तत्त्वार्थसूत्रम्/दशमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

<poem> मोहक्षयाज्ज्ञान दर्शनावरणान्तरायक्षयाच्च केवलम्।।

बन्धहेत्व भावनिर्जराभ्यां कृत्स्न कर्मविप्रमोक्षो मोक्षः।।

औपशमिकादिभव्यत्वानां च।

अन्यत्र केवल सम्यक्त्वज्ञान दर्शन सिद्धत्वेभ्यः।।

तदनन्तरमूर्ध्वं गच्छत्यालोगन्तात्।।

पूर्व प्रयोगादसंगत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च।।

आविद्धकुलाल चक्रबद्व्यपगतलेपालांबुवदेरण्डबीजादग्निशिखाबच्च।।

धर्मास्तिकाया भावात्।।

क्षेत्र कालगतिंलिग तीर्थ चारित्र प्रत्येकबुद्धबोधित ज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः।।

इति दशमोऽध्यायः।।