द्वादशज्योतिर्लिङ्गस्तोत्रम्

विकिस्रोतः तः
द्वादशज्योतिर्लिङ्गस्तोत्रम्
अज्ञातः
१९५३

॥ द्वादशज्योतिर्लिङ्गस्तोत्रम् ॥

सौराष्ट्रदेशे विदशेऽतिरम्ये
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं
तं सोमनाथं शरणं प्रपद्ये ॥ १
श्रीशैलसङ्गे विबुधातिसङ्गे
तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं
नमामि संसारसमुद्रसेतुम् ॥ २
अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहासुरेशम् ॥ ३
कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।

२४७

द्वादशज्योतिलिङ्गस्तोत्रम्

सदैव मान्धातृपुरे वसन्त -
मोङ्कारमीशं शिवमेकमीडे॥ ४
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं तमहं नमामि ॥ ५
याम्ये सदङ्गे नगरेऽतिरम्ये
विभूषिताङ्गं विविधैश्च भोगैः।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६
महाद्रिपार्श्वे च तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे॥ ७
सह्याद्रिशीर्षे विमले वसन्तं
गोदावरीतीरपवित्रदेशे।

२४८

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यद्दर्शनात्पातकमाशु नाशं
प्रयाति तं त्र्यम्बकमीशमीडे॥ ८
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं विशिखैरसंख्यैः।
श्रीरामचन्द्रेण समर्पितं तं
रामेश्वराख्यं नियतं नमामि ॥ ९
यो डाकिनीशाकिनिकासमाजै-
र्निषेव्यमाणः पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धः
तं शङ्करं भक्तहितं नमामि ॥ १०
सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११
इलापुरे रम्यविशालकेऽस्मि-
न्समुल्लसन्तं च जगद्वरेण्यम्।

२४९

द्वादशज्योतिर्लिङ्गस्तोत्रम्

नित्यं महोदारतरस्वभावं
घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२
ज्योतिर्मयद्वादशलिङ्गकानां
शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजाऽतिभक्त्या
फलं तदालोक्यनिशं भजेच्च ॥ १३
॥ इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥