तैत्तिरीयसंहिता-१-४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
1.1.0.0
तैत्तिरीय संहिता प्रथमकाण्डे प्रथमः प्रश्नः ।। हरिः ओम् ।।
1.1.0.0
<इ॒षे त्वा॑ य॒ज्ञस्य॒ शुन्ध॑ध्वं॒ कर्म॑णे दे॒वोऽव॑धूत॒न्धृष्टि॒स्सं व॑पा॒म्या द॑दे॒ प्रत्यु॑ष्टं॒ कृष्णो॑ऽसि॒ भुव॑नमसि॒ वाज॑स्यो॒भा वां॒ चतु॑र्दश ।।14।। इ॒षे दृ॑ह॒ भुव॑नम॒ष्टावि॑शतिः ।।28।। इ॒षे त्वा॑ क॒ल्पया॑ति ।। >
1.1.1.0
<इ॒षे त्रिच॑त्वारिशत् । (1)>
1.1.1.1
इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वती॒ पय॑स्वती प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑सो रु॒द्रस्य॑ हे॒ति परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। [1]
1.1.2.0
<स॒हस्र॑वल््शा अ॒ष्टात्रि॑शच्च । (2)>
1.1.2.1
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वय॑ पु॒रस्ताद्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानाम्परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर््हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर््हिश्श॒तव॑ल््श॒व्विँ रो॑ह स॒हस्र॑वल््शाः [2]
1.1.2.2
वि व॒य रु॑हेम पृथि॒व्यास्स॒म्पृच॑ पाहि सुस॒म्भृता त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नम्पू॒षा ते ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पतेर्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ।। [3]
1.1.3.0
<सोमे॑ना॒ष्टौ च॑ । (3)>
1.1.3.1
शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृह॑स्व॒ मा ह्वा॒र्वसू॑नाम्प॒वित्र॑मसि श॒तधा॑र॒व्वँसू॑नाम्प॒वि त्र॑मसि स॒हस्र॑धार हु॒तस्स्तो॒को हु॒तो द्र॒फ्सोऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒॒ सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्य र॑क्षस्व ।। [4]
1.1.4.0
<मा त्वा॒ षट्च॑त्वारिशच्च । (4)>
1.1.4.1
कर्म॑णे वान्दे॒वेभ्य॑श्शकेय॒व्वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तय्योँऽस्मान्धूर्व॑ति॒ तन्धूर्व॒ यव्वँ॒यन्धूर्वा॑म॒स्त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तम॒व्वँह्नि॑तम- न्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धान॒न्दृह॑स्व॒ मा ह्वार्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सव्विँ॑क्था॒ मा त्वा [5]
1.1.4.2
हि॒॒सि॒ष॒मु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमाभ्यामि॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒ह स्फा॒त्यै त्वा॒ नारात्यै॒ सुव॑र॒भि वि ख्ये॑षव्वैँश्वान॒रञ्ज्योति॒र्दृह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्य र॑क्षस्व ।। [6]
1.1.5.0
<त्वा॒ भा॒ग एका॑दश च । (5)>
1.1.5.1
दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्यँ॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्वृँत्र॒तूर्ये॒ प्रोक्षि॑तास्स्था॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षाम्य॒ग्नीषोमाभ्या॒॒ शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा [7]
1.1.5.2
पृ॒थि॒वी वेत्त्वधि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यस्स इ॒दन्दे॒वेभ्यो॑ ह॒व्य सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒य सं॑घा॒तञ्जेष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धव्वेँत्तु॒ परा॑पूत॒॒ रक्ष॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑साम्भा॒गो॑ऽसि वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [8]
1.1.6.0
<प्रा॒णाय॑ त्वा॒ पञ्च॑दश च । (6)>
1.1.6.1
अव॑धूत॒॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वी वेत्तु दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वेत्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वेत्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वेत्तु दे॒वस्य॑ त्वा सवि॒तु प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒मधि॑वपामि धा॒न्य॑मसि धिनु॒हि दे॒वान्प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धान्दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ प्रति॑ गृह्णातु ।। [9]
1.1.7.0
<चक्षु॑र॒ष्टाच॑त्वारिशच्च । (7)>
1.1.7.1
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापाऽग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्याद॑ से॒धा दे॑व॒यज॑व्वँह॒ निर्द॑ग्ध॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीन्दृ॒॒हायु॑र्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृह प्रा॒णन्दृ॑हापा॒नन्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑न्दृह॒ चक्षुः॑ [10]
1.1.7.2
दृ॒॒ह॒ श्रोत्र॑न्दृह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑ऽसि॒ दिशो॑ दृह॒ योनि॑न्दृह प्र॒जान्दृ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒य्याँनि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ।। [11]
1.1.8.0
<स॒वि॒ता द्वावि॑शतिश्च । (8)>
1.1.8.1
सव्वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ स रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्वम॒द्भ्य परि॒ प्रजा॑ता स्स्थ॒ सम॒द्भि पृ॑च्यध्व॒ञ्जन॑यत्यै त्वा॒ सय्यौँम्य॒ग्नये त्वा॒ऽग्नीषोमाभ्याम्म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑ति प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒ऽन्तरि॑त॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तयो दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर््षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुव॒म्माऽति॑ धा॒गग्ने॑ ह॒व्य र॑क्षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा द्वि॒ताय॒ स्वाहा त्रि॒ताय॒ स्वाहा ।। [12]
1.1.9.0
<दे॒व॒यज॑न्यै व्र॒जन्तमतो॒ मा वि॑रफ्शि॒न्नेका॑दश च । (9)>
1.1.9.1
आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णस्स॒हस्र॑भृष्टिश्श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा॒ पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूल॒म्मा हि॑सिष॒मप॑हतो॒ऽररु॑ पृथि॒व्यै व्र॒जङ्ग॑च्छ गो॒स्थान॒ व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जम् [13]
1.1.9.2
ग॒च्छ॒ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररु॑ पृथि॒व्या अदे॑वयजनो व्र॒जङ्ग॑च्छ गो॒स्थान॒व्वँर््ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवित पर॒मस्याम्परा॒वति॑ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा [14]
1.1.9.3
मौ॒ग॒ररु॑स्ते॒ दिव॒म्मा स्का॒न्॒ वस॑वस्त्वा॒ परि॑गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॒ परि॑गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒ परि॑गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुस्स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन्नुदा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते ।। [15]
1.1.10.0
<उप॒ नी र॒श्मिभि॑श्शु॒क्र षोड॑श च । (10)>
1.1.10.1
प्रत्यु॑ष्ट॒॒ रक्ष॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑क्षव्वाँ॒जिन॑न्त्वा सपत्नसा॒ह सम्मार्ज्मि॒ वाच॑म्प्रा॒णञ्चक्षुः॒ श्रोत्र॑म्प्र॒जाय्योँनि॒म्मा निर्मृ॑क्षव्वाँ॒जिनीन्त्वा सपत्नसा॒ही सम्मार्ज्म्या॒शासा॑ना सौमन॒सम्प्र॒जा सौभाग्यन्त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ [16]
1.1.10.2
से॒दि॒म॒ । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदाभ्यम् । इ॒मव्विँष्या॑मि॒ वरु॑णस्य॒ पाश॒य्यँमब॑ध्नीत सवि॒ता सु॒शेवः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ कृणोमि । समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ । म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ निः [17]
1.1.10.3
व॒पा॒मि॒ म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒॒ रसोऽद॑ब्धेन त्वा॒ चक्षु॒षाऽवेक्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑श्शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ।। [18]
1.1.11.0
<बा॒हुर॑सि प्रि॒ये सद॑सि पञ्च॑दश च । (11)>
1.1.11.1
कृष्णोऽस्याखरे॒ष्ठोऽग्नये त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे त्वा॒ स्वाहा॑ ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर््हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत॒ विष्णो॒स्स्तूपो॒ऽस्यूर्णाम्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि [19]
1.1.11.2
दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒त परि॑धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस्सूर्य॑स्त्वा पु॒रस्तात्पातु॒ कस्याश्चिद॒भिश॑स्त्या वी॒तिहोत्रन्त्वा कवे द्यु॒मन्त॒॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑ना रु॒द्राणा॑मादि॒त्याना॒॒ सद॑सि सीद जु॒हूरु॑प॒भृद्ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना प्रि॒येण॒ नाम्ना प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्यँ॑ज्ञ॒नियम् ।। [20]
1.1.12.0
<अह्रु॑त॒ एक॑विशतिश्च । (12)>
1.1.12.1
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ । जुह्वेह्य॒ग्निस्त्वा ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒व्विँ जि॑हाथा॒म्मा मा॒ सन्ताप्तल्लोँ॒कम्मे॑ लोककृतौ कृणुत॒व्विँष्णो॒स्स्थान॑मसी॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ्स्वाहा॑ बृ॒हद्भा पा॒हि माग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ।। [21]
1.1.13.0
<दिव॑ञ्च वि॒त्वा गा॒तुन्त्रयो॑दश च । (13)>
1.1.13.1
वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः । उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् । वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒क्त रिहा॑णा वि॒यन्तु॒ वयः॑ । प्र॒जाय्योँनि॒म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयस्स्थ॒ दिवम् [22]
1.1.13.2
ग॒च्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य । आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः । तन्त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त सस्रा॒वभा॑गास्स्थे॒षा बृ॒हन्त॑ प्रस्तरे॒ष्ठा ब॑र््हि॒षद॑श्च [23]
1.1.13.3
दे॒वा इ॒माव्वाँच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्॒हिषि॑ मादयध्वम॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्तन्धु॒रि धु॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒व पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्न पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुव्विँ॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।। [24]
1.1.14.0
<जु॒षेथा॒मा स नो॑ यजा॒दा त्रयो॑विशतिश्च । (14)>
1.1.14.1
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सस्स॒ह मा॑द॒यध्यै । उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् । अश्र॑व॒॒ हि भू॑रि॒दाव॑त्तरा वा॒व्विँ जा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्राग्नी॒ स्तोम॑ञ्जनयामि॒ नव्यम् । इन्द्राग्नी नव॒तिम्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा । शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्येन्द्राग्नी वृत्रहणा जु॒षेथाम् ।। [25]
1.1.14.2
उ॒भा हि वा॑ सु॒हवा॒ जोह॑वीमि॒ ता वाज॑ स॒द्य उ॑श॒ते धेष्ठा । व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि । प॒थस्प॑थः॒ परि॑पतिव्वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धिय॑न्धिय सीषधाति॒ प्र पू॒षा । क्षेत्र॑स्य॒ पति॑ना व॒य हि॒तेने॑व जयामसि । गामश्व॑म्पोषयि॒त्न्वा स नः॑ [26]
1.1.14.3
मृ॒डा॒ती॒दृशे । क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ न॒ पत॑यो मृडयन्तु । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्विँधेम । आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्निर्वि॒द्वान्थ्स य॑जात् [27]
1.1.14.4
सेदु॒ होता॒ सो अ॑ध्व॒रान्थ्स ऋ॒तून्क॑ल्पयाति । यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते । अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शँय्योः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वय्यँ॒ज्ञेष्वीड्यः॑ । यद्वो॑ व॒यम्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषान्देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वा ऋ॒तुभिः॑ क॒ल्पया॑ति ।। [28]
1.2.1.0
(वर्च॑ ओषधीर॒ष्टौ च॑) ।। 1 ।।
1.2.1.1
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसीर्देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒याऽऽपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदाभ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ [1]
1.2.1.2
मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्राग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒ (2) स्त्वं दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्तं॑ पाहि ।। [2]
1.2.2.0
(मा॒ योनि॑रसि त्रि॒॒शच्च॑) ।। 2 ।।
1.2.2.1
आकूत्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहाऽऽपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑क्षं बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ऽवृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाह॑र्क्सा॒मयोः॒ शिल्पे स्थ॒स्ते वा॒मा र॑भे ते मा [3]
1.2.2.2
पा॒त॒माऽस्य य॒ज्ञस्यो॒दृच॑ इ॒मां धिय॒॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सशि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नाव॑ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्जं॑ मे यच्छ पा॒हि मा॒ मा मा॑ हिसी॒र्विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नक्ष॑त्राणां माऽतीका॒शात् पा॒हीन्द्र॑स्य॒ योनि॑रसि [4]
1.2.2.3
मा मा॑ हिसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः॒ स्वाहा॑ य॒ज्ञं मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒॒ स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॑ य॒ज्ञं वाता॒दा र॑भे ।। [5]
1.2.3.0
(आ त्व हयो॑ऽसि॒ मम॒ भोगा॑य भव स्य॒ पञ्च॑विशतिश्च) ।। 3 ।।
1.2.3.1
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हस सुपा॒रा नो॑ अस॒द्वशे । ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये प्र॒बुधे॑ नः॒ पुन॑र्ददः । त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वम् [6]
1.2.3.2
य॒ज्ञेष्वीड्यः॑ ।। विश्वे॑ दे॒वा अ॒भि मा माऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसोर्वसु॒दावा॒ रास्वेय॑थ्सो॒माऽऽभूयो॑ भर॒ मा पृ॒णन्पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव [7]
1.2.3.3
छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे त्वा॒ वरु॑णाय त्वा॒ निर्ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर््ह॑वि॒ष्य॑ इन्द्रि॒यावान्म॒दिन्त॑म॒स्तं वो॒ माऽव॑क्रमिष॒मच्छि॑न्नं॒ तन्तुं॑ पृथि॒व्या अनु॑ गेषं भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रून् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नं पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।। [8]
1.2.4.0
(दक्षि॑णा॒ सोम॑सखा॒ पञ्च॑ च) ।। 4 ।।
1.2.4.1
इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒स्तया॒ सं भ॑व॒ भ्राजं॑ गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्यास्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒व ह॒विः सूर्य॑स्य॒ चक्षु॒राऽरु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑कां॒ यदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दक्षि॑णा[9]
1.2.4.2
अ॒सि॒ य॒ज्ञिया॑ऽसि क्ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यतः॑शीर्ष्णी॒ सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु पू॒षाऽध्व॑नः पा॒त्विन्द्रा॒याध्य॑क्षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयूथ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ रु॒द्रस्त्वाऽऽव॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ।। [10]
1.2.5.0
(अ॒स्य॒ ग्री॒वा एका॒न्नत्रि॒॒शच्च॑) ।। 5 ।।
1.2.5.1
वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः[11]
1.2.5.2
अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि॒ माऽह रा॒यस्पोषे॑ण॒ वि यो॑षम् ।। [12]
1.2.6.0
(अनु॑ स॒प्त च॑ ) ।। 6 ।।
1.2.6.1
अ॒॒शुना॑ ते अ॒॒शुः पृ॑च्यतां॒ परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि त्यं दे॒व स॑वि॒तार॑मू॒ण्योः क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वस रत्न॒धाम॒भि प्रि॒यं म॒तिमू॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ । प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ।। [13]
1.2.7.0
(ऊ॒रुं द्वावि॑शतिश्व) ।। 7 ।।
1.2.7.1
सोमं॑ ते क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाह॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्यास्ते सहस्रपो॒षं पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ स्यो॒नः स्यो॒न स्वान॒ भ्राजाङ्घा॑रे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन्न् ।। [14]
1.2.8.0
(हृ॒त्सु पञ्च॑त्रिशच्च) ।। 8 ।।
1.2.8.1
उदायु॑षा स्वा॒युषोदोष॑धीना॒॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒॒ अनु॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आसी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु [15]
1.2.8.2
क्रतुं॒ वरु॑णो वि॒क्ष्व॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रा॒वुदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यम् ।। उस्रा॒वेतं॑ धूर््षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।। [16]
1.2.9.0
(मि॒त्रस्य॒ त्रयो॑विशतिश्च) ।। 9 ।।
1.2.9.1
प्रच्य॑वस्व भुवस्पते॒ विश्वान्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः स॑स्कृ॒तं यज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसं॒ येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒त स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शसत॒ वरु॑णस्य॒ स्कम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ।। [17]
1.2.10.0
(आ मैकं॑ च ) ।। 10 ।।
1.2.10.1
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञं ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ[18]
1.2.10.2
सी॒द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि शं॒योर्दे॒वाना॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्यना॑धृष्टम- स्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒क्षां दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेष सुवि॒ते मा॑ धाः[19]
1.2.11.0
(त्वयि॑ चत्वारि॒॒शच्च॑) ।। 11 ।।
1.2.11.1
अ॒॒शुर॑शुस्ते देव सो॒माऽऽप्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽ प्या॑यय॒ सखीन्थ्स॒न्या मे॒धया स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने व्रतपते॒ त्वं व्र॒तानां व्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑[20]
1.2.11.2
या तव॑ त॒नूरि॒य सा मयि॑ स॒ह नौ व्रतपते व्र॒तिनोर्व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्यास्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर््षि॑ष्ठा गह्वरे॒ष्ठोग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒॒ स्वाहा ।। [21]
1.2.12.0
(नाम॑ सुप्रजा॒वनिः॒ स्वाहा॑ सि॒॒हीः पञ्च॑त्रिशच्च) ।। 12 ।।
1.2.12.1
वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ योऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑[22]
1.2.12.2
य॒ज्ञियं॒ तेन॒ त्वाऽऽद॑धे सि॒॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्तात्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्वात्पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सि॒॒हीः [23]
1.2.12.3
अ॒सि॒ रा॒य॒स्पो॒ष॒वनिः॒ स्वाहा॑ सि॒॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सि॒॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीं दृ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृहाच्युत॒क्षिद॑सि॒ दिवं॑ दृहा॒ग्नेर्भस्मास्य॒ग्नेः पुरी॑षमसि ।। [24]
1.2.13.0
(अ॒स्य॒ य॒च्छैका॒न्नच॑त्वारि॒॒शच्च॑) ।। 13 ।।
1.2.13.1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।। सु॒वाग्दे॑व॒ दुर्या॒॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॑ य सर्वे॑ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी । इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य [25]
1.2.13.2
पा॒॒सु॒र इरा॑वती धेनु॒मती॒ हि भू॒त सू॑यव॒सिनी॒ मन॑वे यश॒स्ये । व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः ।। प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जीह्वरत॒मत्र॑ रमेथां॒ वर्ष्म॑न्पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र्वस॒व्यै॑रा प्र य॑च्छ [26]
1.2.13.3
दक्षि॑णा॒दोत स॒व्यात् । विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि॒ यो अस्क॑भाय॒दुत्त॑र स॒धस्थं॑ विचकमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णोर्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।। [27]
1.2.14.0
(अ॒घश॑सः॒ स ते॑ जरता रुजामि ह॒ दिवैक॑चत्वारिशच्च) ।। 14 ।।
1.2.14.1
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।। तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपू॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।। प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घश॑सः[28]
1.2.14.2
यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् । उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒ न्य॑मित्रा॑ ओषतात्तिग्महेते । यो नो॒ अरा॑ति समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कम् ।। ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्यान्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनाञ्जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ।। स ते[29]
1.2.14.3
जा॒ना॒ति॒ सु॒म॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वान्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौत् ।। सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः ।। अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख्सं ते॑ वा॒वाता॑ जरताम्[30]
1.2.14.4
इ॒यङ्गीः । स्वश्वास्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ।। इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्त- र्दीदि॒वास॒मनु॒ द्यून् । कीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वासो॒ जना॑नाम् ।। यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ।। म॒हो रु॑जामि[31]
1.2.14.5
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।। त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ।। अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो निष॒द्याऽग्ने॒ तव॑ नः पान्त्वमूर ।। ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्थ्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑[32]
1.2.14.6
दे॒भुः॒ ।। त्वया॑ व॒य स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणीत्यश्याम॒ वाजा॑न् । उ॒भा शसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ।। अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोम॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ।। र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः कतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा[33]
1.2.14.7
स रि॒षः पा॑तु॒ नक्तम् ।। वि ज्योति॑षा बृह॒ता भात्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे ।। उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ।। [34]
1.3.0.0
दे॒वस्य॑ रक्षो॒हणो॑ वि॒भूस्त्व सो॒मात्य॒न्यानगां पृथि॒व्या इ॒षे त्वाऽऽद॑दे॒ वाक्ते॒ सं ते॑ समु॒द्र ह॒विष्म॑तीऱ्हृ॒दे त्वम॑ग्ने रु॒द्रश्चतु॑र्दश ।। दे॒वस्य॑ ग॒मध्ये॑ ह॒विष्म॑तीः पवस॒ एक॑त्रिशत् ।। दे॒वस्या॒र्चयः॑ ।। हरिः॑ ओम् । श्रीकृष्णार्पणमस्तु ।।
1.3.1.0
(द्वेष॑ इ॒मा अ॒ष्टाद॑श च ) ।। 1 ।।
1.3.1.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒माद॒देऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखित॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1]
1.3.1.2
य॒वयारा॑तीः पितृ॒णा सद॑नम॒स्युद्दिव॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीं दृ॑ह द्युता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॑ सुप्रजा॒वनि॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृह क्ष॒त्रं दृ॑ह प्र॒जां दृ॑ह रा॒यस्पोषं॑ दृह घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मिन्द्र॑स्य॒ सदो॑ऽसि विश्वज॒नस्य॑ छा॒या परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतो॑ वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑य॒ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॑स्यै॒न्द्रम॒सीन्द्रा॑य त्वा ।। [2]
1.3.2.0
(ह॒न्तेन्द्रा॑य॒ द्वे च॑ ) ।। 2 ।।
1.3.2.1
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामी॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒ यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑ भ॒द्रं तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणा॑ ह॒न्ता [3]
1.3.2.2
र॒क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान् यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।। [4]
1.3.3.0
(अनी॑केना॒ष्टौ च॑ ) ।। 3 ।।
1.3.3.1
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दा उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्युर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑ स॒म्राड॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒नसं॑मृष्टोऽसि हव्य॒सूद॑ ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योति॒र्ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ऽजोऽस्येक॑पा॒दहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि माऽग्ने पिपृ॒हि मा॒ मा मा॑ हिसीः ।। [5]
1.3.4.0
(गा॒तु॒विद॒भ्येक॑त्रिशच्च) ।। 4 ।।
1.3.4.1
त्व सो॑म तनू॒कृद्भ्यो॒ द्वेषोभ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒॒ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॒ऽयं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒य शत्रूञ्जयतु॒ जर्हृ॑षाणो॒ ऽयं वाजं॑ जयतु॒ वाज॑सातौ ।। उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नः कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ।। सोमो॑ जिगाति गातु॒विद् [6]
1.3.4.2
दे॒वाना॑मेति निष्कृ॒तमृ॒तस्य॒ योनि॑मा॒सद॒मदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॑दै॒ष वो॑ देव सवितः॒ सोम॒स्त र॑क्षध्वं॒ मा वो॑ दभदे॒तत् त्व सो॑म दे॒वो दे॒वानुपा॑गा इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्यान्थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्य॑ इ॒दम॒हं निर्वरु॑णस्य॒ पाशा॒त् सुव॑र॒भि [7]
1.3.4.3
वि ख्ये॑षं वैश्वान॒रं ज्योति॒रग्ने व्रतपते॒ त्वं व्र॒तानां व्र॒तप॑तिरसि॒ या मम॑ त॒नूस्त्वय्यभू॑दि॒य सा मयि॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॑ यथाय॒थं नौ व्रतपते व्र॒तिनोर्व्र॒तानि॑ ।। [8]
1.3.5.0
(यं दश॑ च ) ।। 5 ।।
1.3.5.1
अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒र्दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्षं॒ मध्ये॑न॒ मा हि॑सीः पृथि॒व्या सं भ॑व॒ वन॑स्पते श॒तव॑ल््शो॒ वि रो॑ह स॒हस्र॑वल््शा॒ वि व॒य रु॑हेम॒ यं त्वा॒ऽय स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याऽच्छि॑न्नो॒ रायः॑ सु॒वीरः॑ ।। [9]
1.3.6.0
(उ॒श्म॒सी॒ पोष॒मेका॒न्नवि॑श॒तिश्च॑) ।। 6 ।।
1.3.6.1
पृ॒थि॒व्यै त्वा॒ऽन्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः पितृ॒णा सद॑नमसि स्वावे॒शोऽस्यग्रे॒गा ने॑तृ॒णां वन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्ताद्दे॒वस्त्वा॑ सवि॒ता मध्वा॑ऽनक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्य॒ उद्दिव॑ स्तभा॒नान्तरि॑क्षं पृण पृथि॒वीमुप॑रेण दृह॒ ते ते॒ धामान्युश्मसि [10]
1.3.6.2
ग॒मध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः पर॒मं प॒दमव॑ भाति॒ भूरेः ।। विष्णोः॒ कर्मा॑णि पश्यत॒ यतो व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा ।। तद्विष्णोः पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ।। ब्र॒ह्म॒वनिं॑ त्वा क्षत्त्र॒वनि॑ सुप्रजा॒वनि॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृह क्ष॒त्त्रं दृ॑ह प्र॒जां दृ॑ह रा॒यस्पोषं॑ दृह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो व्ययन्तां॒ परी॒म रा॒यस्पोषो॒ यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ।। [11]
1.3.7.0
(भव॑त॒मेक॑त्रिशच्च) ।। 7 ।।
1.3.7.1
इ॒षे त्वो॑प॒वीर॒स्युपो॑ दे॒वान्दैवी॒र्विशः॒ प्रागु॒र्वह्नी॑रु॒शिजो॒ बृह॑स्पते धा॒रया॒ वसू॑नि ह॒व्या ते स्वदन्तां॒ देव॑ त्वष्ट॒र्वसु॑ रण्व॒ रेव॑ती॒ रम॑ध्वम॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ घृ॒तेना॒क्ते वृष॑णं दधाथां गाय॒त्रं छन्दोऽनु॒ प्र जा॑यस्व॒ त्रैष्टु॑भं॒ जाग॑तं॒ छन्दोऽनु॒ प्रजा॑यस्व॒ भव॑तं [12]
1.3.7.2
नः॒ सम॑नसौ॒ समो॑कसावरे॒पसौ । मा य॒ज्ञ हि॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ।। अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्त्रो अ॑धिरा॒ज ए॒षः । स्वा॒हा॒कृत्य॒ ब्रह्म॑णा ते जुहोमि॒ मा दे॒वानां मिथु॒याक॑र्भाग॒धेयम् ।। [13]
1.3.8.0
(दे॒वेन॒ चतु॑श्चत्वारिशच्च) ।। 8 ।।
1.3.8.1
आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒ धऱ्षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षाम्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒त् सदे॑व ह॒व्यमापो॑ देवीः॒ स्वद॑तैन॒॒ सं ते प्रा॒णो वा॒युना॑ गच्छता॒॒ सं यज॑त्रै॒रङ्गा॑नि॒ सं य॒ज्ञप॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शुं त्रा॑येथा॒॒ रेव॑तीर्य॒ज्ञप॑तिं प्रिय॒धाऽऽवि॑श॒तोरो॑ अन्तरिक्ष स॒जूर्दे॒वेन॑ [14]
1.3.8.2
वाते॑ना॒ऽस्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वऱ्षी॑यो॒ वऱ्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः पृथि॒व्याः स॒म्पृचः॑ पाहि॒ नम॑स्त आतानाऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णाऽऽपो॑ देवीः शुद्धायुवः शु॒द्धा यू॒यं दे॒वा ऊड्ढ्व शु॒द्धा व॒यं परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ।। [15]
1.3.9.0
(अ॒द्भ्यो वीहि॒ पञ्च॑ च ) ।। 9 ।।
1.3.9.1
वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्या॑यता॒॒ श्रोत्रं॑ त॒ आ प्या॑यतां॒ या ते प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒ यत् ते क्रू॒रं यदास्थि॑तं॒ तत् त॒ आ प्या॑यतां॒ तत् त॑ ए॒तेन॑ शुन्धतां॒ नाभि॑स्त॒ आ प्या॑यतां पा॒युस्त॒ आ प्या॑यता शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः [16]
1.3.9.2
शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहोभ्या॒मोष॑धे॒ त्राय॑स्वैन॒॒ स्वधि॑ते॒ मैन॑ हिसी॒ रक्ष॑सां भा॒गो॑ऽसी॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मच्छि॑न्नो॒ रायः॑ सु॒वीर॑ उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ स्तो॒काना॒॒ स्वाहो॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ।। [17]
1.3.10.0
(वात॑स्या॒ष्टावि॑शतिश्च) ।। 10 ।।
1.3.10.1
सं ते॒ मन॑सा॒ मनः॒ सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒त् स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि देध्यदै॒न्द्रो॑ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ विषु॑रूपा॒ यत् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा श्रीणा॒त्वापः॒ सम॑रिण॒न्वात॑स्य [18]
1.3.10.2
त्वा॒ ध्रज्यै॑ पू॒ष्णो रह्या॑ अ॒पामोष॑धीना॒॒ रोहि॑ष्यै घृ॒तं घृ॑तपावानः पिबत॒ वसां वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒ स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ।। [19]
1.3.11.0
(अ॒सि॒ षड्वि॑शतिश्च) ।। 11 ।।
1.3.11.1
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं वैश्वान॒रं ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑ पु॒त्त्रं नप्ता॑रमशीय॒ शुग॑सि॒ तम॒भि शो॑च॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।। [20]
1.3.12.0
(ह॒विष्म॑ती॒श्चतु॑स्रिशत्) ।। 12 ।।
1.3.12.1
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्मान् दे॒वो अ॑ध्व॒रो ह॒विष्मा॒॒ आ वि॑वासति ह॒विष्मा॑ अस्तु॒ सूर्यः॑ ।। अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि सु॒म्नाय॑ सुम्निनीः सु॒म्ने मा॑ धत्तेन्द्राग्नि॒योर्भा॑ग॒धेयीः स्थ मि॒त्रावरु॑णयोर्भाग॒धेयीः स्थ॒ विश्वे॑षां दे॒वानां भाग॒धेयीः स्थ य॒ज्ञे जा॑गृत ।। [21]
1.3.13.0
(नु स॒प्तच॑त्वारिशच्च) ।। 13 ।।
1.3.13.1
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वो॒र्ध्वमि॒मम॑ध्व॒रं कृ॑धि दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ॒ सोम॑ राज॒न्नेह्यव॑ रोह॒ मा भेर्मा सं वि॑क्था॒ मा त्वा॑ हिसिषं प्र॒जास्त्वमु॒पाव॑रोह प्र॒जास्त्वामु॒पाव॑ रोहन्तु शृ॒णोत्व॒ग्निः स॒मिधा॒ हवं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणाश्च दे॒वीः । शृ॒णोत॑ ग्रावाणो वि॒दुषो॒ नु [22]
1.3.13.2
य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे । देवी॑रापो अपां नपा॒द्य ऊ॒र्मिऱ्ह॑वि॒ष्य॑ इन्द्रि॒यावान्म॒दिन्त॑म॒स्तं दे॒वेभ्यो॑ देव॒त्रा ध॑त्त शु॒क्र शु॑क्र॒पेभ्यो॒ येषां भा॒गः स्थ स्वाहा॒ काऱ्षि॑र॒स्यपा॒पां मृ॒ध्र स॑मु॒द्रस्य॒ वोक्षि॑त्या॒ उन्न॑ये । यम॑ग्ने पृ॒त्सु मर्त्य॒मावो॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिषः॑ ।। (1) [23]
1.3.14.0
पु॒रु॒नि॒ष्ठः पु॑र्वणीक भरा॒ऽभि वयो॑भि॒र्य आयू॑षि॒ विप्र॒श्शुचि॒श्चतु॑र्दश च ।। 14 ।।
1.3.14.1
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्व शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे । त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना ।। आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्र होता॑र सत्य॒यज॒॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ।। अ॒ग्निर्होता॒ निष॑सादा॒ यजी॑यानु॒पस्थे॑ मा॒तुस्सु॑र॒भावु॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठः [24]
1.3.14.2
ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ।। सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्याम् । स आयु॒रागाथ्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ।। अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो विहीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। त्वे वसू॑नि पुर्वणीक [25]
1.3.14.3
हो॒त॒र्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्थ्स सौभ॑गानि दधि॒रे पा॑व॒के ।। तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ।। अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यि र॑यिवः सु॒वीरम् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ।। श्रेष्ठं॑ यविष्ठ भार॒ताग्ने द्यु॒मन्त॒माभ॑र । [26]
1.3.14.4
वसो॑ पुरु॒स्पृह॑ र॒यिम् ।। स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ।। आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरेण्यः । पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष्म॑ सुवामि ते ।। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि [27]
1.3.14.5
र॒क्ष॒ता॒दि॒मम् ।। तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑ऱ्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ।। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ।। शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ।। दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद् दु॒र्मऱ्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भिः [28]
1.3.14.6
यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः ।। आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑न स्वा॒धियं॑ जनयत्सू॒दय॑च्च ।। स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ।। अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यः [29]
1.3.14.7
च॒ऱ्ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ।। तम॑ग्ने पृतना॒सह॑ र॒यि स॑हस्व॒ आ भ॑र । त्व हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ।। उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे । स्तोमैर्विधेमा॒ग्नये ।। व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्नम् । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षेष्य॒न्तः ।। अग्न॒ आयू॑षि [30]
1.3.14.8
प॒व॒स॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । दध॒त्पोष॑ र॒यिं मयि॑ ।। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वा इ॒हा व॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ।। अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्र॒श्शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ।। उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योती॑ष्य॒र्चयः॑ ।। [31]
1.4.1.0
(यु॒ष्माक॑ स्वर॒ यत्ते॒ नव॑ च) ।। 1 ।।
1.4.1.1
आ द॑दे॒ ग्रावास्यध्वर॒कृद् दे॒वेभ्यो॑ गम्भी॒रमि॒मम॑ध्व॒रं कृ॑ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोम॒॒ सुषु॑तं॒ मधु॑मन्तं॒ पय॑स्वन्तं वृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदेव्यावते श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर्देव॒त्रेमं य॒ज्ञं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माकम् [1]
1.4.1.2
सोमः॑ पिबतु॒ यत्ते॑ सोम दि॒वि ज्योति॒र्यत् पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे॒ तेना॒स्मै यज॑मानायो॒रु रा॒या कृ॒ध्यधि॑ दा॒त्रे वो॑चो॒ धिष॑णे वी॒डू स॒ती वी॑डयेथा॒मूर्जं॑ दधाथा॒मूर्जं॑ मे धत्तं॒ मा वा॑ हिसिषं॒ मा मा॑ हिसिष्टं॒ प्रागपा॒गुद॑गध॒राक्तास्त्वा॒ दिश॒ आ धा॑व॒न्त्वम्ब॒ नि ष्व॑र । यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा ।। [2]
1.4.2.0
(वा॒चः स॒प्तच॑त्वारिशत्) ।। 2 ।।
1.4.2.1
वा॒चस्पत॑ये पवस्व वाजि॒न् वृषा॒ वृष्णो॑ अ॒॒शुभ्यां॒ गभ॑स्तिपूतो दे॒वो दे॒वानां प॒वित्र॑मसि॒ येषां भा॒गोऽसि॒ तेभ्य॑स्त्वा॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनिः॑ प्रा॒णाय॑ त्वा ।। [3]
1.4.3.0
(दे॒वेभ्यः॑ स॒प्त च॑) ।। 3 ।।
1.4.3.1
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑मुरु॒ष्य रायः॒ समिषो॑ यजस्वा॒न्तस्ते॑ दधामि॒ द्यावा॑पृथि॒वी अ॒न्तरु॒र्व॑न्तरि॑क्ष स॒जोषा॑ दे॒वैरव॑रैः॒ परैश्चान्तर्या॒मे म॑घवन् मादयस्व॒ स्वांकृ॑तोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि॒ विश्वेभ्यस्त्वेन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टू॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ स्वाहा त्वा सुभवः॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ ए॒ष ते॒ योनि॑रपा॒नाय॑ त्वा ।। [4]
1.4.4.0
(आ वा॑यो॒ त्रिच॑त्वारिशत्) ।। 4 ।।
1.4.4.1
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पूर्व॒पेयम् ।। उ॒प॒या॒मगृ॑हीतोऽसि वा॒यवे॒ त्वेन्द्र॑वायू इ॒मे सु॒ताः । उप॒ प्रयो॑भि॒रा ग॑त॒मिन्द॑वो वामु॒शन्ति॒ हि ।। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रवा॒युभ्यां त्वै॒ष ते॒ योनिः॑ स॒जोषाभ्यां त्वा ।। [5]
1.4.5.0
(अ॒यं वां विश॒तिः ) ।। 5 ।।
1.4.5.1
अ॒यं वां मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒॒ हवम् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वै॒ष ते॒ योनि॑र् ऋता॒युभ्यां त्वा ।। [6]
1.4.6.0
(या वा॑म॒ष्टाद॑श) ।। 6 ।।
1.4.6.1
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वै॒ष ते॒ योनि॒र्माध्वीभ्यां त्वा ।। [7]
1.4.7.0
(प्रा॒त॒र्युजा॒वेका॒न्नवि॑शतिः ) ।। 7 ।।
1.4.7.1
प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒मश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां त्वै॒ष ते॒ योनि॑र॒श्विभ्यां त्वा ।। [8]
1.4.8.0
(अ॒यं वे॒नः पञ्च॑विशतिः) ।। 8 ।।
1.4.8.1
अ॒यं वे॒नश्चो॑दय॒त् पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने । इ॒मम॒पा स॑ङ्ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां पाहि ।। [9]
1.4.9.0
(त षड्वि॑शतिः ) ।। 9 ।।
1.4.9.1
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा ज्ये॒ष्ठता॑तिं बर््हि॒षद॑ सुव॒र्विदं॑ प्रतीची॒नं वृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्तमनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ।। [10]
1.4.10.0
(त्रि॒॒शद् द्विच॑त्वारिशत्) ।। 11 ।।
1.4.10.0
(ये दे॑वा॒स्त्रिच॑त्वारिशत्) ।। 10 ।।
1.4.10.1
ये दे॑वा दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थाऽप्सु॒षदो॑ महि॒नैका॑दश॒ स्थ ते दे॑वा य॒ज्ञमि॒मं जु॑षध्वमुपया॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वाग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [11]
1.4.11.1
त्रि॒॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिव॑ रु॒द्राः पृ॑थि॒वीं च॑ सचन्ते । ए॒का॒द॒शासो॑ अप्सु॒षदः॑ सु॒त सोमं॑ जुषन्ता॒॒ सव॑नाय॒ विश्वे ।। उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वाग्रयणो॒ जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [12]
1.4.12.0
(उ॒प॒या॒मगृ॑हीतो॒ द्वावि॑शतिः ) ।। 12 ।।
1.4.12.1
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवे॒ यत् त॑ इन्द्र बृ॒हद्वय॒स्तस्मै त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॒रिन्द्रा॑य त्वोक्था॒युवे ।। [13]
1.4.13.0
(मू॒र्धानं॒ पञ्च॑त्रिशत्) ।। 13 ।।
1.4.13.1
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम् । क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये त्वा वैश्वान॒राय॑ ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र॒ग्नये त्वा वैश्वान॒राय॑ ।। [14]
1.4.14.0
(मधु॑स्त्रि॒॒शत्) ।। 14 ।।
1.4.14.1
मधु॑श्च॒ माध॑वश्च शु॒क्रश्च॒ शुचि॑श्च॒ नभ॑श्च नभ॒स्य॑श्चे॒षश्चो॒र्जश्च॒ सह॑श्च सह॒स्य॑श्च॒ तप॑श्च तप॒स्य॑श्चोपया॒मगृ॑हीतोऽसि स॒॒सर्पोऽस्यहस्प॒त्याय॑ त्वा ।। [15]
1.4.15.0
(इन्द्राग्नी विश॒तिः ) ।। 15 ।।
1.4.15.1
इन्द्राग्नी॒ आ ग॑त सु॒तं गी॒र्भिर्नभो॒ वरेण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।। उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां त्वा ।। [16]
1.4.16.0
(इन्द्राग्नी॒ ओमा॑सो विश॒तिर्वि॑शतिः) ।। 16 ।।
1.4.16.1
ओमा॑सश्चर््षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वासो॑ दा॒शुषः॑ सु॒तम् ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वेभ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [17]
1.4.17.0
(म॒रुत्व॑न्त॒॒ षड्वि॑शतिः) ।। 17 ।।
1.4.17.1
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्य शा॒समिन्द्रम् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्र स॑हो॒दामि॒ह त हु॑वेम ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [18]
1.4.18.0
(इन्द्रैका॒न्नत्रि॒॒शत्) ।। 18 ।।
1.4.18.1
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [19]
1.4.19.0
(इन्द्र॑ मरुत्वो म॒रुत्वा॒नेका॒न्न त्रि॒॒शदेका॒न्न त्रि॒॒शत्) ।। 19 ।।
1.4.19.1
म॒रुत्वा॑ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्व राजा॑सि प्र॒दिवः॑ सु॒तानाम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। [20]
1.4.20.0
(म॒हानेका॒न्नवि॑शतिः) ।। 20 ।।
1.4.20.1
म॒हा इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒मा इ॑व । स्तोमैर्व॒त्सस्य॑ वावृधे ।। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। [21]
1.4.21.0
(म॒हान्नृ॒वत्षड्वि॑शतिः ) ।। 21 ।।
1.4.21.1
म॒हा इन्द्रो॑ नृ॒वदा च॑र््षणि॒प्रा उ॒त द्वि॒बर््हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। [22]
1.4.22.0
अ॒र्वाची॑ सुम॒तिर्व॑वृत्याद॒॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ।। विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थस्तेन॑ मन्दस्व॒ तेन॑ तृप्य तृ॒प्यास्म॑ ते व॒यं त॑र्पयि॒तारो॒ या दि॒व्या वृष्टि॒स्तया त्वा श्रीणामि ।। 22 ।। (वः॒ स॒प्तवि॑शतिश्च) । 22 ।
1.4.22.1
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा ।। क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ।। य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वः॑ [23]
1.4.23.0
(वा॒मं चतु॑र्विशतिः ) ।। 23 ।।
1.4.23.1
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [24]
1.4.24.0
(अद॑ब्धेभि॒स्त्रयो॑विशतिः ) ।। 24 ।।
1.4.24.1
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्व शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गयम् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑स ईशत ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [25]
1.4.25.0
(हिर॑ण्यपाणिं॒ चतु॑र्दश) ।। 25 ।।
1.4.25.1
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ।। उ॒प॒या॒मगृ॑हीतोऽसि दे॒वाय॑ त्वा सवि॒त्रे ।। [26]
1.4.26.0
(सु॒शर्मा॒ द्वाद॑श) ।। 26 ।।
1.4.26.1
सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॒क्षे नम॑ ए॒ष ते॒ योनि॒र्विश्वेभ्यस्त्वा दे॒वेभ्यः॑ ।। [27]
1.4.27.0
(बृह॒स्पति॑सुतस्य॒ पञ्च॑दश) ।। 26 ।।
1.4.27.1
बृह॒स्पति॑सुतस्य त इन्द्रो इन्द्रि॒याव॑तः॒ पत्नी॑वन्तं॒ ग्रहं॑ गृह्णा॒म्यग्ना ३ इ पत्नी॒वा ३ स्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा ।। [28]
1.4.28.0
(हरिः॒ षड्वि॑शतिः ) ।। 28 ।।
1.4.28.1
हरि॑रसि हारियोज॒नो हर्योः स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तं॒ ग्रहं॑ गृह्णामि ह॒रीः स्थ॒ हर्योर्धा॒नाः स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा ।। [29]
1.4.29.0
(अग्न॒ आयू॑षि॒ त्रयो॑वि शतिः ) ।। 29 ।।
1.4.29.1
अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये त्वा॒ तेज॑स्वत ए॒ष ते॒ योनि॑र॒ग्नये त्वा॒ तेज॑स्वते ।। [30]
1.4.30.0
(उ॒त्तिष्ठ॒न्नेक॑विशतिः) ।। 30 ।।
1.4.30.1
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वा शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स्वत ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑स्वते ।। [31]
1.4.31.0
(त॒रणि॑र्विश॒तिः) ।। 31 ।।
1.4.31.1
त॒रणि॑र्वि॒श्वद॑र््शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते ।। [32]
1.4.32.0
(आ प्या॑यस्व॒ नव॑) ।। 32 ।।
1.4.32.1
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ।। [33]
1.4.33.0
(ई॒युरेका॒न्नवि॑शतिः) ।। 33 ।।
1.4.33.1
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ।। [34]
1.4.34.0
(ज्योति॑ष्मती॒॒ षट्त्रि॑शत्) ।। 34 ।।
1.4.34.1
ज्योति॑ष्मतीं त्वा सादयामि ज्योति॒ष्कृतं॑ त्वा सादयामि ज्योति॒र्विदं॑ त्वा सादयामि॒ भास्व॑तीं त्वा सादयामि॒ ज्वल॑न्तीं त्वा सादयामि मल्मला॒भव॑न्तीं त्वा सादयामि॒ दीप्य॑मानां त्वा सादयामि॒ रोच॑मानां त्वा सादया॒म्यज॑स्रां त्वा सादयामि बृ॒हज्ज्यो॑तिषं त्वा सादयामि बो॒धय॑न्तीं त्वा सादयामि॒ जाग्र॑तीं त्वा सादयामि ।। [35]
1.4.35.0
(प्र॒या॒साय॒ चतु॑र्विशतिः ) ।। 35 ।।
1.4.35.1
प्र॒या॒साय॒ स्वाहा॑ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहोद्या॒साय॒ स्वाहा॑ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा ।। [36]
1.4.36.0
(चि॒त्तम॒ष्टाद॑श) ।। 36 ।।
1.4.36.1
चि॒त्त स॑न्ता॒नेन॑ भ॒वं य॒क्ना रु॒द्रं तनि॑म्ना पशु॒पति॑ स्थूलहृद॒येना॒ग्नि हृद॑येन रु॒द्रं लोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒वम॒न्तःपार्श्वेनौषिष्ठ॒हन॑ शिङ्गीनिको॒श्याभ्याम् ।। [37]
1.4.37.0
(आ ति॑ष्ठ॒ षड्वि॑शतिः ) ।। 37 ।।
1.4.37.1
आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी । अ॒र्वा॒चीन॒॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [38]
1.4.38.0
(इन्द्र॒मित्त्रयो॑विशतिः) ।। 38 ।।
1.4.38.1
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवस॒मृषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [39]
1.4.39.0
(असा॑वि स॒प्तवि॑शतिः) ।। 39 ।।
1.4.39.1
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒य रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [40]
1.4.40.0
(सर्व॑स्य॒ षड्वि॑शतिः) ।। 40 ।।
1.4.40.1
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यच्छास्मै॒ शर्म॑ स॒प्रथाः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [41]
1.4.41.0
(सर्व॑स्य म॒हान्थ्षड्वि॑शति॒ष्षड्वि॑शतिः ) ।। 41 ।।
1.4.41.1
म॒हा इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ योऽस्मान् द्वेष्टि॑ ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [42]
1.4.42.0
(स॒जोषास्त्रि॒॒शत्) ।। 42 ।।
1.4.42.1
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।। उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने ।। [43]
1.4.43.0
(रू॒पेण॑ सद॒स्यै॑र॒ष्टाद॑श च ) ।। 43 (37) ।।
1.4.43.1
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यम् ।। चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ।। अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जुहुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ।। दिवं॑ गच्छ॒ सुवः॑ पत रू॒पेण॑ [44]
1.4.43.2
वो॒ रू॒पम॒भ्यैमि॒ वय॑सा॒ वयः॑ । तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु॒ वर््षि॑ष्ठे॒ अधि॒ नाके ।। ए॒तत् ते॑ अग्ने॒ राध॒ ऐति॒ सोम॑च्युतं॒ तन्मि॒त्रस्य॑ प॒था न॑य॒र्तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ प॒था सु॑वि॒ता नय॑न्तीर्ब्राह्म॒णम॒द्य राध्यास॒मृषि॑मार््षे॒यं पि॑तृ॒मन्तं॑ पैतृम॒त्य सु॒धातु॑दक्षिणं॒ वि सुवः॒ पश्य॒ व्य॑न्तरि॑क्षं॒ यत॑स्व सद॒स्यै॑र॒स्मद्दात्रा देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदा॒तार॒मा वि॑श॒तान॑वहाया॒स्मान् दे॑व॒याने॑न प॒थेत॑ सु॒कृतां लो॒के सी॑दत॒ तन्नः॑ सस्कृ॒तम् ।। । [45]
1.4.44.0
(कृ॒णो॒तु॒ तान॒ष्टाच॑त्वारिशच्च) ।। 44 (38) ।।
1.4.44.1
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ।। समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सू॒रिभि॑र्मघव॒न्थ्स स्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒त्या य॒ज्ञिया॑नाम् ।। सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरि॑वः कृणोतु [46]
1.4.44.2
अनु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ।। यद॒द्य त्वा प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑याहि वि॒द्वान् ।। स्व॒गा वो॑ देवाः॒ सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दं जु॑षा॒णाः । ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ।। यानाऽव॑ह उश॒तो दे॑व दे॒वान् तान् [47]
1.4.44.3
प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे । वह॑माना॒ भर॑माणा ह॒वीषि॒ वसुं॑ घ॒र्मं दिव॒मा ति॑ष्ठ॒तानु॑ ।। यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहै॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसूक्तवाकः सु॒वीरः॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुं वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।। [48]
1.4.45.0
(दमे॑दम॒ ओष॑धय॒ आ षट् च॑) ।। 45 (39) ।।
1.4.45.1
उ॒रु हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ।। श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑म्भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व॒ द्वेषो॒ निऱ्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ।। अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशो॒ऽग्नेरनी॑कम॒प आ वि॑वेश । अपां नपात् प्रति॒रक्ष॑न्नसु॒र्यं॑ दमे॑दमे [49]
1.4.45.2
स॒मिधं॑ यक्ष्यग्ने ।। प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्येत् समु॒द्रे ते॒ हृद॑यम॒प्स्व॑न्तः । सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताऽऽपो॑ य॒ज्ञस्य॑ त्वा यज्ञपते ह॒विर्भिः॑ ।। सू॒क्त॒वा॒के न॑मोवा॒के वि॑धे॒माव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कु॒णाव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽया॒डव॒ मर्त्यै॒र्मर्त्य॑कृतमु॒रोरा नो॑ देव रि॒षस्पा॑हि सुमि॒त्रा न॒ आप॒ ओष॑धयः [50]
1.4.45.3
सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो देवी॑राप ए॒ष वो॒ गर्भ॒स्तं वः॒ सुप्री॑त॒॒ सुभृ॑तमकर्म दे॒वेषु॑ नः सु॒कृतो ब्रूता॒त् प्रति॑युतो॒ वरु॑णस्य॒ पाशः॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाश॒ एधोऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेह्य॒पो अन्व॑चारिष॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वा अग्न॒ आऽग॑मं॒ तं मा॒ स सृ॑ज॒ वर्च॑सा ।। [51]
1.4.46.0
(म॒घवा॑नं मन्दे॒ ह्य॑ग्ने॒ चतु॑र्दश च) ।। 46 ।।
1.4.46.1
यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ।। यस्मै॒ त्व सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विन॒॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्त र॒यिं न॑शते स्व॒स्ति ।। त्वे सु पु॑त्त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ।। उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑न [52]
1.4.46.2
सु॒तासः॑ । यदी॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ।। अग्ने॒ रसे॑न॒ तेज॑सा॒ जात॑वेदो॒ वि रो॑चसे । र॒क्षो॒हाऽमी॑व॒चात॑नः ।। अ॒पो अन्व॑चारिष॒॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वा अग्न॒ आऽग॑मं॒ तं मा॒ स सृ॑ज॒ वर्च॑सा ।। वसु॒र्वसु॑पति॒र््हिक॒मस्य॑ग्ने वि॒भाव॑सुः । स्याम॑ ते सुम॒तावपि॑ ।। त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे [53]
1.4.46.3
अ॒ध्व॒रेषु॑ राजन्न् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् । त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा॑ वर्धन्ति॒ सुष्टु॑तम् । स नो॑ रास्व सु॒वीर्यम् ।। अ॒यं नो॑ अ॒ग्निर्वरि॑वः कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन्न् । अ॒य शत्रूञ्जयतु॒ जर््हृ॑षाणो॒ऽयं वाजं॑ जयतु॒ वाज॑सातौ ।। अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड् जु॒ह्वास्यः ।। त्व ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे ।। उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॑षा ।। [54]
1.5.1.0
(अशी॑यत॒ तत् तेन॒ वेद॑ द॒र्भैः पञ्च॑विशतिश्च) ।। 1 ।।
1.5.1.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न् ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मं वसु॒ सं न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापाक्राम॒त् तद्दे॒वा वि॒जित्या॑व॒रुरु॑थ्समाना॒ अन्वा॑य॒न् तद॑स्य॒ सह॒साऽदि॑थ्सन्त॒ सो॑ऽरोदी॒द्यदरो॑दी॒त् तद्रु॒द्रस्य॑ रुद्र॒त्वं यदश्र्वशी॑यत॒ तद् [1]
1.5.1.2
र॒ज॒त हिर॑ण्यमभव॒त् तस्माद्रज॒त हिर॑ण्यमदख्षि॒ण्यम॑श्रु॒ज हि यो ब॒र््॒हिषि॒ ददा॑ति पु॒राऽस्य॑ संवत्स॒राद्गृ॒हे रु॑दन्ति॒ तस्माद्ब॒र््॒हिषि॒ न देय॒॒ सोऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेयं॑ ते॒ केव॑ल॒मित्य॑ब्रुवन्नृ॒ध्नव॒त् खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तं पू॒षाऽऽध॑त्त॒ तेन॑ [2]
1.5.1.3
पू॒षाऽऽर्ध्नो॒त् तस्मात् पौ॒ष्णाः प॒शव॑ उच्यन्ते॒ तं त्वष्टाऽऽध॑त्त॒ तेन॒ त्वष्टाऽऽर्ध्नो॒त् तस्मात् त्वा॒ष्ट्राः प॒शव॑ उच्यन्ते॒ तं मनु॒राऽध॑त्त॒ तेन॒ मनु॑रार्ध्नो॒त् तस्मान्मान॒व्यः॑ प्र॒जा उ॑च्यन्ते॒ तं धा॒ताऽऽध॑त्त॒ तेन॑ धा॒ताऽऽर्ध्नोत् संवत्स॒रो वै धा॒ता तस्मात् संवत्स॒रं प्र॒जाः प॒शवोऽनु॒ प्र जा॑यन्ते॒ य ए॒वं पु॑नरा॒धेय॒स्यर्द्धिं॒ वेद॑ [3]
1.5.1.4
ऋ॒ध्नोत्ये॒व योऽस्यै॒वं ब॒न्धुतां॒ वेद॒ बन्धु॑मान् भवति भाग॒धेयं॒ वा अ॒ग्निराहि॑त इ॒च्छमा॑नः प्र॒जां प॒शून् यज॑मान॒स्योप॑ दोद्रावो॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैन॒॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा पुन॑र्वस्वो॒रा द॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रं॒ यत्पुन॑र्वसू॒ स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ।। [4]
1.5.2.0
(आऽप॑राभावाय पुरो॒डाश॑मे॒ते आहु॑ती॒ तत॒ष्षट्त्रि॑शच्च) ।। 2 ।।
1.5.2.1
परा॒ वा ए॒ष य॒ज्ञं प॒शून् व॑पति॒ योऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालः पुरो॒डाशो॑ भवति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ योऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मख्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञः पाङ्क्तः॒ पुरु॑षो दे॒वाने॒व वी॒रं नि॑रव॒दाया॒ग्निं पुन॒रा [5]
1.5.2.2
ध॒त्ते॒ श॒ताक्ष॑रा भवन्ति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति॒ यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेयं॑ निका॒मय॑मानो॒ यदाग्ने॒य सर्वं॒ भव॑ति॒ सैवास्यर्धिः॒ सं वा ए॒तस्य॑ गृ॒हे वाक् सृ॑ज्यते॒ योऽग्निमु॑द्वा॒सय॑ते॒ स वाच॒॒ ससृ॑ष्टां॒ यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय [6]
1.5.2.3
विभ॑क्तिं करोति॒ ब्रह्मै॒व तद॑करुपा॒॒शु य॑जति॒ यथा॑ वा॒मं वसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निं प्रति॑ स्विष्ट॒कृतं॒ निरा॑ह॒ यथा॑ वा॒मं वसु॑ विविदा॒नः प्र॑का॒शं जिग॑मिषति ता॒दृगे॒व तद्विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॒ यज॑मानो॒ वै पु॑रो॒डाशः॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितः॑ पुरो॒डाश॑मे॒ते आहु॑ती [7]
1.5.2.4
जु॒होति॒ यज॑मानमे॒वोभ॒यतः॑ प॒शुभिः॒ परि॑ गृह्णाति कृ॒तय॑जुः॒ सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः सम्भा॒रा न यजुः॑ कर्त॒व्य॑मित्यथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राः क॑र्त॒व्यं॑ यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुत्स्यू॒तं वासः॑ पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान् पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रं जु॑होति॒ यत्र॑यत्रै॒वास्य॒ न्य॑क्तं॒ ततः॑ [8]
1.5.2.5
ए॒वैन॒मव॑ रुन्धे वीर॒हा वा ए॒ष दे॒वानां॒ योऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादाग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पे॒द्यं चै॒व हन्ति॒ यश्चास्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ।। [9]
1.5.3.0
(त्वा॒ जि॒ह्वाः स॒प्त सु॒केत॒स्ते न॒स्त्रयो॑दश च) ।। 3 ।।
1.5.3.1
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ।। आऽयं गौः पृश्ञि॑रक्रमी॒दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्थ्सुवः॑ ।। त्रि॒॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्य॑स्य वह॒ द्युभिः॑ ।। अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षः सुवः॑ ।। यत् त्वा [10]
1.5.3.2
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत् तव॒ पुन॒स्त्वोद्दी॑पयामसि ।। यत् ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ।। मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।। स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त [11]
1.5.3.3
ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ।। पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।। स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।। लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वा॒॒ अदि॑ति॒र्देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ।। [12]
1.5.4.0
(ए॒तमे॒व जि॒ह्वा ए॒तान् पञ्च॑विशतिश्च) ।। 4 ।।
1.5.4.1
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते स॒र्पा वै जीर्य॑न्तोऽमन्यन्त॒ स ए॒तं क॑स॒र्णीरः॑ काद्रवे॒यो मन्त्र॑मपश्य॒त् ततो॒ वै ते जी॒र्णास्त॒नूरपाघ्नत सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार््ह॑पत्य॒मा द॑धाति पुनर्न॒वमे॒वैन॑म॒जरं॑ कृ॒त्वाऽऽध॒त्तेऽथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्यं॒ नोपा॑नम॒त्सैतं [13]
1.5.4.2
मन्त्र॑मपश्य॒त् ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार््ह॑पत्यमा॒दधात्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैनं॒ प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा क्रु॒द्धः प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत् पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनं॒ यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒व [14]
1.5.4.3
ए॒न॒॒ सं भ॑रति॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ योऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञ सं द॑धाति॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः [15]
1.5.4.4
इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेः प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितः॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यतः॒ परि॑ गृह्णात्यादि॒त्या वा अ॒स्माल्लो॒काद॒मुं लो॒कमा॑य॒न्ते॑ऽमुष्मि॑ल्लोँ॒के व्य॑तृष्य॒न्त इ॒मं लो॒कं पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आर्ध्नुव॒न् ते सु॑व॒र्गंल्लो॒कमा॑य॒न्॒ यः प॑रा॒चीनं॑ पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान् होमाञ्जुहुया॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न् तामे॒वर्ध्नो॑ति ।। [16]
1.5.5.0
(आ॒हु॒वध्यै॑ र॒यिं मे॒ वर्च॑सा स॒प्तद॑श च ) ।। 5 ।।
1.5.5.1
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये । आ॒रे अ॒स्मे च॑ शृण्व॒ते ।। अ॒स्य प्र॒त्नामनु॒ द्युत॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषिम् ।। अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ।। अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र््होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भुवं॑ वि॒शेवि॑शे ।। उ॒भा वा॑मिन्द्राग्नी आहु॒वध्यै [17]
1.5.5.2
उ॒भा राध॑सः स॒ह मा॑द॒यध्यै । उ॒भा दा॒तारा॑वि॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।। अ॒यं ते॒ योनि॑र््ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।। अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । दध॒त्पोष॑ र॒यिं [18]
1.5.5.3
मयि॑ ।। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वा इ॒हाऽऽव॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ।। अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः । शुची॑ रोचत॒ आहु॑तः ।। उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योती॑ष्य॒र्चयः॑ ।। आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे [19]
1.5.5.4
दे॒हि॒ व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येन्धा॑नास्त्वा श॒त हिमा द्यु॒मन्तः॒ समि॑धीमहि॒ वय॑स्वन्तो वय॒स्कृतं॒ यश॑स्वन्तो यश॒स्कृत॑ सु॒वीरा॑सो॒ अदाभ्यम् । अग्ने॑ सपत्न॒दम्भ॑नं॒ वर््षि॑ष्ठे॒ अधि॒ नाके ।। सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑साऽगथाः॒ समृषी॑णा स्तु॒तेन॒ सं प्रि॒येण॒ धाम्ना । त्वम॑ग्ने॒ सूर्य॑वर्चा असि॒ सं मामायु॑षा॒ वर्च॑सा प्र॒जया॑ सृज ।। [20]
1.5.6.0
(भू॒या॒स्त॒ स्व॒स्तयेऽग्ने॑ पुष्यासं धृ॒षद्व॑र्ण॒मेका॒न्नत्रि॒॒शच्च॑) ।। 6 ।।
1.5.6.1
सं प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः । सर्वा॑ भवन्तु नो गृ॒हे ।। अम्भः॒ स्थाम्भो॑ वो भक्षीय॒ महः॑ स्थ॒ महो॑ वो भक्षीय॒ सहः॑ स्थ॒ सहो॑ वो भक्षी॒योर्जः॒ स्थोर्जं॑ वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मिल्लोँ॒केऽस्मिन् गो॒ष्ठेऽस्मिन् क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त [21]
1.5.6.2
स॒॒हि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽरा॒यस्पोषे॑ण सहस्रपो॒षं वः॑ पुष्यासं॒ मयि॑ वो॒ रायः॑ श्रयन्ताम् ।। उप॑ त्वाऽग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि । राज॑न्तमध्व॒राणां गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒॒ स्वे दमे ।। स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये ।। अग्ने [22]
1.5.6.3
त्वं नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ।। तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।। वसु॑र॒ग्निर्वसु॑श्रवाः । अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः ।। ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वः पश्यामि रा॒यस्पोषे॑ण मा पश्य॒तेडाः स्थ मधु॒कृतः॑ स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षं वः॑ पुष्यासं [23]
1.5.6.4
मयि॑ वो॒ रायः॑ श्रयन्ताम् ।। तत् स॑वि॒तुर्वरेण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दयात् ।। सो॒मान॒॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जम् ।। क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे । उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑तः ।। अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒त हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीम् ।। [24]
1.5.7.0
(मू॒र्धानं॒ वै तिष्ठ॑त आह श॒तम॒ह षोड॑श च) ।। 7 ।।
1.5.7.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्त्युपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मं लो॒कं प्र॒जामे॒व प॒शूनि॒मं लो॒कमुपैत्य॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कः प्र॒त्नः सु॑व॒र्गमे॒व लो॒क स॒मारो॑हत्य॒ग्निर्मू॒र्धा दि॒वः क॒कुदित्या॑ह मू॒र्धानम् [25]
1.5.7.2
ए॒वैन॑ समा॒नानां करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑तिष्ठत्य॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैनं॑ करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒ऽयं ते॒ योनि॑र््ऋ॒त्विय॒ इत्या॑ह प॒शवो॒ वै र॒यिः प॒शूने॒वाव॑ रुन्धे ष॒ड््भिरुप॑ तिष्ठते॒ षड्वै [26]
1.5.7.3
ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड््भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒र ए॒व प्रति॑ तिष्ठति॒ यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति संवत्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते पुनर्न॒वमे॒वैन॑म॒जरं॑ करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते [27]
1.5.7.4
दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तदा॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒हीत्या॑ह [28]
1.5.7.5
तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॒णेत्या॑ह॒ यन्मे प्र॒जायै॑ पशू॒नामू॒नं तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह॒ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह॒ रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्राह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ इन्धा॑नास्त्वा श॒तम् [29]
1.5.7.6
हिमा॒ इत्या॑ह श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणा शतत॒र््॒हा स्तृ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट््कार॒॒ सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑है॒तत्त्वमसी॒दम॒हं भू॑यास॒मिति॒ वावैतदा॑ह॒ त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते ।। [30]
1.5.8.0
(ऊर्जं॑ वो भक्षी॒येति॒ प्र गार््ह॑पत्यमुप॒तिष्ठ॑ते वसति॒ ज्योति॑ष्मती॒मेका॒न्नत्रि॒॒शच्च॑) ।। 8 ।।
1.5.8.1
सं प॑श्यामि प्र॒जा अ॒हमित्या॑ह॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रु॒न्धेऽम्भः॒ स्थाम्भो॑ वो भक्षी॒येत्या॒हाम्भो॒ ह्ये॑ता महः॑ स्थ॒ महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः सहः॑ स्थ॒ सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ता ऊर्ज॒स्थोर्जं॑ वो भक्षी॒येति॑ [31]
1.5.8.2
आ॒होर्जो॒ ह्ये॑ता रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह ध्रु॒वा ए॒वैना॒ अन॑पगाः कुरुत इष्टक॒चिद्वा अ॒न्योऽग्निः प॑शु॒चिद॒न्यः स॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒त्सम॒भि मृ॑श॒त्युपै॒वैनं॑ धत्ते पशु॒चित॑मेनं कुरुते॒ प्र [32]
1.5.8.3
वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते॒ गार््ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार््ह॑पत्यायै॒व नि ह्नु॑ते गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन् ध॒त्तेऽथो॒ यदे॒तं तृ॒चम॒न्वाह॒ सन्त॑त्यै॒ गार््ह॑पत्यं॒ वा अनु॑ द्वि॒पादो॑ वी॒राः प्रजा॑यन्ते॒ य ए॒वं वि॒द्वान् द्वि॒पदा॑भि॒र्गार््ह॑पत्यमुप॒तिष्ठ॑ते [33]
1.5.8.4
आऽस्य॑ वी॒रो जा॑यत ऊ॒र्जा वः॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते॒ तत्स॑वि॒तुर्वरेण्य॒मित्या॑ह॒ प्रसूत्यै सो॒मान॒॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे क॒दा च॒न स्त॒रीर॒सीत्या॑ह॒ न स्त॒री रात्रिं॑ वसति [34]
1.5.8.5
य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते॒ परि॑ त्वाग्ने॒ पुरं॑ व॒यमित्या॑ह परि॒धिमे॒वैतं परि॑ दधा॒त्यस्क॑न्दा॒याग्ने॑ गृहपत॒ इत्या॑ह यथाय॒जुरे॒वैतच्छ॒त हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात्ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ।। [35]
1.5.9.0
(सि॒क्तस्य॑ स॒ह भ॑वति॒ यो यत्खलु॒ वै प॒शुभि॒स्त्रयो॑दश च ) ।। 9 ।।
1.5.9.1
अ॒ग्नि॒हो॒त्रं जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वं तस्यै॒व तद्रेतः॑ सिञ्चति प्र॒जन॑ने प्र॒जन॑न॒॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सीः॒ प्रजा॑यन्ते॒ यत्सा॒यं जु॒होति॒ रेत॑ ए॒व तत्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेतः॑ सि॒क्तं न त्वष्ट्राऽवि॑कृतं॒ प्रजा॑यते याव॒च्छो वै रेत॑सः सि॒क्तस्य॑ [36]
1.5.9.2
त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वःश्वो॒ भूयान् भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॒तेऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणां॒ तेऽसु॑रा॒ यद्दे॒वानां वि॒त्तं वेद्य॒मासी॒त्तेन॑ स॒ह [37]
1.5.9.3
रात्रिं॒ प्रावि॑श॒न् ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याः प॒शव॑ इ॒ममे॒वाग्नि स्त॑वाम॒ स नः॑ स्तु॒तः प॒शून् पुन॑र्दास्य॒तीति॒ तेऽग्निम॑स्तुव॒न्थ्स एभ्यः स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरार्ज॒त् ते दे॒वाः प॒शून् वि॒त्वा कामा॑ अकुर्वत॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान् भ॑वति [38]
1.5.9.4
आ॒दि॒त्यो वा अ॒स्माल्लो॒काद॒मुं लो॒कमै॒त् सो॑ऽमुं लो॒कं ग॒त्वा पुन॑रि॒मं लो॒कम॒भ्य॑ध्याय॒त् स इ॒मं लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसं॑युत इव॒ ह्य॑यं लो॒कः सो॑ऽमन्यते॒ममे॒वाग्नि स्त॑वानि॒ स मा स्तु॒तः सु॑व॒र्गं लो॒कं ग॑मयिष्य॒तीति॒ सोऽग्निम॑स्तौ॒त् स ए॑न स्तु॒तः सु॑व॒र्गं लो॒कम॑गमय॒द्यः [39]
1.5.9.5
ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षोऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः स हि नक्तं॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेया॑श्च॒ पापी॑याश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्यत् [40]
1.5.9.6
नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र्नोप॒स्थेया ३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नं॒ याच॑ति॒ स इन्न्वै तमुपार्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कं यज॑मानो यजत॒ इत्ये॒षा खलु॒ वै [41]
1.5.9.7
आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयः॑ प्र॒जाप॑तिः प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न् ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ङ्॒ विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैनं॑ प्र॒त्योष॑ति॒ न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑रेति ।। [42]
1.5.10.0
(अषा॑ढ॒ ओष॑धय उपचि॒न्वन्ति॒ पञ्च॑चत्वारिशच्च) ।। 10 ।।
1.5.10.1
मम॒ नाम॑ प्रथ॒मं जा॑तवेदः पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे । तत्त्वं बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हं नाम॑ बिभराण्यग्ने ।। मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः । आयु॑षे॒ त्वं जी॒वसे॑ व॒यं य॑थाय॒थं वि परि॑ दधावहै॒ पुन॒स्ते ।। नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नमः॑ स॒म्राजे । अषा॑ढः [43]
1.5.10.2
अ॒ग्निर्बृ॒हद्व॑या विश्व॒जित्सह॑न्त्यः॒ श्रेष्ठो॑ गन्ध॒र्वः ।। त्वत्पि॑तारो अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः । सं मामायु॑षा॒ सं गौ॑प॒त्येन॒ सुहि॑ते मा धाः ।। अ॒यम॒ग्निः श्रेष्ठ॑तमो॒ऽयं भग॑वत्तमो॒ऽय स॑हस्र॒सात॑मः । अ॒स्मा अ॑स्तु सु॒वीर्यम् ।। मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ ताः सं द॑धामि ह॒विषा॑ घृ॒तेन॑ ।। पय॑स्वती॒रोष॑धयः [44]
1.5.10.3
पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ स सृ॑ज ।। अग्ने व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् ।। अ॒ग्नि होता॑रमि॒ह त हु॑वे दे॒वान् य॒ज्ञिया॑नि॒ह यान् हवा॑महे ।। आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ।। कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पालान्युपचि॒न्वन्ति॑ [45]
1.5.10.4
वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू विमु॑ञ्चताम् ।। अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न् पुनः॑ । इ॒ध्मो वेदिः॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सं च॑रन्ति ।। त्रय॑स्त्रिश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मं य॒ज्ञ स्व॒धया॒ दद॑न्ते॒ तेषां छि॒न्नं प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो दे॒वा अप्ये॑तु ।। [46]
1.5.11.0
(दिवा॒ स स॑ह॒स्रिणं॒ वैश्वा॑नराऽऽदित्य॒ तू नो॑ऽने॒हस॑ सु॒शर्मा॑ण॒मेका॒न्नवि॑श॒तिश्च॑) ।। 11 ।।
1.5.11.1
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।। ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पतिम् । अज॑स्रं घ॒र्ममी॑महे ।। वै॒श्वा॒न॒रस्य॑ द॒॒सनाभ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्य॑या क॒विः । उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ।। पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ सः [47]
1.5.11.2
रि॒षः पा॑तु॒ नक्तम् ।। जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।। त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वा अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ।। अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना॑मि क्ष॒त्त्रम॒जर॑ सु॒वीर्यम् । व॒यं ज॑येम श॒तिन॑ सह॒स्रिणं॒ वैश्वा॑नर [48]
1.5.11.3
वाज॑मग्ने॒ तवो॒तिभिः॑ ।। वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिकं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ।। अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑सि शिश्रथः कृ॒तानि॑ ।। उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒म श्र॑थाय । अथा॑ व॒यमा॑दित्य [49]
1.5.11.4
व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।। द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।। सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयू॑षि तारिषत् ।। आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचा॑सि ।। अ॒ग्निर्मू॒र्धा भुवः॑ । मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू नः॑ [50]
1.5.11.5
उप॑ गन्तन ।। या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीरम् ।। अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वह॑सः ।। म॒हीमू॒ षु मा॒तर॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒ची सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् ।। सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् । दैवीं॒ नाव॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये ।। इ॒मा सु नाव॒माऽरु॑ह श॒तारि॑त्रा श॒तस्फ्याम् । अच्छि॑द्रां पारयि॒ष्णुम् ।। [51]
1.6.1.0
(स॒त्यायु॒रोज॑से य॒न्त्राय॒ त्रय॑स्त्रिशच्च) ।। 1 ।।
1.6.1.1
तैत्तिरीयसंहितायां प्रथमकाण्डे षष्ठप्रश्नप्रारम्भः । हरिः ओम् । सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ।। आज्य॑मसि स॒त्यम॑सि स॒त्यस्याध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं वैश्वदे॒वमुत्पू॑तशुष्म स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाऽऽज्य॒स्याऽऽज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायुः॑ [1]
1.6.1.2
अ॒सि॒ स॒त्यशु॑ष्ममसि स॒त्येन॑ त्वा॒ऽभि घा॑रयामि॒ तस्य॑ ते भक्षीय पञ्चा॒नां त्वा॒ वाता॑नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्व॑र्तू॒नां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ दि॒शां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि पञ्चा॒नां त्वा॑ पञ्चज॒नानां य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि च॒रोस्त्वा॒ पञ्च॑बिलस्य य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि॒ ब्रह्म॑णस्त्वा॒ तेज॑से य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि क्ष॒त्रस्य॒ त्वौज॑से य॒न्त्राय॑ [2]
1.6.1.3
ध॒र्त्राय॑ गृह्णामि वि॒शे त्वा॑ य॒न्त्राय॑ ध॒र्त्राय॑ गृह्णामि सु॒वीर्या॑य त्वा गृह्णामि सुप्रजा॒स्त्वाय॑ त्वा गृह्णामि रा॒यस्पोषा॑य त्वा गृह्णामि ब्रह्मवर्च॒साय॑ त्वा गृह्णामि॒ भूर॒स्माक॑ ह॒विर्दे॒वाना॑मा॒शिषो॒ यज॑मानस्य दे॒वानां त्वा दे॒वताभ्यो गृह्णामि॒ कामा॑य त्वा गृह्णामि ।। [3]
1.6.2.0
(रिष्यात् सपत्न॒क्षय॑ण्यन्ना॒दो भू॑यास॒॒ षट््त्रि॑शच्च) ।। 2 ।।
1.6.2.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विदु॒ग्रोऽस्यु॒ग्रो॑ऽह स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद॑भि॒भूर॑स्यभि॒भूर॒ह स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढ॒वे जा॑तवेदः । इन्धा॑नास्त्वा सुप्र॒जसः॑ सु॒वीरा॒ ज्योग्जी॑वेम बलि॒हृतो॑ व॒यं ते ।। यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्यात् [4]
1.6.2.2
यद्वा॒ स्कन्दा॒दाज्य॑स्यो॒त वि॑ष्णो । तेन॑ हन्मि स॒पत्नं॑ दुर्मरा॒युमैनं॑ दधामि॒ निऱ्ऋ॑त्या उ॒पस्थे । भूर्भुवः॒ सुव॒रुच्छु॑ष्मो अग्ने॒ यज॑मानायैधि॒ निशु॑ष्मो अभि॒दास॑ते । अग्ने॒ देवेद्ध॒ मन्वि॑द्ध॒ मन्द्र॑जि॒ह्वाम॑र्त्यस्य ते होतर्मू॒र्धन्ना जि॑घर्मि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑ऽसि प्राजाप॒त्यं मन॑सा मा भू॒तेनाऽऽवि॑श॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी [5]
1.6.2.3
वा॒चा मेन्द्रि॒येणाऽऽवि॑श वस॒न्तमृ॑तू॒नां प्री॑णामि॒ स मा प्री॒तः प्री॑णातु ग्री॒ष्ममृ॑तू॒नां प्री॑णामि॒ स मा प्री॒तः प्री॑णातु व॒र््॒षा ऋ॑तू॒नां प्री॑णामि॒ ता मा प्री॒ताः प्री॑णन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ सा मा प्री॒ता प्री॑णातु हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ तौ मा प्री॒तौ प्री॑णीताम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयासम॒ग्नेर॒हं दे॑वय॒ज्ययान्ना॒दो भू॑यासं [6]
1.6.2.4
दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेयम॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यासमिन्द्राग्नि॒योर॒हं दे॑वय॒ज्ययेन्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मिन्द्र॑स्या॒हं दे॑वय॒ज्ययेन्द्रिया॒वी भू॑यासं महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेयम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम् ।। [7]
1.6.3.0
(उ॒प॒ह॒वं जुष्टा॑ नस्त्वा॒ षट् च॑) ।। 3 ।।
1.6.3.1
अ॒ग्निर्मा॒ दुरि॑ष्टात् पातु सवि॒ताऽघश॑सा॒द्यो मेऽन्ति॑ दू॒रे॑ऽराती॒यति॒ तमे॒तेन॑ जेष॒॒ सुरू॑पवर््षवर्ण॒ एही॒मान् भ॒द्रान् दुर्या॑ अ॒भ्येहि॒ मामनु॑व्रता॒ न्यु॑ शी॒र््षाणि॑ मृढ्व॒मिड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहि॒ रन्ति॑रसि॒ रम॑तिरसि सू॒नर्य॑सि॒ जुष्टे॒ जुष्टिं॑ तेऽशी॒योप॑हूत उपह॒वं [8]
1.6.3.2
ते॒ऽशी॒य॒ सा मे॑ स॒त्याशीर॒स्य य॒ज्ञस्य॑ भूया॒दरे॑डता॒ मन॑सा॒ तच्छ॑केयं य॒ज्ञो दिव॑ रोहतु य॒ज्ञो दिवं॑ गच्छतु॒ यो दे॑व॒यानः॒ पन्था॒स्तेन॑ य॒ज्ञो दे॒वा अप्येत्व॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान्राय॑ उ॒त य॒ज्ञाः स॑चन्ताम॒स्मासु॑ सन्त्वा॒शिषः॒ सा नः॑ प्रि॒या सु॒प्रतूर्तिर्म॒घोनी॒ जुष्टि॑रसि जु॒षस्व॑ नो॒ जुष्टा॑ नः [9]
1.6.3.3
अ॒सि॒ जुष्टिं॑ ते गमेयं॒ मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ।। ब्रध्न॒ पिन्व॑स्व॒ दद॑तो मे॒ मा क्षा॑यि कुर्व॒तो मे॒ मोप॑दसत् प्र॒जाप॑तेर्भा॒गोऽस्यूर्ज॑स्वा॒न् पय॑स्वान् प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पा॒ह्यक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् लो॒के ।। [10]
1.6.4.0
(इन्द्र॑स्या॒हमिन्द्र॑वन्तः॒ सोम॑स्या॒हं दे॑वय॒ज्यया॒ चतु॑श्चत्वारिशच्च) ।। 4 ।।
1.6.4.1
ब॒र््॒हिषो॒ऽहं दे॑वय॒ज्यया प्र॒जावान् भूयासं॒ नरा॒शस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒॒ सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒- मनूज्जे॑ष॒मिन्द्र॑स्या॒हम् [11]
1.6.4.2
उज्जि॑ति॒मनूज्जे॑षं महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेनोद्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रा अकः ।। उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।। एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः [12]
1.6.4.3
व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ प्र॒जामिषम् ।। रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां गमयतु॒ हरि॑भ्यां॒ त्वेन्द्रो॑ दे॒वतां गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वतां गमयतु॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्र णो ब्रूताद्भाग॒धान् दे॒वता॑सु ।। विष्णोः शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒॒ सोम॑स्या॒हं दे॑वय॒ज्यया [13]
1.6.4.4
सु॒रेता॒ रेतो॑ धिषीय॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒ना रू॒पं पु॑षेयं दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासं वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि क॒रुण॑मसि क्रि॒यास॑ स॒निर॑सि सनि॒तासि॑ स॒नेयं॑ घृ॒तव॑न्तं कुला॒यिन॑ रा॒यस्पोष॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिनम् ।। [14]
1.6.5.0
(दक्षि॑णायां द्वि॒ष्मो विष्णो॒रेका॒न्नत्रि॒॒शच्च॑) ।। 5 ।।
1.6.5.1
आ प्या॑यतां ध्रु॒वा घृ॒तेन॑ य॒ज्ञंय॑ज्ञं॒ प्रति॑ देव॒यद्भ्यः॑ । सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ।। प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑स्त्वा दधामि स॒ह यज॑मानेन॒ सद॑सि॒ सन्मे॑ भूयाः॒ सर्व॑मसि॒ सर्वं॑ मे भूयाः पू॒र्णम॑सि पू॒र्णं मे॑ भूया॒ अक्षि॑तमसि॒ मा मे क्षेष्ठाः॒ प्राच्यां दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्तां॒ दक्षि॑णायां [15]
1.6.5.2
दि॒शि मासाः पि॒तरो॑ मार्जयन्तां प्र॒तीच्यां दि॒शि गृ॒हाः प॒शवो॑ मार्जयन्ता॒मुदीच्यां दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्तामू॒र्ध्वायां दि॒शि य॒ज्ञः सं॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्तां॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हा गा॑य॒त्रेण॒ छन्द॑सा पृथि॒वीमनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यभिशस्ति॒हा त्रैष्टु॑भेन॒ छन्द॑सा॒ऽन्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यरातीय॒तो ह॒न्ता जाग॑तेन॒ छन्द॑सा॒ दिव॒मनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभेन॒ छन्द॑सा॒ दिशोऽनु॒ वि क्र॑मे॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।। [16]
1.6.6.0
(द्वि॒ष्मः सु॒वीर्य॒॒ स आ पञ्च॑त्रिशच्च) ।। 6 ।।
1.6.6.1
अग॑न्म॒ सुवः॒ सुव॑रगन्म सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॑क्षि सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धेहि वर्चो॒धा अ॑सि॒ वर्चो॒ मयि॑ धेही॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्योऽस्यै दि॒वोऽस्माद॒न्तरि॑क्षाद॒स्यै पृ॑थि॒व्या अ॒स्माद॒न्नाद्या॒न्निर्भ॑जामि॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । [17]
1.6.6.2
सं ज्योति॑षाऽभूवमै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्ते॒ सम॒हं प्र॒जया॒ सं मया प्र॒जा सम॒ह रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषः॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यासं॒ वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒मग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनाम् ।। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यम् । [18]
1.6.6.3
दध॒त् पोष॑ र॒यिं मयि॑ । अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑तिना भूयास सुगृहप॒तिर्मया॒ त्वं गृ॒हप॑तिना भूयाः श॒त हिमा॒स्तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मतीं॒ तामा॒शिष॒माशा॑से॒ऽमुष्मै॒ ज्योति॑ष्मतीं॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ विमु॑ञ्च॒त्वग्ने व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि य॒ज्ञो ब॑भूव॒ स आ [19]
1.6.6.4
ब॒भू॒व॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मा अधि॑पतीन् करोतु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वा ए॒षो अ॑सुर प्र॒जावान् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ।। [20]
1.6.7.0
(परि॑ मनु॒ष्या॑ इन्द्रि॒य सा॒क्षात् त्रीणि॑ च) ।। 7 ।।
1.6.7.1
यथा॒ वै स॑मृतसो॒मा ए॒वं वा ए॒ते स॑मृतय॒ज्ञा यद्द॑र््शपूर्णमा॒सौ कस्य॒ वाह॑ दे॒वा य॒ज्ञमा॒ गच्छ॑न्ति॒ कस्य॑ वा॒ न ब॑हू॒नां यज॑मानानां॒ यो वै दे॒वताः॒ पूर्वः॑ परिगृ॒ह्णाति॒ स ए॑नाः॒ श्वो भू॒ते य॑जत ए॒तद्वै दे॒वाना॑मा॒यत॑नं॒ यदा॑हव॒नीयोऽन्त॒राग्नी प॑शू॒नां गार््ह॑पत्यो मनु॒ष्या॑णामन्वाहार्य॒पच॑नः पितृ॒णाम॒ग्निं गृ॑ह्णाति॒ स्व ए॒वायत॑ने दे॒वताः॒ परि॑ [21]
1.6.7.2
गृ॒ह्णा॒ति॒ ताः श्वो भू॒ते य॑जते व्र॒तेन॒ वै मेध्यो॒ऽग्निर्व्र॒तप॑तिर्ब्राह्म॒णो व्र॑त॒भृद् व्र॒तमु॑पै॒ष्यन् ब्रू॑या॒दग्ने व्रतपते व्र॒तं च॑रिष्या॒मीत्य॒ग्निर्वै दे॒वानां व्र॒तप॑ति॒स्तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॑ व्र॒तमाल॑भते ब॒र््॒हिषा॑ पू॒र्णमा॑से व्र॒तमुपै॑ति व॒त्सैर॑मावा॒स्या॑यामे॒तद्ध्ये॑तयो॑रा॒यत॑नमुप॒स्तीर्यः॒ पूर्व॑श्चा॒ग्निरप॑र॒श्चेत्या॑हुर्मनु॒ष्याः [22]
1.6.7.3
इन्न्वा उप॑स्तीर्णमि॒च्छन्ति॒ किमु॑ दे॒वा येषां॒ नवा॑वसान॒मुपास्मि॒ञ्छ्वो य॒क्ष्यमा॑णे दे॒वता॑ वसन्ति॒ य ए॒वं वि॒द्वान॒ग्निमु॑पस्तृ॒णाति॒ यज॑मानेन ग्रा॒म्याश्च॑ प॒शवो॑ऽव॒रुध्या॑ आर॒ण्याश्चेत्या॑हु॒र्यद्ग्रा॒म्यानु॑प॒वस॑ति॒ तेन॑ ग्रा॒म्यानव॑ रुन्धे॒ यदा॑र॒ण्यस्या॒श्ञाति॒ तेना॑र॒ण्यान् यदनाश्वानुप॒वसेत् पितृदेव॒त्यः॑ स्यादार॒ण्यस्याश्ञातीन्द्रि॒यं [23]
1.6.7.4
वा आ॑र॒ण्यमि॑न्द्रि॒यमे॒वाऽऽत्मन् ध॑त्ते॒ यदनाश्वानुप॒वसे॒त् क्षोधु॑कः स्या॒द्यद॑श्ञी॒याद्रु॒द्रोऽस्य प॒शून॒भिम॑न्येता॒पोऽश्ञाति॒ तन्नेवा॑शि॒तं नेवान॑शितं॒ न क्षोधु॑को॒ भव॑ति॒ नास्य॑ रु॒द्रः प॒शून॒भि म॑न्यते॒ वज्रो॒ वै य॒ज्ञः क्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यदनाश्वानुप॒वस॑ति॒ वज्रे॑णै॒व सा॒क्षात्क्षुधं॒ भ्रातृ॑व्य हन्ति ।। [24]
1.6.8.0
(वै मनः॒ स्फ्य इति॑ युन॒क्त्वेका॑दश च) ।। 8 ।।
1.6.8.1
यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ नास्ये॒ष्टाय॒ श्रद्द॑धते॒ऽपः प्र ण॑यति श्र॒द्धा वा आपः॑ श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजत उ॒भयेऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते॒ तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑न्नेद॒न्त्यति॒ वाचं॒ मनो॒ वावैता नाति॑ नेद॒न्तीति॒ मन॑सा॒ प्र ण॑यती॒यं वै मनः॑ [25]
1.6.8.2
अ॒नयै॒वैनाः॒ प्र ण॑य॒त्यस्क॑न्नहविर्भवति॒ य ए॒वं वेद॑ यज्ञायु॒धानि॒ संभ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तत्संभ॑रति॒ यदेक॑मेक सं॒भरेत् पितृदेव॒त्या॑नि स्यु॒र्यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ संभ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पं क॑रो॒त्यथो॑ मिथु॒नमे॒व यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तोऽस्य य॒ज्ञः क॑ल्पते॒ स्फ्यः [26]
1.6.8.3
च॒ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च॒ शूर्पं॑ च कृष्णाजि॒नं च॒ शम्या॑ चो॒लूख॑लं च॒ मुस॑लं च दृ॒षच्चोप॑ला चै॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तोऽस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्तेऽस्य दे॒वा ह॒व्य ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्नि होता॑रमि॒ह त हु॑व॒ इति॑ [27]
1.6.8.4
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्तेऽस्य दे॒वा ह॒व्यमे॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते॒ तदु॑दि॒त्वा वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्या॒ अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत॒ मन॑सै॒व तद्य॒ज्ञं त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय॒ यो वै य॒ज्ञं योग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॒ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।। [28]
1.6.9.0
(उ॒क्थ्ये॑नोपा॒प्नोत्य॑गच्छतां॒ यः पु॑रो॒डाशं॑ च चत्वारि॒॒शच्च॑) ।। 9 ।।
1.6.9.1
प्र॒जाप॑तिर्य॒ज्ञान॑सृजताग्निहो॒त्रं चाग्निष्टो॒मं च॑ पौर्णमा॒सीं चो॒क्थ्यं॑ चामावा॒स्यां चातिरा॒त्रं च॒ तानुद॑मिमीत॒ याव॑दग्निहो॒त्रमासी॒त् तावा॑नग्निष्टो॒मो याव॑ती पौर्णमा॒सी तावा॑नु॒क्थ्यो॑ याव॑त्यमावा॒स्या॑ तावा॑नतिरा॒त्रो य ए॒वं वि॒द्वान॑ग्निहो॒त्रं जु॒होति॒ याव॑दग्निष्टो॒मेनो॑पा॒प्नोति॒ ताव॒दुपाऽऽप्नोति॒ य ए॒वं वि॒द्वान् पौर्णमा॒सीं यज॑ते॒ याव॑दु॒क्थ्ये॑नोपा॒प्नोति॑ [29]
1.6.9.2
ताव॒दुपाऽऽप्नोति॒ य ए॒वं वि॒द्वान॑मावा॒स्यां यज॑ते॒ याव॑दतिरा॒त्रेणो॑पा॒प्नोति॒ ताव॒दुपाऽऽप्नोति परमे॒ष्ठिनो॒ वा ए॒ष य॒ज्ञोऽग्र॑ आसी॒त् तेन॒ स प॑र॒मां काष्ठा॑मगच्छ॒त् तेन॑ प्र॒जाप॑तिं नि॒रवा॑सायय॒त् तेन॑ प्र॒जाप॑तिः पर॒मां काष्ठा॑मगच्छ॒त् तेनेन्द्रं॑ नि॒रवा॑सायय॒त् तेनेन्द्रः॑ पर॒मां काष्ठा॑मगच्छ॒त् तेना॒ग्नीषोमौ॑ नि॒रवा॑सायय॒त् तेना॒ग्नीषोमौ॑ पर॒मां काष्ठा॑मगच्छतां॒ यः [30]
1.6.9.3
ए॒वं वि॒द्वान् द॑र््शपूर्णमा॒सौ यज॑ते पर॒मामे॒व काष्ठां गच्छति॒ यो वै प्रजा॑तेन य॒ज्ञेन॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ द्वाद॑श॒ मासाः संवत्स॒रो द्वाद॑श द्व॒न्द्वानि॑ दर््शपूर्णमा॒सयो॒स्तानि॑ सं॒पाद्या॒नीत्या॑हुर्व॒त्सं चो॑पावसृ॒जत्यु॒खां चाधि॑ श्रय॒त्यव॑ च॒ हन्ति॑ दृ॒षदौ॑ च स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप॑ दधाति पुरो॒डाशं॑ च [31]
1.6.9.4
अ॒धि॒श्रय॒त्याज्यं॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदिं॑ च परिगृ॒ह्णाति॒ पत्नीं च॒ सं न॑ह्यति॒ प्रोक्ष॑णीश्चाऽऽसा॒दय॒त्याज्यं॑ चै॒तानि॒ वै द्वाद॑श द्व॒न्द्वानि॑ दर््शपूर्णमा॒सयो॒स्तानि॒ य ए॒व सं॒पाद्य॒ यज॑ते॒ प्रजा॑तेनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।। [32]
1.6.10.0
(तेनै॒व ब्रह्म॑ रा॒ष्ट्रमे॒वास्य॑ य॒ज्ञस्य॑ प्राजाप॒त्य षट््त्रि॑शच्च) ।। 10 ।।
1.6.10.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयास॒मित्या॑ह ध्रु॒वाने॒वैनान् कुरुत उ॒ग्रोऽस्यु॒ग्रो॑ऽह स॑जा॒तेषु॑ भूयास॒मित्या॒हाप्र॑तिवादिन ए॒वैनान्कुरुतेऽभि॒भूर॑स्यभि॒भूर॒ह स॑जा॒तेषु॑ भूयास॒मित्या॑ह॒ य ए॒वैनं॑ प्रत्यु॒त्पिपी॑ते॒ तमुपास्यते यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॒नेत्या॑है॒ष वा अ॒ग्नेर्योग॒स्तेन॑ [33]
1.6.10.2
ए॒वैनं॑ युनक्ति य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्॒ यन्मे॑ अग्ने अ॒स्य य॒ज्ञस्य॒ रिष्या॒दित्या॑ह य॒ज्ञस्यै॒व तत्समृ॑द्धेन॒ यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒ज्ञस्य॒ व्यृ॑द्धेन॒ भ्रातृ॑व्या॒न् परा॑ भावयत्यग्निहो॒त्रमे॒ताभि॒र्व्याहृ॑तीभि॒रुप॑ सादयेद्यज्ञमु॒खं वा अ॑ग्निहो॒त्रं ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ [34]
1.6.10.3
कु॒रु॒ते॒ सं॒व॒त्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वोप॑सादये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रं परि॑गृह्णाति दर््शपूर्णमा॒सौ चा॑तुर्मा॒स्यान्या॒लभ॑मान ए॒ताभि॒र्व्याहृ॑तीभिर्् ह॒वीष्यासा॑दयेद्यज्ञमु॒खं वै द॑र््शपूर्णमा॒सौ चा॑तुर्मा॒स्यानि॒ ब्रह्मै॒ता व्याहृ॑तयो यज्ञमु॒ख ए॒व ब्रह्म॑ कुरुते संवत्स॒रे प॒र्याग॑त ए॒ताभि॑रे॒वासा॑दये॒द् ब्रह्म॑णै॒वोभ॒यतः॑ संवत्स॒रं परि॑गृह्णाति॒ यद्वै य॒ज्ञस्य॒ साम्ना क्रि॒यते॑ रा॒ष्ट्रं [35]
1.6.10.4
य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यदृ॒चा विशं॑ य॒ज्ञस्या॒ऽऽशीर्ग॑च्छ॒त्यथ॑ ब्राह्म॒णो॑ऽना॒शीर्के॑ण य॒ज्ञेन॑ यजते सामिधे॒नीर॑नुव॒क्ष्यन्ने॒ता व्याहृ॑तीः पु॒रस्ताद्दध्या॒द् ब्रह्मै॒व प्र॑ति॒पदं॑ कुरुते॒ तथा ब्राह्म॒णः साशीर्केण य॒ज्ञेन॑ यजते॒ यं का॒मये॑त॒ यज॑मानं॒ भ्रातृ॑व्यमस्य य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तस्यै॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑यां दध्याद् भ्रातृव्यदेव॒त्या॑ वै पु॑रोऽनुवा॒क्या भ्रातृ॑व्यमे॒वास्य॑ य॒ज्ञस्य॑ [36]
1.6.10.5
आ॒शीर्ग॑च्छति॒ यान् का॒मये॑त॒ यज॑मानान्थ्स॒माव॑त्येनान् य॒ज्ञस्या॒ऽऽशीर्ग॑च्छे॒दिति॒ तेषा॑मे॒ता व्याहृ॑तीः पुरोऽनुवा॒क्या॑या अर्ध॒र्च एकां दध्याद्या॒ज्या॑यै पु॒रस्ता॒देकां या॒ज्या॑या अर्ध॒र्च एकां॒ तथै॑नान्थ्स॒माव॑ती य॒ज्ञस्या॒ऽऽशीर्ग॑च्छति॒ यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं॒ वर््ष॑त्ये॒वं य॒ज्ञो यज॑मानाय वर््षति॒ स्थल॑योद॒कं प॑रिगृ॒ह्णन्त्या॒शिषा॑ य॒ज्ञं यज॑मानः॒ परि॑गृह्णाति॒ मनो॑ऽसि प्राजाप॒त्यं [37]
1.6.10.6
मन॑सा मा भू॒तेनाऽऽवि॒शेत्या॑ह॒ मनो॒ वै प्रा॑जाप॒त्यं प्रा॑जाप॒त्यो य॒ज्ञो मन॑ ए॒व य॒ज्ञमा॒त्मन् ध॑त्ते॒ वाग॑स्यै॒न्द्री स॑पत्न॒क्षय॑णी वा॒चा मेन्द्रि॒येणाऽऽवि॒शेत्या॑है॒न्द्री वै वाग्वाच॑मे॒वैन्द्रीमा॒त्मन् ध॑त्ते ।। [38]
1.6.11.0
(प्र॒ति॒ष्ठाम॑ह्व॒दस्तु॑ वि॒द्युतं॑ वस॒न्तमे॒वेन्द्र॑स्या॒ऽष्टात्रि॑शच्च) ।। 11 ।।
1.6.11.1
यो वै स॑प्तद॒शं प्र॒जाप॑तिं य॒ज्ञम॒न्वाय॑त्तं॒ वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्र॑शत॒ आ श्रा॑व॒येति॒ चतु॑रक्षर॒मस्तु॒ श्रौष॒डिति॒ चतु॑रक्षरं॒ यजेति॒ द्व्य॑क्षरं॒ ये यजा॑मह॒ इति॒ पञ्चाक्षरं द्व्यक्ष॒रो व॑षट्का॒र ए॒ष वै स॑प्तद॒शः प्र॒जाप॑तिर्य॒ज्ञम॒न्वाय॑त्तो॒ य ए॒वं वेद॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति॒ न य॒ज्ञाद् भ्र॑शते॒ यो वै य॒ज्ञस्य॒ प्राय॑णं प्रति॒ष्ठाम् [39]
1.6.11.2
उ॒दय॑नं॒ वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒॒स्थां ग॑च्छ॒त्या श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒र ए॒तद्वै य॒ज्ञस्य॒ प्राय॑णमे॒षा प्र॑ति॒ष्ठैतदु॒दय॑नं॒ य ए॒वं वेद॒ प्रति॑ष्ठिते॒नारि॑ष्टेन य॒ज्ञेन॑ स॒॒स्थां ग॑च्छति॒ यो वै सू॒नृता॑यै॒ दोहं॒ वेद॑ दु॒ह ए॒वैनां य॒ज्ञो वै सू॒नृताऽऽश्रा॑व॒येत्यैवैना॑मह्व॒दस्तु॑ [40]
1.6.11.3
श्रौष॒डित्यु॒पावास्रा॒ग्यजेत्युद॑नैषी॒द्ये यजा॑मह॒ इत्युपा॑सदद्वषट्का॒रेण॑ दोग्ध्ये॒ष वै सू॒नृता॑यै॒ दोहो॒ य ए॒वं वेद॑ दु॒ह ए॒वैनां दे॒वा वै स॒त्रमा॑सत॒ तेषां॒ दिशो॑ऽदस्य॒न्त ए॒तामा॒र्द्रां प॒ङ्क्तिम॑पश्य॒न्ना श्रा॑व॒येति॑ पुरोवा॒तम॑जनय॒न्नस्तु॒ श्रौष॒डित्य॒ब्भ्र सम॑प्लावय॒न्॒ यजेति॑ वि॒द्युतम् [41]
1.6.11.4
अ॒ज॒न॒य॒न्॒ ये यजा॑मह॒ इति॒ प्राव॑र््षयन्न॒भ्य॑स्तनयन् वषट्का॒रेण॒ ततो॒ वै तेभ्यो॒ दिशः॒ प्राप्या॑यन्त॒ य ए॒वं वेद॒ प्रास्मै॒ दिशः॑ प्यायन्ते प्र॒जाप॑तिं त्वो॒वेद॑ प्र॒जाप॑तिस्त्वंवेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्यः॑ प्र॒जाप॑ति॒रा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ पुण्यो॑ भवति वस॒न्तम् [42]
1.6.11.5
ऋ॒तू॒नां प्री॑णा॒मीत्या॑ह॒र्तवो॒ वै प्र॑या॒जा ऋ॒तूने॒व प्री॑णाति॒ तेऽस्मै प्री॒ता य॑थापू॒र्वं क॑ल्पन्ते॒ कल्प॑न्तेऽस्मा ऋ॒तवो॒ य ए॒वं वेदा॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॒ चक्षु॑ष्मान् भूयास॒मित्या॑हा॒ग्नीषोमाभ्यां॒ वै य॒ज्ञश्चक्षु॑ष्मा॒न् ताभ्या॑मे॒व चक्षु॑रा॒त्मन् ध॑त्ते॒ऽग्नेर॒हं दे॑वय॒ज्ययान्ना॒दो भू॑यास॒मित्या॑हा॒ग्निर्वै दे॒वाना॑मन्ना॒दस्तेनै॒व [43]
1.6.11.6
अ॒न्नाद्य॑मा॒त्मन् ध॑त्ते॒ दब्धि॑र॒स्यद॑ब्धो भूयासम॒मुं द॑भेय॒मित्या॑है॒तया॒ वै दब्ध्या॑ दे॒वा असु॑रानदभ्नुव॒न् तयै॒व भ्रातृ॑व्यं दभ्नोत्य॒ग्नीषोम॑योर॒हं दे॑वय॒ज्यया॑ वृत्र॒हा भू॑यास॒मित्या॑हा॒ग्नीषोमाभ्यां॒ वा इन्द्रो॑ वृ॒त्रम॑ह॒न् ताभ्या॑मे॒व भ्रातृ॑व्य स्तृणुत इन्द्राग्नि॒योर॒हं दे॑वय॒ज्ययेन्द्रिया॒व्य॑न्ना॒दो भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑वान्ना॒दो भ॑व॒तीन्द्र॑स्य [44]
1.6.11.7
अ॒हं दे॑वय॒ज्ययेन्द्रिया॒वी भू॑यास॒मित्या॑हेन्द्रिया॒व्ये॑व भ॑वति महे॒न्द्रस्या॒हं दे॑वय॒ज्यया॑ जे॒मानं॑ महि॒मानं॑ गमेय॒मित्या॑ह जे॒मान॑मे॒व म॑हि॒मानं॑ गच्छत्य॒ग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हायु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति ।। 45 ।।
1.6.12.0
(वृ॒त्र॒हत्येऽनु॑ गाय॒त्रिणोऽध्व॒राणां परा॒वतो॒ऽस्याम॒ष्टाच॑त्वारिशच्च) ।। 12 ।।
1.6.12.1
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जनेभ्यः । अ॒स्माक॑मस्तु॒ केव॑लः ।। इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।। इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ।। अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॑ [46]
1.6.12.2
क्ष॒त्त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये ।। आ यस्मिन्थ्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र््ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ।। आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्य॑ रोहयो दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे॒ गिरः॑ ।। इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत ।। गाय॑न्ति त्वा गाय॒त्रिणः॑ [47]
1.6.12.3
अर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद्व॒॒शमि॑व येमिरे ।। अ॒॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः ।। वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ।। प्र स॒म्राजं॑ प्रथ॒मम॑ध्व॒राणाम् [48]
1.6.12.4
अ॒॒हो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पां नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ ।। वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दं तमीं कृधि॒ यो अ॒स्मा अ॑भि॒दास॑ति ।। इन्द्र॑ क्ष॒त्त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर््षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ।। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ [49]
1.6.12.5
आ ज॑गामा॒ पर॑स्याः । सृ॒क स॒॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रून् ताढि॒ वि मृधो॑ नुदस्व ।। वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दास॑तः ।। त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒॒ हवे॑हवे सु॒हव॒॒ शूर॒मिन्द्रम् । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्र॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।। मा ते॑ अ॒स्याम् [50]
1.6.12.6
स॒ह॒सा॒व॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ।। अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्तम् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ।। वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ।। [51]
1.7.1.0
(वि॒द्वान्ध्या॑ये॒ द्यं प्रा॒श्ञन्ति॒ यां वै म॒ एका॒न्नवि॑श॒तिश्च॑) ।। 1 ।।
1.7.1.1
तैत्तिरीयसंहितायां प्रथमकाण्डे सप्तमप्रश्नप्रारम्भः । हरिः ओम् । पा॒क॒य॒ज्ञं वा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः सैषान्त॒रा प्र॑याजानूया॒जान् यज॑मानस्य लो॒केऽव॑हिता॒ तामाह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर््षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञं वै दे॒वा अदु॑ह्रन् य॒ज्ञोऽसु॑रा अदुह॒त् तेऽसु॑रा य॒ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒ यो वै य॒ज्ञस्य॒ दोहं॑ वि॒द्वान् [1]
1.7.1.2
यज॒तेऽप्य॒न्यं यज॑मानं दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैनं॑ दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर््हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर््हि॒ यज॑मानो॒ होता॑र॒मीख्ष॑माणो वा॒युं मन॑सा ध्यायेत् [2]
1.7.1.3
मा॒त्रे व॒थ्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गं लो॒कमा॑यन् पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒त्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीचीं दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यं का॒मये॑ताप॒शुः स्या॒दिति॒ परा॑चीं॒ तस्येडा॒मुप॑ह्वयेताप॒शुरे॒व भ॑वति॒ यं [3]
1.7.1.4
का॒मये॑त पशु॒मान्थ्स्या॒दिति॑ प्र॒तीचीं॒ तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ह्वयेत॒ य इडा॑मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतूर्तिर्म॒घोनीत्या॒हेडा॑मे॒वोप॒हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [4]
1.7.1.5
सा॒मि मार्जयन्त ए॒तत् प्रति॒ वा असु॑राणां य॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒र्बृह॒स्पति॑स्तनुतामि॒मं न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञ संद॑धाति॒ विच्छि॑न्नं य॒ज्ञ समि॒मं द॑धा॒त्वित्या॑ह॒ संत॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह सं॒तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ यां वै [5]
1.7.1.6
य॒ज्ञे दक्षि॑णां॒ ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ संक्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तं कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तं कु॑रुत आ॒त्मन् प॒शून् र॑मयते॒ दद॑तो मे॒ मा क्षा॒यीत्या॒हाक्षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति ।। [6]
1.7.2.0
(गौर्वा अ॑स्यै॒ तत् प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑ विश॒तिश्च॑) ।। 2 ।।
1.7.2.1
सश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यत्स॒त्रिणा॒॒ होताऽभूः॒ कामिडा॒मुपाह्वथा॒ इति॒ तामुपाह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑रं॒ वा अ॑स्यै॒ तदुपाह्वथा॒ इति॑ होवाच॒ गौर्वै [7]
1.7.2.2
अ॒स्यै॒ शरी॑रं॒ गां वाव तौ तत्पर्य॑वदतां॒ या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्यान्॑ यां पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन् य ए॒वं वेद॑ पशु॒मान् भ॑व॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्नं॒ वा अ॑स्यै॒ तत् [8]
1.7.2.3
उपाह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वं वेदान्ना॒दो भ॑व॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ प्रति॒ष्ठां वा अ॑स्यै॒ तदुपाह्वथा॒ इति॑ होवाचे॒यं वा अ॑स्यै प्रति॒ष्ठा [9]
1.7.2.4
इ॒यं वै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑गृह्णाति॒ प्रत्या॒भव॑न्तीर्गृह्णाति॒ य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपाह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपाह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तं प्र॒जाः सं॒जीव॑न्तीः पिबन्ति॒ य ए॒वं वेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति ।। [10]
1.7.3.0
(अ॒न्वा॒हा॒र्ये॑ण प्र॒जाप॑तेरसि॒ ह्य॑मुष्मि॑ल्लोँ॒के पञ्च॑दश च) ।। 3 ।।
1.7.3.1
प॒रोक्षं॒ वा अ॒न्ये दे॒वा इ॒ज्यन्ते प्र॒त्यक्ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒ यद् ब्राह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रं यद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑ण [11]
1.7.3.2
अ॒न्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒त् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑मभ॑क्तमपश्य॒त् तमा॒त्मन्न॑धत्त॒ स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑तिमृध्नो॒त्यप॑रिमितो नि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑तेः [12]
1.7.3.3
आप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं वि॒दुषोऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसि [13]
1.7.3.4
इत्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्तेऽक्षि॑तो॒ऽस्यक्षि॑त्यै त्वा॒ मा मे क्षेष्ठा अ॒मुत्रा॒मुष्मि॑ल्लोँ॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑ल्लोँ॒केऽन्न॑मि॒तः प्र॑दान॒॒ ह्य॑मुष्मि॑ल्लोँ॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भिमृ॒शत्यक्षि॑तिमे॒वैन॑द्गमयति॒ नास्या॒मुष्मि॑ल्लोँ॒केऽन्नं॑ क्षीयते ।। [14]
1.7.4.0
(द॒र््॒श॒पू॒र्ण॒मा॒सयो॑रुभ॒यतो॑ देवा॒श्वाः सु॒रेताः प्र॒जाप॑तिर्मिथु॒नेनाऽऽप्नोत्य॒ष्टौ च॑) ।। 4 ।।
1.7.4.1
ब॒र््॒हिषो॒ऽहं दे॑वय॒ज्यया प्र॒जावान् भूयास॒मित्या॑ह ब॒र््॒हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒मित्या॑ह॒ नरा॒शसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्थ्सृ॑जते॒ऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहं दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर््शपूर्णमा॒सयोः [15]
1.7.4.2
र्वै दे॒वा उज्जि॑ति॒मनूद॑जयन् दर््शपूर्णमा॒साभ्या॒मसु॑रा॒नपा॑नुदन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मित्याह दर््शपूर्णमा॒सयो॑रे॒व दे॒वता॑नां॒ यज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर््शपूर्णमा॒साभ्यां॒ भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्यां॒ व्यू॑ह॒त्यन्नं॒ वै वाजोऽन्न॑मे॒वाव॑रुन्धे॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यतः॑ [16]
1.7.4.3
ए॒व य॒ज्ञं दु॑हे पु॒रस्ताच्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर््हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर््हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञं दु॑हे पु॒रस्ताच्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वाः [17]
1.7.4.4
यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मान सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैनं॒ वि मु॑ञ्चति॒ विष्णोः शं॒योर॒हं दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सु॒रेताः [18]
1.7.4.5
रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒ त्वष्टु॑र॒हं दे॑वय॒ज्यया॑ पशू॒ना रू॒पं पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ रूप॒कृत्तेनै॒व प॑शू॒ना रू॒पमा॒त्मन् ध॑त्ते दे॒वानां॒ पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नं तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यास॒मित्या॑है॒तस्मा॒द्वै मि॑थु॒नात्प्र॒जाप॑तिर्मिथु॒नेन॑ [19]
1.7.4.6
प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्र जा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणां वि॒त्तं वेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑ वेद॒त्वं यद्य॒द् भ्रातृ॑व्यस्याभि॒ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒ सर्वं॑ वृङ्क्ते घृ॒तव॑न्तं कुला॒यिन॑ रा॒यस्पोष॑ सह॒स्रिणं॑ वे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्र स॒हस्रं॑ प॒शूनाप्नो॒त्याऽस्य॑ प्र॒जायां वा॒जी जा॑यते॒ य ए॒वं वेद॑ ।। [20]
1.7.5.0
(इत्ये॒तद॑वभृ॒थो दिशः॑ स॒प्त च॑) ।। 5 ।।
1.7.5.1
ध्रु॒वां वै रिच्य॑मानां य॒ज्ञोऽनु॑ रिच्यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा ध्रु॒वामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जा आ प्या॑यतां ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानां य॒ज्ञोऽन्वा प्या॑यते य॒ज्ञं यज॑मानो॒ यज॑मानं प्र॒जाः प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑ स्त्वा दधामि स॒ह यज॑माने॒नेति॑ [21]
1.7.5.2
आ॒हा॒यं वै प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैनं॑ दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गं प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒ वै य॒ज्ञो यावान्॑ यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गं प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ष्ठापयत्ये॒तद्वै सू॒यव॑स॒॒ सोद॑कं॒ यद्ब॒र््॒हिश्चाऽऽप॑श्चै॒तत् [22]
1.7.5.3
यज॑मानस्या॒ऽऽयत॑नं॒ यद्वेदि॒र्यत् पूर्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽयत॑ने सू॒यव॑स॒॒ सोद॑कं कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृतं॑ य॒ज्ञमे॒वामृत॑मा॒त्मन्ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑ यन्ति॒ प्राच्यां दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र््शपूर्णमा॒सयो॑रवभृ॒थः [23]
1.7.5.4
यान्ये॒वैनं॑ भू॒तानि॑ व्र॒तमु॑प॒यन्त॒मनूप॑यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नप- ज॒य्यम॒भ्य॑जय॒न्॒ यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमोऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दो॑भिरे॒वेमाल्लोँ॒कान् य॑थापू॒र्वम॒भि ज॑यति ।। [24]
1.7.6.0
(यः स मा॒शिषं॑ गृहपत॒ इत्या॑ह॒ यस्य॑ पु॒त्रो व्र॒तमे॒व खलु॒ वै चतु॑र्विशतिश्च) ।। 6 ।।
1.7.6.1
अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति सं॒दृश॑स्ते॒ मा छि॑त्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ मा वृ॒क्षीत्या॑ह यथाय॒जुरे॒वैतत् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते॒ प्र वा ए॒षोऽस्माल्लो॒काच्च्य॑वते॒ यः [25]
1.7.6.2
वि॒ष्णु॒क्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒माल्लोँ॒कान् भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्योऽस्यै दि॒व इती॒माने॒व लो॒कान्भ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सं [26]
1.7.6.3
ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽ- वृत॒मनु॑ प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हं प्र॒जया॒ सं मया प्र॒जेत्या॑हा॒ऽऽशिषम् [27]
1.7.6.4
ए॒वैतामा शास्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतद्वसु॑मान् य॒ज्ञो वसी॑यान् भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वैतामा शास्ते ब॒हु वै गार््ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्यां॒ गार््ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नी॒त आ॒त्मानं॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [28]
1.7.6.5
य॒था॒य॒जुरे॒वैतच्छ॒त हिमा॒ इत्या॑ह श॒तं त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैनं॑ करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रः [29]
1.7.6.6
जा॒तः स्यात् तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति॒ यो वै य॒ज्ञं प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र्वै कः प्र॒जाप॑तिनै॒वैनं॑ यु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रं वै व्र॒तमवि॑सृष्टं प्र॒दहोऽग्ने व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [30]
1.7.6.7
वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्॒ वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒ पुन॒राल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड्य आहि॑ताग्निः॒ सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्राह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द्गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञ इत्यव॑ स॒भा रु॒न्धे प्र स॒हस्रं॑ प॒शूनाप्नो॒त्यास्य॑ प्र॒जायां वा॒जी जा॑यते ।। [31]
1.7.7.0
(अ॒प्सु न्य॒ङ्कौ पञ्च॑दश च) ।। 7 ।।
1.7.7.1
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ।। इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् ।। वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।। अ॒प्सु [32]
1.7.7.2
अ॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ।। वा॒युर्वा त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तवि॑शतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ।। अपां नपादाशुहेम॒न्॒ य ऊ॒र्मिः क॒कुद्मा॒न् प्रतूर्तिर्वाज॒सात॑म॒स्तेना॒यं वाज॑ सेत् ।। विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमस्य॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वा॒न्तं वा॑ता॒ग्रमनु॑ सं॒चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावान्पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु ।। [33]
1.7.8.0
(स्क॒भ्नी॒त॒ यु॒य॒व॒न्पि॒तरा॒ द्विच॑त्वारिशच्च) ।। 8 ।।
1.7.8.1
दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेषं दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर््षि॑ष्ठं॒ नाक॑ रुहेय॒मिन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् । अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वान्त्स॒मत्सु॑ वाजय ।। अर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाजं॑ धावत म॒रुतां प्रस॒वे ज॑यत॒ वि योज॑ना मिमीध्व॒मध्व॑नः स्कभ्नीत [34]
1.7.8.2
काष्ठां गच्छत॒ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः ।। ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनः॑ ।। मि॒तद्र॑वः सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ । म॒हो ये रत्न॑ समि॒थेषु॑ जभ्रि॒रे शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु ।। दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒॒ रक्षा॑सि॒ सनेम्य॒स्मद्यु॑यवन्न् [35]
1.7.8.3
अमी॑वाः ।। ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवीत्वत् प॒थामङ्का॒॒स्यन्वा॒पनी॑फणत् ।। उ॒त स्मास्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण्णः॑ स॒होर्जा तरि॑त्रतः ।। आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मा॑ गन्तां पि॒तरा [36]
1.7.8.4
मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ।। वाजि॑नो वाजजितो॒ वाज॑ सरि॒ष्यन्तो॒ वाजं॑ जे॒ष्यन्तो॒ बृह॒स्पतेर्भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाज॑ ससृ॒वासो॒ वाजं॑ जिगि॒वासो॒ बृह॒स्पतेर्भा॒गे नि मृ॑ढ्वमि॒यं वः॒ सा स॒त्या सं॒धाऽभू॒द्यामिन्द्रे॑ण स॒मध॑ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्रं॒ वाजं॒ विमु॑च्यध्वम् ।। [37]
1.7.9.0
(अ॒पा॒नो वाजा॑य॒ नव॑ च) ।। 9 ।।
1.7.9.1
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हं ना॑वु॒भयोः॒ सुवो॑ रोक्ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च । आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नः [38]
1.7.9.2
य॒ज्ञेन॑ कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पता॒॒ सुव॑र्दे॒वा अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया॒ सं मया प्र॒जा सम॒ह रा॒यस्पोषे॑ण॒ सं मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि ।। [39]
1.7.10.0
(र॒यि स॑वि॒तार॒॒ षट््त्रि॑शच्च) ।। 10 ।।
1.7.10.1
वाज॑स्ये॒मं प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोम॒॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य रा॒ष्ट्रे जाग्रियाम पु॒रोहि॑ताः ।। वाज॑स्ये॒दं प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । स वि॒राजं॒ पर्ये॑ति प्रजा॒नन् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ।। वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अदि॑त्सन्तं दापयतु प्रजा॒नन् र॒यिं [40]
1.7.10.2
च॒ नः॒ सर्व॑वीरां॒ नि य॑च्छतु ।। अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ।। प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ । प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग्दे॒वी द॑दातु नः ।। अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒॒ सर॑स्वती सवि॒तारम् [41]
1.7.10.3
च॒ वा॒जिनम् ।। सोम॒॒ राजा॑नं॒ वरु॑णम॒ग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पतिम् ।। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पतेस्त्वा॒ साम्राज्येना॒भिषि॑ञ्चामि ।। [42]
1.7.11.0
(अ॒ज॒य॒त् षट््च॑त्वारिशच्च) ।। 11 ।।
1.7.11.1
अ॒ग्निरेकाक्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयतां॒ विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्लोँ॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जयत् पू॒षा पञ्चाक्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दा॒॒ शक्व॑री॒मुद॑जय॒न् बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवाक्षरेण त्रि॒वृत॒॒ स्तोम॒मुद॑जयत् [43]
1.7.11.2
वरु॑णो॒ दशाक्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द् विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शस्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒श स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒श स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒श स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒श स्तोम॒मुद॑जयत् ।। [44]
1.7.12.0
(कोश॑स्त॒नुवां॒ त्रयो॑दश च) ।। 12 ।।
1.7.12.1
उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रु॒षदं॑ भुवन॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यप्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षदं॑ त्वाऽन्तरिक्ष॒सदं॑ नाक॒सद॒मिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। ये ग्रहाः पञ्चज॒नीना॒ येषां ति॒स्रः प॑रम॒जाः । दैव्यः॒ कोशः॑ [45]
1.7.12.2
समु॑ब्जितः । तेषां॒ विशि॑प्रियाणा॒मिष॒मूर्ज॒॒ सम॑ग्रभीमे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। अ॒पा रस॒मुद्व॑यस॒॒ सूर्य॑रश्मि स॒माभृ॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।। अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्रत्युदैद्ध॒रुणो॒ मध्वो॒ अग्र॒॒ स्वायां॒ यत्त॒नुवां त॒नूमैर॑यत । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ।। [46]
1.7.13.0
(ज॒रसा॒ मा ते॑ हर्यश्व सु॒वीर्य॒स्याध्येकं॑ च) ।। 13 ।।
1.7.13.1
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः । अन्विन्द्र॒॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ।। अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये । अनु॒ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये ।। इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम् । न ह्य॒स्या अप॒रं च॒न ज॒रसा [47]
1.7.13.2
मर॑ते॒ पतिः॑ ।। नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेर् ऋ॒ते । यस्ये॒दमप्य॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति ।। यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ।। आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत् स॒मर॑न्त॒ सेनाः । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते [48]
1.7.13.3
मनो॑ विष्व॒द्रिय॒ग्विचा॑रीत् ।। मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते । नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑ ।। आ तू भ॑र॒ माकि॑रे॒तत् परि॑ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत् ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व [49]
1.7.13.4
प्र य॑न्धि ।। प्र॒दा॒तार॑ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ।। प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा । अ॒स्मिन् य॒ज्ञे ब॒र््हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शं योः ।। इन्द्रः॑ सु॒त्रामा॒ स्ववा॒॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य [50]
1.7.13.5
पत॑यः स्याम ।। तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववा॒॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ।। रे॒वतीर्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ।। प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत । अ॒भीके॑ चिदु लोक॒कृत् स॒ङ्गे स॒मत्सु॑ वृत्र॒हा । अ॒स्माकं॑ बोधि चोदि॒ता नभ॑न्तामन्य॒केषाम् । ज्या॒का अधि॒ धन्व॑सु ।। [51]
1.8.1.0
(अ॒ग्नी॒षो॒मीयं॒ चतु॑स्त्रिशच्च) ।। 1 ।।
1.8.1.1
अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति धे॒नुर्दख्षि॑णा॒ ये प्र॒त्यञ्चः॒ शम्या॑या अव॒शीय॑न्ते॒ तन्नैर्॑ऋ॒तमेक॑कपालं कृ॒ष्णं वासः॑ कृ॒ष्णतू॑षं॒ दख्षि॑णा॒ वीहि॒ स्वाहाऽऽहु॑तिं जुषा॒ण ए॒ष ते॑ निर््ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममह॑सः॒ स्वाहा॒ नमो॒ य इ॒दं च॒कारा॑ऽऽदि॒त्यं च॒रुं निर्व॑पति॒ वरो॒ दख्षि॑णाऽऽग्नावैष्ण॒वमेका॑दशकपालं वाम॒नो व॒ही दख्षि॑णाऽग्नीषो॒मीयम् [1]
1.8.1.2
एका॑दशकपाल॒॒ हिर॑ण्यं॒ दख्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो व॒ही दख्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालमै॒न्द्रं दध्यृ॑ष॒भो व॒ही दख्षि॑णैन्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुं प्र॑थम॒जो व॒त्सो दख्षि॑णा सौ॒म्य श्या॑मा॒कं च॒रुं वासो॒ दख्षि॑णा॒ सर॑स्वत्यै च॒रु सर॑स्वते च॒रुं मि॑थु॒नौ गावौ॒ दख्षि॑णा ।। [2]
1.8.2.0
(आ॒ग्ने॒यम॒ष्टाद॑श) ।। 2 ।।
1.8.2.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपाल सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुं मा॑रु॒त स॒प्तक॑पालं वैश्वदे॒वीमा॒मिख्षां द्यावापृथि॒व्य॑मेक॑कपालम् ।। [3]
1.8.3.0
(व॒यं यद् वि॑श॒तिश्च॑) ।। 3 ।।
1.8.3.1
ऐ॒न्द्रा॒ग्नमेका॑दशकपालं मारु॒तीमा॒मिख्षां वारु॒णीमा॒मिख्षां का॒यमेक॑कपालं प्रघा॒स्यान्॑ हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः कर॒म्भेण॑ स॒जोष॑सः ।। मो षू ण॑ इन्द्र पृ॒थ्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या । ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।। यद् ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा ।। अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑योभु॒वा ।। दे॒वेभ्यः॒ कर्म॑ कृ॒त्वाऽस्तं॒ प्रेत॑ सुदानवः ।। [4]
1.8.4.0
(ह॒रा॒ नि॒हारं॑ त्रि॒॒शच्च॑) ।। 4 ।।
1.8.4.1
अ॒ग्नयेऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति सा॒क सूर्ये॑णोद्य॒ता म॒रुद्भ्यः॑ सान्तप॒नेभ्यो॑ म॒ध्यंदि॑ने च॒रुं म॒रुद्भ्यो॑ गृहमे॒धिभ्यः॒ सर्वा॑सां दु॒ग्धे सा॒यं च॒रुं पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपूर्णा॒ पुन॒राप॑त । व॒स्नेव॒ वि क्री॑णावहा॒ इष॒मूर्ज॑ शतक्रतो ।। दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधे । नि॒हार॒मिन्नि मे॑ हरा नि॒हारम् [5]
1.8.4.2
नि ह॑रामि ते ।। म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ पुरो॒डाश॑ स॒प्तक॑पालं॒ निर्व॑पति सा॒क सूर्ये॑णोद्य॒ताग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपाल सारस्व॒तं च॒रुं पौ॒ष्णं च॒रुमैन्द्रा॒ग्नमेका॑दशकपालमै॒न्द्रं च॒रुं वैश्वकर्म॒णमेक॑कपालम् ।। [6]
1.8.5.0
(हरी॒ मन्म॑भि॒रा चतु॑श्चत्वारिशच्च) ।। 5 ।।
1.8.5.1
सोमा॑य पितृ॒मते॑ पुरो॒डाश॒॒ षट्क॑पालं॒ निर्व॑पति पि॒तृभ्यो॑ बर््हि॒षद्भ्यो॑ धा॒नाः पि॒तृभ्योऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थमे॒तत् ते॑ तत॒ ये च॒ त्वामन्वे॒तत् ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गं म॑न्दध्व सुसं॒दृशं॑ त्वा व॒यं मघ॑वन् मन्दिषी॒महि॑ ।। प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑सि॒ वशा॒॒ अनु॑ ।। योजा॒ न्वि॑न्द्र ते॒ हरी ।। [7]
1.8.5.2
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती ।। योजा॒ न्वि॑न्द्र ते॒ हरी ।। अख्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ।। परे॑त पितरः सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।। अथा॑ पि॒तॄन्थ्सु॑वि॒दत्रा॒॒ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ।। मनो॒ न्वा हु॑वामहे नाराश॒॒सेन॒ स्तोमे॑न पितृ॒णां च॒ मन्म॑भिः ।। आ [8]
1.8.5.3
न॒ ए॒तु॒ मनः॒ पुनः॒ क्रत्वे॒ दख्षा॑य जी॒वसे ।। ज्योक् च॒ सूर्यं॑ दृ॒शे ।। पुन॑र्नः पि॒तरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ ।। जी॒वं व्रात॑ सचेमहि ।। यद॒न्तरि॑ख्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिसि॒म ।। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार््ह॑पत्यः॒ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नसम् ।। [9]
1.8.6.0
(सुभे॑षजमिहि॒ त्रीणि॑ च) ।। 6 ।।
1.8.6.1
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्याः स्मस्तेभ्यः॒ कम॑करं पशू॒ना शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒ज सुभे॑षजम् [10]
1.8.6.2
यथाऽस॑ति ।। सु॒गं मे॒षाय॑ मे॒ष्या॑ अवाम्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् ।। यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑ नो व्यवसा॒ययात् ।। त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑ख्षीय॒ माऽमृतात् ।। ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।। [11]
1.8.7.0
(तेभ्यः॒ पञ्च॑चत्वारिशच्च) ।। 7 ।।
1.8.7.1
ऐ॒न्द्रा॒ग्नं द्वाद॑शकपालं वैश्वदे॒वं च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाशं॒ द्वाद॑शकपालं वाय॒व्यं॑ पयः॑ सौ॒र्यमेक॑कपालं द्वादशग॒व सीरं॒ दख्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति रौ॒द्रं गा॑वीधु॒कं च॒रुमै॒न्द्रं दधि॑ वारु॒णं य॑व॒मयं॑ च॒रुं व॒हिनी॑ धे॒नुर्दख्षि॑णा॒ ये दे॒वाः पु॑रः॒सदो॒ऽग्निनेत्रा दख्षिण॒सदो॑ य॒मनेत्राः पश्चा॒थ्सदः॑ सवि॒तृनेत्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रख्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ [12]
1.8.7.2
नम॒स्तेभ्यः॒ स्वाहा॒ समू॑ढ॒॒ रख्षः॒ संद॑ग्ध॒॒ रख्ष॑ इ॒दम॒ह रख्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रख्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रख्षो॒घ्ने स्वाहा प्रष्टिवा॒ही रथो॒ दख्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्यां पू॒ष्णो हस्ताभ्या॒॒ रख्ष॑सो व॒धं जु॑होमि ह॒त रख्षोऽव॑धिष्म॒ रख्षो॒ यद्वस्ते॒ तद्दख्षि॑णा ।। [13]
1.8.8.0
(निर॒ष्टौ च) ।। 8 ।।
1.8.8.1
धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑प॒त्यनु॑मत्यै च॒रु रा॒कायै॑ च॒रु सि॑नीवा॒ल्यै च॒रुं कु॒ह्वै॑ च॒रुं मि॑थु॒नौ गावौ॒ दख्षि॑णाऽऽग्नावैष्णव॒मेका॑दशकपालं॒ निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दशकपालं वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो व॒ही दख्षि॑णा ऽग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पतीन्द्रासो॒मीय॒मेका॑दशकपाल सौ॒म्यं च॒रुं ब॒भ्रुर्दख्षि॑णा सोमापौ॒ष्णं च॒रुं निर्व॑पत्यैन्द्रापौ॒ष्णं च॒रुं पौ॒ष्णं च॒रु श्या॒मो दख्षि॑णा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दख्षि॑णा वारु॒णं य॑व॒मयं॑ च॒रुमश्वो॒ दख्षि॑णा ।। [14]
1.8.9.0
(सा॒वि॒त्रं द्वाद॑शकपाल॒माश्व॑त्थे॒ त्रय॑स्त्रिशच्च) ।। 9 ।।
1.8.9.1
बा॒र््॒ह॒स्प॒त्यं च॒रुं निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दख्षि॑णै॒न्द्रमेका॑दशकपाल राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दख्षि॑णा ऽऽदि॒त्यं च॒रुं महि॑ष्यै गृ॒हे धे॒नुर्दख्षि॑णा नैऱ्ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां व्रीही॒णां न॒खनि॑र्भिन्नं कृ॒ष्णा कू॒टा दख्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पाल सेना॒न्यो॑ गृ॒हे हिर॑ण्यं॒ दख्षि॑णा वारु॒णं दश॑कपाल सू॒तस्य॑ गृ॒हे म॒हानि॑रष्टो॒ दख्षि॑णा मारु॒त स॒प्तक॑पालं ग्राम॒ण्यो॑ गृ॒हे पृश्ञि॒र्दख्षि॑णा सावि॒त्रं द्वाद॑शकपालं [15]
1.8.9.2
ख्ष॒त्तुर्गृ॒ह उ॑पध्व॒स्तो दख्षि॑णाऽऽश्वि॒नं द्वि॑कपा॒ल सं॑ग्रही॒तुर्गृ॒हे स॑वा॒त्यौ॑ दख्षि॑णा पौ॒ष्णं च॒रुं भा॑गदु॒घस्य॑ गृ॒हे श्या॒मो दख्षि॑णा रौ॒द्रं गा॑वीधु॒कं च॒रुम॑ख्षावा॒पस्य॑ गृ॒हे श॒बल॒ उद्वा॑रो॒ दख्षि॒णेन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ प्रति॒ निर्व॑प॒तीन्द्रा॑याहो॒मुचे॒ऽयं नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्यान्मैत्राबार््हस्प॒त्यं भ॑वति श्वे॒तायै श्वे॒तव॑त्सायै दु॒ग्धे स्व॑यंमू॒र्ते स्व॑यंमथि॒त आज्य॒ आश्व॑त्थे [16]
1.8.9.3
पात्रे॒ चतुः॑स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै क॒र्णाश्चाक॑र्णाश्च तण्डु॒लान् वि चि॑नुया॒द्ये क॒र्णाः स पय॑सि बार््हस्प॒त्यो येऽक॑र्णाः॒ स आज्ये॑ मै॒त्रः स्व॑यंकृ॒ता वेदि॑र्भवति स्वयंदि॒नं ब॒र््हिः स्व॑यंकृ॒त इ॒ध्मः सैव श्वे॒ता श्वे॒तव॑त्सा॒ दख्षि॑णा ।। [17]
1.8.10.0
(प॒शू॒नां व्राताः॒ पञ्च॑विशतिश्च) ।। 10 ।।
1.8.10.1
अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति कृ॒ष्णानां व्रीही॒णा सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कं च॒रु स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालमाशू॒नां व्री॑ही॒णा रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कं च॒रुं बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रं च॒रुमिन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑दशकपालं म॒हाव्री॑हीणां मि॒त्राय॑ स॒त्याया॒ऽऽम्बानां च॒रुं वरु॑णाय॒ धर्म॑पतये यव॒मयं॑ च॒रु स॑वि॒ता त्वा प्रस॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒॒ सोमो॒ वन॒स्पती॑ना रु॒द्रः प॑शू॒नां [18]
1.8.10.2
बृह॒स्पति॑र्वा॒चामिन्द्रो ज्ये॒ष्ठानां मि॒त्रः स॒त्यानां॒ वरु॑णो॒ धर्म॑पतीनां॒ ये दे॑वा देव॒सुवः॒ स्थ त इ॒ममा॑मुष्याय॒णम॑- नमि॒त्राय॑ सुवध्वं मह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजा॒ प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वां त॒नुवं॒ वरु॑णो अशिश्रे॒च्छुचेर्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माणं॑ न आन॒ड् विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि ।। [19]
1.8.11.0
(अत्येका॑दश च) ।। 11 ।।
1.8.11.1
अ॒र्थेतः॑ स्था॒ऽपां पति॑रसि॒ वृषास्यू॒र्मिर्वृ॑षसे॒नो॑ऽसि व्रज॒ख्षितः॑ स्थ म॒रुता॒मोजः॑ स्थ॒ सूर्य॑वर्चसः स्थ॒ सूर्य॑त्वचसः स्थ॒ मान्दाः स्थ॒ वाशाः स्थ॒ शक्व॑रीः स्थ विश्व॒भृतः॑ स्थ जन॒भृतः॑ स्था॒ऽग्नेस्ते॑ज॒स्याः स्था॒ऽपामोष॑धीना॒॒ रस॑स्स्था॒ऽपो दे॒वीर्मधु॑मतीरगृह्ण॒न्नूर्ज॑स्वती राज॒सूया॑य॒ चिता॑नाः । याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्॒ याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ।। रा॒ष्ट्र॒दाः स्थ॑ रा॒ष्ट्रं द॑त्त॒ स्वाहा॑ राष्ट्र॒दाः स्थ॑ रा॒ष्ट्रम॒मुष्मै॑ दत्त ।। [20]
1.8.12.0
(शिशु॒रिन्द्र॒स्यैक॑चत्वारिशच्च) ।। 12 ।।
1.8.12.1
देवी॑रापः॒ सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वं॒ महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑ क्ष॒त्रिया॑य॒ दध॑ती॒रनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि शु॒क्रा वः॑ शु॒क्रेणोत्पु॑नामि च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒ स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ।। स॒ध॒मादो द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः । प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पा शिशुः॑ [21]
1.8.12.2
मा॒तृत॑मास्व॒न्तः ।। ख्ष॒त्त्रस्योल्ब॑मसि ख्ष॒त्रस्य॒ योनि॑र॒स्यावि॑न्नो अ॒ग्निर्गृ॒हप॑ति॒रावि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑न्नः पू॒षा वि॒श्ववे॑दा॒ आवि॑न्नौ मि॒त्रावरु॑णावृता॒वृधा॒वावि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒प्यावि॑न्नो॒ ऽयम॒सावा॑मुष्याय॒णोऽस्यां वि॒श्य॑स्मिन् रा॒ष्ट्रे म॑ह॒ते ख्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒॒ राजेन्द्र॑स्य [22]
1.8.12.3
वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒यं वृ॒त्रं व॑ध्याच्छत्रु॒बाध॑नाः स्थ पा॒त मा प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पात दि॒ग्भ्यो मा॑ पात॒ विश्वाभ्यो मा ना॒ष्ट्राभ्यः॑ पात॒ हिर॑ण्यवर्णावु॒षसां विरो॒केऽयः॑ स्थूणा॒वुदि॑तौ॒ सूर्य॒स्याऽऽरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श्चख्षाथा॒मदि॑तिं॒ दितिं॑ च ।। [23]
1.8.13.0
(अ॒नु॒ष्टुप्त्व॑र्त॒पाश्च॑ सरीसृ॒पेभ्यः॒ स्वाहा) ।। 13 ।।
1.8.13.1
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृथ्स्तोमो॑ रथन्त॒र सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णमु॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप् त्वा॒ छन्द॑सामवतु पञ्चद॒शः स्तोमो॑ बृ॒हत्सामेन्द्रो॑ दे॒वता ख्ष॒त्त्रं द्रवि॑णं वि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शः स्तोमो॑ वैरू॒प साम॑ म॒रुतो॑ दे॒वता॒ विड्द्रवि॑ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप् त्वा [24]
1.8.13.2
छन्द॑सामवत्वेकवि॒॒शः स्तोमो॑ वैरा॒ज साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बलं॒ द्रवि॑णमू॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रि॒॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णमी॒दृङ् चान्या॒दृङ् चै॑ता॒दृङ् च॑ प्रति॒दृङ् च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माश्च स॒त्यश्च॑र्त॒पाश्च॑ [25]
1.8.13.3
अत्य॑हाः । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहाऽशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॒ ख्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ ऽन्तरि॑ख्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नख्ष॑त्रेभ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहौष॑धीभ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा ।। [26]
1.8.14.0
(अ॒ग्नेस्तैका॑दश च) ।। 14 ।।
1.8.14.1
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयाद॒मृत॑मसि मृ॒त्योर्मा॑ पाहि दि॒द्योन्मा॑ पा॒ह्यवेष्टा दन्द॒शूका॒ निर॑स्तं॒ नमु॑चेः॒ शिरः॑ ।। सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाच॑ सुवन्तां॒ ते ते प्रा॒ण सु॑वन्तां॒ ते ते॒ चख्षुः॑ सुवन्तां॒ ते ते॒ श्रोत्र॑ सुवन्ता॒॒ सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेः [27]
1.8.14.2
तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर्वी॒र्ये॑ण म॒रुता॒मोज॑सा ख्ष॒त्त्राणां ख्ष॒त्त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रहिं॑ बु॒ध्निय॒मनु॑ सं॒चर॑न्ती॒स्ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ।। रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। [28]
1.8.15.0
(हि॒॒सि॒षं॒ मर्त॒जास्त्रीणि॑ च) ।। 15 ।।
1.8.15.1
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यान्मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न॒ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि म॒रुतां प्रस॒वे जे॑षमा॒प्तं मनः॒ सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण पशू॒नां म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒न्नमो॑ मा॒त्रे पृ॑थि॒व्यै माऽहं मा॒तरं॑ पृथि॒वी हि॑सिषं॒ मा [29]
1.8.15.2
मां मा॒ता पृ॑थि॒वी हि॑सी॒दिय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ह्यूर्ग॒स्यूर्जं॑ मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ ह॒॒सः शु॑चि॒षद्वसु॑रन्तरिख्ष॒- सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। [30]
1.8.16.0
(स॒त्यौजाश्चत्वारि॒॒शच्च॑) ।। 16 ।।
1.8.16.1
मि॒त्रो॑ऽसि॒ वरु॑णोऽसि॒ सम॒हं विश्वैर्दे॒वैः ख्ष॒त्त्रस्य॒ नाभि॑रसि ख्ष॒त्त्रस्य॒ योनि॑रसि स्यो॒नामा सी॑द सु॒षदा॒मा सी॑द॒ मा त्वा॑ हिसी॒न्मा मा॑ हिसी॒न्निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा साम्राज्याय सु॒क्रतु॒र्ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यस॑वो॒ ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसीन्द्रो॑ऽसि स॒त्यौजाः [31]
1.8.16.2
ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा ३ न् त्व रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रध्य॒ दिशो॒ऽभ्य॑य राजा॑ऽभू॒त् सुश्लो॒काँ 4 सुम॑ङ्ग॒लाँ 4 सत्य॑रा॒जा ३ न् । अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा ।। [32]
1.8.17.0
(आ॒ग्ने॒यं द्विच॑त्वारिशत्) ।। 17 ।।
1.8.17.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दख्षि॑णा सारस्व॒तं च॒रुं व॑थ्सत॒री दख्षि॑णा सावि॒त्रं द्वाद॑शकपालमुपध्व॒स्तो दख्षि॑णा पौ॒ष्णं च॒रु श्या॒मो दख्षि॑णा बार््हस्प॒त्यं च॒रु शि॑तिपृ॒ष्ठो दख्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दख्षि॑णा वारु॒णं दश॑कपालं म॒हानि॑रष्टो॒ दख्षि॑णा सौ॒म्यं च॒रुं ब॒भ्रुर्दख्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पाल शु॒ण्ठो दख्षि॑णा वैष्ण॒वं त्रि॑कपा॒लं वा॑म॒नो दख्षि॑णा ।। [33]
1.8.18.0
(वा॒र॒व॒न्तीयं॑ च॒त्वारि॑ च) ।। 18 ।।
1.8.18.1
स॒द्यो दीख्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति श॒तं ब्राह्म॒णाः पि॑बन्ति सप्तद॒श स्तो॒त्रं भ॑वति प्राका॒शाव॑ध्व॒र्यवे॑ ददाति॒ स्रज॑मुद्गा॒त्रे रु॒क्म होत्रेऽश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्यां॒ द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ व॒शां मैत्रावरु॒णाय॑र््ष॒भं ब्राह्मणाच्छ॒॒सिने॒ वास॑सी नेष्टापो॒तृभ्या॒॒ स्थूरि॑ यवाचि॒तम॑च्छावा॒काया॑न॒ड्वाह॑म॒ग्नीधे॑ भार्ग॒वो होता॑ भवति श्राय॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति वारव॒न्तीय॑मग्निष्टोमसा॒म सा॑रस्व॒तीर॒पो गृ॑ह्णाति ।। [34]
1.8.19.0
(आ॒ग्ने॒य स॒प्तच॑त्वारिशत्) ।। 19 ।।
1.8.19.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति॒ हिर॑ण्यं॒ दख्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दख्षि॑णा वैश्वदे॒वं च॒रुं पि॒शङ्गी॑ पष्ठौ॒ही दख्षि॑णा मैत्रावरु॒णीमा॒मिख्षां व॒शा दख्षि॑णा बार््हस्प॒त्यं च॒रु शि॑तिपृ॒ष्ठो दख्षि॑णाऽऽदि॒त्यां म॒ल््॒हां ग॒र्भिणी॒मा ल॑भते मारु॒तीं पृश्निं॑ पष्ठौ॒हीम॒श्विभ्यां पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति॒ सर॑स्वते सत्य॒वाचे॑ च॒रु स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं तिसृध॒न्व शु॑ष्कदृ॒तिर्दख्षि॑णा ।। [35]
1.8.20.0
(आ॒ग्ने॒यं चतु॑स्त्रिशत्) ।। 20 ।।
1.8.20.1
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति सौ॒म्यं च॒रु सा॑वि॒त्रं द्वाद॑शकपालं बार््हस्प॒त्यं च॒रुं त्वा॒ष्ट्रम॒ष्टाक॑पालं वैश्वान॒रं द्वाद॑शकपालं॒ दख्षि॑णो रथवाहनवा॒हो दख्षि॑णा सारस्व॒तं च॒रुं निर्व॑पति पौ॒ष्णं च॒रुं मै॒त्रं च॒रुं वा॑रु॒णं च॒रुं ख्षैत्रप॒त्यं च॒रुमा॑दि॒त्यं च॒रुमुत्त॑रो रथवाहनवा॒हो दख्षि॑णा ।। [36]
1.8.21.0
(भोज॑नानि॒ षड््वि॑शतिश्च) ।। 21 ।।
1.8.21.1
स्वा॒द्वीं त्वा स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒ ससोमे॑न॒ सोमोऽस्य॒श्विभ्यां पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व पु॒नातु॑ ते परि॒स्रुत॒॒ सोम॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना ।। वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा ।। कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि॒ ये ब॒र््॒हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ।। आ॒श्वि॒नं धू॒म्रमा ल॑भते सारस्व॒तं मे॒षमै॒न्द्रमृ॑ष॒भमै॒न्द्रमेका॑दशकपालं॒ निर्व॑पति सावि॒त्रं द्वाद॑शकपालं वारु॒णं दश॑कपाल॒॒ सोम॑प्रतीकाः पितरस्तृप्णुत॒ वड॑बा॒ दख्षि॑णा ।। [37]
1.8.22.0
(बृ॒ह॒तः शव॑सा॒ रथः॒ पपु॑रिं च दि॒वो जन॑ना॒ पञ्च॑विशतिश्च) ।। 22 ।।
1.8.22.1
अग्ना॑विष्णू॒ महि॒ तद्वां महि॒त्वं वी॒तं घृ॒तस्य॒ गुह्या॑नि॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्येत् ।। अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं वां वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णा । दमे॑दमे सुष्टु॒तीर्वा॑वृधा॒ना प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्येत् ।। प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु । आ नो॑ दि॒वो बृ॑ह॒तः [38]
1.8.22.2
पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हवं॑ दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ।। बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे ।। ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒य स्या॑म॒ पत॑यो रयी॒णाम् ।। बृह॑स्पते॒ अति॒ यद॒र्यो अर््हाद्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑सा [39]
1.8.22.3
ऋ॒त॒प्र॒जा॒त॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।। आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुख्षतम् । मध्वा॒ रजा॑सि सुक्रतू ।। प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुख्षतं घृ॒तेन॑ । आ नो॒ जने श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ।। अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑डे॒ वसू॑नाम् । स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न ख्षेत्र॒साध॑सम् ।। म॒ख्षू दे॒वव॑तो॒ रथः॑ [40]
1.8.22.4
शूरो॑ वा पृ॒थ्सु कासु॑ चित् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑ख्षत्य॒भीदय॑ज्वनो भुवत् ।। न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।। अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्वि॑यम् ।। नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।। उप॑ ख्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नवः॑ । पृ॒णन्तं॑ च॒ पपु॑रिं च [41]
1.8.22.5
श्र॒व॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ।। सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निर््ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्रमु॑मुक्तम॒स्मत् ।। सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ।। सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिम् ।। इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमा॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां जनदु॒स्रिया॑सु ।। [42]
2.1.0.0
वा॒य॒व्यं॑ प्र॒जाप॑ति॒स्ता वरु॑णन्देवासु॒रा ए॒ष्व॑सावा॑दि॒त्यो दश॑र््षभा॒मिन्द्रो॑ व॒लस्य॑ बार््हस्प॒त्यव्वँ॑षट्का॒रो॑ऽसौ सौ॒रीव्वँरु॑णमाश्वि॒नमिन्द्र॑व्वोँ॒ नर॒ एका॑दश ।। 11 ।। वा॒य॒व्य॑माग्ने॒यीङ्कृ॑ष्णग्री॒वीम॒सावा॑दि॒त्यो वा अ॑होरा॒त्राणि॑ वषट्का॒रः प्र॑जनयि॒ता हु॑वे तु॒राणां॒ पञ्च॑षष्टिः ।। 65 ।। वा॒य॒व्यं॑ प्रमो॑षीः ।। --------------------- ।। प्रथमः प्रश्नः समाप्तः ।। ------------------------
2.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसँहिता द्वितीयकाण्डे प्रथमप्रश्नः ।।
2.1.1.0
अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑ आ॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान् यूप॒स्त्रयो॑दश च । (1)
2.1.1.1
वा॒य॒व्य॑ श्वे॒तमाल॑भेत॒ भूति॑कामो वा॒युर्वैH क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्त॑व्वाँ॒यवे॑ नि॒युत्व॑त॒ आल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्द्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व (1)
2.1.1.2
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति द्ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः (2)
2.1.1.3
अप॑क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्राणापा॒नाभ्यां प्र॒जां प्रज॑नयति वि॒न्दते प्र॒जाँव्वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ (3)
2.1.1.4
धा॒व॒ति॒ स ए॒वास्मि॑न्प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत प्र॒जाः प॒शून्थ्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ग्नौ प्रागृ॑ह्णा॒त्ततो॒ऽजस्तू॑प॒रस्सम॑भव॒त्त स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः (4)
2.1.1.5
प॒शुका॑म॒स्स्याथ्स ए॒तं प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै प्र॒जां प॒शून्प्रज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणा रू॒पय्यँत्तू॑प॒रस्तदश्वा॑ना॒य्यँद॒न्यतो॑द॒न्तद्गवा॒य्यँदव्या॑ इव श॒फास्तदवी॑ना॒य्यँद॒ज- स्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् (5)
2.1.1.6
रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णन्त्रै॒तमाल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्जं॒ पुष्टि॑न्तृ॒तीय॑स्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ प॒शून्प्रज॑नयत॒स्सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्रज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑रुन्धे ।।6।।
2.1.2.0
ल॒भे॒त॒ वरु॑णव्वँ॒शैतामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल््हा आल॑भेत॒ तान्ये॒व सैवास्मि॒न्थ्सोम॑श्श्वे॒तो भ॑वति॒ त्रिच॑त्वारिशच्च । (2) ।
2.1.2.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ्सोऽब्रवी॒द्वर॑व्वृँणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासा॒व्वँर॒माऽल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीत॒स्स्याथ्स ए॒तव्वाँ॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒माल॑भेत॒ वरु॑णम् (7)
2.1.2.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्य॒त्तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्न॒न्थ्सा कृ॒ष्णाऽवि॑रभव॒द्यद्द्वि॒तीय॒॒ सा फल्गु॑नी॒ यत्तृ॒तीय॒॒ सा ब॑ल॒ख्षी यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒न्थ्साऽवि॑ऽर्व॒शा (8)
2.1.2.3
सम॑भव॒त्ते दे॒वा अ॑ब्रुवन्देवप॒शुर्वा अ॒य सम॑भू॒त्कस्मा॑ इ॒ममाल॑फ्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामवि॑व्वँ॒शामा॑दि॒त्येभ्यः॒ कामा॑य (9)
2.1.2.4
आ ल॑भेतादि॒त्याने॒व काम॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल््हा आल॑ऽभन्ताग्ने॒यीङ्कृ॑ष्णग्री॒वी स॑हि॒तामै॒न्द्री श्वे॒तां बा॑र््हस्प॒त्यान्ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता म॒ल््हा आल॑भेत (10)
2.1.2.5
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वी स॑हि॒तामै॒न्द्री श्वे॒तां बा॑र््हस्प॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता प्रा॒तराग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सहि॒तामै॒न्द्री श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र््हस्प॒त्यान्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑सि व॒सन्ता प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑सि॒ तान्ये॒व (11)
2.1.2.6
अव॑ रुन्धे सव्वँथ्स॒रं प॒र्याल॑भ्यन्ते सव्वँथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्वँथ्स॒र ए॒वास्मै ब्रह्मवर्च॒सं प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यव्वैँ गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीं मे॒षीमाल॑भेत॒ य ईश्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्मिन्न्॑ (12)
2.1.2.7
वाच॑न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मान्मनु॒ष्यास्सर्वा॒व्वाँच॑व्वँदन्त्याग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुञ्ज्योगा॑मयाव्य॒ग्निव्वाँ ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोम॒॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमाल॑भेताग्ने॒यङ्कृ॒ष्णग्री॑वं प्र॒जाका॑म॒स्सोमः॑ (13)
2.1.2.8
वै रे॑तो॒धा अ॒ग्निः प्र॒जानां प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधात्य॒ग्निः प्र॒जां प्रज॑नयति वि॒न्दते प्र॒जामाग्ने॒यङ्कृ॒ष्ण- ग्री॑व॒माल॑भेत सौ॒म्यं ब॒भ्रुय्योँ ब्राह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदाग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑हन्ति श्वे॒तो भ॑वति (14)
2.1.2.9
रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुस्सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधात्याग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यं ब॒भ्रुमाग्ने॒यङ्कृ॒ष्णग्री॑वं पुरो॒धाया॒॒ स्पर्ध॑मान आग्ने॒यो वै ब्राह्म॒णस्सौ॒म्यो रा॑ज॒न्यो॑ऽभित॑स्सौ॒म्यमाग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नन्दधते ।। (15)
2.1.3.0
स॒ङ्ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमैनं॒ पञ्च॑दश च । 3 ।
2.1.3.1
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तव्विँष्णु॑र्वाम॒नम॑पश्य॒त्त स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒माल्लोँ॒कान॒भ्य॑जयद्वैष्ण॒वव्वाँ॑म॒नमाल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति॒ विष॑म॒ आल॑भेत॒ विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशॄ॒ङ्गमाल॑भेत सङ्ग्रा॒मे (16)
2.1.3.2
सय्यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ त स॑ङ्ग्रा॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेन॑ (17)
2.1.3.3
ऐ॒न्द्रो यत्पृश्ञि॒स्तेन॑ मारु॒तस्समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति सौ॒म्यं ब॒भ्रुमाल॑भे॒तान्न॑कामस्सौ॒म्यव्वाँ अन्न॒॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमाल॑भेत॒ यमलम् (18)
2.1.3.4
रा॒ज्याय॒ सन्त॑ रा॒ज्यन्नोप॒नमेथ्सौ॒म्यव्वैँ रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑न रा॒ज्यन्न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒प समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमाल॑भेत ग॒तश्रीः प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा (19)
2.1.3.5
ल॒भे॒त॒ यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वाभि॑माति॒हन॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मात्पा॒प्मान॑म॒भिमा॑तिं॒ प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमाल॑भेत॒ यमल॑ रा॒ज्याय॒ सन्त॑ रा॒ज्यन्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ वज्रं॒ प्रय॑च्छति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्ध॒ उपै॑न रा॒ज्यन्न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒प समृ॑द्ध्यै ।। (20)
2.1.4.0
म॒द्ध्यन्दि॑ने॒ कद्रु॑य्यँ॒मस्य॒ स्पर्द्ध॑मानो वैष्णावरु॒णीन्तमिन्द्रोऽस्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्य॑न्द्विच॑त्वारिशच्च । (4) ।
2.1.4.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तान्दश॑र््षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तान्दश॑र््षभा॒माऽल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्म- वर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने (21)
2.1.4.2
त्रीञ्छि॑तिपृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑सि व॒सन्ता प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑सि॒ तान्ये॒वाव॑रुन्धे॒ त्रय॑स्त्रय॒ आल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति सव्वँथ्स॒रं प॒र्याल॑भ्यन्ते सव्वँथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्वँथ्स॒र ए॒वास्मै ब्रह्मवर्च॒सं प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सव्वँथ्स॒रस्य॑ प॒रस्तात्प्राजाप॒त्यङ्कद्रुम् (22)
2.1.4.3
आल॑भेत प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वतास्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण श्या॒ममाल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्लोँ॒केऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यव्वीँ॒र्य॑मयुवत॒ तद्य॒मस्य॑ (23)
2.1.4.4
य॒म॒त्वन्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒य स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वैष्णावरु॒णीव्वँ॒शामाऽल॑भन्तै॒न्द्रमु॒क्षाण॒न्तव्वँरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्येन्द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् (24)
2.1.4.5
व॒शामाल॑भेतै॒न्द्रमु॒क्षाण॒व्वँरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्येन्द्रि॒यव्वृँ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न्तव्वृँ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर््ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिन्द्रः॑ (25)
2.1.4.6
अ॒चा॒य॒थ्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॒ स आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भतै॒न्द्रमृ॑ष॒भन्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणेन्द्रि॒यमा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तस्स्याथ्स आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेतै॒न्द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः (26)
2.1.4.7
पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणेन्द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यान्धे॒नुमाल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र््हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठाङ्ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्योँ ज्योग॑परुद्ध॒स्समृ॑द्ध्यै वाय॒व्यम् (27)
2.1.4.8
व॒थ्समा ल॑भेत वा॒युर्वा अ॒नयोर्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इ॒माल्लोँ॒काऩ् विशं॒ प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति भुञ्ज॒त्ये॑नं॒ विडुप॑तिष्ठते ।। (28)
2.1.5.0
भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयन्ति वि॒न्दते॑ऽभव॒थ्सन्नैतस्ये॒द्ध्मस्त्रीणि॑ च ।। (5) ।।
2.1.5.1
इन्द्रो॑ व॒लस्य॒ बिल॒मपौर्णो॒थ्स य उ॑त्त॒मः प॒शुरासी॒त्तं पृ॒ष्ठं प्रति॑ स॒ङ्गृह्योद॑क्खिद॒त्त स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ्स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ्स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तः (29)
2.1.5.2
भ॒व॒ति॒ सा॒ह॒स्री वा ए॒षा ल॒ख्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे य॒दा स॒हस्रं॑ प॒शून्प्राप्मु॒यादथ॑ वैष्ण॒वव्वाँ॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तथ्स॒हस्र॒मद्ध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नस्समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठान्द॑धाति॒ को॑ऽर््हति स॒हस्रं॑ प॒शून्प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्र॑ सं॒पाद्याल॑भेत प॒शवः॑ (30)
2.1.5.3
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मय॒त्योष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः प्र॒जां प्रज॑नयन्ति वि॒न्दते (31)
2.1.5.4
प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वव्वेँद॒ यश्च॒ नाप॒स्त्वावास॑त॒- स्सद्द॑द॒तीत्यै॒न्द्री सू॒तव॑शा॒माल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒ भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोतीन्द्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् (32)
2.1.5.5
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒व य सू॒त्वा व॒शा स्यात्तमै॒न्द्रमे॒वाल॑भेतै॒तद्वाव तदि॑न्द्रि॒य सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्ध ऐन्द्रा॒ग्नं पु॑नरुथ्सृ॒ष्टमाल॑भेत॒ य आ तृ॒तीया॒त्पुरु॑षा॒थ्सोम॒न्न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्राह्म॒णस्सन्ना (33)
2.1.5.6
तृ॒तीया॒त्पुरु॑षा॒थ्सोम॒न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑न सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्वैँ सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे॒ यदाग्ने॒यो भव॑त्याग्ने॒यो वै ब्राह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ (34)
2.1.5.7
सो॒म॒पी॒थस्समृ॑द्ध्यै ब्राह्मणस्प॒त्यन्तू॑प॒रमाल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रस्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनम् ।। (35)
2.1.6.0
अ॒स्मा॒ इन्द्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै प्राजाप॒त्यो हि त्रीणि॑ च ।। (6) ।।
2.1.6.1
बा॒ऱ्ह॒स्प॒त्य शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठ स॑मा॒नाना॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ पृ॒ष्ठ स॑मा॒नानाङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार््हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्ण श्या॒ममाल॑भे॒तान्न॑का॒मोऽन्न॒व्वैँ पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै (36)
2.1.6.2
अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्यै मारु॒तं पृश्ञि॒माल॑भे॒तान्न॑का॒मोऽन्न॒व्वैँ म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्ञि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒प समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व (37)
2.1.6.3
स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमान्भवत्ये॒तद्वा इन्द्र॑स्य रू॒प समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मस्सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः (38)
2.1.6.4
दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमाल॑भे॒तान्न॑कामो वैश्वदे॒वव्वाँ अन्न॒व्विँश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒प ह्यन्न॒॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै (39)
2.1.6.5
स॒जा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो  ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यन्तू॑प॒रमाल॑भेत॒ यस्यानाज्ञातमिव॒ ज्योगा॒मयेत्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्यानाज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒न्तस्मा॒थ्स्रामान्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।। (40)
2.1.7.0
अ॒भि खलु॒ वृष्टि॒श्छन्द॑सामे॒व रसे॑न प्र॒जामव॑ वैश्वदे॒वा वै ब्र॑ह्मवर्च॒सय्यूँप॒ एका॒न्नवि॑श॒तिश्च॑ । (7) ।
2.1.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरोऽच्छिन॒त्तस्यै॒ रसः॒ परा॑ऽपत॒त्तं बृह॒स्पति॒रुपा॑गृह्णा॒थ्सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त्तं मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तव्विँश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ्सा ब॑हुरू॒पा व॒शाऽभ॑व॒द्यश्च॑तु॒र्थः प॒राप॑त॒थ्स पृ॑थि॒वीं प्रावि॑श॒त्तं बृह॒स्पति॑र॒भि (41)
2.1.7.2
अ॒गृ॒ह्णा॒दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तं प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒थ्सा रौ॒द्री रोहि॑णी व॒शाऽभ॑व- द्बार््हस्प॒त्या शि॑तिपृ॒ष्ठामाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्म- वर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॑ (42)
2.1.7.3
वै ब्र॑ह्मवर्च॒सञ्छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत॒ वृष्टि॑कामो मै॒त्रव्वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर््षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां प॒र्जन्य॑व्वँर््षयत॒श्छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न (43)
2.1.7.4
रसं॒ वृष्टि॒मव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत प्र॒जाका॑मो मै॒त्रव्वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां प्र॒जां प्रज॑नयत॒श्छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ (44)
2.1.7.5
रु॒न्धे॒ वै॒श्व॒दे॒वीं ब॑हुरू॒पामाल॑भे॒तान्न॑कामो वैश्वदे॒वव्वाँ अन्न॒व्विँश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै (45)
2.1.7.6
स॒जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सा॒व्वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रस॑ सजा॒तानव॑रुन्धे बार््हस्प॒त्यमु॑ख्षव॒शमाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धाव॒ति स ए॒वास्मि॑न्ब्रह्मवर्च॒सम् (46)
2.1.7.7
द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति॒ वश॒व्वाँ ए॒ष च॑रति॒ यदु॒ख्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सव्वँशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑रुन्धे रौ॒द्री रोहि॑णी॒माल॑भेताभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णात्ये॒वैन॒व्वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनम् ।। (47)
2.1.8.0
अ॒सौ श़ृ॒णाति॑ मिथु॒नानान्नयति यच्छति ।। (8)
2.1.8.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता सौ॒री श्वे॒ताव्वँ॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता सौ॒री श्वे॒ताव्वँ॒शामाल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल््वो यूपो॑ भवत्य॒सौ (48)
2.1.8.2
वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ्सयोन्ये॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न्वारु॒णन्दश॑कपालं पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒प समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मयं॑ ब॒र््हिः शृ॒णाति॑ (49)
2.1.8.3
ए॒वैन॒व्वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑व्वैँष्ण॒वव्वाँ॑म॒नमाल॑भेत॒ यय्यँ॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ य॒ज्ञं प्रय॑च्छ॒त्युपै॑नय्यँ॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रव्वँ॑ड॒बमाल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाम् (50)
2.1.8.4
प्र॒ज॒न॒यि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्रज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्सन्व॑ड॒बस्सा॒ख्षादे॒व प्र॒जां प॒शूनव॑रुन्धे मै॒त्र श्वे॒तमाल॑भेत सङ्ग्रा॒मे सय्यँ॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सन्न॑यति (51)
2.1.8.5
वि॒शा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यङ्कृ॒ष्णमाल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒र्जन्य॑व्वँर््षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒प रू॒पेणै॒व वृष्टि॒मव॑रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र््षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ निय॑च्छति ।। (52)
2.1.9.0
अ॒न्ना॒दोऽन्ना॒द ए॒व भ॑वत्यविन्द॒न्पञ्च॑चत्वारिशच्च । 9 ।
2.1.9.1
वरु॑ण सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नम॒थ्स ए॒ताव्वाँ॑रु॒णीङ्कृ॒ष्णाव्वँ॒शाम॑पश्य॒त्ता स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॒थ्स ए॒ताव्वाँ॑रु॒णीङ्कृ॒ष्णाव्वँ॒शामाल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒दः (53)
2.1.9.2
ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्र श्वे॒तमाल॑भेत वारु॒णङ्कृ॒ष्णम॒पा़ञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॒ अन्नं॒ प्रय॑च्छतोऽन्ना॒द ए॒व भ॑वति (54)
2.1.9.3
अ॒पाञ्चौष॑धीनाञ्च स॒न्धावाल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्र श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑ण शमयति॒ यद्वा॑रु॒णस्सा॒क्षादे॒वैन॑व्वँरुण- पा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टि॒न्नावि॑न्दन्न् (55)
2.1.9.4
तां मि॑थु॒ने॑ऽपश्य॒न्तस्या॒न्न सम॑राधय॒न्ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षा मैतस्याव्वँदद्ध्व॒मिति॒ साऽश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑काम॒स्स्याथ्स ए॒तामाश्वि॒नीय्यँ॒मीव्वँ॒शामाल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॒न्पुष्टि॑न्धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।। (56)
2.1.10.0
ल॒लाम॒स्स ए॒व षट्च॑त्वारिशच्च ।। 10 ।।
2.1.10.1
आ॒श्वि॒नन्धू॒म्रल॑लाम॒माल॑भेत॒ यो दुर्ब्राह्मण॒स्सोमं॒ पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ता॒न्तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्राह्मण॒स्सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्रय॑च्छत॒ उपै॑न सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑हन्ति ल॒लामः॑ (57)
2.1.10.2
भ॒व॒ति॒ मु॒ख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्य॑ङ्गोमृ॒गमाल॑भेत॒ यमज॑घ्निवासमभि॒शसे॑यु॒रपू॑ता॒ वा ए॒तव्वाँगृ॑च्छति॒ यमज॑घ्निवासमभि॒शस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवासमभि॒शस॑न्ति वा॒युर्वै दे॒वानां प॒वित्र॑व्वाँ॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒व (58)
2.1.10.3
ए॒नं॒ प॒व॒य॒ति॒ परा॑ची॒ वा ए॒तस्मै व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्रवि॑शति॒ यस्याश्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमाल॑भेता॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒त्तमः॑ पा॒प्मान॒मप॑हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मान॑ हते ।। (59)
2.1.11.0
नामा॒ग्निस्स शव॑सो॒ रक्ष॑माणा धी॒र्या॑चि॒देका॒न्नप॑ञ्चा॒शच्च॑ ।। 11 ।।
2.1.11.1
इन्द्र॑व्वोँ वि॒श्वत॒स्परीन्द्र॒न्नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या व॒श्शर्म॑ । भरे॒ष्विन्द्र॑ सु॒हव॑ हवामहेऽहो॒मुच॑ सु॒कृत॒न्दैव्य॒ञ्जनम् । अ॒ग्निं मि॒त्रव्वँरु॑ण सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुत॑स्स्व॒स्तये । म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र््हा म॒मत्तु॒ वातो॑ अ॒पाव्वृँष॑ण्वान् । शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः । प्रि॒या वो॒ नाम॑ (60)
2.1.11.2
हु॒वे॒ तु॒राणाम् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः । श्रि॒यसे॒ कं भा॒नुभि॒स्संमि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिस्सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ । अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ्सोमो॑ रु॒द्रेभि॑र॒भिर॑क्षतु॒ त्मना । इन्द्रो॑ म॒रुद्भि॑ऱ्ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒स्सशि॑शातु । सन्नो॑ दे॒वो वसु॑भिर॒ग्निस्सम् (61)
2.1.11.3
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियै॒स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् । यथा॑ऽऽदि॒त्या वसु॑भिस्संबभू॒वुर्म॒रुद्भी॑ रु॒द्रास्स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वास्सम॑नसो भवन्तु । कुत्रा॑चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर््ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑ । सय्यँदि॒षो वना॑महे॒ स ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः (62)
2.1.11.4
ऋ॒तस्य॑ र॒श्मिमाद॑दे । य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आवो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्या- द॒॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त् । शुचि॑र॒पस्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑क्षेति वृ॒द्धव॑यास्सु॒वीरः॑ । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ । धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणाः (63)
2.1.11.5
अ॒सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ । ति॒स्रो भूमीर्धारय॒न्त्री रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन्वरुण मित्र॒ चारु॑ । त्यान्नु क्ष॒त्रिया॒॒ अव॑ आदि॒त्यान् या॑चिषामहे । सु॒मृ॒डी॒का अ॒भिष्ट॑ये । न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑चिद्वसवो धी॒र्या॑चित् (64)
2.1.11.6
यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम् । आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्यँ॒ज्ञन्द॑धतु॒ श्रोष॑माणाः । इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युराच॑के । तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशास्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शस॒ मा न॒ आयुः॒ प्रमो॑षीः ।। (65)
2.2.0.0
।। तैत्तिरीयसंहितायां द्वितीयकाण़्डे द्वितीयः प्रश्नः प्रारंभः ।। हरिः ओम् ।
2.2.1.0
प्र॒जाका॑म इन्द्रा॒ग्नी उ॑पप्र॒यात्यैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्वी॒र्यं॑ पू॒षण॑मे॒वैका॒न्नच॑त्वारि॒॒शच्च॑ ।। 1 ।
2.2.1.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इ॑न्द्रा॒ग्नी अपा॑गूहता॒॒ सो॑ऽचायत्प्र॒जाप॑तिरिन्द्रा॒ग्नी वै मे प्र॒जा अपा॑घुक्षता॒मिति॒ स ए॒तमैन्द्रा॒ग्नमेका॑दशकपालमपश्य॒त्तन्निर॑वप॒त्ताव॑स्मै प्र॒जाः प्रासा॑धयतामिन्द्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑गूहतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॑ ऐन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पेत्प्र॒जाका॑म इन्द्रा॒ग्नी (1)
2.2.1.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै प्र॒जां प्रसा॑धयतो वि॒न्दते प्र॒जामैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पे॒त् स्पर्द्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ताभ्या॑मे॒वेन्द्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्वीँ॒र्यं॑ क्रामति॒ यस्स॑ङ्ग्रा॒ममु॑पप्र॒यात्यैन्द्रा॒ग्नमेका॑दशकपाल॒न्निः (2)
2.2.1.3
व॒पे॒थ्स॒ङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्धत्तस्स॒हेन्द्रि॒येण॑ वी॒र्ये॑णोप॒प्रया॑ति॒ जय॑ति॒ त स॑ङ्ग्रा॒मव्विँ वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यस्स॑ङ्ग्रा॒मञ्जय॑त्यैन्द्रा॒ग्नमेका॑दश- कपाल॒न्निर्व॑पेथ्सङ्ग्रा॒मञ्जि॒त्वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्यम् (3)
2.2.1.4
ध॒त्तो॒ नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्य॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्वीँ॒र्य॑ङ्क्रामति॒ य एति॑ ज॒नता॑मैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पेज्ज॒नता॑मे॒ष्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्वीँ॒र्य॑न्धत्तस्स॒हेन्द्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्णञ्च॒रुमनु॒निर्व॑पेत्पू॒षा वा इ॑न्द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता पू॒षण॑मे॒व (4)
2.2.1.5
स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इन्द्रि॒यव्वीँ॒र्य॑मनु॒ प्रय॑च्छति क्षैत्रप॒त्यञ्च॒रुन्निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यव्वैँ क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑तिष्ठत्यैन्द्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठायेन्द्रि॒यव्वीँ॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ।। (5)
2.2.2.0
व्र॒तप॑तये॒ निशि॑ताया॒न्निर्व॑पे॒त्पुरु॑षास्सङ्ग्रा॒मन्न च॒त्वारि॑ च ।। 2 ।।
2.2.2.1
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दयेत्प॒थो वा ए॒षोऽद्ध्यप॑थेनैति॒ यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मप॑था॒त्पन्था॒मपि॑ नयत्यन॒ड्वान्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये व्र॒तप॑तये (6)
2.2.2.2
पु॒रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्य आहि॑ताग्नि॒स्सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑व्व्रँ॒तमालं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्य रक्षा॑सि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒द्रक्षा॒॒स्यप॑हन्ति॒ निशि॑ताया॒न्निर्व॑पेत् (7)
2.2.2.3
निशि॑ताया॒॒ हि रक्षा॑सि प्रे॒रते॑ सं॒प्रेर्णान्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय रक्षो॒घ्नी याज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सा॒॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रा त॒नूर्यद्रु॒द्रस्तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षाः (8)
2.2.2.4
वा॒ प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्यथ्सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जङ्क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेथ्सङ्ग्रा॒मे सय्यँ॑त्ते भाग॒धेये॑नै॒वैन॑ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषा॒व्विँद्ध्य॑न्ति॒ जीव॑ति॒ स यं परे॑षां॒ प्र स मी॑यते॒ जय॑ति॒ त स॑ङ्ग्रा॒मम् (9)
2.2.2.5
अ॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ऽग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्भाग॒धेये॑नै॒वैन॑ शमयति॒ नैषां पु॒राऽऽयु॒षोऽप॑रः॒ प्रमी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑त्य॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्भाग॒धेये॑नै॒वैन॑ शमयति॒ नास्याप॑रङ्गृ॒हान्द॑हति ।। (10)
2.2.3.0
भ्रातृ॑व्यस्यास्मि॒न्तेज॑स्वते पुरो॒डाश॑म॒ष्टात्रि॑शच्च ।। 3 ।।
2.2.3.1
अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ङ्कामे॑न॒ सम॑र्द्धय॒त्युपै॑न॒ङ्कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ्स्पर्द्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वा॒ऽग्निमे॒व यवि॑ष्ठ॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तेनै॒वेन्द्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य (11)
2.2.3.2
यु॒व॒ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेदभिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒द्रक्षा॑सि यवयति॒ नैन॑मभि॒चरन्थ्स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वायु॑ष्मन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मिन्न्॑ (12)
2.2.3.3
आयु॑र्दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॒ भूति॑ङ्गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॒न्रुच॑न्दधाति॒ रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाशम् (13)
2.2.3.4
अ॒ष्टाक॑पाल॒न्निर्व॑पे॒त्तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॒न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ्सीक्ष॑माणो॒ऽग्निमे॒व सा॑ह॒न्त्य स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तेनै॒व स॑हते॒ य सीक्ष॑ते ।। (14)
2.2.4.0
क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति करोति॒ वाज॒य्यँज॑मान॒मुदे॒वास्य॒ षट्च॑ ।। 4 ।।
2.2.4.1
अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्थ्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मन्न॑वन्तङ्करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नयेऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒ न्निर्व॑पे॒द्यः का॒मये॑तान्ना॒दस्स्या॒मित्य॒ग्निमे॒वान्ना॒द स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑मन्ना॒दङ्क॑रोत्यन्ना॒दः (15)
2.2.4.2
ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिस्स्या॒मित्य॒ग्निमे॒वान्न॑पति॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒मन्न॑पतिङ्करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये (16)
2.2.4.3
पा॒व॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒वैतामे॒व निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति (17)
2.2.4.4
उ॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालं प्र॒जाका॑मो़॒ऽग्निरे॒वास्मै प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्रय॑च्छत्य॒ग्नये॒ रस॑वतेऽजक्षी॒रे च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्थ्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒॒ रस॑वन्तङ्करोति (18)
2.2.4.5
रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व रस॒मव॑रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्थ्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ वसु॑मन्तङ्करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेथ्सङ्ग्रा॒मे सय्यँ॑त्ते॒ वाजम् (19)
2.2.4.6
वा ए॒ष सि॑सीर््षति॒ यस्स॑ङ्ग्रा॒मञ्जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानाव्वाँज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ धाव॑ति॒ वाज॒॒ हन्ति॑ वृ॒त्रञ्जय॑ति॒ त स॑ङ्ग्रा॒ममथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नयेऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र्निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मानम् (20)
2.2.4.7
अ॒भिसंभ॑वत॒स्स ईश्व॒र आर्ति॒मार्तो॒र्यद॒ग्नयेऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नार्ति॒मार्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्य॑य्यँद्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्युत् (21)
2.2.4.8
ह्रि॒ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि सन्नि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मञ्ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यव्वँ॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒॒ स्वाद्योनेः॒ प्रज॑नयत्ये॒ष वाव सोऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतित॒न्तदे॒वाव॑रुन्धे ।। (22)
2.2.5.0
प्र॒जाका॑मस्सव्वँथ्स॒रः पु॒नात्ये॒वैनं॑ पू॒तस्सम॑ष्ट्यै ता॒दृङ्मा॑रु॒तो भ॑व॒त्येका॒न्नत्रि॒॒शच्च॑ ।। 5 ।।
2.2.5.1
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्वारु॒णञ्च॒रुन्द॑धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वैश्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रेणै॒वैन॑ स्वदय॒त्यप॑ पा॒पव्वँर्ण॑ हते वारु॒णेनै॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्र॒व्वैँ हिर॑ण्यं पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्नं॑ भवत्ये॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः सव्वँथ्स॒रः (23)
2.2.5.2
वा ए॒तस्याशान्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नान्निर्द॑हति॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॒ यद्वैश्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सोऽस्मै शा॒न्तः स्वाद्योनेः प्र॒जां प्रज॑नयति वारु॒णेनै॒वैन॑व्वँरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दक्षि॑णा प॒वित्र॒व्वैँ हिर॑ण्यं पु॒नात्ये॒वैनम् (24)
2.2.5.3
वि॒न्दते प्र॒जाव्वैँश्वान॒रन्द्वाद॑शकपालं॒ निर्व॑पेत्पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वा- स्मि॑न्निन्द्रि॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति॒ यस्मि॑ञ्जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति पू॒तः (25)
2.2.5.4
ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र््शपूर्णमासया॒जी सन्न॑मावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽतिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर््शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रन्द्वाद॑श- कपाल॒न्निर्व॑पेदमावा॒स्याव्वाँ पौर्णमा॒सीव्वाँ॑ऽति॒पाद्य॑ सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्वँथ्स॒रमे॒वास्मा॒ उप॑दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै (26)
2.2.5.5
अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गल्लोँ॒कमे॑ति वीर॒हा वा ए॒ष दे॒वाना॒य्योँऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेद्वैश्वान॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रो॒त्यथो॒ यथा॒ जन॑य्यँ॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृक् (27)
2.2.5.6
ए॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासास्सव्वँथ्स॒रस्स॑व्वँथ्स॒रः खलु॒ वा अ॒ग्नेर्योनि॒स्स्वामे॒वैन॒य्योँनि॑ङ्गमयत्या॒द्य॑म॒स्यान्नं॑ भवति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मारु॒त स॒प्तक॑पाल॒ङ्ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑श्रयति॒ गार््ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासास्सव्वँथ्स॒रस्स॑व्वँथ्स॒रेणै॒वास्मै॑ सजा॒ताश्च्या॑वयति मारु॒तो भ॑वति (28)
2.2.5.7
म॒रुतो॒ वै दे॒वाना॒व्विँशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धेऽनू॒च्यमा॑न॒ आसा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति ।। (29)
2.2.6.0
मृ॒जा॒ते॒ नि॒र्व॒रु॒णव्वँ॑पेदुभ॒याद॒द्यो वै स॑व्वँथ्स॒र षट्त्रि॑शच्च । (6)
2.2.6.1
आ॒दि॒त्यञ्च॒रुन्निर्व॑पेत्सङ्ग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्वाँ अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑तिष्ठन्ति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यतन॑ङ्ग॒त्वा स॑व्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रः खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒ यद्वैश्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ त स॑ङ्ग्रा॒ममे॒तस्मि॒न्वा ए॒तौ मृ॑जाते (30)
2.2.6.2
यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्विद्विषा॒णयो॒रन्न॑ञ्ज॒ग्ध्वा स॑व्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते सव्वँथ्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑ऽभि॒द्रुह्य॑ति॒ तव्वँरु॑णो गृह्णाति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेथ्सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् (31)
2.2.6.3
प॒रस्ता॑द॒भिद्रु॑ह्यति॒ नैन॒व्वँरु॑णो गृह्णात्या॒व्य॑व्वाँ ए॒ष प्रति॑गृह्णाति॒ योऽविं॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पे॒दविं॑ प्रति॒गृह्य॑ सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति॒ नाव्यं॑ प्रति॑गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्व॑व्वाँ॒ पुरु॑षव्वाँ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदुभ॒याद॑त् (32)
2.2.6.4
प्र॒ति॒गृह्य॑ सव्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रस्स॑व्वँथ्स॒रस्व॑दितमे॒व प्रति॑गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेथ्स॒निमे॒ष्यन्थ्स॑व्वँथ्स॒रो वा अ॒ग्निर्वैश्वान॒रो य॒दा खलु॒ वै स॑व्वँथ्स॒रञ्ज॒नता॑या॒ञ्चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वैश्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति सव्वँथ्स॒रसा॑तामे॒व स॒निम॒भि प्रच्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै स॑व्वँथ्स॒रम् (33)
2.2.6.5
प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वैश्वान॒रं पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तं भा॑ग॒धेये॑न॒ विमु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वोत्त॒माङ्गामा॒जेत्तां भ्रातृ॑व्याय॒ प्रहि॑णुया॒न्निऱ्ऋ॑तिमे॒वास्मै॒ प्रहि॑णोति ।। (34)
2.2.7.0
इ॒न्द्रि॒याव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सोऽर्कव॑न्त॒॒ स्वेन॑ भाग॒धेये॑नै॒वेन्द्रा॑यास्मा॒न्मृधोऽस्मै स॒प्त च॑ । 7 ।
2.2.7.1
ऐ॒न्द्रञ्च॒रुन्निर्व॑पेत्प॒शुका॑म ऐ॒न्द्रा वै प॒शव॒ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वति च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः प॒शून्प्रज॑नय॒तीन्द्रा॑येन्द्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत्प॒शुका॑म इन्द्रि॒यव्वैँ प॒शव॒ इन्द्र॑मे॒वेन्द्रि॒याव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सः (35)
2.2.7.2
ए॒वास्मा॑ इन्द्रि॒यं प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सव्वैँ घ॒र्म इन्द्र॑मे॒व घ॒र्मव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तीन्द्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दन्न॑कामो॒ऽर्को वै दे॒वाना॒मन्न॒मिन्द्र॑मे॒वार्कव॑न्त॒॒ स्वेन॑ भाग॒धेये॑न (36)
2.2.7.3
उप॑धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्रा॑येन्द्रि॒याव॑त॒ इन्द्रा॑या॒र्कव॑ते॒ भूति॑कामो॒ यदिन्द्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑येन्द्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑तिष्ठति॒ भव॑त्ये॒वेन्द्रा॑य (37)
2.2.7.4
अ॒॒हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तस्स्यात्पा॒प्मा वा अह॒ इन्द्र॑मे॒वाहो॒मुच॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनं॑ पा॒प्मनोऽह॑सो मुञ्च॒तीन्द्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यं मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒ऽभिस॑मि॒युरिन्द्र॑मे॒व वै॑मृ॒ध स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒न्मृधः॑ (38)
2.2.7.5
अप॑ह॒न्तीन्द्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो॒ वेन्द्र॑मे॒व त्रा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑न्त्रायत॒ इन्द्रा॑यार्कश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यं म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू यद॑र्काश्वमे॒धाविन्द्र॑मे॒वार्काश्वमे॒धव॑न्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञञ्च्या॑वय॒त्युपै॑नं महाय॒ज्ञो न॑मति ।। (39)
2.2.8.0
अपि॒ त स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च ।। 7 ।।
2.2.8.1
इन्द्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्ग्राम॑काम॒ इन्द्र॑मे॒वान्वृ॑जु॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑कान्करोति ग्रा॒म्ये॑व भ॑वतीन्द्रा॒ण्यै च॒रुन्निर्व॑पे॒द्यस्य॒ सेनाऽस॑शितेव॒ स्यादि॑न्द्रा॒णी वै सेना॑यै दे॒वतेन्द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्य॒ सेना॒॒ सश्य॑ति॒ बल्ब॑जा॒नपि॑ (40)
2.2.8.2
इ॒द्ध्मे सन्न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेथ्सङ्ग्रा॒मे सय्यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तम् (41)
2.2.8.3
स॒ङ्ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नास्स्व॒यंपा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नास्स्व॒यंपा॑प॒ इन्द्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒तम॑नास्स्व॒यंपा॑पो भव॒तीन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जास्स्युः॑ (42)
2.2.8.4
इतीन्द्र॑मे॒व दा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तीन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेन्द्र॑मे॒व प्र॑दा॒तार॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ प्रदा॑पय॒तीन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दप॑रुद्धो वा (43)
2.2.8.5
अ॒प॒रु॒द्ध्यमा॑नो॒ वेन्द्र॑मे॒व सु॒त्रामा॑ण॒॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑न्त्रायतेऽनपरु॒द्ध्यो भ॑व॒तीन्द्रो॒ वै स॒दृङ्् दे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒य म॑दधा॒च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्वँज्रो॒ भूत्या॑ ऐन्ध (44)
2.2.8.6
सो॑ऽभव॒थ्सो॑ऽबिभेद्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑तिं॒ पुन॒रुपा॑धाव॒थ्स प्र॒जाप॑ति॒श्शक्व॑र्या॒ अधि॑ रे॒वती॒न्निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ योऽल॑ श्रि॒यै सन्थ्स॒दृङ्ख्स॑मा॒नैस्स्यात्तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति रे॒वती॑ पुरोनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्वँज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व ।। (45)
2.2.9.0
ब्रह्म॑णै॒वैन॑म॒भिच॑रति य॒ज्ञो न तावे॒वास्येन्द्रि॒यमाप्नोति दे॒वतास्स॒प्तत्रि॑शच्च । 9 ।
2.2.9.1
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दकपाल॒न्निर्व॑पेदभि॒चर॒न्थ्सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यदाग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैन॑य्यँ॒ज्ञेन॑ चा॒भिच॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑म॒भिच॑रति बार््हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भिच॑रति (46)
2.2.9.2
प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भिच॑रन्ति॒ द्वेद्वे॑ पुरोनुवा॒क्ये॑ कुर्या॒दति॒प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व दे॒वताः प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्वाँ॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वताश्चै॒व य॒ज्ञञ्च॑ मद्ध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒नोपाव्या॒धो भ॑वति॒ नैन॑मभि॒चरन्स्तृणुत आग्नावैष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒द्यय्यँ॒ज्ञो न (47)
2.2.9.3
उ॒प॒नमे॑द॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञोऽग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ य॒ज्ञं प्रय॑च्छत॒ उपै॑नय्यँ॒ज्ञो न॑मत्याग्नावैष्ण॒वङ्घृ॒ते च॒रुन्निर्व॑पे॒च्चक्षु॑ष्कामो॒ऽग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒व (48)
2.2.9.4
अ॒स्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्रज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तन्तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चक्षु॒रव॑रुन्ध इन्द्रि॒यव्वैँ वी॒र्य॑व्वृँङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नोऽय॑जमानस्याद्ध्व॒रक॑ल्पां॒ प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्येन्द्रि॒यम् (49)
2.2.9.5
वी॒र्य॑व्वृँङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व वाक्तामप्रो॑दितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाचं॑ प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्रव॑दन्ति॒ ता इ॑न्द्रि॒यव्वीँ॒र्य॑य्यँज॑माने दधत्याग्नावैष्ण॒वम॒ष्टाक॑पाल॒न्निर्व॑पेत्प्रातस्सव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तस्सव॒नं प्रा॑तस्सव॒नमे॒व तेनाप्नोति (50)
2.2.9.6
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒न्माद्ध्य॑न्दिनस्य॒ सव॑नस्याका॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माद्ध्य॑न्दिन॒॒ स॑वनं॒ माद्ध्य॑न्दिनमे॒व सव॑न॒न्तेनाप्नोत्याग्नावैष्ण॒वन्द्वाद॑शकपाल॒न्निर्व॑पेत्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र््हस्प॒त्यश्च॒रुर्यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तन्त़ृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेनाप्नोति दे॒वता॑भिरे॒व दे॒वताः (51)
2.2.9.7
प्र॒ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्वाँ॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दा॑स्या॒प्नोति॑ पुरो॒डाशै॒स्सव॑नानि मैत्रावरु॒णमेक॑कपाल॒न्निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शाऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्यैक॑कपालो भवति॒ नहि क॒पालैः प॒शुमर््ह॒त्याप्तुम् ।। (52)
2.2.10.0
रु॒द्रो भे॑ष॒जव्विँ॒न्दते॒ यदि॑ स्तृणी॒याद॒र्द्धन्द्वाद॑श च । 10 ।
2.2.10.1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒त सो॑मारौ॒द्रञ्च॒रुन्निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒त सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पे॒थ्सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रः (53)
2.2.10.2
वै ति॒ष्य॑स्सोमः॑ पू॒र्णमा॑सस्सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै श्वे॒तव॑थ्सायै दु॒ग्धं म॑थि॒तमाज्यं॑ भव॒त्याज्यं॒ प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सन्तथ्सर्व॑ङ्करो॒त्यति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किञ्च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जम् (54)
2.2.10.3
भे॒ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेथ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रञ्च॒रुन्निर्व॑पेत्प्र॒जाका॑म॒स्सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधात्य॒ग्निः प्र॒जां प्रज॑नयति वि॒न्दते (55)
2.2.10.4
प्र॒जा सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेदभि॒चरन्थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निस्स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोम॒व्वाँ ए॒तस्य॒ रसो॑ गच्छत्य॒ग्नि शरी॑र॒य्यँस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णात्य॒ग्नेश्शरी॑रमु॒त यदि॑ (56)
2.2.10.5
इ॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तङ्ग्र॑सि॒त होता॒ निष्खि॑दति॒ स ईश्व॒र आर्ति॒मार्तो॑रन॒ड्वान््होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान््वह्नि॒र््होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मान॑ स्पृणोति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ स्वेऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॒ वेदिं॑ परि॒गृह्या॒र्द्धमु॑द्ध॒न्याद॒र्द्धन्नार्द्धं ब॒र््हिषः॑ स्तृणी॒याद॒र्द्धं नार्द्धमि॒द्ध्मस्याभ्याद॒द्ध्याद॒र्द्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति ।। (57)
2.2.11.0
विश॑मे॒व ति॑ष्ठन्त्ये॒तामे॒वाथै॒न्द्रस्य॑ याज्यानुवा॒क्ये॑ तव्वँरु॑णाय॒ चतु॑र्दश च । 11 ।
2.2.11.1
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पेन्मारु॒त स॒प्तक॑पाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐ॒न्द्रमधि॑श्रयति॒ गार््ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑रुन्धेऽनू॒च्यमा॑न॒ आसा॑दयति॒ विश॑मे॒व (58)
2.2.11.2
अ॒स्मा॒ अनु॑वर्त्मानङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त ख्ष॒त्राय॑ च वि॒शे च॑ स॒मद॑न्दद्ध्या॒मित्यै॒न्द्रस्या॑व॒द्यन्ब्रू॑या॒दिन्द्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन्ब्रू॑यान्म॒रुद्भ्योऽनु॑ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिन्द्र॑य्यँ॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मद॑न्दधाति वितृहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व (59)
2.2.11.3
निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑ यथादेव॒तय्यँ॑जेद्भाग॒धेये॑नै॒वैनान्॑ यथाय॒थङ्क॑ल्पयति॒ कल्प॑न्त ए॒वैन्द्रमेका॑दशकपाल॒न्निर्व॑पेद्वैश्वदे॒वन्द्वाद॑शकपाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व विश्वा॑श्च दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यै॒न्द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑द्ये॒दथै॒न्द्रस्य॑ (60)
2.2.11.4
उ॒परि॑ष्टादिन्द्रि॒येणै॒वास्मा॑ उभ॒यत॑स्सजा॒तान्परि॑गृह्णात्युपाधा॒य्य॑पूर्वय॒व्वाँसो॒ दख्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्ञि॑यै दु॒ग्धे प्रैय॑ङ्गवञ्च॒रुन्निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्ञि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्ञि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये (61)
2.2.11.5
भ॒व॒तः॒ प्रि॒यमे॒वैन॑ समा॒नानाङ्करोति द्वि॒पदा॑ पुरोनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑रुन्धे देवासु॒रास्सय्यँ॑त्ता आस॒न्ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते  ऽन्योन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भि॒स्सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैस्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तम् (62)
2.2.11.6
ए॒तया॑ सं॒ज्ञान्या॑ऽयाजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वप॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्वँरु॑णायाऽऽदि॒त्यव॑ते च॒रुन्ततो॒ वा इन्द्र॑न्दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यस्स॑मा॒नैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑ सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्वँरु॑णायाऽऽदि॒त्यव॑ते च॒रुमिन्द्र॑मे॒वैनं॑ भू॒तञ्ज्यैष्ठ्या॑य समा॒ना अ॒भिसञ्जा॑नते॒ वसि॑ष्ठः समा॒नानां भवति ।। (63)
2.2.12.0
दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा याभि॑श्चत्वारि॒॒शच्च॑ ।। (12)
2.2.12.0
प्र॒जाप॑ति॒स्तास्सृ॒ष्टा अ॒ग्नये॑ पथि॒कृते॒ऽग्नये॒ कामा॑या॒ग्नयेऽन्न॑वते वैश्वान॒रमा॑दि॒त्यञ्च॒रुमै॒न्द्रञ्च॒रुमिन्द्रा॒यान्वृ॑जव आग्नावैष्ण॒वम॒सौ सो॑मारौ॒द्रमै॒न्द्रमेका॑दशकपाल हिरण्यग॒र्भो द्वाद॑श ।। (12) प्र॒जाप॑तिर॒ग्नये॒ कामा॑या॒भि सम्भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒द्ध्मे सन्न॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासि॑ दा॒श्वास॒मेक॑सप्ततिः ।। (71) प्र॒जाप॑तिः॒ प्रेदु॑ हरिवश्श्रु॒तस्य॑ ।। ।। द्वितीयप्रश्नः समाप्तः ।। हरिः ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.2.12.1
हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत्प्रजा॑पते । स वे॑द पु॒त्रः पि॒तर॒॒ स मा॒तर॒॒ स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒॒ स सुव॒स्स विश्वा॒ भुवो॑ अभव॒थ्स आऽभ॑वत् । उदु॒त्यञ्चि॒त्रम् । सप्र॑त्न॒वन्नवी॑य॒साऽग्ने द्यु॒म्नेन॑ स॒य्यँता । बृ॒हत्त॑तन्थ भा॒नुना । निकाव्या॑ वे॒धस॒श्शश्व॑तस्क॒र््हस्ते॒ दधा॑नः (64)
2.2.12.2
नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णा स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा । हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् । वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः । वा॒मस्य॒ हि ख्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑स्स्याम । बडि॒त्था पर्व॑तानाङ्खि॒द्रं बि॑भर््षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ (65)
2.2.12.3
म॒हि॒नि॒ । स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाज॒न्न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि । ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्येद्धर्यश्व पी॒तः । अ॒यय्यँस्सोमो॒ न्यधाय्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यच्छ॑ । आपान्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒श्शिमी॑वा॒ञ्छरु॑मा ऋजी॒षी । सोमो॒ विश्वान्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः । प्र (66)
2.2.12.4
सु॒वा॒नस्सोम॑ ऋत॒युश्चि॑के॒तेन्द्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रं दृ॑ह । स॒बाध॑स्ते॒ मद॑ञ्च शुष्म॒यञ्च॒ ब्रह्म॒ नरो ब्रह्म॒कृत॑स्सपर्यन्न् । अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिन्द्रो॑ दधते पृ॒थ्सु तु॒र्याम् । वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । (67)
2.2.12.5
वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः । प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यश्श॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के । किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्रयद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑गूह ए॒तद्यद॒न्यरू॑पस्समि॒थे ब॒भूथ॑ । (68)
2.2.12.6
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि न॑स्सूनु॒मतः॑ । दा नो॑ अग्ने श॒तिनो॒ दास्स॑ह॒स्रिणो॑ दु॒रो न वाज॒॒ श्रुत्या॒ अपा॑वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ विदि॑द्युतुः । अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निर््ऋषिं॒ यस्स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा । मा (69)
2.2.12.7
नो॒ म॒र्द्धी॒रा तू भ॑र । घृ॒तं न पू॒तं त॒नूर॑रे॒पाश्शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ स्तो॒तृभ्य॒ आ भ॑र । वायो॑ श॒त हरी॑णां यु॒वस्व॒ पोष्या॑णाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा । प्र याभिः॑ (70)
2.2.12.8
यासि॑ दा॒श्वास॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यि सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यञ्च॒ राधः॑ । रे॒वतीर्नस्सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म । रे॒वा इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रेदु॑ हरिवश्श्रु॒तस्य॑ ।। (71)
2.3.0.0
आ॒दि॒त्येभ्यो॑ दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्रम॑र्य॒म्णे प्र॒जाप॑ते॒स्त्रय॑स्त्रिशत्प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्य॑न्देवासु॒रास्तान्रज॑नो द्ध्रु॒वो॑ऽसि॒ यन्नव॑म॒ग्निव्वैँ प्र॒जाप॑ति॒र्वरु॑णाय॒ या वा॑मिन्द्रावरुणा॒ सप्र॑त्न॒वच्चतु॑र्दश ।।14।। आ॒दि॒त्येभ्य॒स्त्वष्टु॑रस्मै॒ दान॑कामा ए॒वाव॑रुन्धे॒ऽग्निव्वैँ सप्र॑त्न॒वथ्षट्प॑ञ्चा॒शत् ।।56।। आ॒दि॒त्येभ्य॒स्सुव॑र॒पो जि॑गाय ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे तृतीयः प्रश्नः ।।
2.3.1.0
धा॒रय॑द्वतो मरुतो गच्छति॒ विश॒मवै॒तद॒ष्टाद॑श च ।।1।।
2.3.1.1
आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒म्भूतिं॑ गमयन्ति॒ भव॑त्ये॒वादि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो वाऽपरु॒ध्यमा॑नो वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः [1]
2.3.1.2
स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ वि॒शि दाध्रत्यनपरु॒ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यं वा अदि॑तिरि॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याशीरित्या॑ह स॒त्यामे॒वाशिषं॑ कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुतः [2]
2.3.1.3
सु॒दा॒न॒व॒ ए॒ना वि॒श्पति॑ना॒भ्य॑मु राजा॑न॒मित्या॑ह मारु॒ती वै विड्ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवन॑ रा॒ष्ट्रेण॒ सम॑र्धयति॒ यः प॒रस्ताद्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाश्च॑ कृ॒ष्णाश्च॒ वि चि॑नुया॒द्ये शु॒क्लाः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छति [3]
2.3.1.4
अव॑गतास्य॒ विडन॑वगत रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णाः स्युस्तव्वाँ॑रु॒णं च॒रुन्निर्व॑पेद्वारु॒णं वै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गं निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ [3]
2.3.1.5
ग॒म॒य॒न्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान्म॒यूखान्थ्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वादि॒त्यं च॒रुं निर्व॑पेदि॒ध्मेऽपि॑ म॒यूखा॒न्थ्सं न॑ह्येदनपरु॒ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुतां॒ वा ए॒तदोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ।। [5]
2.3.2.0
इ॒न्द्रि॒येऽस्मि॒न्भूम्या॑ ए॒तामिन्द्रः॒ स्यात्तस्मै॒ सोमो॑ बहुरू॒पा हि प॒शव॒ एक॑चत्वारिशच्च ।।2।।
2.3.2.1
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न्तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्या श॒तकृ॑ष्णलां॒ निर॑वप॒त्तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒ताम्प्रा॑जाप॒त्या श॒तकृ॑ष्णलां॒ निर्व॑पेत्प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [6]
2.3.2.2
प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृत॒॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र्दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒त सौ॒र्यं च॒रुं निर॑वप॒न्तेनै॒वास्मिन्न्॑ [7]
2.3.2.3
रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒त सौ॒र्यं च॒रुं निर्व॑पेद॒मुमे॒वादि॒त्य स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति प्रया॒जेप्र॑याजे कृ॒ष्णलं॑ जुहोति दि॒ग्भ्य ए॒वास्मै ब्रह्मवर्च॒समव॑ रुन्द्ध आग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेथ्सावि॒त्रं द्वाद॑शकपाल॒म्भूम्यै [8]
2.3.2.4
च॒रुं यः का॒मये॑त॒ हिर॑ण्यं विन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति॒ यदाग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑न॒॒ हिर॑ण्यं नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दत॑ ए॒ताम् [9]
2.3.2.5
ए॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्यं॒ नश्ये॒द्यदाग्ने॒यो भव॑त्याग्ने॒यं वै हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तीन्द्रः॑ [10]
2.3.2.6
त्वष्टुः॒ सोम॑मभी॒षहा॑पिब॒थ्स विष्व॒ङ्व्यार्च्छ॒थ्स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्यार्ध्यत॒ स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒त सो॑मे॒न्द्र श्या॑मा॒कं च॒रुन्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒य सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति॒ यः सो॑मवा॒मी स्यात्तस्मै [11]
2.3.2.7
ए॒त सो॑मे॒न्द्र श्या॑मा॒कं च॒रुं निर्व॑पे॒थ्सोमं॑ चै॒वेन्द्रं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒य सो॑मपी॒थं ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते॒ यथ्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्द्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ [12]
2.3.2.8
सा॒ख्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम् प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒ना रू॒प रू॒पेणै॒व प॒शूनव॑ रुन्द्धे पञ्चगृही॒तम्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति बहुरू॒पा हि प॒शवः॑ [13]
2.3.2.9
समृ॑द्ध्यै प्राजाप॒त्यम्भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ।। [14]
2.3.3.0
तेजः॑ स॒मीची ब्रह्मवर्च॒स्ये॑व ग्राम॑काम॒स्त्रिच॑त्वारिशच्च ।।3।।
2.3.3.1
दे॒वा वै स॒त्त्रमा॑स॒तर्द्धि॑परिमितं॒ यश॑स्कामा॒स्तेषा॒॒ सोम॒॒ राजा॑नं॒ यश॑ आर्च्छ॒त्स गि॒रिमुदै॒त्तम॒ग्निरनूदै॒त्ताव॒ग्नीषोमौ॒ सम॑भवता॒न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त्ताव॑ब्रवीद्या॒जय॑त॒म्मेति॒ तस्मा॑ ए॒तामिष्टिं॒ निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपाल सौ॒म्यं च॒रुन्तयै॒वास्मि॒न्तेजः॑ [15]
2.3.3.2
इ॒न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ता॒य्योँ य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपाल सौ॒म्यं च॒रुय्यँदाग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेनाग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒त्तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सं च॑ स॒मीची [16]
2.3.3.3
द॒धा॒त्य॒ग्नी॒षो॒मीय॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्राह्म॒णः स सोम॑म्पिबति॒ स्वामे॒व दे॒वता॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व [17]
2.3.3.4
भ॒व॒ति॒ यद॒ष्टाक॑पाल॒स्तेनाग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒जिने श्यामा॒कं च॒रुं निर्व॑पे॒द्यः क्लैव्याद्बिभी॒याद्रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्याद्बिभाय॒ सोम॑मे॒व वा॒जिन॒॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रेतो॒ वाजि॑नं दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामः [18]
2.3.3.5
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान्प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः सजा॒तैरे॒वैनं॑ ग॒णव॑न्तं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न्विशं॒ वि ना॑शयेय॒मिति॑ मारु॒ती याज्यानुवा॒क्ये॑ कुर्या॒द्ब्रह्म॑न्ने॒व विशं॒ वि ना॑शयति ।। [19]
2.3.4.0
ए॒व निरग्र॑मे॒तस्य॑ च॒त्वारि॑ च ।।4।।
2.3.4.1
अ॒र्य॒म्णे च॒रुं निर्व॑पेथ्सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्योऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑ सुव॒र्गं लो॒कं ग॑मयत्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा आ॑दि॒त्योऽर्य॒मा यः खलु॒ वै ददा॑ति॒ सोऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒व [20]
2.3.4.2
अ॒स्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्योऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निः [21]
2.3.4.3
अ॒व॒प॒त्तेनै॒वैन॒मग्रं॑ दे॒वता॑ना॒म्पर्य॑णयद्बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादे॒वैन॒मग्र॒म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात्तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्रम् [22]
2.3.4.4
परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै॒ यो ब्राह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑ ए॒तम्बा॑ऱ्हस्प॒त्यमा॑नुषू॒कं च॒रुं निर्व॑पे॒द्बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ समा॒नाना॒म्परि॑ णयति बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादे॒वैन॒मग्र॒म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै ।। [23]
2.3.5.0
ए॒वोपै॒तम॑स्मि॒न्त्रयो॑दश च ।।5।।
2.3.5.1
प्र॒जाप॑ते॒स्त्रय॑स्त्रिशद्दुहि॒तर॑ आस॒न्ताः सोमा॑य॒ राज्ञे॑ऽददा॒त्तासा॑ रोहि॒णीमुपै॒त्ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सोऽब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त्ता अ॑स्मै॒ पुन॑रददा॒त्तासा॑ रोहि॒णीमे॒वोप॑ [24]
2.3.5.2
ऐ॒त्तं यख्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यख्ष्म॑ आर॒दिति॒ तद्रा॑जय॒ख्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्तत्पा॑पय॒ख्ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यख्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यख्ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ता अ॑ब्रुव॒न्वरं॑ वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒तम् [25]
2.3.5.3
आ॒दि॒त्यं च॒रुं निर॑वप॒न्तेनै॒वैन॑म्पा॒पाथ्स्रामा॑दमुञ्च॒न््यः पा॑पय॒ख्ष्मगृ॑हीतः॒ स्यात्तस्मा॑ ए॒तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ पा॒पाथ्स्रामान्मुञ्चन्त्यमावा॒स्या॑यां॒ निर्व॑पेद॒मुमे॒वैन॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति॒ यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया प्याययति ।। [26]
2.3.6.0
पु॒रो॒डाश॒न्त्रय॒ष्षड्वि॑शतिश्च ।।6।।
2.3.6.1
प्र॒जाप॑तिर्दे॒वेभ्यो॒ऽन्नाद्यं॒ व्यादि॑श॒त्सोऽब्रवी॒द्यदि॒माल्लोँ॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒माल्लोँ॒कान॒भ्यत्य॑रिच्य॒तेन्द्र॒॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्र॑ स्व॒राजा॑न॒न्ततो॒ वै स इ॒माल्लोँ॒कास्त्रे॒धादु॑ह॒त्तत्त्रि॒धातोस्त्रिधातु॒त्वय्यं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाशम् [27]
2.3.6.2
एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयं वा इन्द्रो॒ राजा॒यमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒थ्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वमे॒वेमाल्लोँ॒कान्प्रत्ता॒न्काम॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्लोँ॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्यायान्भवत्ये॒वमि॑व॒ हीमे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारव्व्यँ॒त्यास॒मन्वा॒हानि॑र्दाहाय ।। [28]
2.3.7.0
इ॒न्द्रि॒यका॑मस्सवि॒तुस्तेज॒स्तत्पु॑रो॒डाशो॒ऽष्टात्रि॑शच्च ।।7।।
2.3.7.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्तान्दे॒वानसु॑रा अजय॒न्ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒ वैश्य॒मुपा॑य॒न्तेभ्य॑ इन्द्रि॒यं वी॒र्य॑मपाक्राम॒त्तदिन्द्रो॑ऽचाय॒त्तदन्वपाक्राम॒त्तद॑व॒रुधं॒ नाश॑क्नो॒त्तद॑स्मादभ्य॒र्धो॑ऽचर॒त्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त्तयै॒वास्मि॑न्निन्द्रि॒यं वी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मः [29]
2.3.7.2
वी॒र्य॑कामः॒ स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधति॒ यदिन्द्रा॑य॒ राथं॑तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य॒ बाऱ्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तत् [30]
2.3.7.3
ए॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुतां॒ तेज॒स्तदे॒वाव॑ रुन्द्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्ध ए॒ताव॑न्ति॒ वै तेजा॑सि॒ तान्ये॒वाव॑ रुन्द्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशः॑ [31]
2.3.7.4
भ॒व॒ति॒ वै॒श्व॒दे॒व॒त्वाय॑ सम॒न्तम्प॒र्यव॑द्यति सम॒न्तमे॒वेन्द्रि॒यं वी॒र्यं॑ यज॑माने दधाति व्य॒त्यास॒मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः सा दख्षि॑णा वृष॒त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः ।। [32]
2.3.8.0
वि ह्य॑ष्टावि॑शतिश्च ।।8।।
2.3.8.1
रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चख्षु॒र्वन्य॑मया॒त्तस्मा॑ ए॒तामिष्टिं॒ निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्तयै॒वास्मि॒ञ्चख्षु॑रदधा॒द्यश्चख्षु॑ष्कामः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर्वै चख्षु॑षा मनु॒ष्या॑ वि [33]
2.3.8.2
प॒श्य॒न्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒ञ्चख्षु॑र्धत्त॒श्चख्षु॑ष्माने॒व भ॑वति॒ यदाग्ने॒यौ भव॑त॒श्चख्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति॒ यथ्सौ॒र्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमाग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चख्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चख्षु॑षी॒ विधृ॑ते समा॒नी याज्यानुवा॒क्ये॑ भवतः समा॒न हि चख्षुः॒ समृ॑द्ध्या॒ उदु॒ त्यं जा॒तवे॑दस स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑च्छति॒ चख्षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत् ।। [34]
2.3.9.0
स्वाहाम॑नमसि सजा॒ताना॑ रुन्द्धे॒ पञ्च॑ च ।।9।।
2.3.9.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां का॑मयन्ता हृ॒दा तान्म॒ आम॑नसः कृधि॒ स्वाहाम॑नमसि [35]
2.3.9.2
आम॑नस्य देवा॒ याः स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा ता मां का॑मयन्ता हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वी साङ्ग्रह॒णीं निर्व॑पे॒द्ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति साङ्ग्रह॒णी भ॑वति मनो॒ग्रह॑णं॒ वै सं॒ग्रह॑ण॒म्मन॑ ए॒व स॑जा॒तानाम् [36]
2.3.9.3
गृ॒ह्णा॒ति॒ ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽह स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्व॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये ख्षु॑ल्ल॒का याः स्त्रिय॒स्ताने॒वाव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ।। [37]
2.3.10.0
विश्वे॑षां दे॒वानां प्रा॒णो॑ऽसि त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सोम॒ आयु॑ष्मा॒न्पञ्च॑विशतिश्च ।।10।।
2.3.10.1
यन्नव॒मैत्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तथ्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवद॒श्विनोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ययोः प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वानाम्प्रा॒णो॑ऽसि [38]
2.3.10.2
तस्य॑ ते ददतु॒ येषाम्प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ । तत्त्वा॒ विष्णुः॒ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्यैर॑यत् । पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपा॒॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयोस्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत् [39]
2.3.10.3
सृ॒ज॒तु॒ जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ्सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒य रेतो॑ वरुण सोम राजन्न् । मा॒तेवास्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् । अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्थ्स दख्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्राह्म॒णैरायु॑ष्मद्दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि ।। [40]
2.3.11.0
रस॑न्दे॒वाना॒॒ स्तोमे॒नेति॒ हिर॑ण्या॒दस॒दिति॒ द्वावि॑शतिश्च ।।11।।
2.3.11.1
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒॒ रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒यम॒ष्टाक॑पाल सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपाल सारस्व॒तं च॒रुमाग्नावैष्ण॒वमेका॑दशकपालम॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसम् [41]
2.3.11.2
वा॒रु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधात्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत्तन्नव॑नीतमभव॒दित्याज्य॒मवेख्षते रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे॒ऽश्विनोः प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानाम् [42]
2.3.11.3
भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानाम्प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत्पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ [43]
2.3.11.4
आ॒ह॒ प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयोस्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्यात् [44]
2.3.11.5
घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृत॒॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मान स्या॒थ्समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्निरायु॑ष्मा॒निति॒ हस्तं॑ गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ।। [45]
2.3.12.0
मु॒ञ्च॒ति॒ च॒रु स॒प्तद॑श च ।।12।।
2.3.12.1
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनय॒त्स स्वां दे॒वता॑मार्च्छ॒त्स पर्य॑दीर्यत॒ स ए॒तं वा॑रु॒णं चतु॑ष्कपालमपश्य॒त्तं निर॑वप॒त्ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वान्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति [46]
2.3.12.2
चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्तं॒ निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं वा॒ नाध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते॒ यद्यप॑रम्प्रतिग्रा॒ही स्याथ्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वादि॒त्यमु॑च्चा॒रं कु॑रुते॒ऽपो॑ऽवभृ॒थमवैत्य॒प्सु वै वरु॑णः सा॒ख्षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीयं॑ च॒रुम्पुन॒रेत्य॒ निर्व॑पेद॒प्सुयो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ योनिं॑ गमयति॒ स ए॑न शा॒न्त उप॑ तिष्ठते ।। [47]
2.3.13.0
ए॒तस्य॑ पय॒स्या॑याम्पाति॒ षड्वि॑शतिश्च ।।13।।
2.3.13.1
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममह॑सो मुञ्चत॒य्याँ वा॑मिन्द्रावरुणा सह॒स्या॑ रख्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममह॑सो मुञ्चत॒य्योँ वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्य॑ [48]
2.3.13.2
इ॒न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात्तस्मा॑ ए॒तामैन्द्रावरु॒णीम्प॑य॒स्यां निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यं द॑धाति॒ वरु॑ण एनं वरुणपा॒शान्मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति पय॒स्या॑याम् [49]
2.3.13.3
पु॒रो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैनं॑ करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्धा व्यू॑हति दि॒ख्ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑म्पाति॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ।। [50]
2.3.14.0
यु॒वव्वीँ॒तमा॒ विवा॑सति॒ पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार दे॒वा नव॑ च ।।14।।
2.3.14.1
स प्र॑त्न॒वन्नि काव्येन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ । त्वं नः॑ सोम वि॒श्वतो॒ रख्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सखा । या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्याँ पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः सु॒मना॒ अहे॑ड॒न्राजन्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय । अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः । यु॒वम् [51]
2.3.14.2
ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒व सिन्धू॑ र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतं गृभी॒तान् । अग्नी॑षोमावि॒म सु मे॑ शृणु॒तं वृ॑षणा॒ हवम् । प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तं दा॒शुषे॒ मयः॑ । आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् । अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तम् [52]
2.3.14.3
हर्य॑तं वृषणा जु॒षेथाम् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः । आ प्या॑यस्व॒ सं ते । ग॒णानां त्वा ग॒णप॑ति हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाज॑म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति [53]
2.3.14.4
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिम् । स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒ल रु॑रोज फलि॒ग रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् । मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ । अ॒र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अऱ्हन्न्॑ । स॒ह॒स्रा॒ख्षो गोत्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु । ये तेऽर्यमन्ब॒हवो॑ देव॒यानाः॒ पन्था॑नः [54]
2.3.14.5
रा॒ज॒न्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृहि॒तान्यै॑रत् । रु॒जद्रोधा॑सि कृ॒त्रिमाण्येषा॒॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार । बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनाम् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।। [55]
2.3.14.6
प्र यो ज॒ज्ञे वि॒द्वा अ॒स्य बन्धुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्यान्नी॒चादु॒च्चा स्व॒धया॒भि प्र त॑स्थौ । म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्या सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒ध्नादाष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् । बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं वि पुरो॑ दर्दरीति॒ कनि॑क्रद॒थ्सुव॑र॒पो जि॑गाय ।। [56]
2.4.0.0
दे॒वा म॑नु॒ष्या॑ देवासु॒रा अ॑ब्रुवन्देवासु॒रास्तेषाङ्गाय॒त्री प्र॒जाप॑ति॒स्ता यत्राग्ने॒ गोभि॑श्चि॒त्रया॑ मारु॒तन्देवा॑ वसव्या॒ अग्ने॑ मारु॒तमिति॒ देवा॑ वसव्या॒ देवाश्शर्मण्या॒स्त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै रा॑ज॒न्यान्नवो॑नव॒श्चतु॑र्दश ।।14।। दे॒वा म॑नु॒ष्याः प्र॒जाम्प॒शून्देवा॑ वसव्याः परिद॒ध्यादि॒दमस्म्य॒ष्टाच॑त्वारिशत् ।।48।। दे॒वा म॑नु॒ष्या॑ मादयध्वम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे चतुर्थः प्रश्नः ।।
2.4.1.0
वृ॒णा॒म॒है॒ यत्पु॒रस्ता॒द्रख्षा॑सि वपेद॒ग्नये॑ विबा॒धव॑त ए॒वञ्च॒त्वारि॑ च ।।1।।
2.4.1.1
दे॒वा म॑नु॒ष्याः पि॒तर॒स्तेऽन्यत॑ आस॒न्नसु॑रा॒ रख्षा॑सि पिशा॒चास्तेऽन्यत॒स्तेषान्दे॒वाना॑मु॒त यदल्पं॒ लोहि॑त॒मकु॑र्व॒न्तद्रख्षा॑सि॒ रात्री॑भिरसुभ्न॒न्तान्थ्सु॒ब्धान्मृ॒तान॒भि व्यौच्छ॒त्ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयम्म्रि॒यते॒ रख्षा॑सि॒ वा इ॒मं घ्न॒न्तीति॒ ते रख्षा॒॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न्वरं॑ वृणामहै॒ यत् [1]
2.4.1.2
असु॑रा॒ञ्जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न्तेऽसु॑राञ्जि॒त्वा रख्षा॒॒स्यपा॑नुदन्त॒ तानि॒ रख्षा॒॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तं दे॒वान्पर्य॑विश॒न्ते दे॒वा अ॒ग्नाव॑नाथन्त॒ तेऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न््यान्ये॒व पु॒रस्ता॒द्रख्षा॑सि [2]
2.4.1.3
आस॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रख्षा॒॒स्यास॒न्तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रख्षा॒॒स्यास॒न्तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते [3]
2.4.1.4
अ॒ग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तं तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ्तं तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तं तेनाप॑ नुदते॒ प्र श्रेया॑स॒म्भ्रातृ॑व्यं नुद॒तेऽति॑ स॒दृशं॑ क्रामति॒ नैन॒म्पापी॑यानाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते ।। [4]
2.4.2.0
इ॒न्द्रि॒याव॑ती॒ भूत्या॑ उ॒तैका॒न्नप॑ञ्चा॒शच्च॑ ।।2।।
2.4.2.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते दे॒वा अ॑ब्रुव॒न््यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न्त्वं वै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सोऽब्रवीत्ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒यम॑हो॒मुगि॒यं वि॑मृ॒धेयमि॑न्द्रि॒याव॑ती [5]
2.4.2.2
इत्य॑ब्रवी॒त्त इन्द्रा॑याहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याहो॒मुचे॑ नि॒रव॑प॒न्नह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापाघ्नत॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत॒ त्रय॑स्त्रिशत्कपालम्पुरो॒डाशं॒ निर॑वप॒न्त्रय॑स्त्रिश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै [6]
2.4.2.3
तां वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यो॒ यदिन्द्रा॑याहो॒मुचे॑ नि॒र्वप॒त्यह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्माथ्समा॒नेष्व॒न्यः श्रेया॑नु॒त [7]
2.4.2.4
अभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते॒ त्रय॑स्त्रिशत्कपालम्पुरो॒डाशं॒ निर्व॑पति॒ त्रय॑स्त्रिश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र्नामेष्टि॒र्य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ।। [8]
2.4.3.0
बल॑मस्ये॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्वीँ॒र्य॑म्पञ्च॑चत्वारिशच्च ।।3।।
2.4.3.1
दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेषां गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्थ्सं॒गृह्या॒दाया॑प॒क्रम्या॑तिष्ठ॒त्ते॑ऽमन्यन्त यत॒रान््वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तां व्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राश्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद्यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि [9]
2.4.3.2
भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत॒ यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः सव्वँथ्स॒रो वै गा॑य॒त्री सं॑वथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्यम् [10]
2.4.3.3
प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ता सं॑व॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्त शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [11]
2.4.4.0
व॒पे॒त्प्र॒जाप॑ति॒व्वैँ दधा॑ति पू॒षा त्रीणि॑ च ।।4।।
2.4.4.1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒॒ सोऽब्रवी॒द्बृह॒स्पति॑र॒नया त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ तम्प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तम्प्रा॑जाप॒त्यं गार्मु॒तं च॒रुं निर्व॑पेत्प्र॒जाप॑तिम् [12]
2.4.4.2
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै प्र॒जाम्प्र ज॑नयति प्र॒जाप॑तिः प॒शून॑सृजत॒ तेऽस्माथ्सृ॒ष्टाः पराञ्च आय॒न्ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठ॒त्तान्पू॒षा चा॒न्ववै॑ता॒॒ सोऽब्रवीत्पू॒षानया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ माम्प्र ति॒ष्ठेति॒ सोमोऽब्रवी॒न्मम॒ वै [13]
2.4.4.3
अ॒कृ॒ष्ट॒प॒च्यमित्यु॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवी॒त्तौ प्राति॑ष्ठ॒त्ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात्तस्मा॑ ए॒त सो॑मापौ॒ष्णं गार्मु॒तं च॒रुं निर्व॑पेत्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ।। [14]
2.4.5.0
अ॒मृत॑म॒ष्टात्रि॑शच्च ।।5।।
2.4.5.1
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ।। स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पू॒षा ए॒त्वा वसु॑ ।। धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ।। त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ।। येन॑ दे॒वा अ॒मृतम् [15]
2.4.5.2
दी॒र्घ श्रवो॑ दि॒व्यैर॑यन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां कु॒ल्मिं जी॒वस॒ आ यु॑वस्व । अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा । अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्यात्प॒थो मा यो॑षं मू॒र्धा भू॑यास॒॒ स्वाहा ।। [16]
2.4.6.0
अ॒स्मै॒ त ए॒व द्वाद॑श च ।।6।।
2.4.6.1
चि॒त्रया॑ यजेत प॒शुका॑म इ॒यं वै चि॒त्रा यद्वा अ॒स्यां विश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा य ए॒वं वि॒द्वाश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते॒ प्रैवाग्ने॒येन॑ वापयति॒ रेतः॑ सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑म्मिथु॒नं दैव्य॑मे॒वास्मै [17]
2.4.6.2
मि॒थु॒नम्म॑ध्य॒तो द॑धाति॒ पुष्ट्यै प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर्भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक्पुष्टि॑मे॒व वाच॒मुपैत्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒न स॒प्तैतानि॑ ह॒वीषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑स्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता आहु॑तीर्जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वास्मि॒न्पुष्टिं॑ दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ।। [18]
2.4.7.0
पू॒र्तिरा॒वृद्द्विच॑त्वारिशच्च ।।7।।
2.4.7.1
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपां धाराम्भिन्द्धि र॒मय॑त मरुतः श्ये॒नमा॒यिन॒म्मनो॑जवसं॒ वृष॑ण सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्त स्व॒स्ति । पु॒रो॒वा॒तो वऱ्ष॑ञ्जि॒न्वरा॒वृथ्स्वाहा॑ वा॒ताव॒द्वऱ्ष॑न्नु॒ग्ररा॒वृथ्स्वाहा स्त॒नय॒न्वऱ्ष॑न्भी॒मरा॒वृथ्स्वाहा॑नश॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वऱ्ष॑न्त्वे॒षरा॒वृथ्स्वाहा॑तिरा॒त्रं वऱ्ष॑न्पू॒र्तिरा॒वृत् [19]
2.4.7.2
स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृथ्स्वाहा॒तप॑ति॒ वऱ्ष॑न्वि॒राडा॒वृथ्स्वाहा॑व॒स्फूर्ज॑न्दि॒द्युद्वऱ्ष॑न्भू॒तरा॒वृथ्स्वाहा॒ मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒ सुफे॑नाः । मित्र॑भृतः॒ ख्षत्र॑भृतः॒ सुराष्ट्रा इ॒ह मा॑ऽवत । वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ।। [20]
2.4.8.0
य॒न्ति॒ दे॒वा वि॑शति॒श्च॑ ।।8।।
2.4.8.1
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः शर्मण्या॒ मित्रा॑वरुणार्यमन्न् । देवाः सपीत॒योऽपां नपादाशुहेमन्न् । उ॒द्नो द॑त्तोऽद॒धिम्भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑ख्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत । दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॒थि॒वीं यद्व्यु॒न्दन्ति॑ । आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [21]
2.4.8.2
वृ॒ष्टयः॑ । उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑ऱ्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं॑ या॒तामनु॒ रथा॑ अवृथ्सत । सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रियम् । उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृतिम् । ये दे॒वा दि॒विभा॑गा॒ येऽन्तरि॑ख्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम॑वन्तु॒ त इ॒दं ख्षेत्र॒मा वि॑शन्तु॒ त इ॒दं ख्षेत्र॒मनु॒ वि वि॑शन्तु ।। [22]
2.4.9.0
अ॒ष्टौ भव॑न्ति नाम॒धेयै॒रैका॒न्नत्रि॒॒शच्च॑ ।।9।।
2.4.9.1
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑ष॒म्परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒प सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वऱ्षयति र॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒ऱ्षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर्वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वऱ्षयत्य॒ष्टौ [23]
2.4.9.2
जु॒हो॒ति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टि॒॒ सम्प्र च्या॑वयति कृष्णाजि॒ने सं यौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सं यौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नाना शी॒ऱ्षाणि॒ परा॑पत॒न्ते ख॒र्जूरा॑ अभव॒न्तेषा॒॒ रस॑ ऊ॒र्ध्वो॑ऽपत॒त्तानि॑ क॒रीराण्यभवन्थ्सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति॒ यत्क॒रीरा॑णि॒ भव॑न्ति [24]
2.4.9.3
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे॒ मधु॑षा॒ सं यौत्य॒पां वा ए॒ष ओष॑धीना॒॒ रसो॒ यन्मध्व॒द्भ्य ए॒वौष॑धीभ्यो वऱ्ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टिं॒ नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सं यौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा ब्रू॒यादसा॒वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा [25]
2.4.9.4
च्या॒व॒य॒ति॒ वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑ऱ्षति रू॒पेणै॒वैन॒॒ सम॑र्धयति व॒ऱ्षस्याव॑रुद्ध्यै ।। [26]
2.4.10.0
अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विशतिश्च ।।10।।
2.4.10.1
देवा॑ वसव्या॒ देवाः शर्मण्या॒ देवाः सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिच्छति॒ यदि॒ वऱ्षे॒त्ताव॑त्ये॒व हो॑त॒व्य॑य्यँदि॒ न वऱ्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वऱ्षति॒ नक्तं॑ वा॒ हि दिवा॑ वा॒ वऱ्ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै [27]
2.4.10.2
अ॒हो॒रा॒त्राभ्याम्प॒र्जन्यं॑ वऱ्षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒त स॒प्तक॑पाल सौ॒र्यमेक॑कपालम॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टां न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वऱ्षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑ऱ्षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताः [28]
2.4.10.3
ए॒वास्मै॑ प॒र्जन्यं॑ वऱ्षयन्त्यु॒ताव॑ऱ्षिष्य॒न्वऱ्ष॑त्ये॒व सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पः सम॑र्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छैत्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्न॑म्भय पृथि॒वीमिति॑ वऱ्षा॒ह्वां जु॑होत्ये॒षा वा ओष॑धीनां वृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ।। [29]
2.4.11.0
जग॑त्याऽभि॒चर॒न्थ्सर्वो॒ वै ग॑च्छति य॒ज्ञस्तेज॑ ए॒व त्रि॒॒शच्च॑ ।।11।।
2.4.11.1
सर्वा॑णि॒ छन्दा॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॑ यत्क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दा॒॒स्यव॑ रुन्द्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यध्य॒ख्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒ख्षरा॑णि॒ यज्जग॑त्या [30]
2.4.11.2
प॒रि॒द॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यं वै वी॒र्यं॑ त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्तं॑ गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वेभ्यो॒ हि कामेभ्यो य॒ज्ञः प्र॑यु॒ज्यते त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ्सर्वो॒ वै [31]
2.4.11.3
ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒वैनं॑ य॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चरन्थ्स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒ख्ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द्ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्तं॒ वा ए॒ष प॑शू॒नां ग॑च्छति [32]
2.4.11.4
यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ता स्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वं वि॒द्वास्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैनान्थ्सृजत॒ उपै॑न॒मुत्त॑र स॒हस्रं॑ नमति दे॒वताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒ख्ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञः [33]
2.4.11.5
यत्त्रै॑धात॒वीय॒॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां लो॒काना॒माप्त्या॒ उत्त॑रउत्तरो॒ ज्यायान्भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मध्य॑ ए॒तद्वा अ॒न्तरि॑ख्षस्य रू॒प समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कार॒॒ हिर॑ण्यं ददाति॒ तेज॑ ए॒व [34]
2.4.11.6
अव॑ रुन्द्धे ता॒र्प्यं द॑दाति प॒शूने॒वाव॑ रुन्द्धे धे॒नुं द॑दात्या॒शिष॑ ए॒वाव॑ रुन्द्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्य॒य्यँजु॑षां ता॒र्प्यमु॑क्थाम॒दानां धे॒नुरे॒ताने॒व सर्वा॒न््वर्णा॒नव॑ रुन्द्धे ।। [35]
2.4.12.0
प्र॒व॒णव्विँष्णु॒र्वा इ॒दमि॒दम॒हय्योँ भ॑व॒त्येक॑विशतिश्च ।।12।।
2.4.12.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमैच्छत॒ तं नोपाह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒त्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ स याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त्प्रव॒णम् [36]
2.4.12.2
आसी॒द्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॒त्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒त्स इ॑षुमा॒त्रमि॑षुमात्र॒व्विँष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द्यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त्तपो॒ वै स वज्र॑ आसी॒त्तमुद्य॑न्तुं॒ नाश॑क्नो॒दथ॒ वै तऱ्हि॒ विष्णुः॑ [37]
2.4.12.3
अ॒न्या दे॒वता॑सी॒त्सोऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑ख्षे॒ तृती॑यं दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [38]
2.4.12.4
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद॒न्तरि॑ख्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् [39]
2.4.12.5
मयि॑ वी॒र्यं॑ तत्ते॒ प्र दास्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒द्द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सोऽब्रवी॒न्मा मे॒ प्र हा॒र्येना॒हम् [40]
2.4.12.6
इ॒दमस्मि॒ तत्ते॒ प्र दास्या॒मीति॒ त्वी (३) इत्य॑ब्रवीत्स॒न्धान्तु सं द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेः किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त्त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवी॒त्तव्वृँ॒त्रः प्रावि॑शदु॒दरं॒ वै वृ॒त्रः ख्षुत्खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ यः [41]
2.4.12.7
ए॒वं वेद॒ हन्ति॒ ख्षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त्तत्प्रत्य॑गृह्णा॒त्त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑च्छ॒त्तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातोस्त्रिधातु॒त्वय्यँद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑च्छ॒त्तस्मा॑दैन्द्रावैष्ण॒व ह॒विर्भ॑वति॒ यद्वा इ॒दं किं च॒ तद॑स्मै॒ तत्प्राय॑च्छ॒दृचः॒ सामा॑नि॒ यजू॑षि स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑च्छ॒त्तस्माथ्स॒हस्र॑दख्षिणम् ।। [42]
2.4.13.0
ए॒न॒न्द्वाद॑श च ।।13।।
2.4.13.1
दे॒वा वै रा॑ज॒न्याज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्तं॒ दाम्नापौम्भ॒न्थ्स वा ए॒षोऽपोब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान्घ्नश्च॑रे॒द्यं का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान्घ्नश्च॑रे॒दिति॒ तस्मा॑ ए॒तमैन्द्राबाऱ्हस्प॒त्यं च॒रुं निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो ब्रह्म॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान्मुञ्चति हिर॒ण्मयं॒ दाम॒ दख्षि॑णा सा॒ख्षादे॒वैनं॒ दाम्नो॒ऽपोम्भ॑नान्मुञ्चति ।। [43]
2.4.14.0
तदीशा॑न॒मद्रि॑स्त॒स्थुष॑स्त्रि॒॒शच्च॑ ।।14।।
2.4.14.1
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां के॒तुरु॒षसा॑मे॒त्यग्रे । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमास्तिरति दी॒र्घमायुः॑ । यमा॑दि॒त्या अ॒॒शुमाप्या॒यय॑न्ति॒ यमख्षि॑त॒मख्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः । प्राच्यां दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदीच्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्तत् [44]
2.4.14.2
जि॒तं ते॑ दख्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ । इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथास॑त् । अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑ख्षात् । स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगूर्तः स्व॒रिरम॑त्रो ववख्षे॒ रणा॑य । अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम् [45]
2.4.14.3
अ॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ । त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः । यद्द्याव॑ इन्द्र ते श॒त श॒तम्भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्थ्स॒हस्र॒॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी । पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । [46]
2.4.14.4
सो॒तुर्बा॒हुभ्या॒॒ सुय॑तो॒ नार्वा । रे॒वतीर्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । ख्षु॒मन्तो॒ याभि॒र्मदे॑म । उद॑ग्ने॒ शुच॑य॒स्तव॒ वि ज्योति॒षोदु॒ त्यं जा॒तवे॑दस स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचख्षण । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चख्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुषः॑ [47]
2.4.14.5
च॒ । विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑ऱ्हवन॒श्रुतः॑ । जु॒षन्तां॒ युज्य॒म्पयः॑ । विश्वे॑ देवाः शृणु॒तेम हव॑म्मे॒ ये अ॒न्तरि॑ख्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒ऱ्हिषि॑ मादयध्वम् ।। [48]
2.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे पञ्चमः प्रश्नः ।।
2.5.0.0
वि॒श्वरू॑प॒स्त्वष्टेन्द्रं॑ वृ॒त्रम्ब्र॑ह्मवा॒दिनः॒ स त्वै नासो॑मयाज्ये॒ष वै दे॑वर॒थो दे॒वा वै नर्चि नाय॒ज्ञोऽग्ने॑ म॒हान्त्रीन्निवी॑त॒मायु॑ष्टे॒ द्वाद॑श ।। 12 ।। वि॒श्वरू॑पो॒ नैन॑ शीतरू॒राव॒द्य वसु॑ पूर्वे॒द्युर्वाजा॒ इत्यग्ने॑ म॒हान्निवी॑तम॒न्या यन्ति॒ चतुः॑सप्ततिः ।।74।। वि॒श्वरू॒पोऽनु॑ ते दायि ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.5.1.0
यथ्सो॑म॒पान॑न्ते वृ॒क्णात्तस्य॒ नाश्य॑व्वँदेत॒ मारु॑को॒ याऽख॑र्वेण वा॒ त्रीणि॑ च ।।1।।
2.5.1.1
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ्स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒ऱ्षाण्या॑सन्थ्सोम॒पान॑ सुरा॒पान॑म॒न्नाद॑न॒॒ स प्र॒त्यख्षं॑ दे॒वेभ्यो॑ भा॒गम॑वदत्प॒रोख्ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यख्ष॑म्भा॒गं व॑दन्ति॒ यस्मा॑ ए॒व प॒रोख्षं॒ वद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्वै रा॒ष्ट्रं वि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒ऱ्षाण्य॑च्छिन॒द्यथ्सो॑म॒पानम् [1]
2.5.1.2
आसी॒थ्स क॒पिञ्ज॑लोऽभव॒द्यथ्सु॑रा॒पान॒॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒॒ स ति॑त्ति॒रिस्तस्याञ्ज॒लिना ब्रह्मह॒त्यामुपा॑गृह्णा॒त्ता सं॑वथ्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न्ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साब्र॑वी॒द्वरं॑ वृणै खा॒तात्प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते [2]
2.5.1.3
सं॒व॒थ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त्तस्मात्पु॒रा सं॑वथ्स॒रात्पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त्तथ्स्वकृ॑त॒मिरि॑णमभव॒त्तस्मा॒दाहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ तेऽब्रुव॒न्वरं॑ वृणामहै वृ॒क्णात् [3]
2.5.1.4
प॒रा॒भ॒वि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद्वो॒ भूया॑स॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त्तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्षाणा॒म्भूया॑स॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्स नि॑र्या॒सो॑ऽभव॒त्तस्मान्निर्या॒सस्य॒ नाश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाश्यम् [4]
2.5.1.5
काम॑म॒न्यस्य॒ स स्त्री॑षसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न्वरं॑ वृणामहा॒ ऋत्वि॑यात्प्र॒जां वि॑न्दामहै॒ काम॒मा विज॑नितोः॒ सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ्स्त्रियः॑ प्र॒जां वि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ सम्भ॑वन्ति॒ वारे॑वृत॒॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ्सा मल॑वद्वासा अभव॒त्तस्मा॒न्मल॑वद्वाससा॒ न सं व॑देत [5]
2.5.1.6
न स॒हासी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्यास्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑नं॒ वाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्यं॒ काम॑म॒न्यदिति॒ याम्मल॑वद्वासस स॒म्भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै स्ते॒नो याम्परा॑चीं॒ तस्यै ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒प्सु मारु॑को॒ या [6]
2.5.1.7
अ॒भ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै श्या॒वद॒न््या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै क्ली॒बो या रज्जु॑ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्रीर्व्र॒तं च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑ ।। [7]
2.5.2.0
अ॒स्य॒ मा वेदा द्यावा॑पृथि॒व्योर॑ब्रवी॒दिति॒ तस्माच्च॒त्वारि॑ च ।।2।।
2.5.2.1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒॒ सोम॒माह॑र॒त्तस्मि॒न्निन्द्र॑ उपह॒वमैच्छत॒ तं नोपाह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त्तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तय॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ यदव॑र्तय॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वय्यँदब्र॑वी॒थ्स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति॒ तस्मा॑दस्य [8]
2.5.2.2
इन्द्रः॒ शत्रु॑रभव॒थ्स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ्स इ॑षुमा॒त्रमि॑षुमात्रं॒ विष्व॑ङ्ङवर्धत॒ स इ॒माल्लोँ॒कान॑वृणो॒द् यदि॒माल्लोँ॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒च्छत्रु॑र्मेऽज॒नीति॒ तस्मै॒ वज्र॑ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [9]
2.5.2.3
प्र हा॑रा॒वम॒न्तः स्व॒ इति॒ मम॒ वै यु॒व स्थ॒ इत्य॑ब्रवी॒न्माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒- मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छ॒त्ताव॑ब्रूताम॒भि संद॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मनः॑ शीतरू॒राव॑जनय॒त्तच्छी॑तरू॒रयो॒र्जन्म॒ य ए॒व शी॑तरू॒रयो॒र्जन्म॒ वेद॑ [10]
2.5.2.4
नैन॑ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त्तस्माज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्प्राणापा॒नौ वा ए॑नं॒ तद॑जहिताम् प्रा॒णो वै दख्षो॑ऽपा॒नः क्रतु॒स्तस्माज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दख्षक्र॒तू इति॑ प्राणापा॒नावे॒वात्मन्ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒ऱ्हूय॒ वार्त्र॑घ्न ह॒विः पू॒र्णमा॑से॒ निर॑वप॒द्घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [11]
2.5.2.5
अ॒मा॒वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनूच्येते॒ वृध॑न्वती अमावा॒स्या॑या॒न्तथ्स॒॒स्थाप्य॒ वार्त्र॑घ्न ह॒विर्वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र्वै श्रि॒त इति॒ ते अ॑ब्रूता॒व्वँरं॑ वृणावहै॒ नख्ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवीच्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नख्ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒यय्यँ ए॒वं द्यावा॑पृथि॒व्योः [12]
2.5.2.6
वरं॒ वेदैनं॒ वरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न्ते दे॒वा वृ॒त्र ह॒त्वाऽग्नीषोमा॑वब्रुवऩ््ह॒व्यं नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ तेऽब्रुव॒न्क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न्गौर्वाव सर्व॑स्य मि॒त्रमिति॒ साऽब्र॑वीत् [13]
2.5.2.7
वरं॑ वृणै॒ मय्ये॒व स॒तोभये॑न भुनजाध्वा॒ इति॒ तद्गौराह॑र॒त्तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद्घृ॒तमे॒तथ्सोम॑स्य॒ यत्पयो॒ य ए॒वम॒ग्नीषोम॑यो॒स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त्तेनेन्द्रं॑ ज्ये॒ष्ठम्पु॒त्रं नि॒रवा॑सायय॒दिति॒ तस्माज्ज्ये॒ष्ठम्पु॒त्रं धने॑न नि॒रव॑साययन्ति ।। [14]
2.5.3.0
दधि॑ मे ज॒घ्नुष॑ इन्द्रि॒यव्वीँ॒र्य॑मित्य॑ब्रवीदे॒तद॑स्मा अव॒देय॑न्तनक्ति नो॒ द्विच॑त्वारिशच्च ।।3।।
2.5.3.1
इन्द्रं॑ वृ॒त्रं ज॑घ्नि॒वास॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तं वै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त्तं निर॑वप॒त्तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हत॒ इन्द्रो॑ वृ॒त्र ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्यार्ध्यत॒ स ए॒तमाग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रं दधि॑ [15]
2.5.3.2
तं निर॑वप॒त्तेन॒ वै स दे॒वताश्चेन्द्रि॒यं चावा॑रुन्द्ध॒ यदाग्ने॒योऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रं दधि॑ दे॒वताश्चै॒व तेनेन्द्रि॒यं च॒ यज॑मा॒नोऽव॑ रुन्द्ध॒ इन्द्र॑स्य वृ॒त्रं ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्य॑म्पृथि॒वीमनु॒ व्यार्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यं वी॒र्यम् [16]
2.5.3.3
पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सं न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्थ्सम॑नय॒न्तत्प्रत्य॑दुह॒न््यथ्स॒मन॑य॒न्तथ्सान्ना॒य्यस्य॑ सान्नाय्य॒त्वं यत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषः॑ प्रतिधु॒क्त्व सम॑नैषुः॒ प्रत्य॑धुख्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [17]
2.5.3.4
शृ॒तं कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यं वावास्मि॑न्वी॒र्यं॑ तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्व सम॑नैषुः॒ प्रत्य॑धुख्षञ्छृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नः पूर्व॑स्याव॒देयम् [18]
2.5.3.5
दधि॒ हि पूर्वं॑ क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न्वी॒र्य॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति॒ यत्पू॒तीकैर्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्याथ्सौ॒म्यं तद्यत्क्व॑लै राख्ष॒सं तद्यत्त॑ण्डु॒लैर्वैश्वदे॒वं तद्यदा॒तञ्च॑नेन मानु॒षं तद्यद्द॒ध्ना तथ्सेन्द्रं॑ द॒ध्ना त॑नक्ति [19]
2.5.3.6
से॒न्द्र॒त्वायाग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ संत॑त्या॒ इन्द्रो॑ वृ॒त्र ह॒त्वा पराम्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्थ्सोऽब्रवीत्प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न्तस्मात्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्याम्प्रत्याग॑च्छ॒त्तं दे॒वा अ॒भि सम॑गच्छ॒न्तामा वै नः॑ [20]
2.5.3.7
अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानां॒ वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रं॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ।। [21]
2.5.4.0
ए॒तान्तदौदु॑म्बर॒॒ स्वा त्रि॒॒शच्च॑ ।।4।।
2.5.4.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेन्द्र॑ ऐ॒न्द्रं दध्य॑मावा॒स्या॑यां॒ तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वं वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वोऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् [22]
2.5.4.2
इष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒॒ सर॑स्वत्यै च॒रु सर॑स्वते च॒रुं ताम्पौर्णमा॒स स॒॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स पौर्णमा॒स स॒॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्याग्नावैष्ण॒वेन॑ दे॒वताश्च य॒ज्ञं च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शून्थ्सा॑रस्व॒ताभ्यां॒ याव॑दे॒वास्यास्ति॒ तत् [23]
2.5.4.3
सर्वं॑ वृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्या॑ ह॒त्वा भ्रातृ॑व्यं॒ ना प्या॑ययति साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददात्य॒न्यस्मै॑ मह॒ता पू॒र्ण हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदु॑म्बरम् [24]
2.5.4.4
भ॒व॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे॒ नाग॑तश्रीर्महे॒न्द्रं य॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषाम्महे॒न्द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान्भवति संवथ्स॒रमिन्द्रं॑ यजेत संवथ्स॒र हि व्र॒तं नाति॒ स्वा [25]
2.5.4.5
ए॒वैनं॑ दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान्भवति संवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् संवथ्स॒रमे॒वैनं॑ वृ॒त्रं ज॑घ्नि॒वास॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामं॑ यजेत ।। [26]
2.5.5.0
च॒न्द्रमा॒ द्वे दे॑वलो॒कमे॒व यद्य॒ज्ञं प॑ल्पूलयेयु॒ष्षट्च॑ ।।5।।
2.5.5.1
नासो॑मयाजी॒ सं न॑ये॒दना॑गतं॒ वा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी सं॒नयेत्परिमो॒ष ए॒व सोऽनृ॑तं करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सं न॑ये॒त्पयो॒ वै सोमः॒ पयः॑ सान्ना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन्ध॑त्ते॒ वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्धयति व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यं॒ यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ताच्च॒न्द्रमाः [27]
2.5.5.2
अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान््वि भ॑जे॒द्ये म॑ध्य॒माः स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धश्च॒रुय्येँऽणि॑ष्ठा॒स्तान््विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्र य॑च्छति य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र्य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒ न द्वे [28]
2.5.5.3
य॒जे॒त॒ यत्पूर्व॑या सम्प्र॒ति यजे॒तोत्त॑रया छ॒म्बट्कु॑र्या॒द्यदुत्त॑रया सम्प्र॒ति यजे॑त॒ पूर्व॑या छ॒म्बट्कु॑र्या॒न्नेष्टि॒र्भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भोऽस्य जाय॒तेऽना॑दृत्य॒ तद्द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒लभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑यावरु॒न्द्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [29]
2.5.5.4
पूर्व॑याभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपैत्ये॒षा वै सु॒मना॒ नामेष्टि॒र्यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्धु॑कम्भवति दाख्षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सं न॑येन्मैत्रावरु॒ण्याऽऽ- मिख्ष॑यामावा॒स्या॑यां यजेत पू॒र्णमा॑से॒ वै दे॒वाना॑ सु॒तस्तेषा॑मे॒तम॑र्धमा॒सम्प्रसु॑त॒स्तेषाम्मैत्रावरु॒णी व॒शामा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत् [30]
2.5.5.5
पू॒र्वे॒द्युर्यज॑ते॒ वेदि॑मे॒व तत्क॑रोति॒ यद्व॒थ्सान॑पाक॒रोति॑ सदोहविर्धा॒ने ए॒व सम्मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्या सम्पा॑दयति॒ स ए॒तम॑र्धमा॒स स॑ध॒मादं॑ दे॒वैः सोम॑म्पिबति॒ यन्मैत्रावरु॒ण्यामि॑ख्षयामावा॒स्या॑यां॒ यज॑ते॒ यैवासौ दे॒वानां व॒शानू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒ख्षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षां य॒ज्ञम् [31]
2.5.5.6
अ॒भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति॒ यदि॒ नाव॒विध्य॑ति स॒दृङ्व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ख्षु॒रप॑वि॒ऱ्ह्ये॑ष य॒ज्ञस्ता॒जक्पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद्व्र॒तं नानृ॑तं वदे॒न्न मा॒॒सम॑श्नीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयुरे॒तद्धि दे॒वाः सर्वं॒ न कु॒र्वन्ति॑ ।। [32]
2.5.6.0
प॒श्य॒ति॒ ताभ्या॒मह॑रैदसाव॒ फल॑ स॒प्त च॑ ।।6।।
2.5.6.1
ए॒ष वै दे॑वर॒थो यद्द॑र््शपूर्णमा॒सौ यो द॑र््शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परू॑षि संवथ्स॒रस्य॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॒तेऽङ्गा॒परू॑ष्ये॒व सं॑वथ्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै सं॑वथ्स॒रस्य॒ चख्षु॑षी॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒कमनु॑ पश्यति [33]
2.5.6.2
ए॒षा वै दे॒वानां॒ विक्रान्ति॒र्यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रान्ति॒मनु॒ वि क्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्त स॒मारो॑हत्ये॒तौ वै दे॒वाना॒॒ हरी॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒॒ हरी॒ ताभ्याम् [34]
2.5.6.3
ए॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते सा॒ख्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्धा॒नी यो द॑र््शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रं जु॑होति॒ यज॑ते दर््शपूर्णमा॒सावह॑रहऱ्हविर्धा॒निना॑ सु॒तो य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बऱ्हि॒ष्यं॑ द॒त्तम्भ॑वति दे॒वा वा अहः॑ [35]
2.5.6.4
य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र््शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र््शपूर्णमा॒सौ य ए॒वं वि॒द्वान्द॑र््शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरि॑न्द्रियः स्या॒थ्सोम॑स्य॒ वै राज्ञोऽर्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒न्तासा॑ममावा॒स्यां च पौर्णमा॒सीं च॒ नोपैत् [36]
2.5.6.5
ते ए॑नम॒भि सम॑नह्येता॒न्तं यख्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यख्ष्म॑ आर॒दिति॒ तद्रा॑जय॒ख्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त्त- त्पा॑पय॒ख्ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त्तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यख्ष्मा॑णां॒ जन्म॒ वेद॒ नैन॑मे॒ते यख्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूता॒व्वँरं॑ वृणावहा आ॒वं दे॒वानाम्भाग॒धे अ॑साव [37]
2.5.6.6
आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्माथ्स॒दृशी॑ना॒॒ रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानाम्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒ ख्षुध॑मघ्नन्थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवथ्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते संवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒ य ए॒वं वेद॒ हन्ति॒ ख्षुध॒म्भ्रातृ॑व्यम् ।। [38]
2.5.7.0
ब॒र््सव्वोँ॑ जायन्ते॒ प्र वो॒ वाजा॑ लभेत दधाति॒ सन्दश॑ च ।।7।।
2.5.7.1
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिं क॑रोति॒ सामै॒वाक॒र््हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न्प्र यु॑ङ्क्ते॒ हिं क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्यँ॒ज्ञस्यै॒व तद्ब॒ऱ्सम् [39]
2.5.7.2
न॒ह्य॒त्यप्र॑स्रसाय॒ संत॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रख्ष॑सा॒मप॑हत्यै॒ राथं॑तरीम्प्रथ॒मामन्वा॑ह॒ राथं॑तरो॒ वा अ॒यं लो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर्वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बाऱ्ह॑तीमुत्त॒मामन्वा॑ह॒ बाऱ्ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वः॑ [40]
2.5.7.3
वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्द्धे॒ प्र वो॒ वाजा॒ इत्या॑न्वाह॒ तस्मात्प्रा॒चीन॒॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मात्प्र॒तीचीः प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजाः [41]
2.5.7.4
इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर्घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामाव॑ रुन्द्धे॒ यं का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ संत॑त॒मुत्त॑रमर्ध॒र्चमा ल॑भेत [42]
2.5.7.5
प्रा॒णेनै॒वास्या॑पा॒नं दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्नि सा॑मिधे॒नीनां॒ वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुतेऽर्ध॒र्चौ सं द॑धात्ये॒ष वा अ॑र॒त्निः सा॑मिधे॒नीना॒य्यँ ए॒वं वेदा॑र॒त्नावे॒व भ्रातृ॑व्यं कुरुत॒ ऋषेर््॑ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यथ्सा॑मिधे॒न्य॑स्ता यदसं॑युक्ताः॒ स्युः प्र॒जया॑ प॒शुभि॒र्यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्ध॒र्चौ संद॑धाति॒ सं यु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ संयु॑क्ता॒ अव॑रुद्धाः॒ सर्वा॑मा॒शिषं॑ दुह्रे ।। 43 ।।
2.5.8.0
अशान्तावाह॒ पञ्च॑दशाब्रवी॒दन्वा॑है॒तया॑ वरिष्यते॒ मामेका॒न्नत्रि॒॒शच्च॑ ।।8।।
2.5.8.1
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथंत॒रस्यै॒ष वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तथ्साम॑न्वन्तं करोत्य॒ग्निर॒मुष्मि॑ल्लोँ॒क आसी॑दादि॒त्योऽस्मिन्तावि॒मौ लो॒कावशान्तौ [44]
2.5.8.2
आ॒स्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्लोँ॒केऽग्निम॑दधुर्बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्लोँ॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यता॒य्यँदे॒वम॒न्वाहा॒नयोर्लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वं वेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश [45]
2.5.8.3
वा अ॑र्धमा॒सस्य॒ रात्र॑योऽर्धमास॒शः सं॑वथ्स॒र आप्यते॒ तासां॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒ख्षरा॑णि॒ ताव॑तीः संवथ्स॒रस्य॒ रात्र॑योऽख्षर॒श ए॒व सं॑वथ्स॒रमाप्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन्दारा॑वा॒र्द्रेऽग्निं ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒थ्स धू॒मम॑जनय॒त्परु॑च्छेपो॒ऽभ्य॑वद॒थ्सोऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवीत् [46]
2.5.8.4
यथ्स॒माव॑द्वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहं वर्णं॑ वे॒देत्य॑ब्रवी॒द्यद्घृ॒तव॑त्प॒दम॑नू॒च्यते॒ स आ॑सां॒ वर्ण॒स्तं त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र्जनयति॒ स्त्रिय॒स्तेन॒ यदृचः॒ स्त्रिय॒स्तेन॒ यद्गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यथ्सा॑मिधे॒न्यो॑ वृष॑ण्वती॒मन्वा॑ह [47]
2.5.8.5
तेन॒ पुस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर्दे॒वानां दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒॒ स प्र॒जाप॑तिर॒ग्निं दू॒तं वृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑वन्प॒रासु॑रा॒ यस्यै॒वं वि॒दुषो॒ऽग्निं दू॒तं वृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवत्यध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया [48]
2.5.8.6
ध्व॒र॒ति॒ शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद्यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्ध्वम॑भ्याद॒ध्याद्यथा॑ बहिःपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत्त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वानां कव्य॒वाह॑नः पितृ॒णा स॒हर॑ख्षा॒ असु॑राणा॒न्त ए॒तऱ्ह्या श॑सन्ते॒ मां व॑रिष्यते॒ माम् [49]
2.5.8.7
इति॑ वृणी॒ध्व ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वानां॒ तं वृ॑णीत आऱ्षे॒यं वृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ संत॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मात्प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्यान्पित॒रोऽनु॒ प्र पि॑पते ।। [50]
2.5.9.0
विप्रा॑नुमदित॒ इत्या॑ह च॒नास्मै॒ होतो॑प॒भृद्दे॒वता॑ ए॒व त्रीणि॑ च ।।9।।
2.5.9.1
अग्ने॑ म॒हा अ॒सीत्या॑ह म॒हान््ह्ये॑ष यद॒ग्निर्ब्राह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒ऱ्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्द्धर््षि॑ष्टुत॒ इत्या॒हऱ्ष॑यो॒ ह्ये॑तमस्तु॑व॒न्विप्रा॑नुमदित॒ इत्या॑ह [51]
2.5.9.2
विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वासः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वासो॒ ब्रह्म॑सशित॒ इत्या॑ह॒ ब्रह्म॑सशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिऱ्ह्य॑स्य प्रि॒यत॑मा प्र॒णीर्य॒ज्ञाना॒मित्या॑ह प्र॒णीऱ्ह्ये॑ष य॒ज्ञाना॑ र॒थीर॑ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तं कश्च॒न [52]
2.5.9.3
तर॑ति॒ तूर्णि॑ऱ्हव्य॒वाडित्या॑ह॒ सर्व॒॒ ह्ये॑ष तर॒त्यास्पात्रं॑ जु॒हूर्दे॒वाना॒मित्या॑ह जु॒हूऱ्ह्ये॑ष दे॒वानाञ्चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽरा इ॑वाग्ने ने॒मिर्दे॒वा स्त्वम्प॑रि॒भूर॒सीत्या॑ह दे॒वान््ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान्दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [53]
2.5.9.4
ज॒न॒ये॒दा व॑ह दे॒वान््यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चाग्ने दे॒वान््वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ्स श्य॑ति॒ सोऽस्य॒ सशि॑तो दे॒वेभ्यो॑ ह॒व्यं व॑हत्य॒ग्निऱ्होता [54]
2.5.9.5
इत्या॑हा॒ग्निर्वै दे॒वाना॒॒ होता॒ य ए॒व दे॒वाना॒॒ होता॒ तं वृ॑णीते॒ स्मो व॒यमित्या॑हा॒त्मान॑मे॒व स॒त्त्वं ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ यद्ब्रू॒याद्योऽग्नि होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मान॒म्परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्यजमानदेव॒त्या॑ वै जु॒हूर्भ्रा॑तृव्यदेव॒त्यो॑प॒भृत् [55]
2.5.9.6
यद्द्वे इ॑व ब्रू॒याद्भ्रातृ॑व्यमस्मै जनयेद्घृ॒तव॑तीमध्वर्यो॒ स्रुच॒मास्य॒स्वेत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्धयति देवा॒युव॒मित्या॑ह दे॒वान््ह्ये॑षाव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒॒ ह्ये॑षाव॒तीडा॑महै दे॒वा ई॒डेन्यान्नम॒स्याम॑ नम॒स्यान्॑ यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गं य॑जति ।। [56]
2.5.10.0
का॒मये॑त॒ प्रति॑ष्ठित्यै प॒शून्थ्स॒प्तच॑त्वारिशच्च ।।10।।
2.5.10.1
त्री स्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्यात्पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान्करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद्राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैन॒॒ स्तोमे॒ प्रति॑ ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दध्यादिन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [57]
2.5.10.2
ब्र॒ह्म॒व॒र्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दध्याद्ब्रह्मवर्च॒सं वै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वैन॒॒ स्तोमे॒ प्रति॑ ष्ठापयति॒ जग॑त्या॒ परि॑ दध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून्परि॑ गृह्णा॒त्येक॑विशति॒मनु॑ ब्रूयात्प्रति॒ष्ठाका॑मस्यैकवि॒॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै [58]
2.5.10.3
चतु॑र्विशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विशत्यख्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गायत्रि॒यैवास्मै ब्रह्मवर्च॒समव॑ रुन्द्धे त्रि॒॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒॒शद॑ख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्द्धे॒ द्वात्रि॑शत॒मनु॑ब्रूयात्प्रति॒ष्ठाका॑मस्य॒ द्वात्रि॑शदख्षरानु॒ष्टु॑गनु॒ष्टुप्छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रि॑शत॒मनु॑ ब्रूयात्प॒शुका॑मस्य॒ षट्त्रि॑शदख्षरा बृह॒ती बाऱ्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शून् [59]
2.5.10.4
अव॑ रुन्द्धे॒ चतु॑श्चत्वारिशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिशदख्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुप्त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्द्धे॒ऽष्टाच॑त्वारिशत॒मनु॑ ब्रूयात्प॒शुका॑मस्या॒ष्टाच॑त्वारिशदख्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्द्धे॒ सर्वा॑णि॒ छन्दा॒॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒॒स्यव॑रुन्द्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै ।। [60]
2.5.11.0
वा आ॑र॒ण्याश्चाव॑ रु॒न्धेऽथो॑ प॒शुभिः॒ सोऽब्रवीद्दख्षिणा॒र्ध्य॑न्त्रय॑ इव ध्रु॒वा दे॒वाश्च॑त्वारि॒॒शच्च॑ ।।11।।
2.5.11.1
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतं दे॒वाना॒मुप॑ व्ययते देवल॒ख्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न््ह्याश्रु॑ततरं॒ वद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रं तद्यन्म॒न्द्रम्मा॑नु॒षं तद्यद॑न्त॒रा तथ्सदे॑वमन्त॒रानूच्य॑ सदेव॒त्वाय॑ वि॒द्वासो॒ वै [61]
2.5.11.2
पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑नः॒ सम॑रुख्षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्यो- ऽथान्वा॒हाध्व॑नां॒ विधृ॑त्यै प॒थामस॑रोहा॒याथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितं चै॒वाप॑रिमितं॒ चाव॑ रु॒न्द्धेऽथो ग्रा॒म्याश्चै॒व प॒शूना॑र॒ण्याश्चाव॑ रु॒न्द्धेऽथो [62]
2.5.11.3
दे॒व॒लो॒कं चै॒व म॑नुष्यलो॒कं चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञं नान्व॑पश्य॒न्थ्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न््यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलूख्षो भवति॒ य ए॒वं वेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63]
2.5.11.4
य ए॒वं वेद॒ यदेक॑याघा॒रये॒देकाम्प्रीणीया॒द्यद्द्वाभ्यां॒ द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यनाप्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कार॒व्वाँक्च॒ मन॑श्चार्तीयेताम॒हं दे॒वेभ्यो॑ ह॒व्यं व॑हा॒मीति॒ वाग॑ब्रवीद॒हं दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒॒ सोऽब्रवीत् [64]
2.5.11.5
प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्यं॒ न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ्सम्मार्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मं त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑ख्षिणा॒र्ध्यं॑ त्रयः॑ [65]
2.5.11.6
इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्यं॑ त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः संवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व [66]
2.5.11.7
वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑यत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒ अथो॒ रख्ष॑सा॒मप॑हत्यै॒ यं का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ जि॒ह्मं तस्या घा॑रयेत्प्रा॒णमे॒वास्माज्जि॒ह्मं न॑यति ता॒जक्प्र मी॑यते॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67]
2.5.11.8
आ॒घा॒रमा॒घार्य॑ ध्रु॒वा सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्यग्निर्दे॒वानां दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैता॒॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दं दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वानां॒ तम॑वृणीत॒ ततो॑ दे॒वाः [68]
2.5.11.9
अभ॑व॒न्परा॑सुरा॒ यस्यै॒वं वि॒दुषः॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्राह्म॒णश्चाब्राह्मणश्च प्र॒श्ञमे॒याताम्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्राह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्राह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्माद्ब्राह्म॒णो न प॒रोच्यः॑ ।। [69]
2.5.12.0
य॒ह्वीः सम॑ध्व॒राय॑ नो॒ वरु॑ण राज॒॒ श्चतु॑श्चत्वारिशच्च ।।12।।
2.5.12.1
आयु॑ष्ट आयु॒र्दा अ॑ग्न॒ आ प्या॑यस्व॒ सं तेऽव॑ ते॒ हेड॒ उदु॑त्त॒मम्प्र णो॑ दे॒व्या नो॑ दि॒वोऽग्ना॑विष्णू॒ अग्ना॑विष्णू इ॒मं मे॑ वरुण॒ तत्त्वा॑ या॒म्युदु॒ त्यं चि॒त्रम् । अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः । तस्य॒ ज्येष्ठ॑म्महि॒मानं॒ वह॑न्ती॒ऱ्हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः । सम् [70]
2.5.12.2
अ॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति । तमू॒ शुचि॒॒ शुच॑यो दीदि॒वास॑म॒पां नपा॑त॒म्परि॑ तस्थु॒रापः॑ । तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑ । स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर्दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु । इन्द्रा॒वरु॑णयोर॒ह स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृडात ई॒दृशे । इन्द्रा॑वरुणा यु॒वम॑ध्व॒राय॑ नः [71]
2.5.12.3
वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ । आ नो॑ मित्रावरुणा॒ प्र बा॒हवा । त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत् । स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यख्ष्व नो॒ वरु॑णम् [72]
2.5.12.4
ररा॑णो वी॒हि मृ॑डी॒क सु॒हवो॑ न एधि । प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुम्पृ॑तनासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ । प्र ते॑ यख्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु । धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒ख्षवे॑ पू॒रवे प्रत्न राजन्न् । [73]
2.5.12.5
वि पाज॑सा॒ वि ज्योति॑षा । स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ । उ॒रु॒ख्षये॑षु॒ दीद्य॑त् । त सु॒प्रती॑क सु॒दृश॒॒ स्वञ्च॒मवि॑द्वासो वि॒दुष्ट॑र सपेम । स य॑ख्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् । अ॒॒हो॒मुचे॑ वि॒वेष॒ यन्मा॒ वि न॑ इ॒न्द्रेन्द्र॑ ख्ष॒त्रमि॑न्द्रि॒याणि॑ शतक्र॒तोऽनु॑ ते दायि ।। [74]
2.6.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता द्वितीयकाण्डे षष्ठः प्रश्नः ।।
2.6.0.0
स॒मिध॒श्चख्षु॑षी प्र॒जाप॑ति॒राज्य॑न्दे॒वस्य॒ स्फ्यम्ब्र॑ह्मवा॒दिनो॒ऽद्भिर॒ग्नेस्त्रयो॒ मनुः॑ पृथि॒व्याः प॒शवो॒ऽग्नीधे॑ दे॒वा वै य॒ज्ञस्य॑ यु॒ख्ष्वोशन्त॑स्त्वा॒ द्वाद॑श ।।12।। स॒मिधो॑ या॒ज्या॑ तस्मा॒न्नाभा॒ग हि तमन्वित्या॑ह प्र॒जा वा आ॒हेत्या॑ह यु॒ख्ष्वा हि स॑प्त॒तिः ।।70।। स॒मिध॑स्सौमन॒से स्या॑म ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
2.6.1.0
य॒ज॒ति॒ य॒ज्ञमेवा॒व॑रुन्धे॒ तनू॒नपा॑तय्यँजति प्रया॒जाना॑मे॒वव्वेँद॒ प्र रख्षोभ्यः॒ साधा॑रण॒म्पञ्च॑त्रिशच्च ।।1।।
2.6.1.1
स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्द्धे॒ तनू॒नपा॑तं यजति ग्री॒ष्ममे॒वाव॑ रुन्द्ध इ॒डो य॑जति व॒ऱ्षा ए॒वाव॑ रुन्द्धे ब॒ऱ्हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्द्धे स्वाहाका॒रं य॑जति हेम॒न्तमे॒वाव॑ रुन्द्धे॒ तस्मा॒थ्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति स॒मिधो॑ यजत्यु॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्द्धे॒ तनू॒नपा॑तं यजति य॒ज्ञमे॒वाव॑ रुन्द्धे [1]
2.6.1.2
इ॒डो य॑जति प॒शूने॒वाव॑ रुन्द्धे ब॒ऱ्हिर्य॑जति प्र॒जामे॒वाव॑ रुन्द्धे स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्य॑म्प्र॒जा ब॒ऱ्हिः प्र॒जास्वे॒व तेजो॑ दधाति स्वाहाका॒रं य॑जति॒ वाच॑मे॒वाव॑ रुन्द्धे॒ दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे स॒मिधो॑ यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ तनू॒नपा॑तं यजति [2]
2.6.1.3
य॒ज्ञ ए॒वान्तरि॑ख्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑ तिष्ठति ब॒ऱ्हिर्य॑जति॒ य ए॒व दे॑व॒यानाः॒ पन्था॑न॒स्तेष्वे॒व प्रति॑ तिष्ठति स्वाहाका॒रं य॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठति देवासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाः प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒ तत्प्र॑या॒जानाम् [3]
2.6.1.4
प्र॒या॒ज॒त्वय्यँस्यै॒वं वि॒दुषः॑ प्रया॒जा इ॒ज्यन्ते॒ प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदतेऽभि॒क्रामं॑ जुहोत्य॒भिजि॑त्यै॒ यो वै प्र॑या॒जानाम्मिथु॒नं वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒ तनू॒नपा॑त॒मेक॑मिव मिथु॒नं तदि॒डो ब॒ह्वीरि॑व यजति ब॒ऱ्हिरेक॑मिव मिथु॒नं तदे॒तद्वै प्र॑या॒जानाम्मिथु॒नम् य ए॒वं वेद॒ प्र [4]
2.6.1.5
प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते दे॒वानां॒ वा अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञम॑जिघास॒न्ते दे॒वा गा॑य॒त्रीं व्यौ॑ह॒न् पञ्चा॒ख्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय॒ यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्वरू॑थम्पु॒रस्ता॒द्वऱ्षी॑यः प॒श्चाद्ध्रसी॑यो दे॒वा वै पु॒रा रख्षोभ्यः [5]
2.6.1.6
इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञ स॒॒स्थाप्य॑मपश्य॒न्त स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न्वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यथ्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सस्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीष्य॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति पि॒ता वै प्र॒याजाः प्र॒जानू॑या॒जा यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीष्य॑भिघा॒रय॑ति पि॒तैव तत्पु॒त्रेण॒ साधा॑रणम् [6]
2.6.1.7
कु॒रु॒ते॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लं क॒था साधा॑रणम्पि॒तुरित्यस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भं॑ धत्ते॒ सा प्र॒जाम्प॒शून््यज॑मानाय॒ प्र ज॑नयति ।। [7]
2.6.2.0
दे॒वता॑नाङ्करोत्यु॒परि॑ष्टाल्ल॒ख्ष्माऽऽज्य॑भागौ॒ प्रति॑ श॒क्नोत्ये॒व द्वे च॑ ।।2।।
2.6.2.1
चख्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒ चख्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति॒ तस्मात्पूर्वा॒र्धे चख्षु॑षी प्र॒बाहु॑ग्जुहोति॒ तस्मात्प्र॒बाहु॒क्चख्षु॑षी देवलो॒कं वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒क सोमे॑नोत्तरा॒र्धेऽग्नये॑ जुहोति दख्षिणा॒र्धे सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयोर्लो॒कयो॒रनु॑ख्यात्यै॒ राजा॑नौ॒ वा ए॒तौ दे॒वता॑नाम् [8]
2.6.2.2
यद॒ग्नीषोमा॑वन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नां॒ विधृ॑त्यै॒ तस्मा॒द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ता ब्रह्मवा॒दिनो॑ वदन्ति॒ किं तद्य॒ज्ञे यज॑मानः कुरुते॒ येना॒न्यतो॑दतश्च प॒शून्दा॒धारो॑भ॒यतो॑दत॒श्चेत्यृच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार मूर्ध॒न्वती॑ पुरोनुवा॒क्या॑ भवति मू॒र्धान॑मे॒वैन॑ समा॒नानां करोति [9]
2.6.2.3
नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून्नि यु॑वते के॒शिन॑ ह दा॒र्भ्यं के॒शी सात्य॑कामिरुवाच स॒प्तप॑दां ते॒ शक्व॑री॒॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न््यस्यै॑ वी॒र्ये॑णो॒भयोर्लो॒कयो॒र्ज्योति॑र्ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑ पु॒रस्ताल्लख्ष्मा पुरोनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दत उ॒परि॑ष्टाल्लख्ष्मा [10]
2.6.2.4
या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑ नुदते पु॒रस्ताल्लख्ष्मा पुरोनुवा॒क्या॑ भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लख्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते॒ ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वं वेद॑ पु॒रस्ताल्लख्ष्मा पुरोनुवा॒क्या॑ भवति॒ तस्मात्पूर्व॒र्धेना॑न॒ड्वान्भु॑नक्त्यु॒परि॑ष्टाल्लख्ष्मा या॒ज्या॑ तस्माज्जघना॒र्धेन॑ धे॒नुर्य ए॒वं वेद॑ भु॒ङ्क्त ए॑नमे॒तौ वज्र॒ आज्यं॒ वज्र॒ आज्य॑भागौ [11]
2.6.2.5
वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्र॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्यछ॑म्बट्कारमप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्या ब्रह्म॑न्ने॒व ख्ष॒त्रम॒न्वार॑म्भयति॒ तस्माद्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं वेद॒ प्रैवैन॑म्पुरोनुवा॒क्य॑याह॒ प्र ण॑यति या॒ज्य॑या ग॒मय॑ति वषट्का॒रेणैवैन॑म्पुरोनुवा॒क्य॑या दत्ते॒ प्र य॑च्छति या॒ज्य॑या॒ प्रति॑ [12]
2.6.2.6
व॒ष॒ट्का॒रेण॑ स्थापयति त्रि॒पदा॑ पुरोनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे द्व्यख्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानः प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्यै॑षा वै स॒प्तप॑दा॒ शक्व॑री॒ यद्वा ए॒तया॑ दे॒वा अशि॑ख्ष॒न्तद॑शक्नुव॒न््य ए॒वं वेद॑ श॒क्नोत्ये॒व यच्छिख्ष॑ति ।। [13]
2.6.3.0
प्रा॒जा॒प॒त्यन्तेऽख्षोऽनु॑पाक्तो वे॒देना॒भि वा॑सयति॒ तस्मा॒द्यज॑मानस्य॒ द्वात्रि॑शच्च ।।3।।
2.6.3.1
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒थ्स आ॒त्मन्नाज्य॑मधत्त॒ तं दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॒ सोऽब्रवी॒द्यजान्॑ व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्यज॒न्त्याज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद्या॒तया॑मान्य॒न्यानि॑ ह॒वीष्यया॑तयाम॒माज्य॒मिति॑ प्राजाप॒त्यम् [14]
2.6.3.2
इति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वानाम्प्र॒जाप॑ति॒रिति॒ छन्दा॑सि दे॒वेभ्योऽपाक्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यं व॑ख्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुरव॒त्तम॑धारयन्पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तं जु॒होति॒ छन्दा॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं व॑ह॒न्त्यङ्गि॑रसो॒ वा इ॒त उ॑त्त॒माः सु॑व॒र्गं लो॒कमा॑य॒न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒न्ते [15]
2.6.3.3
अ॒प॒श्य॒न्पु॒रो॒डाशं॑ कू॒र्मम्भू॒त सर्प॑न्तं॒ तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वेभ्यो दे॒वेभ्यो ध्रिय॒स्वेति॒ स नाध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये ध्रिय॒स्वेति॒ सोऽग्नयेऽध्रियत॒ यदाग्ने॒योऽष्टाक॑पालोऽमावा॒स्या॑यां च पौर्णमा॒स्यां चाच्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै॒ तम॑ब्रुवन्क॒थाहास्था॒ इत्यनु॑पाक्तोऽभूव॒मित्य॑ब्रवी॒द्यथाख्षोऽनु॑पाक्तः [16]
2.6.3.4
अ॒वार्च्छ॑त्ये॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ सर्वा॑णि क॒पालान्य॒भि प्र॑थयति॒ ताव॑तः पुरो॒डाशा॑न॒मुष्मि॑ल्लोँ॒के॑ऽभि ज॑यति॒ यो विद॑ग्धः॒ स नैर््॑ऋ॒तो योऽशृ॑तः॒ स रौ॒द्रो यः शृ॒तः स सदे॑व॒स्तस्मा॒दवि॑दहता शृतं॒कृत्यः॑ सदेव॒त्वाय॒ भस्म॑ना॒भि वा॑सयति॒ तस्मान्मा॒॒सेनास्थि॑ छ॒न्नं वे॒देना॒भि वा॑सयति॒ तस्मात् [17]
2.6.3.5
केशैः॒ शिर॑श्छ॒न्नं प्रच्यु॑तं॒ वा ए॒तद॒स्माल्लो॒कादग॑तं देवलो॒कं यच्छृ॒त ह॒विरन॑भिघारितमभि॒घार्योद्वा॑सयति देव॒त्रैवैन॑द्गमयति॒ यद्येकं॑ क॒पालं॒ नश्ये॒देको॒ मासः॑ संवथ्स॒रस्यान॑वेतः॒ स्यादथ॒ यज॑मानः॒ प्र मी॑येत॒ यद्द्वे नश्ये॑तां॒ द्वौ मासौ॑ संवथ्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मानः॒ प्र मी॑येत सं॒ख्यायोद्वा॑सयति॒ यज॑मानस्य [18]
2.6.3.6
गो॒पी॒थाय॒ यदि॒ नश्ये॑दाश्वि॒नं द्वि॑कपा॒लं निर्व॑पेद्द्यावापृथि॒व्य॑मेक॑कपालम॒श्विनौ॒ वै दे॒वानाम्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒नयो॑रे॒वैन॑द्विन्दति॒ प्रति॑ष्ठित्यै ।। [19]
2.6.4.0
भ॒ज॒ति॒ प्र॒जाप॑तिनेव॒ वै त्रय॑स्त्रिशच्च ।।4।।
2.6.4.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमा द॑त्ते॒ प्रसूत्या अ॒श्विनोर्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ताम् पू॒ष्णो हस्ताभ्या॒मित्या॑ह॒ यत्यै॑ श॒तभृ॑ष्टिरसि वानस्प॒त्यो द्वि॑ष॒तो व॒ध इत्या॑ह॒ वज्र॑मे॒व तथ्स श्य॑ति॒ भ्रातृ॑व्याय प्रहरि॒ष्यन्थ्स्त॑म्बय॒जुऱ्ह॑रत्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं॒ निर्भ॑जति [20]
2.6.4.2
तस्मा॒न्नाभा॒गं निर्भ॑जन्ति॒ त्रिऱ्ह॑रति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॒ निर्भ॑जति तू॒ष्णीं च॑तु॒र्थ ह॑र॒त्यप॑रिमितादे॒वैनं॒ निर्भ॑ज॒त्युद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति॒ मूलं॑ छिनत्ति॒ भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति पितृदेव॒त्याति॑खा॒तेय॑तीं खनति प्र॒जाप॑तिना [21]
2.6.4.3
य॒ज्ञ॒मु॒खेन॒ सम्मि॑ता॒मा प्र॑ति॒ष्ठायै॑ खनति॒ यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति दख्षिण॒तो वऱ्षी॑यसीं करोति देव॒यज॑नस्यै॒व रू॒पम॑कः॒ पुरी॑षवतीं करोति प्र॒जा वै प॒शवः॒ पुरी॑षम्प्र॒जयै॒वैन॑म्प॒शुभिः॒ पुरी॑षवन्तं करो॒त्युत्त॑रम्परिग्रा॒हम्परि॑ गृह्णात्ये॒ताव॑ती॒ वै पृ॑थि॒वी याव॑ती॒ वेदि॒स्तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्या॒त्मन॒ उत्त॑रम्परिग्रा॒हम्परि॑ गृह्णाति क्रू॒रमि॑व॒ वै [22]
2.6.4.4
ए॒तत्क॑रोति॒ यद्वेदिं॑ क॒रोति॒ धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै॒ प्रोख्ष॑णी॒रा सा॑दय॒त्यापो॒ वै र॑ख्षो॒घ्नी रख्ष॑सा॒मप॑हत्यै॒ स्फ्यस्य॒ वर्त्मन्थ्सादयति य॒ज्ञस्य॒ संत॑त्यै॒ यं द्वि॒ष्यात्तं ध्या॑येच्छु॒चैवैन॑मर्पयति ।। [23]
2.6.5.0
आ॒साद्य॒ प्रान॑तिदृश्ञं करोति हरति वियु॒याद्यज॑मानमे॒वाग्निरिति॑ स॒प्तद॑श च ।।5।।
2.6.5.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य॒द्भिऱ्ह॒वीषि॒ प्रौख्षीः॒ केना॒प इति॒ ब्रह्म॒णेति॑ ब्रूयाद॒द्भिऱ्ह्ये॑व ह॒वीषि॑ प्रो॒ख्षति॒ ब्रह्म॑णा॒प इ॒ध्माब॒ऱ्हिः प्रोख्ष॑ति॒ मेध्य॑मे॒वैन॑त्करोति॒ वेदि॒म्प्रोख्ष॑त्यृ॒ख्षा वा ए॒षाऽलो॒मका॑ऽमे॒ध्या यद्वेदि॒र्मेध्या॑मे॒वैनां करोति दि॒वे त्वा॒न्तरि॑ख्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒ऱ्हिरा॒साद्य॒ प्र [24]
2.6.5.2
उ॒ख्ष॒त्ये॒भ्य ए॒वैन॑ल्लो॒केभ्यः॒ प्रोख्ष॑ति क्रू॒रमि॑व॒ वा ए॒तत्क॑रोति॒ यत्खन॑त्य॒पो नि न॑यति॒ शान्त्यै॑ पु॒रस्तात्प्रस्त॒रं गृ॑ह्णाति॒ मुख्य॑मे॒वैनं॑ करो॒तीय॑न्तं गृह्णाति प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम्ब॒ऱ्हिः स्तृ॑णाति प्र॒जा वै ब॒ऱ्हिः पृ॑थि॒वी वेदिः॑ प्र॒जा ए॒व पृ॑थि॒व्याम्प्रति॑ ष्ठापय॒त्यन॑तिदृश्न स्तृणाति प्र॒जयै॒वैन॑म्प॒शुभि॒रन॑तिदृश्ञं करोति [25]
2.6.5.3
उत्त॑रम्ब॒ऱ्हिषः॑ प्रस्त॒र सा॑दयति प्र॒जा वै ब॒ऱ्हिर्यज॑मानः प्रस्त॒रो यज॑मानमे॒वाय॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो॒ऽन्तर्द॑धाति॒ व्यावृ॑त्त्या अ॒नक्ति॑ ह॒विष्कृ॑तमे॒वैन॑ सुव॒र्गं लो॒कं ग॑मयति त्रे॒धान॑क्ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ऽनक्ति॒ न प्रति॑ शृणाति॒ यत्प्र॑तिशृणी॒यादनूर्ध्वम्भावुकं॒ यज॑मानस्य स्यादु॒परी॑व॒ प्र ह॑रति [26]
2.6.5.4
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒को नि य॑च्छति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति॒ नात्य॑ग्र॒म्प्र ह॑रे॒द्यदत्य॑ग्रम्प्र॒हरे॑दत्यासा॒रिण्य॑ध्व॒र्यो- र्नाशु॑का स्या॒न्न पु॒रस्ता॒त्प्रत्य॑स्ये॒द्यत्पु॒रस्तात्प्र॒त्यस्येथ्सुव॒र्गाल्लो॒काद्यज॑मान॒म्प्रति॑ नुदे॒त्प्राञ्च॒म्प्र ह॑रति॒ यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति॒ न विष्व॑ञ्चं॒ वि यु॑या॒द्यद्विष्व॑ञ्चं वियु॒यात् [27]
2.6.5.5
स्त्र्य॑स्य जायेतो॒र्ध्वमुद्यौत्यू॒र्ध्वमि॑व॒ हि पु॒॒सः पुमा॑ने॒वास्य॑ जायते॒ यथ्स्फ्येन॑ वोपवे॒षेण॑ वा योयु॒प्येत॒ स्तृति॑रे॒वास्य॒ सा हस्ते॑न योयुप्यते॒ यज॑मानस्य गोपी॒थाय॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ किं य॒ज्ञस्य॒ यज॑मान॒ इति॑ प्रस्त॒र इति॒ तस्य॒ क्व॑ सुव॒र्गो लो॒क इत्या॑हव॒नीय॒ इति॑ ब्रूया॒द्यत्प्र॑स्त॒रमा॑हव॒नीये प्र॒हर॑ति॒ यज॑मानमे॒व [28]
2.6.5.6
सु॒व॒र्गं लो॒कं ग॑मयति॒ वि वा ए॒तद्यज॑मानो लिशते॒ यत्प्र॑स्त॒रं यो॑यु॒प्यन्ते॑ ब॒ऱ्हिरनु॒ प्रह॑रति॒ शान्त्या॑ अनारम्भ॒ण इ॑व॒ वा ए॒तऱ्ह्य॑ध्व॒र्युः स ईश्व॒रो वे॑प॒नो भवि॑तोर्ध्रु॒वासीती॒माम॒भि मृ॑शती॒यं वै ध्रु॒वाऽस्यामे॒व प्रति॑ तिष्ठति॒ न वे॑प॒नो भ॑व॒त्यगा(३)न॑ग्नी॒दित्या॑ह॒ यद्ब्रू॒यादग॑न्न॒ग्निरित्य॒ग्नाव॒ग्निं ग॑मये॒न्निर्यज॑मान सुव॒र्गाल्लो॒काद्भ॑जे॒दग॒न्नित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति ।। [29]
2.6.6.0
श॒प्तस्स्प॑र्शयति भू॒ताना॑म॒ग्नि रु॒द्रस्य॑ स॒प्तत्रि॑शच्च ।।6।।
2.6.6.1
अ॒ग्नेस्त्रयो॒ ज्याया॑सो॒ भ्रात॑र आस॒न्ते दे॒वेभ्यो॑ ह॒व्यं वह॑न्तः॒ प्रामी॑यन्त॒ सोऽग्निर॑बिभेदि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स निला॑यत॒ सो॑ऽपः प्रावि॑श॒त्तं दे॒वताः॒ प्रैष॑मैच्छ॒न्तम्मथ्स्यः॒ प्राब्र॑वी॒त्तम॑शपद्धि॒याधि॑या त्वा वध्यासु॒र्यो मा॒ प्रावो॑च॒ इति॒ तस्मा॒न्मथ्स्यं॑ धि॒याधि॑या घ्नन्ति श॒प्तः [30]
2.6.6.2
हि तमन्व॑विन्द॒न्तम॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त्तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद्भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति परि॒धीन्परि॑ दधाति॒ रख्ष॑सा॒मप॑हत्यै॒ स स्प॑र्शयति [31]
2.6.6.3
रख्ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त्परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन्पु॒रस्ता॒द्रख्षा॑स्यप॒हन्त्यू॒र्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रख्षा॒॒स्यप॑ हन्ति॒ यजु॑षा॒न्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो य॒ज्ञस्यार्त्या॒ वसी॑या॒न्थ्स्यादिति॒ भूप॑तये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानाम् [32]
2.6.6.4
पत॑ये॒ स्वाहेति॑ स्क॒न्नमनु॑ मन्त्रयेत य॒ज्ञस्यै॒व तदार्त्या॒ यज॑मानो॒ वसी॑यान्भवति॒ भूय॑सी॒ऱ्हि दे॒वताः प्री॒णाति॑ जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद॒न्वञ्चौ॑ पुरो॒डाशा॑वुपाशुया॒जम॑न्त॒रा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाया॒ग्निर॒मुष्मि॑ल्लोँ॒क आसीद्य॒मोऽस्मिन्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्य॒न्नाद्ये॑न दे॒वा अ॒ग्निम् [33]
2.6.6.5
उ॒पाम॑न्त्रयन्त रा॒ज्येन॑ पि॒तरो॑ य॒मं तस्मा॑द॒ग्निर्दे॒वाना॑मन्ना॒दो य॒मः पि॑तृ॒णा राजा॒ य ए॒वं वेद॒ प्र रा॒ज्यम॒न्नाद्य॑माप्नोति॒ तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छ॒न््यद॒ग्नये स्विष्ट॒कृते॑ऽव॒द्यन्ति॒ यद॒ग्नये स्विष्ट॒कृते॑ऽव॒द्यति॑ भाग॒धेये॑नै॒व तद्रु॒द्र सम॑र्धयति स॒कृथ्स॑कृ॒दव॑ द्यति स॒कृदि॑व॒ हि रु॒द्र उ॑त्तरा॒र्धादव॑ द्यत्ये॒षा वै रु॒द्रस्य॑ [34]
2.6.6.6
दिक्स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते॒ द्विर॒भि घा॑रयति चतुरव॒त्तस्याप्त्यै॑ प॒शवो॒ वै पूर्वा॒ आहु॑तय ए॒ष रु॒द्रो यद॒ग्निर्यत्पूर्वा॒ आहु॑तीर॒भि जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्यादति॒हाय॒ पूर्वा॒ आहु॑तीर्जुहोति पशू॒नां गो॑पी॒थाय॑ ।। [35]
2.6.7.0
आ॒ह॒ धे॒नुरे॒ताव्वँर्धा॒नित्या॑ह॒ धाम॒न्नुप॑हूत॒श्चतु॑स्त्रिशच्च ।।7।।
2.6.7.1
मनुः॑ पृथि॒व्या य॒ज्ञिय॑मैच्छ॒थ्स घृ॒तं निषि॑क्तमविन्द॒थ्सोऽब्रवी॒त्कोऽस्येश्व॒रो य॒ज्ञेऽपि॒ कर्तो॒रिति॒ ताव॑ब्रूताम्मि॒त्रावरु॑णौ॒ गोरे॒वावमीश्व॒रौ कर्तोः स्व॒ इति॒ तौ ततो॒ गा समै॑रयता॒॒ सा यत्र॑यत्र॒ न्यक्रा॑म॒त्ततो॑ घृ॒तम॑पीड्यत॒ तस्माद्घृ॒तप॑द्युच्यते॒ तद॑स्यै॒ जन्मोप॑हूत रथन्त॒र स॒ह पृ॑थि॒व्येत्या॑ह [36]
2.6.7.2
इ॒यं वै र॑थन्त॒रमि॒मामे॒व स॒हान्नाद्ये॒नोप॑ ह्वयत॒ उप॑हूतं वामदे॒व्य स॒हान्तरि॑ख्षे॒णेत्या॑ह प॒शवो॒ वै वा॑मदे॒व्यम्प॒शूने॒व स॒हान्तरि॑ख्षे॒णोप॑ ह्वयत॒ उप॑हूतम्बृ॒हथ्स॒ह दि॒वेत्या॑है॒रं वै बृ॒हदिरा॑मे॒व स॒ह दि॒वोप॑ ह्वयत॒ उप॑हूतास्स॒प्त होत्रा॒ इत्या॑ह॒ होत्रा॑ ए॒वोप॑ ह्वयत॒ उप॑हूता धे॒नुः [37]
2.6.7.3
स॒हऱ्ष॒भेत्या॑ह मिथु॒नमे॒वोप॑ ह्वयत॒ उप॑हूतो भ॒ख्षः सखेत्या॑ह सोमपी॒थमे॒वोप॑ ह्वयत॒ उप॑हू॒ताँ (4) हो इत्या॑हा॒त्मान॑मे॒वोप॑ ह्वयत आ॒त्मा ह्युप॑हूतानां॒ वसि॑ष्ठ॒ इडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ चतु॑ष्पादो॒ हि प॒शवो॑ मान॒वीत्या॑ह॒ मनु॒ऱ्ह्ये॑ताम् [38]
2.6.7.4
अग्रेऽप॑श्यद्घृ॒तप॒दीत्या॑ह॒ यदे॒वास्यै॑ प॒दाद्घृ॒तमपीड्यत॒ तस्मा॑दे॒वमा॑ह मैत्रावरु॒णीत्या॑ह मि॒त्रावरु॑णौ॒ ह्ये॑ना स॒मैर॑यता॒म्ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूत॒मित्या॑ह॒ ब्रह्मै॒वोप॑ ह्वयते॒ दैव्या॑ अध्व॒र्यव॒ उप॑हूता॒ उप॑हूता मनु॒ष्या॑ इत्या॑ह देवमनु॒ष्याने॒वोप॑ ह्वयते॒ य इ॒मं य॒ज्ञमवा॒न््ये य॒ज्ञप॑तिं॒ वर्धा॒नित्या॑ह [39]
2.6.7.5
य॒ज्ञाय॑ चै॒व यज॑मानाय चा॒शिष॒मा शास्त॒ उप॑हूते॒ द्यावा॑पृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒वी ए॒वोप॑ ह्वयते पूर्व॒जे ऋ॒ताव॑री॒ इत्या॑ह पूर्व॒जे ह्ये॑ते ऋ॒ताव॑री दे॒वी दे॒वपु॑त्रे॒ इत्या॑ह दे॒वी ह्ये॑ते दे॒वपु॑त्रे॒ उप॑हूतो॒ऽयं यज॑मान॒ इत्या॑ह॒ यज॑मानमे॒वोप॑ ह्वयत॒ उत्त॑रस्यां देवय॒ज्याया॒मुप॑हूतो॒ भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतो दि॒व्ये धाम॒न्नुप॑हूतः [40]
2.6.7.6
इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवो॒ भूयो॑ हवि॒ष्कर॑ण सुव॒र्गो लो॒को दि॒व्यं धामे॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यं धामोप॑ ह्वयते॒ विश्व॑मस्य प्रि॒यमुप॑हूत॒मित्या॒हाछ॑म्बट्कारमे॒वोप॑ ह्वयते ।। [41]
2.6.8.0
प्रा॒श्ञी॒याद्धोता॑ य॒ज्ञन्निर॑हर॒न्तच्चख्षु॑रा॒स्य॑ङ्किञ्च॒न हि॒नस्ति॒ सो॑ऽबिभे॒च्चतु॑श्चत्वारिशच्च ।।8।।
2.6.8.1
प॒शवो॒ वा इडा स्व॒यमा द॑त्ते॒ काम॑मे॒वात्मना॑ पशू॒नामा द॑त्ते॒ न ह्य॑न्यः काम॑म्पशू॒नाम्प्र॒यच्छ॑ति वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह॒ वाच॑मे॒व भा॑ग॒धेये॑न प्रीणाति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै चतुरव॒त्तम्भ॑वति ह॒विर्वै च॑तुरव॒त्तम्प॒शव॑श्चतुरव॒त्तय्यँद्धोता प्राश्नी॒याद्धोता [42]
2.6.8.2
आर्ति॒मार्च्छे॒द्यद॒ग्नौ जु॑हु॒याद्रु॒द्राय॑ प॒शूनपि॑ दध्यादप॒शुर्यज॑मानः स्याद्वा॒चस्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह प॒रोख्ष॑मे॒वैन॑ज्जुहोति॒ सद॑स॒स्पत॑ये त्वा हु॒तम्प्राश्ना॒मीत्या॑ह स्व॒गाकृ॑त्यै॒ प्राश्न॑न्ति ती॒र्थ ए॒व प्राश्न॑न्ति॒ दख्षि॑णां ददाति ती॒र्थ ए॒व दख्षि॑णां ददाति॒ वि वा ए॒तद्य॒ज्ञम् [43]
2.6.8.3
छि॒न्द॒न्ति॒ यन्म॑ध्य॒तः प्रा॒श्नन्त्य॒द्भिर्मार्जयन्त॒ आपो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ सं त॑न्वन्ति दे॒वा वै य॒ज्ञाद्रु॒द्रम॒न्तरा॑य॒न्थ्स य॒ज्ञम॑विध्य॒त्तं दे॒वा अ॒भि सम॑गच्छन्त॒ कल्प॑तां न इ॒दमिति॒ तेऽब्रुव॒न्थ्स्वि॑ष्टं॒ वै न॑ इ॒दम्भ॑विष्यति॒ यदि॒म रा॑धयि॒ष्याम॒ इति॒ तथ्स्वि॑ष्ट॒कृतः॑ स्विष्टकृ॒त्त्वन्तस्यावि॑द्धं॒ निः [44]
2.6.8.4
अ॒कृ॒न्त॒न््यवे॑न॒ सम्मि॑तं॒ तस्माद्यवमा॒त्रमव॑ द्ये॒द्यज्ज्यायो॑ऽव॒द्येद्रो॒पये॒त्तद्य॒ज्ञस्य॒ यदुप॑ च स्तृणी॒याद॒भि च॑ घा॒रये॑दुभयतःसश्वा॒यि कु॑र्यादव॒दाया॒भि घा॑रयति॒ द्विः सम्प॑द्यते द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ यत्ति॑र॒श्चीन॑मति॒हरे॒दन॑भिविद्धं य॒ज्ञस्या॒भि वि॑ध्ये॒दग्रे॑ण॒ परि॑ हरति ती॒र्थेनै॒व परि॑ हरति॒ तत्पू॒ष्णे पर्य॑हर॒न्तत् [45]
2.6.8.5
पू॒षा प्राश्य॑ द॒तो॑ऽरुण॒त्तस्मात्पू॒षा प्र॑पि॒ष्टभा॑गोऽद॒न्तको॒ हि तं दे॒वा अ॑ब्रुव॒न्वि वा अ॒यमार्ध्यप्राशित्रि॒यो वा अ॒यम॑भू॒दिति॒ तद्बृह॒स्पत॑ये॒ पर्य॑हर॒न्थ्सो॑ऽबिभे॒द्बृह॒स्पति॑रि॒त्थं वाव स्य आर्ति॒मारि॑ष्य॒तीति॒ स ए॒तम्मन्त्र॑मपश्य॒थ्सूर्य॑स्य त्वा॒ चख्षु॑षा॒ प्रति॑ पश्या॒मीत्य॑ब्रवी॒न्न हि सूर्य॑स्य॒ चख्षुः॑ [46]
2.6.8.6
किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत्प्रतिगृ॒ह्णन्त॑म्मा हिसिष्य॒तीति॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्या॒म्प्रति॑ गृह्णा॒मीत्य॑ब्रवीथ्सवि॒तृप्र॑सूत ए॒वैन॒द्ब्रह्म॑णा दे॒वता॑भिः॒ प्रत्य॑गृह्णा॒त्सो॑ऽबिभेत्प्रा॒श्नन्त॑म्मा हिसिष्य॒तीत्य॒ग्नेस्त्वा॒स्ये॑न॒ प्राश्ना॒मीत्य॑ब्रवी॒न्न ह्य॑ग्नेरा॒स्यं॑ किं च॒न हि॒नस्ति॒ सो॑ऽबिभेत् [47]
2.6.8.7
प्राशि॑तम्मा हिसिष्य॒तीति॑ ब्राह्म॒णस्यो॒दरे॒णेत्य॑ब्रवी॒न्न हि ब्राह्म॒णस्यो॒दरं॒ किं च॒न हि॒नस्ति॒ बृह॒स्पते॒र्ब्रह्म॒णेति॒ स हि ब्रह्मि॒ष्ठोऽप॒ वा ए॒तस्मात्प्रा॒णाः क्रा॑मन्ति॒ यः प्रा॑शि॒त्रम्प्रा॒श्नात्य॒द्भिर्मार्जयि॒त्वा प्रा॒णान्थ्सम्मृ॑शते॒ऽमृतं॒ वै प्रा॒णा अ॒मृत॒मापः॑ प्रा॒णाने॒व य॑थास्था॒नमुप॑ ह्वयते ।। [48]
2.6.9.0
श्रि॒तस्ते॒ प्र त्रि॒ष्टुभ॑मे॒तद्द्यावा॑पृथि॒वी या अयाख्ष्म प्रा॒णाने॒व षट्च॑त्वारिशच्च ।।9।।
2.6.9.1
अ॒ग्नीध॒ आ द॑धात्य॒ग्निमु॑खाने॒वर्तून्प्री॑णाति स॒मिध॒मा द॑धा॒त्युत्त॑रासा॒माहु॑तीना॒म्प्रति॑ष्ठित्या॒ अथो॑ स॒मिद्व॑त्ये॒व जु॑होति परि॒धीन्थ्सम्मार्ष्टि पु॒नात्ये॒वैनान्थ्स॒कृथ्स॑कृ॒थ्सम्मार्ष्टि॒ परा॑ङिव॒ ह्ये॑तऱ्हि॑ य॒ज्ञश्च॒तुः सम्प॑द्यते॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे॒ ब्रह्म॒न्प्र स्थास्याम॒ इत्या॒हात्र॒ वा ए॒तऱ्हि॑ य॒ज्ञः श्रि॒तः [49]
2.6.9.2
यत्र॑ ब्र॒ह्मा यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒मा र॑भते॒ यद्धस्ते॑न प्र॒मीवेद्वेप॒नः स्या॒द्यच्छी॒र्ष्णा शी॑ऱ्षक्ति॒मान्थ्स्या॒द्यत्तू॒ष्णीमासी॒तास॑म्प्रत्तो य॒ज्ञः स्या॒त्प्र ति॒ष्ठेत्ये॒व ब्रू॑याद्वा॒चि वै य॒ज्ञः श्रि॒तो यत्रै॒व य॒ज्ञः श्रि॒तस्तत॑ ए॒वैन॒॒ सम्प्र य॑च्छति॒ देव॑ सवितरे॒तत्ते॒ प्र [50]
2.6.9.3
आ॒हेत्या॑ह॒ प्रसूत्यै॒ बृह॒स्पति॑र्ब्र॒ह्मेत्या॑ह॒ स हि ब्रह्मि॑ष्ठः॒ स य॒ज्ञम्पा॑हि॒ स य॒ज्ञप॑तिम्पाहि॒ स माम्पा॒हीत्या॑ह य॒ज्ञाय॒ यज॑मानाया॒त्मने॒ तेभ्य॑ ए॒वाशिष॒मा शा॒स्तेऽनार्त्या आ॒श्राव्या॑ह दे॒वान््य॒जेति॑ ब्रह्मवा॒दिनो॑ वदन्ती॒ष्टा दे॒वता॒ अथ॑ कत॒म ए॒ते दे॒वा इति॒ छन्दा॒॒सीति॑ ब्रूयाद्गाय॒त्रीं त्रि॒ष्टुभम् [51]
2.6.9.4
जग॑ती॒मित्यथो॒ खल्वा॑हुर्ब्राह्म॒णा वै छन्दा॒॒सीति॒ ताने॒व तद्य॑जति दे॒वानां॒ वा इ॒ष्टा दे॒वता॒ आस॒न्नथा॒ग्निर्नोद॑ज्वल॒त्तं दे॒वा आहु॑तीभिरनूया॒जेष्वन्व॑विन्द॒न््यद॑नूया॒जान््यज॑त्य॒ग्निमे॒व तथ्समि॑न्द्ध ए॒तदु॒र्वै नामा॑सु॒र आ॑सी॒त्स ए॒तऱ्हि॑ य॒ज्ञस्या॒शिष॑मवृङ्क्त॒ यद्ब्रू॒यादे॒तत् [52]
2.6.9.5
उ॒ द्या॒वा॒पृ॒थि॒वी॒ भ॒द्रम॑भू॒दित्ये॒तदु॑मे॒वासु॒रं य॒ज्ञस्या॒शिषं॑ गमयेदि॒दं द्या॑वापृथिवी भ॒द्रम॑भू॒दित्ये॒व ब्रू॑या॒द्यज॑मानमे॒व य॒ज्ञस्या॒शिष॑म्गमय॒त्यार्ध्म॑ सूक्तवा॒कमु॒त न॑मोवा॒कमित्या॑हे॒दम॑रा॒थ्स्मेति॒ वावैतदा॒होप॑श्रितो दि॒वः पृ॑थि॒व्योरित्या॑ह॒ द्यावा॑पृथि॒व्योऱ्हि य॒ज्ञ उप॑श्रित॒ ओम॑न्वती ते॒ऽस्मिन््य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी [53]
2.6.9.6
स्ता॒मित्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ यद्ब्रू॒याथ्सू॑पावसा॒ना च॑ स्वध्यवसा॒ना चेति॑ प्र॒मायु॑को॒ यज॑मानः स्याद्य॒दा हि प्र॒मीय॒तेऽथे॒मामु॑पाव॒स्यति॑ सूपचर॒णा च॑ स्वधिचर॒णा चेत्ये॒व ब्रू॑या॒द्वरी॑यसीमे॒वास्मै॒ गव्यू॑ति॒मा शास्ते॒ न प्र॒मायु॑को भवति॒ तयो॑रा॒विद्य॒ग्निरि॒द ह॒विर॑जुष॒तेत्या॑ह॒ या अयाख्ष्म [54]
2.6.9.7
दे॒वता॒स्ता अ॑रीरधा॒मेति॒ वावैतदा॑ह॒ यन्न नि॑र्दि॒शेत्प्रति॑वेशं य॒ज्ञस्या॒शीर्ग॑च्छे॒दा शास्ते॒ऽयं यज॑मानो॒ऽसावित्या॑ह नि॒र्दिश्यै॒वैन॑ सुव॒र्गं लो॒कं ग॑मय॒त्यायु॒रा शास्ते सुप्रजा॒स्त्वमा शास्त॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्ते सजातवन॒स्यामा शास्त॒ इत्या॑ह प्रा॒णा वै स॑जा॒ताः प्रा॒णाने॒व [55]
2.6.9.8
नान्तरे॑ति॒ तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते व॒यम॒ग्नेर्मानु॑षा॒ इत्या॑हा॒ग्निर्दे॒वेभ्यो॑ वनु॒ते व॒यम्म॑नु॒ष्येभ्य॒ इति॒ वावैतदा॑हे॒ह गति॑र्वा॒मस्ये॒दं च॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह॒ याश्चै॒व दे॒वता॒ यज॑ति॒ याश्च॒ न ताभ्य॑ ए॒वोभयीभ्यो॒ नम॑स्करोत्या॒त्मनोऽनार्त्यै ।। [56]
2.6.10.0
प्र॒जायाः करोति॒ तत्क्रि॑यते॒ त्रय॑स्त्रिशच्च ।।10।।
2.6.10.1
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तारं॒ नावि॑न्द॒न्ते श॒य्युँम्बा॑ऱ्हस्प॒त्यम॑ब्रुवन्नि॒मं नो॑ य॒ज्ञ स्व॒गा कु॒र्विति॒ सोऽब्रवी॒द्वरं॑ वृणै॒ यदे॒वाब्राह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॒ तस्मा॒द्यदब्राह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते श॒य्युँमे॒व तस्य॑ बाऱ्हस्प॒त्यं य॒ज्ञस्या॒शीर्ग॑च्छत्ये॒तन्ममेत्य॑ब्रवी॒त्किम्मे प्र॒जायाः [57]
2.6.10.2
इति॒ यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑थ्स॒हस्रे॑ण यातया॒द्यो लोहि॑तं क॒रव॒द्याव॑तः प्र॒स्कद्य॑ पा॒सून्थ्सं॑गृ॒ह्णात्ताव॑तः संवथ्स॒रान्पि॑तृलो॒कं न प्र जा॑ना॒दिति॒ तस्माद्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न्न लोहि॑तं कुर्यादे॒ताव॑ता॒ हैन॑सा भवति॒ तच्छ॒य्योँरा वृ॑णीमह॒ इत्या॑ह य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति॒ तत् [58]
2.6.10.3
श॒य्योँरा वृ॑णीमह॒ इत्या॑ह श॒य्युँमे॒व बा॑ऱ्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तय॒ इत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ सोमं॑ यजति॒ रेत॑ ए॒व तद्द॑धाति॒ त्वष्टा॑रं यजति॒ रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वाना॒म्पत्नीर्यजति मिथुन॒त्वाया॒ग्निं गृ॒हप॑तिं यजति॒ प्रति॑ष्ठित्यै जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते [59]
2.6.10.4
यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसंया॒जा ऋच॑म॒नूच्य॑ पत्नीसंया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञः प॒ङ्क्त्यु॑दयनः॒ पञ्च॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारः॑ पत्नीसंया॒जाः स॑मिष्टय॒जुः प॑ञ्च॒मम्प॒ङ्क्तिमे॒वानु॑ प्र॒ यन्ति॑ प॒ङ्क्तिमनूद्य॑न्ति ।। [60]
2.6.11.0
य॒ज्ञममै॒रधि॑ वृष॒न्नेका॒न्नवि॑श॒तिश्च॑ ।।11।।
2.6.11.1
यु॒ख्ष्वा हि दे॑व॒हूत॑मा॒॒ अश्वा॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः । उ॒त नो॑ देव दे॒वा अच्छा॑ वोचो वि॒दुष्ट॑रः । श्रद्विश्वा॒ वार्या॑ कृधि । त्व ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत । ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ । अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् । तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः । नेदी॑यो य॒ज्ञम् [61]
2.6.11.2
अ॒ङ्गि॒रः॒ । तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या । वृष्णे॑ चोदस्व सुष्टु॒तिम् । कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचख्षसः । प॒णिं गोषु॑ स्तरामहे । मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः । कृ॒शं न हा॑सु॒रघ्नि॑याः । मा नः॑ समस्य दू॒ढ्यः॑ परि॑द्वेषसो अह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् । नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ । अमैः [62]
2.6.11.3
अ॒मित्र॑मर्दय । कु॒विथ्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिम् । उरु॑कृदु॒रु ण॑स्कृधि । मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्ग॒॒ स र॒यिञ्ज॑य । अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना । वर्धा॑ नो॒ अम॑व॒च्छवः॑ । यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति । पर॑स्या॒ अधि॑ [63]
2.6.11.4
सं॒वतोऽव॑रा अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ता अ॑व । वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे । य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ । सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒॒ स्तोमं॑ चा॒ग्नये । वऱ्षि॑ष्ठाय ख्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते । सस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वान्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र । प्रजा॑पते॒ स वे॑द॒ सोमा॑पूषणे॒मौ दे॒वौ ।। [64]
2.6.12.0
भ॒वा॒स्मभ्य॒मसु॒य्यँद॑ग्ने मदन्ति सौमन॒स एक॑ञ्च ।।12।।
2.6.12.1
उ॒शन्त॑स्त्वा हवामह उ॒शन्तः॒ समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह॒ पि॒तॄन््ह॒विषे॒ अत्त॑वे । त्व सो॑म॒ प्रचि॑कितो मनी॒षा त्व रजि॑ष्ठ॒मनु॑ नेषि॒ पन्थाम् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः । त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः । व॒न्वन्नवा॑तः परि॒धी रपोर्णु वी॒रेभि॒रश्वैर्म॒घवा॑ भव [65]
2.6.12.2
नः॒ । त्व सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒य स्या॑म॒ पत॑यो रयी॒णाम् । अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒ऱ्हिष्यथा॑ र॒यि सर्व॑वीरं दधातन । बऱ्हि॑षदः पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्वम् । त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॒स्मभ्यम् [66]
2.6.12.3
शय्योँर॑र॒पो द॑धात । आहं पि॒त़ॄन्थ्सु॑वि॒दत्रा॑ अविथ्सि॒ नपा॑तञ्च वि॒क्रम॑णञ्च॒ विष्णोः । ब॒र््हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः । उप॑हूताः पि॒तरो॑ बर््हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् । उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुम् [67]
2.6.12.4
य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु । इ॒दम्पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒न सु॑वृ॒जना॑सु वि॒ख्षु । अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः । शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ ख्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् । यद॑ग्ने [68]
2.6.12.5
क॒व्य॒वा॒ह॒न॒ पि॒तॄन््यख्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वख्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ । त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवाड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑ख्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीषि॑ । मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र््ऋक्व॑भिर्वावृधा॒नः । याश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति । [69]
2.6.12.6
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः । आ त्वा॒ मन्त्राः कविश॒स्ता व॑हन्त्वे॒ना रा॑जन््ह॒विषा॑ मादयस्व । अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्त हुवे॒ यः पि॒ता ते॒ऽस्मिन््य॒ज्ञे ब॒ऱ्हिष्या नि॒षद्य॑ । अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ । तेषां व॒य सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।। [70]

3.1.0.0
प्र॒जाप॑तिरकामयतै॒ष ते॑ य॒ज्ञव्वैँ प्र॒जाप॑ते॒र्जाय॑मानाः प्राजाप॒त्या यो वा अय॑थादेवतमि॒ष्टर्गो॑ निग्रा॒भ्याः स्थ॒ यो वै दे॒वाञ्जुष्टो॒ऽग्निना॑ र॒यिमेका॑दश ।।11।। प्र॒जाप॑तिरकामयत प्र॒जाप॑ते॒र्जाय॑माना॒ व्याय॑च्छन्ते॒ मह्य॑मि॒मान्मा॒या मा॒यिना॒न्द्विच॑त्वारिशत् ।।42।। प्र॒जाप॑तिरकामयता॒ग्नि स॑मु॒द्रवा॑ससम् ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे प्रथमः प्रश्नः ।।
3.1.1.0
यज॑मानो दी॒ख्षा हन्तोर्ब्राह्म॒णाश्चतु॑र्विशतिश्च ।।1।।
3.1.1.1
प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स द्वि॒तीय॑म- तप्यत॒ स वया॑स्यसृजत॒ सो॑ऽकामयत प्र॒जाः सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तं दीख्षितवा॒दम॑पश्य॒त्तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तप॑स्त॒प्त्वा दीख्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः [1]
3.1.1.2
सृ॒ज॒ते॒ यद्वै दीख्षि॒तो॑ऽमे॒ध्यम्पश्य॒त्यपास्माद्दी॒ख्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्येत्यब॑द्ध॒म्मनो॑ द॒रिद्रं॒ चख्षुः॒ सूर्यो॒ ज्योति॑षा॒॒ श्रेष्ठो॒ दीख्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्माद्दी॒ख्षाप॑ क्रामति॒ नास्य॒ नीलं॒ न हरो॒ व्ये॑ति॒ यद्वै दीख्षि॒तम॑भि॒वऱ्ष॑ति दि॒व्या आपोऽशान्ता॒ ओजो॒ बलं॑ दी॒ख्षाम् [2]
3.1.1.3
तपोऽस्य॒ निर्घ्न॑न्त्युन्द॒तीर्बलं॑ ध॒त्तौजो॑ धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒ख्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बलं॒ न दी॒ख्षां न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दीख्षि॒तस्य॑ दे॒वता॒ सोऽस्मादे॒तऱ्हि॑ ति॒र इ॑व॒ यऱ्हि॒ याति॒ तमीश्व॒र रख्षा॑सि॒ हन्तोः [3]
3.1.1.4
भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑न॒॒ सम्पा॑रय॒त्येदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह देव॒यज॑न॒॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्राह्म॒णा ऋ॑ख्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्त॒ इत्या॑हर्ख्सा॒माभ्या॒॒ ह्ये॑ष यजु॑षा सं॒तर॑ति॒ यो यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शास्ते ।। [4]
3.1.2.0
ए॒व ति॑ष्ठति॒ यो वा॑य॒व्य॑मस्य॒ ग्रह॒व्वैँका॒न्नवि॑श॒तिश्च॑ ।।2।।
3.1.2.1
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒माना॒॒ साम्राज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒द्यो वै सोम॒॒ राजा॑न॒॒ साम्राज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वाना॒॒ साम्राज्यं॒ छन्दा॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञः॒ साम्राज्यो लो॒कः पु॒रस्ता॒थ्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्राज्यमे॒व [5]
3.1.2.2
ए॒नं॒ लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वाना॒॒ साम्राज्य॒य्योँ वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त्त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यः [6]
3.1.2.3
वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्तस्माथ्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै॒ यो वा अ॑ध्व॒र्योः स्वं वेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं वा॑य॒व्य॑मस्य [7]
3.1.2.4
स्वं च॑म॒सोऽस्य॒ स्वं यद्वा॑य॒व्यं॑ वा चम॒सं वाऽन॑न्वारभ्याश्रा॒वये॒थ्स्वादि॑या॒त्तस्मा॑दन्वा॒रभ्या॒श्राव्य॒॒ स्वादे॒व नैति॒ यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठितः॒ सोमो॒ भव॒त्यप्र॑तिष्ठितः॒ स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युर्वा॑य॒व्यं॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सोऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा च॑म॒सं वो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोम॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ।। [8]
3.1.3.0
भू॒त्वा तत॒ष्षड्वि॑शतिश्च ।।3।।
3.1.3.1
य॒ज्ञं वा ए॒तथ्सम्भ॑रन्ति॒ यथ्सो॑म॒क्रय॑ण्यै प॒दय्यँ॑ज्ञमु॒ख ह॑वि॒र्धाने॒ यऱ्हि॑ हवि॒र्धाने॒ प्राची प्रव॒र्तये॑यु॒स्तऱ्हि॒ तेनाख्ष॒मुपाञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सं त॑नोति॒ प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वना॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ईश्व॒रो रु॒द्रो भू॒त्वा [9]
3.1.3.2
प्र॒जाम्प॒शून््यज॑मानस्य॒ शम॑यितो॒र्यऱ्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्चं॒ नय॑न्ति॒ तऱ्हि॒ तस्य॑ पशु॒श्रप॑ण हरे॒त्तेनै॒वैन॑म्भा॒गिनं॑ करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानं॒ वा ए॒तद्वि क॑ऱ्षन्ते॒ यदा॑हव॒नीयात्पशु॒श्रप॑ण॒॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यं॑ वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒थ्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं वि॑मथ्नी॒रन््यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नीध्रे जुहुया॒न्नमो॑वृक्तिमे॒वैषां वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ।। [10]
3.1.4.0
ईशे प्रमु॒ञ्चमा॑ना य॒ज्ञन्त्व षोड॑श च ।।4।।
3.1.4.1
प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वा अनु॑ मन्यताम् । इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् । प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे प्रा॒णमङ्गेभ्यः॒ पर्या॒चर॑न्तम् । सु॒व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः । येषा॒मीशे [11]
3.1.4.2
प॒शु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदाम् । निष्क्री॑तो॒ऽयं य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु । ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैख्ष॑न्त॒ मन॑सा॒ चख्षु॑षा च । अ॒ग्निस्ता अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ता अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः । प्र॒मु॒ञ्चमा॑नाः [12]
3.1.4.3
भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑त शशमा॒नं यदस्थाज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ । नाना प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः । यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वान्मुञ्च॒त्वह॑सः । शमि॑तार उ॒पेत॑न य॒ज्ञम् [13]
3.1.4.4
दे॒वेभि॑रिन्वि॒तम् । पाशात्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ । अदि॑तिः॒ पाश॒म्प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॒रा॒ती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाशम् । त्वामु॒ ते द॑धिरे हव्य॒वाह॑ शृतंक॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑ख्षः॒ सत॑नु॒ऱ्हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व । जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्व हि होता प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा ।। [14]
3.1.5.0
व्यावृ॑त्त्या अ॒भितो॑ व॒पां पञ्च॑ च ।।5।।
3.1.5.1
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषा॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽनाव्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः प॒शवः॑ प॒शूने॒वाव॑ रुन्द्धे मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै [15]
3.1.5.2
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒ वा आह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑ पु॒रस्ताथ्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टाथ्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां जु॑होति॒ ताने॒वोभयान्प्रीणाति ।। [16]
3.1.6.0
अ॒न्तरि॑ख्षेण बृह॒ती त्रय॑स्त्रिशच्च ।।6।।
3.1.6.1
यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॒त्या दे॒वताभ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्यर्चाग्नीध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्यान्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वताभ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑ख्षेण [17]
3.1.6.2
ते॒ स॒ह यु॒नज्मि॒ वाच॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपा॒॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता त्रि॒ष्टुप्छन्दोऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑ऽनु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती [18]
3.1.6.3
छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट्छन्दो ध्रु॒वस्य॒ पात्र॑मसि ।। [19]
3.1.7.0
प्रा॒णा॒पा॒नयोर्भू॒तव्वृँ॑ङ्क्ते॒ऽष्टावि॑शतिश्च ।।7।।
3.1.7.1
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः ख्षी॑यत आस॒न्यान्मा॒ मन्त्रात्पाहि॒ कस्याश्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ एव॒ तद॑ध्व॒र्युः पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽनार्त्यै संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभूत्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒म्प्राणा॑पानौ॒ मा मा॑ हासिष्टं दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः [20]
3.1.7.2
व्याय॑च्छन्ते॒ येषा॒॒ सोमः॑ समृ॒च्छते॑ संवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दा॑सि॒ वै सं॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दा॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं वाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरेत्य॒द्य वाव र॑थंत॒र श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तम् [21]
3.1.7.3
वाव र॑थंत॒रम्भ॑वि॒ष्यद्बृ॒हद्भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितं॒ वाव र॑थंत॒रमप॑रिमितम्बृ॒हत्परि॑मिताच्चै॒वैन॒मप॑रि- मिताच्चा॒न्तरे॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्य॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूया॑सो यज्ञक्र॒तव॒ इत्या॑हुः॒ स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यादु॒क्थ्यं॑ कुर्वीत॒ यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ।। [22]
3.1.8.0
त॒र्पय॑त माऽभिषू॒यमा॑णस्य॒ यश्च॒ दश॑ च ।।8।।
3.1.8.1
नि॒ग्रा॒भ्याः स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णम्मे॑ तर्पयतापा॒नम्मे॑ तर्पयत व्या॒नम्मे॑ तर्पयत॒ चख्षु॑र्मे तर्पयत॒ श्रोत्र॑म्मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म्मे तर्पयता॒त्मान॑म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम्मे॑ तर्पयत प॒शून्मे॑ तर्पयत गृ॒हान्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत स॒र्वग॑णम्मा तर्पयत त॒र्पय॑त मा [23]
3.1.8.2
ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोमोऽवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविदा॒ना अनु॑ मन्यन्ता॒॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैन॒॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य [24]
3.1.8.3
प्र॒थ॒मोऽ॑शुः स्कन्द॑ति॒ स ईश्व॒र इ॑न्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून््यज॑मानस्य॒ निऱ्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मास्कान्थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा शास्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः ।। [25]
3.1.9.0
द॒धा॒त्वा॒यत॑नवती॒र्या उ॑पजीव॒नीयो॑ भवति॒ तेऽदु॒र्वै यत्रै॒तमेका॑दश च ।।9।।
3.1.9.1
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्यान्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहान्गृह्णी॒यात्तानु॑पा॒॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वास्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेनार्पयति मनु॒ष्यान्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्येष्व॒ग्निः प्रा॑तःसव॒ने पात्व॒स्मान््वैश्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑णं दधातु [26]
3.1.9.2
आयु॑ष्मन्तः स॒हभ॑ख्षाः स्याम । विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वाना॑ सुम॒तौ स्या॑म । इ॒दं तृ॒तीय॒॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु । आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः [27]
3.1.9.3
सौ॒म्यास्ता अ॑नायत॒ना ऐन्द्रवाय॒वमा॒दाया॑घा॒रमा घा॑रयेदध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒तायाध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति [28]
3.1.9.4
य ए॒वं वेदै॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व वि॒देर्गौ॑प॒त्य रा॒यस्पोष॑ सु॒वीर्य॑ संवथ्स॒रीणा॑ स्व॒स्तिम् । मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒थ्स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यं॒ वस॑न्तं॒ निर॑भज॒थ्स आग॑च्छ॒थ्सोऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाख्ष॒मित्य॑ब्रवी॒दङ्गि॑रस इ॒मे स॒त्तमा॑सते॒ ते [29]
3.1.9.5
सु॒व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि॒ ते सु॑व॒र्गं लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒स्तास्ते॑ दास्य॒न्तीति॒ तदेभ्योऽब्रवी॒त्ते सु॑व॒र्गं लो॒कय्यँन्तो॒ य ए॑षाम्प॒शव॒ आस॒न्तान॑स्मा अददु॒स्तम्प॒शुभि॒श्चर॑न्तं यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒थ्सोऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै [30]
3.1.9.6
मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्माद्यज्ञवा॒स्तु नाभ्य॒वेत्य॒॒ सोऽब्रवीद्य॒ज्ञे मा भ॒जाथ॑ ते प॒शून्नाभि म॑स्य॒ इति॒ तस्मा॑ ए॒तम्म॒न्थिनः॑ सस्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्यत॒ यत्रै॒तमे॒वं वि॒द्वान्म॒न्थिनः॑ सस्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ।। [31]
3.1.10.0
प॒रि॒वा॒पात्प्र॒जां मयि॑ दुह्रते॒ चतु॑र्दश च ।।10।।
3.1.10.1
जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त्तस्मि॑न्मा धाः॒ स्वाहा॒ सर॑स्वत्यै । ऋ॒चा स्तोम॒॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि । यस्ते द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अ॒॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्थात् । अ॒ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । यो द्र॒प्सो अ॒॒शुः प॑ति॒तः पृ॑थि॒व्याम्प॑रिवा॒पात् [32]
3.1.10.2
पु॒रो॒डाशात्कर॒म्भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्राथ्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । यस्ते द्र॒प्सो मधु॑मा इन्द्रि॒यावा॒न्थ्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑ख्षा॒थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि । अ॒ध्व॒र्युर्वा ऋ॒त्विजाम्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ [33]
3.1.10.3
च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्र॒हान्गृही॒त्वा ब॑हिष्पवमा॒न सर्प॑न्ति॒ पराञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अख्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना प्या॑ययति ।। [34]
3.1.11.0
वी॒र इष॑ ह॒व्यमु॒षसो॑ मरुतश्च॒ वृष्टिं॒ भग॑स्य॒ द्वाद॑श च ।।11।।
3.1.11.1
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ।। गोमा॑ अ॒ग्नेऽवि॑मा अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वा ए॒षो अ॑सुर प्र॒जावान्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ।। आ प्या॑यस्व॒ सं ते ।। इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ।। तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः [35]
3.1.11.2
क॒र्म॒ण्यः॑ सु॒दख्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः । शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना । य॒ज्ञेय॑ज्ञे न॒ उद॑व । पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ । प्र णो॑ दे॒व्या नो॑ दि॒वः । पी॒पि॒वास॒॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॒ख्षी॒महि॑ प्र॒जामिषम् ।। [36]
3.1.11.3
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां ते सु॒म्नमी॑महे । यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॒ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्त सर॑स्वन्त॒मव॑से हुवेम । दि॒व्य सु॑प॒र्णं व॑य॒सम्बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ त सर॑स्वन्त॒मव॑से हुवेम । सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा । जु॒षस्व॑ ह॒व्यम् [37]
3.1.11.4
आहु॑तम्प्र॒जां दे॑वि दिदिड्ढि नः । या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन । इन्द्रं॑ वो वि॒श्वत॒स्परीन्द्रं॒ नरः॑ । असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आऽव॑वृत्र॒न्थ्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते । हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसः॑ [38]
3.1.11.5
नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः । आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा । वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि । पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुतः [39]
3.1.11.6
ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे । अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒॒ सु क॑ऱ्ष॒ विषि॑तं॒ न्य॑ञ्च स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः । त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः । अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ [40]
3.1.11.7
मा॒या मा॒यिनां विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो । दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ । पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथेष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मख्षि॑तम् । उ॒द॒प्रुतो॑ मरुत॒स्ता इ॑यर्त॒ वृष्टिम् [41]
3.1.11.8
ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या । घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑ख्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ । उदु॒ त्यञ्चि॒त्रम् । औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्नि स॑मु॒द्रवा॑ससम् । आ स॒व स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जि हु॑वे । अ॒ग्नि स॑मु॒द्रवा॑ससम् । हु॒वे वात॑स्वनं क॒विम्प॒र्जन्य॑क्रन्द्य॒॒ सहः॑ । अ॒ग्नि स॑मु॒द्रवा॑ससम् ।। [42]
3.2.0.0
यो वै पव॑मानाना॒न्त्रीणि॑ परि॒भूः स्फ्यस्स्व॒स्तिर्भख्षेहि॑ मही॒नां पयो॑ऽसि॒ देव॑ सवितरे॒तत्ते श्ये॒नाय॒ यद्वै होतो॑पयाम॒गृ॑हीतोऽसि वाख्ष॒सत्प्र सो अ॑ग्न॒ एका॑दश ।।11।। यो वै स्फ्यः स्व॒स्तिः स्व॒धायै॒ नमः॒ प्र मु़॑ञ्च॒ तिष्ठ॑तीव॒ षट्च॑त्वारिशत् ।।46।। यो वै पव॑मानानां॒ वि क्र॑मस्व ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे द्वितीयः प्रश्नः ।।
3.2.1.0
ए॒ते वि द्विच॑त्वारिशच्च ।।1।।
3.2.1.1
यो वै पव॑मानानामन्वारो॒हान््वि॒द्वान््यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय सुप॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय॒ सघा॑सि॒ जग॑तीछन्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑है॒ते [1]
3.2.1.2
वै पव॑मानानामन्वारो॒हास्तान््य ए॒वं वि॒द्वान््यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते॒ यो वै पव॑मानस्य॒ संत॑तिं॒ वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते प्र॒जाम्पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृत्तान््यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि [2]
3.2.1.3
छि॒न्द्या॒त्तं वि॒च्छिद्य॑मानमध्व॒र्योः प्रा॒णोऽनु॒ विच्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीय॒व्विँश्वेभ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॒म्पव॑मानमे॒व तथ्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते प्र॒जाम् ।। [3]
3.2.2.0
अप॑श्यन्तोऽग्नीषो॒मीय॑मा॒त्मना॒ परा॒ त्रीणि॑ च ।।2।।
3.2.2.1
त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीय॒॒ सव॑न॒मव॑ लुम्पन्त्यन॒॒शु कु॒र्वन्त॑ उपा॒॒शु हु॒त्वोपा॑शुपा॒त्रेऽ॑शुम॒वास्य॒ तं तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द्यदाप्या॒यय॑ति॒ तेना॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वाण्ये॒व तथ्सव॑नान्यशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒ द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः [4]
3.2.2.2
सेतु॒नाति॑ यन्त्य॒न्यम् । द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तं॒ वसा॑नः शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै । दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताऽ- ग्निहो॒त्रं व्र॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तः स्या॒द्द्विऱ्ह्य॑ग्निहो॒त्रं जुह्व॑ति पौर्णमा॒सं य॒ज्ञम॑ग्नीषो॒मीयम् [5]
3.2.2.3
प॒शुम॑कुर्वत दा॒र्श्यं य॒ज्ञमाग्ने॒यम्प॒शुम॑कुर्वत वैश्वदे॒वम्प्रा॑तःसव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्यं॑दिन॒॒ सव॑न साकमे॒धान्पि॑तृय॒ज्ञं त्र्य॑म्बकास्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगास॒न्तं नान्ववा॑य॒न्तेऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑ध्व॒रस्याध्वर॒त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं वि॒द्वान्थ्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [6]
3.2.3.0
वा॒चे रू॒पेभ्यो॑ वर्चो॒दा आ॑मया॒वी पञ्च॑चत्वारिशच्च ।।3।।
3.2.3.1
प॒रि॒भूर॒ग्निम्प॑रि॒भूरिन्द्र॑म्परि॒भूर्विश्वान्दे॒वान्प॑रि॒भूर्मा स॒ह ब्र॑ह्मवर्च॒सेन॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते॒ श रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भख्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वापा॒नाय॑ व्या॒नाय॑ वा॒चे [7]
3.2.3.2
द॒ख्ष॒क्र॒तुभ्या॒ञ्चख्षु॑र्भ्याम्मे वर्चो॒दौ वर्च॑से पवेथा॒॒ श्रोत्रा॑या॒त्मनेऽङ्गेभ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षां दे॒वानां ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑ऽसि॒ को नाम॒ कस्मै त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मद सुप्र॒जाः प्र॒जया॑ भूयास सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॒र्विश्वेभ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः [8]
3.2.3.3
वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भख्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे । बुभू॑ष॒न्नवेख्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो भूत्या॒ऽभि प॑वते ब्रह्मवर्च॒सका॒मोऽवेख्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑तिस्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒वी [9]
3.2.3.4
अवेख्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॑षा॒भि प॑वतेऽभि॒चर॒न्नवेख्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां वा॒चो द॑ख्षक्र॒तुभ्यां॒ चख्षु॑र्भ्या॒॒ श्रोत्राभ्यामा॒त्मनोऽङ्गेभ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक्प्र ध॑न्वति ।। [10]
3.2.4.0
म॒खो वा अ॒न्तरि॑ख्षात्प्र॒सर्प॑न्त॒न्त्रय॑स्त्रिशच्च ।।4।।
3.2.4.1
स्फ्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर््शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृतः॑ स्थ॒ ते मा॒स्मिन््य॒ज्ञ उप॑ ह्वयध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपास्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ता॒न्नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशोऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खः [11]
3.2.4.2
य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नीध्रं॒ तस्मा॑ ए॒व न॑म†ङस्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा॒ निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शास्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै [12]
3.2.4.3
दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वताः॒ सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वं वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति दृ॒ढे स्थः॑ शिथि॒रे स॒मीची॒ माह॑सस्पात॒॒ सूर्यो॑ मा दे॒वो दि॒व्यादह॑सस्पातु वा॒युर॒न्तरि॑ख्षात् [13]
3.2.4.4
अ॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्येभ्यो॒ देवी द्वारौ॒ मा मा॒ सं ता॑प्त॒म् नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरो॒गाणां॒ चख्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ योऽस्मत्पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम्पा॒तम्मा द्यावापृथिवी अ॒द्याह्नः॒ सदो॒ वै प्र॒सर्प॑न्तम् [14]
3.2.4.5
पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दख्षिणा॒र्धम्परेख्षे॒ताग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयास सुप्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनोऽनार्त्यै ।। [15]
3.2.5.0
वि॒श्व॒च॒र््ष॒णे॒ त्रि॒ष्टुफ्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीत॒स्याति॑ स्तु॒तस्तो॑मस्य जी॒वाय॒ नमो॑ वः पितरो बभूव॒ चतु॑श्चत्वारिशच्च ।।5।।
3.2.5.1
भख्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शंतनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दोऽस्य॒श्विनोस्त्वा बा॒हुभ्या॑ सघ्यासम् नृ॒चख्ष॑सं त्वा देव सोम सु॒चख्षा॒ अव॑ ख्येषम् म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचऱ्षणे [16]
3.2.5.2
श॒म्भूर्म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दख्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।। वसु॑मद्गणस्य सोम देव ते मति॒विदः॑ प्रातःसव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भख्षयामि रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्यं॑दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य [17]
3.2.5.3
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भख्षयाम्यादि॒त्यव॑द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भख्षयामि । आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे । हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒ऱ्षीनुप॑ तिष्ठस्व॒ मा मेऽवा॒ङ्नाभि॒मति॑ [18]
3.2.5.4
गाः॒ । अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य । यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहार्जा॒तवे॑दा॒ विच॑ऱ्षणिः । पुन॑र॒ग्निश्चख्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं चख्षु॒रा ध॑त्तम॒ख्ष्योः । इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य [19]
3.2.5.5
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भख्षयामि । आ॒पूर्याः॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒गम्म॑न्दध्व॒म् नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः [20]
3.2.5.6
स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑ल्लोँ॒के स्थ यु॒ष्मास्तेऽनु॒ येऽस्मिल्लोँ॒के मां तेऽनु॒ य ए॒तस्मि॑ल्लोँ॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ येऽस्मिल्लोँ॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयास॒म् प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।। [21]
3.2.5.7
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् । दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सोऽ- व॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्य॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टय॑जुषः स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒ख्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒ख्षंकृ॑त॒स्योप॑हूत॒स्योप॑हूतो भख्षयामि ।। [22]
3.2.6.0
ते॒ पृ॒ष॒दा॒ज्यम्प्रा॒णो वै योनेः प्रा॒णन्द्वावि॑शतिश्च ।।6।।
3.2.6.1
म॒ही॒नाम्पयो॑ऽसि॒ विश्वे॑षां दे॒वानां त॒नूर््ऋ॒ध्यास॑म॒द्य पृ॑षतीनां॒ ग्रह॒म्पृष॑तीनां॒ ग्रहो॑ऽसि॒ विष्णो॒ऱ्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒ वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रम्पृश्नि॑यै दु॒ग्धम् याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते [23]
3.2.6.2
ग्रह॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् । यत्कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाऽव॑मृ॒शेच्चतु॑ष्पादो- ऽस्य प॒शवः॑ प्र॒मायु॑काः स्यु॒र्यथ्स्कन्दे॒द्यज॑मानः प्र॒मायु॑कः स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यम्प्रा॒णो वै [24]
3.2.6.3
ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं॒ वै हिर॑ण्यम्प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्रा॒णः स्वादे॒वास्मै॒ योनेः प्रा॒णं निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्य स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञ सं त॑नोति ।। [25]
3.2.7.0
श॒स्त्रव्वैँ श॒स्त्रन्दु॑हा॒न्द्वावि॑शतिश्च ।।7।।
3.2.7.1
देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पाथ्साम्नः॑ स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तय ऋ॒तं च॑ स॒त्यं च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्य॑ स्तु॒तं दु॑हा॒मा मा स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम् [26]
3.2.7.2
अ॒स्यूर्ज॒म्मह्य॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्यादिन्द्रि॒याव॑न्तो वनामहे धुख्षी॒महि॑ प्र॒जामिषम् । सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयात् ब्रह्मवर्च॒सम्मा ग॑म्यात् । य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मा अधि॑पतीन्करोतु व॒य स्या॑म॒ पत॑यो रयी॒णाम् । य॒ज्ञो वा॒ वै [27]
3.2.7.3
य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञं दु॑हे॒ स यः स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न््यज॑ते॒ तं य॒ज्ञो दु॑हे स इ॒ष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒द्वान््यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्य॑ स्तु॒तं दु॑हा॒मा मा स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्ज॒म्मह्य॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं॒ य ए॒वं वि॒द्वान््यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ।। [28]
3.2.8.0
एन॑सा विश्वकर्म॒न््यो दख्षि॑णां॒ न स॑र्पिर्ग्री॒वी वैश्वान॒राश्च॑त्वारि॒॒शच्च॑ ।।8।।
3.2.8.1
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णा॒॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णा॒॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट्थ्स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृ॒म्पन्ता॒॒ होत्रा॒ मधोर्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा [29]
3.2.8.2
आ॒हुः॒ । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ स्तो॒कावप॒ तौ र॑राध । सं न॒स्ताभ्या॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चख्षु॑ष एषा॒म्मन॑सश्च सं॒धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्थ्सो॑म॒पान्मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्थ्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् । तं वि॑श्वकर्मन्न् [30]
3.2.8.3
प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒ख्षय॑न्तो॒ न वसून्यानृ॒हुः । यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्विष्टिं न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा । नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न््यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑का॒मा वो॒ दख्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्यास्ते॒ सर्वे॑ दख्षि॒ण्यास्तेभ्यो॒ यो दख्षि॑णां॒ न [31]
3.2.8.4
न॒ये॒दैभ्यो॑ वृश्च्येत॒ यद्वैश्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्नु॒तः । पुमान्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः । आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचता॒॒ समो॑कसा । य आसि॑च॒थ्संदु॑ग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः । स॒र्पि॒र्ग्री॒वी [32]
3.2.8.5
पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिर॑ स॒ह कु॒म्भ्यादात् । आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑ण॒॒ सव॑र्चसम् । सं॒जय॒न्ख्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्या अध॑रान्थ्स॒पत्नान्॑ । भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुख॑म्भूयास॒म् द्यावा॑पृथि॒वीभ्यां त्वा॒ परि॑ गृह्णामि॒ विश्वे त्वा दे॒वा वैश्वान॒राः [33]
3.2.8.6
प्र च्या॑वयन्तु दि॒वि दे॒वान्दृ॑हा॒न्तरि॑ख्षे॒ वया॑सि पृथि॒व्याम्पार्थि॑वान्ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒ख्ष्म सु॒मना॒ अस॑त् । यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒ केव॑लीरसन्न्॑ ।। [34]
3.2.9.0
सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते॒ त्रीण्ये॒तान्य॒क्षरा॑णीन्द्रि॒यम्माध्य॑न्दिन॒॒ सव॑न॒न्नोद्गा॑तृ॒णाम॑ध्व॒र्युर्नैति॑ वर्तयत्य॒ष्टौ च॑ ।।9।।
3.2.9.1
यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒ख्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नं गा॑यत्रि॒यैव प्रा॑तःसव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिन॒॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒ख्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑नं त्रि॒ष्टुभै॒व माध्यं॑दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते [35]
3.2.9.2
उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒ख्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति स त्वा अ॑ध्व॒र्युः स्या॒द्यो य॑थासव॒नम्प्र॑तिग॒रे छन्दा॑सि सम्पा॒दये॒त्तेजः॑ प्रातःसव॒न आ॒त्मन्दधी॑तेन्द्रि॒यम्माध्यं॑दिने॒ सव॑ने प॒शूस्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒ख्षरा॑णि [36]
3.2.9.3
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम्प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रातःसव॒नं तेज॑ ए॒व प्रा॑तःसव॒न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिन॒॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒ख्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्यं॑दिन॒॒ सव॑न॒म्माध्यं॑दिन ए॒व सव॑ने प्रतिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॑ इन्द्रि॒यं वै त्रि॒ष्टुगि॑न्द्रि॒यम्माध्यं॑दिन॒॒ सव॑नम् [37]
3.2.9.4
इ॒न्द्रि॒यमे॒व माध्यं॑दिने॒ सव॑न आ॒त्मन्ध॑त्त उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒ख्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दा॑सि॒ सम्पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते॒ यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न [38]
3.2.9.5
अ॒प॒हनी॑त पु॒रास्य॑ संवथ्स॒राद्गृ॒ह आ वे॑वीर॒ञ्छोसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑ताम्प्र॒तीख्ष॑त ए॒वम॑ध्व॒र्युः प्र॑तिग॒रम्प्रतीख्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् [39]
3.2.9.6
ऋ॒चः प्र॑ण॒व उ॑क्थश॒॒सिनाम्प्रतिग॒रो॑ऽध्वर्यू॒णाम् य ए॒वं वि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायां वा॒जी जा॑यत इ॒यम्वै होता॒साव॑ध्व॒र्युर्यदासी॑नः॒ शस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न्प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॑ [40]
3.2.9.7
तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑नः॒ शस॑ति॒ तस्मा॑दि॒तःप्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑नः॒ शस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मात्प्रा॒चीन॒॒ रेतो॑ धीयते प्र॒तीचीः प्र॒जा जा॑यन्ते॒ यद्वै होताध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ।। [41]
3.2.10.0
र॒क्ष॒स्व॒ भ्रातृ॑व्य॒स्त्रयो॑दश च ।।10।।
3.2.10.1
उ॒प॒या॒मगृ॑हीतोऽसि वाख्ष॒सद॑सि वा॒क्पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑ख्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतो- ऽस्यृत॒सद॑सि चख्षु॒ष्पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑ख्षाभ्यां गृह्णाम्युपया॒मगृ॑हीतोऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑ख्षाभ्यां गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वेभ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्त र॑ख्षस्व [42]
3.2.10.2
तं ते॑ दु॒श्चख्षा॒ माव॑ ख्य॒त् मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सुश्चख्षु॒ष्पाश्चख्षु॑र्मे पाहि॒ मयि॒ वसुः॑ सं॒यद्व॑सुः श्रोत्र॒पाः श्रोत्र॑म्मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्प्रा॑ण॒पाः प्रा॒णम्मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि॒ यो न॑ इन्द्रवायू मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं तमध॑रम्पादयामि॒ यथेन्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ।। [43]
3.2.11.0
इ॒षाऽथ॑ त्वा॒ त्रयो॑दश च ।।11।।
3.2.11.1
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्व स॒ख्यमावि॑थ । प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योती॑षि॒ बिभ्र॑ते॒ न वे॒धसे । अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन्न् । सं वां॒ कर्म॑णा॒ समि॒षा [44]
3.2.11.2
हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता । उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् । त्रीण्यायू॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यख्षि वि॒द्वानथ॑ [45]
3.2.11.3
भ॒व॒ यज॑मानाय॒ शं योः । अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या ख्षे॑ति वि॒दथा॑ क॒विः । स त्री॑रेकाद॒शा इ॒ह । यख्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे । इन्द्रा॑विष्णू दृहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒क ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् । उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथाब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्थ्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ।। [46]
3.3.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे तृतीयः प्रश्नः ।।
3.3.0.0
अग्ने॑ तेजस्विन्वा॒युर्वस॑वस्त्वै॒तद्वा अ॒पां वा॒युर॑सि प्रा॒णो नाम॑ दे॒वा वै यद्य॒ज्ञेन॒ न प्र॒जाप॑तिर्देवासु॒राना॑यु॒र्दा ए॒तय्युँवा॑न॒॒ सूर्यो॑ दे॒व इ॒दव्वाँ॒मेका॑दश ।।11।। अग्ने॑ तेजस्विन्वा॒युर॑सि॒ छन्द॑सां वी॒र्यं॑ मा॒तर॑ञ्च॒ षट्त्रि॑शत् ।।36।। अग्ने॑ तेजस्विश्चिकि॒तुषे॑ दधातु ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.3.1.0
ख्ष॒त्रस्य॑ च॒ मयि॒ त्रयो॑विशतिश्च ।।1।।
3.3.1.1
अग्ने॑ तेजस्विन्तेज॒स्वी त्वं दे॒वेषु॑ भूया॒स्तेज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु दी॒ख्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से जुहोमि तेजो॒विद॑सि॒ तेजो॑ मा॒ मा हा॑सी॒न्माऽहं तेजो॑ हासिष॒म्मा मां तेजो॑ हासी॒दिन्द्रौ॑जस्विन्नोज॒स्वी त्वं दे॒वेषु॑ भूया॒ ओज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु॒ ब्रह्म॑णश्च त्वा ख्ष॒त्रस्य॑ च [1]
3.3.1.2
ओज॑से जुहोम्योजो॒विद॒स्योजो॑ मा॒ मा हा॑सी॒न्माहमोजो॑ हासिष॒म्मा मामोजो॑ हासी॒थ्सूर्य॑ भ्राजस्विन्भ्राज॒स्वी त्वं दे॒वेषु॑ भूया॒ भ्राज॑स्वन्त॒म्मामायु॑ष्मन्तं॒ वर्च॑स्वन्तम्मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒ऽपां च॒ भ्राज॑से जुहोमि सुव॒र्विद॑सि॒ सुव॑र्मा॒ मा हा॑सी॒न्माह सुव॑ऱ्हासिष॒म्मा मा सुव॑ऱ्हासी॒न्मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ।। [2]
3.3.2.0
श॒॒सि॒ष॒द्विश्वे॑ दे॒वा अ॒ष्टावि॑शतिश्च ।।2।।
3.3.2.1
वा॒युऱ्हिं॑क॒र्ताऽग्निः प्र॑स्तो॒ता प्र॒जाप॑तिः॒ साम॒ बृह॒स्पति॑रुद्गा॒ता विश्वे॑ दे॒वा उ॑पगा॒तारो॑ म॒रुतः॑ प्रतिह॒र्तार॒ इन्द्रो॑ नि॒धनं॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णम्मयि॑ दधत्वे॒तद्वै सर्व॑मध्व॒र्युरु॑पाकु॒र्वन्नु॑द्गा॒तृभ्य॑ उ॒पाक॑रोति॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒णम्मयि॑ दध॒त्वित्या॑है॒तदे॒व सर्व॑मा॒त्मन्ध॑त्त॒ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शसिष॒द्विश्वे॑ दे॒वाः [3]
3.3.2.2
सू॒क्त॒वाच॒ः पृथि॑वि मात॒र्मा मा॑ हिसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वख्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यास शुश्रू॒षेण्याम्मनु॒ष्येभ्य॒स्तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ।।[4]
3.3.3.0
शक्व॑रीष्व॒ग्नेर्बृह॒स्पतिः॒ पञ्च॑विशतिश्च ।।3।।
3.3.3.1
वस॑वस्त्वा॒ प्र वृ॑हन्तु गाय॒त्रेण॒ छन्द॑सा॒ऽग्नेः प्रि॒यम्पाथ॒ उपे॑हि रु॒द्रास्त्वा॒ प्र वृ॑हन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒यम्पाथ॒ उपेह्यादि॒त्यास्त्वा॒ प्र वृ॑हन्तु॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षां दे॒वानाम्प्रि॒यम्पाथ॒ उपे॑हि॒ मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नोमि भ॒न्दना॑सु॒ कोत॑नासु॒ नूत॑नासु॒ रेशी॑षु॒ मेषी॑षु॒ वाशी॑षु विश्व॒भृथ्सु॒ माध्वी॑षु ककु॒हासु॒ शक्व॑रीषु [5]
3.3.3.2
शु॒क्रासु॑ ते शुक्र शु॒क्रमा धू॑नोमि शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒म्यह्नो॑ रू॒पेण॒ सूर्य॑स्य र॒श्मिभिः॑ । आऽस्मि॑न्नु॒ग्रा अ॑चुच्यवुर्दि॒वो धारा॑ असश्चत । क॒कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हथ्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहो॒शिक्त्वं दे॑व सोम गाय॒त्रेण॒ छन्द॑सा॒ऽग्नेः [6]
3.3.3.3
प्रि॒यम्पाथो॒ अपी॑हि व॒शी त्वं दे॑व सोम॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒यम्पाथो॒ अपीह्य॒स्मथ्स॑खा॒ त्वं दे॑व सोम॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षां दे॒वानाम्प्रि॒यम्पाथो॒ अपी॒ह्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ आन्तरि॑ख्षाद्दि॒वस्परि॑ । आयुः॑ पृथि॒व्या अध्य॒मृत॑मसि प्रा॒णाय॑ त्वा । इ॒न्द्रा॒ग्नी मे॒ वर्चः॑ कृणुतां॒ वर्चः॒ सोमो॒ बृह॒स्पतिः॑ । वर्चो॑ मे॒ विश्वे॑ दे॒वा वर्चो॑ मे धत्तमश्विना । द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ।। [7]
3.3.4.0
उ॒ग्रा ए॒त्याप॒स्त्रीणि॑ च ।।4।।
3.3.4.1
ए॒तद्वा अ॒पां ना॑म॒धेयं॒ गुह्यं॒ यदा॑धा॒वा मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नो॒मीत्या॑हा॒पामे॒व ना॑म॒धेये॑न॒ गुह्ये॑न दि॒वो वृष्टि॒मव॑ रुन्द्धे शु॒क्रं ते॑ शु॒क्रेण॑ गृह्णा॒मीत्या॑है॒तद्वा अह्नो॑ रू॒पं यद्रात्रिः॒ सूर्य॑स्य र॒श्मयो॒ वृष्ट्या॑ ईश॒तेऽह्न॑ ए॒व रू॒पेण॒ सूर्य॑स्य र॒श्मिभि॑र्दि॒वो वृ॑ष्टिं च्यावय॒त्याऽस्मि॑न्नु॒ग्राः [8]
3.3.4.2
अ॒चु॒च्य॒वु॒रित्या॑ह यथाय॒जुरे॒वैतत्क॑कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हदित्या॑है॒तद्वा अ॑स्य ककु॒ह रू॒पं यद्वृष्टी॑ रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे॒ यत्ते॑ सो॒मादाभ्यं॒ नाम॒ जागृ॒वीत्या॑है॒ष ह॒ वै ह॒विषा॑ ह॒विर्य॑जति॒ योऽदाभ्यं गृही॒त्वा सोमा॑य जु॒होति॒ परा॒ वा ए॒तस्यायुः॑ प्रा॒ण ए॑ति [9]
3.3.4.3
योऽ॑शुं गृ॒ह्णात्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ इत्या॒हायु॑रे॒व प्रा॒णमा॒त्मन्ध॑त्ते॒ऽमृत॑मसि प्रा॒णाय॒ त्वेति॒ हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒ वै हिर॑ण्य॒मायुः॑ प्रा॒णो॑ऽमृते॑नै॒वायु॑रा॒त्मन्ध॑त्ते श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्य॒प उप॑ स्पृशति भेष॒जं वा आपो॑ भेष॒जमे॒व कु॑रुते ।। [10]
3.3.5.0
व्यो॑मन ऋ॒तस्य॑ प्रा॒णः प॒शूने॒व विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॒ षट्च॑त्वारिशच्च ।।5।।
3.3.5.1
वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नम्मे॑ दा॒श्चख्षु॑रसि॒ श्रोत्रं॒ नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मे दा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जाम्मे॑ दा ऋ॒तम॑सि स॒त्यं नामेन्द्र॒स्याधि॑पत्ये ख्ष॒त्रम्मे॑ दा भू॒तम॑सि॒ भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपामोष॑धीनां॒ गर्भं॑ धा ऋ॒तस्य॑ त्वा॒ व्यो॑मन ऋ॒तस्य॑ [11]
3.3.5.2
त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒ ज्योति॑षे प्र॒जाप॑तिर्वि॒राज॑मपश्य॒त्तया॑ भू॒तं च॒ भव्यं॑ चासृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त्तां ज॒मद॑ग्नि॒स्तप॑साऽपश्य॒त्तया॒ वै स पृश्नी॒न्कामा॑नसृजत॒ तत्पृ॑श्नीनाम्पृश्नि॒त्वम् यत्पृश्न॑यो गृ॒ह्यन्ते॒ पृश्नी॑ने॒व तैः कामा॒न््यज॑मा॒नोऽव॑ रुन्द्धे वा॒युर॑सि प्रा॒णः [12]
3.3.5.3
नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुन्द्धे॒ चख्षु॑रसि॒ श्रोत्रं॒ नामेत्या॒हायु॑रे॒वाव॑ रुन्द्धे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुन्द्ध ऋ॒तम॑सि स॒त्यं नामेत्या॑ह ख्ष॒त्रमे॒वाव॑ रुन्द्धे भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒ वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒व [13]
3.3.5.4
अव॑ रुन्द्ध ए॒ताव॒द्वै पुरु॑षम्प॒रित॒स्तदे॒वाव॑ रुन्द्ध ऋ॒तस्य॑ त्वा॒ व्यो॑मन॒ इत्या॑हे॒यं वा ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒ इत्या॑हा॒न्तरि॑ख्ष॒व्वाँ ऋ॒तस्य॒ विभू॑मा॒न्तरि॑ख्षमे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑ [14]
3.3.5.5
त्वा॒ स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योतिः॑ सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति दश॒ सम्प॑द्यन्ते॒ दशाख्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।। [15]
3.3.6.0
अ॒भिजि॑त्या॒ ओष॑धयो॒ऽष्टाच॑त्वारिशच्च ।।6।।
3.3.6.1
दे॒वा वै यद्य॒ज्ञेन॒ नावारु॑न्धत॒ तत्परै॒रवा॑रुन्धत॒ तत्परा॑णाम्पर॒त्वम् यत्परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒ नाव॑रु॒न्द्धे तस्याव॑रुद्ध्यै॒ यम्प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यं द्वि॒तीय॑म॒न्तरि॑ख्षं॒ तेन॒ यं तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति यदे॒ते गृ॒ह्यन्त॑ ए॒षां लो॒काना॑म॒भिजि॑त्यै [16]
3.3.6.2
उत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्तेऽभि॒जित्यै॒वेमाल्लोँ॒कान्पुन॑रि॒मं लो॒कम्प्र॒त्यव॑रोहन्ति॒ यत्पूर्वे॒ष्वहः॑स्वि॒तः पराञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः पराञ्च इ॒मे लो॒का यदुत्त॑रे॒ष्वहः॑स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒द- या॑तयाम्नो लो॒कान्म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्माथ्स॒त्याद॒द्भ्य ओष॑धयः॒ सम्भ॑व॒न्त्योष॑धयः [17]
3.3.6.3
म॒नु॒ष्या॑णा॒मन्न॑म्प्र॒जाप॑तिम्प्र॒जा अनु॒ प्र जा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒द्यद्गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒ सम्भ॑वन्ति॒ यद्गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो मनु॒ष्या॑णा॒मन्न॒म् यद्गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒ तस्मात्प्र॒जाप॑तिम्प्र॒जा अनु॒ प्र जा॑यन्ते ।। [18]
3.3.7.0
स छन्द॑साव्वीँ॒र्य॑व्वाँ ए॒व तद॒ष्टौ च॑ ।।7।।
3.3.7.1
प्र॒जाप॑तिर्देवासु॒रान॑सृजत॒ तदनु॑ य॒ज्ञो॑ऽसृज्यत य॒ज्ञं छन्दा॑सि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒न्थ्सोऽसु॑रा॒ननु॑ य॒ज्ञोऽपाक्रामद्य॒ज्ञं छन्दा॑सि॒ ते दे॒वा अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न््यद्व॒य स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्सोऽब्रवीत्प्र॒जाप॑ति॒श्छन्द॑सां वी॒र्य॑मा॒दाय॒ तद्वः॒ प्र दास्या॒मीति॒ स छन्द॑सां वी॒र्यम् [19]
3.3.7.2
आ॒दाय॒ तदेभ्यः॒ प्राय॑च्छ॒त्तदनु॒ छन्दा॒॒स्यपाक्राम॒ञ्छन्दा॑सि य॒ज्ञस्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वं छन्द॑सां वी॒र्यं॑ वेदा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒त्मना॒ पराऽस्य॒ भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मै॒ कम॑ध्व॒र्युरा श्रा॑वय॒तीति॒ छन्द॑सां वी॒र्या॑येति॑ ब्रूयादे॒तद्वै [20]
3.3.7.3
छन्द॑सां वी॒र्य॑मा श्रा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं वेद॒ सवीर्यैरे॒व छन्दो॑भिरर्चति॒ यत्किं चार्च॑ति॒ यदिन्द्रो॑ वृ॒त्रमह॑न्नमे॒ध्यं तद्यद्यती॑न॒पाव॑पदमे॒ध्यं तदथ॒ कस्मा॑दै॒न्द्रो य॒ज्ञ आ सस्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा ए॒षा य॒ज्ञिया॑ त॒नूर्यद्य॒ज्ञस्तामे॒व तद्य॑जन्ति॒ य ए॒वं वेदोपै॑नं य॒ज्ञो न॑मति ।। [21]
3.3.8.0
कुसी॑द॒न्त्वन्न॑ एनमोषे॒द्यदि॑ पु॒र आ॑दि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ।।8।।
3.3.8.1
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तम्पी॒त्वा मधु॒ चारु॒ गव्य॑म्पि॒तेव॑ पु॒त्रम॒भि र॑ख्षतादि॒मम् । आ वृ॑श्च्यते॒ वा ए॒तद्यज॑मानो॒ऽग्निभ्यां॒ यदे॑नयोः शृतं॒कृत्याथा॒न्यत्रा॑वभृ॒थम॒वैत्या॑यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒ण इत्य॑वभृ॒थम॑वै॒ष्यञ्जु॑हुया॒दाहु॑त्यै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यत्कुसी॑दम् [22]
3.3.8.2
अप्र॑तीत्त॒म्मयि॒ येन॑ य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव सन्नि॒रव॑दये॒ तदे॒तत्तद॑ग्ने अनृ॒णो भ॑वामि । विश्व॑लोप विश्वदा॒वस्य॑ त्वा॒सञ्जु॑होम्य॒ग्धादेको॑ऽहु॒तादेकः॑ समस॒नादेकः॑ । ते नः॑ कृण्वन्तु भेष॒ज सदः॒ सहो॒ वरेण्यम् । अ॒यं नो॒ नभ॑सा पु॒रः स॒॒स्फानो॑ अ॒भि र॑ख्षतु । गृ॒हाणा॒मस॑मर्त्यै ब॒हवो॑ नो गृ॒हा अ॑सन्न् । स त्वं नः॑ [23]
3.3.8.3
न॒भ॒स॒स्प॒त॒ ऊर्जं॑ नो धेहि भ॒द्रया । पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि । देव॑ सस्फान सहस्रपो॒षस्ये॑शिषे॒ स नो॑ रा॒स्वाज्या॑नि रा॒यस्पोष॑ सु॒वीर्य॑ संवथ्स॒रीणा॑ स्व॒स्तिम् । अ॒ग्निर्वाव य॒म इ॒यं य॒मी कुसी॑दं॒ वा ए॒तद्य॒मस्य॒ यज॑मान॒ आ द॑त्ते॒ यदोष॑धीभि॒र्वेदि॑ स्तृ॒णाति॒ यदनु॑पौष्य प्रया॒याद्ग्री॑वब॒द्धमे॑नम् [24]
3.3.8.4
अ॒मुष्मि॑ल्लोँ॒के ने॑नीयेर॒न््यत्कुसी॑द॒मप्र॑तीत्त॒म्मयीत्युपौ॑षती॒हैव सन््य॒मं कुसी॑दं निरव॒दाया॑नृ॒णः सु॑व॒र्गं लो॒कमे॑ति॒ यदि॑ मि॒श्रमि॑व॒ चरे॑दञ्ज॒लिना॒ सक्तून्प्रदा॒व्ये॑ जुहुयादे॒ष वा अ॒ग्निर्वैश्वान॒रो यत्प्र॑दा॒व्यः॑ स ए॒वैन॑ स्वदय॒त्यह्नां वि॒धान्या॑मेकाष्ट॒काया॑मपू॒पं चतुः॑शरावम्प॒क्त्वा प्रा॒तरे॒तेन॒ कख्ष॒मुपौ॑षे॒द्यदि॑ [25]
3.3.8.5
दह॑ति पुण्य॒सम॑म्भवति॒ यदि॒ न दह॑ति पाप॒सम॑मे॒तेन॑ ह स्म॒ वा ऋ॑षयः पु॒रा वि॒ज्ञाने॑न दीर्घस॒त्त्रमुप॑ यन्ति॒ यो वा उ॑पद्र॒ष्टार॑मुपश्रो॒तार॑मनुख्या॒तारं॑ वि॒द्वान््यज॑ते॒ सम॒मुष्मि॑ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽग्निर्वा उ॑पद्र॒ष्टा वा॒युरु॑पश्रो॒ताऽऽ- दि॒त्यो॑ऽनुख्या॒ता तान््य ए॒वं वि॒द्वान््यज॑ते॒ सम॒मुष्मि॑ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ऽयं नो॒ नभ॑सा पु॒रः [26]
3.3.8.6
इत्या॑हा॒ऽग्निर्वै नभ॑सा पु॒रोऽग्निमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ स त्वं नो॑ नभसस्पत॒ इत्या॑ह वा॒युर्वै नभ॑स॒स्पति॑र्वा॒युमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ देव॑ सस्फा॒नेत्या॑हा॒सौ वा आ॑दि॒त्यो दे॒वः स॒॒स्फान॑ आदि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ।। [27]
3.3.9.0
पू॒षा क्रि॒यन्त॑ ए॒षोऽष्टौ च॑ ।।9।।
3.3.9.1
ए॒तं युवा॑न॒म्परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ । मा नः॑ शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । नमो॑ महि॒म्न उ॒त चख्षु॑षे ते॒ मरु॑ताम्पित॒स्तद॒हं गृ॑णामि । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् । दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पां गर्भ॒ ओष॑धीषु॒ न्य॑क्तः । सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा [28]
3.3.9.2
बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् । पि॒ता व॒थ्साना॒म्पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒तां गर्ग॑राणाम् । व॒थ्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिख्षा॒ मस्तु॑ घृ॒तम॑स्य॒ रेतः॑ । त्वां गावो॑ऽवृणत रा॒ज्याय॒ त्वा ह॑वन्त म॒रुतः॑ स्व॒र्काः । वर्ष्म॑न्ख्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि । व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष ह॒ त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते ।। [29]
3.3.10.0
ग॒वी॒न्यौ॑ वि चतु॑श्चत्वारिशच्च ।।10।।
3.3.10.1
सूर्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता ख्ष॒त्राय॑ वा॒युः प्र॒जाभ्यः॑ । बृह॒स्पति॑स्त्वा प्र॒जाप॑तये॒ ज्योति॑ष्मतीं जुहोतु । यस्यास्ते॒ हरि॑तो॒ गर्भोऽथो॒ योनि॑ऱ्हिर॒ण्ययी । अङ्गा॒न्यह्रु॑ता॒ यस्यै॒ तां दे॒वैः सम॑जीगमम् । आ व॑र्तन वर्तय॒ नि नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑ । वि ते॑ भिनद्मि तक॒रीं वि योनिं॒ वि ग॑वी॒न्यौ । वि [30]
3.3.10.2
मा॒तरं॑ च पु॒त्रं च॒ वि गर्भं॑ च ज॒रायु॑ च । ब॒हिस्ते॑ अस्तु॒ बालिति॑ । उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒ गर्भम् । एक॑पदी द्वि॒पदी त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒ षट्प॑दी स॒प्तप॑द्य॒ष्टाप॑दी॒ भुव॒नानु॑ प्रथता॒॒ स्वाहा । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिख्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। [31]
3.3.11.0
भामा॑सो॒ दाता॒ त्वम॒न्तरि॑ख्ष॒॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु॒ श्रव॑णं॒ चतु॑र्विशतिश्च ।।11।।
3.3.11.1
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थम्मद॑श्च शस्यते । अ॒यं वा॒म्परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये । अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्त शत॒ग्विनम् । अश्वा॑वन्त सह॒स्रिणम् । बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु । वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः [32]
3.3.11.2
शु॒चे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒ख्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ । त्वाम॑ग्ने॒ मानु॑षीरीडते॒ विशो॑ होत्रा॒विदं॒ विवि॑चि रत्न॒धात॑मम् । गुहा॒ सन्त॑ सुभग वि॒श्वद॑र्शतं तुविष्म॒णस॑ सु॒यजं॑ घृत॒श्रियम् । धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् । धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदं विश्व॒म्भुव॑नं जजान । धा॒ता पु॒त्रं यज॑मानाय॒ दाता [33]
3.3.11.3
तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम । धा॒ता द॑दातु नो र॒यिम्प्राचीं जी॒वातु॒मख्षि॑ताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒ति स॒त्यरा॑धसः । धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे । तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः । अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ । अन्विद॑नुमते॒ त्वम् [34]
3.3.11.4
मन्या॑सै॒ शं च॑ नः कृधि । क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयू॑षि तारिषः । अनु॑ मन्यतामनु॒मन्य॑माना प्र॒जाव॑न्त र॒यिमख्षी॑यमाणम् । तस्यै॑ व॒य हेड॑सि॒ मापि॑ भूम॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु । यस्या॑मि॒दम्प्र॒दिशि॒ यद्वि॒रोच॒तेऽनु॑मति॒म्प्रति॑ भूषन्त्या॒यवः॑ । यस्या॑ उ॒पस्थ॑ उ॒र्व॑न्तरि॑ख्ष॒॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ।। [35]
3.3.11.5
रा॒काम॒ह सु॒हवा॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना । सीव्य॒त्वपः॑ सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒र श॒तदा॑यमु॒क्थ्यम् । यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒ष सु॑भगे॒ ररा॑णा । सिनी॑वालि॒ या सु॑पा॒णिः । कु॒हूम॒ह सु॒भगां विद्म॒नाप॑सम॒स्मिन््य॒ज्ञे सु॒हवां जोहवीमि । सा नो॑ ददातु॒ श्रव॑णम्पितृ॒णां तस्यास्ते देवि ह॒विषा॑ विधेम । कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अ॒स्य ह॒विष॑श्चिकेतु । सं दा॒शुषे॑ कि॒रतु॒ भूरि॑ वा॒म रा॒यस्पोषं॑ चिकि॒तुषे॑ दधातु ।। [36]
3.4.0.0
वि वा ए॒तस्या वा॑यो इ॒मे वै चि॒त्तञ्चा॒ग्निर्भू॒तानान्दे॒वा वा अ॑भ्याता॒नानृ॑ता॒षाड्रा॒ष्ट्रका॑माय॒ देवि॑का॒ वास्तोष्पते॒ त्वम॑ग्ने बृ॒हदेका॑दश ।।11।। वि वा ए॒तस्येत्या॑ह मृ॒त्युर्ग॑न्ध॒र्वोऽव॑ रुन्धे मध्य॒तस्त्वम॑ग्ने बृ॒हथ्षट्च॑त्वारिशत् ।।46।। वि वा ए॒तस्य॑ प्रि॒यासः॑ ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.4.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे चतुर्थः प्रश्नः ।।
3.4.1.0
व॒र्त॒येत्या॑ह न॒ इति॒ वै नाभ्या॒ उल्ब॑मि॒वैक॑विशतिश्च ।।1।।
3.4.1.1
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रख्षा॑सि॒ वा ए॒तत्प॒शु स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒ यस्यास्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैनां गमयति॒ रख्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह [1]
3.4.1.2
ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒वैतदु॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्धयति॒ दिवं॒ वै य॒ज्ञस्य॒ व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्त॒न्तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इति॑ [2]
3.4.1.3
आ॒ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै नाभ्यै [3]
3.4.1.4
प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दख्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मः प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व मा॒॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे॒ यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ।। [4]
3.4.2.0
सर॑स्वत्यै॒ स्वाहा॒ मनु॒स्त्रयो॑दश च ।।2।।
3.4.2.1
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पूर्व॒पेयम् । आकूत्यै त्वा॒ कामा॑य त्वा स॒मृधे त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते प्रा॒णं वा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चख्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्या॒॒ स्वाहा॑ किक्कि॒टा ते॒ वाच॒॒ सर॑स्वत्यै॒ स्वाहा [5]
3.4.2.2
त्वं तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आश॑यत् । व॒शा त्वं व॒शिनी॑ गच्छ दे॒वान्थ्स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः । अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्या सी॑दो॒र्ध्वान्तरि॑ख्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः । तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑ख्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनम् । मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ।। [6]
3.4.3.0
यथ्स्वेन॑ सारस्व॒तीमा ल॑भेत॒ यः कामा॑य त्वा॒ कामोऽप॒ इत्य॒भ्रो द्विच॑त्वारिशच्च ।।3।।
3.4.3.1
इ॒मे वै स॒हास्ता॒न्ते वा॒युर्व्य॑वा॒त्ते गर्भ॑मदधाता॒न्त सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पाल- मपश्य॒त्तं निर॑वप॒त्तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणा॒त्तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेद॒ग्ने- रे॒वैना॒मधि॑ नि॒ष्क्रीया ल॑भते॒ यत् [7]
3.4.3.2
वा॒युर्व्यवा॒त्तस्माद्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धातां॒ तस्माद्द्यावापृथि॒व्या॑ यथ्सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒ यद॒नयोर्विय॒त्योर्वागव॑द॒त्तस्माथ्सारस्व॒ती यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त्तस्मात्प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर्वै ख्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ [8]
3.4.3.3
भा॒ग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूतिं॑ गमयति द्यावापृथि॒व्या॑मा ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वऱ्षति॒ व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यम्भ॑वत्यग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॒तान्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्द्धे॒ सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति सारस्व॒तीमा ल॑भेत॒ यः [9]
3.4.3.4
ई॒श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्वाचं॑ दधाति प्राजाप॒त्यामा ल॑भेत॒ यः का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भि- जितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रुध्या ल॑भत॒ आकूत्यै त्वा॒ कामा॑य त्वा [10]
3.4.3.5
इत्या॑ह यथाय॒जुरे॒वैतत्कि॑क्किटा॒कारं॑ जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्रार॒ण्याः प॑तन्ति॒ यत्कि॑क्किटा॒कारं॑ जु॒होति॑ ग्रा॒म्याणाम्पशू॒नां धृत्यै॒ पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैना॑ सुव॒र्गं लो॒कङ्ग॑मयति॒ त्वं तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह देव॒त्रैवैनां गमयति स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामः॑ [11]
3.4.3.6
यज॑मानस्य॒ यदनार्त उ॒दृचं॒ गच्छ॑ति॒ तस्मा॑दे॒वमा॑हा॒जासि॑ रयि॒ष्ठेत्या॑है॒ष्वे॑वैनां लो॒केषु॒ प्रति॑ ष्ठापयति दि॒वि ते॑ बृ॒हद्भा इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒ तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतः करोत्यनुल्ब॒णं व॑यत॒ जोगु॑वा॒मप॒ इति॑ [12]
3.4.3.7
आ॒ह॒ यदे॒व य॒ज्ञ उ॒ल्बणं॑ क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः कुरुते॒ मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै॒ गात्रा॑णां ते गात्र॒भाजो॑ भूया॒स्मेत्या॑हा॒शिष॑मे॒वैतामा शास्ते॒ तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रः [13]
3.4.3.8
भव॑ति॒ यदाल॑ब्धायाम॒भ्रः स्याद॒प्सु वा प्रवे॒शये॒थ्सर्वां वा॒ प्राश्नी॑या॒द्यद॒प्सु प्र॑वे॒शयेद्यज्ञवेश॒सं कु॑र्या॒थ्सर्वा॑मे॒व प्राश्नी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते॒ सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा संवथ्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ।।14।।
3.4.4.0
उप॒ पञ्च॑विशतिश्च ।।4।।
3.4.4.1
चि॒त्तं च॒ चित्ति॒श्चाकू॑तं॒ चाकू॑तिश्च॒ विज्ञा॑तं च वि॒ज्ञानं॑ च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर््श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथंत॒रं च॑ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः संय॑त्ता आस॒न्थ्स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न्प्राय॑च्छ॒त्तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न््य- दज॑य॒न्तज्जया॑नां जय॒त्व स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व ताम्पृत॑नाम् ।।[15]
3.4.5.0
अ॒व॒रे॒ स॒प्तद॑श च ।।5।।
3.4.5.1
अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑व॒त्विन्द्रो ज्ये॒ष्ठानां य॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑ख्षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नख्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ वरु॑णो॒ऽपा स॑मु॒द्रः स्रो॒त्याना॒मन्न॒॒ साम्राज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीना सवि॒ता प्र॑स॒वाना॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ विष्णुः॒ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒ ततास्ततामहा इ॒ह मा॑वत । अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख्ष॒त्रेऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑- म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहूत्याम् ।। [16]
3.4.6.0
प्रा॒जा॒प॒त्याः सोऽष्टाद॑श च ।।6।।
3.4.6.1
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यात॑न्वत॒ यद्दे॒वानां॒ कर्मासी॒दार्ध्य॑त॒ तद्यदसु॑राणां॒ न तदार्ध्यत॒ येन॒ कर्म॒णेर्थ्से॒त्तत्र॑ होत॒व्या॑ ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा॒ यद्विश्वे॑ दे॒वाः स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वैश्वदे॒वा यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः प्राजाप॒त्याः [17]
3.4.6.2
यद्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्राष्ट्र॒भृता॑ राष्ट्रभृ॒त्त्वन्ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वय्यँज्जयै॒रज॑य॒न्तज्जया॑नां जय॒त्वय्यँद्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्राष्ट्र॒भृता॑ राष्ट्रभृ॒त्त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स ए॒ताञ्जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयैर्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परास्य॒ भ्रातृ॑व्यो भवति ।। [18]
3.4.7.0
मनो॑ऽमृड॒यष्षट्च॑त्वारिशच्च ।।7।।
3.4.7.1
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पान्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अप्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19]
3.4.7.2
ग॒न्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापोऽप्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑नि रा॒यस्पोष॑ सु॒वीर्य॑ संवथ्स॒रीणा॑ स्व॒स्तिम् । प॒र॒मे॒ष्ठ्यधि॑पति- र्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ सुख्षि॒तिः सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतोऽप्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यः [20]
3.4.7.3
मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयोऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पान्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ।। [21]
3.4.8.0
ग्रा॒मी यु॑नक्ती॒ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑ यच्छ॒न्त्येका॒न्नप॑ञ्चा॒शच्च॑ ।।8।।
3.4.8.1
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रं यच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे॒ वसि॑ष्ठः समा॒नानाम्भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्र स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्र स॑जा॒तानव॑ रुन्द्धे ग्रा॒मी [22]
3.4.8.2
ए॒व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै राष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्ध ओज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात्तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान्ब्रू॑याद्यु॒ङ्ग्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युनक्ति [23]
3.4.8.3
आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दख्षि॑णं च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे संय॑त्ते होत॒व्या॑ रा॒ष्ट्रं वै राष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये सं॑ग्रा॒म सं॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तं सं॑ग्रा॒मं मान्धु॒क इ॒ध्मः [24]
3.4.8.4
भ॒व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति॒ य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्राष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैनाञ्छमयति॒ नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थः॒ प्लाख्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाप्स॒रसां गृ॒हाः स्व ए॒वैनान्॑ [25]
3.4.8.5
आ॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒म हो॑त॒व्याः प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निर््ऋ॑तिगृहीतं॒ निर््ऋ॑तिगृहीत ए॒वैनं॒ निर््ऋ॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रन्तेन॒ वष॑ट्करोति वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्यम् [26]
3.4.8.6
आ द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात्प्र॒जाप॑तिर्वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्य॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिऱ्ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवोऽस्मा॒ अनु॒ प्र य॑च्छन्ति [27]
3.4.8.7
यो ज्ये॒ष्ठब॑न्धु॒रप॑भूतः॒ स्यात्त स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑शरावम्प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै राष्ट्र॒भृतो॒ वर्ष्म॒ स्थलं॒ वर्ष्म॑णै॒वैनं॒ वर्ष्म॑ समा॒नानां गमयति॒ चतुः॑शरावो भवति दि॒ख्ष्वे॑व प्रति॑ तिष्ठति ख्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑- न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वान्भवति मेध्य॒त्वाय॑ च॒त्वार॑ आऱ्षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ।। [28]
3.4.9.0
प॒शुका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ ग्राम॑ङ्कल्पयत्ये॒ता ए॒व निरु॑त्त॒मन्धा॒तारं॑ करोति मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेद॒ष्टौ द॑हन्ति॒ नव॑ च ।।9।। देविकाः प्रजाकामो मिथुनी पशुकाम
3.4.9.1
देवि॑का॒ निर्व॑पेत्प्र॒जाका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै प्र॒जाः प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व निर्व॑पेत्प॒शुका॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि [29]
3.4.9.2
इ॒व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून्प्र ज॑नयति प्रथ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्कु॒ह्वा प्रति॑ ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्ग्राम॑काम॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्रामम् [30]
3.4.9.3
अव॑ रुन्द्धे मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैनं॒ ग्राम॑स्य दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑मग॒दं क॑रोति मध्य॒तो धा॒तारं॑ करोति मध्य॒तो वा ए॒तस्याकॢ॑प्तं॒ यस्य॒ ज्योगा॒मय॑ति मध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व निः [31]
3.4.9.4
व॒पे॒द्यं य॒ज्ञो नोप॒नमे॒च्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं य॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दा॑सि दधा॒त्युपै॑नं य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पेदीजा॒नश्छन्दा॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दा॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करोति [32]
3.4.9.5
उ॒परि॑ष्टादे॒वास्मै॒ छन्दा॒॒स्यया॑तयामा॒न्यव॑ रुन्द्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पे॒द्यम्मे॒धा नोप॒नमे॒च्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यम्मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दा॑सि दधा॒त्युपै॑नम्मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पेत् [33]
3.4.9.6
रुक्का॑म॒श्छन्दा॑सि॒ वै देवि॑का॒श्छन्दा॑सीव॒ खलु॒ वै रुक्छन्दो॑भिरे॒वास्मि॒न्रुचं॑ दधाति ख्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न्दधति मध्य॒तो धा॒तारं॑ करोति मध्य॒त ए॒वैन॑ रु॒चो द॑धाति गाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवाल्य॑नु॒ष्टुप्कु॒हूर्धा॒ता व॑षट्का॒रः पूर्वप॒ख्षो रा॒काप॑रप॒ख्षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली पौर्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताऽष्टौ [34]
3.4.9.7
वस॑वो॒ऽष्टाख्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाख्षरा त्रि॒ष्टुब्द्वाद॑शादि॒त्या द्वाद॑शाख्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब्धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दा॑सि॒ सर्वाश्च दे॒वता॑ वषट्का॒रस्ता यथ्स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नम्प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निर्व॑पे॒त्तथो॑ ए॒वोत्त॑रे॒ निर्व॑पे॒त्तथै॑नं॒ न प्र द॑ह॒न्त्यथो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाभि॒रुपाप्नोति ।। [35]
3.4.10.0
ध॒त्ते॒ऽर्वा॒चीन॑ स्याथ्स॒मारो॑हयति॒ पञ्च॑चत्वारिशच्च ।।10।।
3.4.10.1
वास्तोष्पते॒ प्रति॑ जानीह्य॒स्मान्थ्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः । यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे । वास्तोष्पते श॒ग्मया॑ स॒॒सदा॑ ते सख्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या । आवः॒ ख्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः । यथ्सा॒यम्प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते [36]
3.4.10.2
यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यथ्सा॒यम्प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वाप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑ जुहोति॒ दशाख्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञमाप्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववास्त्वे॒व तद्यत्ततोऽर्वा॒चीनम् [37]
3.4.10.3
रु॒द्रः खलु॒ वै वास्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु॒द्र ए॑नम्भू॒त्वाग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैन॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ ख्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीय॑ स्यात् [38]
3.4.10.4
दख्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैन॑ शमयति॒ यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात्पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒ध्याद्रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्यद॑व॒- ख्षाणा॒न्यस॑म्प्रख्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सं वा॒दह॑नं वा ता॒दृगे॒व तद॒यं ते॒ योनि॑र््ऋ॒त्विय॒ इत्य॒रण्योः स॒मारो॑हयति [39]
3.4.10.5
ए॒ष वा अ॒ग्नेर्योनिः॒ स्व ए॒वैनं॒ योनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र्यद॒रण्योः स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत्पुनरा॒धेयः॑ स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ्स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेर्योनिः॒ स्वाया॑मे॒वैनं॒ योन्या॑ स॒मारो॑हयते ।। [40]
3.4.11.0
सोमो॒ गोषु॒ मा र॒यिं मन्त्रो॒ यच्छि॑थि॒रा स॒प्त च॑ ।।11।।
3.4.11.1
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे । क॒विर्गृ॒हप॑ति॒र्युवा ।। ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒ऱ्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒क्सम्मि॑मीहि॒ श्रवा॑सि । त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तोत्रो॒ वन॒स्पतिः॑ । ब्र॒ह्मा दे॒वानाम्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णाम्महि॒षो मृ॒गाणाम् । श्ये॒नो गृ॑ध्राणा॒॒ स्वधि॑ति॒र्वना॑ना॒॒ सोमः॑ [41]
3.4.11.2
प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ । आ वि॒श्वदे॑व॒॒ सत्प॑ति सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑व सवि॒तारम् ।। आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒म्मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्न्॑ । यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे । यथा॑ तो॒काय॑ रु॒द्रियम् । मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा [42]
3.4.11.3
नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीऱ्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते । उ॒द॒प्रुतो॒ न वयो॒ रख्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्न् । ह॒॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्यन्न्॑ । बृह॒स्पति॑रभि॒ कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वा अ॑गायत् । एन्द्र॑ सान॒सि र॒यिम् [43]
3.4.11.4
स॒जित्वा॑न सदा॒सहम् । वऱ्षि॑ष्ठमू॒तये॑ भर । प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दख्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् । त्व सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो । भु॒वस्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रः॑ [44]
3.4.11.5
वि॒श्व॒च॒ऱ्ष॒णे॒ । मि॒त्रस्य॑ चऱ्षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । स॒त्यं चि॒त्रश्र॑वस्तमम् । मि॒त्रो जना॑न््यातयति प्रजा॒नन्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम । प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न््यस्त॑ आदित्य॒ शिख्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒महो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् । यत् [45]
3.4.11.6
चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि । यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒ह- म्म॑नु॒ष्याश्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः । कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ।। [46]
3.5.0.0
पू॒र्णर््ष॑यो॒ऽग्निना॒ ये दे॒वास्सूर्यो॑ मा॒ सन्त्वा॑ नह्यामि वषट्का॒रस्स ख॑दि॒र उ॑पया॒मगृ॑हीतोऽसि॒ याव्वैँ त्वे क्रतु॒म्प्र दे॒वमेका॑दश ।।11।। पू॒र्णा स॑ह॒जान्तवाग्ने प्रा॒णैरे॒व षट्त्रि॑शत् ।।36।। पू॒र्णा सन्ति॑ दे॒वाः ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
3.5.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता तृतीयकाण्डे पञ्चमः प्रश्नः ।।
3.5.1.0
वर्च॑सा॒ वै ते द॑र््शपूर्णमा॒सावप॑ तनुते॒ सर॑स्वत्यै॒ पञ्च॑विशतिश्च ।।1।।
3.5.1.1
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौर्णमा॒सी जि॑गाय । तस्यां दे॒वा अधि॑ सं॒वस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीरम् । नि॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसून्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒ष सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा [1]
3.5.1.2
सं॒वि॒दा॒ना । अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसून्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् । मा॒ध्य हि पौर्णमा॒सं जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्य॑ स॒हवी॑रा र॒यिं नि य॑च्छतम् । आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र््शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒मङ्गि॑रसां॒ निरु॑प्त ह॒विरासी॒दथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र््शपूर्णमा॒सौ [2]
3.5.1.3
पूर्व॒ आल॑भन्त दर््शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ताज्जुहुयाथ्सा॒ख्षादे॒व द॑र््शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र््शपूर्णमा॒सावाल॑भेत॒ य ए॑नयोरनुलो॒मं च॑ प्रतिलो॒मं च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वं तद॑नुलो॒म- म्पौर्णमा॒स्यै प्र॑ती॒चीनं॒ तत्प्र॑तिलो॒मय्यँत्पौर्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒ख्षीय॑माण॒मन्वप॑ [3]
3.5.1.4
ख्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ताज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒वमेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒थ्सर॑स्वत्यै च॒रु सर॑स्वते॒ द्वाद॑शकपाल॒य्यँदाग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खं य॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ताद्धत्ते॒ यद्वैष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्तावे॒व सा॒ख्षादा र॑भत ऋ॒ध्नोत्याभ्या॒न्द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजात्यै मिथु॒नौ गावौ॒ दख्षि॑णा॒ समृ॑द्ध्यै ।। [4]
3.5.2.0
जि॒न्वेत्यव॑ प्र॒जा जि॑न्व प्रा॒णन्त्रि॒॒शच्च॑ ।।2।।
3.5.2.1
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यख्षं॒ नाप॑श्य॒न्तं वसि॑ष्ठः प्र॒त्यख्ष॑म्पश्य॒थ्सोऽब्रवी॒द्ब्राह्म॑णं ते वख्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्थ्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्माद्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ ख्षया॑य त्वा॒ ख्षयं॑ जि॒न्वेति॑ [5]
3.5.2.2
आ॒ह॒ दे॒वा वै ख्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्येभ्य ए॒व य॒ज्ञम्प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ [6]
3.5.2.3
रु॒न्द्धे॒ प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसूञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सं त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व [7]
3.5.2.4
इत्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सं त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सं त॑नोति रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णम् [8]
3.5.2.5
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजात्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ।। [9]
3.5.3.0
बृ॒ह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट्च॑त्वारिशच्च ।।3।।
3.5.3.1
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथंत॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान्भ्रातृ॑व्या॒नध॑रान्पादया॒म्यवै॑नान्बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन्ख्षये॒ऽस्मिन्भू॑मिलो॒के योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो विष्णोः॒ क्रमे॒णात्ये॑नान्क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [10]
3.5.3.2
स॒ह॒जान््विश्वे॑भिर्दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑ व॒य सा॑स॒ह्याम॑ पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति । यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑च॒स्वी भू॑यासं॒ यत्ते॑ अग्ने॒ हर॒स्तेना॒ह ह॑र॒स्वी भू॑यासम् ।। [11]
3.5.4.0
स॒वि॒त॒र्दे॒वा य॑ज्ञ॒मुषः॒ सर्वा॑ दे॒वता॒स्त्रिच॑त्वारिशच्च ।।4।।
3.5.4.1
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामध्यास॑ते । अ॒ग्निर्मा॒ तेभ्यो॑ रख्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒ख्षेऽध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रख्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । यास्ते॒ रात्रीः सवितः [12]
3.5.4.2
दे॒व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजा॑सि । ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रख्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् । येनेन्द्रा॑य स॒मभ॑रः॒ पया॑स्युत्त॒- मेन॑ ह॒विषा॑ जातवेदः । तेनाग्ने॒ त्वमु॒त व॑र्धये॒म स॑जा॒ताना॒॒ श्रैष्ठ्य॒ आ धेह्येनम् । य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ [13]
3.5.4.3
स॒न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामध्यास॑ते॒ ये अ॒न्तरि॑ख्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒कास्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं लो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वताश्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यम्पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः [14]
3.5.4.4
पाङ्क्तो॑ य॒ज्ञो दे॒वताश्चै॒व य॒ज्ञं चाव॑ रुन्द्धे गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तं छन्द॑सा॒ व्य॑र्धयति॒ यत्पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒र्योऽष्टाख्ष॑रा गाय॒त्री गा॑य॒त्रोऽग्निर्गा॑य॒त्रछ॑न्दाः॒ स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ।। [15]
3.5.5.0
स॒मा॒नाना॒मोष॑धीष्वे॒व प॒शून्मह्य॒य्यँज॑माना॒यैक॑ञ्च ।।5।।
3.5.5.1
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑ख्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चख्षु॑षः । सख्ष॒ शूष॒ सवि॑त॒र्विश्व॑चऱ्षण ए॒तेभिः॑ सोम॒ नाम॑भिर्विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर्विधेम ते । अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हं ज्योति॑षा॒ वि तमो॑ ववार । यद॒न्तरि॑ख्षं॒ तदु॑ मे पि॒ताभू॑द॒ह सूर्य॑मुभ॒यतो॑ ददर््शा॒हम्भू॑यासमुत्त॒मः स॑मा॒नानाम् [16]
3.5.5.2
आ स॑मु॒द्रादाऽन्तरि॑ख्षात्प्र॒जाप॑तिरुद॒धिं च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वऱ्षय॒न्तून्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृतिम् । प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यं जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् [17]
3.5.5.3
प्रति॑ ष्ठापयति क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्थां॒ नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः । येन॑ ह॒व्यं वह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान् । यास्ते॒ विश्वाः स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्याम्ब॒ऱ्हिषि॒ सूर्ये॒ याः । तास्ते॑ गच्छ॒न्त्वाहु॑तिं घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ । आ॒शासा॑नः सु॒वीर्य॑ रा॒यस्पोष॒॒ स्वश्वि॑यम् । बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यं॒ यज॑मानाय तिष्ठ ।। [18]
3.5.6.0
पाश॒व्वृँष्णि॑यावतस्त्रि॒॒शच्च॑ ।।6।।
3.5.6.1
सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दीख्षि॒ता स॑नवो॒ वाज॑म॒स्मे । प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ वर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह । सु॒प्र॒जस॑स्त्वा व॒य सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदाभ्यम् । इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाशम् [19]
3.5.6.2
यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि । प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मध्यं॑ ददता रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वेभ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः [20]
3.5.6.3
तवाग्ने वा॒मीरनु॑ सं॒दृशि॒ विश्वा॒ रेता॑सि धिषी॒याग॑न्दे॒वान््य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्थ्सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ।। [21]
3.5.7.0
जु॒हूरथो॒ ब्रह्म॑ स्रु॒चा स॒प्तद॑श च ।।7।।
3.5.7.1
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरोऽच्छिन॒त्तस्यै॒ रसः॒ परा॑पत॒थ्स पृ॑थि॒वीम्प्रावि॑श॒थ्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तं गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वं यस्य॑ पर्ण॒मयी॑ जु॒हूः [22]
3.5.7.2
भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्तेऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोथ्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒प श्लोक॑ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नं॒ विण्मा॑रु॒तोऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धेऽथो॒ ब्रह्म॑ [23]
3.5.7.3
ए॒व वि॒श्यध्यू॑हति रा॒ष्ट्रं वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति प्र॒जाप॑ति॒र्वा अ॑जुहो॒थ्सा यत्राहु॑तिः प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चा रू॒पं यस्यै॒वरू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वाण्ये॒वैन॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ।। [24]
3.5.8.0
ओष॑धीभ्य॒श्चतु॑र्दश च ।।8।।
3.5.8.1
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णामि॒ दख्षा॑य दख्ष॒वृधे॑ रा॒तं दे॒वेभ्योऽग्निजि॒ह्वेभ्य॑- स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्यात्मभ्यो दि॒वे त्वा॒न्तरि॑ख्षाय त्वा पृथि॒व्यै त्वापेन्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तं ज॑हि प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वेभ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि ।। [25]
3.5.9.0
उ॒प॒या॒मगृ॑हीतो जुहोमि॒ त्रिच॑त्वारिशच्च ।।9।।
3.5.9.1
यां वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यं द॑धिग्र॒हं गृ॑ह्णीयात्प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वताभ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णा॒य्यँस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सां॒ वा ए॒तद्दे॒वता॑ना रू॒पं यदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वाण्ये॒वैन॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्त उपया॒मगृ॑हीतः [26]
3.5.9.2
अ॒सि॒ प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैन॑ समा॒नानां करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒॒ सर्वाभ्यो गृह्णा॒त्यपेन्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तं जुहोमि [27]
3.5.9.3
इत्या॑ह प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वाभ्य ए॒वैनं॑ दे॒वताभ्यो जुहोत्याज्यग्र॒हं गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒हं गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सं वै सोमो ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हं गृ॑ह्णीयात्प॒शुका॑म॒स्योर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।। [28]
3.5.10.0
तत्प्रा॑णग्र॒हाः स॒प्तत्रि॑शच्च ।।10।।
3.5.10.1
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा । प्रा॒ण॒ग्र॒हान्गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दा॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तत् [29]
3.5.10.2
अव॑ रुन्द्धे ज्ये॒ष्ठा वा ए॒तान्ब्राह्म॒णाः पु॒रा वि॒द्वाम॑क्र॒न्तस्मा॒त्तेषा॒॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न््यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वास्वे॒व दि॒ख्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [30]
3.5.10.3
प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं योने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यं योनेश्च्यवते॒ यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ।। [31]
3.5.11.0
वोढ॑वे दू॒तस्त्वन्तमु॑ सीद॒त्वा यत्र॑ च॒त्वारि॑ च ।।11।।
3.5.11.1
प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् । ह॒व्या नो॑ वख्षदानु॒षक् । अ॒यमु॒ ष्य प्र दे॑व॒युऱ्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना । अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒थ्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः । इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । [32]
3.5.11.2
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मः सी॑द॒ योनिम् । कु॒ला॒यिनं॑ घृ॒तव॑न्त सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु । सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ । दे॒वा॒वीर्दे॒वान््ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः । नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वा अ॑सदथ्सु॒दख्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः । त्वं दू॒तस्त्वम् [33]
3.5.11.3
उ॒ नः॒ प॒र॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः । अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे । म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिख्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ । तमु॑ [34]
3.5.11.4
त्वा॒ द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरंद॒रम् । तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒य रणे॑रणे । उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि । ध॒नं॒ज॒यो रणे॑रणे । आ य हस्ते॒ न खा॒दिन॒॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्नि स्व॑ध्व॒रम् । प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु । आ [35]
3.5.11.5
जा॒तं जा॒तवे॑दसि प्रि॒य शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् । अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा । ह॒व्य॒वाड्जु॒ह्वास्यः । त्व ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒ध्यसे । तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ ख्षये॑षु वा॒जिनम् । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑म्महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। [36]
4.1.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे प्रथमः प्रश्नः ।।
4.1.0.0
यु॒ञ्जा॒न इ॒माम॑गृभ्णन्दे॒वस्य॒ सन्ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समास्त्वो॒र्ध्वा अ॒स्याकू॑ति॒य्यँद॑ग्ने॒ यान्यग्ने॒ यय्यँ॒ज्ञमेका॑दश ।।11।। यु॒ञ्जा॒नो वर्म॑ च स्थ आदि॒त्यास्त्वा॒ भार॑ती॒ स्वा अह षट्च॑त्वारिशत् ।।46।। यु॒ञ्जा॒नो वाजे॑वाजे ।। हरिः ओम् । श्रीकृष्णार्पणमस्तु ।।
4.1.1.0
इद्य॒ज्ञं प्र सु॑व॒ नारि॒रानु॑ष्टुभेन त्वा॒ छन्द॑सा॒ त्रीणि॑ च ।।1।।
4.1.1.1
यु॒ञ्जा॒नः प्र॑थ॒मम्मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्निं ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् । यु॒क्त्वाय॒ मन॑सा दे॒वान्त्सुव॑र्य॒तो धि॒या दिवम् । बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वति॒ तान् । यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । सु॒व॒र्गेया॑य॒ शक्त्यै । यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् [1]
4.1.1.2
म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः । यु॒जे वा॒म्ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः । शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः । यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मर्च॑तः । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना । देव॑ सवितः॒ प्र सु॑व य॒ज्ञम्प्र सु॑व [2]
4.1.1.3
य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः । इ॒मं नो॑ देव सवितर्य॒ज्ञं प्र सु॑व देवा॒युव॑ सखि॒विद॑ सत्रा॒जितं॑ धन॒जित॑ सुव॒र्जितम् । ऋ॒चा स्तोम॒॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम्गाय॒त्रेण॒ छन्द॒साऽऽद॑दे ऽङ्गिर॒स्वदभ्रि॑रसि॒ नारिः॑ [3]
4.1.1.4
अ॒सि॒ पृ॒थि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑ व॒य स॒धस्थ॒ आग्नि श॑केम॒ खनि॑तुम्पुरी॒ष्यं॑ जाग॑तेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ हिर॒ण्ययीम् । तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निं खा॒त्वी न॒ आ भ॒रानु॑ष्टुभेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वत् ।।
4.1.2.0
प्र॒तूर्व॒न्थ्सूर्य॑स्य तिष्ठ॒ जिघ॑र्मि भे॒त्तारं॑ विश॒तिश्च॑ ।।2।।
4.1.2.1
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर््ऋ॒तस्य॒ सामन्त्स॒रमा॒रप॑न्ती । प्रतूर्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वतम् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ । यु॒ञ्जाथा॒॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निम्भर॑न्तमस्म॒युम् । योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये । प्र॒तूर्वन्न्॑ [5]
4.1.2.2
एह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न् । पू॒ष्णा स॒युजा॑ स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छेह्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒- स्वद्भ॑रिष्यामो॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः । अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य [6]
4.1.2.3
पु॒रु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान । आ॒गत्य॑ वा॒ज्यध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्नि स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते । आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं व॒यम् । द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्ष समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ [7]
4.1.2.4
पृ॒त॒न्य॒तः । उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थानाद्द्रविणो॒दा वा॑जिन्न् । व॒य स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः । उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाकः॒ स लो॒क सुकृ॑तम्पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम॒ग्नि सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे । अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॒॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः। जिघ॑र्मि [8]
4.1.2.5
अ॒ग्निम्मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्त॒म्भुव॑नानि॒ विश्वा । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्न॑ रभ॒सं विदा॑नम् । आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर््हृ॑षाणः । परि॒ वाज॑पतिः क॒विर॒ग्निर््ह॒व्या न्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे । परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒॒राव॑तः । त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वनेभ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ।। [9]
4.1.3.0
स्थ॒ ई॒धे॒ शोच॑स्व स॒प्तवि॑शतिश्च ।।3।।
4.1.3.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनोर्बा॒हुभ्याम्पू॒ष्णो हस्ताभ्याम्पृथि॒व्याः स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्व- त्ख॑नामि । ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् । शि॒वम्प्र॒जाभ्योऽहि॑सन्त- म्पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि । अ॒पाम्पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निम्भ॑रि॒ष्यदप॑रावपिष्ठम् । वर्ध॑मानम्म॒ह आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व । शर्म॑ च स्थः [10]
4.1.3.2
वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं व॑साथाम्भ॒र्तम॒ग्निम्पु॑री॒ष्यम् । सं व॑साथा सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् । पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने । त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ । तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे [11]
4.1.3.3
अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरन्द॒रम् । तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒य रणे॑रणे । सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ । दे॒वा॒वीर्दे॒वान््ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः । नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वा अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः । स सी॑दस्व म॒हा अ॑सि॒ शोच॑स्व [12]
4.1.3.4
दे॒व॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षम्मि॑येध्य सृ॒ज प्र॑शस्त दर््श॒तम् । जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर््होता॒ नि ष॑सादा॒ यजी॑यान् ।। [13]
4.1.4.0
सु॒श॒स्तिभि॑श्शि॒वो भ॑व याहि॒ षट्त्रि॑शच्च ।।4।।
4.1.4.1
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑यं॒ यद्विलि॑ष्टम् । दे॒वानां॒ यश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्यम् । सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑दः॒ सुवः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒॒ सं व्य॑यस्व विभावसो । उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या कृ॒पा । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ । [14]
4.1.4.2
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे । स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमा॑स्य॒क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः । स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन्न् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः । शि॒वो भ॑व [15]
4.1.4.3
प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ मान्तरि॑क्ष॒म्मा वन॒स्पतीन्॑ । प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा । भर॑न्न॒ग्निम्पु॑री॒ष्य॑म्मा पा॒द्यायु॑षः पु॒रा । रास॑भो वां॒ कनि॑क्रद॒त्सुयु॑क्तो वृषणा॒ रथे । स वा॑म॒ग्निम्पु॑री॒ष्य॑मा॒शुर्दू॒तो व॑हादि॒तः । वृषा॒ग्निं वृ॑षण॒म्भर॑न्न॒पां गर्भ॑ समु॒द्रियम् । अग्न॒ आ या॑हि [16]
4.1.4.4
वी॒तय॑ ऋ॒त स॒त्यम् । ओष॑धयः॒ प्रति॑ गृह्णीता॒ग्निमे॒त शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान् । व्यस्य॒न्विश्वा॒ अम॑ती॒ररा॑तीर्नि॒षीद॑न्नो॒ अप॑ दुर्म॒ति ह॑नत् । ओष॑धयः॒ प्रति॑ मोदध्वमेन॒म्पुष्पा॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑दत् ।। [17]
4.1.5.0
मि॒त्रः क॑रोत्व॒न्तरि॑ख्षमसि॒ प्र च॒त्वारि॑ च ।।5।।
4.1.5.1
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒ह सु॒हव॑स्य॒ प्रणी॑तौ । आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः । मि॒त्रः [18]
4.1.5.2
स॒॒सृज्य॑ पृथि॒वीम्भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसम॒ग्निं वैश्वान॒रं वि॒भुम् । अ॒य॒क्ष्माय॑ त्वा॒ स सृ॑जामि प्र॒जाभ्यः॑ । विश्वे त्वा दे॒वा वैश्वान॒राः स सृ॑ज॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् । रु॒द्राः स॒म्भृत्य॑ पृथि॒वीम्बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषाम्भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते । ससृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः कर्म॒ण्याम्मृदम् । हस्ताभ्याम्मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली क॑रोतु [19]
4.1.5.3
ताम् । सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते मह॒ ओखां द॑धातु॒ हस्त॑योः । उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निम्बि॑भर्तु॒ गर्भ॒ आ । म॒खस्य॒ शिरो॑ऽसि य॒ज्ञस्य॑ प॒दे स्थः॑ । वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत्पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद॒न्तरि॑क्षमसि [20]
4.1.5.4
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे त्वा दे॒वा वैश्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान््यज॑माना॒यादि॑त्यै॒ रास्ना॒स्यदि॑तिस्ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साङ्गिर॒स्वत् । कृ॒त्वाय॒ सा म॒हीमु॒खाम्मृ॒न्मयीं॒ योनि॑म॒ग्नये । ताम्पु॒त्रेभ्यः॒ सम्प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ।। [21]
4.1.6.0
पत्नी॑रि॒मा रु॒द्रास्त्वाच्छृ॑न्द॒न्त्वेका॒न्नवि॑श॒तिश्च॑ ।।6।।
4.1.6.1
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वददि॑तिस्त्वा दे॒वी वि॒श्वदेव्यावती पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वानां त्वा॒ पत्नीः [22]
4.1.6.2
दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वद्द॑धतूखे धि॒षणास्त्वा दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थे ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरूत्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदेव्यावतीः पृथि॒व्याः स॒धस्थेऽङ्गिर॒स्वत्प॑चन्तूखे । मित्रै॒तामु॒खाम्प॑चै॒षा मा भे॑दि । एातां ते॒ परि॑ ददा॒म्यभि॑त्त्यै । अ॒भीमाम् [23]
4.1.6.3
म॒हि॒ना दिव॑म्मि॒त्रो ब॑भूव स॒प्रथाः । उ॒त श्रव॑सा पृथि॒वीम् । मि॒त्रस्य॑ चर््षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् । दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒॒रिः । सु॒बा॒हुरु॒त शक्त्या । अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् । वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा च्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे त्वा दे॒वा वैश्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।। [24]
4.1.7.0
इ॒मे शि॒वो अ॒ग्नेऽति॒ सौभ॑गाय॒ चतु॑स्त्रिशच्च ।।7।।
4.1.7.1
समास्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः । सं चे॒ध्यस्वाग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये । त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25]
4.1.7.2
सं॒वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्न् । इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः । क्ष॒त्रेणाग्ने॒ स्वायुः॒ स र॑भस्व मि॒त्रेणाग्ने मित्र॒धेये॑ यतस्व । स॒जा॒तानाम्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह । अति॑ [26]
4.1.7.3
निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ स॒हवी॑रा र॒यिं दाः । अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह । विश्वा॒ आशाः प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे । बृह॑स्पते सवितर्बो॒धयै॑न॒॒ सशि॑तं चित्संत॒रा स शि॑शाधि । व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27]
4.1.7.4
विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः । अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः । उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। [28]
4.1.8.0
अ॒ग्नेः स सर॑स्वती॒ द्या स॒ह विश्व॒ञ्चतु॑स्त्रिHशश्च ।।8।।
4.1.8.1
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः । तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ । मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः । अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा । अ॒ग्नि स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ । स य॑क्षदस्य महि॒मान॑म॒ग्नेः सः [29]
4.1.8.2
ई॒ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च । द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः । ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता । इ॒मं य॒ज्ञम॑वतामध्व॒रं नः॑ । दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् । कृ॒णु॒तं नः॒ स्वि॑ष्टिम् । ति॒स्रो दे॒वीर्ब॒र्हिरेद स॑द॒न्त्विडा॒ सर॑स्वती [30]
4.1.8.3
भार॑ती । म॒ही गृ॑णा॒ना । तन्न॑स्तु॒रीप॒मद्भु॑तम्पुरु॒क्षु त्वष्टा॑ सु॒वीरम् । रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे । वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर््ह॒व्य श॑मि॒ता सू॑दयाति । अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् । हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्याम् [31]
4.1.8.4
उ॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । य आत्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्र र॒सया॑ स॒ह [32]
4.1.8.5
आ॒हुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑ता॒म्मन॑सा॒ रेज॑माने । यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तं येन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । आपो॑ ह॒ यन्म॑ह॒तीर्विश्वम् [33]
4.1.8.6
आय॒न्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। [34]
4.1.9.0
वी॒रय॒स्वा तप॑न्विश॒तिश्च॑ ।।9।।
4.1.9.1
आकू॑तिम॒ग्निम्प्र॒युज॒॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निम्प्र॒युज॒॒ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निम्प्र॒युज॒॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निम्प्र॒युज॒॒ स्वाहा प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यं विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॒ मा सु भि॑त्था॒ मा सु रि॑षो॒ दृह॑स्व वी॒डय॑स्व॒ सु । अम्ब॑ धृष्णु वी॒रय॑स्व [35]
4.1.9.2
अ॒ग्निश्चे॒दं क॑रिष्यथः । दृह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन्न् । मित्रै॒तामु॒खां त॑पै॒षा मा भे॑दि । ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै । द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरेण्यः । सह॑सस्पु॒त्रो अद्भु॑तः । पर॑स्या॒ अधि॑ सं॒वतोऽव॑रा अभ्या [36]
4.1.9.3
त॒र॒ । यत्रा॒हमस्मि॒ ता अ॑व । प॒र॒मस्याः परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि । पु॒री॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ । सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वान्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्या शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्व हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ।। [37]
4.1.10.0
नाभा॒ वने॒ येन॑ यामि॒ ख्षामा॑ रु॒क्मोऽष्टात्रि॑शच्च ।।10।।
4.1.10.1
यद॑ग्ने॒ यानि॒ कानि॒ चा ते॒ दारू॑णि द॒ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्घृ॒तं तज्जु॑षस्व यविष्ठ्य । यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य । रात्रि॑रात्रि॒मप्र॑याव॒म्भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒समस्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम । नाभा [38]
4.1.10.2
पृ॒थि॒व्याः स॑मिधा॒नम॒ग्नि रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दम्बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निम्पृ॑तनासु सास॒हिम् । याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्तास्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये । दष्ट्राभ्याम्म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑रा उ॒त । हनूभ्यास्ते॒नान्भ॑गव॒स्तास्त्वं खा॑द॒ सुखा॑दितान् । ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने । ये [39]
4.1.10.3
कक्षेष्वघा॒यव॒स्तास्ते॑ दधामि॒ जम्भ॑योः । यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान् दिप्साच्च॒ सर्वं॒ तम्म॑स्म॒सा कु॑रु । सशि॑तं मे॒ ब्रह्म॒ सशि॑तं वीर्यं॑ बलम् । सशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः । उदे॑षाम्बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बलम् । क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि [40]
4.1.10.4
स्वा अ॒हम् । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर््ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः । विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति । नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मः [41]
4.1.10.5
अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः । सु॒प॒र्णोऽसि ग॒रुत्मान्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षुः॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम्बृ॑हद्रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छं॒ छन्दा॒॒स्यङ्गा॑नि॒ धिष्णि॑याः श॒फा॒ यजू॑षि॒ नाम॑ । सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ सुवः॑ पत ।। [42]
4.1.11.0
पू॒रु॒ष॒त्वता॑ यज॒तन्ते॑ अ॒न्यथ्सह॑न्ते॒ चनो॑हितो॒ऽष्टौ च॑ ।।11।।
4.1.11.1
अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति । सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे । ताभि॑र्नोऽवि॒ता भ॑व । अ॒ग्निर्मू॒र्धा भुवः॑ । त्वं नः॑ सोम॒ या ते॒ धामा॑नि । तत्स॑वि॒तुर्वरेण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दयात् । अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता । [43]
4.1.11.2
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः । चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती । पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्र शर॒ण स॒जोषा॑ दुरा॒धर््षं॑ गृण॒ते शर्म॑ यसत् । पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाज॑ सनोतु नः । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् [44]
4.1.11.3
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु । ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒र्यद्धाव॒द्वृष॑णम्मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र््हिषि॑ प्रि॒ये । प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहा॑सि॒ सह॑सा॒ सह॑न्ते [45]
4.1.11.4
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ । विश्वे॑ दे॒वा विश्वे॑ देवाः । द्यावा॑ नः पृथि॒वी इ॒म सि॒ध्रम॒द्य दि॑वि॒स्पृशम् । य॒ज्ञं दे॒वेषु॑ यच्छताम् । प्र पूर्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्व॒॒ सद॑ने ऋ॒तस्य॑ । आ नो द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यात॒म्महि॑ वां॒ वरू॑थम् । अ॒ग्नि स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् । स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति । शं नो॑ भवन्तु॒ वाजे॑वाजे ।। [46]
4.2.0.0
विष्णोः॒ क्रमो॑ऽसि दि॒वस्पर्यन्न॑प॒तेऽपे॑त॒ समि॑त॒य्याँ जा॒ता मा नो॑ हिसीद्ध्रु॒वाऽस्या॑दि॒त्यङ्गर्भ॒मिन्द्राग्नी रोच॒नैका॑दश ।।11।। विष्णो॑रस्मिन््ह॒व्येति॑ त्वा॒ऽहं धी॒तिभि॒र््होत्रा॑ अ॒ष्टाच॑त्वारिशत् ।।48।। विष्णोः॒ क्रमो॑ऽसि॒ स त्वन्नो॑ अग्ने ।। हरिः॑ ओम् ।। श्रीकृष्णार्पणमस्तु ।।
4.2.0.0
।। हरिः ओम् ।। ।। तैत्तिरीयसंहिता चतुर्थकाण्डे द्वितीयः प्रश्नः ।।
4.2.1.0
दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यन्द्वि॒ष्मो विष्णो॒र्धने॒नाग्ने॑ऽध॒मम॒स्याः शु॑चि॒षथ्षोड॑श च ।।1।।
4.2.1.1
विष्णोः॒ क्रमोऽस्यभिमाति॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽस्यभिशस्ति॒हा त्रैष्टु॑भं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमोऽ स्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः [1]
4.2.1.2
क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः । अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः । अग्नेऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया प्र॒जया॒ धने॑न । अग्ने [2]
4.2.1.3
अ॒ङ्गि॒रः॒ श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि । पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ । स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ । उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् [3]
4.2.1.4
वि म॑ध्य॒म श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम । आ त्वा॑हार््षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठा- वि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय । अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागात् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मान्यप्राः । सीद॒ त्वम्मा॒तुर॒स्याः [4]
4.2.1.5
उ॒पस्थे॒ विश्वान्यग्ने व॒युना॑नि वि॒द्वान् । मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्या शु॒क्रज्यो॑ति॒र्वि भा॑हि । अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्व हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व । शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः क