दत्तस्तवस्त्रोत्रम

विकिस्रोतः तः
दत्तस्तवस्त्रोत्रम
[[लेखकः :|]]
दत्तस्तवस्त्रोत्रम


|| श्री दत्तस्तवस्त्रोत्रम ||

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ||
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं || १ ||

यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ||
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं || २ ||

दद्रुस्फोटककुष्ठादि महामारी विषूचिका ||
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तं || ३ ||

संगजा देशकालोत्था अपि सांक्रमिका गदा: ||
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं || ४ ||

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ||
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं || ५ ||

त्रिविधोत्पातशमनं विविधारिष्टनाशनम ||
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं || ६ ||

वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ||
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं || ७ ||

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ||
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं || ८ ||

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ||
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत || ९ ||

इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तस्तवस्तोत्रं संपूर्णम ||

"https://sa.wikisource.org/w/index.php?title=दत्तस्तवस्त्रोत्रम&oldid=33132" इत्यस्माद् प्रतिप्राप्तम्