दूतीकर्मप्रकाशः (पण्डरीविट्ठलविरचितम्)

विकिस्रोतः तः
दूतीकर्मप्रकाशः
पण्डरीविट्ठलः
१९१६

पण्डरीविह्वलाख्यकविविरचितो
दूतीकर्मप्रकाशः।

 गणेशं भारतीं नत्वा रसिकानन्दवृद्धये
 पण्डरीविह्ललाख्येन दूतीकर्म प्रकाश्यते ।।
दूती पारंगमा दौत्यव्यापारे संनिवेदनम् ।
विरहस्य च तस्यास्तु कर्म संघटनादिकम् ॥ १ ॥
सखी विप्रश्निका चेटी स्वयंदूती च शिल्पिनी ।
विचित्रवचना गानवती धात्री कुमारिका ।।२।।
प्रासङ्गिनी मालिनी च स्खलिता प्रतिवेशिनी ।
परचित्तविशेषज्ञा चेष्टासंकेतकोविदा ॥३॥
रजकी सौचिकी वेषधारिणी मणिहारिणी।
कथिनी नापिकी चेति सैकविंशतिया मता ॥ ४ ॥
एताः साधारणा दूत्यो नायिकास्वखिलास्वपि ।
तच्चरित्रमिति ज्ञातुं ब्रह्मणापि न शक्यते ॥ ५ ॥
तथापि लौकिकश्रेष्ठरसिकानन्दकारणम् ।
दूतीकर्मैकदेशेन लक्ष्मोदाहरणं ब्रुवे ॥ ६ ॥

सखी विश्वासविश्रामकारिणी पार्श्वचारिणी
मण्डनोपालम्भशिक्षापरिहासादिका यथा ॥१॥

चक्रे चन्द्रमुखी प्रदीपकलिका धात्री घरामण्डले(१)
 तस्या दैववशाद्दशापि चरमा प्रायः समुन्मीलति ।
तद्ब्रूमः शिरसा न तेन सहसा श्रीकृष्ण निक्षिप्यतां
 स्नेहस्तत्र यथा तथा न भवति त्रैलोक्यमन्धं तमः ।।
  (इति सखी।)
ज्योतिःसामुद्रिकाभिज्ञा मालिनी चेति भाषिणी ।
तव योग्योऽपरः कामो भवेद्विप्रश्चिका यथा ॥ २ ॥

निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण ये
 स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयन् ।
कंदर्पं पुरुषाः स्त्रियोऽपि दधते दृष्टे च यस्मिन्सति
 द्रष्टव्यायधिरूपमामुहि मतिं खस्त्यस्तु ते संततम् ।।
  (इति विप्रश्निका ।)
संघानमधुरा चैटी स्वरतो गुप्तचारिणी ।
छादयन्ती भोगचिह्नं तत्कार्यवचनैर्यथा ॥ ३ ॥

नीरङ्गाधरता कथं तव वचः संजल्पतस्तत्पुरा
 किं भ्रष्टालकपत्रकं तव पतेर्मानप्रणामान्मुहुः ।।
दीर्घोच्छ्वासतरः कथं द्रुततरादाधावतस्तेऽन्तिक
 युक्तं चेटि किमत्र तस्य वसनं विश्वासहेतोस्तव ।।
  (इति चेटी)
ग्रावादिशकलक्षेपाद्वचनच्छलभेदतः ।
सूचयन्ती स्वयंदूती तत्कार्यवचनैर्यथा ॥४॥

मध्याहेऽथ घने निदाघसमये तापो घनो वर्तते.
 कुञ्जे शीतवटे सुशीतलतटे भो पान्थ विश्रामय ।
एकाकी च भवाननं च तरुणी शून्या प्रथा विद्यते
 लज्जा में गदित त्वमेव चतुरो जानासि कालोचितम् ।।
  (इति खयंदूती।)
तत्तद्रूपगतं भावं पटे रूपं प्रदर्श्य च ।
विजानत्युभयोः प्रीतिं चतुरा शिल्पिनी यथा ॥ ५ ॥

सा त्वं मन्मथमञ्जीरी स च युवा भृङ्गस्तवैवोचितः
 श्लघ्यं तद्भवतोः किमन्यदपरं किं त्वेतदाशासहे ।
भाग्योर्गोग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः
 श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ।।
  (इति शिल्पिनी । )
साममेदतिरस्कारश्शेषान्योक्तिभयादिमिः।
चतुरोपायसंपन्ना विचित्रवचना यथा ॥ ६॥

गङ्गाशेषमधुव्रताब्जधनुषां पङ्केरुहस्य श्रियं
 वेणीपोतककीरकोकिलकपोताधीशकोकार्जितम्
हत्वा काञ्चनमेलसिंहकरिणां लक्ष्मीं तथा तस्करि
 त्वं गच्छ प्रभुकृष्णदेवनिकरं संयान्ति यावन्न ते ।।
  (इति विचित्रवचना)
मानविद्याच्छलेनेति गायन्ती तद्गुणश्रियम् ।
तुलितौ विधिना साम्यं युवां गानवती यथा ॥ ७ ॥

संसाराम्बुनिधौ तदेतदनि स्त्रीपुंसरत्नद्वयं
 नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा हरिः ।
सा त्वं तस्य कुरङ्गशावनयने योग्यासि लक्ष्मीपते-
 रेतत्ते कथितं किमन्यदधुना यास्याम्यहं श्वस्तने ।।
  (इति गानवती ।)
धनाभिलाषिणी मिथ्या पुत्रीति च्छलभाषिणी
गुप्तशिक्षी विशेषज्ञा धात्री धूर्ताधिका यथा ॥ ८ ॥

पुत्रि त्वत्पतिरद्य चत्वरतटे दृष्टो मया कूर्चवा-
 न्संतालाङ्गपलाण्डुपङ्कजकरः प्रायः पयोष्णीपशुः
त्वं सौन्दर्यतरङ्गिणी च युवयोर्योगावथोगो वरं
 कामोऽन्योऽस्ति समर्पयामि सुभगें तस्मै चल त्वामहम् ॥
  (इति धात्री)
कुमारी शुकवच्छिमावाक्यमन्योन्यसूचिका ।
क्रीडापुत्तलिका लोभाद्राक्षेक्षुकलतो यथा ॥ ९ ॥

दत्तेयं कमनीयपुत्तलितरा येन त्वया पश्य मे
 रे रे सुन्दरि सोऽपि तिष्ठति बहिस्त्वत्सौख्यमापृच्छति
त्वं द्राक्षास्तबकं गृहाण सुमुखि स्वित्युत्तरं दीयतां
 मद्रेहाङ्गणपृष्ठकण्टकितरोर्मूलेऽतिकष्टं निशि ॥
  (इति कुमारिका ।)

असमायेन केनापि पत्री वचनचातुरी
प्रेक्षता सा तदा प्रोक्ता तज्ज्ञैः प्रासङ्गिनी यथा ॥ १० ॥

भो वृद्ध क्व च गच्छसि प्रभुवर श्रीगोकुले नूतने
 तत्र त्वं मम पत्रिका प्रियतरं संदेशमाश्रावय ।
यस्याः पङ्कजकुड्मलस्तनयुगं चन्द्राननं सस्मितं
 नेत्रापाङ्गबहिर्मतश्रुतितटं द्वारे कदम्बद्रुमः ।।
  (इति प्रासङ्गिनी )
पुष्पशिल्पातिचातुर्यराजगालाधिपस्तव ।
कण्ठयोग्य इति श्लेष गदन्ती मालिनी यथा ।। ११ ॥

कण्ठालम्बितचम्पको बकुलवद्यूथीभुजः पृष्ठभा
 स्मल्लीपाण्डरबन्धकुन्दरचनावणेखनामाक्तिता
सेवन्ती कजपारिजातकगुलालोरस्थलामण्डितः
 सोऽयं पुष्पसुशिल्पकश्च किमये ज्ञातस्त्वया वल्लभः
  (इति मालिनी ।)
भ्रष्टसंघानिका पश्चादुपालम्भनतत्परा।
अथवा स्थीयते तूष्णीं सा दूती स्खलिता यथा ॥ १२ ॥

हे मुग्धे मा व्रज त्यज रुषं , वर्षानिशा वर्तते,
 हा कष्टं कलकण्ठचातकगणा गर्जन्ति रोलम्बकाः
तत्काले स्वयमागतः प्रियतमो द्वारान्तरात्तद्गृहं
 सा दूती स्खलिता तदोषसि महोपालम्भमालम्भते ।।
  (इति स्खलिता।
यदा कदा समायाता सूचयन्ती मुहुर्मुहुः ।
स्वगृहे गुप्तसंकेतं प्रतिवेशिनिका यथा ॥ १३ ॥

हरे काञ्चनकञ्जकुड्मलकुचे फुल्लारविन्दानने
 रक्ताम्भोजदलाभपाणिचरणे नीलोत्पलालोचने ।

नो जानासि तवाङ्गसङ्गिचरितं ज्ञातुं यदिच्छास्ति चे -
 त्सायं क्लेशमुपाय्य भर्तृसदनादागच्छ होऽस्मद्गृहम् ।।
  (इति प्रतिवेशिनी।).
तत्तद्वचनचातुर्यभावं दर्शनमात्रतः।
जानाति परचित्तस्य विशेषज्ञा तदा यथा ॥ १४ ॥

नाथेनाधरखण्डनं निशि कृतं ज्ञातुं न शक्ता मुदा
 प्रातर्यातृषु मध्यगातिचतुरा भिक्षोः शिशोर्भावनम् ।
ज्ञात्वा सान्तरलज्जितातिसहसा गच्छेति मुक्ताकणा-
 स्तस्यै चार्पति कण्ठलग्नसगुणान्सा ते कथं यास्यति ।।
  (इति परचित्तविशेषज्ञा ।)
फलपुष्पादिसंकेतं कथंचिदपि यत्कृतम् ।
तज्जानाति च या चेष्टासंकेतकोविदा यथा ।। १५ ।।

कर्पूरं सितपर्णचूर्णसहितं सुश्वेतपूगीफलं
 क्षिप्त्वा कञ्जकरण्डके स्मितहरिर्दूतीकरे न्यस्तवान् ।
सा लक्ष्मी समुपेक्ष्य सस्मितमुखी तस्याः पुरं स्थापय-
 न्पद्मान्तःस्मितपूर्वकं मृगमदं दत्त्वा पुनः प्रेषिता ।।
  (इति चेष्टासंकेतकोविदा ।)
वदन्ती मधुरं मन्दं वसनादानदानतः ।
न्ऱुरत्नमद्य दृष्टं में त्वद्योग्यो रजकी यथा ॥ १६ ॥

रे रे रे रजकि त्वयाद्य वसनं धौतं न किंचित्कथं
 सत्यं स्वामिनि कारणं शृणु तथा वक्तुं न शक्तास्म्यहम् ।
यं दृष्ट्वा प्रमदा भवन्ति विमदाः सोऽस्मिन्पुरे वर्तते
 त्वद्योग्यः कियती त्वहं युवतयः सर्वाश्च तन्मोहिताः ।।
  (इति रजकी॥
•••••••••••••••••••••••••••••••••••••••• ।
••••••••••••••••••••••••••••••सौचिकी यथा ॥१७॥

••••••••••••••••••••••••••••••••••••••
 •••••••••••••••••••••••••••••••••••••• ।
••••••••••••••••••••••••••••••••••••••
 •••••••••••••••••••••••••••••••••••••• ॥
   (इति सौचिकी।)
अन्योक्तिकैतवं वाक्यं संकेतमुभयोर्मुहुः ।
जल्पन्ती बहुवेषज्ञा वेषधारिणिका यथा ।। १८ ॥

वेषः कस्य धृतस्त्वयाद्य सुभगे जन्मान्तरं त्वत्पते-
 स्वं जानासि कथं पुरातनमति जातिस्मरत्वं मम ।
कुत्रास्ते स वद प्रयोगचतुरे त्वद्द्वारदेशेऽस्त्यसौ
 न ज्ञातः सहसा त्वयेति वचनादश्रूणि सा मुञ्चति ।।
   (इति वेषधारिणी।)
सुकाचवलयान्नारी करमूले प्रयोजिका ।
सदा वदन्त्यन्यगुणं मणिहारिणिका यथा ।। १९ ।।

एकस्मिन्नगरे वरो नरपतिः कामः कलाकालवि
 न्नारी तस्य कुरूपिणी विधिवशात्भग्ना त्वरन्मूर्धनि ।
वं सौन्दर्यरतिः कदा च युवयोर्योगोऽस्ति चेत्संमतं
 धात्रा किं नु पुरा स्मृतं सखि वद प्रायः पुराणो विधिः ।
   (इति मणिहारिणी ।)
तत्तद्गुणकथावाक्यभेदस्यान्योन्यसूचनात् ।
उभयोः कथयन्तीति छद्मना कथिनी यथा ॥२०॥

त्वं काहं कथिकास्मि मद्गतकथां जानासि जानामि ते
 पूर्वं दुर्मदनामकः पतिरभूत्तस्याङ्गना दुर्मतिः
स्वेच्छाक्रीडनतत्परौ विधिवशान्नाशं गतौ तत्पुन
 र्जातौ संप्रति दुर्मदेन च बहिस्त्वं स्मर्यते दुर्मतिः॥
   (इति कथिनी)

नखोत्तारणतो लाक्षारङ्गतः पादरञ्जने ।
नापिकी तत्कथां श्रुत्वा जल्पत्यन्यकथा यथा ॥ २१ ॥

भो भोः पद्मिनि तेऽद्य वक्त्रकमलं म्लानं कथं वर्तते
 दुःखं ते कथयामि किं मम सदा रात्रिंचरो वल्लभः
हा हात्रास्ति सुबालभास्करसमस्त्वत्प्रेमयोग्यो चरो
 यं दृष्ट्वा तव सुप्रसन्नवदनं तत्कालमाफुल्लति ॥
  (इति नापिकी ।)
नरपतिचुरहानः फारुकीतीजसूनुः
 कविमतिनलिनीनां भासते बालभानुः ।
कविवर कुरु दूतीकर्मवर्मप्रकाशं
 त्विति गदति कृतं तत्पण्डरीविह्वलेन ॥

नायकानां सहायोऽत्र चतुर्धापि प्रसङ्गतः ।
पीठमर्दो विटश्चेटविदूषकाविति कमात् ॥ १॥
त एव नर्मसचिवा दूतकर्मविचक्षणाः ।
किं त्वन्तरपटाद्वाह्ये न प्रत्यक्षेऽपि बोधकाः ॥२॥
देशकालकलाभाषा माधुर्यं च विदग्धता
प्रोत्साहने कुशलता यथोक्तकथनं तथा ।
निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः ॥ ३ ॥


पीठमर्दो महाविद्वान्कुपितस्त्रीप्रसादकृत् ।
कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो जायतां
 पीयूषद्रवदीपिकापरिमलैरामोदिनी मेदिनी ।
आस्तां वा स्पृहयालुलोचनमिदं व्यावर्तयन्ती मुहु-
 यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्दाय वन्दामहे ।।
  (इति पीठमर्दः ।)

कामतन्त्रकलावेदी भवेद्विटवरो यथा ॥४॥
आयातः कुमुदेश्वरो विजयते सर्वेश्चरो मारुतो
 भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति ।
एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो
 मानव्याधिरसौ कृशोदार कथं त्वच्चेतसि स्थास्यति ।।
  (इति विदः ।)
संधानप्रचुरश्चेटः कलहंसादिको यथा ।
सा चन्द्रसुन्दरमुखी स च नन्दसून
 र्दैवान्निकुञ्जभवनं समुपाजगाम
अत्रान्तरे सहचरतरुणौ कठोरे
 पानीयपानकपटेन सरः प्रतस्थे ।।
  (इति चेटः।)
विदूषको हास्यकारी विकृताङ्गादिभिर्यथा ॥ ५ ॥
आनीय नीरजमुखीं शयनोपकण्ठ-
 मुत्कण्ठितोऽस्मि कुचकञ्चुकिमोचनाय
अत्रान्तरे मुहुरकारि विदूषकेण
 प्रातस्तनस्तरुणकुक्कुटकण्ठनादः
  (इति विदूषकः ।)
कचचिबुककुचाने पाणिषु व्याहृतेषु
 प्रथमजलधिपुत्रीसंगमेऽनङ्गभूमौ
ग्रथितनिबिडनीविग्रन्थिनिर्मुक्तिहेतो-
 श्चतुरतरविलासः शार्ङ्गिणो वः पुनातु ।।

इति श्रीकार्णाटकजातीयदूतीकर्मप्रकाशः