दशावतारस्तुतिः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
दशावतारस्तुति
विष्णुस्तोत्राणि
[[लेखकः :|]]

 प्रोष्ठीशविग्रह सुनिष्ठीवनोद्धत विशिष्टाम्बुचारिजलधे
 कोष्ठान्तराहितविचेष्टागमौघ परमेष्ठीडित त्वमवमाम्
 प्रेष्ठार्कसूनुमनुचेष्ठार्थमात्मविदतीष्टो युगान्तसमये
 स्थेष्ठात्मशृङ्गधृतकाष्ठाम्बुवाहन वराष्टापदप्रभतनो ॥ १॥

 खण्डीभवद्बहुळडिण्डीरजृम्भण सुचण्डी कृतो दधि महा
 काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित
 चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो-
 श्चण्डा मरेशहय तुण्डाकृते दृशमखण्डामलं प्रदिश मे ॥ २॥

 कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मन्दर गिरे
 धर्मावलम्बन सुधर्मासदाकलितशर्मा सुधावितरणात्
 दुर्मान राहुमुख दुर्मायि दानवसुमर्माभिभेदन पटो
 धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ ३॥

 धन्वन्तरेऽङ्गरुचि धन्वन्तरेऽरितरु धन्वन्स्तरीभवसुधा-
 भान्वन्तरावसथ मन्वन्तराधिकृत तन्वन्तरौषधनिधे
 दन्वन्तरङ्गशुगुदन्वन्तमाजिषु वितन्वन्ममाब्धि तनया
 सून्वन्तकात्महृदतन्वरावयव तन्वन्तरार्तिजलधौ ॥ ४॥

 या क्षीरवार्धिमथनाक्षीणदर्पदितिजाक्षोभितामरगणा-
 पेक्षाप्तयेऽजनि वलक्षांषुबिम्बजिदतीक्ष्णालकावृतमुखी
 सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो-
 दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ ५॥

 शिक्षादियुङ्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती
 दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ
 प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा
 साऽक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ ६॥

 नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलाघृतोधधिधुनी-
 शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते
 कोलाकृते जलधि कालाचलावयव नीलाब्जदंष्ट्र धरणी-
 लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ ७॥

 दम्भोलितीक्ष्णनख सम्भेदितेन्द्ररिपु कुम्भीन्द्र पाहि कृपया
 स्तम्भार्भ कासहनडिम्भाय दत्तवर गम्भीरनाद नृहरे
 अंभोधिजानुसरणांभोजभूपवनकुम्भीनसेशखगराट्
 कुम्भीन्द्रकृत्तिधर जम्भारिषण्मुखमुखांभोरुहाभिनुत माम् ॥ ८॥

 पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुजा-
 साङ्गाध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते
 शृङ्गारपादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्तितटिनी-
 तुङ्गाति मङ्गल तरङ्गाभिभूत भज काङ्गाघ वामन नमः ॥ ९॥

 ध्यानार्ह वामनतनोनाथ पाहि यजमाना सुरेशवसुधा-
 दानाय याचनिक लीनार्थवाग्वशितनानासदस्यदनुज
 मीनाङ्कनिर्मलनिशानाथकोटिलसमानात्म मौञ्जिगुण कौ-
 पीनाच्छसूत्रपदयानातपत्रकरकानम्यदण्डवरभृत् ॥ १०॥

 धैर्याम्बुधे परशुचर्याधिकृत्तखलवर्यावनीश्वर महा-
 शौर्याभिभूत कृतवीर्यात्मजातभुजवीर्यावलेपनिकर
 भार्यापराधकुपितार्याज्ञयागलितनार्यात्मसूगलतरो
 कार्यापराधमविचार्यार्यमौघजयिवीर्यामिता मयि दया ॥ ११॥

 श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो-
 हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर
 स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे
 स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ १२॥

 श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू-
 तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद
 साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम्
 राकेन्दु बिम्बमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ १३॥

 रामे नृणां हृदभिरामेनराशिकुलभीमे मनोऽद्यरमताम्
 गोमेदिनीजयितपोऽमेयगाधिसुतकामेनिविष्ट मनसि
 श्यामे सदा त्वयि जितामेयतापसजरामे गताधिकसमे
 भीमेशचापदलनामेयशौर्यजितवामेक्षणे विजयिनि ॥ १४॥

 कान्तारगेहखलकान्तारटद्वदन कान्तालकान्तकशरम्
 कान्तारयाम्बुजनिकान्तान्ववायविधुकान्ताश्मभादिपहरे
 कान्तालिलोलदलकान्ताभिशोभितिलकान्ताभवन्तमनुसा
 कान्तानुयानजित कान्तारदुर्गकटकान्ता रमात्ववतु माम् ॥ १५॥

 दान्तं दशाननसुतान्तं धरामधिवसन्तं प्रचण्डतपसा
 क्लान्तं समेत्य विपिनान्तं त्ववाप यमनन्तं तपस्विपटलम्
 यान्तं भवारतिभयान्तं ममाशु भगवन्तं भरेण भजतात्
 स्वान्तं सवारिदनुजान्तं धराधरनिशान्तं स तापसवरम् ॥ १६॥

 शम्पाभचापलवकंपास्तशत्रुबलसंपादितामितयशाः
 शं पादतामरससंपातिनोऽलमनुकम्पारसेन दिश मे
 सम्पातिपक्षिसहजं पापिरावणहतं पावनं यदकृथाः
 त्वं पापकूपपतितं पाहि मां तदपि पम्पासरस्तटचर ॥ १७॥

 लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवधखेलाकुतूहलगते
 स्वालापभूमिजनिबालापहार्यनुजपालाद्य भो जयजय
 बालाग्निदग्धपुरशालानिलात्मजनिफालात्तपत्तलरजो
 नीलाङ्गदादिकपिमालाकृतालिपथमूलाभ्यतीतजलधे ॥ १८॥

 तूणीरकार्मुक कृपाणीकिणाङ्कभुजपाणीरविप्रतिमभाः
 क्षोणिधरालिनिभघोणीमुखादिघनवेणीसुरक्षणकरः
 शोणिभवन्नयन कोणीजिताम्बुनिधिपाणीरितार्हणमणि-
 श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवरवाणीस्तुतो विजयते ॥ १९॥

 हुङ्कारपूर्वमथ टङ्कारनादमतिपङ्कावधार्यचलिता
 लङ्काशिलोच्चयविशङ्कापतद्भिदुर शङ्काऽऽस यस्य धनुषः
 लङ्काधिपोऽमनुत यं कालरात्रिमिव शङ्काशताकुलधिया
 तं कालदण्डशतसङ्काशकार्मुकशराङ्कान्वितं भज हरिम् ॥ २०॥

 धीमानमेयतनुधामार्तमङ्गळदनामा रमाकमलभू-
 कामारिपन्नगपकामाहिवैरिगुरुसोमादिवन्द्यमहिमा
 स्थेमादिनापगतसीमावतात्सखलसामाजरावणरिपू
 रामाभिदो हरिरभौमाकृतिः प्रतनसामादिवेदविषयः ॥ २१॥

 दोषात्मभूवशतुराषाडतिक्रमजदोषात्मभर्तृवचसा
 पाषाणभूतमुनियोषावरात्मतनुवेषादिदायिचरणः
 नैषादयोषिदशुभेषाकृदण्डजनिदोषाचरादिशुभदो
 दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ २२॥

 वृन्दावनस्थपशुवृन्दावनं विनुतवृन्दारकैकशरणम्
 नन्दात्मजं निहतनिन्दाकृदासुरजनं दामबद्धजठरम्
 वन्दामहे वयममन्दावदातरुचिमान्दाक्षकारिवदनम्
 कुन्दालिदन्तमुत कन्दासितप्रभतनुं दावराक्षसहरम् ॥ २३॥

 गोपालकोत्सवकृतापारभक्ष्यरससूपान्नलोपकुपिता
 शापालयापितलयापाम्बुदालिसलिलापायधारितगिरे
 स्वापाङ्गदर्शनज तापाङ्गरागयुतगोपाङ्गनांशुकहृति-
 व्यापारशौण्ड विविधापायतस्त्वमव गोपारिजातहरण ॥ २४॥

 कंसादिकासदवतंसावनीपतिविहिंसाकृतात्मजनुषम्
 संसारभूतमिह संसारबद्धमनसं सारचित्सुखतनुम्
 संसाधयन्तमनिशं सात्त्विकव्रजमहं सादरं बत भजे
 हंसादितापसरिरंसास्पदं परमहंसादिवन्द्यचरणम् ॥ २५॥

 राजीवनेत्र विदुराजीव मामवतु राजीवकेतनवशम्
 वाजीभपत्तिनृपराजीरथान्वितजराजीवगर्वशमन
 वाजीशवाह सितवाजीश दैत्यतनुवाजीशभेदकरदोः
 जाजीकदम्बनवराजीवमुख्यसुमराजीसुवासितशिरः ॥ २६॥

 कालीहृदावसथकालीयकुण्डलिपकालीस्थपादनखरा
 व्यालीनवांशुकरवालीगणारुणितकालीरुचे जय जय
 केलीलवापहृतकालीशदत्तवरनालीकदृप्तदितिभू-
 चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ २७॥

 कृष्णादिपाण्डुसुतकृष्णामनःप्रचुरतृष्णासुतृप्तिक रवाक्
 कृष्णाङ्कपालिरत कृष्णाभिधाघहर कृष्णादिषण्महिळ भोः
 पुष्णातु मामजित निष्णातवार्धिमुदनुष्णांशुमण्डल हरे
 जिष्णो गिरीन्द्रधर विष्णो वृषावरज धृष्णो भवान्करुणया ॥ २८॥

 रामाशिरोमणिधरामासमेत बलरामानुजाभिध रतिम्
 व्योमासुरान्तकर ते मारतात दिश मे माधवाङ्घ्रिकमले
 कामार्तभौमपुररामावलीप्रणयवामाक्षिपीततनुभा
 भीमाहिनाथमुखवैमानिकाभिनुत भीमाभिवन्द्यचरण ॥ २९॥

 सक्ष्वेळभक्ष्यभयदाक्षिश्रवोगणजलाक्षेपपाशयमनम्
 लाक्षागृहज्वलनरक्षोहिडिम्बबकभैक्षान्नपूर्वविपदः
 अक्षानुबन्धभवरूक्षाक्षरश्रवणसाक्षान्महिष्यवमती
 कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ ३०॥

 चक्षाण एव निजपक्षाग्रभूदशशताक्षात्मजादिसुहृदा-
 माक्षेपकारिकुनृपाक्षौहिणीशतबलाक्षोभदीक्षितमनाः
 तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिजलक्ष्माणि चाप्यगणयन्
 वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ ३१॥

 बुद्धावतार कविबद्धानुकम्प कुरु बद्धाञ्जलौ मयि दयाम्
 शौद्धोदनिप्रमुखसैद्धान्तिकासुगमबौद्धागमप्रणयन
 क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयान कमला
 शुद्धान्त मां रुचिपिनद्धाखिलाङ्ग निजमद्धाव कल्क्यभिध भोः ॥ ३२॥

 सारङ्गकृत्तिधरसारङ्गवारिधर सारङ्गराजवरदा-
 सारं गदारितरसारं गतात्ममदसारं गतौषधबलम्
 सारङ्गवत्कुसुमसारं गतं च तव सारङ्गमाङ्घ्रियुगलम्
 सारङ्गवर्णमपसारं गताब्जमदसारं गदिंस्त्वमव माम् ॥ ३३॥

 ग्रीवास्यवाहतनुदेवाण्डजादिदशभावाभिरामचरितम्
 भावातिभव्यशुभधीवादिराजयतिभूवाग्विलासनिलयम्
 श्रीवागधीशमुखदेवाभिनम्यहरिसेवार्चनेषु पठता-
 मावास एव भवितावाग्भवेतरसुरावासलोकनिकरे ॥ ३४॥

"https://sa.wikisource.org/w/index.php?title=दशावतारस्तुतिः&oldid=39405" इत्यस्माद् प्रतिप्राप्तम्