ताण्डवाष्टकम्

विकिस्रोतः तः
ताण्डवाष्टकम्
पतञ्जलिः
१९५३

॥ ताण्डवाष्टकम् ॥


   सदश्चितमुदश्चितनिश्चितपदं झलझलञ्चलित
मञ्जुकटकं पतञ्जलिदृगञ्जनमचञ्जनमचश्चलपदं जनन-
भञ्जनकरम् । कदम्बरुचिमम्बरवसं परममम्बुद-
कदम्बकविडङ्कगळं चिदम्बुधिमणिं बुधहृदम्बुजरविं
परचिदम्बरनटं हृदि भज ॥ १
   हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्त -
रहितं विरिञ्चिसुरसंहति पुरन्दरविचिन्तितपदं तरुण-
चन्द्रमकुटम् । परम्पदविखंडितयमं भसितमण्डित-
तनुं मदनवञ्चनपरं चिरन्तनमिमं प्रणतसञ्चितनिधिं
परचिदम्बर हृदि भज ॥ २
   अवन्तमखिलं जगदभङ्ग गुणतुङ्ग ममतं धृतविधुं
सुरसरित्तरङ्गनिकुरुम्बधृतिलम्पटजटं शमनडम्बरहरं
भवहरम् । शिवं दशदिगन्तरविजृम्भितकरं करल-
सन्मृगशिशुं पशुपतिं हरं शशि धनञ्जय पतङ्गनयनं
परचिदम्बरनटं हृदि भज ॥ ३

ताण्डवाष्टकम् ४०१


   अनन्तनवरत्नविलसत्कटककिङ्किणि झलं झलझलं
झलरवं मुकुन्दविधिहस्तगतमद्दळलयध्वनिधिमि-
द्धिमितनर्तनपदम् । शकुन्तरथबर्हिरथनन्दिमुखदन्ति-
मुखभृङ्गिरिटिसङ्गनिकटं सनन्द सनक प्रमुखवन्दित-
पदं परचिदम्बरनटं हृदि भज ॥ ४
   अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्त-
ममलं कवन्ध वियदम्बवनिगन्धवहं वह्निमख बन्धु-
रवि मञ्जुवपुषम् । अनन्तविभवं त्रिजगदन्तरमणिं
त्रिनयनं त्रिपुरखण्डनपरं सनन्द मुनिवन्दितपदं सक-
रुणं परचिदम्बरनटं हृदि भज ॥ ५
   अचिन्त्यमळिबृन्दरुचिबन्धुरगळं कुरितकुन्दनिकु-
रुम्बधवळं मुकुन्दसुरबृन्दवलहन्तृकृतवन्दनल -
सन्तमहिकुण्डलधरम् । अकम्पमनुकम्पितरतिं सुजन-
मङ्गळनिधिं गजहरं पशुपतिं धनञ्जयनुतं प्रणत-
रञ्जनपरं परचिदम्बरनटं हृदि भज ॥ ६

४०२

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


    परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुख
षन्मुखममुं मृडं कनकपिङ्गळजटं सनकपङ्कजरविं
सुमनसं हिमरुचिं । असङ्गमनसञ्जलधिजन्मगरळं
कबळयन्तमतुलं गुणनिधिं सनन्दवरदं शमित-
मिन्दुवदनं परचिदम्बरनटं हृदि भज ॥ ७
   अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं
करलसत्कुरङ्ग पृथुटङ्क परसुरुचि कुङ्कुमरुचिं डमरुकं
च दधतम् । मुकुन्दविशिखं नमदवन्ध्यफलदं निगम-
बृन्दतुरगं निरुपमं स चण्डिकममुं झडिति संहृतपुरं
परचिदम्बरनटं हृदि भज ॥ ८
   अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलङ्करुण-
यन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सतत-
मिन्द्रसुरवन्दितपदम् । उदञ्चदरविन्दकुलबन्धुशत-
बिम्बरुचिसंहतिसुगन्धिवपुषं पतञ्जलिसुतं प्रणव -
पञ्जरशुकं परचिदम्बरनटं हृदि भज ॥ ९


ताण्डवाष्टकम् ४०३


   इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः
कृतमुखस्सदा प्रभुपद द्वितय दर्शनपदं सुलळितं चरण
शृङ्गरहितम् । सरः प्रभवसम्भवं हरित्पति हरिप्रमुख-
दिव्यनुत शङ्करपदं स गच्छति परं नतु जनुर्जलनिधिं
परमदुःखजनकं दुरितदम् ॥

॥ इति श्रीपतञ्जलिकृतं तांडवाष्टकम् ॥ १०


"https://sa.wikisource.org/w/index.php?title=ताण्डवाष्टकम्&oldid=320163" इत्यस्माद् प्रतिप्राप्तम्