दशश्लोकीस्तुतिः (बृहत्स्तोत्ररत्नाकरान्तर्गता)

विकिस्रोतः तः
दशश्लोकीस्तुतिः
शङ्कराचार्यः
१९५३

॥ दशश्लोकीस्तुतिः ॥

साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणास्साम्बेन सन्तारिताः।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिस्साम्बे परब्रह्मणि ॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्तास्स्वयं
यं शम्भु भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
साललानियोजितास्सुमनस्स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२
क्षोणी यस्य रथो रथाङ्गयुगळं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिस्सारथिः।
तूणीरो जलधिर्हयाश्श्रुतिचयो
मौर्वी भुजङ्गाधिपस्तस्मिन्मे...॥ ३
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैस्स्रमं
येन स्वीकृतमब्जसम्भवशिरस्सौवर्णपात्रैस्समं ।

येनाङ्गीकृतमच्युतस्य नयनं पूजारविंदस्समं
                           तस्मिन्मे ...॥
गोविन्दादधिकं न देवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां पुरः।
यस्य स्तम्भितपाणिरानविकृता
नन्दीश्वरेणाभवत्तस्मिन्मे ... ॥ ५
आकाशश्च कुठायते दश दिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो
यस्य स्वभावायते तस्मिन्मे ... ॥ ६
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वयम् ।
सम्पूज्यासुरसंहतिं विदलयं-
स्त्रैलोक्यपालोऽभवत्तस्मिन्मे ...॥ ७
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।

मिध्यावाचमपूज्यमेव सततं
हंसस्वरूपं विधिं तस्मिन्मे ...॥ ८
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते।
ॐकारार्थविवेकिनी श्रुतिरियं
चाचष्ट तुर्यं शिवं तस्मिन्मे ...॥ ९
विष्णुब्रह्मसुराधिपप्रभृतयस्सर्वेऽपि देवासुरा-
सम्भूताज्जलधेर्विषात्परिभवं प्राप्ता यमेत्येश्वरम् ।
यानार्तंश्छरणागतानिति सुरा
न्योऽरक्षदर्धक्षणात्तस्मिन्मे ...॥ १०

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकीस्तुतिः सम्पूर्णा ॥