दक्षिणामूर्तिनवरत्नमालास्तात्रम्

विकिस्रोतः तः
दक्षिणामूर्तिनवरत्नमालास्तात्रम्
अज्ञातः
१९५३

॥ दक्षिणामूर्तिनवरत्नमालास्तात्रेम् ॥


   मूले वटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेष
मुकुळीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदार-
माद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ।। १
   शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकं। वी-
णां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करैर्बिभ्राणं
कलये हृदा मम सदा शास्तारमिष्टार्थदम् ।। २
   कर्पूरगात्रमरविन्ददळायताक्षं कर्पूरशीतलहुदं क-
रुणाविलासम् । च द्रार्धशेखरमनन्तगुणाभिराम -
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३
   द्युद्रोरथस्वर्णमयासनस्थं मुद्रल्लेसद्वाहुमुदार
कायम् । सद्रोहिणीनाथ कळावतंसं भद्रोदधिं कञ्चन
चिन्तयामः ॥ ४
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं
मौजिधरं प्रसन्नवदनं न्यग्रोधमूले स्थितम् । पिङ्गाक्षं

मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतिं भक्तानामभय-
प्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५

 श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः प्रा-
चीना गुरवोपि यस्य करुणालेशाद्गता गौरवम् । तं
सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्रा-
कृतिमुग्धपाणिनळिनं चित्ते शिवं कुर्महे ॥ ६

 कपर्दिनं चन्द्रकळावतंसं त्रिनेत्रमिन्दुं प्रतिमक्षिता-
ज्वलम् । चतुर्भुजं ज्ञानदमक्षसूत्रपुस्ताग्निहस्तं हृदि-
भावयेच्छिवम् ॥ ७

<poem>वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९

॥ इति श्रीदक्षिणामूर्ति नवरत्नमालास्तोत्रम् ॥

</poem>