दशश्लोकी (समूलम्)

विकिस्रोतः तः
दशश्लोकी (समूलम्)
शङ्कराचार्यः
१९१०
६४
।दशश्लोकी।

न भूमिर्न तोयं न तेजो न वायु-
 र्न खं नेद्रिय वा न तेषां समूहः ।।
अनैकातिकत्वात्सुपुप्त्येकसिद्ध-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ।। १ ।।
न वर्णा न वर्णाश्रमाचारधर्मा
 न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाह ममाध्यासहाना-
 त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २ ॥
न माता पिता वा न देवा न लोका ।
 न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
 तदेकोऽवशिष्टः शिवः केवलोऽहम् ||३॥
न साख्य न शैव न तत्पांचरात्र
 न जैन न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
 तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥४॥
न चोर्ध्वं न चाधो न चातर्न बाह्य
 न मध्य न तिर्यद् न पूर्वाऽपरा ठिक ।
वियद्व्यापकत्वादखडेकरूप-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥५॥
न शुक्ल न कृष्ण न रक्त न पीत
 न कुब्ज न पीन न ह्रस्व न दीर्घम् ।
अरूप तथा ज्योतिराकारकत्वात्

 तदेकोऽवशिष्ट शिवः केवलोऽहम् ॥६॥
न शास्ता न शास्त्र न शिष्यो न शिक्षा
 न च त्व न चाह न चाय प्रपचः।
स्वरूपायवोधो विकल्पासहिष्णु-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥७॥
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
 र्न विश्वो न या तेजस. प्राज्ञको वा ।
अविद्याऽऽत्मकत्वात्त्रयाणा तुरीय-
 स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥८॥
अपि व्यापकत्वाद्धि तत्त्वप्रयोगात्
 स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्त तदन्यत्
 तदेकोऽवशिष्ट शिवः केवलोऽहम् ॥९॥
न चैक तदन्यद् द्वितीय कुतः स्या-
 न्न वा केवलत्व न चाकेवलत्वम् ।
न शून्य न चाशून्यमद्वैतकत्वात्
 कथ सर्ववेदान्तसिद्ध ब्रवीमि ॥१०॥

इति दशश्लोकी समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=दशश्लोकी_(समूलम्)&oldid=289411" इत्यस्माद् प्रतिप्राप्तम्