तत्त्वार्थसूत्रम्/अष्टमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

<poem>

हिंसाव-तस्तेयाब्रह्मपरिग्रहेभ्यौ विरतिर्व्रतम।।

देशसर्वतोऽणुमहती।।

तत्स्थैर्याथा भावनाः पाञ्च पञ्च।।

वाङ्गमनोगुप्तीर्यादान निक्षेपण समित्यालोकितपान भोजनानि पंच।।

क्रोधलोभ भीरुत्व हास्य प्रत्याख्यानान्युवी चिभाषणं च पंच।।

शून्यागार विमोचिता वासपरोधा करण भैक्षशुद्धिसमधर्माविसंवादाः पंच।।

स्त्रीराग कथा श्रवणतन्मनोहरांग निरीक्षणपूर्व रतानुसम् रण वृष्येष्ट सरस्वशरीर संस्कार त्यागाः पंच।।

मनोज्ञामनोत्रज्ञन्द्रिय विषय रागद्वेष वर्जनानि पंच।।

हिंसादिष्वहामुत्रा पायावद्यदर्शनम्।।

दुःखमेव वा।।

मैत्रीप्रमोद कारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिक क्लिश्यमानाविनयेषु।।

जगत्कायस्व भावौ वा संवेग वैराग्यर्थम्।।

प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा।।

असदभिधानमनृतम्।।

अदत्तादानं स्तेयम्।।

मैथुनमब्रह्म।।

मूर्च्छा परिग्रहः।।

निःशल्यो व्रती।।

अगार्यनगारश्च।।

अणुव्रतोऽगारी।।

दिग्देशानर्थदण्ड विरतिसामायिक प्रोष धोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसंपन्नश्च।।

मारणान्तिकीं सल्लेखना जोषिता।।

शंकाकाङक्षाविचिकत्सान्यदृष्टि प्रशंसा संस्तवाः सम्यग्दृष्टेरतीचाराः।।

व्रतशीलेषु पञ्च पञ्च यथाक्रमम्।।

बन्धवधच्छेदातिभारोपणान्नपाननिरोधाः।।

मिथ्योपदेश रहोभ्याख्यानकूटलेखक्रिया न्यासापहार साकारमन्त्र भेदाः।।

स्तेन प्रयोगतदाह्वतादान विरुद्धराज्यातिक्रमहीनाधिक मनोन्मान प्रतिरुपक व्यवहाराः।।

परविवाहक रणेत्वरिका परिगृहीता गमनानाङ्गक्रीडा कामतीव्राभिनिवेशाः।।

क्षेत्रवास्तुहिरण्य सुवर्णधन धान्य दासीदास कुप्य प्रमाणतिक्रमाः।।

ऊर्ध्वाधस्तिर्य ग्व्यतिक्रमःक्षेत्र वृद्धिस्मृत्यन्तराधानानि।।

आनयन प्रेष्य प्रयोग शव्दरुपानुपात पुद्गलक्षेपाः।।

कन्दर्पकौत्कुच्य मौखर्यासमीक्ष्याधिकरणोपभोग परिभोगानर्थक्यानि।।

योगदुष्प्रणिधानानाद रस्मृत्यनुपस्थानानि।।

अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा नादर स्मृत्यनुपस्थानानि।।

सचित्त सम्बन्धसंमिश्राभिषवदुः पक्वाहाराः।।

सचित्तनिक्षेपा पिधानपरव्य पदेशमात्सर्यकालातिक्रमाः।।

जीवितमरणासंसमित्रानुराग सुखानुबन्ध निदानानि।।

अनुग्रहार्थ स्यस्यातिसर्गो दानम्।।

विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः।।

मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः।।

सकषायत्वाज्जीवः कर्मणोयोग्यान् पुद्गनानादत्ते स बन्धः।।

प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः।।

आद्यो ज्ञान दर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः।।

पञ्चनवद्व्यष्टाविंशति चतुर्द्विचत्वारिंशद्द्विपञ्च भेदा यथाक्रमम्।।

मतिश्रुतावधिमनः पर्ययकेवलानाम्।।

चक्षुरचक्षुर वधिकेवलानां निद्रा निद्रा निद्रापचला प्रचलास्त्यनगृद्धयश्च।।

सदसद्वेद्ये।।

दर्शनचारित्रमोहनीया कषाय कषाय बेदनीयाख्या स्त्रिद्विनवषोडशभेदाः सम्यक्त्व मिथ्यात्वतदुभयान्य कषायकषायौ हास्य रत्यरतिशोक भय जुगुप्सास्त्रीपुन्नपुंसक बेदा अनन्तानुबन्ध्य प्रत्याख्यान प्रत्याख्यान संज्वलन विकल्पाश्चैकशः क्रोधमान माया लोभाः।।

नारकतैर्यग्योनमानुदैवानि।।

गतिजातिशरीराङ्गोपाङ्गनिर्माण बन्धसंघात संस्थानसंहनन स्पर्श रस गन्ध वर्णनुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छवास निहायोगतयः प्रत्येकशरोत्रस सुभगसुस्वरशुभसूक्ष्मपर्याप्ति स्थिरादेय यशः कीर्तिसेतराणितीर्थकरत्वं च।।

उच्चैनींचैश्च।।

दानलाभोगोपभोगवीर्याणाम्।।

आदितस्तिसृणामन्रायस्य च त्रिंशत्सागरोपमकोटी कोटयः परा स्थितः।।

सप्ततिरमोहनीयस्य।।

विंशतिर्नामगोत्रयोः।।

त्रयस्त्रिशत्सागरोपमाण्यायुषः।।

अपरा द्वादश मुहूर्त्ता वेदनीयस्य।।

नामगौत्रयोरष्टौ।।

शेषाणामन्तर्मुहर्ताः।।

विपाकोऽनुभवः।।

स यथानाम।।

ततश्च निर्जरा।।

नामप्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाह स्थिताः सर्वात्म प्रदेशोष्वनन्तान्त प्रदेशाः।।

सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम्।।

अतोऽन्यत्पापम्।।

इत्यष्टमोऽध्यायः।।