दक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम्

विकिस्रोतः तः
दक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम्
शङ्कराचार्यः
१९५३

॥ श्रीदक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम् ।।

ओमित्येतदस्य बुधैर्नाम गृहीतं
यद्भास्त्रेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १
नम्राङ्गानां भक्तिमतां यः पुरुषार्थं
दत्ते क्षिप्रं हन्ति च तत्सर्वविपत्तीः।
पादाम्भोजास्तनितापस्मृतिमीशं तं... ॥ २
मोहध्वंत्यै वैणिकवैयासिकमुख्या-
त्संविन्मुद्रापुखकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवंतस्तं... ॥ ३
भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्चितसिध्यै करुणाब्धितं... ॥ ४

गर्भान्तस्था: प्राणिन एते भव-
पाशच्छेदे दक्षं निश्चित्तवन्तः शरणं यम् ।
आराध्याङ्घ्रिम् प्रस्फुरदम्भोरुहयुग्मं तं ...॥ ५
वक्त्रं धन्यास्संसृतिवार्धेरतिमात्रा-
द्भीतास्सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं तं ... ॥ ६
तेजस्तोमैरङ्गदसङ्घट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः।
तेजोमूर्तिं खानिलतेजप्रमुखाब्धितं... ॥ ७
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासारूपफलार्थी क्षितिदेवस्तं... ॥ ८
क्षिप्रं लोके यं भजमानः पृथुपुण्य:
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः।
प्रत्यग्भूतं ब्रह्म परं सत्रमते यस्तं... ॥ ९

णानेत्येवं यन्मनुमध्यस्थितवर्णं-
भक्ताः काले वर्णगृहीतेः प्रजपन्तः ।
मोदंते सम्प्राप्तसमस्तश्रुतितन्त्रास्तं... ॥ १०
मूर्तिच्छायानिर्जितमन्दाकिनिकुन्द.
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्रामा हासविधौ दक्षशिरोधिस्तं ... ॥११
तप्तवर्णच्छायजटाजूटकटाह प्रोद्य-
द्वीचीवल्लिविराजन्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं... ... ॥१२
येन ज्ञातेनैव समस्तं विदितं
स्याद्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं ... ॥१३
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः
तद्भस्मासीद्यस्य सुजातः पटवासस्तं ...॥१४
सम्भोराशौ संसृतिरूपे लुठतां
तत्पारं गन्तुं यत्पदभक्तिर्दृढनौका ... ॥१५

सर्वाराध्यं सर्वगमानन्दपयोधिं तं ... ॥१५
मेधावी स्यादिंदुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्रादड्निमिषार्धं तं ...॥१६
धान्नां धाम प्रौढरुचीनां परमं
यत्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावन्ये यस्य स सर्वेश्वरमीड्यं तं ...॥१७
प्रत्याहारप्राणनिरोधादिसमर्थै -
भक्तैर्दान्तैरसंयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया यस्तं ... ॥१८
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसरत्सन् तं ...॥ १९
प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुभवतत्वास्तं ...॥२०

यस्थ ज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरोदेशिकमाद्यं तं... ॥२१
छिन्नेऽविद्यारूपवटे नैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं... ॥२२
स्वापस्वप्नौ जाग्रदवस्थापि न तत्र
प्राणश्चेतस्सर्वगतो यस्सकलात्मा ।
कूटस्थो यः केवलसञ्चित्सुखरूपस्तं ...॥२३
हाहेत्येवं विस्मयमीयुर्मुनिमुख्याः
ज्ञाते यस्मिन्स्वात्मतया नात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं... ॥२४
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ गुप्ता यन्मनुवर्णैतिभङ्गी ।
तामेवैतां दक्षिणवक्र: कृपयासा
दूरीकुर्याद्देशिकसम्राट्परमात्मा ॥२५
॥ इति श्रीमच्छङ्कराचार्यविरचित
दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥