तैत्तरीयप्रातिशाख्यम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमोध्यायः[सम्पाद्यताम्]

अथ वर्णसमाग्नायः १ अथ नवादितः समानाक्षराणि २ द्वेद्वे सवर्णे हस्वदीर्घे ३ न प्लुतपूर्वम् ४ षोडशादितः स्वरा ५ शेषो व्यञ्जनानि ६ आद्याः पञ्चविंशति स्पर्शा ७ पराश्चतस्रोऽन्तस्थाः ८ परे षडूष्माणः ९ स्थर्शानामानुपूर्व्येण पञ्चपञ्च वर्गाः १० प्रथमद्वितीयतृतीयचतुर्थोत्तमाः ११ ऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः १२ न हकार १३ व्यञ्जनशेषो घोषवान् १४ आप्रावोपाभ्यधिप्रतिपरिविनीत्युपसर्गाः १५ वर्णः कारोत्तरो वर्णाख्या १६ अकारव्यवेतो व्यञ्जनानाम् १७ न विसर्जनीयजिह्लामूलीयोपध्मानीयानानुस्वार?नासिक्यानाम् १८ एफस्तु रस्य १९ ह्रस्वो वर्णोत्तिरस्त्रयाणाम् २० अकारो व्यञ्जनानाम् २१ ग्रहणस्य २२ अःकार आगमविकारिलोपिनाम् २३ ग्रहणं वा २४ आसन्नं संदेहे २५ अनेकस्यापि २६ प्रथमो वर्गोत्तरो वर्गाख्या २७ अं विकारस्य २८ पूर्व इति पूर्वः २९ पर इत्चुत्तरः ३० ऋकारल्कारौ ह्रस्वौ ३१ अकारश्च ३२ तेन च समानकालस्वर ३३ अनुस्वारश्च ३४ द्विस्तावान्दीर्घः ३५ त्रिः प्लुतः ३६ ह्रस्वार्धकालं व्यञ्जनम् ३७ उञ्चैरुदात्तः ३८ नीचैरनु दात्तः ३९ समाहारः स्वरितः ४० तस्यादिरुच्चैस्तरामुदात्तादन्तरे यावदर्धँ ह्रस्वस्य ४१ उदात्तसमः शेषः ४२ सव्यञ्जनोऽपि ४३ अनन्तरो वा नीचै स्तराम् ४४ अनुदात्तसमो वा ४५ आदिरस्योदात्तसमः शेषोऽनुदात्तसम इत्याचार्याः ४६ सर्व प्रवण इत्येके ४७ नानापदवदिंग्यमसंख्याने ४२ तस्य पूर्वपदमवग्रहः ४९ पदग्रहणेषु पदं गम्येत ५० अपि विकृतम् ५१ अप्यकारादि ५२ अन्कारादि च ५३ एकवर्णः पदमपृक्तः ५४ आद्यन्तवच्च ५५ वर्णस्य विकारलोपौ ५६ विनाशो लोपः ५७ अन्वादेशोऽन्त्यस्य ८५ उपबन्धस्तु देशाय नित्यम् ५९ नानापदीयं च निमित्तं प्रग्रहस्रादिषु ६० यथोक्तं पुनरुक्तं त्रिपदप्रभृति त्रिपदप्रभृति ६१ इति प्रथमोऽध्यायः

द्वितीयोध्यायः[सम्पाद्यताम्]

अथ शब्दोत्पत्तिः १ वायुशरीरसमीरणात्कण्ठोरसोः संधाने २ तस्य प्राति- श्रुत्कानि भवन्त्युरः कण्ठः शिरो मुखं नासिके इति ३ संवृते कण्ठे नादः क्रियते ४ विवृते श्वासः ५ मध्ये हकारः ६ ता वर्णप्रकृतयः ७ नादोऽनुप्रदनं स्वरघोषवत्सु ८ हकारो हचतुर्थेषु ९ अघोषेषु श्वासः १० भूयान्प्रथमेभ्योऽन्येषु ११ अवर्णे नात्युपसंह्र्तमोष्ठहनु नातिव्यस्तम् १२ ओकारे च १३ ओष्ठौ तूपसंहृततरौ १४ ईषत्प्रकृष्टावेकारे १५ उपसंहृततरे हनू १६ जिह्रामध्यान्ताभ्या चोत्तराञ्जम्भ्यान्त्स्पर्शयति १७ उपसंहृततरे च जिह्वाग्रमृकारर्कारल्कारेषु बर्स्वे?षूपसंहरति १८ एकेषामनुस्वारस्वर भक्त्योश्च १९ अनादेशे प्रण्यस्ता जिह्वा २० अकारवदोष्ठौ २१ तालौ जिह्वा मध्यमिवर्णे २२ एकारे च २३ ओष्ठोपसंहार उवर्णे २४ एकान्तरस्तु सर्वत्र प्रकृतात् २५ अकारार्धमैकारौकारयोरादिः २६ संवृतकरणतरमेकेषाम् २७ इकारोऽध्यर्धः पूर्वस्य शेष २८ उकारस्तूत्तरस्य २९ अनुस्वारोत्तमा अनु- नासिकाः ३० स्वराणां यत्रोपसंहारस्तत्स्थानम् ३१ यदुपसंहरति तत् करणम् ३२ अन्येषां तु यत्र स्पर्शनं तत्स्थानम् ३३ येन स्पर्शयति तत् करणम् ३४ हनूमूले जिह्रामूलेन कवर्गे स्पर्शयति ३५ तालौ जिह्रामध्येन चवर्गे ३६ जिह्वाग्रेण प्रतिवेष्ट्य मूर्धनि टवर्गे ३७ जिह्वाग्रेण तवर्गे दन्तमूलेषु ३८ ओष्ठाभ्या पवर्गे ३९ तालौ जिह्लामध्यान्ताभ्यां यकारे ४० रेफे जिह्वाग्रमध्येन प्रत्यग्दन्तमूलेभ्यः ४१ दन्तमूलेषु च लकारे ४२ ओष्ठान्ताभ्यां दन्तैर्वकारे ४३ स्पर्शस्थानेषूष्माण आनुपूर्व्येण ४४ करणमध्यं तु विवृतम् ४५ कण्ठस्थानौ हकारविसर्ज्जनीयौ ४६ उदयस्वरादिसस्थानो हकारमेकेषाम् ४७ पूर्वान्तसस्थानो विसर्जनीयः ४२ नासिक्या नासिकास्थानाः ४९ मुखनासिक्या वा ५० वर्गवच्चैषु ५१ नासिकाविवरणादानुनासिक्यं नासिकाविवरणादानुनासिक्यम् ५२ इति द्वितीयोऽध्यायः

तृतीयोध्यायः[सम्पाद्यताम्]

अथ तृतीयोध्यायः अथादावुत्तरे विभागे ह्रस्वं व्यञ्जनपरः १ देवाशीकासुम्नाश्वर्तावयुनाहृदया घोक्थाशुद्धा २ इन्द्रा वद्वन्वान्परः ३ चित्रा वपरः ४ प्रस्थेन्द्रियाद्रविणा विश्वदेव्यादीर्घावीर्याविश्वावातात्वाभङ्गुराकर्णकावृष्णियासुगोपर्कसामाघासत्रा वर्षापुष्पामेघाप्रास्वा ५ लोकएवेष्टा ६ शक्तिरथीत्विषीवाशीरात्र्योषध्याहुती व्याहृतीस्वाहाकृतीह्रादुनीशचीचितीश्रोणीपुष्टीपूत्यभीचर्षणीपर्यधीपारीशत्रू विषूवसूअनूहनूसूविभू इत्यवग्रहः ७ अवासचस्वानुदामृडावर्धाशिक्षारक्षाद्याभ वाभजायत्राचरापिबानाधामाधारयाधर्षाघावर्धयाबोधात्रातत्रामुञ्चाश्वस्यापुण स्वाहिष्ठात्वंतराजनिष्वायक्ष्वाछा ८ अधाग्नियाज्ये ९ कुत्रादक्षिणेनास्वेनाह न्तनाजगामारुहेमाविद्मर्ध्यामाचकृमाक्षामास्तरीमाभरेमावर्षयथेरयथारिथापाथाथासिञ्चथाजनयथाजयतोक्षतावतायाताशृणुताकृणुताबिभृता १० भरता या ज्यासु ११ अत्ताभवतानदतातरतातपताजुहुतावोचतामुञ्चताचृताघुष्याजन यावर्तयासादयापारयादीयाहराभगपासमादासूजातिष्ठायेना १२ उश्मसीक्रयी कृधीश्रुधीयदी १३ सूतूनूमिथूमक्षूऊ १४ व्युत्पूर्व आननुदात्तोऽनूष्मवत्यनूष्मवति १५ इति तृतीयोऽध्यायः

चतुर्थोध्यायः[सम्पाद्यताम्]

अथ चतुर्थोध्यायः अथ प्रग्रहाः १ नावग्रहाः २ अन्ताः ३ इतिपरोऽपि ४ ऊकार ५ ओकारोऽ सांहितोऽकारव्यञ्जनपरः ६ समहदथपित्पूर्वश्च ७ अथैकारेकारौ ८ अस्मे ९ त्वे इत्यनिंग्यान्तः १० देवते- उभे- भाराधे - ऊर्ध्वे- विशाखे प्रवृङ्गे- एने- मेध्ये - तृण्णे - तृद्ये - कनीनिके - पार्श्वे - शिवे - चोत्तमे - एवो त्तरे - शिप्रे - रथंतरे - वत्सरस्यरूपे - विरूपे- विषुरूपे - सदोहवि र्धाने- अधिषवणे - अहोरात्रे - घृतव्रते - स्तुतशस्त्रे - ऋक्सामे -अक्ते अर्पिते रैवते - पूर्ते - प्रत्ते - विधृते - अनृते - अछिद्रे - बहुले- पूर्वजे- कृणुध्वं सदने ११ अमी - चक्षुषी - कार्ष्णी - देवताफल्गुनी - मुष्टी - धी नाभी - वपाश्रपणी - अहनी - जन्मनी - सुम्निनी - सामनी - वैष्णवी - ऐक्षवी - दर्वी - ध्यावापृथिवी १२ पूर्वश्च १३ न रुन्धे नित्यम् १४ हरी -सहुरी-सहुती-कल्पयन्ती-आपृषती-आहुती १५ पूर्वश्च १६ वाससी तपसी - रोदसी १७ परश्च १८ व्यचस्वतीभिरिष्यन्तीनः पृथिवी १९ ये अप्रथेतामु र्वी ते अस्य?यंक्रन्दसीछन्दस्वतीतेआचरन्तीअन्तरैतासु २० नोपस्थे २१ इरावतीप्रभृत्या दाधार २२ षूर्वजेप्रधृत्यायम् २३ इमे गर्भमुपैवरसेन परः २४ क्रूरमापःसजूर्ब्रह्मजैतेषु च २५ पूर्णे २६ दृढे २७ घ्नीचक्रे पपरे २८ न्वती २९ पपरो न ३० समीची ३१ नपरो न ३२ ची यत्प्रपरः ३३ आन् मही ३४ पती श्रुतिः ३५ ग्नी ३६ न हिपरः ३७ वीड्द्वारौकृष्णश्चरावोयदा परः ३८ न ज्ञेऽह्ने नित्यम् ३९ आकारैकारपूर्वस्तु बहुस्वरस्य ते थे ४० न शार्यते ४१ ते मापातंनमएनमभिवायुर्गर्भमुपाहस्तुपरः ४२ अनुदात्तो न नित्यम् ४३ एते तनुवौवैसमेवहियज्ञपदिष्टक्परः ४४ परश्च द्वयोः ४५ स्थः परः ४६ परश्च द्वयोः ४७ सोमायस्वैतस्मिन् ४. द्वे ४९ परश्च ५० एकव्य वेतोऽपि ५१ गमयतोभवतोऽनूकारात्परतनूयदकरोत्कुर्यादिष्टिष्वब्रूतांप्रवर्तां स्तभ्नीतांवाचयतिबिभृतस्ताग्निंगायत्रंताभ्यामेवोभभ्यामवान्तरपर आ षष्ठात् ५२ न ग्रामीवर्चसीमिथुनीमासेलोकेधत्ते ५३ अते समानपदे नित्यमवे चावे च ५४ इति चतुर्थोऽध्यायः

पञ्चमोध्यायः[सम्पाद्यताम्]

अथ पञ्चमोध्यायः अथ संहितायामेकप्राणभावे १ यथायुक्ताद्विधिः साप्रकृतिः २ तत्र पूर्वं पूर्वं प्रथमम् ३ त्रपुमिथुपूर्वः शकरश्चपरः ४ सुपूर्वश्च चन्द्रपरः ५ सपूर्वः सका- रः कुरुपर ६ अकुर्व च प्रत्ययात्परः ७ नीचापूर्वो दकार उञ्चापरः ८ अ- संपूर्वोऽरमृकार ९ अवग्रह आशीर्धूःसुवरिति रेफं परः सकारः षकारम् १० अथ लोपः ११ ईंपूर्वो मकारः १२ तुनुपूर्व उदात्तयोर्वकारः १३ उत्पूर्वः स- कारो व्यञ्जनपरः १४ एषसस्य इति च १५ नासः १६ इद्विदग्नैमांनएनौ षधीः परः सः १७ अवग्रह इत्येकम् १८ तिष्ठन्त्येकया सपूर्वः १९ नकारः शकारश्चपरः २० नायन्नैरयन्नान्ध्रुवन्ननड्वान्घृणीवान्वारुणानेवास्मिन् २१ तकारश्च कारं शचछपर २२ जपरो जकारम् २३ नकार एतेषु ञका- रम् २४ लपरौ लकारम् २५ नकारोऽनुनासिकम् २६ मकारस्पर्शपरस्तस्य सस्थानमनुनासिकम् २७ अन्तस्थापरश्च सवर्णमनुनासिकम् २८ न रेफ परः २९ यवकारपरश्चैकेषामाचार्याणाम् ३० उत्तमलभावात्पूर्वोऽनुनासिक इ त्यात्रेयः ३१ ङपूर्वः ककारः सषकारपरः ३२ टनकारपूर्वश्च तकारः ३३ स्प र्शपूर्वः शकारश्छकारम् ३४ न मकारपूर्वः ३५ पकारपूर्वश्च वाल्मीकेः ३६ व्यञ्जनपरः पौष्करसादेर्न पूर्वश्च ञकारम् ३७ प्रथमपूर्वो हकारश्चतुर्थं त- स्य सस्थानं प्लाक्षिकौयिडन्यगौतमपौष्करसादीनाम् ३८ अविकृत एके- षाम् ३९ चतुर्थोऽन्तरे शैत्यायनादीनाम् ४० मीमांसकानां च मीमांसकानां च ४१ इति पञ्चमोऽध्याय

षष्टोध्यायः[सम्पाद्यताम्]

अथ षष्टोध्यायः अथ षकारं सकारविसर्ज्जनीयौ १ स्वानासोदिव्यापोह्मयमुकमूमोप्रोत्रीमहि- द्यविपद्यवयहपूर्वः २ असदामासिञ्चश्च ३ उपसर्गनिष्पूर्वोऽनुदात्ते पदे ४ रासः सप्तेऽग्निर्निर्विदुर्नीढुःपायुभिर्वेःसुमतिर्माकिरीयुरायुराभिःसधिर्नकिस्त कारपरो नित्यम् ५ अथ न ६ अवर्णव्यञ्जनशकुनिपत्न्यृतुमृत्युमलिम्लु बृहस्पतिपूर्वः ७ धकाररेफवति ८ अवग्रहः ९ सवस्थानम् १० न धिपूर्वे ११ सतानेभ्यः सप्ताभिः संमितांस्तनांसीतंस्पशःसक्सनिसनिःसनीःसभेयः सत्त्वासस्यायै १२ न स्वरस्पर्धास्तरीमसाहस्रसारथिस्फुरन्तीस्तुब्ज्योतिरा- युश्चतुःपूर्वस्तो १३ तहांस्तस्मिलोकान्विद्वांस्तांस्त्रीन्युष्मानूर्ध्वानम्बकानृतून श्मन्कृण्वन्पितॄननान्कपालांस्तिष्ठन्नाद्युदात्तेनेमिर्देवान्त्सवनेपशूंस्तकारपरःसकारं प्राकृतो नित्ये प्राकृतो नित्ये १४ इति षष्ठोऽध्यायः

सप्तमोऽध्यायः[सम्पाद्यताम्]

अथ सप्तमोऽध्यायः अथ नकारो णकारम् १ षुषूकृधिसुवःसमिन्द्रास्थूर्युरुवाःषट्त्रिग्रामनिषुपूर्वः २ हन्यादुप्यमानं च ३ परीपरिपरीप्रपूर्वः ४ अवर्णव्यवेतोऽपि ५ वाहनौह्य मानोयानमयन्यवेनवञ्च ६ प्रापूर्वश्च ७ इन्द्रोऽयजुःपूर्व? एनंकेन ८ नृश्री पूर्वो मनाः ९ अङ्गानामोनेगानिगानांग्यानियामेन १० रषःपूर्वो हवन्यह्ले हन् ११ रुपूर्वो मयान्यनी १२ वाघाषपूर्वस्तष्टम् १३ थश्च ठम् १४ न त कारपरः १५ नह्यतिनूनंनृत्यन्त्यन्योऽन्याभिरन्यान्यन्तश्चान्तश्च १६ इति सप्तमोऽध्यायः

अष्टमोध्यायः[सम्पाद्यताम्]

अथाष्टमोध्यायः अथ प्रथमः १ उत्तमपर उत्तमं सवर्गीयम् २ तृतीये स्वरघोषवत्परः ३ क कुञ्च मकारपरः ४ अथ विसर्जनीयः ५ रेफमेतेषु ६ न रेफपरः ७ ह्लारभा र्वाहारबिभरजीगरकरनन्तर्विवःसुवःपुनरहरहःप्रातर्वस्तःशमितःसमितः सनुत स्तनुतस्तोतर्होतःपितर्मातर्यष्टरेष्टर्नेष्टस्त्वष्टः ८ करावरनुदात्ते पदे ९ अन्तर नाद्युदात्ते १० आवृत्परः ११ इतिपरोऽपि १२ अहारहःसुवरनिंग्यान्तः १३ न भिर्भ्यां परः १४ अंहश्च सर्वेषाम् १५ अनवर्णपूर्वस्तु रेफपरो लुप्यते १६ दीर्घं च पूर्वः १७ एष्टश्च १८ नैकेषाम् १९ द्वावुत्तमोत्तरीयस्य रेफम् २० सांकृत्यस्योकारम् २१ उ?ख्यस्य सपूर्वः २२ कखपकारपरःषमकार पूर्वः समवग्रहः २३ आविर्निरिडःशश्वतोऽपसोदेवरिषोंऽहसोऽतिदिवोविश्वतो- ऽश्मनस्तमसः २४ कृधिपिन्वपथेपरः २५ न सक्रघकारपरे २६ पत्नीवेपती- पतेपतयेपतिष्पतिंपरः २७ दिवःसहसस्परिपुत्परः २८ रायस्पोपरः २९ न- मस्करोपरः ३० वसुष्ककारपरः ३१ नाध्वरंविश्वतोऽन्तर्जातोविविशुःपरुः पुनः ३२ धषवति ३३ परिवाप्रपरः ३४ न निर्ण निः ३५ इत्यष्टमोऽध्यायः

नवमोध्यायः[सम्पाद्यताम्]

अथ नवमोध्यायः ऊष्मपरोऽघोषपरे लुप्यते काण्डमायनस्य १ अघोषपरस्तस्य सस्थानमू- ष्मणम् २ न क्षपरः ३ कपवर्गपरश्चाग्निवेश्यवाल्मीक्योः ४ ऊष्मपर एवै केषामाचार्याणाम् ५ न प्लाक्षिप्लाक्षायणयोः ६ ओकारमः सर्वोऽकारपरः ७ घोषवत्परश्च न अवर्णपूर्वस्तु लुप्यते ९ अथ स्वरपरो यकारम् १० एकारोऽयम् ११ ओकारोऽवम् १२ नाकारपरौ १३ ऐकार आयम् १४ औकार आवम् १५ उकारोऽपृक्तः प्रकृत्या वकारोऽन्तरे १६ न तत्तस्मात् सांहितः १७ ह्रस्वपूर्वो ङकारो द्विवर्णम् १८ नकारश्च १९ अनितिपरो ग्रहो ख्ययाज्यापृष्ठ्यहिरण्यवर्णीयेष्वीकारोकारपूर्वो रेफमाकारपूर्वश्च यकारम् २० मर्त्यानुदयानमृतान्दुर्यानसोमपूर्वःसोअस्मानविमान्गोमान्मधुमान्हविष्मान्हूतमानार्षेचिकित्वानिडावान्कक्षीवान्बाणवान्हिपयस्वान्वशान्विदत्रानमित्रानरान्पोषान्महांश्च २१ इन्द्रोमेऽकरूढ्वमिहाप्येत्वगन्मेडेन्यानायजिष्ठआचर्त्वकुर्वतादुहददितिरग्रेऽधरान्त्ससपत्ननलंपरश्च २२ न रश्मीच्छ्रपयान्यमान्पतङ्गान्त्समानानर्चान्यजी यान् २३ उदथापरश्चोदथापरश्च २४ इति नवमोऽध्यायः

दशमोऽध्यायः[सम्पाद्यताम्]

अथ दशमोऽध्यायः अथैकमुभे १ दीर्घँ समानाक्षरे सवर्णपरे २ अथावर्णपूर्वे ३ इवर्णपर एका रम् ४ उवर्णपर ओकारम् ५ एकारैकारपर ऐकारम् ६ ओकारौकारपर औ- कारम् ७ अरमृकारपरे ८ उपसर्गपूर्व आरम् ९ उदात्तमुदात्तवति १० अनु नासिकेऽनुनासिकम् ११ स्वरितानुदात्तसन्निपाते स्वरितम् १२ न धामा पासिपरीबुध्नियाज्यापूषामिनन्तार्षे १३ एष्टरेतनेमत्रोद्मन्नोष्ठेवःपरो लुप्यते १४ इवर्णेकारौ यवकारौ १५ उदात्तयोश्च परोऽनुदात्तः स्वरितम् १६ ऊभावे च १७ न श्येती मिथुनी १८ लुप्येते त्ववर्णपूर्वौ यवकारौ १९ नोख्यस्य २० अकारस्तु सांकृत्यस्य २१ उकारौकारपरौ लुप्येते माचाकीयस्य २२ लेशो वात्सप्रस्यैतयोः २३ न प्लुतप्रग्रहौ २४ परश्च परश्च २५ इति दशमोऽध्यायः

एकादशोध्यायः[सम्पाद्यताम्]

अथैकादशोध्यायः लुप्यते त्वकार एकारौकारपूर्वः १ अथालोप २ धातारातिरुपवाजपेयजुष्टश्ये नायोख्यध्रुवक्षितिरियमेवसायाग्निर्मूर्धारुद्रप्रथमोपोत्तमविकर्षविहव्यहिण्यवर्णीययाज्यामहापुष्ठ्ये ३ अँहसोँहतिरनिष्टतोऽवन्त्वस्मानवद्यादहनि च ४ अनु घर्मासआपोमर्तोरथस्त्वोदत्तेवातः पूर्वः ५ अभिवात्वपश्च ६ अन्वगमञ्च ७ आपःपूर्वोऽद्धिरपांनपादस्मान् ८ रायेसैन्द्रःपूर्वश्चाकारपरे ९ तेपूर्वोऽद्यगन्धोंऽ शुरग्रे १० मेपूर्वश्च ११ अस्याश्विनापरा च १२ नःपूर्वोऽसदग्निरघान्तमोऽ भ्यस्मिन्नद्यपथि १३ नमःपूर्वोऽग्नेऽश्वेभ्योऽग्नियाय १४ आविन्नः सोमः पूर्वोऽग्निपरः १५ धीरासोऽदब्धासएकादशासमृषीणांपुत्रःशार्यातेऽषाढःपितारः पृथिवीयज्ञआसतेयेगृह्णाम्यग्नेवांएषजज्ञेसंस्फानोयुवयोर्यःपृष्ठेपतिर्वोगोशुष्मः पुवःसमिद्धऋषभःपाथोवचोवर्षिष्ठेजुषाणोयोरुद्रोवृष्णःपूर्वः १६ अरतिमस्यय- ज्ञस्यातिद्रुतोऽतियन्त्यनृणोऽविष्यन्ननमीवोऽन्नेष्वर्चिरजीतानज्यानिमह्नियाअम्बाल्यर्वन्तमस्त्वकृणोदङ्गिरोऽप्सुयोअस्कभायदच्युतोऽश्वसनिरस्थभिरिश्रेदङ्गेऽघ्निय १७ अध्वर स्वरपरे १८ स पूर्वस्यार्धसदृशमेकेषामर्धसदृश- मेकेषाम् १९ इत्येकादशोऽध्यायः

द्वादशोऽध्यायः[सम्पाद्यताम्]

अथ द्वादशोऽध्यायः अथ लोपः १ असि २ न गर्भःसंनद्धोयमोभद्रःपूर्वः ३ यवनहपरःस्वरपरेषु ४ जकारग्नपर उदात्तः ५ मोवचोदधानस्थेपूर्वश्च ६ अभ्यावर्तिन्नपूपमपिदधाम्यद्यान्वदितिःशर्माग्नेर्जिह्णामग्नयःपप्रयोऽस्माकमस्मेधत्ताश्माश्वाश्रुतिरश्यामामार्यमन्नस्मत्पाशानस्मिन्यज्ञेऽस्ताव्यथमानाभिद्रोहमधाय्यदोऽथोऽदुग्धाअरिष्टा अरथाअर्चन्त्यन्तरस्यामत्रस्थान्नायाङ्गिर स्वदकरम् ७ गाहमानोजायमानोहेतयोमन्यमानोवनस्पतिभ्यःपतेस्रिधस्तप सःस्वधावोभामितोऽग्नयआयोऽध्वर्योक्रतोपूर्वः ८ तस्मिन्ननुदात्ते पूर्व उदा त्तः स्वरितम् ९ उदात्ते चानुदात्त उदात्तम् १० स्वरितश्च सर्वत्र स्वरितश्च सर्वत्र ११ इति द्वादशोऽध्यायः

त्रयोदशोऽध्यायः[सम्पाद्यताम्]

अथ त्रयोदशोऽध्यायः अथ मकारलोपः १ रेफोष्मपरः २ यवकारपरस्चैकेषामाचार्याणाम् ३ न संसामिति रापरः ४ अथ वर्णानाम् ५ ऋकारर्कारषपूर्वो नकारो णकारं स- मानपदे ६ व्यवेतोऽपि ७ हिरण्मयम् ८ पाणिगणपुण्यकण्वकाणगाणचा- णवेणुगुणमणिप्रवादेषु पूर्वः ९ पणिपणिंवीयमणऊण्योः १० टवर्गपरः ११ चङ्कुणफणत्स्थूणौहिणुयाद्धिणोतिकौणेयोऽणिष्टा उल्बणमुगणाश्रुतिश्चुपुणी बाणिजायाणवश्चाण्णरारस्थाणुंतूणवेवीणायामश्लोणयापणेतवाणीःकल्याणीकुणपंवाणःशतशोणाश्रुतिर्धाणिकामेणी १२ अवग्रहो वृषण्छीर्षण्ब्रह्मण्क्षण्चर्मण् चर्षण् १३ ऋणषणष्णम्णराव्ण चेति प्राकृताः १४ न षुम्नोऽग्निर्युष्मा- नीतोऽन्तोऽलोपात्स्पर्शपरो व्यवायेषु शसचटतवर्जी?येषु १५ पृक्तस्वरात्परो लो डं पौष्करसादेः पौष्करसादेः १६ इति त्रयोदशोऽध्यायः

चतुर्दशोऽध्यायः[सम्पाद्यताम्]

अथ चतुर्दशोऽध्यायः स्वरपूर्वं व्यञ्जनं द्विवर्णं व्यञ्जनपरम् १ लवकारपूर्व स्पर्शश्च पौष्करसा- देः २ स्पर्श एवैकेषामाचार्याणाम् ३ रेफात्परं ४ द्वितीयचतुर्थयोस्तु व्य- ञ्जनोत्तरयोः पूर्वः ५ रेफपूर्वयोश्च नित्यम् ६ लकारपूर्वे च ७ उपसर्गपाथ एषोऽत्यातिधामपरमभूतेपूर्वेषु छखिभुजेषु च ८ अघोषादूष्मणःपरःप्रथमोऽ भिनिधान स्पर्शपरात्तस्य सस्थानः ९ अघोषे प्लाक्षेः १० उत्तमपरात्तु प्ला क्षायणख्यस्य ११ प्रथम ऊष्मपरो द्वितीयम् १२ बाडभीकारस्यासस्थान- परः १३ अथ न १४ अवसाने र?विसर्जनीयजिह्णामूलीयोपध्मानीयाः १५ ऊष्मा स्वरपरः १६ प्रथमपरश्च प्लाक्षिप्लाक्षायणयोः १७ ऊष्माघोषो हारी तस्य १८ रेफपरश्च हकारः १९ टवर्गश्च तवर्गपरः २० लतवर्गौ यवकार- परौ २१ परश्च २२ सवर्णसवर्गीयपरः २३ नानुत्तम उत्तमपरः २४ अथैकेषा माचार्यारगाम् २५ लकारो हशवकारपरः २६ स्पर्श? स्पर्शपरः २७ पदान्त श्च व्यञ्जनपरः प्राकृतः २८ उदात्तात्परोऽनुदात्तः स्वरितम् २९ व्यञ्जना- न्तर्हितोऽपि ३० नोदात्तस्वरितपरः ३१ नाग्निवेश्यायनस्य ३२ सर्वो नेत्ये के सर्वो नेत्येके ३३ इति चतुर्दशोऽध्यायः

पञ्चदशोऽध्यायः[सम्पाद्यताम्]

अथ पञ्चदशोऽध्यायः नकारस्य रेफोष्मयकारभावाल्लुप्ते च मलोपाच्च पूर्वस्वरोऽनुनासिकः १ नैकेषाम् २ ततस्त्वनुस्वार ३ स्रा?दिषु चैकपद ऊष्मपरः ४ नान्तविकारा-त्पूर्वः ५ अप्रग्रहाः समानाक्षराण्यनुनासिकान्येकेषाम् ६ पदं च प्लुतं शा- ङ्वायनकाण्डमायनयोः ७ अकारस्तु संहितायामपि न सर्वमेकयमं पूर्वेषां सर्वमेकयम पूर्वेषाम् ९ इति पञ्चदशोऽध्यायः

षोडशोऽध्यायः[सम्पाद्यताम्]

अथ षोडशोऽध्यायः अथ सकारपराः १ स्रशोहपाश पदादयः स्वरपरे २ विकृतेऽपि ३ रापूर्वश्च ४ शंस्तानन्तोदात्ते ५ अशंसन् ६ न शासनं विशसनेन ७ मा पदादिरनु- दात्त ८ पुमीपूर्वश् नित्यम् ९ सकायपरश्च १० नावग्रहपूर्वः ११ मासिमासु मासोमासामिति च १२ हिपुजिगाजिघाछंसिनेऽतंसयदातांसीत्कनीयाज्याया द्राघीयारघीयाश्रेयान्हसीयावसीयाभूयांसोजक्षिवाजघ्निवाजिगिवाजीगिवातस्थिवादाश्वादीदिवापपिवापीपिवाविद्वाविविशिवाशुश्रुवाससृवा १३ आकारेकारोका- राः सिषिपराः पदान्तयोः १४ विकृतेऽपि १८ अनाकारो हस्वं साकृत्यस्य १६ न पदे द्विस्वरे नित्यम् १७ ऋजीषिजिगासिजिघास्यजासियज्जासिद- दासिदधासिवर्तयासि च १८ दंसनाभ्योदंसोभिर्दंसंवृषदंशोदंशुकादंष्ट्राभ्यां परः १९ मंस्यैमंसतैयंसद्यंसन्वंसतेवंसगः २० उन्न वंशम् २१ अक्रंस्तक्रं- स्यतेरंस्यतेभ्रंशते २२ रंह्यै च २३ ऐकार उख्यस्य नितान्तः २४ विरित्रि संख्यासु २५ शिँशुमारःशिँषत्संश्वासंस्रासँसृष्टसंकृत्यसकृँतसंशितसंशताकिंशि- लाकिंशिला २६ सितृदृ हकारपरः २७ मंहिष्ठस्य च २८ आदिरंहतिरंहोंऽहोरं होमुगत्यंहाअंहसोऽहंसांशमेंशुभिरंशभुवांश्वशूअंशवोंऽशुरंशुमंशूनंशुनांशोरंशायोपांश्वंशौ २९ अवग्रह उदात्तोंऽसेंऽसायांसाभ्यामंसाविति ३० नासावा नासावा ३१ इति षोडशोऽध्यायः

सप्तदशोऽध्यायः[सम्पाद्यताम्]

अथ सप्तदशोऽध्यायः तीव्रतरमानुनासिक्यमनुस्वारोत्तमेष्विति शैत्यायनः १ समं सर्वत्रे ति कौहलीपुत्रः २ अनुस्वारेऽण्विति भारद्वाजः ३ नाकारस्य रेफो ष्मयकारभावाल्लुप्ते च मलोपाच्चोत्तरमुत्तरं तीत्रतरमिति स्थविरः कौण्डिन्यः ४ व्यञ्जनकालश्च स्वरस्यात्राधिकः ५ स्वारविक्रमयो र्दृढप्रयत्नतरः पौष्करसादेः ६ प्रयत्नविशेषात्सर्ववर्णानामिति शैत्या- यनः ७ नातिव्यक्तं न चाव्यक्तमेवं वर्णानुदिङ्गयेत्पयःपूर्णमिवाम त्रं हरन्धरो यथामति इत्यात्रेय आत्रेयः ८ इति सप्तदशोऽध्यायः

अष्टादशोऽध्यायः[सम्पाद्यताम्]

अथ अष्टादशोऽध्यायः ओकारं तु प्रणव एकेऽर्धतृतीयमात्र ब्रुवते १ उदात्तानुदात्तस्वरिता- नां कस्मिश्चिदिति शैत्यायनः २ धृतप्रचयः कौण्डिन्यस्य ३ म- ध्यमेन स वाक्प्रयोगः ४ स्वरितः प्लाक्षिप्लाक्षायणयोः ५ उदा- त्तो वाल्मीकेः ६ यथाप्रयोगं वा सर्वेषां यथाप्रयोगं वा सर्वेषाम् ७ इत्यष्टादशोऽध्यायः

एकोनविंशोध्यायः[सम्पाद्यताम्]

अथैकोनविंशोध्यायः स्वरितयोर्मध्ये यत्र नीचं स्यादुदात्तयोर्वान्यतरतो वोदात्तस्वरित- योः स विक्रमः १ प्रचयपूर्वश्च कौण्डिन्यस्य २ द्वियम एके द्विय- मपरे ता अणुमात्राः ३ तस्यामेव प्रकृतौ ४ न पूर्वशास्त्रे न पूर्व शास्त्रे ५ इत्येकोनविंशोऽध्यायः

विंशोध्यायः[सम्पाद्यताम्]

अथ विंशोध्यायः इवर्णोकारयोर्यवकारभावे क्षैप्र उदात्तयोः १ सयकारवकारं त्वक्षरं यत्र स्वर्यते स्थिते पदेऽनुदात्तपूर्वेऽपूर्वे वा नित्य इत्येव जानी यात् २ अपि चेन्नानापदस्थमुदात्तमथ चेत्सांहितेन स्वर्यते स प्रातिहतः ३ तस्मादकारलोपेऽभिनिहतः ४ ऊभावे प्रश्लिष्टः ५ पद विवृत्त्या पादवृत्तः ६ उदात्तपूर्वस्तैरोव्यञ्जनः ७ इति स्वारनामधे- यानि ८ क्षैप्रनित्ययोर्दृढतरः ९ अभिनिहते च १० प्रश्लिष्टप्रातिहत योर्मृदुतरः ११ तैरोव्यञ्जनपादवृत्तयोरल्पतरोऽल्पतरः १२ इति विंशोऽध्यायः

एकविंशोऽध्यायः[सम्पाद्यताम्]

अथैकविंशोऽध्यायः व्यञ्जनं स्वराङ्गम् १ तत्परस्वरम् २ अवसितं पूर्वस्य ३ संयो- गादि ४ परेण चासंहितम् ५ अनुस्वारः स्वरभक्तिश्च ६ नान्तस्- थापरमसवर्णम् ७ नासिव्याः ८ स्पर्शश्चोष्मपरः ऊष्मा चेत्परश्च ९ स्वरितात्संहितायामनुदात्तानां प्रचय उदात्तश्रुतिः १० नोदात्तस्वरितपरः ११ स्पर्शादनुत्तमादुत्तमपरादानुपूर्व्यान्नसिक्याः १२ तान्यमानेके १३ हकारान्नणमपरान्नसिक्यम् १४ रेफोष्मसं- योगे रेफस्वरभक्तिः १५ न क्रमे प्रथमपरे प्रथमपरे १६ इत्येकविंशोऽध्यायः

द्वाविंशोऽध्यायः[सम्पाद्यताम्]

अथ द्वाविंशोऽध्यायः शब्दः प्रकृति सर्ववर्णानाम् १ तस्य रूपान्यत्वे वर्णान्यत्वम् २ तत्र शब्दद्रव्याण्युदाहरिष्यामः ३ वर्णकारौ निर्देशकौ ४ चापीत्य- न्वादेशकौ ५ त्वथैवेति विनिवर्तकाधिकारकावधारकाः ६ वेति वैभाषिकः ७ नेति प्रतिषेधकः ८ आयामो दारुण्यमणुना खस्ये त्युच्चैःकराणि शब्दख्य ९ अन्व- वसर्गो मार्दवमुरुता स्वस्येति नीचै कराणि १० मन्द्रमध्यमताराणि स्थानानि भवन्ति ११ तत्रैकविंशतिर्यमाः १२ ऋग्विवरामः पदविरामो विवृत्तिविरामः समानपदविवृत्तिविरामस्त्रिमात्रो द्विमात्र एकमात्रोऽर्धमात्र इत्यानुपू र्व्येण १३ यद्यञ्जनान्तं यदु चापि दीर्घं संयोगपूर्वं च तथानुना सिकम् एतानि सर्वाणि गुरूणि विद्याच्छेषाण्यतोऽन्यानि ततो लघूनि १४ अव्यञ्जनान्तं यद्ध्रस्वमसंयोगपरं च यत् अननु- स्वारसंयुक्तमेतल्लघु निबोधतैतल्लघु निबोधत १५ इति द्वाविंशोऽध्यायः

त्रयोविंशोऽध्यायः[सम्पाद्यताम्]

अथ त्रयोविंशोऽध्यायः अथ वरर्गविशेषोत्पत्तिः १ अनुप्रदानात्संसर्गात्स्थानात्करणविन्ययात् जायते वर्णवैशेष्यं परिमाणञ्च पञ्चमात् इति २ वर्णपृक्तः शब्दो वाच उत्पत्तिः ३ सप्त वाचस्थानानि भवन्ति ४ उपांशुध्वाननिमदोपब्दिमन्मन्द्रमध्यमताराणि ५ करणवदशब्दम मनः प्रयोगमुपांशु ६ अक्षरव्यञ्जनानामनुपलब्धिर्ध्वानः ७ उपल ब्धिर्निमदः ८ सशब्दमुपब्दिमत् ९ उरसि मन्द्रं कण्ठे मध्यमं शिरसि तारम् १० मन्द्रादिषु त्रिषु स्थानेषु सप्तसप्त यमाः ११ कृष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रातिस्वार्याः १२ तेषां दीप्तिजोपलब्धिः १३ द्वितीयप्रथमकृष्टास्त्रय आह्लारकस्वराः १४ मन्द्रादयो द्वितीयान्ताश्चत्वारस्तैत्तिरीयकाः १५ द्वितीयान्मन्द्रस्तै- त्तिरीयाणां तृतीयचतुर्थावनन्तरं तच्चतुर्यममित्याचक्षते १६ तस्मिन्द्वियमान्तरा वृत्तिः १७ तामुपदेक्ष्याम १८ तच्चतुर्यममित्युक्तम् १९ क्रमिवक्रमसपन्नामद्रुतामविलम्बिताम् नीचोञ्चस्वारसपन्ना वदेद्धृतवतीं समां वदेद्धृतवतीं समामिति २० इति त्रयोविंशोऽध्यायः

चतुर्विंशोऽध्यायः[सम्पाद्यताम्]

अथ चतुर्विंशोऽध्यायः अथ चतस्रः संहिताः १ पदसंहिताक्षरसंहिता वर्णसंहिताङ्गसंहता चेति २ नानापदसंधानसंयोगः पदसंहितेत्यभिधीयते ३ यथा स्व मक्षरसंहितादीनामप्येवम् ४ गुरुत्वं लघुता साम्यं ह्रस्वदीर्घप्लुतानि च । लोपागमविकाराश्च प्रकृतिर्विक्रमः क्रमः॥ स्वरितोदात्तनीचत्वं श्वासो नादोऽङ्गमेव च । एतत्सर्वं तु विज्ञेयं छन्दोभाषामधीयता ॥ ५ पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः । स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदं गच्छेदाचार्यसंसदमिति ६ इति चतुर्विंशोऽध्यायः तैत्तरीयप्रातिशाख्यं समाप्तम्