दशश्लोकी

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


     ॥ अथ दशश्लोकी ॥

न भूमिर्न तोयं न तेजो न वायुः
    न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्दः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १॥

न वर्णा न वर्णाश्रमाचारधर्मा
    न मे धारणाध्यानयोगादयोपि ।
अनात्माश्रयाहंममाध्यासहानात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २॥

न माता पिता वा न देवा न लोका
    न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।
सुषप्तौ निरस्तातिशून्यात्मकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३॥

न साख्यं न शैवं न तत्पाञ्चरात्रं
    न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥

न चोर्ध्व न चाधो न चान्तर्न बाह्यं
    न मध्यं न तिर्यं न पूर्वाऽपरा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥

न शुक्लं न कृष्णं न रक्तं न पीतं
    न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥

न शास्ता न शास्त्रं न शिष्यो न शिक्षा
    न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥

न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
    न विश्वौ न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणं तुरीयः
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥

अपि व्यापकत्वात् हितत्वप्रयोगात्
    स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत् तुच्छमेतत् समस्तं तदन्यत्
    तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥

न चैकं तदन्यद् द्वितीयं कुतः स्यात्
    न केवलत्वं न चाऽकेवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वात्
    कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १०॥

॥ इति श्रीमद् शंकराचार्यविरचितं दशश्लोकी समाप्तं ॥

 

"https://sa.wikisource.org/w/index.php?title=दशश्लोकी&oldid=329174" इत्यस्माद् प्रतिप्राप्तम्