युत्पन्नेहि धूमज्ञाने तद्व्याप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ

बालप्रिया

घटना इत्यर्थः । रसादीनित्यादेर्विवरणम्---तदास्वादमित्यादि । तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोति---एतदित्यादि । सङ्घटनाव्यङ्ग्यत्वादिति । अर्थज्ञानोपयोगं विनापि सङ्घटनया व्यङ्ग्यत्वादत्यर्थः । पूर्वमेव वाच्यार्थज्ञानात्प्रागेव । उचितेति । अभ्यस्तेत्यर्थः । आसूत्रितरः इषत्स्फुरितः । तेनेत्यस्य न भातीत्यनेनान्वयः । वाच्येति । वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तोऽपि विशिष्टोऽपि; परिस्फुटास्वादः युक्तोऽपीति च पाठः । पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन । न भातीति । सहृदयानामिति शेषः । अभ्यास इत्यादि । "अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तरि"ति न्यायभाष्ये । प्रणिधानेत्यादि । "सूस्मूर्षया मनसो धारणं प्रणिधान"मिति न्यायभाष्यं । धारणमेकाग्रीकरणं । प्रणिधानादिनेत्यादिपदेन "प्रणिधाननिबन्धाभ्यासलिङ्गे"त्यादिन्यायसूत्रोक्तलिङ्गादीनां ग्रहणं । विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः । बलवत्वादिति । झटित्युद्बोधकसमवधानरूपदार्ढ्यवत्वादित्यर्थः । प्रबुसुत्सुतयेति । स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः । कूलं पिपतिषतीत्यादिवत्प्रयोगः । अभ्यस्त इत्यादिना समान्यत उक्तं विशिष्य दर्शयति--एवमित्यादि । इत्येवं व्याप्तेरित्यन्वयः । हृदयस्थितत्वादिति । संस्काररूपेणान्तः करणे वर्तमानत्वादित्यर्थः । पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः । मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः । उपयोगीति । वह्न्याद्यनुमिताविति शेषः । इतीति हेतौ । परामर्शेति । परामर्शस्थानीयं भवतीस्पष्टमिदं मतं । झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः । तद्य्वाप्तीति । धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकुते सतीत्यर्थः । तदित्यादि । ताभ्यां धूमज्ञानव्याप्तिस्मृतिभ्यां विजातीयं यत्प्रणिधानानुकरणादिना प्रणिधानकरणादिना प्रतीत्यन्तरमालोचनरूपं


     क्वचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्ग्यप्रतीतिषु । तत्रापि कथमिति चेदुच्यते--अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावदभिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीति तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यं । यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्य्धर्थमुदाहृतामु गाथासु । तथाविधे च विषये वाच्यव्यङ्ग्येयोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुं । शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ---
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु


लोचनम्

क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति ।
     चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे--तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽनन्यसाध्या शब्दव्यापारैकजन्येति । न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना ।
     यत्र तु सङ्घटनाव्यङ्ग्यत्वे नास्ति तत्र लक्ष्यत एवेत्याह--क्वचित्त्विति । तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कते---तत्रापीति । स्फुटमेवेति ।
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ।।
इति हि पूर्वं वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः । गाथास्विति ।

बालप्रिया

तस्य योऽनुप्रवेशः तस्य विरहादभावादित्यर्थः । आशुभाविन्यां झटिति भवन्त्यां । अग्निप्रतीतौ पर्वतादौ वह्रेरनुमित्तौ । क्रम इति । व्याप्तिस्मृतिसहकृतस्य धूमज्ञानस्येति शेषः । उपसंहरति--तद्वदिति । अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यं । वाच्याविरोधितेत्याद्युवत्या गम्यमर्थमाह--यदीत्यादि ।
     अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाह--तस्येत्यादि । अर्थसतत्त्वमिति । अर्थस्य सङ्गतत्वमित्यर्थः । स्फुटमेव पौर्वापर्यमित्येतदुपपादयति---अविवक्षितेत्यादि । इति हि पूर्वमुक्तं वर्णसङ्घटनादिकमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः ।


     इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचङ्कपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्ग्यालङ्कारप्रतीत्यो । पौर्वापर्यं ।
     पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्येऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिदेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यं ।


लोचनम्

लोचमम्ऽभम धम्मिअऽ इत्यादिकासु । ताश्च तत्रैव व्याख्याताः । शाब्द्यामिति । शाब्द्यामपीत्यर्थः । उपमावाचकं यथेवादि । अर्थसामर्थ्यादिति । वाक्यार्थसामर्थ्यादिति यावत् ।
     एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयति---पदप्रकाशेति । विशेषणपदस्येति । जड इत्यस्य । योजकमिति । कूप इति च अहमिति चोभयसमानाधिकरणतया संवलनं । अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः । ये प्रतीति तयोः पौर्वापर्यं क्रमः । सुस्थितं सुलक्षितमितयर्थः । मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति ।

बालप्रिया

येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः । शाब्द्यामपीति । अभिधया शब्दजन्यामपीत्यर्थः । अपिशब्देनाप्रकृतार्थस्य व्यङ्ग्यत्वपक्षः सूच्यते । उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोति---उपमेत्यादि । वृत्तौऽआक्षिप्तेऽति । उत्पादितेत्यर्थः । ऽअभिधेयेऽति । अभिधेयस्य व्यङ्ग्यालङ्कारस्य च ये प्रतीती तयोरित्यर्थः । द्वितीयार्थोऽप्यभिधेयः तदुपमामात्रं व्यङ्ग्यमिति मताभिप्रायेणेदम्, अनुपदं वक्ष्यमाणस्थलेऽप्येवं बोध्यं ।
     लोचने वृत्तानुवादपूर्वकमवतारयति---एवमित्यादि । पदप्रकाशमिति । शब्दशक्तिमूलमित्यनुषङ्गः । प्रातुं धनैरित्याद्युक्तमुदाहरणं मनसिकृत्य व्याचष्टे---जड इत्यस्येति । योजनशब्दार्थमाह--कूप इत्यादि । इति चोभयेति । कूपाहम्पदार्थोभयेत्यर्थः । संवलनं सम्मिश्रणं । वृत्तौऽअशाब्दमपीऽति । योजकशब्दाप्रतिपाद्यमपीत्यर्थः । अर्थाद्व्यञ्जनात् । ऽअवस्थितम्ऽ प्रतिपत्तिविषयभूतं । अभिधेयेत्यादिकं व्याचष्टे--अभिधेयमित्यादि ।अत्राभिधेयालङ्कारोदीपकम्, जडत्वस्योभयत्रान्वयात् । तत्सामर्थ्यक्षिप्ता चोपमा । अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः । अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनुरोधेन व्याचष्टे--सुलक्षितमिति । मात्रग्रहणेनेति । अलङ्कारमात्रेत्यत्रत्यमात्रपदेनेत्यर्थः ।


आर्थ्यपि च प्रतिपत्तिस्यथाविदे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते । अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः । तत्राविवक्षितवाच्यत्वादेव वाच्येव सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव


लोचनम्

नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्याशङ्क्याह---आर्थ्यपीति । नात्र विरोधः कश्चिदिति भावः । एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते । स्वविषयेति । अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः । विचारो न कृत इति । नामधेयनिरूपणद्वारेणेति शेषः । सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्यादीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति--तस्मादिति । अभिधानस्य

बालप्रिया

रसप्रतीतिरिति । रसस्य भावस्य वा प्रतीतिरित्यर्थः । तत्रापीति । उक्तशब्दशक्तिमूलस्थलेऽपीत्यर्थः । प्रातुमित्यादौ निर्वेदो व्यङ्ग्यः । नात्रेत्यादि । उभायर्थोत्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः । एवं विवक्षितान्यपरवाच्ये व्यङ्ग्यव्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्ग्यव्यञ्जकयोः क्रमोऽस्तीति दर्शयितुमाह--वृत्तौऽअविवक्षितेऽत्यादि । ऽनिःश्वासान्धऽ इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमुख्यमित्येतद्व्याचष्टे---अन्धशब्दादेरित्यादि । विषयः वाच्यार्थः । अनादर इति । वाच्यार्थस्य बाधितत्वात्परित्यागैत्यर्थः । वृत्तौऽअर्थान्तरेऽति । व्यङ्ग्येत्यर्थः । ऽक्रमऽ इति । वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः । ऽतत्राविवक्षितवाच्यत्वादिऽति । अविवक्षितवाध्यध्वनिस्थले वाच्यस्याविवक्षतत्वादित्यर्थः । ऽक्रमेऽति । क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्ग्यार्थप्रतीत्योःक्रमस्य विचार इत्यर्थः । न कृत इत्यत्र पूरयति लोचने--नामेत्यादि । भावमाह--सहेत्यादि । अत्रेति । अविवक्षितवाच्यध्वनावित्यर्थः । ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्यप्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः । तदिदमसङ्गमित्यतस्तद्भन्थमवतारयति---एवं रसादय इत्यादि । उपनागरकाद्यानां च वृत्तीनामिति सम्बन्धः । रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाह---सर्वस्येत्यादिना । प्रस्तुतमुपक्रान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः । इत्येतदिति । प्रसङ्गागतं क्रमविचारमित्यर्थः । वाच्यव्यङ्ग्यप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वादभिधानाभिधयप्रतीतिवदिति


वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते ।
     तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात्---किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम्, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्य्धधीनं व्यङ्ग्यत्वम्, व्यङ्ग्यापेक्षया च व्यञ्जकत्वासिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानं । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य


लोचनम्

शब्दरूपस्य पूर्वं प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्र भवान्---
ऽविषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यतेऽ इत्यादि ।
     अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयतेऽ इत्यत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वात्क्रमो न लक्ष्येतापि ।
     उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाह--तदेवमिति । कश्चिदिति । मीमांसकादिः । किमिदमिति । वक्ष्यमाणश्चोदकस्याभिप्रायः ।

बालप्रिया

वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टे--अभिधानस्येत्यादि । यदाहेति । यस्मादाहेत्यर्थः । विषयत्वमित्यादि । विषयत्वं श्रावणादिज्ञानविषयत्वं । अनापन्नैः अज्ञातैरित्यर्थः । न प्रकाश्यते किन्तु ज्ञातैरेवेत्यर्थः । इत्यादीत्यादिपदेन सूचितेषु किञ्चित्पद्यार्द्धमपि दर्शयति---अत इत्यादि । अत इति । यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः । अनिर्ज्ञातरूपत्वादिति । श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः । किमाहेत्यभिधीयत इति । भवान्किं वक्तीति पृच्छ्यते इत्यर्थः । शब्दस्य तदर्शस्य च जिज्ञासयेति भावः । प्रसङ्गादाह---अत्रापीत्यादि । अत्रापि अभिधानाभिधेयप्रतीत्योरपि । अविनाभाववदविनाभावस्येव । समयस्य तत्तदर्थे तत्तत्पदसङ्केतस्य । न लक्ष्येतापि क्वचिदलक्ष्योऽपि भवति ।
     ’तदेवऽमित्यादिऽनिरूपितेष्वि’त्यन्तमनुपयोगि, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयति---उद्योतारम्भ इत्यादिना । प्रघट्टकेन प्रकरणेन । किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुर्नोक्त इत्यत आह--वक्ष्यमाण इति । अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः । चोदकस्य चोद्यवादिनः । वृत्तौऽव्यङ्ग्याथप्रकाशनऽमिति । व्यङ्ग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः । अस्यानन्तरं चेदिति शेषः । निषेधति--ऽन हीऽत्यादि । शब्दस्येति शेषः । शब्दस्य


सिद्धिः प्रागेव प्रतिपादिता तत्सद्य्धधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः । सत्यमेवैतत्; प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधान्येनानवस्थानं


लोचनम्

प्रागेवेति । प्रथमोद्योते अभाववादनिराकरणे । अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः । तदाह--तत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थः, तस्य यदि व्यङ्य इति नाम कृतम्, वाच्य इत्यपि कस्मान्न क्रियते? व्यङ्ग्य इति वा वाच्याभिमतस्यापि कस्मान्न क्रियते? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वं । अभिधा

बालप्रिया

व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं चऽन हिऽस्वतो न भवति हि । हीति । प्रसिद्धौ । अत इति शेषः ।अतः परिशेषादित्यर्थः । व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यापेक्षया व्यञ्जकत्वसिद्धिश्च । ऽइतीऽति । इत्यतो हेतोरित्यर्थः । ऽअव्यवस्थानं, न व्यवस्थितिः । यद्वा--न हीत्यस्य पूर्वेण सम्बन्धः । व्यञ्जकत्वं शब्दस्यैवेति सूचयतुं व्यङ्ग्यत्वं चार्थस्येत्युक्तं । तथा च यतोऽर्थस्य व्यङ्ग्यत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्ग्यार्थप्रकाशनं न हीति सम्बन्धः । अत्र हेतुमाह--ऽव्यञ्जकत्वेऽत्यादि । व्यञ्जकत्वसिद्ध्यधीनमित्यस्यानन्तरं व्यङ्ग्यत्वमिति पाठाभावे त्वेवं योजना--व्यञ्जकत्वं व्यङ्ग्यार्थप्रकाशनं न हि ।कुत इत्यत्राहऽव्यङ्ग्यत्वम्ऽ इत्यादिति । ऽनन्विऽत्यादि सिद्धान्तिनः समाधानग्रन्थः । विस्मरणमाशङ्क्य तत्रत्यं प्रागिति पदं व्याचष्टे लोचने---प्रथमेत्यादि । फलितमाह--अतश्चेत्यादि । चकारोऽवधारणे अत इत्यनेन परामृष्टं हेतुमाह--हेत्वन्तरैरिति । तदाहेति । तस्मादाहेत्यर्थः । वृत्तौ--ऽतत्सिद्ध्यधीनेऽति । व्यङ्ग्यसिध्यधीनेत्यर्थः । ऽसत्यम्ऽ इत्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षीऽस त्विऽत्यादिना दूषणमभिहितवांस्तं ग्रन्थं व्याचष्टे--अस्त्वसावित्यादिना । स त्वर्थ इत्यस्य व्याख्यानम्--असौ द्वितीयोऽर्थ इति । व्यङ्ग्यतयैवेत्येवकारं द्विधा योजयनू व्याचष्टे--तस्येत्यादिना । न क्रियत इति । अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्योन्याश्रय एव पर्यवस्येदिति भावः । यत्र चेत्यादिना व्यङ्ग्यत्वविशिष्टार्थस्याभिमतस्यासिद्धिरूपं दूषणान्तरमुच्यते तद्भन्थमवतारयति--अवगम्यमानत्वेनेत्यादिना । अवगम्यमानत्वेन शब्दावगम्यमानत्वेन । शब्दार्थत्वमिति । तथा च शब्दावगम्यत्वं वाच्यत्वमित्यर्थः । तदेवेति । यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः । अर्थावगमकत्वमेवेति यावत् । अस्त्वेवं ततः किमत आह--अभिधा हीत्यादि । अभिधा वाचकत्वान्तर्गता वचनलक्षणा । यत्पर्यन्तेति । योऽर्थः पर्यन्तो यस्याः


तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापारान्तरकल्पनया? तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः । या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः ।


लोचनम्

हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम्, तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तं । तदाह--यत्र चेति । तत्प्रकाशिन इति । तद्व्यङ्ग्याभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्येति । उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकरं वैयाकरणं च पूर्वपक्षं सूचयति । भाट्टमते हि---
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकं ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनं ।।

बालप्रिया

सेत्यर्थः । तत्रैव पर्यन्तीभूततदर्थ एव । नन्वस्तु पर्यन्तीभूतार्थं प्रति वाचकत्वं, ततः किमत आह--तत्पर्यन्तत्यादि । तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् । तस्मिन्निति । व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः । उक्तस्य दूषणात्व प्रकटयन्फलितमाह--इतीत्यादि । इतीति हेतौ । मूर्धाभिषिक्तं प्रधानं रसादिलक्षणं । रूवं स्वरूपं । तत्रैवेति । एवकारोऽभिधाव्यापारेणेत्यनेन सम्बन्धाति । भवितुं युक्तमिति । अतो व्यञ्जकत्वं नाममात्रमिति भावः । वृत्तौऽयत्र चेऽत्यादि । यत्र काव्यादौ । ऽप्राधान्येनावस्थानऽमिति । तात्पर्यविषयतया अर्थस्यावस्थानमित्यर्थः । ऽतत्रऽ काव्यादौ । ऽअसौऽ प्राधान्येनावस्थितोऽर्थः । लोचने--तदित्यादि । अवश्यमिति । अन्यथा काव्यचारुत्वं न सिध्येदिति भावः । इत्यनेन साधारणयोक्त्येति । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः । तन्मतत्रयं क्रमेणोपन्यस्यति--भाट्टमते हीत्यादि । वाक्यार्थमितये इत्यादि । तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्यां स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातं । यथान्नपाकार्थं



     अत्रोच्यते---यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः; यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः ।


लोचनम्

     इति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्धो व्यापारो निमित्तिनि वाक्यार्थे, पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तु सोऽपारमार्थिक इति विशेषः । एतच्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मत्रयं पूर्वपक्षे योज्यं ।
     अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः । वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थेऽर्थान्तरे च क्रमेणेति विषयतः । ननु तस्माच्चदसौ गम्यतेऽर्थः कथं तर्ह्युच्यतेऽर्थान्तरमिति । नो चेत्स तस्य न कश्चिदिति को विषयार्थं

बालप्रिया

प्रवृत्तानां काष्ठानां ज्वलनं । अतः पदानां वाक्यार्थमितिपर्यन्त एवाभिधाव्यापारो यथा काष्ठव्यापारः पाकान्त इत्यर्थः । इतीति । इत्युक्तनयेनेत्यर्थः । शब्दावगतैरत । वाक्यगतपदावगतैरत्यर्थः । स एवेति । एवकारेण पदार्थव्यावृत्तिः पदार्थप्रतीतेरुपायमात्रत्वेन तस्यातात्पर्यविषयत्वात् । व्यापार इति । वाक्यात्मकपदानामिति शेषः । निमित्तिनीति । नैमित्तिके कार्यरूपे इत्यर्थः । वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धेऽपि वैयाकरणमताद्विशेषं दर्शयितुमाह--पदार्थानान्त्विति । उत्पत्त्यपेक्ष्या पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यं । सोऽपारमार्थिक इति । अविद्यात्मकत्वादपारमार्थिक इत्यर्थः । सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाह---तदेतदिदि । योज्यमिति । अन्यथा निर्मूलत्वप्रसङ्गादिति भावः ।
     'उच्यते' इत्यत्र पूरयति--सिद्धान्त इति । यत्रेत्यादिवृत्तिग्रन्थेनाभिहितौ स्वरूपविषयभेदौ स्फुटयति--वाचकत्वमित्यादि । विषयत इति । भेद इत्यनुषज्यते । समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः । ऽन च स्वपरेऽत्यादिग्रन्थमवतारयति--नन्वित्यादि । तस्मादिति । यस्मादभिधेयस्यार्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः । असौ व्यङ्ग्यत्वेनाभिमतः । ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आह--नो चेदित्यादि । सः सशब्दः ।


न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन । वाच्योह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी । यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तररत्वव्यवहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । न हि यैवाबिधानशक्तिः सैवावगमनशक्तिः । अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्दस्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धेः । तथाहिऽव्रीडायोगान्नतवदनयाऽ


लोचनम्

इत्याशङ्क्याह-न चेति । न स्यादिति । एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः । यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः । ननु भिन्नेऽपि विषये अक्षशब्दादेर्बह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्क्य रूपभेदमुपपादयति--रूपभेदोऽपीति । प्रसिद्धिमेव दर्शयति---न हीति । विप्रतिपन्नं प्रति हेतुमाह--आवचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात्, गमकत्वे नैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते चाधोवक्त्रत्वकुचकम्पनबाष्पावेशादौ

बालप्रिया

तस्य अर्थान्तरस्य । न कश्चिदिति । गमकोऽभिधायकश्च कश्चिन्नेत्यर्थः । ततः किमित्यत आह--इतीत्यादि । विषयार्थः विषरूपोऽर्थः । यद्वा--विषयशब्दस्यार्थः । क इति । अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः । इत्याशङ्क्याहेति । न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः । एवकार इति । व्यवहार एवेत्येवकार इत्यर्थः । भावं विवृणोति--यावतेत्यादि । यावता येन हेतुना । ननु भिन्नविषयत्वसमर्थनेनैवेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्व्रन्थमवतारयत---नन्वित्यादि । अक्षशब्दादेरित्यादिपदेन हर्यादशब्दो गृह्यते । बह्वर्थस्येति । इन्द्रियाद्यनेकार्थकस्येत्यर्थः । एक एवेति । आवृत्त्यपेक्षत्वेऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः । स्वरूपभेदे प्रसिद्धिं हेतुमुक्त्वा पुनर्हेत्वन्तरोक्तौ बीजं दर्शयति--विप्रतिपन्नं प्रतीति । विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तं । भावं व्याचष्टे---यदेवेत्यादिना । न स्यादित्यत्र हेतुमाह---गमकत्व इत्यादि । गमकत्वे सति वाचकत्वमपि नैव न स्यादिति योजना । स्यादेवेत्यर्थः । यत इति शेषः । न चेति ।



इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तस्माद्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तर्हिदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन


लोचनम्

तस्यावाचकस्याप्यवगमकारित्वदर्शंनादवगमकारिणोऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यं । एतदुपसंहरति--तस्माद्भिन्नेति । न तर्हीति । वाच्यत्वं ह्यभिधाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाह--शब्दव्यापारेति ।
     ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरेऽप शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्क्याह--प्रसिद्धेति । शब्दान्तरेण तस्यार्थान्तरस्य

बालप्रिया

एतदुभयं वाचकत्वगमकत्वोभयं । गीतशब्दे बाष्पावेशादौ च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः । अधोवक्त्रत्वेत्यादिना व्रीडायोगादिति श्लोकप्रतिपादितार्था दर्शिताः । कुत इत्यत्राह---तस्येत्यादि । तस्य गीतशब्दादेः । इति तात्पर्यमिति । अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः । एतदिति । वाचकत्वव्यञ्जकत्वयोर्भेदसमर्थनेन अविशेषपक्षनिराकरणामित्यर्थः । वृत्तौऽविशेषश्चेऽदिति । तयोरित्यनुषङ्गः । ऽअवगमनस्येऽति । अवगमनव्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः । अवगमनीयस्येति च पाठः । अवगमनसम्बन्धित्वे हेतुमाह--ऽअभिधेयेऽत्यादि । न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोति---वाच्यत्वं ह्यभिधाव्यापारविषयतेति । साक्षात्तद्विषयतेत्यर्थः । व्यापारमात्रेति । व्यापारसामान्येत्यर्थः । तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः । सिद्धसाधनमिति । तस्यार्थस्य । व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात्सिद्धसाधनं नाम दोष इत्यर्थः ।
     'प्रसिद्धेऽत्यादिग्रन्थं शङ्केत्तरत्वेनावतारयति---नन्वित्यादि । माभूद्वाचकत्वमिति । वाच्यस्याभावादिति भावः । इह तु शब्दस्येति सम्बन्धः । इह काव्ये । तु शब्दो विशेषे । शब्दस्य वाचकस्य । अर्थान्तरे व्यङ्यत्वेनाभिमते । अपीति समुच्चये । किं हीत्यादि । अर्थान्तरत्वस्य न तत्सङ्कोचकत्वमिति भावः । अन्वयं प्रदर्शयन्प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टे---शब्दान्तरेणेत्यादि । शब्दान्तरेणऽगङ्गायां घोषऽ इत्यादौ गङ्गादिशब्देन । तस्यार्थान्तरस्य शैत्यपावनत्वादेः । तत्र


च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।
     न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्योः । यतः पदार्थप्रतीतिरसत्यैवेति


लोचनम्

यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता,वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे; तदाह--स्वार्थाभिधायिनेति । वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति पदाह--प्रसिद्धेति । प्रसिद्धेन वाचकतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य । न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वं । यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशङ्क्याह--प्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकत्वव्यापारेमेति विलक्षण एवासौ व्यापार इति यावत् ।
     नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्क्याह--न चेति ।

बालप्रिया

तस्मिन्नर्थे । प्रकाशनोक्तिः अवगमकत्वेक्तिः । शब्दस्य गङ्गादिशब्दस्य । न वाचकत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतारयति---वाचकत्वं हीत्यादि । तस्यैव शब्दस्य गङ्गादिशब्दस्य । स्वार्थे प्रवाहादौ । तदाह तदभिप्रायेणाह । न वाच्यत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन प्रसिद्धेत्यादिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरभवतारयति---वाच्यत्वं हीत्यादि । अर्थस्य शैत्यपावनत्वादेः । शब्दान्तरं शैत्यपावनत्वादिशब्दं । प्रकृतानुगुणं व्याचष्टे---प्रसिद्धेनेत्यादि । वाचकतयेति पूरितं । अभिधानान्तरेण शब्दान्तरेण शैत्यपावनत्वादिशब्देन । तत्र वेति । तत्र वाच्यत्वे तन्निरूपितमित्यर्थः । योग्यत्वमर्हत्वं । तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः । निगमयति---न चैवमित्यादि । अर्थं शैत्यपावनत्वाद्यर्थं । शब्दस्य गङ्गादिशब्दस्य । योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरत्यनेन तदन्वयस्य निरस्तत्वात्तत्पदमवतारयति--यदीत्यादि । यदि नास्तीन्यनेन न चैवंविधमित्याद्युक्तस्यानुवादः । तस्य शैत्यपावनत्वाद्यर्थस्य । विषयीकरणमिति । गङ्गादिशब्देनेति शेषः । अथ चेति वृत्तिस्थचकारार्थविवरणं । सोऽर्थः शैत्यपावनत्वाद्यर्थः । व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः । तथा च फलितमाह--इतीत्यादि ।
     प्रकृतसन्दर्भानुगुणमवतारयति---नन्वित्यादि । तात्पर्यशक्तिर्भविष्यतीति ।


कैश्चिद्विद्वद्भिरास्थितं । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति,


लोचनम्

कैश्चिदिति वैयाकरणैः. यैरपीति । भट्टप्रभृतिभिः । तमेव न्यायं व्याचष्टे--यथाहीति । तदुपादानकारणानामिति । समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि । सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्युपलम्भ इतीयत्यंशे दृष्टन्तः । दूरीभवेदिति । अरथैकत्वस्याभावादिति भावः ।

बालप्रिया

अर्थान्तर इति शेषः । अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्पर्यशक्तिरेव न त्वदभिमतेति भावः । वृत्तौऽन चेऽत्यादि । यथा पदार्थे प्रतीते तात्पर्यशक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीतेऽर्थान्तरञ्चेति न युक्तमित्यर्थः । अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितुरभिप्रेतं । न चेत्यत्र हेतुमाह--ऽयतऽ इत्यादि । अनेन दृष्टान्तवैषम्यादिति हेतुर्दर्शितः । ऽअसत्यैवेऽति । स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः । लोचने--भट्टप्रभृतिभिरिति । प्रभृतिपदेन नैयायिकादीनां ग्रहणं । समवायीति । उत्पद्यमानं वस्तु यत्र समवैत तत्समवायकारणं । कपालानि शकलानि । अनयोक्त्या उपादानकरणशब्देन ।निरूपितानि दर्शितानि । ननु यैरपीति सामान्येनोक्तिर्नं घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कते--सौगतेत्यादि । न सत्तेत्यत्र हेतुमाह--एकत्रेत्यादि । एकत्र सौगतमते । क्षणोति । उपादानानामित्यनुषज्यते । यत्सत्तत्क्षणिकमिति हि तन्मतं । अपरत्र कापिलमते । पिरोभूतत्वेन उपादानानां तिरोभावेन । समाधत्ते--तथापीत्यादि । वृत्तौऽवाक्यऽ इत्यादि । यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थं । ऽपदतदर्थानाऽमिति । न पृथगुपलम्भ इत्यनुषङ्गः । वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते तस्मात्पदार्थनाञ्च पृथक्तया उपलम्भो नास्तीत्यर्थः । पृथगुपलम्भे दोषं दर्शयति--ऽतेषाम्ऽ इत्यादि । ऽतेषांऽ पदतदर्थानाम । ऽतदाऽ तत्प्रतीतिकाले । ऽविभक्ततयाऽ वाक्याद्वाक्यार्थाच्च विभागेन । ऽदूरीभवेदिऽति । पदार्थप्रतीतेर्दूरे भवेदित्यर्थः । अत्र गम्यं हेतुं दर्शयति लोचने--अर्थैकत्वस्याभावादिति पदार्थवाक्यार्थप्रतीत्योः


वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्घटप्रदीपन्यायस्तयोः, यथैव हि प्रदीपद्वारेम घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्य्वङ्ग्यप्रतीतौ वाच्यावभासः । यत्तु प्रथमोद्द्योतेऽयथा पदार्थद्वारेणऽ इत्याद्युक्तं तदुपायत्वमात्रात्साम्यविवक्षया ।
     नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतैव विघटते, तस्या एकार्थ्यलक्षणत्वात्; नैष दोषः; गुणप्रधानभावेन तर्योर्व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः


लोचनम्

एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह---तस्मादिति । यतोऽसौ पदार्थवाक्याथन्यायो नेह युक्तस्तस्मात्प्रकृतं न्यायं व्याकरमपूर्वकं दार्ष्टान्तिके योजयति--यथैव हीति ।
     ननु पूर्वमुक्तम्---
यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते ।
वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ।।
     इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्क्याह--यत्त्विति । तदिति । न तु सर्वता साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः । एकार्थ्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तं । सकृत्बालप्रिया प्रयोजनैक्यस्याभावादित्यर्थः ।

बालप्रिया

दूरीभावश्च नेषृ इत्यतस्तयोः पृथगुपलम्भोनाभ्युपेय इति भावः । प्रकृते विशेषमाह--ऽन त्वेषऽ इत्यादि । कुत इत्यत आह--ऽन हीऽत्यादि । न हि दूरीभवतीति शम्बन्धः । अत्र हेतुमाह--ऽवाच्येऽत्यादि । वाच्येन सह व्यङ्यस्य पृथक्प्रतीतेरित्यर्थः । लोचनेऽतस्मादिऽत्यादिग्रन्थमवतारयति--एवमित्यादि । प्रकृतन्यायं घटप्रदीपन्यायं । व्याकरणपूर्वकं विवरणपूर्वकं । तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रपदव्यावर्त्य दर्शयति--न त्वित्यादि । ऐकार्थ्यलक्षणमिति । एकः अर्थो यस्य तस्य भावः ऐकार्थ्यं । अस्य लक्षणत्वे प्रमाणमाह--अर्थैकत्वादिति । नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरति--सकृदित्यादि । यत्रैव यदर्थ


क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः । तत्र व्यङ्ग्यप्राधान्ये ध्वनिरित्युक्तमेव; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात्स्थितमेतत्--व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याविदेयत्वमपि तु व्यङ्ग्यत्वमेव ।
     किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य । तदस्ति तावद्य्वङ्ग्यः शब्दानां कश्चिद्विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते ।


लोचनम्

श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगात्कोऽर्थभेदस्यावसरः । पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः । तयोरिति वाच्यव्यङ्ग्ययोः । तत्रेति । उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः । प्रकारान्तरमिति । गुणीभूतव्यङ्ग्यसञ्ज्ञितं । व्यङ्ग्यत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः ।
     ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यस्य प्राघान्ये वाच्यत्वमेव न्याय्यम्, तर्ह्यप्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः, एतदाह--किञ्चेति । ननु प्राधान्ये मा भूद्व्यङ्ग्यत्वमित्याशङ्क्याह--यत्रापीति । अर्थान्तरत्वं सम्बन्धिसम्बन्धित्वमनुपयुक्तसमयत्वमिति

बालप्रिया

एव । समयस्मृतिं सङ्केतस्मरणं । करोति उद्बोधकत्वाज्जनयति । सः सोऽर्थः । अनेनैव सकृच्छ्रतेन शब्देनैव । अवगमितश्चेत्प्रकरणादिसहकारेम बोधितो यदि । तत्तर्हि कोऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः । ननु समयस्मरणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्तित्याशङ्कायां तानि क्रमेण युगपद्वेति विकल्पाद्यं निराकरोति--विरम्यव्यापाराभावादिति । द्वितीयं निराकरोति--समयेत्यादि । ननु श्लेषविषये वह्वर्थत्वं दृश्यत इत्यत आह--पुनरित्यादि ।श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः । यद्वा श्रुतः अनुसंहितः शब्द इति शेषः । स्मृतः अर्थ इति शेषः । नासाविति । पूर्वः शब्दोऽर्थो वा नेत्यर्थः । तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थो भिन्नौ पयोरेकत्वञ्चौपचारिकमिति भावः । वृत्तौऽनैष दोषऽ इति । न वाक्यभेदरूपदोष इत्यर्थः । ऽगुणेऽति । तथाच वाच्योपसर्जनको व्यङ्ग्यो व्यङ्ग्योपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः ।
     किञ्चेत्यादिग्रन्थमवतारयति लोचने--नन्वित्यादि । न्याय्यमित्यन्तः पूर्वपक्षः । तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाह--व्यङ्ग्यत्वमिति चेदित्यादि । अनेनास्तितावदित्यादिवृत्तिग्रन्थो विवृतः । भावमाह--अर्थान्तरत्वमित्यादि । अर्थान्तरत्वं मुखार्थभिन्नार्थत्वं । सम्बन्धिसम्बन्धित्वमिति ।


एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम्; इतश्च वाचकत्वाद्य्वञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।
     गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्--यदमुख्यतया


लोचनम्

व्यङ्ग्यतायां निबन्धनं, तच्च प्राधान्येऽपि विद्यत इति स्वरूपमहेयमेवेति भावः । एतदुपसंहरति--एवमिति । विषयभेदेन स्वरूपभेदेन चेतयर्थः । तावदिति वक्तव्यान्तरमासूत्रयति । तदेवाह--इतश्चेति । अनेन सामग्रीभेदात्कारणभेदोऽप्यस्तीति दर्शयति । एतच्च वितत्य ध्वनिलक्षणेऽयत्रार्थः शब्दो वाऽ इति वाग्रहणं,ऽव्यङ्क्तःऽ इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते ।
     एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्क्यामुख्यादपि प्रतिपादयितुमाह--गुणवृत्तिरिति । उभयाश्रयापीति शब्दार्थाश्रया ।

बालप्रिया

शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः । अनेन शब्दगम्यत्वं दर्शितं । अर्थान्तरत्वे हेतुमाह--अनुपयुक्तसमयत्वमिति । सङ्केतग्रहानपेक्षप्रतीतिविषयत्वमित्यर्थः । इतीति । एतन्त्रयमित्यर्थः । नन्वेतदस्तु ततः प्रकृते किमित्यत आह--तच्चेत्यादि । प्राधान्येऽपीति । व्यङ्ग्यस्येति शेषः । वक्तव्यान्तरमासूत्रयतीति । प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः ।तदेवेति । वक्तव्यान्तरमेवेत्यर्थः । वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टे--अनेनेत्यादि । सामग्रीभेदादिति । सहकारिवर्गभेदादित्यर्थः । वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह--कारणभेदोऽदिति । सहकारिवर्गभेदादित्यर्थः । वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह-कारणभेदोऽपीति । अर्थस्य वयञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्यभेदोऽपीत्यर्थः । शब्दार्थयोरित्यादेर्विवरणम्---एतच्चेत्यादि ।
     'गुणवृत्तिस्त्विऽत्यादिग्रन्थं वृत्तानुवादपूर्वकमवतारयति--एवमित्यादिना । एवं मुख्याद्वाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः । किमिदानीं तत्प्रतिपादनमित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्तग्रन्थः । तर्हीति । यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हित्यर्थः । क इति । नेत्यर्थः । उपचारलक्षणारूपोभयेत्यर्थभ्रमः स्यादय उभयाश्रयेत्येतद्व्याचष्टे--शब्देत्यादि । उपचारेण लक्षणया


व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्यर्थाद्य्वङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते ।
     अयं चान्यः स्वरूपभेदः---यद्गुणवृत्तिग्मुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितं । अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपलक्षयति ।तदोपलक्षणीयार्थात्मना परिणत एवसौ सम्पद्यते । यथाऽगङ्गायां घोषःऽ इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा--ऽलीलाकमलपत्राणि गणयामास पार्वतीऽ इत्यादौ । यदि च यत्रातिरस्कृतस्वप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तं । यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वं ।


लोचनम्

उपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते । मुख्यतयैवेति । अस्खलद्गतित्वेनेत्यर्थः । व्यङ्ग्यत्रयमिति । वस्त्वलङ्काररसात्मकं । वाचकत्वमेवेति । तत्रापि हि तथैव समयोपयोगोऽस्त्येवेत्यर्थः । प्रतिपादितमिति । इदानीमेव । परिणत इति । स्वेन रूपेणानिर्भासमान इत्यर्थः ।

बालप्रिया

च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः । पूर्वमुक्तं स्मारयति--उपचारलक्षणयोरिति । मुख्यतयैवेत्यत्र मुख्यतेवं प्रकृतानुरोधेन व्याचष्टे--अस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोति--तत्रापीत्यादि । तत्रापि गुणवृत्तावपि । तथैव यथावाचकत्वे तथैव ।समयोपयोगः सङ्केतग्रहणोपयोगः । अस्त्येवेत्यर्थ इति । गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः । वृत्तौऽयदार्थोऽर्थान्तरम्ऽ इति । ऽअर्थःऽ प्रवाहादिः । ऽअर्थान्तरंऽ तीरादिकं । परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । परिणतपदं प्रकृतानुरोधेन व्याचष्टे लोचने--स्वेनेत्यादि । वृत्तौऽअसाऽविति । प्रवाहाद्यर्थ इत्यर्थः । ऽयदार्थऽ इति । ऽअर्थःऽ लीलाकमलपत्रगणनादिः । ऽअर्थान्तरंऽ लज्जादिकं । ऽस्वरूपं प्रकाशयन्नेवेऽ त्यादौदृष्टान्तमाह--ऽप्रदीपवदिऽति । अर्थोऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह--ऽयथालीलेऽत्यादि । माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिवल्यञ्जकत्वयोः स्वरूपाभेदः, तदन्यस्थले


     ननु त्वत्पक्षेऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते--प्रकारणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते । विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादिप्रतीतिर्गुणवृत्तिरिति


लोचनम्

     कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् । मख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणोनिमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः । मुख्य एवासौ व्यापारः सामग्रोभेदाच्च वाचकत्वाद्य्वतिरिच्यत इत्यभिप्रयेणाह--उच्यत इति । एवमस्खलद्गतित्वात्कथञ्चिदपि । समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याह--विषयभेदोऽपीति । वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति--व्यङ्ग्यरूपावच्छिन्नमिति ।


बालप्रिया

तु स्यादित्याशङ्क्य परिहरति--ऽयदि चेऽ त्यादि । ऽलक्षणाव्यवहारऽ इति ।न व्यञ्जकत्वव्यवहार इति शेषः । मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः । ऽइति प्राप्तम्ऽ इति । स्यादिति शेषः । अत्र हेतुमाह--ऽयस्मादिऽत्यादि ।
     उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम्--ऽनन्विऽत्यादि । तदभिप्रायं व्याचष्टे लोचने--मुख्यां वेत्यादि । कल्पान्तराकरणे हेतुमाह--प्रकारान्तराभावादिति । तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाह--मुख्यत्व इत्यादि । अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयति--गुणो निमित्तमित्यादि । उच्यत इत्यादिग्रन्थस्य भावमाह--मुख्य इत्यादि । असौ व्यापारः शब्दव्यापारः । ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आह--सामग्रीभेदादिति । वृत्तौऽप्रकारणेऽ त्यादिना सामग्रीभेदः प्रदर्शितः.ऽतत्रेऽति । अर्थेन व्यङ्ग्यत्रयप्रकाशनस्थल इत्यर्थः । ऽउपयोगऽ इति । व्यञ्जकत्वलक्षणोपयोग इत्यर्थः । गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहेतून्बहुग्रन्थोक्तान्सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्योक्त्यावतारयति--एवमित्यादि । अस्खलद्गतित्वादिति । स्खलद्गतित्वाभावादित्यर्थः । कथञ्चिदपीत्यादि । असङ्केतितार्थप्रतिपादकत्वादित्यर्थः । पृथगिति । वाच्यार्थात्पृथगित्यर्थः । त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन सम्बन्धः । एतदिति । एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः । गुणवृत्तेः गुणवृत्तितः । व्यङ्ग्येत्यादिविशेषणस्य फलमाह--वस्तुमात्रमिति । एवं विशेषणेऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाह--व्यञ्जकत्वस्येत्यादि ।


न केनचिदुच्यते न च शक्यते वक्तुं । व्यङ्ग्यालङ्कारप्रतीतिरपि तथैव । वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यं । तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्य्धनुरोघाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वं ।


लोचनम्

व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः तत्र प्रथमं प्रकारमाह--तत्रेति ।
न च शक्यत इति । लक्षणासामग्न्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तं । तथैवेति । न तत्र गुणवृत्तिर्युक्तेत्यर्थः । वस्तुनो यत्पूर्वं विशेषणं कृतं तद्य्वाचष्टे--चारुत्वप्रतीतय इति । न सर्वमिति । किञ्चित्तु भवति । यथा--ऽनिःश्वासान्ध इवादर्शःऽ इति । यदुक्तम्---ऽकस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्ऽ इति । प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेःऽवदति बिसिनीपत्र्रशयनम्ऽ इत्येवमादयः । प्रगिति । प्रथमोद्द्योतेऽरूढा ये विषयेऽन्यत्रऽ इत्यत्रान्तरे । न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयति--यदपि चेति । गुणवृत्तेरिति पञ्चमी । अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गुणवृत्तेश्च

बालप्रिया

वस्तुमात्रं भवतु गुणवृत्तेर्विषयः व्यङ्ग्यत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्ग्यत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः । अन्यश्चेति । प्रथमोद्योतोक्तश्चेत्यर्थः । तस्याः गुणवृत्तितः । योज्यः अत्रानुसन्धातव्यः । न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाह--लक्षणेत्यादि । तथैवेत्येतत्तात्पर्यतो व्याचष्टे--नेत्यादि । विशेषणमिति । व्यङ्ग्यरूपावच्छिन्नमिति विशेषणमित्यर्थः । वृत्तौऽरसादिप्रतीतिऽ रिति । रसादिप्रतीतिहेतुरित्यर्थः । ऽवस्त्विऽत्यादि । यद्वस्त्विति सम्बन्धः । ऽचारुत्वेऽति । काव्यचारुत्वेत्यर्थः । ऽतद्व्यङ्ग्यम्ऽ इति । तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः । सर्वमित्यनेन गम्यमाह लोचने--किञ्चित्त्विति । यदुक्तमिति । यस्मादुक्तमित्यर्थः । प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोति--प्रसिद्धित इत्यादि । प्रसिद्धितः रूढितः । यथा व्याख्यातमिति । किञ्चित्तु भवतीति व्याख्यातं । स्फुटयतीति । स्वयमिति शेषः । गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आह--पञ्चमीति । वाचकत्वेत्यादिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यन्नवतारयति---अधुनेत्यादि । इतरेति । इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः । तदितरस्मादिति । वाचकत्वादित्यर्थः । तदितरेत्यादि । तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः ।


वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानं ।
     व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुं । यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणैकरूपमेवान्यत्र


लोचनम्

द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयति--वाचकत्वेति । चोऽवधारणे भिन्नक्रमः, अपिशब्दोऽपि न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनं । तेनायं तात्पर्यार्थः--तदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति ।
     एवदेव विभज्यते--व्यञ्जकत्वं इति । प्रथमतरमिति । प्रथमोद्द्योतेऽस चऽ इत्यादिना ग्रन्थेन । हेत्वन्तरमपि सूचयति---न चेति । वाचकत्वगौणत्वोभयवृत्तान्तवैलक्षण्यादिति

बालप्रिया

तदितरस्मादिति । गुमवृत्तिप्रकारादित्यर्थः । उभयन्न भिन्नमिति शेषः । पर्यायेण क्रमेण । च इति । ऽविलक्षणस्यापि चेऽत्यत्रत्यचकार इत्यर्थः । भिन्नक्रम इति । विलक्षणस्येत्यनेन योज्य इत्यर्थः । अपिशब्दोऽपीति । भिन्नक्रम इत्यनुषज्यते । क्वचिद्ग्रन्थे तथा पाठश्च । अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः । अपिशब्दगम्यमर्थमाह--न केवलमित्यादि । तदुभयाश्रयत्वेनेत्यस्य विवरणम्--मुख्येत्यादि ।वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः । इति व्याप्तिघटनमिति । यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः । तदुभयाश्रयत्वेनेति । व्यञ्जकतवस्येति शेषः । व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः ।
     एतदेवेति । उक्तमेवेत्यर्थः । विभजते विभज्य दर्शयति । प्रथमतरमिति । द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टे---प्रथमेति । वृत्तौऽन चेऽत्यादि । तदित्यनुषज्यते । व्यञ्जकत्वमित्यर्थः । ऽउभयधर्मत्वेनैवऽ वाचकत्वगुणवृत्युभयाश्रयत्वेन हेतुनैव । ऽतदेकैकरूपं न भवतिऽ वाचकत्वादिभिन्नं भवति । इति म चेति सम्बन्धः । ऽयावदिऽत्यादि । यावत्किन्तु । ऽवाचकत्वेऽति । वाचकत्वलक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः । तत्तदेकैकरूपं न भवतीत्यस्यानुषङ्गः । न चोभयेत्यादिग्रन्थमवतारयति लोचने--हेत्वन्तरमित्यादि । उक्ते साध्ये इति


वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयं । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते । शब्दादन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुं । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते ।


लोचनम्

सूचितो हेतुः । तमेव । प्रकाशयति--तथाहीत्यादिना । तेषामिति । गीतादिशब्दानां । हेत्वन्तरमपि सूचयति--शब्दादन्यत्रेति । वाचकत्वगौणत्वाभ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः । नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम्, वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्क्याह---यदीति । आदिपदेन गौणं गृह्यते । शब्दस्यैवेति ।

बालप्रिया

शेषः । तमेव हेतुं स्फुटयति--वाचकत्वेत्यादि । वाचकत्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः । गौणत्वेति । लाक्षणिकत्वस्याप्युपलक्षणं । शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेनावतारयति--हेत्वन्तरमिति । तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयति--वाचकत्वेत्यादि । भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विवरणं । नन्वित्यादि । अवाचक इति । गीतध्वन्यादावित्यर्थः । अविलक्षणमिति । वाचकत्वादेरित्यनुषङ्गः । गौणमिति । गौणीवृत्तिरित्यर्थः । वृत्तौऽशब्दप्रकाराणाम्ऽ इति निर्धारणे षष्ठी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः । शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः । ऽप्रसिद्धप्रकारविलणत्वेऽपीऽति । व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्ये वस्तुतस्सत्यपीत्यर्थः । ऽतदिऽति । तर्हित्यर्थः । ऽशब्दस्यैव प्रकारत्वेनेऽति शब्दावान्तरभेदत्वेनेत्यर्थः । ऽकस्मान्न परिकल्प्यऽ इति । परिकल्पनं


तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः---वाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ ।
     अन्यो ब्रूयात्--ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता


लोचनम्

व्यञ्जकत्वं वाचकत्वामिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यप पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याहतत्वात् । व्यञ्जकत्वस्य तु विविक्तं स्वरूपं दर्शितं तद्विषयान्तरे कथं विपर्यस्ततां । एवं हि पर्वतगतो धूमोऽनग्निजोऽपि स्यादिति भावः । अधुनोपपादितं विभागमुपसंहरति--तदेवमिति । व्यवहारग्रहणेन समुद्रघोषादीन्व्युदस्यति ।
     ननु वाचक्त्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते--अन्योब्रूयादिति । यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रूवता निर्णीतचरमेवैतत्, तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थोऽयमुपक्रमः ।

बालप्रिया

स्यादित्यर्थः । विवृणोति लोचने--व्यञ्जकत्वमित्यादि । इतीति । इतिशब्दावित्यर्थः । पर्यायौ एकार्थकौ । इत्यपीति । इत्यनयोरपीत्यर्थः ।अस्तु पर्यायतेत्यत आह--व्यञ्जकत्वस्येत्यादि । विविक्तं वाचकत्वादेर्विविक्तं । दर्शितमिति । गीतध्वन्यादाविति भावः । अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याह--तदित्यादि । तद्विषयान्तर इति । वाचकगतं व्यञ्जकत्वमित्यर्थः । कथं विपर्यस्यतामिति । वाचकत्वादिरूपेणेति शेषः । एवं हीत्यादि । वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादिमूलं न चेत्पर्वतगतो धूमोऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः । विभागमुपसंहरतीति । वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपादितत्वात्प्रकारत्रयमुपपादतमेवेति । भावः । व्युदस्यतीति । समुद्रघोषादेरभिधायकत्वाभावादति भावः ।
     तात्पर्यन्तोऽवतारयति नन्वित्यादि । उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकं । वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदानायानूदितं । यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावनपरिहारावनर्थकावित्याशङ्क्य परिहरति--यद्यपीत्यादि । ल अविवक्षितवाच्यस्येति ध्वनेशेष रितिः यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः । शाशङ्केति । वैलक्षण्यदुर्निरूपत्वाशङ्केत्यर्थः ।



नास्तीति यदुच्यते तद्युक्तं । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा--ऽअग्निर्माणवकःऽ इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति,


लोचनम्

अत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः । विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दर्श्यते । गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयति--न हीति । गुणतया वृत्तिर्व्यापारो गुणवृत्तिः गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तरविषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौमं दर्शयति । यदा वा स्वार्थमिति

बालप्रिया

अयमुपक्रमः वृत्तिकारोपक्रमः । अत्रोपष्टम्भकमाह--अत एवेत्यादि । आद्यभेदस्य विवक्षितान्यपरवाच्यस्य । द्वितीयभेदेति । अविवक्षितवाच्येत्यर्थः । अत्र हेतुं दर्शयति--विवक्षितेत्यादि । न हीत्यादिग्रन्थस्य फलं दर्शयन्नवतारयति--गुणवृत्तीत्यादि । हेतुं दर्शयितुमिति । विवक्षितान्यपरवाच्य इति शेषः । गौमलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाह--गुणतयेत्यादि । गुणतया अप्रधानतया । अभिधावृत्तिर्हि प्रधानभूता । व्यापार इति । शब्दस्येति । शेषः । अनेन गौणस्य लाक्षणिकस्य च संग्रहः । गौणे गुणवृत्तिशब्दस्यार्थान्तरञ्चाह--गुणेनेत्यादि । गुणेनेत्यस्य विवरणम्--सादृश्यादिनेति । निमित्तेनेति तृतीयार्थकथनं । उक्तस्यैव विवरणम्--अर्थान्तरविषयेऽपीत्यादि । अर्थान्तरमेव विषयस्तस्मिन् । इति गौणं


यथा--ऽगङ्गायां घोषःऽ इत्यादौ । तदाविवक्षितवाच्यत्वमुपपाद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोद्वयोरपि स्वरूपप्रतीतिरर्थावगमनं दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी । स्वरूपं प्रकाशयन्नेप परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुं ।


लोचनम्

लक्षणां दर्शयति । अनेन भेदद्वयेन न च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचयति । अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रामति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयति--अत एव चेति । यत एव न तत्रोक्ततहेतुबलाद्गुणवृत्तव्यवहारो न्याय्यस्तत इत्यर्थः । युक्ति लोकप्रसिद्धिरूपामबाधितां दर्शयति--स्वरूपमिति । उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ ।

बालप्रिया

दर्शयतीत्यादि । उक्तगुणवृत्तिशब्दार्थाभिप्रायेणऽयदा निमित्तेनेऽ त्यादिग्रन्थेन गौणींऽयदा वा स्वार्थमिऽ त्यादग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः । ननु गुणवृत्तेर्बहुरूपत्वेऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत आह--अनेनेत्यादि । अनेन दर्शितेन । सूचयतीत्यत्र गमकमाह--अत एवेत्यादि । तदेव भेदद्वयमिति । अविवक्षितवाच्यभेदद्वयमेवेत्यर्थः । वृत्तौऽन हीऽ त्यादि । विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः । ऽविषयान्तरेऽ गङ्गादिशब्दमुख्यार्थमित्यर्थः । ऽअशेनापरित्यजन्निऽति । गङ्गादिशब्दो हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव लक्षयतीत्यतोंऽशेन स्वार्थापरित्यागः । ऽतत्सम्बन्धद्वारेणेऽति । सामीप्यरूपस्वार्थसम्बन्घेन निमित्तेनेत्यर्थः । ऽविषयान्तरंऽ तीरादिकं । ऽआक्रामतिऽ स्वविषयमापादयति । शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः । लोचने--युक्तिमिति । युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः । पूरयति--प्रदीपादिरिति । ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्यमिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह--इन्द्रियादेस्त्विति । आदिपदेन लिङ्गादेर्ग्रंहणं । प्रतीत्युत्पत्तौ करणत्वाद्व्यञ्जकत्वं नेति सम्बन्धः । वृत्तौऽतथाविधे विषयऽ इति । वाच्यवाचकप्रतीतिपूर्वकप्रतीतिवषयेऽर्थान्तर इत्यर्थः । ऽवाचकत्वस्यैवेऽति वाचकत्वाश्रय्येवेत्यर्थः । ऽकथं भिद्यतऽ इति । न भिद्यत इत्यर्थः । अत्र हेतुमाह--ऽतस्येऽ त्यादि ।


     अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः । अयमपि न दोषः. यस्मादविवक्षितवाच्यो ध्वनिर्गुमवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवत्तिर्हि व्यञ्जकत्वाशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं


लोचनम्

     एवमभ्युपगमं प्रदर्शक्षेपं दर्शयति---अविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन्गौमलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः । एतत्परिहरति--अयमपीति । गुमवृत्तेर्योमार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतं । ताद्रूप्याभावे हेतुमाह--गुणवृत्तिरिति । गौणलाक्षणिकरूपोभयी अपीत्यर्थः । ननु व्यञ्जक्त्वेन कथं शून्या गुणावृत्तिर्भवति, यतः पूर्वमेवोक्तम्--
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ।।इति ।
     न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्याधायीत्याशङ्क्याभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह--व्यञ्जकत्वं चेति ।

बालप्रिया

     लोचने---दर्शयतीति । पूर्वपक्षीति शेषः । गुणवृत्तीत्यादेर्विवरणम्--गौणेत्यादि । लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति--निर्भास्यत इति । न हीत्यादिनोक्तप्रकारेणोति शेषः. प्राक्कक्ष्येति । व्यञ्जनातः पूर्वकक्ष्येत्यर्थः । पूर्वमेवेति । न हीत्यादिग्रन्थेऽभ्रम धार्मिकेऽ त्यादिगाथाव्याख्यानावसरे वेत्यर्थः । ताद्रूप्याभाव इति । गुणवृत्तिरूपत्वाभाव इत्यर्थः । ननु गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्जकत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयत--नन्वित्यादि । ननु पूर्वोक्तिरन्यपरैवास्त्वित्यत आह--न हीत्यादि । इतीत्यादि । अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः । अभिमतमित्यस्यैव विवरणम्--विश्रान्तिस्थानरूपमिति । तत्रेति । गुणवृत्तिमात्र इत्यर्थः । नास्तीति । व्यञ्जकत्वं न व्यञ्जनकरणत्वमात्रमत्र विवक्षितं, किन्तु विश्रान्तिस्थानभूतव्यञ्जनकरणत्वं । तत्तु चारुत्वहेतुव्यङ्ग्यव्यञ्जनं विना न भवतीत्यर्थः । व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौऽगुणवृत्तिस्त्विऽत्यादि । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भवत । सा अबेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्ग्येत्यादेश्चानुषङ्गश्च बोध्यः । तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने---वाच्यविषयो यो धर्म इति ।


व्यङ्ग्यं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यता--तीक्ष्णत्वादग्निर्माणवकः, आह्लादकत्वाच्चन्द्र एवास्या मुखमित्यादौ । यथा चऽप्रिये जने नास्ति पुनरुक्तम्ऽ इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथा--मञ्चाः क्रोशन्तीत्यादौ विषये ।


लोचनम्

वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधाव्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थपत्ताविवार्थान्तररस्याभिधेयार्थोंन्तरस्याभिधेयार्थोपपादान एव पर्यंवसानादिति भावः । तत्र गौमस्योदाहरणमाह--यथेति । द्वितीयमपि प्रकारं व्यञ्जकत्वशून्यं निदर्शयितुमुपक्रमते--यापीति । चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्जकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् ।

बालप्रिया

वाचकस्येति शेषः । भावार्थविवरणम्--तदुपबृंहणायेति । अभिधेयार्थोपबृंहणायेत्यः । कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्तमाह--श्रुतेत्यादि । यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते । कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपादन एव पर्यवसानञ्च तथा गुणवृत्तिस्थलेऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोपपादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः । वृत्तौऽव्यङ्ग्यमात्राश्रयेणेऽत्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्यते । ऽप्रिये जनऽइति । प्रिय इति तीक्ष्णत्वादत्यादिवद्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तं । एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्ग्यं, तत्तु न चारुत्वकारीति भावः । ऽउपलक्षणीयेऽति । उपलणीयो लक्ष्यो योऽर्थो मञ्जस्थबालकादिस्तेन सह यस्सम्बन्ध आधाराधेयभावादिर्मञ्चादपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः । मात्रपदव्यावर्त्यकथनंऽचारुरूपेऽत्यादि । ऽमञ्चाऽ इति । अत्र मञ्चस्थबालकानां बहुत्वादकं व्यङ्ग्यं तदपि न चारुत्वकारि । ऽचारुरूपऽमित्येतद्विवृणोति लोचने--विश्रान्तीत । ननु विनापि चारुव्यङ्ग्यप्रतीतिं व्यञ्जनाव्यापारो भवत्वित्यत आह--तदभाव इत्यादि । तदभावे चारुव्यङ्ग्याभावे । सः लक्षणामूलकः । उन्मीलति प्रकाशते । कुत इत्यत आह--प्रत्यावृत्येत्यादि । क्षणेति । क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् । तस्य यथा प्रत्यावृत्य प्राकृतविभाव एव तथा व्यञ्जनाव्यापारस्य


     यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा---ऽसुवर्णपुष्पां पृथिवीम्ऽ इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधेऽपि


लोचनम्

     ननु यत्र व्यङ्ग्येऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशङ्क्याह--यत्र त्विति । अस्ति तत्रापरो व्यञ्जनव्यापारः परस्फुट एवेत्यर्थः । दृष्टान्तं पराङ्गीकृतमेवाह---वाचकत्ववदिति । वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदमप्रत्याचक्षणेनेति भावः । किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पाणां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः;ऽसुवर्णपुष्पां पृथिवीम्ऽ इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानरोधितयोत्तिष्ठति । तदाह--असम्भविनेति । प्रयोजिकेति । व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थामारोपिते त्वसम्भवति प्रतितिविश्रान्तिराशङ्कनीयापि न भवति ।

बालप्रिया

वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः ।
     वृत्तौ 'यत्रे'त्यादि । ऽसेऽति । गुणवृत्तिरित्यर्थः ।ऽव्यञ्जकत्वानुप्रवेशेनैवेऽति । भवतीति शेषः । ग्रन्थमेतमवतारयति---नन्वित्यादि । अपर इति । चारुरूपव्यङ्ग्यप्रत्यायकत्वाद्विलक्षम इत्यर्थः । प्रथममिति । विवक्षितान्यपरवाच्यमित्यर्थः । अप्रत्याचक्षाणेन अभ्युपगच्छता । असम्भविनेत्यादिग्रन्थं तात्पर्यतोऽवतारयति--किञ्चेत्यादि । असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः । वस्त्वन्तर इत्यादि । अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः । यथा माणवकादावग्न्यादेः । ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आह---विषयान्तरमात्रत इति । विषयान्तरत्वमात्रेणेत्यर्थः । वस्तुतस्तयोरैक्याभावादिति भावः । इतीत्यादि । स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः । अस्त्वेतत्ततः किमत आह-सुवर्णपुष्पाणामित्यादि । मूलत एव अत्यर्थमेव । तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य । तत्र सुवर्णपुष्पामित्याद्युदाहरणस्थले । क इति । निर्जीव इत्यर्थः । ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमुपपद्यत इत्यत आह--सुवर्णेत्यादि । इत्यारोपस्स्याद्धीति सम्बन्धः. तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः । फलितमाह--तस्मादित्यादि । आरोपव्यवहार इति । आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः. वृत्तौऽप्रयोजिकेऽत्यस्य व्यवहारप्रयोजिकेत्यर्थः । चारुरूपेत्यादिग्रन्थस्य भावार्थमाह--व्यङ्ग्यमित्यादि ।प्रयोजनरूपमिति हेतुगर्भं विशेषणं । नन्वसम्भवदपि


विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुमवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्वियषान्तरे


लोचनम्

सत्यामपीति । व्यञ्जनव्यापारसम्पत्तये क्षणमात्रमवलम्बितायामिति भावः. तस्मादिति । व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः । यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेमाविशिष्टा न्यक्कृतस्वाभावा आसमन्ताद्व्याप्ता । तदेकेति । तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात्विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत्, न हि गुणवृत्तेश्चारुप्रतीतिहेतुत्वमस्तीति

बालप्रिया

व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किंस चाररूपव्यङ्ग्यसमाश्रयणेनेत्यत आह--आरोपित इत्यादि । असम्भवतीति हेतुगर्भं । क्षणमात्रमवलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितं । वृत्तौऽतथाविधे विषयऽ इति । असम्भवदर्थकवाक्य इत्यर्थः । उपसंहरति--ऽतस्मादिऽत्यादि । व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्ये व्याचष्टे--व्यञ्जकत्वेत्यादि । तेनेति करणे तृतीया । विवरणेन सिद्धं फलितार्थमाह---व्यञ्जकत्वमित्यादि । तस्याः गुणवृत्तेः । भेदः अवान्तरधर्मः. व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाप्येतं ग्रन्थं व्याचष्टे--यदि वेत्यादि । यदि वा अथ च । विशिष्टा विशेषिता न भवतीत्यविशिष्ट । यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्यत्पत्तिमभिप्रेत्याह--न्यक्कृतस्वभावेति । व्यञ्जकत्वविशेषेणाविशिष्टेति विग्रहं धातूनां बह्वर्थञ्चाभिप्रेत्य प्रकारान्तरमाह--आसमन्ताद्य्वाप्तेति । यदिवेत्यनुषङ्गः । ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोति--तेनेत्यादि । तदेकरूपत्वाभावे हेतुः--ऽसहृदयेऽत्यादि । नेत्यस्यानुषङ्गः । यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः । व्यङ्ग्यगतं सहृदयहृदयाह्णादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तन्निषेधपूर्वक्तं तदेकरूपत्वं निषिद्धमिति बोध्यं । एवं गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं, लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः । तथाचायं प्रयोग इत्याशयेनाह लोचने--अविवक्षितवाच्य इत्यादि । पृथगिति भिन्नमित्यर्थः । वृत्तौऽतद्रूपशून्यायाऽ इति । चारुत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः । गुणवृत्तेरित्यनुषङ्गः । ग्रन्थमेतमुक्तानुमानोपयोगितयावतारयति--न हीत्यादि ।


तद्रूपशून्याया दर्शनात् । एतच्च सर्वे प्रावसूचितमपि स्फुटतरप्रतीतये पुनरुक्तं ।
     अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्घर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्याचिद्विमतिविषयतामर्बहति । शब्दार्थर्योर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यास्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः, औपाधिकत्वात् ।


लोचनम्

दर्शयति---विषयान्तर इति । अग्निर्वटुरित्यादौ । प्रागिति प्रथमोद्द्योते ।
     नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति--अपि चेति । औपाधिक इति । व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एतदेव

बालप्रिया

विषयान्तर इत्यस्य विवरणम्--अग्निर्वटुरित्यादाविति ।
     अथापि चेत्यादिग्रन्थोऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयति--नियतेत्यादि ।
नियतस्वाभावादिति । वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः । अनियतत्वे हेतुः--औपाधिकत्वेनेति । कथमित्यादि । वाचकत्वाद्व्यञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः । वृत्तौऽसामग्र्यन्तरेऽत्यादि । ऽसामग्न्यन्तरसम्बन्धात्ऽ प्रकरणादेर्मुख्यसामगन्यास्सन्निधानात् । ऽऔपाधिकः प्रवर्ततेऽ औपाधिकस्सन्नुल्लसतीत्यर्थः । अत्रोपाधिशब्देनान्यावान्तरसामग्रीविवक्षितेत्याशयेन विवृणोति--व्यञ्जकत्वेत्यादि । व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयोर्गुणत्वप्राधान्यादि । ननु सामग्र्यन्तरसम्बन्धजनितत्वेऽप्ययं व्यापारो वाचकव्यापारत्वादभिधैवास्त्वित्यत आह--अत एवेत्यादि । अत एव यतस्मामग्र्यन्तरसम्बन्धादौपाधिको जनितस्तत एवेत्यर्थः । एतदेव उक्तमेव । वृत्तौऽशब्दविशेषस्येऽति । साक्षात्समयापेक्षिणश्शब्दस्येत्यर्थः ।ऽआत्माऽ स्वभावः । ऽव्युत्पत्तिकालादिऽति । सङ्केतकालादित्यर्थः । तथा पाठश्च । ऽतदिऽति शब्देत्यर्थः । ऽतस्यऽ वाचकत्वस्य । ऽस त्विऽति । व्यञ्जकत्वव्यापारस्त्वित्यर्थः । ऽप्रकरणाद्यवच्छेदेनऽ प्रकरणादिसहकारेण ।


प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया । नैष दोषः; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्यलक्षणे । लिङ्गत्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियतावभासम्, इच्छाधीनत्वात्; खविषयाव्यभिचारि च । तथैवेदं यथा दर्शितं


लोचनम्

सफुटयति--अत एवेति । औपाधिकत्वं दर्शयति--प्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिकं रूपं नास्तीति; न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । न हि धूमे वह्निगमकत्वं सदातनम्,अन्यगमकत्वस्य वह्न्यगमकत्वस्य च दर्शनात् । इच्छादीनत्वादिति । इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः । स्वविषयेति ।

बालप्रिया

ऽतस्यऽ व्यञ्जकत्वस्य । ऽप्रतीतेःऽ उन्मेषात् । प्रकरणादीन्त्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचने--औपाधिकत्वं दर्शयतीति । वृत्तौ यद्यनियतऽ इति । स इत्यनुषज्यते । तस्य व्यञ्जकत्वस्य । लोचने भावमाह--अनियतत्वादित्यादि । अनियतत्वातभिधावन्नियतत्वाभावात् । कल्प्येतेति । तत्स्वरूपमिति शेषः । अत्र हेतुमाह--पारमार्थिकमित्यादि । पारमार्थिकं अनुगतं । इतीति हेतौ । किं तत इत्यत आह--न चेत्यादि । गगनारविन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः । शब्दात्मनीयनेन विवक्षितं व्याचष्टे--सङ्केतास्पद इत्यादि । मात्रपदेनार्थस्य व्यवच्छेदः । वृत्तौऽतस्येऽति । व्यञ्जकत्वस्येत्यर्थः । ऽन त्विऽत्यादि । तस्यानियतत्वमित्यनुषज्यते । स्वे स्वसम्बन्धिनि । ऽव्यङ्ग्यलक्षणे विषयेऽ व्यङ्ग्यार्थे । यस्य यरय व्यङ्ग्योऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येवमर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः । अत्र दृष्टान्तकथनम्--लिङ्गत्वेऽत्यादि । ऽलिङ्गत्वन्यायःऽ लिङ्गत्वसाम्यं । ऽलिङ्गत्वंऽ वह्न्यादिज्ञापकत्वं । ऽआश्रयेषुऽ धूमादिषु । अनियतावभासमित्येतद्विवृणोति लोचने--न हीत्यादि । न हि सदातनमित्यत्र हेतुमाह---अन्येत्यादि । अन्येति । वह्न्यतिरिक्तेत्यर्थः । वह्न्यगमकत्वस्येति । कदाचिद्वह्निगमकत्वाभावस्येत्यर्थः । दर्शनातनुभवात् । इच्छाधीनत्वादित्यत्रेच्छापदं प्रकृतानुगुणतया व्याख्याति--इच्छेत्यादि । पक्षधर्मता व्याप्यस्य पक्षवृत्तिता


व्यञ्जकत्वं । शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुं । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थसम्बन्थवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने


लोचनम्

स्वस्मिन्विषये च गृहीते त्रैरूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयति--स चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लणातो वानुत्पत्तिः,

बालप्रिया

तस्याः जिज्ञासा । व्याप्तिसुस्मूर्षा हेतौ साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा । प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते । पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यं । स्वाविषयाव्याभिचारीत्यस्य तार्त्पार्थविवरणम्--स्वस्मिन्नित्यादि । स्वस्मिन्स्वसम्बन्धिनि लिङ्गे । विषये च साध्ये च । विषये वेति च पाठः । गृहीत इत्यनेनानयोस्सम्बन्धः । त्रैरूप्यादाविति । त्रैरूप्यमनुमानाङ्गभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूपमादिपदेनाबाधितत्वादिकं गृह्यते । तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च ग्रहः । न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः । स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्न्यादौ न व्यभिचरतीत्येवार्थः । वृत्तौऽवाचकत्वप्रकारतेऽति । वाचकत्वावान्तरधर्मतेत्यर्थः । ऽतदिऽति । तर्हीत्यर्थः । नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हन्तीत्युक्तमयुक्तं व्यङ्ग्यव्यञ्जकभावलक्षणस्य शब्दार्थसम्बन्धस्यानियतत्वेनौत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यवतारयति--न कस्यचिदित्यादि । स्फुटयति स्फुटं करोति साधयतीति यावत् । वृत्तौ शब्दानां धर्मं इति योजना । ऽऔत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धऽ इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम्ऽऔत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धऽ इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम्ऽऔत्पत्तिकेऽत्यादि । तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयति--जन्मनेत्यादि । लक्ष्यत इति । जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षङ्विकारा भावानामुक्ताः । तत्र द्वितीयस्सत्तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यान्निमित्ताल्लक्ष्यत इत्यर्थः । सत्तामात्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाह--विपरीतेत्यादि । जन्मना लक्ष्यत


निर्विशेषत्वं स्यात् । तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् ।


लोचनम्

रूढ्या वा औत्पत्तिकशब्दो नित्यपर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्याकिञ्चित्करत्वात्तन्निबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् । प्रतिपत्तुरेव हि यदितथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यं । अपौरुषेये वाक्येऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् ।

बालप्रिया

इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मना त्पत्तिर्लक्ष्यत इत्यर्थः । अत्र मतुबर्थे तद्धितः पक्षद्वयेऽपि । लाघवादाह--रूढ्या वेत्यादि । रूढ्या सूत्रकारसङ्केतेन । फलितमाह--तेनेत्यादि । यो जैमिनेय इच्छतीति सम्बन्धः । शक्तिलक्षणमिति । बोधनसामर्थ्यरूपमित्यर्थः । वृत्तौ पूर्वोक्तशङ्काबीजत्वेनौत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादिकन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन । अनभ्युपगमे दोषमाह--ऽतदिऽत्यादि । ऽतस्येऽति । वाक्यतत्वविदो जैमिनेयस्येत्यर्थः । मत इति शेषः । ऽशब्देऽत्यादि । ऽशब्दार्थसम्बन्धस्यऽ शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः । अर्थगोचरज्ञानजननशक्तिर्हि प्रामाण्यं, सा शक्तिर्यथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति । प्रमाण्यं स्वत एव । अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रावधेयं । निर्विशेषत्वं स्यादित्यत्रेष्टापत्तिं परिहर्तुं निर्विशेषत्वे दोषं दर्शयति--ततश्चेत्यादि । पुरुषेति । पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वा---पुरुषदोषस्य वाक्ये योऽनुप्रवेशस्तस्येत्यर्थः । अकिञ्चित्करत्वादिति । नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः । तन्निबन्धनं वस्तुतः पुरुषदोषाधीनं । पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामाण्यं यथार्थत्वनिमित्तकमप्रामाण्यं । ततश्च तन्न सिद्ध्येदिति सम्बन्धः । ननु पुरुषदोषःप्रतिपत्तृद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाह---प्रतिपत्तुरित्यादि । तथेति । अयथार्थतयेत्यर्थः । दोषान्तरञ्चाह--अपौरुषयेत्यादि । अपौरुषेयवाक्ये वैदिकवाक्ये । प्रतिपत्तृदौरात्मयात्प्रतिपत्तुर्देषात् । तथा स्यातयथार्थत्वप्रतीत्या अप्रामाण्यं स्यात् । स्यात्वृत्तौ तथाविधौपाधिकधर्म्माभ्युपगमेगुणमाह--ऽतदभ्युपगमऽ इत्यादि । ऽपुरुषेति । पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुविधानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः ।


     दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्न्यन्तरसम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वं । तथा हि--हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव । तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किञ्चद्रूपमौपाधिकं व्यक्तमेवाभिधानीयं । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वं । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति । स च व्यङ्ग्य एव


लोचनम्

     ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याह--दुश्यत इति । प्राधान्येनेति । यदाह--"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ" इति । तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु

बालप्रिया

     उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्गन्थमवतारयति--नन्वित्यादि । कथमिति न सिद्ध्येदित्यर्थः । अत्र हेतुमाह--न हीत्यादि । प्रकाशकत्वलक्षणमिति । अर्थबोधनसामर्थ्यरूपमित्यर्थः । न हि जहातीति सम्बन्धः । क्ल्प्तकल्प्यमानयोः क्ल्प्तं बलवदिति न्यायोऽनेन दर्शितः । वृत्तौऽभावानाम्ऽ इति । पदार्थानामित्यर्थः । सामग्न्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषां । ऽविरुद्धक्रियत्वंऽ स्वस्वभावविरुद्धक्रियोत्पादकत्वं । ऽहिममयूखःऽ चन्द्रः । ऽनिर्वापितःऽ सन्तापशान्तिं प्रापितो जीवलोको येन तत् । तथाविधं शीतलत्वमुद्वहतामित्यनेनापरित्यक्तस्वभावत्वं प्रियाविरहेत्यादना सामग्र्यन्तरेत्याद्युक्तं सन्तापकारित्वमित्यनेन विरुद्धक्रियत्वञ्च दर्शितं । यथा शाकुन्तले "विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः" इति । उपसंहरति--ऽतस्मादिऽत्यादि । पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र जैमिनिसूत्रभाष्यकृद्वचनं प्रमाणयति--यदाहेति । अयं पुरुष इति । वक्तृपुरुष इत्यर्थः । एवं वेदेति । यथानेनोक्तं तथा जानातीत्यर्थः । इति प्रत्ययो भवतीति योजना । प्रतिपत्तुरिति शेषः । न त्वेवमर्थ इति । अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तर्न भवतीत्यर्थः । अर्थस्य बाधसम्भवादिति भावः । अतस्तततद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः ।


न त्वमिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् । नन्वनेव न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत्; किं तु वक्रभिप्रायुप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टं । तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितं ।


लोचनम्

शब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तं । तेन सहेति । अनियततया नैसर्गिकत्वाभावादिति भावः । नान्तरीयकतयेति ।

बालप्रिया

नन्वस्तु पुरुषाभिप्रायो व्यङ्ग्यः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आह--तथेत्यादि । तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण अत्र पौरुषेयवाक्ये विषये । प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानं । बाध्यते क्वचिद्बाधितं क्रियते । बाधा नाम अनुत्पत्तिः ।पौरुषेयवाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्शविषयकं प्रत्यक्षादिज्ञानं । नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः । न त्विति । बाध्यत इत्यनुषज्यते । शाबदोऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धोऽर्थबोधनसामर्थ्यंलक्षणः । सामान्येनोक्तं विशेषे दर्शयन्नाह--इत्यनेनेत्यादि । अङ्गुल्यग्रवाक्यादौ अङ्गुल्यग्रे करिवरशतमिति वाक्यादौ । मिथ्यार्थत्वमुक्तमिति । असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः । तथावोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वेऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वाक्यस्य मिथ्यार्थकत्वेनाप्रामाण्यं । अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यं । वृत्तौऽतेन सहेऽति । पुरुषाभिप्रायेण सहेत्यर्थः । ऽअभिधानस्यऽ शब्दस्य । ऽवाच्यवाचकसम्बन्धाभावादिऽति । अनेन शब्दस्य व्यङ्ग्येन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचने--अनियतत्वादित्यादि । अनियतत्वेन हेतुना स्वाभाविकत्वाभावादित्यर्थः । अथाभिप्रायस्य व्यङ्ग्यत्वोक्तिमाश्रित्य शङ्कते--ऽनन्वनेनेऽत्यादि । ऽप्रसक्तःऽ प्राप्तः, यद्वा--आपत्तिविषयः । अत्र हेतुमाह--ऽसर्वेषाम्ऽ इत्यादि । इष्टापत्तिं दर्शयति--ऽसत्यम्ऽ इत्यादि । ऽसत्यमेतदिऽति । अभिप्रायप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामस्तीत्यर्थः । विशेषमाह--ऽकिन्त्विऽत्यादि । यद्व्यजकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः । वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः । ऽअविशिष्टंऽ साधारणं । वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह--ऽव्यङ्ग्यं हीऽत्यात्यादि ।


न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्य्वञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकं ।


लोचनम्

गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेतानयनादक्रियायोग्यो न त्वभिप्रायमात्रेण किञ्चित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यस्य त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैन नाभिप्रेतवस्तुपर्यवसाना ।
     नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्त्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह---

बालप्रिया

ऽनान्तरीयकतयेऽति । अविनाभूतत्वेनेत्यर्थः । भावं विवृणोति लोचने---गामित्यादि । अभिप्राये व्यक्तेऽपीति सम्बन्धः । क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्तेऽपीत्यर्थः । अर्थः गोकर्मकात्वाद्यर्थः । न त्वित्यादि । गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्य्वङ्ग्यमिवेति च भावः ।अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति । वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः । विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति । वृत्तौ तद्व्यज्यकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वमित्यर्थः । ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्क्यायामभिप्रायमाह---काव्यवाचक्येभ्य इत्यादि । नयनेति । प्रापणादिक्रियोपयोगिनीत्यर्थः । प्रतीतिः वाच्यार्थप्रतीतिः । नाभ्यर्थ्यत इति । किन्तु बलादापततीति भावः । अपि त्विति । का पुनरभ्यर्थ्यत इति भावः । प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी । प्रतीतिरभ्यर्थ्यत इत्यनुषङ्गः । रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः । विभावादिप्रतीतिरूपत्वात्तस्या इति भावः । ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि । चस्त्वर्थे । अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव । अभिप्रेतवस्त्विति । वाच्यार्थेत्यर्थः । अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः ।
     यत्त्वित्यादिग्रन्थमानर्थङ्क्यशङ्कापरिहारायावतारयति--नन्वित्यादि । वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति सम्बन्धः । ऽविवक्षितंऽ प्रधानं । ऽतदेवऽ अभिप्रायविशेषरूपमेव । अपरिमितविषयस्येति हेतुगर्भं । किन्तु तथा दर्शितेति सम्बन्धः । ऽतथाऽ उक्तप्रकारेण । ऽअनभिप्रायरूपञ्चेऽति । विवक्षितमित्यनुषङ्गः । ऽनातिव्याप्तिऽरित्यादि । गुणीभूतव्ययत्त्विति ।


     यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितविषयस्य घ्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेष धव्निलक्षणे नातिव्याप्तिर्न चाव्याप्तिः । तस्माद्वाक्यतत्त्वविधां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति


लोचनम्

एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिस्चितेति । परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्थस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणं यैरिति ।

बालप्रिया

ऽनान्तरीयकतयेऽति । अविनाभूतत्वेनेत्यर्थः । भावं विवृणोति लोचने--गामित्यादि । अभिप्राये व्यक्तेऽतीति सम्बन्धः । क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्तेऽपीत्यर्थः । अर्थः गोकर्मकात्वाद्यर्थः । न त्वित्यादि । गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्व्यङ्ग्यमिवेति च भावः ।अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टे--प्राधान्येनेति । वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः । विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयति--ध्वन्युदाहरणेष्विति । वृत्तौ तद्य्वञ्जकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वामित्यर्थः । ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाह--काव्यवाक्येभ्य इत्यादि । नयनेति । प्रापणादिक्रियोपयोगिनीत्यर्थः । प्रतीतिः वाच्यार्थप्रतीतिः । नाभ्यर्थ्यत इति । किन्तु बलादापततीति भावः । अपि त्विति । का पुनरभ्यर्थ्यत इति भावः । प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी । प्रतीतिरभ्यर्थ्य इत्यनुषङ्गः । रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः । विभावादिप्रतीतिरूपत्वात्तस्या इति भावः । ननु सापि वाच्यपर्यंवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आह--सा चेत्यादि । चस्त्वर्थे । अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव । अभिप्रेतवस्त्विति । वाच्यार्थत्यर्थः । अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः । यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयति--नन्वित्यादि । वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति शम्बन्धः । ऽविवक्षितंऽ प्रधानं । ऽतदेवऽ अबिप्रायविशेषरूपमेव । अपरिमितविषयस्येति हेतुगर्भं । किन्तु तथा दर्शितेति सम्बन्धः । ऽतथाऽ उक्तप्रकारेण । ऽअनभिप्रायरूपञ्चेऽति । विवक्षितमित्यनुषङ्ग । ऽनातिव्याप्तिऽरित्यादि । गुणीभूत्वयङ्ग्यस्थलेऽभिप्रायरूपव्यङ्ग्यस्य


यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य य प्रयोजकमव्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः । तस्माद्वाक्यत्त्वविदां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव ध्वनिव्यवहार इति


लोचनम्

एवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति--परिनिश्चितेति । परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणं यैरिति ।

बालप्रिया

क्वचित्सत्वात्तदादाय तत्रातिवल्याप्तिर्न रसादिव्यङ्ग्यस्याभिप्रायरूपत्वाभावात्तत्स्थलेऽव्याप्तिश्च नेत्यर्थः । उपसंहरति--ऽतस्मादिऽत्यादि । न न विरोधीति सम्बन्धः । वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्याकुर्वन्परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्यमाह--एवमित्यादिना । सेति । विमतिरित्यर्थः । परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्येत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोति--परित इत्यादि । परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टे--गलितेत्यादि । गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गरहितत्वेन । उपलक्षणे तृतीया । गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि । शब्दपदविवरणं शब्दार्थाख्यमिति । शब्द इत्यर्थ इति चाख्या यस्य तत् । नामरूपात्मकमित्यर्थः । यद्वा--शब्दार्थयोराख्या स्फुरणं यस्मिंस्तच्छब्दार्थभ्रमाधिष्ठानमित्षथः । निरूपाधिरूपमाह--प्रकाशेत्यादि । स्वप्रकाशज्ञानस्वरूपमित्यर्थः । बृहधातोर्ब्रह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति । एवं निरुपाधिपरतया व्याख्याय सोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि । विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः । बृहदित्यनेन सम्बध्नाति । बृहधातोर्बह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोति--व्यापकत्वेन बृहदिति । एवं निरुपाधिपरतया व्याख्यासोपाधिपरतयापि व्याचष्टे--विशेषेत्यादि । विसेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः । बृहदित्यनेन सम्बध्नाति । बृहधातोर्बह्मशब्दनिष्पत्यभिप्रायेण चाह--बृंहितमित्यादि । बृंहितमिति कर्तरि क्तः । कथं परिपोषरूपं बृंहणमित्यत आह--विश्वेत्यादि ।


विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति ।


लोचनम्

एतदुक्तं भवति--वैयाकरणास्तावद्ब्रह्मपदेनान्यत्किञ्चिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । एतच्च प्रथमोद्द्योते वितत्य निरूपितं । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य माणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाह--कृत्रिमेति । कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः । यथोक्तम्--ऽन सामयिकत्वाच्छब्दार्थप्रत्ययस्येऽति । तथा शब्दाः संकेतितं प्राहुरिति । अर्थान्तराणामिति । दीपादीनां ।

बालप्रिया

ताभिर्हेतुभिरः इश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् । यद्वा--विश्वनिर्माणशक्तिर्माया, तस्यारिश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्टानत्वादित्यर्थः । यैरित्यस्य परिनिश्चितमित्यनेन सम्बन्धः । तेषामिति शेषः । वृत्तौऽविरोधाविरोधाविऽति । पूर्वपक्षतया विरोधस्सिद्धान्ततया अविरोधश्च ।
     ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वेऽपि वाचकलक्षणस्य शब्दस्य वाचकत्वात्पृथग्व्यञ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाह--एतदुक्तमित्यादि । ब्रह्मपद इति । विद्यादशायामित्यर्थः । नेच्छन्तीति सम्बन्धः. अन्यदिति । ब्रह्मण इति शेषः । तत्र ब्रह्मपदे । का कथेति । कथापि नास्तीत्यर्थः । अतश्च कथं विरोधाविरोधचिन्ताप्रसङ्ग इति भावः । व्यापारान्तरमिति । व्यञ्जकत्वमित्यर्थः । अभ्युपगतमेवेति । अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः ।व्यापारान्तरं तैरम्युपगतमिति कुतोऽवगन्तव्यमित्यत आह--एतच्चेति । प्रथमोद्योत इति । ध्वनिलक्षणनिरूपण इति भाव- । वृत्तमनुवदन्नवतारयति--एवमित्यादि । युक्तिविदामित्यस्यार्थकथनं प्रमाणतत्वविदां तार्किकाणामिति । सौगतादेरुपलक्षणमिदं । सङ्केतमात्रस्वभाव इति । सङ्केतस्समयः, स चास्माच्छब्दादयमर्थो बोद्धव्य इत्यादीच्छा । अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् । नेत्यादिप्रत्ययस्येत्यन्तं न्यायसूत्रं । शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदं । नेति । शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः । अत्र हेतुः--सामयिकत्वादित्यादि । शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः । सौगतवचनमाह--शब्दा इत्यादि । शब्दानामयं व्यञ्जकभावोऽनुभवसिद्ध एवेत्येतदुपपादनायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्व्याचष्टे--दीपादीनामिति ।


वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः ।


लोचनम्

नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तच्च विमतिपदमित्याशङ्क्याह--अविरोधश्चेति । अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः । अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वं ।
     ननु तत्राप्येषां विमतिः । नैतत्; न हि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाह--वाचकत्वे हीति । नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्क्याह--व्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा

बालप्रिया

यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दोऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः ।
     नन्वित्यादि । अनुभवेन दोषजनितेनानुभवेन । तच्च द्विचन्द्रादि च । तच्चेत्यस्य स्थाने न च नेति च पाठः । परिहारानुगुण्येनावरोधपदं व्याचष्टे--अविद्यमान इत्यादि । निरोधः प्रतिबन्धः । फलितमाह--तेनेत्यादि । न प्रतिक्षेप्यं न विमतिपदं । व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानमनेन दर्शितं ।
     अत्र दृष्टान्तस्य साद्ध्यवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवतारयति--नन्वित्यादि । तत्रापि वाचकत्वेऽपि । एषां तार्किकाणां । नैतदिति । एतन्न युक्तमित्यर्थः । अत्र हेतुः--न हीत्यादि । वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः । अतो न साध्यवैकल्यं दृष्टान्तस्येति भावः । धर्मान्तरमुखेनेति । नैसर्गिकत्वादिमुखेनेत्यर्थः । विप्रतिपत्तिविषयतापीति । न केवलमनुभवसिद्धतेत्यपिशब्दार्थः । वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावञ्च दर्शयन्भावमाह--अक्षीत्यादि । अक्ष्णोर्निकोचो विकासः । आदिपदेन सङ्कोचादिकं गृह्यते तस्य । साङ्केतिकत्वमिति । सङ्केतवत्त्वमित्यर्थः । यद्वा--अर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः । योग्यतेति । चाक्षुषादिज्ञानकारणतेत्यर्थः । यथा भूषणसारे "इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथे"ति । इति दृष्टवेति ।


अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुराधिष्वशेषलोकेन्द्रियगोचरे बाघारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां


लोचनम्

काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चतैकरूपे कः संशयस्यावकाशइत्यर्थः । नैतन्नीलमिति नीले हि न बिप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छदमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः । वाचकानामिति । ध्वन्युदाहरणेष्विति भावः ।

बालप्रिया

अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशक्त्त्वे समानेऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः । काममित्यादि । शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः । यथा शब्दे नित्यानित्यत्वसंशयः । व्यञ्जकत्वमिति । तुशब्दो विशेषे । भावान्तरेष्विति । प्रदीपादिष्वित्यर्थः । न तु लौकिक इत्युक्तमुपपादयति वृत्तौऽन हीऽत्यादि । ऽनीलमधुरादिषुऽ नीलमधुरादिद्रव्येषु । निर्धारणे सप्तमी । ऽतत्त्वेऽ पदार्थे । ऽविप्रतिपन्नाऽ इति । जना इति । जना इति शेषः । उक्तमेव स्फुटयति--ऽनहीऽत्यादि । ऽबाधारहितं सत्यं । ऽनीलंऽ नीलद्रव्यं घटादि । ऽनीलमिति ब्रुवन्निऽति । इदमिति शेषः । लोचने भावमाह--नैतदित्यादि । नीले एतन्न नीलमिति ब्रुवन्निऽति ।इदमिति शेषः । ऽअपरेणेऽत्यादि । एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्बन्धः । लोचने भावमाह--नैतदित्यादि । नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः । लौकिकत्वादिति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । अपि त्वित्यादि । अपि त्बित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः । तत्प्रकारकथनं प्राधानिकमित्यादि । इदमित्यनेन सर्वत्र जगद्विवक्षितं । प्राधानिकं प्रधानस्य मूलप्रकृतेर्विकारः । पारमाणवं परमाणुजन्यं।ज्ञानमात्रं विज्ञानस्वरूपमेव । तुच्छंशून्यं । अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि । तत्सृष्टाविति । जगत्सृष्टिहेतावित्यर्थः । तद्दृष्टाविति पाठे तु जगत्कारणदृष्टावित्यर्थः । अलौकिक्य एव विप्रतिपत्तय इति । लौकिके विप्रतिपत्तीनामदर्शनादलौकिके वस्तुनि तद्दर्शनाच्चान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमित्यर्थः । अलौकिक इत्यादिवृत्तिग्रन्थोऽनेन विवृतः । वृत्तावृपसंहरति--ऽतथैवेऽत्यादि । ऽतथैवऽ तथाभूतमेव, लोकिकमेवेति यावत् । ऽकेनापह्नूयतऽ इति । सर्वैराद्रियत एवेत्यर्थः ।


यत्सर्बेषामनुभवसिद्धमेव तत्केनापह्नूयते । अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्घपरिषत्सु विविधा विभाव्यन्ते । तानुपहास्यतामात्मनः परिहरन्कोऽतिसन्दधीत सचेताः


लोचनम्

अशब्दमिति । अभिधाव्यापारेणास्पृष्टमित्यर्थः । रमणीयमिति । यद्गोप्यमानतयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तं । निबद्धाः प्रसिद्धाः तानिति व्यवहारान् । कः सवेता अतिसन्दधीत नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणेपलक्षितस्तां परिजीहीर्षुरित्यर्थः ।

बालप्रिया

अत्र हेतुः--ऽअशब्दम्ऽ इत्यादि । नास्ति शब्दोऽभिधायको यस्येति व्युत्पत्तिमभिप्रत्याशब्दमित्येतद्व्याचष्टे लोचने--अभिधेत्यादि । अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोति--यदित्यादि । वस्त्रान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्धमेतदिति भावः । सुन्दरी भवतीति रमणीयपदव्याख्यानं।इत्यनेनेति।अशब्दत्वरमणीयत्वविशेषणद्वयेनेत्यर्थः । ध्वन्यमानतायामिति । अर्थस्येति शेषः । असाधारणेति । प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वं । वृत्तौऽव्याहाराऽ इति । व्यवहारा इति च पाठः । ऽतथा व्यापाराऽ इति । येनार्थंस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः । ऽनिबद्धाःऽ मुक्तकादिरूपाः । ऽअनिबद्धाःऽ गद्यादरूपाः । लोचने--प्रसिद्धा इति ।मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः । अतसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोति--नाद्रियेतेति । सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्व्याचष्टे--लक्षण इति । लक्षणरूपार्थ इत्यर्थः । परिहरणस्यादरणफलत्वाल्लक्षणत्वं । शत्रादेश इति । परिहरन्नित्यत्रेति शेषः । तेन सिद्धमर्थमाह--आत्मन इत्यादि । उपसहनीयता विद्वत्परिषत्कर्थृकपरिहासविषयता । परिहारेण प्रागभावपरिपालनेन । फलितमाह--तामित्यादि । वृत्तौऽब्रूयादिऽति । कश्चिदिति शेषः । सम्भाव्यन्तद्वचनमाह--ऽअस्तीऽत्यादि । कथमित्यत्राह--ऽव्यञ्जकत्वऽमित्यादि । ऽतच्चऽ गमकत्वञ्च । ऽलिङ्गत्वंऽ ज्ञापकत्वं । ऽअतऽ इति । गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः । इतीति हेतौ । ऽतेषांऽ शब्दानां व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एवेति योजना । एवकारार्थकथनंऽनापरः कश्चिदिऽति । उक्तं साधयति--ऽअतश्चेत्यादि । ऽअतःऽ वक्ष्यमाणद्धेतोः । चकारो युक्त्यन्तरसमुच्चायकः । ऽएतदिऽति । व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावदनतिरिक्तत्वमित्यर्थः । ऽअवश्यमेवबोद्धव्यऽमिति । अतिरिक्तत्वे प्रमाणाभावादिति भावः । अत इत्युक्तन्दर्शयति--ऽयस्मादिऽत्यादि । ततः किमत आह--ऽवक्त्रभिप्रायश्चेऽत्यादि ।


व्यञ्जकत्वमित्यादिग्रन्थस्य ब्रूयात्, अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्रायश्चानुमेयरूप एव ।
     अत्रोच्यते--नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नं । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतं । तस्य चैवमपि न काचित्क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा । सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं


लोचनम्

अस्तीति । व्यञ्जकत्वं नापह्नूयते तत्त्वतिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायं । इदानीमेवेति । जैमिनीयमतोपक्षेपे ।
     यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयति--शब्देति । शब्दस्य व्यापारः सन्विषयः शब्दव्यापारविषयः, अन्ये तु

बालप्रिया

भावमाह लोचने--व्यञ्जकत्वमित्यादि । नापह्नूयत इति । स्वरूपत इति शेषः । तत्तु व्यञ्जकत्वन्तु । अतिरिक्तं लिङ्गत्वाद्भिन्नं । लिङ्गिलिङ्गभाव एव लिङ्गिनिरूपितलिङ्गत्वमेव । अयं व्यञ्जकत्वं ।
     स्यादितीति । इत्यनेनेत्यर्थः । प्रौढेति । परोक्तं स्वीकृत्यापि स्वसिद्धान्तस्थापनाय यो वादस्स प्रौञवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्त तयेत्यर्थः । स्वपक्ष इति । व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः । न सिद्ध्यतीति । वक्ष्यमाणयुक्त्येति भावः । वृत्तौऽतत्किं नः छिन्नम्ऽ इत्युक्तस्यैव विवरणम्--ऽवाचकत्वेऽत्यादि । ऽप्रसिद्धेऽति । प्रसिद्धो यश्शब्दस्य प्रकारो धर्मोऽभिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः । शब्दव्यापारत्वमिति वक्तव्ये शब्दव्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टचे लोचने--शब्देत्यादि । विषय इति । सचेतोबुद्धिविषय इत्यर्थः । तदास्वाद्य इति यावत् । व्याख्यानान्तरं दर्शयति--अन्य इति । वृत्तौऽतस्येऽति । व्यञ्जकत्वस्येत्यर्थः । व्यञ्जकत्वं लिङ्गत्वमस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह--ऽन पुनरिऽत्यादि ।


च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति ।
     यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वक्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्यं प्रतिपाद्यते श्रूयतां । द्विविधो विषयः शब्दानाम्--अनुमेयः प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गं । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनं । ते तु द्वे अप्यनुमेयो विषयः शब्दानां । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः ।
     स च द्विविधः---वाच्यो व्यङ्ग्यश्च । प्रयोक्ता हि कदाचित्स्वशब्देनार्थे

लोचनम्

शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्योऽपि हि व्यङ्ग्यञ्जकभावोऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावोऽव्यापक इति कथं तादात्म्यं ।विषय इति । शब्द उच्चरिते यावति

बालप्रिया

इति यदयं पुनर्न परमार्थं इति सम्बन्धः. अत्राभिप्रायमाह लोचने--प्रदीपेत्यादि । लिङ्गीत । लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमानाधिकरण इति यावत् । शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् । व्यङ्ग्यव्यञ्जकभाव इति । घटादितत्तद्विषयेण सहेति शेषः । इतीति हेतौ । लिङ्गिलिङ्गभावो व्यङ्ग्यव्यञ्जकभावस्य व्यापको नेति सम्बन्धः । नञ्रहितपाठे त्वव्यापक इति छेदः । कथन्तादात्म्यमिति । यदि हि व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्ग्यव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावोऽपि भवेत्, न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यन्न भवतीत्यर्थः ।
     ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौऽयदपीऽत्यादि । अभिहितमित्यस्यानन्तरं तथेत शेषः । विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्व्याचष्टे लोचने--शब्द इत्यादि । यावतीति । यावत्यर्थ इत्यर्थः । तावानिति ।


प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् ।


लोचनम्

प्रतिपत्तिस्तावान्विषय इत्युक्तः । तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपादयिषायां कर्मभूतोऽर्थस्यत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तत्र शब्दस्यकरणत्वे यैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि

बालप्रिया

उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः । वृत्तौऽआद्येऽति । शब्दस्वरूपप्रकाशनेच्छेत्यर्थः । ऽशाब्देऽति । शाब्दः शब्दकरणको यो व्यवहारोऽर्थप्रत्ययस्तस्याङ्गमित्यर्थः । ऽप्राणित्वेऽति । शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः ।ऽद्वितीयेऽति । शब्देनार्थप्रकाशनेच्छेत्यर्थः । ऽशब्देऽति । शब्दविशेषस्य प्रतिपिपादयिषितार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत्। अत एव व्यवहितापि शाब्दबोधं प्रति व्यवधानवत्यपि । यद्वा--व्यवहितापि शब्दविशेषावधारणावसितेति योजना । शब्देनार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता परम्परया तदुत्पादिकेति यावत् । तथासतीत्यर्थः । ऽशब्देऽति । शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्यनिबन्धनं निमित्तमित्यर्थः । ते तु द्वे इति पूर्वोक्ताद्द्विप्रकाराविवक्षेत्यर्थः । ऽअनुमेयो विषयऽ इति । अयमेतद्विवक्षुः एवं विधशब्दप्रयोक्तृत्वादित्याद्यनुमानमत्र बोध्यं । तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचने--तत्रेत्यादि । शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा । अनुमयेति । कार्येण तत्तच्छब्दप्रयोगेणेति । शेषः । प्रतिपिपादयिषायां कर्मभूत इति । प्रतिपिपादयिषित इत्यर्थः । तत्रेति । प्रतिपिपादयिषितत्वविशिष्टेऽर्थे विषय इत्यर्थः । करणत्वेन व्यवस्थित इति । प्रतिपादनं प्रति करणत्वात्तथाविधार्थं प्रति करणत्वं बोध्यं । न लिङ्गत्वेनेति भावः । अत एवाह--न त्वित्यादि । असौ प्रतिपिपादयिषितोऽर्थः । तद्विषया अर्थविषयिका । न त्वसावनुमेय इत्युक्तमेव साधयति--न चेत्यादि । तत्र प्रतिपाद्यार्थे विषये । पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना । लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः । इतिकर्तव्यता सहकारिकारणं । लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाह--अपि त्वित्यादि । अन्यैवेति । इतिकर्तव्यतास्तीत्यनुषङ्गः । सङ्केतेति । तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं


स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपं । यदि हि लिङ्गितया तत्र सब्दानां व्यापारः स्यत्तच्छब्दार्थे


लोचनम्

त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गं । इतिकर्तव्यता च द्विधा--एकयाभिधाव्यापारं करोति दितीयया व्यञ्जनाव्यापारं । तदाह--तत्रेत्यादिना । कयाचिदिति । गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः । शब्दार्थ इति । अनुमानं

बालप्रिया

तदादिकेत्यर्थः । उपसंहरति--तदित्यादि । तत्तस्मात् । तत्र प्रतिपाद्यार्थे विषये । शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्ष्या तत्प्रतिपादरकत्वाच्चक्षुरादिवदित्यनुमानमत्र बोध्यं । प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावित्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयति--इतिकर्तव्यतेत्यादि । एकयेति । सङ्केतस्फुरणादिरूपयेत्यर्थः । अभिधाव्यापारमिति । सङ्केतितार्थबोधनमित्यर्थः । द्वितीययेति । वक्तृवैशिष्ट्यादिज्ञानादिरूपयेत्यर्थः । व्यञ्जनाव्यापारमिति । कस्यचिदर्थस्य व्यञ्जनमित्यर्थः । करोतीत्यनुषङ्गः । शब्द इति शेषः । वृत्तौऽस्वशब्दानभिधेयत्वेनेऽति । स्वशब्दाभिधेयत्वं विनेत्यर्थः । अर्थं प्रकाशयितुं समीहत इत्यनुषङ्गः । अत्र हेतुः--ऽप्रयोजनेऽत्यादि । प्रयोजनापेक्षयेत्येतद्व्याचष्टे लोचने--गोपनेत्यादि । गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्तिस्तदभिसन्धानादिकयेत्यर्थः । वृत्तौऽस त्विऽत्यादि । ऽद्विविधोऽपिऽ वाच्यो व्यङ्ग्यश्च । ऽन लिङ्गितयेऽत्यादि । व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः । कथन्तर्हि भासत इत्यत्राह--ऽअपिऽत्विऽत्यादि । द्विविधोऽपीत्यादिशब्दानामित्यन्तस्यानुषङ्गः । कृत्रिमेणेत्यादिमतभेदकथनं । ऽसम्बन्धानतरेणेऽति । अभिधादिरूपसम्बन्धविशेषेण हेतुनेत्यर्थः । न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह--ऽविवक्षेऽत्यादि । उक्तमेव साधयति--ऽयदि हीऽत्यादि । ऽतत्रऽ प्रतिपिपादयिषितेऽर्थे । ऽलिङ्गतया शब्दानां व्यापारःऽ लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः । ऽस्याद्यदिऽ प्रतिपिपादयिषितार्थो व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः । ऽतत्ऽ तर्हि । ऽशब्दार्थेऽ शब्दप्रतिपादितार्थे । ऽसम्यगिऽत्यादि । अयमर्थस्सत्यः, अयमर्थो मिथ्या इत्यादयो विरुद्धा वादाः । अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः । ऽधूमादोऽति । धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः । तत्र यथा तद्विवादा न प्रवर्तन्ते तथेत्यर्थः । नन्वनुमितेऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचने--अनुमानमित्यादि ।
‌----
सम्यङ् मिथ्यात्वाद विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव । साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रगेव दर्शितं । तस्माद्वक्त्रभिप्रायरूप
‌----

लोचनम्

हि निश्चयस्वरूपमेवेति भावः । उपाधित्वेनेति । वक्त्रिच्छा हि वाच्यादेरर्थस्य

बालप्रिया

केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः । एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते । सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्यभिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः । ननु व्यङ्ग्यत्वेनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारस्सिद्ध्यति, स एव नेत्याशङ्कायामुक्तमेव स्मारयति वृत्तौऽव्यङ्ग्यश्चार्थंऽ इत्यादि । वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया । अनेन परम्परासम्बन्धः प्रदर्शितः । ऽवाच्यवदिऽति । वाच्येन तुल्यमित्यर्थः । वाच्य इवेति यावत् । ननु वाच्यस्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह--ऽसाक्षादिऽत्यादि । ऽअप्रयोजकऽ इति । अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः । व्यङ्ग्यस्य वाच्यसामर्थ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यधटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति--ऽवाच्येऽत्यादि । प्रकृतमर्थद्वैविध्यप्रतिपादनं निगमयति---ऽतस्मादिऽत्यादि । ऽवक्त्रभिप्रायरूपेऽ विवक्षारूपे । एवकारेण तद्विषयीकृतार्थस्य व्यवच्छेदः । ऽलिङ्गतयेऽत्यादि । शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः । ऽतद्विषयीऽति । शब्दानां व्यापार इत्यनुषङ्गः । वक्त्रभिप्रायविषयोऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः । ऽप्रतीयमाने तस्मिन्निऽति । शब्दप्रतिपाद्ये व्यङ्ग्य इत्यर्थः । वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति--ऽम तावदिऽति । ऽसम्बन्धान्तरेणेऽति । सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः । पूर्वोक्तं स्मारयति---ऽन चेऽत्यादि । ऽअन्यथादृष्टत्वादिऽति । लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः । उपसंहरति--ऽतस्मादिऽति । ऽप्रतिपाद्यो विषयऽ इति । व्यङ्ग्य इत्यर्थः । ऽलिङ्गित्वेनऽ लिङ्गलिङ्गिभावेन । ऽन सम्बन्धीऽति । व्यङ्ग्यत्वेनाभिमतोऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपाद्यत्वाद्वाच्यवदित्यनुमानमनेन दर्शितं । उक्तमेव । दर्शयितुमाह--ऽयो हीऽत्यादि । ऽतेषांऽ शब्दानां । ऽयथाऽ दर्शितो विषयः विवक्षालक्षणः । यऽसऽ इति । विवक्षालक्षणो विषय इत्यर्थः । ऽउपाधित्वेनेऽति । प्रतीयत इत्यनुषङ्गः । उपाधिशब्दोऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने वक्त्रिच्छेत्यादि । विशेषणत्वेन भातीति । अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते । तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मारयति
‌----
एव व्यङ्ग्ये लिङ्ग्तया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतियमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूपे च वाचकत्वेनैव व्यापारः सम्न्बन्धान्तरेण वा । तावद्वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाधस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः । प्रसज्येतेति । एतच्चोक्तमेव ।
‌----

लोचनम्

विशेषणत्वेन भाति । प्रतिपाद्यस्येति । अर्थाद्व्यङ्ग्यस्य । लिङ्गित्व इति । अनुमेयत्व इत्यर्थः । लौकिकैरेवेति । इच्छायां लोको न विप्रतिपद्यतेऽर्थे तु विप्रतिपत्तिमानेव ।
     ननु यदा व्यङ्ग्योऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयोऽस्यानुमानादेव प्रमाणान्तरात्क्रियत इति पुनरप्यनुमेव एवासौ । मैवम्; वाच्यस्यापि हि सत्यत्वनिश्चयोऽनुमानादेव ।

बालप्रिया

     वृत्तौ--ऽप्रतिपाद्यस्येऽत्यादि । प्रतिपाद्यस्येत्येतत्प्रकृतानुगुणं व्याचष्टे लोचने--अर्थाद्व्यङ्ग्यस्येति । ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनुमेयेऽपि विप्रतिपत्तिस्म्भवादित्यत आह--इच्छायामित्यादि । इच्छायां विवक्षायायां । अर्थे विवक्षाविषयार्थे । विप्रतिपत्तिमानेवेति । सत्यत्वादिविप्रतिपत्तिमानेवेत्यर्थः । विमतोऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्व्यतिरेकेण वक्तृविवक्षावदिति प्रयोगः ।
     यथा चेत्यादिग्रन्थमवतारयति---नन्वित्यादि । प्रतिपन्न इति । वाच्यार्थप्रतीतिपूर्वकं शब्दादवगत इत्यर्थः । अस्य प्रतिपन्नस्य व्यङ्ग्यार्थस्य । अनुमानादेवेत्यस्यानन्तरं प्रमाणान्तरादिति च क्वचिद्ग्रन्थे पाठः । क्रियत इति । प्रतिपत्तृभिरिति शेषः । शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः । इतीति हेतौ । पुनरित्यादि । प्रतिपाद्यस्य व्यङ्ग्यस्य शब्दापेक्षया लिङ्गित्वाभावेऽपि संवादकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः । पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः,अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य
न शब्दावगतार्थानुमापकत्वमिति समाधत्ते--मैवमित्यादि ।


     यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे स्त्यपि न शब्दव्यापारविषयताहानिस्तद्य्वङ्ग्यस्यापि ।


लोचनम्

यदाहुः---
'आप्तवादाविसंवादसामान्यादत्र चेदनुमानता' इति ।
     न चैतावता वाच्यस्य प्रतोतिरानुमानिकी किं तु तद्गतस्य ततोऽधिकस्य सत्यत्वस्य तद्व्यङ्ग्येऽपि भविष्यति । एतदाह--यथा चेत्यादिना । एतच्चाभ्युपगम्यक्तं

बालप्रिया

वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः । यदाहुरिति । वाक्याधिकरणे श्लोकवार्तिककृत इति शेषः । आप्तेति । मुद्रिततत्पुस्तके त्वेवं पाठः--"आप्तवादाविसंवादादत्र चेदनुमानते"ति । अस्यावशिष्टन्तु---
"निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता ।
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकं ।।
वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः ।
तत्र चेदाप्तवादेन सत्यत्वमनुमियते ।।
वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति ।
     आप्तवादाविसंवादादिति हेतुकथनं । अत्रेति । वाक्यार्थबुद्धावित्यर्थः । अनुमानता अनुमितित्वं । चेदित्यनन्तरं नेति शेषः । अत्र हेतुमाह--ऽनिर्णयस्तावतेऽत्यादि । एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः । ऽआप्तवादाविसंवादस्सामान्यादनुमानतऽ इति पाठो बहुषु ग्रन्थेषु दृश्यते । तस्यायमर्थः--आप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयोऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत् । सः सामान्यादनुमानतः आप्तवादत्वाद्यनुमानगम्य इति । ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राह--न चेत्यादि । तत्किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याह--किन्त्वित्यादि । सत्यत्वस्येति । प्रतीतिरानुमानिकीत्यनुषङ्गः । तद्य्वङ्ग्येऽपि भविष्यतीति । आनुमानिकं सत्यत्वं व्यङ्ग्यार्थेऽपि भविष्यतीत्यर्थः । व्यङ्ग्योऽर्थश्शब्देन प्रतिपाद्यतेतस्य सत्यत्वन्त्वनुमानगम्यमिति भावः । एतच्चेति । यथाचेत्यादिग्रन्थेनोक्तं व्यङ्ग्यस्यानुमानिकं सत्यत्वमित्यर्थः । अभ्यपगम्येति । प्रयोजनवत्वं वस्तुतोऽविद्यमानमपि विद्यमानं कृत्वेत्यर्थः । जप्रयोजकत्वमुपपादयति--न हीत्यादि ।


काव्यविषये च व्यङ्ग्यप्रतीतिनां सत्यासत्य-निरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते । तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुं ।
यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्याप्रयोजकं ।


लोचनम्

न त्ननेन नः प्रयोजनमित्याहुः । काव्यविषये चेति । अप्रयोजकत्वमिति । न हि तेषां वाक्यनामाग्रिष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतमात्रपर्यवसायित्वात् । प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोक्तं वितत्य प्राक् । उपहासायैवेति । नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीतिं परामर्ष्टुं नालमित्येष उपहासः ।
     नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम्; यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपह्नूयत इत्याशङ्क्याह--यत्त्वनुमेयेति । तद्व्यञ्जकत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः । नन्वभिप्रायविषयं यद्व्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं

बालप्रिया

तेषां काव्यरूपाणां । अग्निष्टोमादिवाक्यवदिति । वैधर्म्येण दृष्टान्तः । प्रवर्तकत्वाय प्रवृत्युपधायकत्वसम्पादनाय । अन्विष्यते विचार्यते । प्रीतिमात्रेति । मात्रशब्देन प्रवर्तकत्वव्युदासः । कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आह--प्रीतेरित्यादि । उक्तमिति । रसस्वरूपनिरूपणावसर इति भावः । उपहासस्वरूपमाहनायमित्यादि । शुष्केति । शुष्केकस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अरसिक इत्यर्थः । प्रतीतिमिति । काव्यजन्यप्रतीतिस्वरूपमित्यर्थः ।
     मा भूदिति । आलोकादौ व्यभिचारादिति भावः । इतीति । इत्येतदित्यर्थः । वृत्तौ तद्व्यञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्यतोऽभिप्रेतं हेतुं दर्शयन्नाह--तदित्यादि । तद्य्वञ्जकत्वमिति । वक्त्रभिप्रायात्मकानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः । न ध्वनिलक्षणं ध्वनिव्यवहारविषयस्य लक्षणं न ।अत्राव्याप्ति हेतुमाह--अभिप्रायेत्यादि । अभिप्रायो विवक्षा, तद्व्यतिरिक्तो विषयो रसालङ्कारादिरूपो व्यङ्ग्यः तत्राव्यापाराद्व्यापरणाभावादित्यर्थः । यत्राभिप्रायातिरिक्तं व्यङ्ग्यं ध्वनिव्यवरहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्ग्यविषयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् ।स्वीयपूर्ववचनव्याधातशङ्कामुद्भाव्यावतारयति---नन्वित्यादि । अनुमानैकेति । अनुमानेन सह एकयोगक्षेमतुल्यप्रकारमित्यर्थः ।


अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तं । तद्भि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आख्धः । तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वं ।


लोचनम्

तत्पूर्वमुपक्षिप्तमित्याशङ्क्याह--अपि त्विति । एतदेव संक्षिप्य निरूपति--तद्धीति । यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्येऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाह--तदेवमिति ।
     ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः । तस्यैव सामग्र्यन्तरपनिपाताद्यद्विविष्टं

बालप्रिया

पूर्वमुपक्षिप्तमिति । तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः । एतदेवेति । उक्तमेवेत्यर्थः । तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाह--यत इत्यादि । क्वचिदत्यस्य विवरणम्--अभिप्रायादाविति । एवमुपर्यपि बोध्यं । क्वचिद्रूपान्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि । तदेवमित्यादेर्विवणं--तत एव तेभ्य इत्यादि । यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानैनानुमित्या । दोपालोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन । गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन । विवक्षितान्यपरगतं व्यञ्जकत्वमभिधया । अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्टं, तत एवेत्यर्थः । व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः । तेभ्यस्सर्वेभ्य इति । अनुमानादिरूपेभ्य इत्यर्थः । विलक्षणमित्यादि । अनेनायं प्रयोगः प्रदर्शितः--विमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभासमानत्वात्, यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति । तदाहेति । तद्वैलक्षण्यमाहेत्यर्थः ।
     नन्वित्यादि । प्रसिद्धस्याभिधाव्यापारगुमवृत्यादे रूपसङ्कोचः किमर्थं क्रियत इति सम्बन्धः । व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति । शेषः । गुणवृत्यादिरेत्यादिपदेन लक्षणायाः परिग्रहः । तर्हि कथं वक्तव्यभित्यत्राह--तस्यैवेत्यादि । तस्यैव अभिधाव्यापारादेरेव । सामग्र्यन्तरेति ।


प्रतिपत्तृप्रतिभावक्तृवैशिष्ट्यादिज्ञानादिरूपेत्यर्थः । तदन्तापातित्वेऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव ।
न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः । शक्यः कर्तुं । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः । तदेवम्--
विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः ।


लोचनम्

रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याह--तदन्तः--पातित्वेऽपीति । न वयं संज्ञानिवेशनादि निषेधाम इति भावः । विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । उयोगिषु विशेषेषु यानि लक्षणानि तेषां । उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः । एवं हीति । त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां

बालप्रिया

विशिष्टं रूपमिति । अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः । तदेव व्यञ्जक्वत्वमुच्यतामिति । व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः । वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमानेऽपीति योजना । ऽतदन्तःपातित्वेऽ गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे । ऽतस्यऽ व्यञ्जकत्वस्य । ऽतद्विशेषस्य लोचने--न वयमित्यादि । वयं संज्ञानिवेशनादि न निषेधाम इति । अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः । वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टे--तादृगित्यादि । तादृग्विशेषः व्यञ्जकत्वरूपः । व्युत्पत्तिपदेन विवक्षितमाह--संशयेति । उपयोगीत्यादिग्रन्थं विवृणोति--उपयोगिष्वित्यादि । उपयोगिषु लोकयात्रोपयोगिषु । विशेषेषु वस्तुविशेषेषु । तद्गतानीति यावत् । उपयोगिष्विति विशेषणस्य फलमाह--उपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ "सदनित्यमि"त्यादिसूत्रेण द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौऽसत्तामात्रेऽ त्यादि । तद्विवृणोति--त्रिपदार्थेत्यादि । त्रिपदार्थसङ्करीति । त्रिपदार्थसङ्कीर्णति पाठस्साधुः । द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः । सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टे--श्रुतीत्यादि । अनारम्भे बाधकं दर्शयति--सकलेत्यादि । वृत्तावुपसंहरति--ऽतदेवम्ऽ इत्यादि । ऽविमतीऽत्यादिश्लोको वृत्यन्तर्गतः । 'अविदितिसतत्व'


ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयं ।।
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ।। ३४ ।।


लोचनम्

सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः । विमतिविषयत्वे हेतुः--अविदितसतत्त्व इति । अत एवाधुनात्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुम्--आसीतित्युक्तम् ।। ३.३ ।।
     एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव । अधुना तु गुणैभूतोऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाह--प्रकार

बालप्रिया

इत्युक्तेरुपयोगमाह लोचने--विमतिविषयतेवे हेतुरिति । संशयस्य विशेषानवधारणमूलकत्वं हि प्रसिद्धं । आसीदिति भूतनिर्देशस्य फलमाह--अत एवेत्यादि । अत एवेति । यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः । अधुनेत्येतद्विविच्याह--एतस्मात्क्षणादित्यादि । प्रतिपादयितुमिति । सूचयितुमित्यर्थः ।। ३.३ ।।
     अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थाकथनपूर्वकमवतारयतुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सङ्क्षिप्याह--एवमित्यादि । एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः । प्रथमोद्योते तावत्सोपोद्धातं ध्वनेस्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः । तदाह--भेदोपभेदसहितमात्मीयं रूपमिति । यच्चेत्यनेन तृतीयोद्योतार्थ उक्तः । तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं निर्व्यूढमिति दर्शयति । प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्जकभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितं । एकप्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता । ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तरसद्भावं ध्वनति । ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूपप्रतिपादनमात्रवृत्तत्वात्किमर्थं गुणीभूतव्यङ्ग्यप्रतिपादनं कृतं, तस्य काव्यात्मत्वाभावादित्यतोऽभिप्रायं दर्शयन्नवतारयति--अधुनेत्यादि । अयं व्यङ्ग्यः उक्तप्रकारो व्यङ्ग्यार्थः । गुणीभूतोऽपि न प्रधानभूत एवेति भावः । पवित्रयतीति । छायातिशयं सम्पादयतीत्यर्थः । अमुना द्वारेणेति । कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः । तस्यैवेति । ध्वनेरेवेत्यर्थः । उक्तं हि प्राक्ऽएवंभूता चेयं व्यङ्ग्यते"त्यादिनराजत्वमिवेऽत्यन्तं । चारुत्वप्रकर्षहेतुत्वेन


     व्यङ्ग्यान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्यसम्बन्धमात्रं व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तं ।तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत्वयङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता ।
  यथा--
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।।


लोचनम्

इति । व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः । प्रतिपादित इति । 'प्रतीयमानं पुनरन्यदेव' इत्यत्र । उक्तमिति । 'यत्रार्थः शब्दो वा' इत्यत्रान्तरे व्यङ्ग्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयति---तत्रेति ।लावण्येति । अभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः ।
     अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटीशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते । तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वं ।

बालप्रिया

वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्ग्यसम्बन्धकृतातिशयविशेषास्पदत्वमित्याह-वाच्यस्योपस्कार इति । व्यङ्ग्यस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादेर्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाह--व्यङ्ग्यञ्च वस्त्वादित्रयमिति । उक्तमिति शेषः । वृत्तौऽलावण्येऽति । ऽअत्रऽअस्मिन्देशे । ऽअपरैवऽ अपूर्वैव । ऽकेयं लावण्यसिन्धुःऽ लावण्यस्य सरित् । ऽयत्रऽ यस्यां । ऽशशिनाऽ पूर्णचन्द्रेण । ऽसंप्लवन्तेऽ सम्मिलितानि भवन्ति । ऽउन्मज्जतिऽ उत्थिता भवति । ऽद्विरदःऽ गजः । ऽयत्रेऽ त्यादि । सन्तीति शेषः । ऽकदलिकाण्डःऽ कदलीदण्डः । वस्तुमात्रस्य व्यङ्ग्यस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नदौ भूमिकां रचयति लोचने--अभिलाषेत्यादि । प्रथमं विस्मयस्ततोऽभिलाष इति क्रमः, तदविवक्ष्याभिलाषविस्मयगर्भेत्युक्तं । कस्यचिदिति । विशेषानुक्तिरनुपयोगात् । सिन्धुशब्देनेति । सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्याद्यन्वयः । परिपूर्णतेति । पारिपूर्ण्यविशिष्टेत्यर्थः । उत्पलानिति बहुवचनान्तनिर्देशानुगुण्येनाह--कटाक्षच्छटा इति । ध्वन्यत इति विपरिणामेनात्र सम्बन्धः । तत्रेति । उक्तवस्तुध्वनेन सतीत्यर्थः । एषां सिन्धूत्पलादिशब्दानां । तिरस्कृतवाच्यत्वमित्यनेन सम्बन्धः । अत्र हेतुमाह--स्वार्थस्येत्यादि । स्वार्थस्य नदीनीलाब्जप्रभृतेः ।


     अतिरस्कृतवाच्योभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाटचिद्वाच्यप्राधान्येन


लोचनम्

स च प्रतीयमानोऽप्यर्थविशेषःऽअपरैव हि केयंऽ इत्युक्तिगर्भीकृते वाच्येंऽशे चारुत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभानात् । सुन्दरत्वं चात्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणविशिरान्तलब्धसमुच्चयरूपतया विस्मय विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपोन्मज्जनेनाभिलाषादिविभावत्वात् ।

बालप्रिया

अन्धेति । निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याखायने य उक्तो न्यायस्तेनेत्यर्थः । प्रतीयमानोऽपीत्यपिशब्देन स्वतः प्राप्तप्रधानभावस्य वैपरीत्येन गुणीबावापत्तिर्विरुद्धेति दर्शयति । सोऽर्थविशेषः व्याख्यातव्यङ्ग्यार्थजातं । अपरैवेत्यादि । अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मनाक्रोडीकृत इत्यर्थः । वाच्येंऽशे सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवाक्यार्थे । चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतां शोभां । विधत्ते करोति । अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः । अत्र सहृदयानुभवमेव प्रमाणयति---वाचस्यैवेत्यादि । वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः । अत्र हेतुगर्भे विशेषणे दर्शयति--स्वात्मेत्यादि । स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य । तथा निमज्जिनं व्यङ्ग्यजातं पूर्वोक्तं येन तस्य । व्यङ्ग्यजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरवस्थानं । कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आह--सुन्दरत्वञ्चेत्यादि । अस्य वाच्यस्य । श्लोकेऽस्मिन्नदौ वाच्यस्य विस्मयविभावताप्रायेणाह--असम्भाव्येत्यादि । असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रतिपद्यमानस्समागमोयेषां ते । तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थस्तेषां वर्गस्य । अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रान्तिः संश्लिष्यावस्थितिस्ताया लब्धं समुच्चरूपं सङ्घातरूपत्वं येन तस्य भावस्तत्ता तया हेतुना । या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारेणेति च पाठः । अभिलाषादिविभावताप्राप्तौ हेतुमाह--व्यङ्ग्येत्यादि । व्यङ्ग्यार्थोपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य । तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य । ननु यदि व्यङ्ग्यार्थोपस्कृतस्यैवाभिलाषादिविभावत्वं न स्वरूपतः, तर्हि व्यङ्ग्यस्य प्राधान्यमापतितं तस्यैव विभावताप्राप्तौ प्रयोजकत्वादित्यत आह--वाच्यरूपोन्मज्जनेनेति ।


कुवलयचन्द्रादिवाच्यार्थस्वरूपोन्मज्जनेन हेतुनेत्यर्थः । काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता, यथोदाहृतम्--'अनुरागवती सन्ध्या' इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम्---'सङ्केतकालमनसम्'



लोचनम्

अत एवेयति यद्यपि वाच्यस्य प्राधान्यं , तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्ग्यस्य प्राकरे मन्तव्यं । अत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः ।
     अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना । यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्ग्यस्य । उदाहृतमिति ।

बालप्रिया

व्यङ्ग्यस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं ह्यभिलाषादिजनने निमित्तमिति भावः । अत एवेति । उक्तरीत्या व्यङ्ग्यस्य गुणीभावादेवेत्यर्थः । इयतीति विस्मथविभावताप्राप्तिपूर्वकाभिलाषादिविभावताप्राप्तिपर्यन्तेऽर्थ इत्यर्थः । अनन्तरन्तु तस्या गुणीभाव एवेत्याह--तथापीत्यादि । रसध्वनौ शृङ्गारादिध्वनौ । तस्यापि वाच्यस्यापि । न केवलमत्रैवेत्याह--इति सर्वस्येत्यादि । अत्रोपष्टम्भकमाह--अत एवेत्यादि । यदि गुणीभूतव्यङ्ग्यप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्त्दा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः ।
     शोकस्यास्य क्वचित्प्रबन्धेऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्यविशेषनिर्वर्णनाविधेयेति दर्शयन्पक्षान्तरमाह--अन्ये त्वित्यादि । लावण्यद्रवसुन्दरीकृतनदीविषयेत्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः । उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याह--तत्रापि चेत्यादि । अस्मिन्पक्षे कुवलयादीनामतिसुभगैकाधिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन्पक्षान्तरमाह--यदि वेत्यादि । नदीसन्निधाविति । युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दोऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः । पक्षत्रयेऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याह--सर्वर्थेत्यादि । निरूपितमिति । यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः । ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वेऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेमरूपार्थे


इत्यादि । रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः ।


लोचनम्

एतच्च प्रथमोद्द्योत एव निरूपितं अनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तं । तस्यैवेति । वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयोऽलङ्कारा उपलक्षिताः ।
     नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयति---तत्र चेति । रसवदाद्यलङ्कारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनोऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयति---व्यङ्ग्यालङ्कारस्येति । उपमादेः ।। ३.४ ।।
     एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाह---तथेति ।

बालप्रिया

तु निरूढलक्षणेत्यतिरस्कृतावाच्यत्वसुपपन्नमेवेति दर्शयति--अनुरागशब्दस्येत्यादि । अभिलाषे प्रेम्णि । तदिति । तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः । लावण्यशब्दवदिति । सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः । प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यं । रसवच्छब्देनेति । रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः । रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः ।
     दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाह--नन्वत्यर्थमित्यादि ।
वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतोऽत्यर्थमित्युक्तं । कथमिति । प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः । ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आह--गुणीभावे वेति । प्रसिद्धदृष्टान्तेति । सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः । न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषोऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः ।। ३.४ ।।
     अस्येति । गुणीभूतव्यङ्ग्यस्येत्यर्थः । प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः । सुखावहा इत्यनेन तेषु प्रकारोऽयमेव योज्य


तथा---
प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः ।
ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा ।। ३५ ।।
     ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणी-भूतव्यङ्ग्यो नाम योजनीयः । यथाः---
लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा ।


लोचनम्

प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः ।
     लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी । तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता

बालप्रिया

इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाह--चारुत्वहेतुरित्यादि । तत्र तथाविधे काव्यबन्धे । सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याह--यस्त्वेतमित्यादि । अलीकेति । अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते,पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः ।
लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा ।
अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः ।।
     इति छाया । पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाह--लक्षमीरित्यादि । सकलेत्यादि । समस्तेत्यादि । यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनं । अमृतमिति । अमृतपदार्थं इत्यर्थः । वारुणीति । न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः । तेनेति । उक्तेनार्थजातेनेत्यर्थः । गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः । यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया


आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ।।
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सत ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ।। ३६ ।।
     वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथोयोगमनुगमे सति च्छायातिशयं विभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि--दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते ।


लोचनम्

प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनुभवति ।। ३.५ ।।
     एवं निरलङ्कारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयति-वाच्येति । अंशत्वं गुणमात्रत्वं । एकदेशेनेति । एकदेशविवर्तिरूपकमनेन दर्शितं ।

बालप्रिया

लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्यसार इतीयानर्थोऽत्र ध्वननव्यापारादवगम्यते । स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्व्यङ्ग्यार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति ।। ३.४ ।।
     पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयति--एवमित्यादि । निरलङ्कारेष्विति । लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्गारः स्फुटोऽवगम्यत इति भावः । उत्तानतायामिति । आपाततः प्रतीतावित्यर्थः । भासमानं काव्यमिति सम्बन्धः । भासमानमपीति च पाठः । अमुना गुणीभूतेन व्यङ्ग्येन । अन्तरसारेणेति । अन्तरस्सारत्वं गुणीभावेऽपि बालक्रीडाकालीनरजत्वन्यायेन नैसर्गिकमुत्कर्षशालित्वं । अलङ्कारस्येति जात्येकवचनं । अनेनैवेति । गुणीभूतव्यङ्ग्येनैवेत्यर्थः । रम्यतरत्वमिति । अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्रत्ययः । अत एव "परां छायामि"ति छायातिशयमिति चोक्तं । व्यङ्ग्यांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याह--अंशत्वं गुणमात्रत्वमिति । अनेन दर्शितमिति । नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः ।


यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छर्विपुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये
‌----

लोचनम्

तदयमर्थः--एकदेशविवर्तिरूपके---
राजसंसैरवीज्यन्त शरदैव सरोनृपाः
     इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्येऽर्थे वाच्येऽर्थे गुणतां प्राप्तमलङ्कारकारैर्यावदेव दर्शितं तावदमुना द्वारेण सूचितोऽयं प्रकार इत्यर्थः । अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिन्नमेव व्याचचक्षिरे । व्यङ्ग्यं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा । महाकविभिरिति । कालिदासादिभिः । काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाह---कथं हीति । हि शब्दो हेतौ । अतिशययोगिता कथं नोत्कर्षमावहेत्काव्ये नास्त्येवासौ प्रकार इत्यर्थः । स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति । यथा भट्टेन्दुराजस्य--
यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने
यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।

बालप्रिया

     कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आह---तदयमर्थ इत्यादि । प्रतीयमानमिति । सरसां नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां हंसानाञ्चामरत्वं व्यङ्ग्यमित्यर्थः । शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्ग्यं बोध्यं । प्रात्पं प्राप्तं सत् । दर्शितमिति । अत्रोक्तव्यङ्ग्योपस्कृतस्य वाच्यस्यैव चमत्कारकारित्वाद्व्यङ्ग्यस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः । यावदेवेति । कालावधिनिर्देशस्तस्य स्पष्टत्वातिशयसूचनार्थः । तावदिति । तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयोऽयमिति भावः । अमुना द्वारेणेति । उपलक्षणन्यायेनेत्यर्थः । अयं प्रकारः कारिकोक्तप्रकारः । एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाह--अन्य इत्यादि । एकदेशेनेत्यस्य व्याख्यानम्--वाच्य इत्यादि । अनुद्भिन्नमिति । अस्पष्टार्थकमित्यर्थः । व्यङ्ग्यमित्यस्योभयविशेषणत्वं योजयन्नाह--व्यङ्ग्यमित्यादि । संस्पृशन्तीत्यस्य विवरणम्--स्वात्मन इत्यादि । संस्काराय अतिशययोगाय । काव्य इत्यस्य पूर्वेण सम्बन्धः । नास्त्येवेत्यादि । सत्यामतिशययोगितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः । किं सर्वथा नेत्याह--स्वविषय इत्यादि । स्वविषये स्वस्या अतिशयोक्तेर्यो विषयस्तस्मिन् । औचित्यं सम्भाव्यमानत्वलक्षणं । तेन हृदयस्थितेनेति । कविहृदयस्थेन तदौचित्येनोपलक्षितामित्यर्थः । करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः ।


नोत्कर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्---


लोचनम्

दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः
कृण्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ।।
     अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति । अनौचित्येन तु शोभा लोयेत एव । यथा--
अल्पं निर्मित्तमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणं ।।इति ।
     नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्ग्यतयान्तलींनैवास्त इति यदुक्तं तत्कथम्? यतो भामहोऽतिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् । न च सामान्यं शब्दाद्विशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यत्वमित्याशङ्क्याह--भामहेनेति ।

बालप्रिया

तत्रौचित्ययुक्तमुदाहरणमाह--यदित्यादि । व्याख्यातोऽयं श्लोकः । भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः । सम्भाव्यत एवेति । एवं भवेदिति । प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः । च हेतुः । सम्भाव्यत एवेति । एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः । एवकारेणासम्भाव्यमानत्वव्यवच्छेदः । अयं सौभाग्यविषयोऽतिशय इति । वनितावस्थाविशेषवर्णनेन प्रतीयमानस्सौन्दर्यादिगुणातिशय इत्यर्थः । तत्काव्ये तादृशि काव्ये । एतदेव प्रत्युदाहरणमुखेन स्फुटयिष्यन्नाह--अनौटचित्येनेत्यादि । लीयत एवेति । शोभोल्लासस्य कावार्तेति भावः । अल्पमिति । अल्पं निर्मितमिति । स्तनयोः पर्याप्तावकाशत्वाभावेनेति भावः । इदमिति । दृश्यमानमित्यर्थः । एवंविधमिति । वक्तुमशक्यमित्यर्थः । अत्रातिमहतोऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततोऽप्यतिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्व्यङ्ग्या, परन्त्वियं स्तनयोस्तथाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितंभ न क्षमत इति भावः ।
     भामहेनापीत्यादिग्रन्थः प्रकृते किमर्थ इत्यतस्तमवतारयति--नन्वित्यादि । यदुक्तमिति । अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः । कथमिति । अयुक्तमित्यर्थः । कुत इत्यत्राह--यत इत्यादि । भामहः अलङ्कारलक्षणकारकूटस्थो भामहनामा आचार्यः । अवादीदिति । सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः । ऽसर्वापि वक्रोक्तिःऽ सर्व एवालङ्कारः । ऽसैषाऽ येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः । भवत्वेवं तावता प्रकृते किमायातमित्यत आह--न चेत्यादि । कथमस्य व्यङ्ग्यत्वमिति । व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन


सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।।इति ।
     तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य


लोचनम्

भामहेनापि यदुक्तं तत्रायमेवार्थोऽवगन्तव्य इति दूरेण सम्बन्धः । किं तदुक्तम्--सैषेति । यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः ।
वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः
     इति वचनात् । शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यं । तथा हि---अनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते ।
तथा प्रमदोद्यानादिः विभावतां नीयते ।

बालप्रिया

सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः । व्यवहितत्वादन्वयन्दर्शयति---भामहेनापीत्यादि । तदुक्तं भामहोक्तं । श्लोकं व्याचष्टे---येत्यादि । लक्षितेति । "निमित्ततो वचो यत्त्वि"त्यादिग्नन्थेन लक्षितेत्यर्थः । वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा । उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--येत्यादि । लक्षितेति । "निमित्ततो वचो यत्त्वि"त्यादिग्रन्थेन लक्षितेत्यर्थः । वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा । उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टे--अलङ्कारप्रकार इति । अलङ्कारविषेष इत्यर्थः । वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयति--वक्रेत । अलङ्कृतिरिति । अलङ्क्रियेति च पाठः । वक्रशब्दोऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाह--लोकेत्यादि । लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण । तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणं । अयमेवेत । रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः । अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वं । तथाच वक्रोक्तिशब्दोऽलङ्कारार्थक इति भावः । तथापि कथमतिशयोक्तिरूपत्वमत आह--लोकोत्तरतैवातिशय इति । फलितमाह--तेनेति । अनयेत्यादिभागं विवृणोति--तथाहीत्यादि । तथाहीति । वक्ष्यमाणमुक्तोपपादकमित्यर्थः । सकलेति । पुराणीकृतः अनास्वाद्यतां नीतः । विशब्दार्थविवरणं विचित्रतयेति । नवनवविशेषशालितयेत्यर्थः । भाव्यते निष्पाद्यते । यथाहुः--"स्वभावश्चायमर्थानां यन्न साक्षादमी तथा । स्वदन्ते सत्कविगिरां गात गोचरतां यथे"ति । अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयति--तथेत्यादि । प्रमदोद्यानादिरिति


त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालङ्कारान्तरसंकीर्णत्वं


लोचनम्

विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र कोऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति । उपचारे निमित्तमाह--सर्वालङ्कारेति । उपचारे प्रयोजनमाह--अतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन । मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना ।
     अयं भावः---यदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् ।

बालप्रिया

अर्थ इत्यनुषज्यते । विशेषेण भाव्यत इत्यस्यैव विवरणं--रसेत्यादि । इतीत्यादिपिण्डितार्थकथनं । तावदित्यविसंवादे । तत्रेति । तद्वचन इत्यर्थः । असाविति । अयमेवेत्यत्रेदंशब्देन विवक्षित इत्यर्थः । उपचारे हि त्रितयमवश्यं वक्त; निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति । तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्यादिकमित्याहोपचार इत्यादि । निमित्तमाहेति । तथाचालङ्कारशरीरस्वीकरणयोग्यत्वरूपमुख्यार्थसादृश्यं निमित्तमिति भावः । अतिशयोक्तिरित्यादिकं प्रयोजनसमर्पकमित्याह--उपचार इत्यादि । वृत्तौऽयमलङ्कारमधितिष्ठतीऽति । येनालङ्कारेण सम्बध्नातीत्यर्थः । ऽतस्येऽति । अतिशयोकितिसम्बद्धस्येत्यर्थः । ऽअन्यस्येऽति । अतिशयोक्त्यसम्बद्धस्येत्यर्थः । तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्योतनं प्रयोजनमिति भावः । लोचने--अत्रैवेति । प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः ।
     कथमनेन मुख्यार्थवाधवगम इत्यपेक्षायामाशयमुन्मीलयन्नाह--अयं भाव इत्यादि । यथा खण्डमुण्डादिविशेषेषु गोत्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उपमादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषबावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्याद्यन्दूषयति--यदि तावदित्यादि । तादात्म्यपर्यवसायिनीति । तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वेऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः । नन्वस्तु तादात्म्यमित्यत आह--इति तद्व्यतिरिक्त इत्यादि । तद्य्वतिरिक्तः अतिशयोक्तिव्यतिरिक्तः । तत्र अतिशययोजने । अनपेक्षणायन्न स्यादिति । यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादेरतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं


कदाचिद्वाच्यत्वेन कदाचिद्य्वङ्ग्यत्वेन । व्यङ्ग्यत्वमपि


लोचनम्

अलङ्कारमात्रं च न किञ्चिद्दृश्येत । अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् । औचित्यवती जीवितमिति चेत्--औचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा । एतेन यदाहुः केचित्--औचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः । ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति । यदुक्तमलङ्कारान्तरस्वोकरणं तदेव त्रिधा विभजते--तस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा--ऽअपरैव हि केयमत्रऽ इति । अत्र रूपकेऽप्यतिशयः

बालप्रिया

विरुद्ध्येतेति भावः । दूषणान्तरमाह--अलङ्कारमात्रमित्यादि । किञ्चिदलङ्कारमात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः । द्वितीयमुत्थाप्य दूषयति--अथेति । सा अतिशयोक्तिः । काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्यैषेत्युक्ता तथापीत्यङ्गीकृत्य वादसूचकं । किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य? नाद्यः पक्ष इत्याह--अनौचत्येनापीति । सेत्यनुषङ्गः । यथा "अल्पं निर्मितमि"त्यादौ । तथा काव्यजीवितं । द्वितीयमनुवदपि--औचित्यवतीति । यथा "यद्विश्रम्ये"त्यादौ । तर्हि अस्मदभिमतंसिद्धमित्याह--औचित्यनिबन्धनमित्यादि । रसादिकमेवौचित्यप्रयोजकमिति प्रागेवोक्तं । मुख्यत्वे हेतुः--अन्तर्यामीति । न तु सेति । सा औचित्यवत्यतिशयोक्तिः । प्रसङ्गादाह--एतेनेत्यादि । एतेन प्रत्युक्ता इति सम्बन्धः । स्ववचनमेवेति । औचित्यघटितेति वचनमेवेत्यर्थः । ध्वनिसद्भावेति । औचित्यस्य रसादिनिबन्धनत्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः । उपसंहरति--तस्मादित्यादि । अभेदोपचार एवायमिति । सर्वा वक्रोक्तिस्सैषेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः । औपचारिकत्वोपपादनफलमाह--ततश्चेत्यादि । तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिम्दर्शयन्नाह--यदुक्तमित्यादि । उक्तमिति । उपचारनिमित्ततया पूर्वोक्तमित्यर्थः । अलङ्कारान्तरस्वीकरणमिति । अलङ्कारातरसङ्कीर्णत्वमित्यर्थः । तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टे--सापीत्यादि । सा अतिशयोक्तिः । अत्रोदाहरणं लावण्येत्याद्युक्तमेव दर्शयति--यथेत्यादि । अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्ग्यत्वाभावमाह--अत्रेत्यादि । नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्व्यक्तमेव, अतिशयोक्तेस्तु


कदाचित्प्राधान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालङ्कारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीयेतु गुणीभूतव्यङ्ग्यरूपता ।
     अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः । अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रुपकोपमातुल्ययोगतानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव


लोचनम्

शब्दस्पृगेव । अस्य त्रैविध्यस्य विषयविभागमाह--तत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् ।
     नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्याशङ्क्याह--अयं चति । योऽतिशयोक्तौ निरूपितोऽलङ्कारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रयममिति केनाशयेनोक्तमित्याशङ्क्याह--तेषामिति । एवमलङ्कारेषु तावद्व्यङ्ग्यस्पर्शोऽस्तीत्युक्त्या तत्र किं व्यङ्ग्यत्वेन भातीति । विभागं व्युत्पादयति--येषु चेति । रूपकादीनां पूर्वमेवोक्तं स्वरूपं । निदर्शनायास्तुऽक्रिययैव तदर्थस्य

बालप्रिया

व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वाद्वाच्यत्वमापतितमिति द्वयोर्वाच्यत्वमित्यर्थः । नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पलानीत्यादौ रूपकातिशयोक्तिः । भोजराजमते त्वत्र समासोक्तिरित्यादिमतभेदा बोध्याः । अस्येति । विषयविभागविरहे त्रैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः । आद्यः प्रकारः द्वयोरपि वाच्यतत्वात्मकः ।
     अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत्किमर्थमित्यतोऽवतारयति--नन्वित्यादि । चेदित्यसन्दिग्धे सन्देहवचनं । अतिशयोक्तेरेवैतद्युज्येत । तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः । निरूपित येत्यादि । क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः । निरूपित इति । प्रकार इति शेषः । प्रथममिति केनाशयेनोक्तमिति । प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः । आह तेषामितीति । तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः । व्यङ्ग्यस्पर्शोऽस्तीत्युक्त्वेति । वाच्यालङ्कारवर्गोऽयमित्यादिग्रन्थेनोक्त्वेत्यर्थः । किमित । अलङ्कारान्तरं वस्त्वन्तरं वेत्यर्थः । वृत्तौऽतत्वप्रतिलम्भऽ इति । अलङ्कारत्वप्राप्तिरित्यर्थः । ऽरूपकेऽत्यादि । रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यं । लोचने--क्रिययेति । लक्षणमिदमुदाविशिष्टस्योपदर्शनं ।


विषयाः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव । तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे । केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः । यथा सन्देहादीनामुपमागर्भत्वे । केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकमुपमागर्भत्वेन प्रसिद्धं । उपमापि कदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हिऽप्रभामहत्या शिखयेव दीपःऽ इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते ।


लोचनम्

इष्टा निदर्शनेऽति । उदाहरणम्--
अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ।।
     प्रयोलङ्कारेति । चाटुपर्यवसायित्वात्तस्याः । सा चोदाहृतैव द्वितीयोद्द्योतेऽस्माभिः । उपमागर्भत्व इत्यपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथववौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । 'तया स पूतश्च विभूषितश्च' इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं

बालप्रिया

हरणञ्च भामहीयं । यियासति यातुमारभते । यथात्रोपमाया व्यङ्ग्यत्वं तथा कुवलयानन्दादौ स्पष्टं । वृत्तौऽगुणीभूतव्यङ्ग्यस्यैव विषयाऽ इति । गम्यमानधर्मस्य वाच्यसिद्ध्यङ्ग्त्वादिति भावः । ऽतत्वव्यवस्थानादिऽति । समासोक्तित्वादिव्यवस्थितेरित्यर्थः । ऽगुणीभूतव्यङ्ग्यतेऽति । वाच्यार्थोपस्कारकत्वादिति भावः । प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचने--चाट्विति । सा चेति । व्याजस्तुतिश्चेत्यर्थः । केषाञ्चदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुपमागर्भत्व इति तद्विशेषाभिधानं व्याहतमित्यत आह--उपमाशब्देनेत्यादि । तद्विशेषाः उपमाविशेषाः । "उपमैव तिरोभूतभेदा रूपकमिष्यत" इत्यादिवचनादिति भावः । रूपकादय इति । विवक्षिता इति शेषः । उपमाशब्दोऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्येत्याह--अथवेत्यादि । सर्वसामान्यमिति । उपमारूपकादिसर्वसाधारणमित्यर्थः । कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयति--तयेत्यादि । दीपस्थानीयेन दीपनादिति । अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता । स्पष्टमिदं कुवलयानन्दे । प्रतीयमानतया दीपकमत्रानु प्रविष्टमिति सम्बन्धः । प्रतीयमानतया व्यङ्ग्यतया । अत्र मालोपमास्थलेऽप्रभामहत्येऽत्यादौ ।


     तदेवं व्यङ्ग्यांशसंस्पर्शे संति चारुत्वातिशययोगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यं । तल्लक्षणे सर्व एवैते


लोचनम्

ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारुत्वातिशयवतामित्यर्थः । सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्येऽभ्यर्थनीयं । उपमा हिऽयथा गौस्तथा गवयःऽ इति । रूपकंऽखलेवाली यूपऽ इति । श्लेषःऽद्विर्वचनेऽचीऽति तन्त्रात्मकः । यथासंख्यंऽतुदीशालातुरेऽति । दीपकंऽगामश्वम्ऽ इति । ससन्देहःऽस्थाणुर्वा स्यात्ऽ इति । अपह्नुतिःऽनेदं रजतम्ऽ इति । पर्यायोक्तंऽपौनो दिवानात्तिऽ इति । तुल्ययोगिताऽस्थाध्वोरिच्चऽ इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि यथा पदसंज्ञायामन्तवचनम्--ऽअन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नऽ इति । आक्षेपश्चोभयत्र विभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्वं निषेधनात्प्रतिषेधेन

बालप्रिया

अत्र हेतुन्दर्शयन्नाह---साधारणेत्यादि । एतदुपमायामिति । मालोपमायामित्यर्थः । अभिधाप्रकारेण अभिधाव्यापारेण । एवकारेण व्यञ्जनस्य व्यवच्छेदः ।
     अयमर्थः---अत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयोऽर्थः । प्रभामहत्या शिखया दीप इव तया । स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्वविभूषितत्वयोर्दीपाद्युपमानत्रयहिमवदुपमेयात्मकानेकानुगमोऽवगम्यत इति दीपकमत्र व्यङ्ग्यतयानुप्रविष्टमिति । मालोपमातिरिक्तोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्ग्यतयानुप्रवेश इति मालोपमेत्युक्तं।ऽतथाजातीनाऽमित्यत्र जातिशब्दः प्रकृते चारुत्वातिशययोगित्वरूपोपाधिवचन इत्याह--चारुत्वेति । नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोपमादयोऽलङ्कारास्तत्कथं गुणीभूतव्यङ्ग्यलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतोऽभिप्रायमुद्भेदयन्नाह--यत्किलेत्यादि । एषामिति । उपमादीनामित्यर्थः । तद्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितं । नाभ्यर्थनीयमिति । अलङ्कारतायामनुपयोगित्वादिति भावः । उक्तोपपादनायाह--उपमा हीत्यादि । द्विर्वचनेऽचीति । सूत्रेऽस्मिन्द्विर्वचनशब्दोऽर्थद्वयपरः । तुदीति । ऽतुदीशालेऽत्यादिसूत्रे हि यथासङ्ख्येन सम्बन्धः । गामश्वमित्यत्रैकक्रियया स बोध्यः । स्थाध्वोरिति । अनेन सूत्रेण द्वयोरेकं विधीयते । सर्वाणि ज्ञापकानीति । तत्तत्परिभाषादयस्सूत्रस्थतत्तत्पदेन गम्यन्य इति भावः । नेतीत । ज्ञापयतीति शेषः ।
‌----
उभयत्र सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्, आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः ।


लोचनम्

समीकृत इति न्यायात् । अतिशयोक्तिःऽसमुद्रः कुण्डिकाऽ विन्ध्यो वर्धितवानर्कवर्त्मागृह्णात्ऽ इति । एवमन्यत् ।
     न चैवमादि काव्योपगीति, गुणीभूतव्यङ्ग्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान्सुष्टु लक्षयति । यया सुपूर्ण कृत्वा लक्षिताः सङ्गृहीता भवन्ति, अन्यथा त्ववश्यमव्याप्तिर्भवेत् । तदाह--एकैकस्येति । न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यत्वं सामान्यलक्षणं । व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यं । अनन्ता हीति । प्रथमोद्द्योत एव व्याख्यातमेतत्ऽवाग्विकल्पानामानन्त्यात्ऽ इत्यत्रान्तरे।
     ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्ग्यं चकास्ति; तत्कथं गुणीभूतव्यङ्ग्येन

बालप्रिया

विभाषास्वित्यादि । स्पष्टमिदं वैयाकरणानां । समुदः कुण्डिकेति । जलबाहुल्यप्रदर्शनाय कुण्डिकां विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः । विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा । उपसंहरन्नाह--एवमन्यदित्यादि ।
     एवमादीति । उक्तोदाहरणादिकमित्यर्थः । इतीति हेतौ । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्--गुणीभूतेत्यादि । यथेति । गुणीभूतव्यङ्ग्यतयेत्यर्थः । अन्यथेति । उक्तेन सामान्यलक्षणेन विना तत्तद्विशेषलक्षणस्यैव कथन इत्यर्थः । क्वचद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते । ननु गुणीभूतव्यङ्ग्यत्वेमेव सर्वेषामलङ्काराणां सामान्यलक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुक्तमतिशयोक्तयादीनामलङ्कारसामान्यरूपत्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आह--न चेत्यादि।चारुताहीनानामतिशयोक्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः । ततः किमत आह--चारुतेत्यादि । एतदायत्तेति । गुणीभूतव्यङ्ग्यात्वाधीनेत्यर्थः । नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्ग्यस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आह--व्यङ्ग्यस्येत्यादि ।
     यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थमवतारयति--नन्वित्यादि । सर्वेष्विति । दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु
‌----
गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स


लोचनम्

लक्षितेन सर्वेषां संग्रहः । मैवम्; वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाह-गुणीभूतव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य ।
     यदि वेत्थमवतरणिका--ननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याह--गुणीभूतेति । विषयत्वमिति लक्षणीयत्वमिति यावत् । केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यं । एवंऽकाव्यस्यात्मा ध्वनिःऽ इति निर्वाह्योपसंहरति--तदयमित्यादिना सौभाग्यमित्यन्तेन ।

बालप्रिया

नेति भावः । तत्कथमित्यादि । अव्यापकत्वादलक्षणमिति भावः । गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम्; किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याह--मैवमित्यादि । वस्तुमात्रं वेति । यत्र गुणीभूतव्यङ्ग्यस्थलेऽलङ्कारो न चकास्ति तत्रेति भावः । व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन । व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः । प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याह--उपलक्षितस्येति ।
गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः । विषयत्वमस्त्येवेत्यनेन सम्बन्धः । अलङ्कारेष्विति विपरिणामेनानुषङ्गः ।
     उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाह--यदि वेत्यादि । लक्षिता इति । भवेयुरिति शेषः । तस्य गुणीभूतव्यङ्ग्यस्य । लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याह--लक्षणीयत्वमितीति । केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका । ध्वनिव्यतिरिक्त इति । पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः । अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानं । लक्षणमसाधारणधर्मः । नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आह--व्यङ्ग्य इत्यादि । व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते । यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः । तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह । निर्वाह्य निर्व्यूढं कृत्वा ।


प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यं । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयं ।
मुख्या महाकविगिरामलङ्कृतिभृतामपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ।। ३७ ।।
अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते ।


लोचनम्

यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्--तदिदमिति ।। ३.६ ।।
     मुख्या भूषेति । अलङ्कृतिभृतामपिशब्दालङ्कारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा, स च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् । अङ्कारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणं । प्रतीयमाना च्छाया अन्तर्मदनोद्भेदजहृदयसौन्दर्यरूपा यया, लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् ।
तथा हि कस्यापि

बालप्रिया

तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयति---यदित्यादि । प्रतारणमात्रं चेतोविलोभनमात्रं । अर्थवादरूपं स्तुतिरूपम् ।। ३.६ ।।
     कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयति--मुख्या भूषेति । अलङ्कृतिभृतामिति । अलङ्कृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः । प्रतीयमानच्छायेत्यस्य विवरणम्--प्रतीयमानकृतेत्यादि । प्रतीयमानं वस्त्वलङ्काररसाद्यात्मकं । लज्जेवेत्यस्य व्याख्यानम--लज्जासदृशीति । लज्जासादृश्ये हेतुमाहगोपनेति । गोपनैव सारो यस्य तत्तथाविधं सौन्दर्यमेव प्राणा यस्यास्तस्या भावस्तत्ता, तस्मादित्यर्थः । प्रतीयमानस्य गोपनासारसौन्दर्यप्राणत्वमुक्तं कामिनीकुचकलशनिदर्शनदिशा । लज्जायास्त्वनुपदं वक्ष्यति । अलङ्कृतिभृतामपीत्यस्य मुख्याभूषेत्यस्य चोपमानयोजनान्दर्शयति--अलङ्कारेत्यादि । प्रतीयमानच्छायेत्येतदप्युपमाने योजयति--प्रतीयमानेत्यादि । पक्षेऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याह--अन्तरित्यादि । अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् । यया प्रतीयमानेति सम्बन्धः । उक्तमुपपादयति--लज्जेत्यादि । उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाह--वीतेत्यादि । कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः । अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते । प्रकारान्तरेणापि


तद्यथा---
विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः ।
अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ।।


लोचनम्

कवेः--ऽकुरङ्गीवाङ्गानिऽ इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनायनमानप्रभृतेः चाया कान्तिः यया । शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान्विलासान्नेत्रगात्रविकारपरम्परारूपान्प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः ।

     विश्रम्भेति । मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठानेऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता येऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं
बालप्रिया

तत्पदं व्याचष्टे--प्रतीयमानस्येत्यादि । यया हेतुना कान्तिरिति सम्बन्धः । कथं लज्जायास्तद्धेतुत्वमित्यत आह--शृङ्गारेत्यादि । इत्येतदिति सम्बन्धः । नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः । श्लोकं व्याचष्टे--मन्मथाचार्यणेत्यादि । राजा ज्ञातोऽप्यनतिलङ्घनीया ह्याचार्याज्ञा "गुरौ रुष्टे न कश्चने"त्यादिवचनादत आचार्यत्वरूपणं । त्रिभुवनेति । यथोक्तं मालतीमाधवे--ऽअन्त्येषु जन्तुष्विऽत्यादि । अत एव त्रिभुवनवन्दनीयशासनत्वादेव । दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थं । आज्ञेति । सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः । त्यागेन कर्तव्य इति सम्बन्धः । अकृतकेति । अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् । उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः । सम्भोगपरिभोगेति च पाठः । लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनं । अन्ये इति । असाधारणा इत्यर्थः । अत एव अन्यत्वादेव । एकान्तावस्थानफलमुक्तम्--सर्वेन्द्रियोपसंहारेणेति । कृत्यप्रत्ययार्थं द्वेधाह--शक्या अर्हा इति ।


     इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ।। ३.८ ।।
     या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा---'स्वस्था'


लोचनम्

शक्या अर्हा उचिताः । यतः केऽपि नान्येनोपायेन शक्यनिरूपणाः ।। ३७ ।।
     गुणीभूतव्यङ्ग्यस्योदाहरणान्तरमाह--अर्थान्तरेति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः । तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वारिषदर्थे कुशब्दस्तस्य

बालप्रिया

अर्हा इत्यस्यैव विवरणम्--उचिता इति । वृत्तौ "वाच्यमस्पष्टमभिदधते"ति । किंशब्दस्यानिर्ज्ञतविशेषधर्मावच्छिन्नवाचकत्वादिति भावः । प्रतीयमानं वस्त्विति । तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यं । का छायेत्यादि । उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः ।। ३.७ ।।
     कारिकां वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाह--कवेत्यादि । अस्य धातोः एतद्धातुसम्बन्धी । ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आह--तत्र हीत्यादि । तत्र काकुविषये । साकाङ्क्षेति । यथोक्तं काव्यानुशासने--"सा च काकुर्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकाङ्क्षत्वात् । यस्माद्वाक्याद्यादृशस्सङ्केतबलेनार्थः प्रीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम्. वक्तृगात ह्याकाङ्क्षा वाक्ये उपचर्यते । सा च प्रकरणबलान्निश्चीयते । विशिष्टवषयत्वञ्च तस्यास्तत एवावसीयते । विषयोऽपि त्रिविधः अर्थान्तरं तदर्शगत एव विशेषस्तदर्थाभावो वे"त्यादि । निराकाङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः । क्रमः प्रकारः । असौ शब्द इति । ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तं । प्रकृतेति । प्रकृतो योऽर्थस्सङ्केतबलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः । वाञ्छतीति । बोध्यत्वेनेच्छतीत्यर्थः । अभिधीयत इति । उपचारादिति शेषः । प्रकारान्तरेणाह--यदि वेत्यादि । हृदयेति । हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः ।


भवन्ति मयि जीवति धार्तराष्ट्राःऽ ।


लोचनम्

कादेशः । तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया यार्ऽथान्तरगतिः स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः. अत्र हेतुर्व्येङ्ग्यस्य तत्र गुणीभाव एव भवति । अर्थान्तेरगतिशब्देनात्र काव्यमेवोच्यते । न तु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितं ।
     अन्ये त्वाहुः---व्यङ्ग्यस्य गुणीभावेऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमेवेति । तच्चासत्; काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात्काकुर्हि शब्दस्यैवल कश्चिद्धर्मस्तेन स्पृष्टंऽगौप्यैवं गदितः सलेशंऽ इति,ऽहसन्नेत्रार्पिताकूतम्ऽ इतिवच्छब्देनैवानुगृहीतं । अत एवऽभम धम्मिअऽ इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य । स्वस्था इति । भवन्ति इति, मयि जीवति इति, घार्तराष्ट्रा इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता

बालप्रिया

कश्चिदुपाय इत्यर्थः । भूमिरिति कुशब्दार्थकथनं । कारिकां व्याचष्टे--तयेत्यादि । तया काक्वा । अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्यविशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्व्याचष्टे--स काव्यविशेष इति । गुणीभाव इति सप्तमी निमित्ते गुणीभावद्धेतोरित्यर्थ इत्याह--तत्रेत्यादि । न त्वित्यादि । अर्थान्तरगातिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रतीतेरेव गुणीभूतव्यङ्ग्यत्वं वक्तव्यं भवति, तच्चानभिमतमिति भावः ।यथाश्रुतमुक्तमर्थमेव योजयन्नाह--प्रतीतीत्यादि । अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभूतकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः ।
     अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणीभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणीभाव इत्यनेन दर्शितमिति व्याचक्षते; तन्मतमुपन्यस्य दूषयति--अन्य इत्यादि । शब्दस्पृष्टत्वमुपपादयति--काकुर्हीत्यादि । धर्म इति । यथोक्तमभिप्रायवान्पाठ्यधर्मः काकुरिति । ऽकाकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेऽरित्यमरश्च । तेन स्पृष्टमिति । काकुरूपेण शब्दधर्मेण विषयीकृतमित्षथः । शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादति भावः । शब्दावेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाह--गोप्येत्यादि । अत एवेति । काकुव्यङ्ग्यस्य गुणीभावादेवेत्यर्थः । काक्वित्यादि । भ्रमणनिषेधस्य काक्वा व्यङ्ग्यत्वे गुणीभूतव्यङ्ग्यत्वमेवेत्यर्थः । अत्र हेतुमाह--व्यक्तेत्यादि । तदा काकुयोजने । काकुमुदाहरणे दर्शयति--स्वस्था इत्यादि । इति चेति । चतुर्षु स्थलेषु चेत्यर्थः । साकाङ्क्षेत्यादि ।साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्यर्थः ।


यथा वा--आम असैओ ओरम पैव्वए ण तुएं मलिणिअं सीलं ।
किं उण जणस्स जाअ व्व चान्दिलं तं ण कामेमो ।।
     शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम्. विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनैव तु यदा


लोचनम्

काकुरसम्भाव्योऽयमर्थोऽत्यर्थमनुचितश्चेत्यमुं व्यङ्ग्यमर्थं स्पृशन्ती तेनैवोपकृता सतीक्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते । आमेति ।
आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलं ।
किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ।।
     इति च्छाया । आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा ।उपरमेति निराकाङ्क्षतया सूचनगर्भा । पतिव्रते इति दीप्तस्मितयोगिनी । न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा ।एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयति--शब्दशक्तिरेवेत्यादिना ।

बालप्रिया

दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः । अयमर्थ इति । मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः । स्पृशन्तीति । विषयीकुर्वाणा सतीत्यर्थः । तेनैव उक्तेन व्यङ्ग्येनैव । उपकृता सतीति हेतुकथनं । व्यङ्ग्येति । असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः । आधत्त सम्पादयति । तथाच व्यङ्ग्यं गुणीभूतमिति भावः ।
     आमेति । वयमसत्यः स्वैरिण्यो भवामः । आमेत्यभ्युपगमे । उपरम त्वं मदुपहासाद्विरम । शीलं सद्वृत्तं । किं पुनः किन्तु । जनस्य जायेवेति । त्वमिवेत्यर्थः । त्वं यथा कामयसे तथेति यावत् । लोचने--साकाङ्क्षेति । साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः । पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाह--पतिव्रत इत्यादि । चन्दिलमित्यस्य छाया--नापितमिति । तेन गम्यमाह--पामरेति । गुणीभावमिति । व्यङ्ग्यस्येति शेषः । नुगम इत्यस्य


तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया । तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वं ।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ।। ३८ ।।
सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः ।


लोचनम्

नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्क्याह---स चेति । अधुना गुणीभावं दर्शयति---वाचकत्वेति । वाचकत्वेऽनुगमो गुणत्वं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते; तेन न तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव । अत एवऽमथ्नामि कौरवशतं समरे न कोपात्ऽ इत्यादौ विपरीतलक्षणं य आहुस्ते न सम्यक्यराममृशुः । यतोऽत्रोच्चारणकाल एवऽन कोपात्ऽ इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविध्नाभावात्को लक्षणाया अवकाशः । ऽदर्शे यजेतऽ इत्यत्र तु तथाविधकाक्वाद्युपायान्तराभावद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना ।। ३.८ ।।
     अधुना संकीर्ण विषयं विभजते---प्रभेदस्येति । युक्त्येति । चारुत्वप्रतीतिरेवात्र युक्तिः ।

बालप्रिया

विवरणम्--गुणत्वमिति । कस्येत्यतः पूरयति--व्यङ्ग्येत्यादि । ऽतद्विशिष्टेऽत्यादिवृत्तिग्रन्थविवरणम्--व्यङ्ग्यविशिष्टेत्यादि । तत्रैव व्यङ्ग्यविशिष्टवाच्य एव । प्रकाशकत्वं बोधकत्वं । वृत्तौऽयदा तदेऽत्यनयोर्यतस्तत इत्यर्थौ बोध्यौ । मथ्नामीत्यादि । प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाह--विपरीतेत्यादि । इति निषेधस्य निषिद्ध्यमानतयैव प्रतिपत्तिरिति सम्बन्धः ।काकुकल्पनायां हेतुः--युधिष्टिरेत्यादि । युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगतस्तेनेत्यर्थः । इतीत्यादि । अयं भावः--न मथ्नामीत्यादिरूपस्य मथनादिनिषेधस्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरितिन, किन्तूच्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेषप्रतियोगित्वेनैव न मथ्नामि नेत्याकारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो व्यङ्ग्य एवेति । प्रसङ्गान्मोमांसकं प्रत्याह--दर्श इत्यादि । न दृश्यते चन्द्रोऽत्रेति व्युत्पत्त्या दर्शशब्दोऽमावास्यायां प्रयुज्यते । तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः । स्पष्टमिदं श्रौतसूत्रव्याख्याने ।। ३.८ ।।
     सङ्कीर्णं विषयमिति । प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरा-मर्शं


तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यं । यथा---
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वं ।
सा रञ्जयित्वा चरणौ कृताशीर्माख्येन तां निर्वचनं जघान ।।


लोचनम्

पत्युरिति । अनेनेति ।अलक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः । शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकापजय उक्तः ।
     निर्वचनमिति ।अनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रतितत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति ।
उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति ।

बालप्रिया

विना तं विषयमित्यर्थः । न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टे---चारुत्वेत्यादि । अत्र काव्यार्थतत्वचिन्ताविषये । यदि व्यङ्ग्योपस्कृताद्वाच्यादेव स चेतश्चमत्कारलाभः, तदा गुणीभूतव्यङ्ग्यत्वं, यदा तु व्यङ्ग्यादेव न्यक्कृतवाच्यात्तदा ध्वनित्वमिति चारुत्वप्रतीतिरूपकार्यबलादेव तदन्यतरावधारणसिद्धिरित्यर्थः । स्पृशेत्यन्तेन व्यज्यमानमर्थद्वयं दर्शयति--अलक्तकेत्यादि । परभागलाभ इति । चन्द्रमसोऽतिधवलतावदलक्तकस्य रक्तत्वाच्चेति भावः । अलक्तकोपरञ्जितत्वरूपविशेषणांशव्यङ्ग्यमुक्त्वा चरणेन शिरस्पर्शनविधिना व्यङ्ग्यमाह--अनवरतेत्यादि । भ्क्तटितीति । नैसर्गिकनिरतिशयरागपारतन्त्र्यबलात्कारादित्यर्थः । शिरो-धिकरणकत्वविशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्ग्यमाह--शीरोधृतेत्यादि ।उक्त इति । व्यञ्जित इत्यर्थः ।
     'निर्वचनम्' इत्यदिवृत्तिग्रन्थेन दर्शतं व्यङ्ग्यं तस्य गुणीभावं च प्रदर्शयति--अनेनेत्यादि । अनेन निर्वचनं जधानेत्यनेन । तदिति । लज्जादिव्यङ्ग्यजातमि-त्यर्थः । कुमारीजनोचितस्येति । अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता । उपस्कृतस्त्वर्थ इति । उक्तव्यङ्ग्योपस्कृतोऽनिर्वचनं जघानेऽति वाच्यार्थं इत्यर्थः । शृङ्गारेति । विप्रलम्भशृङ्गारेत्यर्थः ।
     उच्चैःशब्दस्योर्ध्वदेशस्थितार्थकत्वं कुमुमविशेषणत्वं चाभिप्रेत्य व्याचष्टे--उच्चैर्यानीत्यादि ।


यथा च---
प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं लिलेश बाष्पाकुललोचना भुवं ।।
     इत्यत्र 'निर्वचनं जघान' 'न किञ्जिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यं । यथा 'एवं वादिनि देवर्षौ' इत्यादौ । इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्य-स्यापि प्राधान्यं । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः ।


लोचनम्

     प्रायच्छतेति । उच्चैरिति । उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता । अत एव लम्भितेति । न किञ्चिदिति । एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः। तद्वक्ष्यति--उक्तिर्भङ्ग्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेतु पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः । ध्वनिशब्दस्य विशेषममुक्तं ।।३९ ।।

बालप्रिया

एतद्विशेषणव्यङ्ग्यमाह--कान्तयेत्यादि । उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याह--अस्मदित्यादि । अमुक इति । पाणितलादिपात्र इत्षथः । पुष्पाणीत्यनेन सम्बन्धः । उच्चैरित्यस्य व्याख्यानम्--तारस्वरेणेति । तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याह--आदरेति । उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयति--अत एवेत्यादि । अत एव तारस्वरेम कुसुमदानादेव । ऽन किञ्चिदूचऽ इत्यस्य प्रयोजनं दर्शयन्व्यङ्ग्यमाह--एवं विधेष्वित्यादि । मानप्रदर्शनमिति । अक्षिविवर्तनाद्यनुभावद्वारेति भावः ।
तदिति । व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः । भिन्नक्रम इति । अन्यथा व्याहतस्स्यादिति भावः । विशेषणमिति । अनुरणनेत्यादिविशेषणमित्यार्थः । असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः ।। ३.९ ।।


प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपतां ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ।। ४० ।।
     गुणीभूतव्यङ्ग्योऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च---
दुराराधा राधा सुभग यदनेनापि भृजत-
स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितं ।


लोचनम्

     एतदेव निर्वाहयन् काव्यात्मत्वं ध्वनेरेव परिदीपयति-प्रकार इति । श्लोकद्वय इति तुल्यच्छायं यदुदाहृतं पत्युरित्यादि तत्रेति, द्वयशब्दादेवंवादिनीत्यस्यानवकाशः । दुराराधेति । अकारणकुपिता पादपतिते मयि न प्रसीदसि अहोदुराराधासि मा रोदीरित्युक्तिपूर्वं प्रियतमेऽश्रूणि मार्जयति इयमस्या अभ्युपगमगर्भोक्तिः । सुभगेति । प्रियया यः स्वसंभोगभूषणविहीनः क्षणमपि मोक्तुं न पार्यसे । अनेनापीति । पश्येदं प्रत्यक्षेणेत्यर्थः । तदेव च यदेवमादृतं यत् लज्जादित्यागेनाप्येवं धार्यते । मृजत इत्यनेन हि प्रत्युत स्रोतस्सहस्रवाही बाष्पो भवति । इयच्च त्वं हतचेतनो

बालप्रिया

     एतदेवेति । गुणीभूतव्यङ्ग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः । तुल्यच्छायमिति । पत्युरित्यादौ प्रयच्छतेत्यादौ च भावलध्वनेर्वचननिषेधरूपवाच्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वं । ऽदुराराधेऽति । हे सुभग ! यत्पतितमेतदश्रु अनेन प्राणेशाजधनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम्, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादित्यन्वयः । लोचने श्लोकं व्याकरिष्यन्पीठिकामारचयति--अकारणेत्यादि । श्लोकगतानां पदानां व्यङ्ग्यमर्थजातमासूत्रयति--सुभगेतीत्यादि । य इति । त्वमिति शेषः । न पार्यस इति । इत्येवं राधागताभिप्राय इत्यर्थः । व्यज्यत इति शेषः । एवमुत्तरत्रापि बोध्यं । व्यङ्ग्यान्तरमाह--तदेव चेति । इदमित्यनुषज्यते । एवमादृतमित्येतत्स्फुटयति--यदित्यादि । मृजत इति वर्तमानार्थकप्रत्ययेन मार्जनस्याविरामत्वोक्या व्यङ्ग्यमाह--अनेन हि प्रत्युतेत्यादि । प्रकृत्यंशव्यङ्ग्यमाह--इयच्चेत्यादि । मामित । पुरःस्थितामपि मामित्यर्थः । मन्यस इत्यन्नाप्यस्य सम्बन्धः ।


कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे
क्रियात्कल्यामं वो हरिरनुनयष्वेवमुदितः ।।


लोचनम्

यन्मां विस्मृत्य तामेव कुपितां मन्यसे । अन्यथा कथमेवं कुर्याः । पतीतमिति । गत इदानीं रोदनावकाशोऽपीत्यर्थः । यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः । स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमात्रमेतत्; तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंञ्चिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति । उपचारैरिति । दाक्षिण्यप्रयुक्तैः । अनुनयेष्विति बहुवचनेनवारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः । एवमेष व्यङ्ग्यार्थसालो वाच्यं भूषयति । तत्तुवाच्यं भूषितं सदीर्ष्याविप्रलम्भाङ्गत्वमेतीति । यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म । स देवं विक्रीय तद्यात्रोत्सवमकार्षीत । एवं हि व्यङ्ग्यस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् । रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव

बालप्रिया

पतितमिति भूतनिर्देशेन व्यङ्ग्यमाह--गत इत्यादि । कठोरमित्यादिकं विवरिष्यन्नाह-यदीत्यादि । मुञ्चसीत्यस्यानन्तरमितीति शेषः ।इत्युच्यते यदीति सम्बन्धः । तत्तर्हि । स्त्रीति तदेनं व्यङ्ग्यमाह--प्रेमादीति । स्त्रीति ह्येतदिति सम्बन्धः । एष इति । कठोरहृदयत्वमित्यर्थः । एवं बोधनीयं प्रति व्यङ्ग्यमुक्त्वा राधगतं व्यङ्ग्यमाह--आत्मनीत्यादि । आत्मनि चैतदिति । वक्ष्यमाणं राधगतं व्यङ्ग्यमित्यर्थः । इतीति । इत्येतदित्यर्थः । न किञ्चिदिति । अपरमार्थमित्यर्थः । उक्तस्य व्यङ्ग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाह--एवमित्यादि । व्याख्यानान्तरमनुवदति--यस्त्वित्यादि । प्रतीयमानस्यैवेति । एवकारेण प्रतीयमानोपस्कृतस्य वाच्यार्थस्य व्यवच्छेदः । व्याचष्टे स्मेति । व्याख्यातुरस्यायमाशयः- यस्य हि मुख्यं प्राधानं तं प्रत्येवं गुणीभावोऽन्याय्यः रसस्यैव च तत्प्राधान्यमिति नेदं व्याख्यानं साधीयैत्युपहासोक्त्या दर्शयति--स देवमित्यादि । यथा कश्चिन्निर्धनतया देवं विक्रीय धनं सम्पाद्य तद्यात्रोत्सवं कर्तुमारभते, तथा गुणीभूतव्यङ्ग्योपपादनाय प्रवृत्तस्तद्विरोधिनं कञ्चित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः । एतदेति कथं त्रुट्येदित्यत आह--रसादीत्यादि । रसादिव्यतिरिक्तस्य व्यङ्ग्यस्य वस्त्वलङ्कारात्मकस्य । रसाङ्गेत्यादि । व्यङ्ग्यैकस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तस्य तु तदङ्गत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवापतति, न तु गुणत्वमित्यर्थः ।


     एवं स्थिते चऽन्यक्कारो ह्ययमेवऽ इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तं । न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषां । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वं । तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि । न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वं । यत्र तु वाक्ये रसादितात्पर्ये नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः । यथा--
राजानमपि सेवन्ते विषममप्युपयुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ।।


लोचनम्

प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववंश्यैः सह विवादेन ।
     एवं स्थित इति । अनन्तरोक्तेन प्रकारेम ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः । कारिकागतमपिशब्दं व्याख्यातुमाह--न चेति । एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते । यत्र त्विति । यद्यपि चात्र विषयनिर्वेदात्मकशान्तरसप्रतीतिरस्ति, तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि

बालप्रिया

अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः । वृत्तौ--ऽपदानाम्ऽ इत्यादि । व्यङ्ग्यार्थाः पूर्वमुक्ताः । ऽवाक्यार्थीभूतरसेऽति । रौद्ररसेत्यर्थः । प्रसङ्गादाह---ऽन तेषाम्ऽ इत्यादि ।
     ऽन च केवलऽमित्यादिग्रन्थस्योत्सूत्रत्वशङ्कां परिहर्तुमाह लोचने--कारिकेत्यादि । अपिशब्दं गुणीभूतव्यङ्ग्योऽपीत्यपिशब्दं । व्याख्यातुमिति । अपि शब्दोऽनुक्तसमुच्चायक इति भावः । ननु राजानमित्यादौ कथं रसादितात्पर्याभावः । राजसेवादिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यञ्जकत्वादिति शङ्कामनूद्य परिहरति--यद्यपीत्यादि । अयमिति । सहृदयैरनुभूयमान इत्यर्थः । वाच्यार्थनिष्ठ इति । यतो राजादेरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः सल्विति वाच्यार्थप्रयुक्त इत्यर्थः ।


     इत्यादौ । वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिर्गुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णे विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते । यथा---


लोचनम्

तस्यैवानुययि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृष्टमेवेति गुणीभूतं । विवेकदर्शना चेयं न निरुपयोगीति दर्शयति--वाच्यव्यङ्ग्ययोरिति । अलङ्काराणां चेति । यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यं । अन्यथात्विति । यदि प्रयत्नवता न भूयत इत्यर्थः ।
     व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येवकाराभिप्रायः ।

बालप्रिया

एवकारेम शान्तरसनिष्ठत्वव्यच्छेदः । ननु तथाप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते । तत एव च चमत्कार इत्यत आह--व्यङ्ग्यन्त्वित्यादि । विपरीतेति । उद्दिष्टफलविपरीतफलेत्यर्थः । तस्यैवेति । वाच्यस्यैवेत्यर्थः अनुयायीति । अङ्गभित्यर्थः । तदेव हेतुप्रदर्शनेनोपपादयति--तच्चेत्यादि । तच्च स्पृष्टमेवेति सम्बन्धः । उभयतो योजिताभ्यामिति । राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः । राजा तावत्कर्ममूतो यो दुरुपसर्पवस्तुषु मूर्धाभिषिक्तः । सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया । एवमन्यत्रापि बोध्यं । स्थानत्रययोजितेन चशब्देनेति । एको द्योतको बहुष्वन्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः । उभयतो योजितेन खलुशब्देनेति । खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः । मानवशब्देन चेति योजना । स्पृष्टमिति । किञ्चित्प्रकाशितमित्यर्थः । इतीति हेतै । अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राह--यत्रेत्यादि । तेषामिति । अलङ्काराणामित्यर्थः ।
     प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यङ्ग्यविषय इत्यर्थो दर्शित इत्याह--व्यङ्ग्यप्रकारस्त्वित्यादि । उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः । व्यमोहस्थातत्वं व्यमोहविषयत्वं । उदाहृतश्लोकगतानां पदानां व्यङ्ग्यं दर्शयति--द्रविणेत्यादि । द्रविणशब्देनेति । लावण्ये द्रविणत्वारोपेणेत्यर्थः । उक्तमिति । लावण्यस्य व्यञ्जितमित्यर्थः । विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यङ्ग्यमाह--चिरेणेत्यादि । तत्रेति । तथाविधे व्यय इत्यर्थः । अनन्तेति । अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीतनुनिर्माणं तत्कारिणोऽपीत्यर्थः ।


लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः ।
एषापि स्वयमेव तुल्परमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ।।
     इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चुतुरस्त्रम्; यतोऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्यऽएषापि स्वयमेव तुल्यरमणाभावाद्वराकी हताऽ इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य;


लोचनम्

द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपगित्वमुक्तं । गणित इति । चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यं । अनन्तकालनिर्माणकारिणोऽपि तु विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वं । अत एवाह--क्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषापीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तं । कोऽर्थ इति । न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः । तस्येति । रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुवितं वचनं । तुल्यरमणाभावादिति

बालप्रिया

नोदभूदिति । तदगणनयेति भावः । अस्य विधेः । अप्रेक्षावत्त्वं अविमृश्यकारित्वं । उक्तमित्यनुषङ्गः । निर्माणझाटित्याभावविवक्षायां गमकमाह--अत एवेत्यादि । पादत्रयोक्तानं त्रयाणामेकेन योग्यो न कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याह--न स्वात्मन इत्यादि । अर्थ इत्यनुषज्यते । वृत्तौऽव्याजस्तुतिरलङ्कारऽ इति । निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः । ऽन सुश्लिष्टतेऽति । सुष्ठु सङ्गत्वं न भवतीत्यर्थः । अत्र हेतुमाह--ऽयतऽ इत्यादि । ऽअयम्ऽ इति । श्लोकोक्त इत्यर्थः । ऽविकल्पःऽ विविधकल्पनाविषयः । नेत्यत्र हेतुमाह--ऽतस्येऽत्यादि । कथं रागिणस्तथाविथधोक्त्यनुपपत्तिरित्यत उपपादयति लोचने--रागिणो हीत्यादि । वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनुचितमिति सम्बन्धः । रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसुषमासुधामास्वादयन्कथङ्कारं तस्याः शोच्यत्वममङ्ग्लत्वं च पर्यालोचयेदिति भावः । तुल्यरमणाभावादितीति । रागिणो वचनमित्यनुषङ्गः । स्वात्मनीति । स्वात्मनि


लोचनम्

स्वात्मन्यत्यन्तमनुचितं । आत्मन्यपि तद्रूपासम्भावनायां रागतायां च पशुप्रायत्वं स्यात् ।
     ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वानिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्य वा अनादकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः न संभाव्या । न हि वीतरागो विपर्यस्तान्भावान्पश्यति । न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते । अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, नहि तेजसीत्थमप्रस्तुतप्रशंसा सम्भवति--अहो

बालप्रिया

सति, यद्वा--स्वात्मविषयकमित्यर्थः । अत्यन्तमनुचितमिति । काममस्तु स्वात्मव्यतिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयापि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः । कुतो । डनौचित्यमित्यत आह--आत्मन्यपीत्यादि । तद्रूपासम्भावनायामिति । तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः । तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा । रागितायां तद्रागित्वे सति ।
     श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, तथा प्रदर्श्य न चेत्यादिग्रन्थमवतारयति--ननु चेत्यादि । रागिणोऽपीयमुक्तिः किन्न भवतीति सम्बन्धः, भवत्येवेत्यर्थः । ननु तदभाव उक्त एवेत्यत आह--कुतश्चिदित्यादि । स्वासौभाग्याभिमानगर्भेति । तुल्यरमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः । रागिजनोक्तित्वमुपपाद्य वीतरागौक्तित्वमत्पपादयति--वीतेत्यादि । वीतरागस्य वा इयमुक्तिन न सम्भाव्येति सम्बन्धथः, सम्भाव्यैवेत्यर्थः । अत्र हेतुमाह--अनादीत्यादि । तथा पश्यतः निरतिशयलावण्यादिगुणशालितया पश्यतः । तथा दर्शनाच्च पूर्वरागवासनावशात्तथाविधोक्तिः सम्भवत्येवेत्यर्थः । वस्तुतस्तथा पश्यत इत्येतदुपपादयति--न हीत्यादि । निगमयति--तस्मादिति । उभयस्य रागिणो वीतरागस्य च । उक्तमेव द्रढयितुमाह--अप्रस्तुतेत्यादि । सम्भवन्नेवाप्रस्तुतोऽर्थो वक्तव्य इति सम्बन्धः । व्यतिरेकप्रदर्शनेनोक्तमेव साधयति--न हीत्यचादि । तेजसि प्रस्तुततेजोविषये । विशेषमाह--सेत्यादि । सा अप्रस्तुतप्रशंसा । प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया । इतीति हेतौ । अत्रेति । लावण्येत्यादावित्यर्थः । नासम्भव इति । अभिधेयस्येति शेषः । किन्तूक्तरीत्या सम्भवोऽस्तीति भावः । वृत्तौ--ऽअप्रस्तुतप्रशंसेऽति । सारूप्यनिबन्धनाप्रस्तुतप्रशंसेत्यर्थः । ऽगुणीभूतात्मनेऽति । उपायभूतेनेत्यर्थः । अत्र व्यङ्ग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतोऽप्रस्तुतप्रशंसालङ्कार इति बोध्यं ।


तस्यैवंविधाविकल्पपरिहारैकव्यापारत्वात् । न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्पयते । तस्मादप्रस्तुतप्रशंसेयं । यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलोपाध्मातस्य निजमाहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव । यस्मात्--
अनध्यवसितावगाहनमनल्पधीशक्तिना-
प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि ।


लोचनम्

धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्क्याह--न चेति । निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातं । नन्वत्रापि किं प्रमाणमित्याशङ्क्याह--तथा चेति । ननु किमियतेत्याशङ्क्य तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवादयति--सम्भाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पादनं ।

बालप्रिया

लोचने--क्रमेणेति । निस्सामान्यगुणेत्यनेन लावण्येत्याद्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो । अहमिति महीयानवलेपः परिस्फुटं गम्यत इति भावः । अत्रापीति । अप्रस्तुतप्रशंसापक्षेऽपीत्यर्थः । वृत्तौ--ऽतथाचेऽत्यादि । चकारो हेतौ । यतोऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः । विनिश्चयवृत्त्यन्ते स्थितोऽयं श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः । विनिश्चयवृत्त्यन्ते स्थितोऽयं श्लोक इति श्रूयते । लोचने--किमित्यादि । इयतेति । धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः । तदाशयेन धर्मकीर्तेराशयेन । निर्विवादेति । प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसाविषयो न वक्ष्यमाणतदीयश्लोक इति भावः । अस्येति । लावण्येत्यादिप्रकृतश्लोकस्येत्यर्थः । संवादयतीति । अयं भावः--यो यस्याशयोऽन्यत्र सुस्पष्टप्रतिपत्तिकस्स एव सम्भवनन्यत्रापरिस्फुटप्रतीतिके विषयेऽप्यध्यवसातुमुचित इत्यतो वाक्यशेषन्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति । वृत्तौ--ऽसम्भाव्यते च तस्यैवेऽति । श्लोकोऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः । अत्र हेतुमाह--ऽयस्मादऽत्यादि । ऽअनध्यवसितेऽति । अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् । अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेनाप्यन्येन केनचित्कर्त्रा । अधिकैरभियोगैः प्रयत्नैरपि । अदृष्टानिपरमार्थतत्त्वानि यत्र । यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः । पयःपक्षे त्वेतल्लोचने विवृतम्--अलब्धेत्यादि च ।


मतं मम जगत्यलब्धसदृशप्रतिग्राहकं
प्रयास्यति पयोनिधेः पय इव स्वदेहे जारां ।।
इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव ।


लोचनम्

परमं यदर्थतत्त्वं कौस्तुभादिभ्योऽप्युत्तमम्, अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकं ।
     एवंविध इति । परिदेवितविषय इत्यर्थः । इयति चार्थे अप्रस्तुतप्रशंसोपमालक्षणमलङ्कारद्वयं । अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः । परस्य

बालप्रिया

एवं भूतं मम मतं मतप्रतिपादको ग्रन्थः । अलब्धः सदृशः स्वतुल्यः प्रतिग्राहकोऽन्यान्प्रतिबोधयिता स्वयं बो । च यस्य तथाविधं सत् । स्वदेहे जरां प्रयास्यति जीर्णं भविष्यति । अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचने--आस्तामित्यादि । तस्येति । अवगाहनस्येत्यर्थः । परममित्यस्य विवरणम्--कौस्तुभादिभ्योऽप्युत्तमं यदर्थतत्त्वमिति । अदृष्टं परमं यस्मात्तथाविधमर्थतत्त्वं कौस्तुभादिं यत्र तत् । यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः । लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाह--प्रयत्नेत्यादि । सदृशमिति । वस्त्विति शेषः । तथाभूतं प्रतिग्राहमिति । प्रतिग्राहमिति वीप्सायामव्ययीभावः । ऽअव्ययीभावश्चेऽति नपुंसकत्वं । प्रतीत्यस्य विवरणम्--एकैक इति । ग्राहशब्दश्चत्र न मुख्यार्थकः, किन्तु जलचरप्राणित्वगुणयोगेनार्थान्तरवर्तीत्याह--जलचर इत्यादि । यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः ।
     इयति चार्थ इति । उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः । अप्रस्तुतेत्यादि । लावण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति तदात्मकालङ्कारद्वयमित्यर्थः । अनन्तरन्त्विति । उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः । स्वात्मनीति । वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः । विस्मयेति । विस्मयविषयत्वेनेत्यर्थः । लावण्येत्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यवसितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रतपादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषयकविस्मयजननादिति भावः । यद्वा--विस्मयधामतयेति । विस्मयाश्रयत्वेनेत्यर्थः । तत्तच्छलोकेन पिरतिपादितायास्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्नेऽप्यसम्भाव्यायाः सम्भवात्स्वस्य विस्मयः । अद्भुते विश्रान्तिरिति । सहृदयानां तद्विस्मयचर्वणयेति भावः । अनध्यववसितेत्यादिश्लोकस्य वीररसेऽपि विश्रान्तिमाह--परेस्य चेत्यादि ।


अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवाक्षितत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विवक्षितत्वं यथा--
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृर्द्धि यदि स भृशमक्षेत्रपतितः
किमिक्षोर्देषोऽसौ न पुनरगुणाया मरुभुवः ।।
यथा वा ममैव---
अमी ये दृश्यनेति ननु सुभगरूपाः सफलता
भवत्येषां यस्य क्षणमुपगतानां विषयतां ।


लोचनम्

च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यं अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्मकारत्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना ।
     ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्क्य सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमते---अप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं

बालप्रिया

श्रोतृजनस्योत्साहजनने हेतुद्वयम्--अत्यादरेत्यादि । मतस्येति । शेषः । उत्साहेति । मतग्रहविषयकोत्साहेत्यर्थः । एवंभूतमित्यादि । मतमिति शेषः । कुशलकारितेति । सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः । अन्यथेति । रसविश्रान्त्यभाव इत्यर्थः । परिदेवितमात्रेणेति । मात्रशब्देनपूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः । नन्वप्रेक्षापूर्वकत्वमात्मनोऽनेन दर्शितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किञ्चित्करत्वविरह इत्याशङ्क्य परिहरति--अप्रेक्षेत्यादि ।
     नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शयन्नवतारयति--नन्वित्यादि । यथास्थितस्यार्थस्येति । यथाश्रुतवाच्यार्थस्येत्यर्थः । असङ्गतौ असम्भवे । इह त्विति । लावण्येत्यादौ त्वित्यर्थः । सङ्गतिरिति । वाच्यार्थस्य सम्भव इत्यर्थः । सच पूर्वोक्तरीत्या बोध्यः । वृत्तौऽअप्रस्तुतप्रशंसायाऽमिति ।


निरालोके लोके कथमिदमहो चक्षुरधुना
समं जातं सर्वैर्न सममथवान्यैरवयवैः ।।
     अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा--
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते ।


लोचनम्

चक्षुरिति सम्बन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि परस्पर्शादानादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भागोऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य । कथयामीत्यादिप्रत्युक्तिः । अनेन पदेनेदमाह--अकथनीयमेतत्श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्धस्तत्कथयामि वैराग्यादिति । काक्वा देवहतकमित्यादिना च सूचितं ते वैराग्यमिति

बालप्रिया

अप्रस्तुतार्थवर्णनस्थल इत्यर्थः । ऽविवक्षितत्वम्ऽ इति । तस्येत्यनुषङ्गः । ऽपरार्थऽ इति । पीडा नामाक्षौ निष्पीडनं सत्पुरुषे तु क्लेशः । एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च । माधुर्यं रसविशेषोऽनुल्बणत्वञ्च । विकारश्शर्करादिश्चित्तविकारश्च । न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः । अक्षेत्रमूषरस्थानं निर्विवेकप्रभ्वादिस्थानं च । ऽकिम्ऽ इत्यादि । मरुभुव एव दोष इति भावः । ऽअमीऽति । ये इत्यस्य प्रतिनिर्देशः--ऽएषाम्ऽ इतिऽयस्येत्यस्येदम्ऽ इति च । ननु सुभगरूपा इत्येतद्विवृणोति लोचने--यैरित्यादि । विवेकोऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयति--हस्ता हीत्यादि । इदमुपलक्षणं, चरणादिकं हि गमनाद्युपयोगि । व्यङ्ग्यार्थमाह--अतितुच्छेति । भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयोरपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याह--अर्थलाभैत्यादि । अनेनेति । कथयामीत्यनेनेत्यर्थः । आह व्यञ्जयति । अकथनीयत्वे हेतुमाह--श्रूयमाणमित्यादि । श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः । वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः । मदीयं वैराग्यं केन ज्ञातमित्यत आह--काक्वेत्यादि । काक्वा शोकसूचकध्वनिविकारयावत् ।


वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत
न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ।।
     न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा---
उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहऽए ।
वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि ।।


लोचनम्

साधुविदितमित्युत्तरं । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरं । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थ- । वट इति । च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषण ।
     अत्राविवक्षायां हेतुमाह--न हीति । समृद्धो योऽसत्पुरुषः । ऽसमृद्धसत्पुरुषऽ

बालप्रिया

इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाह--सनिर्वेदेत्यादि । स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य । निरूपणीयतयेति । निरूपणमुचितवचनपर्यालोचनम् । उत्तरमिति । इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः । वामेनेत्येतत्प्रस्तुतार्थे योजयति--अनुचितेनेत्यादि । वटशब्देनार्थशक्तिबलेन गम्यमर्थमाह--छायेत्यादि । शून्यादिति । करणादित्यस्य विशेषणं ।
     अत्रन्ति । कस्त्वमित्याद्युदाहरण इत्यर्थः । वृत्तौ--ऽउत्पथेऽति । हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः । बदरी वृक्षविशेषः । "प्राचीनां प्रान्ततो वृत्ति"रित्यमरः । सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचित्


     अत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी । तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
प्रधानगुणफभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे तोऽन्यद्यत्तञ्चित्रमभिधीयते ।। ४१ ।।
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितं ।
तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ।। ४२ ।।


लोचनम्

इति पाठे समृद्धेन ऋद्धिमात्रेण सात्पुरुषो न तु गुणादिनेति व्याख्येयं । नात्यन्तमिति । वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्ग्यस्यापि भावादिति तात्पर्यं । तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्र्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्वतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते । बदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः । एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरति--तस्मादिति । अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्य्वामोहो लोक्स्य दृष्टस्ततो हेतोरित्यर्थः ।। ४० ।।
     एवं व्यङ्ग्यस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाह--प्रधानेत्यादिना । कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रबन्धादिचित्रतया

बालप्रिया

ग्रन्थे पाठः । वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचने--वाच्यभावनियमो नास्तीति । वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः । नास्तीति न शक्यं वक्तुमिति । वाच्यार्थो न भम्भवतीति वक्तुं च न शक्यमित्यर्थः । भावात्सत्त्वात् । व्यङ्ग्यमर्थमाह--न तथेत्यादि । फलेत्यादेः पुत्रसहोदरादिरहिताया इति । वृतिमित्यस्य रक्षामिति च व्यङ्ग्यमर्थमभिसन्धायाह--एवंभूतापीत्यादि । एवं भूतापि अकुलीना लावण्यादिगुणरहिता च भवन्त्यपि । परिरक्ष्यत इति । जनेनेति शेषः । इयं तु पुत्रादिरहिता च अतोऽस्या रक्षां कुर्वंस्त्वं परिहासास्पदं भविष्यसीत्यर्थः । छायां दर्शयन्नाह--बदर्या इत्यादि । तस्मादित्यनेन विवक्षितं हेतुं विवृणोति--अप्रस्तुतप्रशंसायामपीत्यादि ।। ४० ।।
     पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयति--एवमित्याति । तच्छून्यमिति । व्यङ्ग्यशून्यमित्यर्थः । का वार्तेति । को व्यवहार इत्यर्थः । कारिकाद्वयेनाहेत्यन्वयः । विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षिकया


     व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रं । न तन्मुख्यङ्काव्यं । काव्यानुकारो ह्यसौ । तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यर्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि ।
     अथ किमिदं चित्रं नाम? यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलङ्गारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्पयतां विषयः । यत्र तु रसादीनामवलिषयत्वं स काव्यप्रकारो न सम्भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्ग्त्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा


लोचनम्

प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः । आलेख्यप्रख्यमिति । रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः ।
     अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः । अत्रोत्तरम्--यत्र नेति । आक्षेप्ता स्वाभिप्रायं दर्शयति--प्रतीयमान इति । अवस्तुसंस्पर्शितेति । कचटतपादिवन्निर्थकत्वं दशदाडिमादिवदसंबद्धार्थत्वं वेत्यर्थः ।

बालप्रिया

संज्ञाकरणस्याभिप्रायमाह--यमकेत्यादि । बन्धादीति भिन्नं पदं । प्रसिद्धमेवेति । यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रत्वमलङ्कारविद्भिर्न्निश्चितमेवेत्यर्थः । किन्निबन्धनमालेख्यप्रख्यत्वमित्त आह--रसादीति । मुख्येत्यादि । गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः ।
     किमिदमित्याक्षेपे हेतुं दर्शयति--वक्ष्यमाण इति । अवस्तुसंस्पर्शितेत्येतद्द्वेधा विवृणोति--कचटतपादीत्यादि । माभूदिति । ध्वनिगुणीभूतव्यङ्ग्ययोरेव कविविषयत्वौचित्यादिति भावः । भावं विवृणोति--काव्येत्यादि । न निर्दिष्ट इति । न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः । असाविति । चित्रविषय इत्यर्थः ।


कविविषयतैव तस्य न स्यात्कविविषयश्च चित्रतया कश्चिन्निरूप्यते ।
     अत्रोच्यते--सत्यं न तादृक्काव्यप्रकारोऽस्ति यत्र रासादीनामप्रतीतिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला


लोचनम्

     ननु मा भूत्कविविषय इत्याशङ्क्याह--कविविषयश्चेति । काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्येहाभिधानायोगात्कवेश्चेद्गोचरा नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानुभाव्यभिचारिपर्यवसायनीति भावः किं त्विति ।
विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन ।
     इत्यदिर्योऽलङ्कारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसादिशून्यतेति । नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचते मांसपाकविशेषे । ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथास्वादोऽकुशलकृतायामपि शिखरिण्यामिवेत्याशङ्क्याह--वाच्येत्यादि । अनेनापीति । पूर्वं सर्वथा तच्छून्यत्वमुक्तमधुना

बालप्रिया

अन्यस्येति । कविगोचरीकृतादन्यस्येत्यर्थः । वासुकिवृत्तान्ततुल्यस्येति । अप्रकृतस्येत्यर्थः । नन्वस्तु कविगोचरत्वं किमतस्तत्राह--कवेश्चेत्यादि । यथोक्तम्--
स्वभावश्चायमर्थानां यन्न साक्षादमी तथा ।
स्वदन्ते सत्कविगिरां गता गोचरतां यथा ।। इति ।
     नन्वस्तु प्रीतिजनकत्वं, तथापि कथं रसादिशून्यत्वाभाव इत्यत आह--सा चेत्यादि । काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादैकनिबन्धनत्वादिति भावः । ऽकिन्त्विऽत्यादिग्रन्थस्य भावं विवृणोति--विवक्षेत्यादि । यदा नानुसरतीति । तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः । सदृष्टन्तं भावमाह--नैवेत्यादि । तत्रेति । समीक्षाप्रकारो य उक्तस्तदनुसरणं विनालङ्कारोपनिबन्धस्थल इत्यर्थः । रसप्रतीतिरिति । रसशब्देन शृङ्गारादिर्मधुरादिश्च रसो विवक्षितः । तथास्वाद इति । रसास्वाद इत्यर्थः । शिखरिण्यामिवेति । शिखरिणी नामदध्यादिमिश्रो भक्ष्यविशेषः । ऽअनेनापीऽत्यपिशब्दार्थमाह--पूर्वभित्यादि । तच्छून्यत्वं रसशून्यत्वं । दौर्बल्यमिति । रसास्वादस्येति शेषः ।


भवतीत्यनेनाप प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते । तदिदमुक्तम्---
ऽरसभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स चित्रविषयो मतः ।।
रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।
तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ।।
     एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितं । इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव नशोभते । रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवत । अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गतां । तथा चेदमुच्चेते---


लोचनम्

तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो खिखरिणीति न तज्ज्ञानाच्चमत्कारः अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः ।
     अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः । ननुऽतच्चित्रमभिधीयतेऽ इति किमनेनोपदिष्टेन । अकाव्यरूपं हि तदिति कथितं । हेयतया तदुपदिश्यत इति चेत्--घटे कृते कविर्न भवतत्येतदपि वक्तव्यमित्याशङ्क्य कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयति--एतच्चेत्यादिना । परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते योषां ।

बालप्रिया

इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितं । उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयति--मयैवेति । वृत्तिकारेण मयैवेत्यर्थः । अकाव्यरूपमित्यादि । तदकाव्यरूपमिति कथितं हीत्यन्वयः । तदित्यस्य चित्रमित्यर्थः । मध्ये शङ्कते--हेयतयेत्यादि । हेयतया त्याज्यतया । तत्चित्रं । प्रतिवक्ति--घट इत्यादि । तत्कृतमिति । चित्रकाव्यं कृतमस्तीत्यर्थः । ननु--
यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुतां ।


अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ।।
शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।
भावानचेतनानपि चेतनवच्चेतनानचेतनवत् ।
व्यवहारयति यथेष्ट सुकविः काव्ये स्वतन्त्रतया ।।
     तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं


लोचनम्

यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुतां ।
     इत्यापि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् । अपार इति । अनाद्यन्त इत्यर्थः । यथारुचि परिवृत्तिमाह--शृङ्गारीति । शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यं । अत एव भरतमुनिः--ऽकवेरन्तर्गतं भावंऽऽकाव्यार्थान्भावयतिऽ इत्यादिषु कविशब्दमेव । मूर्धाभिषिक्ततया प्रयुङ्क्ते । निरूपितं चैतद्रसस्वरूपनिर्णयावसरे । जगदिति । तद्रसनिमज्जनादित्यर्थः ।

बालप्रिया

तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ।।
     इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आह--यत्पदानीत्यादि । न तु स्त्रीव्यसनीति । शृङ्गारिपदार्थ इति शेषः । व्यसनमासक्तिः । शृङ्गारीत्याद्युक्तार्थे उपष्टम्भकमाह--अत एवेत्यादि । कवेरिति ।
वागङ्गमुखरागेण सत्त्वेनाभिनयेन च ।
कवेरन्तर्गतं भावं भावयन्भाव उच्यते ।।
     इति श्लोकः, काव्यार्थानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तेते । वागङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन । कवेः वर्णनानिपुणस्य योऽन्तर्गतोऽनादिप्रक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यश्चित्तवृत्तिलक्षणो भावस्तं । भावयन्नास्वदयोग्यीकुर्वन् । काव्यार्थानित । कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेवं पर्यवस्यत इत्यसाधारण्यात्प्राधान्यच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिनवभारत्यां विवृतं । कथं जगतो रसमयत्वमित्यत आह--तद्रसेत्यादि । रसोपलक्षणमिति ।


पुष्णाति । सर्वमेतच्च माहकवीनां काव्येषु दृश्यते । अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव । स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्ग्यलक्षणोऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् । यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिद्य्वङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वेमेवेत्युक्तं प्राक् । तदेवमिदार्नीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु


लोचनम्

शृङ्गारपदं रसोपलक्षणं । स एवेति । यावद्रसिको न भवति तदा परिदृश्यमानोऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्रं लौकिकं वितरति, तथापि कविवर्णनोपारोहं विना लोकातिक्रान्तरसास्वादभूवं नाधिशेत इत्यर्थः । चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः । स्वेष्विति । विषमबाणलीलादिष्टु । हृदयवतीष्विति । ऽहिआललिआऽ इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु ।
लङ्घिअगाणा फलहीलऽओ होन्तुत्ति वढ्ढान्तीअ ।
हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ ।।

बालप्रिया

रससामान्योपलक्षकमित्यर्थः । वीतरागश्चेदित्यादिकं विवृणोति--यावद्रसिको न भवतीत्यादि । सुखेति । मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभवं तन्मात्रमित्यर्थः । मात्रपदेन रसास्वादव्यवच्छेदः । वितरतीति । भाववर्गस्य त्रिगुणात्मकत्वादिति भावः । हृदयवतीष्वित्यस्य विवरणम्--हिआललिआ इत्यादि । त्रिवर्गेति । त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ- । लङ्घिअ इति ।
लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या ।
हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता ।।
     इतिच्छाया । हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः । लङ्घितगगनाः अत्युच्चाः । भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् । प्रातीति । प्रातिवेशिनी वधूरित्यर्थः । निर्वापिता निर्वृतिं प्रापिता । कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम्; तदेतद्य्वाचष्टे--अत्रेत्यादि ।


ध्वनिरेव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः---
यस्मिन्रसो वा भावो वा तात्पर्येण प्रकाशते ।
संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ।।
काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः ।


लोचनम्

     अत्र लङ्घितगगना कर्पासलता भवन्त्विति हालिकस्याशिषं वर्धयन्त्या प्रातिवेश्यकवधुका निर्वृतिं प्रापिता इति चौर्यसंभोगाभिलाषिणीयमित्यनेन व्यङ्गयेन विशिष्टं वाच्यमेव सुन्दरम् ।
गोलाकच्छ्कुडङ्गे भरेण जम्बूसु पच्चमाणासु ।
हलिअबहुआ णिअंसइ जम्बूरसरत्तअं सिअअम् ॥
     अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना ।
     ध्वनिरेव काव्यमिति । आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः

बालप्रिया

प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः । सोऽपि साधुः । तदनुसारेण गाथा छाया च पठनीया । अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यङ्ग्यो बोध्यः । गोलाकच्छेति ।
गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना ।
सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयं ।।
     इति च्छाया । भरेणेत्यस्यातिशयेनेत्यर्थः । लोचनेऽगोदेऽत्यादेः गोदावरीत्यादिविवरमं बोध्यं । गुणीभूतं व्यङ्ग्यं दर्शयति---त्वरितेत्यादि । त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः । गुणीभूतव्यङ्ग्यमिति । सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः ।
     ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौऽ ध्वनिरेव काव्यम्ऽ इति सामानाधिकरण्येन निर्देशोऽनुपपन्न इत्यत आह--आत्मात्मिनोरित्यादि । आत्मी देहः । व्युत्पत्तये शिष्यजनव्युत्पादनाय । विभाग इति । ध्वनिः काव्यस्यात्मा


सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ।।
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ।। ४३ ।।
     तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते ।


लोचनम्

कृत इत्यर्थः । वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणं । संवृत्येति । गोप्यमानतयालब्धसौन्दर्य त्यर्थः । काव्याद्ध्वनीति । काव्यमार्गे । विषयीति । स त्रिविधस्य ध्वनेः काव्यमार्गो विषय इत यावत् ।। ४१ ,४२ ।।
     एवं श्लोकद्व्येन संग्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठति--सगुणीत । सहगुणीभूतव्यङ्ग्येन सहालङ्कारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरित तात्पर्यं । बहुप्रकारतां दर्शयति--तथाहीति । स्वेभेदैर्गुणीभूतव्यङ्ग्येनालङ्कारैः प्रकाश्यत इति त्रयो भेदाः । तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेत षट् । संकरस्यापि त्रयः प्रकाराः अनुग्राह्यनुग्राहकभावेन संदेहास्पदत्वेनैकपदानुप्रवेशेनेति द्वादश भेदाः । पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्ग्यस्यापि

बालप्रिया

शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः । वाग्रहणादिति । भावो वेति वाकारादित्यर्थः । संवृत्त्याभिहितावत्यस्य विवरणम्--गोप्यमानतया लब्धसोन्दर्य इति । ध्वनेर्विषयत्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाह--स त्रिविधस्येत्यादि । ऽयस्मिन्निऽत्यादौ । यस्मिन्काव्याध्वनि । प्रकाशते सर्वत्र तत्र व्यङ्ग्यप्राधान्यैकनिबन्धनो ध्वनिः विषयी सन्सहृदयैर्जनैर्जेय इत्यन्वयः ।। ४१ ,४२ ।।
    कारिकां व्याचष्टे---सहेत्यादि । उद्यातत इत्यत्र ध्वनिरिति शेष इति भावः । सगुणीभूतव्यङ्ग्यैस्सालङ्कारैस्स्वप्रभेदैः सह सङ्करसंसृष्ट्योरुक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान्दर्शयति--स्वप्रभेदैरित्यादि । प्रकाश्यत इति सम्मिश्न्यत इति च पाठः । द्वादशेति । स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नव, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः । पूर्वं च ये पञ्चत्रिंशद्भेदा उक्ता इति । द्वितीयोद्योतावसानऽएवं ध्वनेः प्रभेदान्प्रतिपाद्येऽति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्चत्रिशद्भेदाः


     तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन । यथा--ऽएवंवादिनि देवर्षौऽ इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन । यथा--
खणपाहुणिआ देअर एसा जाआएं किंपि दे भणिदा ।
रुऐ पडोहरवलहीधरम्मि अणुणिज्जौ वरारि ।।


लोचनम्

मन्तव्याः । स्वप्रभेदास्तावन्तोऽलङ्कार इत्येकसप्ततिः । तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके । तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्त्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति । अलङ्कारणामानन्त्यात्वसंख्यत्वं । तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकायामन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याह--तत्रेति । अनुगृह्यमाण इति । लज्जया हि प्रतीतया । अभिलाषशृङ्गारोऽत्रानुगृह्यते व्यभिचारिभूतत्वेन । क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर! एषा ते जायया किमपि भणिता रोदिति । पडोहरे शून्ये वलभीगृहे अनुनीयतां वराकी । सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं

बालप्रिया

स्वयं प्रतिपादिता इत्यर्थः । ते इति । पञ्चत्रिंशद्भेदा इत्यर्थः । स्वप्रभेदा इति । ध्वनेरवान्तरभेदा इत्यर्थः । तावन्त इति । पञ्चत्रिंशदित्यर्थः । अलङ्कार इति । अलङ्कारत्वावच्छिन्न इत्यर्थः । ततत्रेत्यादि । एकसप्ततेश्चतुर्भिर्गुणन इत्यर्थः । द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरंऽतावता पञ्चत्रिशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः । असंख्यत्वमिति । अतोऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भाव- । अन्यपदार्थत्वेनेति । सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः । अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोति--लज्जयेत्यादि । व्यभिवारिभूतत्वेनेति । लज्जायाश्शृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः । उत्सव इति । उत्सवोऽयं देवरसम्बन्धी बोध्यः । प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः । तद्भावार्थकथनम्---निमन्त्रणेनानीतेति । अनेनानुनयनस्यावश्यकत्वं द्योत्यते । देवरेत्यादिच्छायाप्रदर्शनं । किमपीति । अनुचितमित्यर्थ- । यतो रोदति अतो वराकी दीना । सा त्वया अनुनीयतामिति सम्बन्धः । गाथामिमामवतारणपूर्वकं व्याचष्टे--सेत्यादि । सेति । या क्षणप्राधुणिकाभूत्सा नायिकेत्यर्थः ।


(क्षणप्राधुणिका देवर एषा जायया किमपि ते भणिता ।
रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ।। इति च्छाया) ।
     अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया


लोचनम्

दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः । तत्र तव गृहण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह । तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणं । यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितं । एषा तदेवानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तं । विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम्,

बालप्रिया

देवरेति । तस्या देवरो भर्तुर्भ्रता तस्मिन्ननुरक्तेत्यर्थः । विदितेति । विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तयेत्यर्थः । तद्वृत्तान्तमिति । तज्जायावचनादिवृत्तान्तमित्यर्थः । कामिन्या इत्येषोक्तिरित्यन्वयः । जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याह--तत्रेत्यादि । तद्वचने । तत्र इत्येवमाहेति सम्बन्धः । सेति शेषः । उभयतः कलहायितुमिति । तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पादयितुमित्यर्थः । वृत्तावुक्तं सन्देहसङ्करं विवृणोति--तत्रेत्यादि । तत्र तथावचने । इत्येवंरूपे अर्थान्तर इति सम्बन्धः । वाच्यस्य अनुनयतिवाच्यार्थस्य । सङ्क्रमणमिति । विवक्षितमित्यस्यापकर्षः । प्रियभाषणादिः परितोषजनको व्यापारस्तत्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः । तस्यां तवानुरागो मया ज्ञात इत्यादिरर्थश्चात्र व्यङ्ग्यो बोध्यः । एतस्यामेवेति । देवर तस्यामेवेति च पाठः । या रोदिति तस्यामेवेत्यर्थः । इतीति हेतौर् । इर्ष्येति । वक्तृकामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः । अनुनयनमिति । अनुनयति वाच्यार्थ इत्यर्थः । अन्यपरमितिर् । इर्ष्याकोपव्यग्यपरमित्यर्थः । उक्तमुपपदयति--एषेत्यादि । इत्येतत्परतया विवक्षितमिति सम्बन्ध- । उभयथापीति । अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः । स्वभिप्रायेति । वक्तृकामिनीगताभिलाषेत्यर्थः । उक्तमिति । वृत्तिकृतेति शेषः । प्रसङ्गादाह--विवक्षितस्येत्यादि ।


बाहुल्येन सम्भवति । यथा--ऽस्निग्धश्यामलऽ इत्यादौ । स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा--ऽन्यक्कारो ह्ययमेव मे यदरयःऽ इत्यादौ । यथा वा--
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
क्कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ।।


लोचनम्

संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः । यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृतान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् । पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातं । बाहुल्येनेति । सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् । एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरति--स्वप्रभेदेति । अत्र हीति । लिप्तशब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः ।
     एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्ग्यं प्रत्युदाहरति--गुणीभूतेति ।

बालप्रिया

स्वरूपस्थस्य वाच्यस्य । तस्य वाच्यस्य । एतद्रूपतापत्तिः विवक्षितरूपान्तरप्राप्तिः । देवरानुरक्ताया इति । स्वस्य यो देवरस्तदनुरक्ताया इत्यर्थः । सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः । उक्तार्थे गमकमाह--देवरेत्यादि । तदपेक्षयेति । या प्राधुणिकाभूत्तदपेक्षयेत्यर्थः । तन्निरूपितं देवरत्वं बोध्यमित्यर्थः । गाथेयं काव्यप्रकाशेऽप्युदाहृता । बाहुल्येन सम्भवतीत्येतदुपपादयति--सर्वत्रेत्यादि । चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः । लिप्तशब्दादावित्यादि । ऽस्नग्धश्यामलकान्तिलिप्तवियतऽइत्यत्र द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्तदात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति । एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षयत्तदतिशयं व्यनक्तीत्यर्थः । रामादाविति । रामादिपद इत्यर्थः । वाच्य इत्यनुषज्यते । सङ्कान्त इति । यथासङ्क्रान्तिस्तथा द्वितीयोद्योते उक्तं । रामादावित्यादिपदेनऽन्यक्कारऽ इत्यादिस्थरावणादिपदसंग्रहः । ऽकर्तेऽत्यादिश्लोको वेणीसंहारस्थः ।


     अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् ।


लोचनम्

     अत्र हीत्युदाहरणद्वयेऽपि । अलक्ष्यक्रमव्यङ्ग्यस्येति । रौद्रस्य व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ताः । पदैरित्युपलक्षणे तृतीया । तेन तदुपलक्षिता योऽर्थो व्यङ्ग्यगुणीभावेन वर्तते तेन संमिश्रता संकीर्मता । सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या । तथा हि-मे यदरय इत्यादिभि- सर्वैरेव पदार्थौः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते ।
     कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितं । पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः । तत्र गुणीभूतव्यङ्ग्यतापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् । दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्य इत्यर्थशक्त्यनुरणनरूपतापि । उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः । एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः गुणीभूतव्य व्यङ्ग्यस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतयाभिव्यञ्जनात् ।

बालप्रिया

वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोति---उदादरणद्वयेऽपीति । रौद्रस्येति । न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः । व्यङ्ग्यविशिष्टेत्यनेनेति । व्यङ्ग्यवैशिष्ट्यकथनेनेत्यर्थः । गुणतेति । वाच्यार्थं प्रतीति शेषः । उक्ता दर्शिता । पदैस्सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टे--पदरित्युपलक्षणे तृतीयेति । तदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः । तमेवार्थं दर्शयति--तदुपलक्षितेति । केन सम्मिश्रतेत्यत्राह--योऽर्थ इत्यादि । योऽर्थः वाच्यार्थः । तेनेति । गुणीभूतव्यङ्ग्येन वाच्येनेत्यर्थ- । सा चेति । सङ्कीर्णतेत्यर्थः । तृतीयान्तत्रयस्यानेन सम्बन्धः ।
     कर्तेत्यादिभिश्चेति । पदार्थैरित्यनुषङ्गः । ननु न्यक्कारेत्यादौ व्यङ्ग्यार्थाः पूर्वं व्याख्याताः । कर्तेत्यादौ तु ते किं न सन्तीत्यत आह--कर्तेत्यादाविति । तदीयोक्तीति । पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः । रौद्र एवानुगृह्यत इत्यनेनानुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयति--तत्रेत्यादि । पाण्डवगतापकर्षादिकं बोध्यं । इत्यर्थेत्यादि । उक्तं यदर्थशक्तिमूलं व्यङ्ग्यं तद्रूपतीऽपीत्यर्थः । योजयितुं शक्तेत्यनुषङ्गः । अभयथापीत्यादि । तथा च गुणीभूतव्यङ्ग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः । तैरिति । मे यदरय इत्यादिभिरित्यर्थः । विभावादिद्वारतया रसस्य चाभिव्यञ्जनादिति सम्बन्धः । अत एवेत्येतद्व्याख्याया त एवेत्यादि न


यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि ।
     किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्यभेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिदविवक्षितवाच्यानुरमनरूपव्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वं । यथा--ऽतेषां गोपवधूविलाससुहृदाम्ऽ इत्यादौ । अत्र हिऽविलाससुहृदाऽऽराधारहःसाक्षिणाम्ऽ इत्येते पदे ध्वनिप्रभेदरूपेऽतेऽऽजानेऽ इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे ।


लोचनम्

अत एव चेति । यतोऽत्र लक्ष्ये दृश्यते तत इत्यर्थः । ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेव तद्दृश्यमानमप्युक्तत्वान्न श्रद्धेयमित्याशङ्क्य व्यञ्जकभेदात्तावन्न विरोध इति दर्शयति--अत एवेति । स्वेति । स्वप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीत तान्येव दृष्टान्तयति । तदेव व्याचष्टे--यथाहीति । तथात्रापीत्यध्याहारोऽत्र कर्तव्यः । ऽतथा हिऽ इति वा पाठः ।
     ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारोऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्यमित्याशङ्क्य पारमार्थिकं परिहारमाह--किञ्चेतिः ततोऽपीति । यतोऽन्यद्व्यङ्ग्यं गुणीभूतमन्यच्च प्रधानमिति को विरोधः । ननु वाच्यालङ्कारविषये श्रुतोऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्क्याह--अयं चेति । मन्तव्य इति । मननेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणत्वादिति भावः । एवं गुणीभूतव्यङ्ग्यसंकरभेदास्त्रीनुदाहृत्य संसृष्टिमुदाहरति--यत्र तु पदानीति । कानिचिदित्यनेन

बालप्रिया

विरोध इत्यन्तं ग्रन्थमवतारयति--नन्वित्यादि । दृश्यमानमिति । लक्ष्य इति शेषः । स्वेति । दृष्टान्तयतीति सम्बन्धः । स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः ।
     प्रथमभेदयोरिति । अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरित्यर्थः । किं वक्तव्यमिति । किं कर्तव्यमिति । च पाठः । व्यञ्जकभेदाभावादिति भावः । भावमाह--यतोऽन्तदित्यादि । मन्तव्य इत्येतत्प्रकृतानुगुणतया व्याचष्टे--मननेनेत्यादि । प्रतीत्या सहृदयप्रतीत्या । इत्यनेनेति । कानिचिदविवक्षितवाच्यानि कानिचिदनुरणनरूपव्यङ्ग्यवाच्यानीत्युक्त्येत्यर्थः । सुहृदित्यादि । मुख्यार्थयोः


     वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितं । प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव । यथा ममैव--


लोचनम्

संकरावकाशं निराकरोति । सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिःऽतेऽ इतिपदेनासाधारणगुणगणोऽभिव्यक्तोऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् । ऽजानेऽ इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानीक्रियते । एवं गुणीभूतव्यङ्ग्येऽपि चत्वारो भेदा उदाहृताः ।
     अधुनालङ्कारगतांस्तान्दर्शयति--वाच्यालङ्कारेति । व्यङ्ग्यत्वे त्वलङ्कारणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः । काव्य इति । एवंविधमेव हि काव्यं भवति । सुव्यवस्थितमिति । ऽविवक्षा तत्परत्वेनऽ इति द्वितीयोद्द्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव । ऽचलापाङ्गां दृष्टिम्ऽ इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः । ऽउप्पह जायाऽ इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति ।
     यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापिऽनाति निर्वहणैषिताऽ इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः । यथा--ऽबाहुलतिकापाशेन बद्ध्वा दृढम्ऽ इत्यत्र । प्रभेदान्तराणामपीति । रसादिध्वनिव्यतिरिक्तानां ।

बालप्रिया

सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाधात्सुहृत्पदमुपकारित्वेन साक्षिपदमासन्नत्वेन रूपेण च लक्षयति । उपकारादिगतातिशयो व्यङ्ग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः । पदेनाभिव्यक्त इति सम्बन्धः । गुणत्वमिति । वाच्यं प्रतीत शेषः ।
     वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयति--व्यङ्ग्यत्व इत्यादि । उक्तभेदाष्टक इति । सङ्करसंसृष्टिकृतभेदाष्टक इत्यर्थः । एवंविधमिति । रसवत्सालङ्कारं चेत्यर्थः । सुव्यवस्थितत्वं दर्शयति--विवक्षेत्यादि । शृङ्गारानुग्राहकत्वमिति । शृङ्गारेण सहानुग्राह्यनुग्राहकभाव इत्यर्थः । नायकान्तरगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः । इति गाथायामिति । पूर्वोदाहृतायामिति शेषः । प्रकरणाद्यभाव इति निमित्ते सप्तमी ।
    एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तत्संसृष्टेर्विषयमुदाहरणं च दर्शयिष्यन्नाह--यद्यपीत्यादि । यदभिप्रायेणेत । अनुग्राहकत्वाभावाभिप्रायेणेत्यर्थः । इत्यत्रेति । अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः । वक्ष्यमाणोपपात्यर्थमाह--निष्पादनेत्यादि । व्यापारवतीत्यादीनि पदानि विवृणोति--तत्रेत्यादिना ।


या व्यापारवती रसान्रसयितुं काचत्कवीनां नवा
दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।


लोचनम्

व्यापारवतीत । निष्पादनप्राणो हि रस इत्युक्तं । तत्र विभावादियोजनात्मिकावर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता । रसानिति । रस्यमानतासारान्स्थायिभावान्रसयितुं रस्यमानतापत्तियोग्यान्कर्तुं । काचिदिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती । अत एव ते कवयः वर्णनायोगात्तेषां । नवेति । क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती । दृष्टिरिति । प्रतिभारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारोऽत एव नवा । तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् । न चान्यपरम्; अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिभानलक्षणेऽर्थे संक्रान्तं । संक्रमणे च विरोधोऽनुग्राहक एव । तद्वक्ष्यति--ऽविरोधालङ्कारेणऽ इत्यादिना ।

बालप्रिया

विभावादीत । विभावानुभावद्यर्थेत्यर्थः । घटनेति । तत्तत्पदसङ्घटनेत्यर्थः । क्रियेत । तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः । नित्ययोगे बतुबित्याह--तेनेत्यादि । युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यं । रसानित्यस्य वाच्यार्थविवरणम्--रस्यमानतासारानिति । रसपदेन प्रकृते विवक्षितमाह--स्थायिभावानिति । लोकयात्रापतितबोधेति । लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः । अत एवेति । दृष्ट्युन्मीलनादेवेत्यर्थः । कविपदयोगार्थमाह--वणेनायोगादिति । आसूत्रयन्ती प्रकाशयन्ती । वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याह--प्रतिभारूपेति । अत्र दृष्टिश्चाक्षुवज्ञानं । रसान्रसयितुं षाडबादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुं यद्वा--षाडबादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासालङ्कार इत्याह--तत्र दृष्टिरित्यादि । विरोधद्योतकमाह--अत एवेत्यादि । नवेति विरोधद्योतकमिति भावः । ध्वनिः दृष्टिरित्तयर्थान्तरसङ्क्रमितवाच्यध्वनिः । नाविवक्षितमत्यन्तमिति । अत्यन्ततिरस्कृतं नेत्यर्थः । असम्भवाभावादिति । कविगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः । न चान्यपरमिति । व्यङ्ग्यपरं विवक्षितं च नेत्यर्थः । अपितु प्रतिभानलक्षणे अर्थान्तरे सङ्क्रान्तमिति । दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः । प्रतिभानस्यातस्फुटत्वादिकमत्र व्यङ्ग्यं । मुख्यार्थसम्बन्धं दर्शयितुमाह--ऐन्द्रियकेत्यादि । ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोल्लसिते प्रकाशिते इत्यर्थः । उक्तमर्थं वृत्त्या सङ्गमयति--तद्वक्ष्यतीत्यादि ।


ते द्वे अप्यवलम्ब्य विश्वमनिश निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखं ।।


लोचनम्

या चैवंविधा दृष्टिः परिनिष्टितोऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः । तथा परिनिष्ठिते लोकप्रसिद्धेऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा । विपश्चितामियं वैपश्चिती । ते अवलम्ब्येति । कवीनामिति वैपश्चितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनोऽनौद्धत्यं ध्वन्यते । अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः । ते द्वे अपीति । न ह्येकया दृष्ट्या सम्यङ्निर्वर्णनं निर्वहति । विश्वमित्यशेषं । अनिशमिति । पुनः पुनरनवरतं । निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्थमिति परामर्शनुमानादिनानिर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनं । यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यङ्निर्वर्णितं भवति । वयमिति । मिथ्यातत्वदृष्ट्याहरणव्यसनिन इत्यर्थः । श्रान्ता इति । न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः । चशब्दस्तुशब्दस्यार्थे । अब्धिशयनेति । योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः । श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति । त्वद्भक्तीति । त्वमेव परमात्मस्वरूपोविश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेशस्तेन

बालप्रिया

अर्थविषय इत्यस्यार्थमाह--निश्चेतव्य इत्यादि । अन्यथापि व्याचष्टे--तथेत्यादि । ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्थमाह--अनात्मीयमित्यादि । गृह इवेति । अविद्यमानं मण्डनादिकमिति शेषः । द्वे अपीत्युक्तेः फलमाह--न हीत्यादि । अनिशमित्यस्यार्थद्वयमाह--पुनरित्यादि । कविदृष्ट्यवलम्बनेन निर्वर्णनं द्वेधा विवृणोति--निर्वर्णयन्तो वर्णनयेति । तथेत्यादीति च । वर्णनया निर्वर्णयन्तो वीक्षमाणाः । विपश्चिद्दृष्ट्यवलम्बनेन निर्वर्णनं व्याख्याति--इदमित्थमित्यादि । निर्भज्य निर्वर्णनमेव स्फुटयति--किमत्रेत्यादि । दृष्टिद्वयालम्बनेन निर्वर्णनस्य फलम्--न ह्येकयेत्यादि । पूर्वोक्तमेव विशदयति--यच्चेत्यादि । वयमित्यस्य भावार्थमाह--मिथ्येत्यादि । मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः, तयोराहभावार्थमाह--मिथ्येत्यादि । मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः तयोराणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः । तुशब्दस्यार्थ इति । विशेषरूपार्थबोधक इत्यर्थः । अब्धिशयनेत्यस्य गम्यार्थमाह--योगनिद्रयेत्यादि । अत एवेति । त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः । सारेति । विश्वसारभूतं यत्स्वस्वरूपं तद्वेदीत्यर्थः । व्यङ्ग्यान्तरं च दर्शयति--आन्तस्येत्यादि । तदावेश इति । तद्विषयकप्रेमातिशय इत्यर्थः । यद्वा--अन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः । भक्तेः स्वरूपं


     इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वं ।
     वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित्पदानि


लोचनम्

तुल्यमपि न लब्धमास्तां तावत्तज्जातीयं ।
     एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येयमुक्तिः । सकलप्रमाणपरिनिश्चितद्ष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतोऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविप्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः । लौकिकं तु सुखं ततोऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यं । तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः । दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालङ्कारो वाश्रीयताम्, अन्धपदन्यासेन दृष्टिशब्दोऽत्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्, प्रकारद्वयेनापि हृद्यत्वात् । न च पूर्वत्राप्येवं वाच्यं । नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् ।
     एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरति--वाच्येति । सकलवाक्ये हि यद्यलङ्कारोऽपि व्यङ्ग्यार्थोऽपि व्यङ्ग्यार्थोऽपि प्रधानं तदानुग्राह्यनुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरित्यलङ्कारेण

बालप्रिया

तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितं । श्लोकस्यास्यावतारिकामाह--एवमित्यादि । एवमियमुक्तिरिति सम्बन्धः ।
     श्लोकस्यास्य पार्यन्तिकं तात्पर्यार्थमाह--सकलेत्यादि । वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुग्राहकभावेन सङ्करः एकपदानुप्रवेशशङ्करश्च विवक्षित इति दर्शयति--तत्रेत्यादि । तत्रैव उक्तश्लोक एव । एकपदानुप्रवेश इति । विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवाच्यस्य ध्वनेरिति शेष- । सन्देहसङ्करमप्यत्र दर्शयति--दृष्टिमवलम्ब्येत्यादि । विरोधालङ्कारो वेति । ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्यार्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः । वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः । अन्धेत्यादि । निःश्वासान्ध इत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परामर्शेऽत्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः । पूर्वत्रापीति । या दृष्टिः रसान्रसयितुं व्यापारवतीत्यत्रापीत्यर्थः । एवमिति । सन्देहसङ्कर इत्यर्थः । नवेत्यादि । नवाशब्देनावलम्बनादिति सम्बन्धः । नवेति शब्देन द्योतनादित्यर्थः । शब्दशक्त्यनुरणनतयेति विशेषणे तृतीया ।
     उदाहरतीति । दर्शयतीत्यर्थः । सकलवाक्य इति । सम्पूर्णवाक्य इत्यर्थः ।


वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तनि । यथा--
दीर्धीकुर्वन्पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः ।


लोचनम्

वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः । एतद्गर्भीकृत्य सावधारणमाह--पदापेक्षयैवेति । यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमते--यत्र हीति । यस्माद्यत्र कानिचिदलङ्कारभाञ्जि कानिचिद्ध्वनियुक्तानि, यथा दीर्धीकुर्वन्नित्यत्रेति । तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः । अत्र हीति । अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ सङ्गतिः ।
     दीर्घीकुर्वन्निति । सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकुमारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वं । पट्विति । तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति । न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयं । प्रत्यूषेष्विति । प्रभातस्य तथाविधसेवावसरत्वं । बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति । स्फुटितान्यन्तर्वर्तमानमकरन्दभरेण ।

बालप्रिया

तदभाव इति । तत्सङ्कराभाव इत्यर्थः । पर्यायेणेति । पदविश्रान्तेन भाव्यमिति शेषः । तृतीयमेवेति । द्वाभ्यामपि युगपत्पदविश्रान्ताभ्यां भाव्यमित्युक्तमेवेत्यर्थः.ऽयत्रेऽत्यादिवाक्यं सङ्गमयति--यस्मादित्यादि । यस्मादिति हिशब्दार्थ कथनं । आवृत्येति । वाच्यालङ्कारसंसृष्टतत्वं पदापेक्षयैवेति पदानामावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः । इदमुपलक्षणं तत्रेति शेषश्च बोध्यः । दीर्घीकुवन्नित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिकं कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोति--सप्रावातेनेत्यादि दीर्घत्वमित्यन्तेन । पटु समर्थं दीर्घीकुर्वन्नितिं क्रियाविशेषणमित्यभिप्रायेण व्याचष्टे--तथेत्यादि । सुकुमारः मन्दः । दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीन्ति सम्बन्धः । तथाविधसेवेति । सरतग्लानिहरणादिरूपसेवेत्यर्थः । तत्रेति । उज्जयिन्यामित्यर्थः । निरूपयति दर्शयति । स्फुटितानीत्यस्य त्रुटितानीत्यर्थं मनसिवृत्य तत्र हेतुं गम्यं दर्शयति--अन्तरित्यादि । स्फुटितानीत्यनेनार्थान्तरं च विचक्षितमित्याह--तथेत्यादि ।


यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ।।


लोचनम्

तथा स्फुटितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगपरस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः । स्त्रीणामिति । सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्तिं हरति, अथ च तद्विषयां ग्लानिं पुनः सम्भोगाभिलाषोद्दीपनेन हरति ।
     न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो ह्यद्यस्पर्शः हृदयान्तर्भूतश्च । प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति । प्रियतमोऽपि तत्पवनस्पर्शप्रबुद्धसम्भोगाभिलाषः । प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणशृङ्गारसर्वस्वभूतोऽसौ पवनः । युक्तं चैतत्तस्य यतः सिप्रापरिचितोऽसौ वात इति नागरिको न त्वविदग्धो

बालप्रिया

भावार्थमाह--नयनेति । मैत्रीपदमुख्यार्थस्यात्र बाधात्तत्पदेन विवक्षितं दर्शयति--अभ्यासङ्गेत्यादि । अभ्यासङ्गस्य संश्लेषस्यावियोगोऽविच्छेदः अविच्छिन्नस्संश्लेष इति यावत् । तेन परस्परानुकूल्यस्य परस्परोपकारित्वस्य लाभ इत्यर्थ-. अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यङ्ग्य इति विवेकः । उपरक्तः सम्बद्धः । अर्थान्तरं चाह--मकरन्देनेत्यादि । पीतमिश्रो रक्तः कषायवर्णः सर्वस्येति बहुवचनार्थकथनं । तथाविधस्य स्त्रीत्वविशिष्टस्य । त्रैलोक्येत्यादि गम्यार्थकथनं । सुरतग्लानिमित्येतत्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोति--सुरतकृतामित्यादि । तान्तमिति । शारीरं श्रममित्यर्थः । ग्लानिमिति । अनुत्साहमित्यर्थः ।
     न चेति । हरतीत्यनुषज्यते । अङ्गस्य हृदयस्यानुकूल इत्यर्थोऽपीत्याह--हृदयान्तर्भूत इति । स्निग्ध इत्यर्थः । प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयापि योजयति--प्रियतम इत्यादि । प्रियतम इति सप्तम्यन्तस्य विवरणम्--तद्विषयैति । प्रार्थनार्थमिति । स्त्रीणां सम्भोगप्रार्थनोत्पादनमित्यर्थः । चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याह--चाटूनि


     अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्बलकारान्तराणि । संसृष्टालङ्कारान्तरसंकीर्णो ध्वनिर्यथा--


लोचनम्

ग्राम्यप्राय इत्यर्थः । प्रियतमोऽपि रतान्तेऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति । कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति । चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सहजसौरभपरिचयस्तेन कषाय उपरक्तो भवति । अङ्गेषु चातुष्षष्टिकप्रयोगेष्वनुकूलः । एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनोऽप तथा नागरिकः स तवावश्यमभिगन्तव्यो देश इति मेघढूते मेघं प्रति कामिन इयमुक्तिः । उदाहरणे लक्षणं योजयति--मैत्रीपदमिति । हिशब्दोऽनन्तरं पठितव्य इत्युक्तमेव । अलङ्कारान्तराणीति । उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः ।
एवमियता सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सहप्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां ।
     इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्यऽपुनरपिऽ इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैव---संसृष्टेत्यादि । पुनःशब्दस्यायमर्थः---न केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां

बालप्रिया

कारयतीति । एतदेव विवृणोति--प्रियतमोऽपीत्यादि । तेनेति । वातेनेत्यर्थः । परस्परेत्यादि । स्त्रीणां प्रियतमस्य च सम्भोगाभिलाषोद्दीपकत्वादिति भावः । सिप्रापरिचित इति सिप्राया नायिकात्वं गम्यते । इतीति हेतौ । उपमाने प्रियतमेऽपि विशेषणानि योजयति--प्रियतमोऽपीत्यादि । संवाहनादिना अङ्गानुकूल इति योजना । चाटुकार इति । चाटुवाक्यकर्तेत्यर्थः । अनङ्गीकरणवचनेति । मालमित्यादिवचनेनेत्यर्थः । मदकलमित्यस्य विवरणम्--मधुरध्वनितमिति । चाटिवत्यादि । प्रियतमचाटुवाक्यश्रवणावसर इत्यर्थः । विकसितमिति । चाटुश्रवणजनितस्मितेनेति भावः । कमलपदं साध्यवसानलक्षणया मुखपरमित्याह--कमलेत्यादि । वदनमिति । स्त्रीणामिति शेषः । अङ्गानुकूल इत्येतदन्यथापि व्याचष्टे--अङ्गेष्वित्यादि । श्लोकस्यास्य सारार्थं दर्शयन्विवरणमुपसंहरति--एवमित्यादि । स देश इति । उज्जयिनीदेश इत्यर्थः । उत्प्रेक्षेत्यादि । पटु दीघोकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वा--रूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः । कमलपदेन मुखस्य बोधनात्तत्र सा बोध्य । प्रियतम इवेत्युपमा चेत्यर्थः ।
     संसृष्टेत्यादिग्रन्थमवतारयति--एवमियतेत्यादि । तेषामन्योन्यमपीति ।


दन्तक्षतानि करजैश्च विपाटितानि
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ।।
     अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण संकीर्णस्यालक्ष्यकमव्यङ्ग्यस्य ध्वनेः प्रकाशनं । दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् ।


लोचनम्

स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा सङ्कीर्णानां संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालङ्कारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ ।
     तदस्मिन्भेदचतुष्टये प्रथमं भेदमुदाहरति--दन्तक्षातनीति । बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहो प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र । रक्ते रुधिरे मनोऽभिलाषो यस्याः, अनुरक्तं च मनो यस्याः । मनुयश्चोद्बोधितमदनावेशाश्चेति विरोधः । जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः । समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः । दयावीरस्येति । दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः । वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः । दयावीरशब्देन वा शान्तं व्यपदिशत । सोऽत्र

बालप्रिया

संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः । अयमर्थ इति पूर्वेण सम्बन्धः । नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आह--स्वप्रभेदानामित्यादि । ध्वनिनेति । ध्वनिना सहेत्यर्थः । दुर्ल्लक्षमितीति । दुर्ल्लक्षत्वाद्धेतोरित्यर्थः । विस्पष्टेति । सुस्पष्टेत्यर्थः । प्रदर्शनीयौ प्रदर्शयितुं शक्यौ ।
     प्रथमं भेदमिति । संसृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः । परार्थसम्पत्तिजेनेति । परपरित्राणजन्येनेत्यर्थः । नायिकासम्भोगजन्येन चेति । भवतश्शरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुञ्जातिविशेषस्य वध्वेति च गम्यते । मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युद्बुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याह--मुनयश्चेत्यादि । प्रकृतमर्थमाह--जातस्पृहैरित्यादि । मनोराज्ययुक्तैश्चेति योजना । मुनिना दयावीरस्याकथनादाह--दयेत्यादि । धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः । पक्षान्तरमाह--दयावीरशब्देनेत्यादि । समासोक्तिसंसृष्टेनेत्यादिवृत्तयुक्तं विवृणोति--सोऽत्रेत्यादि । स रसः धर्मवीरश्शान्तो वा संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा---अहिणापओअरसएसु पहिअसामाइएसु दिअहेसु । सोहै पसारागिआणं णच्चिअं मोरवन्दाणं ।।


लोचनम्

रसः संसृष्टालङ्कारेणानुगृह्यते । समासोक्तिमहम्ना ह्ययमर्थः सम्पद्यते--यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इत करुणातिशयोऽनुभावविभावसम्पदोद्दीपितः ।
     द्वितीयं भेदमुदाहरति---संसृष्टेति । अभिनवं हृद्यं पयोदानां रसितं येषु द्विवसेषु । तथा पथिकान्प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः । शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तं । अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते । पथिकान्प्रति श्यामा इवाचरन्तीति क्यच् । प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकं । ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तं । तथाहि--व्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां

बालप्रिया

रसः । संसृष्टालङ्कारेणेति । समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः । मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयति--समासोक्तिमहिम्नेत्यादि । इतीति । इत्यर्थादित्यर्थः । अनुभावेत्यादि । अनुभावः सान्द्रपुलकाविर्भावः । आलम्बनविभावः सिंही । उद्दीपनविभावो दन्तक्षतादिरिति बोध्यं ।
     द्वितीयमिति । संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः । अभिनवेत्यादि । वर्षावर्णनं । अत्रादौ वाच्यमर्थं व्याचष्टे--अभिनवमित्यादि । पथिकान्विरहिणः । इयामायितोष्वित्यत्र रात्रिवाचकात्श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टे--मोहेत्यादि । श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याह--यदि वेत्यादि । श्यामिका वर्णभेदः । छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयति--अभिनयप्रयोगेत्यादि । प्रसारितगीतानामित्यस्य व्याख्यानम्--प्रकृष्टेत्यादि । अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याह--तथेत्यादि । ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोति--पथिकानित्यादि । रूपकमिति । पथिकेषु सामाजिकत्वारोपादिति भावः । ध्वनेरिति । अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः । संसर्गः संसृष्टिः । अन्यद्भेदद्वयमिति ।


     अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वं ।
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः ।। ४४ ।।
     अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितं ।
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः ।
सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः ।। ४५ ।।
     उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव


लोचनम्

सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् । ऽपहिअसामाइएसुऽ इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः । सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् ।। ४३ ।।
     एतदुपसंहरति---एवमिति । स्पष्टम् ।। ४४ ।।
     अथऽसहृदयमनःप्रीतयेऽ इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्व्यूढमित्याशयेनाह--इत्युक्तेत । यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः

बालप्रिया

सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः । सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध- । ऽअहिणाऽ इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन्ध्वनिं दर्शयति--अभिनयेत्यादि । अनुग्राह्यत्वाभावादिति । उपमारूपकाभ्यां तस्येत्यनुषङ्गः ।। ४३ ।।
     एतदिति । बहुप्रभेदकथनमित्यर्थः ।। ४४ ।।
     सहृदयेत्यादि । ऽसहृदयमनः प्रीतये तत्स्वरूपं ब्रूमऽ इति यदुक्तमित्यर्थः । शब्दमात्रं वाङ्मात्रं । इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याह---य इत्यादि । उक्तेत्यत्र पूरयति--अस्माभिरिति । एतदिति य इत्यस्य प्रतिनिर्देशः । यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन्विवृणोति--यथोदितेनेत्यादि । अन्ये त्वित्यादि । इत्युक्तलक्षणोऽयं ध्वनिरिति पठन्तीत्यर्थः । एतत्पक्षे


काव्यविषये परां प्रकर्षपदवीमासादयन्ति ।
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितं ।
अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ।। ४६ ।।
     एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् ।
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन्काव्यलक्षणे ।। ४७ ।।
     अस्मिन्व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागारकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्बन्द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थनामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वं । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं


लोचनम्

प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः । अन्ये तु यच्छब्दस्थानेऽअयंऽ इति पठन्ति । प्रकर्षपदवीमिति । निर्माणे बोधे चेति भावः । व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुः--अस्फुटं कृत्वा स्फुरितमिति । लक्ष्यत इति । रीतिर्हि गुणेष्वेव पर्यवसिता । यदाह--विशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणेऽशृङ्गार एव मधुरःऽ इत्यत्रेति ।। ४५ -४६ ।।
     प्रकाशन्त इति । अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः । रीतिपदवीमिति ।

बालप्रिया

इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः परामर्शश्चेति बोध्यं । परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयति--निर्माणे बोधे चेति । ऽअस्फुटस्फुरितं सदिऽति वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयति--व्याकर्तुमित्यादि । ऽइति लक्ष्यतऽ इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयति--रीतिर्हित्यादि । इत्यत्र इति ह्युक्तमिति सम्बन्धः ।। ४५ -४६ ।।
     अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोति---अनुभवेत्यादि ।


जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनाचित्तदयुक्तमिति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस्तु प्रसादौ व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वं चेति विशेषः ।
     तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारं । तद्य्वतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं


लोचनम्

तद्वदेव रसपर्यवसायित्वात् । प्रतीतिपदवीमिति वा पाठः । नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति । परुषेति दीप्तेषु रौद्रादिषु । कोमलेति । हास्यादौ । तथा--ऽवृत्तयः काव्यमातृकाःऽ इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः । यदाह--
ऽकैशिकी श्लक्ष्णनेपथ्या शृङ्गाररसम्भवाऽ इत्यादि ।
     इयताऽतस्याभावं जगदुरपरेऽ इत्यादाभावविकल्पेषुऽवृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः कोऽयं ध्वनिरिऽति । तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन । इदानीं वाचां स्थितमविषयेऽ इति यदूचे तत्तु प्रथमोद्द्योते दूषितमपि दूषयत्सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रायेण । अक्लिष्टत्व इति । श्रुतिकष्टाद्यभाव इत्यर्थः । अप्रयुक्तस्य प्रयोग इत्यपौनरुक्त्यं ।

बालप्रिया

तद्वदेव रीतिवदेव । रीतिपदवीमवतरन्तीत प्रकाशन्त इत्यस्य विवरणमिति वक्तव्यं, तच्च न सम्भवति तयोर्भिन्नार्थत्वात् । किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतोऽन्यथैवात्र पाठ इत्याह--प्रतीतिपदवीमिति । वृत्तेः रसपर्यवसायितां विशिष्य दर्शयति--नागरिकयेत्यादि । वृत्तौ--ऽयत्रेऽत्यादि । रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाञ्चिच्छब्दानामर्थानां च चारुत्वमनाख्येयमेवावभासत इत्यन्वयः । ऽअयुक्तम्ऽ इतीति । अयुक्तत्वाद्धेतोरित्यर्थः । चारुत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हतीत्युक्तमुपपादयति--ऽयतऽ इत्यादि । ऽस्वरूपाश्रयऽ इतिऽविशेषऽ इत्यनेनास्य सम्बन्धः.
     लोचने वृत्तानुवादपूर्वकमाह--इयतेत्यादि । ध्वनिरितीति । यदूचे इत्यस्यात्रापकर्षः । दूषयतीति । यत्रेत्यादिनानूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः । अभिप्रायेण दूषयतीति सम्बन्धः । अक्लिष्टतत्व इत्येतद्विवृणोति--श्रुतीत्यादि । विवेकावसादभावेत्यंशं


सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित्तदपि काव्यविशेषाणां रत्नाविशेषाणामिव न सम्भवति । तेषां लक्षणकारैर्व्याकृतरूपत्वात् । रत्नाविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उमयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः ।
     यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च


लोचनम्

ताविति शब्दगतोऽर्थगतश्च । विवेकस्यावसादो यत्र तस्य भावो निर्विवेकत्वं । सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्तेऽपि अनाख्येयत्वं नास्तीति दर्शयति--रत्नविशेषाणां चेति । ननु सर्वेण तन्न संवेद्यत इत्याशङ्क्याभ्युपगमेनैवोत्तरयति--उभयेषामिति । रत्नानां काव्यानां च ।
     ननु नार्थं शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राह--यत्त्विति । एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः । ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तर्यां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तद्व्याख्यातं ।

बालप्रिया

व्याचष्टे--विवेकस्येत्यादि । सामान्येत्यादिकं विवृणोति---सामान्येत्यादि । सामान्यसंस्पर्शोति । जात्यादिसामान्यावगाहीत्यर्थः । विकल्प इति । सविकल्पकज्ञानमित्यर्थः । ततो यश्शब्द इति । तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः । नास्तीति दर्शयतीति । रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भावनयैव मूल्यपरिकल्पनाया दर्शनादिति भावः । तदिति । जात्यत्वं चारुत्वञ्चेत्यर्थः ।
     तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्शयति--एवं हीत्यादि । सर्वभावेति । सर्वपदार्थेत्यर्थः । इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः । मयैवेत्यर्थ इति । अनेनऽअनाख्येयेऽत्यादेः परिकरश्लोकत्वं दर्शितं । अनाख्येयांशस्येति । अनाख्येयो योऽशिः स्वरूपांशः तस्येत्यर्यः । भास इति । क्वचित्ग्रन्थे भाव इति च पाठः । तत्पक्षे अनाख्येयांशभावित्वमिति श्लोके


तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तम्--
अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः ।
न लक्षणं, लक्षणं तु साधीयोऽस्य यथोदितं ।।

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके

तृतीय उद्द्योतः ।।

---<<>>---


लोचनम्

उक्तमिति । संग्रहार्थं मयैवेत्यर्थः । अनाख्येयांशस्याभासो विद्यते यस्मिन्काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः । अत्र हेतुः--निर्वाच्यार्थतयेति । निर्विभज्य वक्तुं शक्यत्वादित्यर्थः । अन्यस्तुऽनिर्वाच्यार्थतयाऽ इत्यत्र निसो नञर्थत्वं परिकल्प्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टं । हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवं ।
काव्यालोके प्रथां नीतान्ध्वनिभेदान्परामृशत् ।
इदानीं लोचनम् लोकान्कृतार्थान्संविधास्यति ।।
आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीं ।
त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीं ।।

इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तान्मीलिते सहृदयालोक-

लोचने ध्वनिसङ्केते तृतीय उद्द्योतः ।।

---<<>>---

बालप्रिया

पठनीयं । तदिति । अनाख्येयस्वरूपत्वमित्यर्थः । निर्वाच्यार्थतयेति निर्वाच्यांशतयेति वा पाठः । निरित्यस्य विवरणम्---विभज्येति । दूषणान्तरमाह--हेतुश्चेत्यादि । साध्याविशिष्ट इति । साध्यादभिन्न इत्यर्थः ।
     काव्यालोका इति । प्रथां नीतानिति । विस्तृतानित्यर्थः । परामृशदिति हेतुगर्भंं । लोचनमित्यादि । यथा नयनं लोकान्कृतार्थान्विदधाति, तथेदं व्याख्यानमिति भावः ।
     आसूत्रितानामिति । आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादिभेदरूपाणां काव्यवाणीनां या स्फुटतापत्तिः । स्फुटत्वप्राप्तिस्तद्दायिनीं । मध्यमा हि वैखर्याः स्फुटत्वं ददाति । मध्यमामिति । मध्यमारूपामित्यर्थः ।

शुभमस्तु सर्वं शिवं

इति श्रीरामशारकरचितायां लोचनटिप्पण्यां तृतीय उद्द्योतः ।।

---<<>>---