सामग्री पर जाएँ

तत्त्वसङ्ग्रहः

विकिस्रोतः तः


१. (प्रकृति-)(ईश-)(उभय-)(आत्म-)(आदि-)(व्यापार-)(रहितम्, 2nd s.)(चलम्, 2nd s.) (कर्म-)(तत्-)(फल-)(सम्बन्ध-)(व्यवस्था)(आदि-)(समाश्रयम्, 2nd s.)

२. (गुण-)(द्रव्य-)(क्रिया-)(जाति-)(समवाय-)(आदि-)(उपाधिभिः, 3rd pl.)(शून्यम्, 2nd s.)(आरोपित-)(आकार-)(शब्द-)(प्रत्यय-)(गोचरम्, 2nd s.)

३. (स्पष्ट-)(लक्षण-)(संयुक्त-)(प्रमा-)(द्वितय-)(निश्चितम्, 2nd s.)(अणीयसा, 3rd s.)(अपि*)(न*)(अंशेन, 3rd s.)(मिश्रीभूत-)(अपरा-आत्मकम्, 2nd s.)

४. (अ-संक्रान्तिम्, 2nd s.) (अन्-आदि-अन्तम्, 2nd s.)(प्रतिबिम्ब-)(आदि-)(सन्निभ, 2nd s. [adj.]) (सर्व-)(प्रपञ्च)(सन्दोह-)(निर्मुक्तम्, 2nd s.)(अ-गतम्, 2nd s.)(परैः, 3rd pl.)

५. (स्वतन्त्र-)(श्रुति-)(निस्सङ्गः)(जगत्-)(हित-)(विधित्सया, 3rd s.)(अन्-अल्प-)(कल्प-)(अ-संख्येय-)(स-आत्मीभूत-)(महा-दयः, m. 1st s.)

६. (यः)(प्रतीत्य-)(समुत्पादम्, 2nd s.)(जगाद ”gad Perf. III p. s.)(गदतांवरः, m. 1st s.)(तम्, m. 2nd s.)(सर्वज्ञम्, m. 2nd s.)(प्रणम्य* ”नम्)(अयम्, m. 1st s.)(क्रियते ”कृ pass.)(तत्त्व-)(संग्रहः)

७. (प्रधानात्, 5th s.)(केवलात्, 5th s.)(एव*)(प्रचितात्, 5th s.)(अ-शेष-)(शक्ति-)(भेदाः, m. 1st pl.)(कार्य-)(प्रवर्त्तन्ते, प्र”वृत् Pr. III p. pl.), (भावतः* [-तस् suff.])(रूपाः, 1st pl.)(तत्-)

८. (यदि*)(कार्यम्, n. 1st s.)(भवेत् ”भू Opt.)(अ-सत्, n. 1st s.)(शक्तितः* [-तस् suff.])(आत्मनि, n. 7th s.)(कारण-)(न*)(एव*)(शक्येत ”शक् pass. Opt. III p. s.)(कर्तुम्*)(नैरूप्यात्, 5th s.)(-वत्*)(वियत्-अब्ज- [अप्-ज > ’बोर्न् इन् थे wअतेर्ऽ = लोतुस्])

९. (च*)(कस्मात्, 5th s.)(गृह्णन्ति grah Pr. III p. pl.)(एव*)(नियतानि, 2nd pl.)(उपादानानि, n. 2nd pl.)(भेदतः* [-तस् suff.])(शालि-बीज-)(आदि-)(तु*)(न*)(परम्, 2nd s.)(लोच्. अब्स्.)(अ-सत्त्वे, 7th s.)(तुल्ये, 7th s.)

१०. (च*)(सर्वम्, n. 1st s.)(धर्मकम्, 1st s.)(उत्पत्ति-)(भवेत् ”भू Opt.)(सर्वतस्*)(भावात्, 5th s.)(अ-विशेषतः* [-तस् suff.])(विगमस्य, 6th s.)(तादात्म्य-)(सर्वस्मिन्, 7th s.)

११. (शक्तीनाम्, 6th pl.)(एषाम्, 6th pl.)(नियमात्, 5th s.)(न*)(एवम्*)(इति*)(अन्-उत्तरम्, 1st s.)(यतः*)(शक्ताः, 1st pl.)(हेतवः, m. 1st pl.)(कुर्वन्ति ”कृ Pr. III p. pl.)(एव*)(कार्यम्, 2nd s.)(शक्यम्, 2nd s.)."

१२. (अ-)(अतिशयम्, n. 1st s.)(कार्य-)(नीरूपम् [> निर्-रूपम्])(च*)(अ-विकारि, n. 1st s.)(कथम्* नु*)(तत्, n. 1st s.)(क्रियेत ”कृ pass. Opt.)(तैः, 3rd pl.)(विकृतौ, 7th s.)(आप्तेः, 6th s.)(हानि-)(आत्म-)

१३. (च*)(एवम्*)(कार्यस्य, 6th s.)(अ-योगात्, 5th s.)(किम्*)(कुर्वत्, 1st s.)(भवेत् ”भू Opt.)(कारणम्, n. 1st s.)(ततः*)(कारण-)(भावः)(अपि*)(आदेः, 6th s.)(बीज-)

१४. (व्यक्तम् व्यक्तम्, 1st s.)(समीक्ष्यते ”ईक्ष् pass.)(अन्वितम्, 2nd s.)(सुख-)(आदि-)(उपलब्धितः* [-तस् suff.])(इह*)(कार्यस्य, 6th s.)(प्रसाद-)(ताप-)(दैन्य-)(आदि-)

१५. (ततः*)(कापिलाः, m. 1st pl.)(इति*)(दर्शनात्, 5th s.)(अन्वय-)(तत्-)(जाति-), (-सम्भूतम्)(-मय-)(तत्- [= प्लेअसुरे, एत्च्.])(च*)(तत्, n. 1st s.)(-वत्*)(भेद-)(कुत-)(-आदि)(प्रधानम्, n. 1st s.)

१६. (तद् अत्र*)(सुधियः, m. 1st pl.)(प्राहुः प्र-आहुः ”अह्)(चोदना, f. 1st s.)(अपि*)(तुल्या, 1st s.)(सत्त्वे, 7th s.)(उत्तरम्, 1st s.)(तस्याम्, f. 7th s.)(यत्, 1st s.)(वः, 6th pl.)(तत्)(तुल्यम्)(सुधियाम्, m. 6th pl.)(अपि*)

१७. (यदि*)(दधि-)(आदयः)(सन्ति ”as Pr. III p. pl.)(सर्वथा*)(आत्मसु, n. 7th pl.)(दुग्ध)(आदि-)(सताम्)(-आत्मनाम्)(सदृश-)(हेतु-)(-आदि-)(किम्)(तेषाम्)(उत्पाद्यम्)

१८. (तत् कार्यम्)(न*)(जन्यम्)(हेतु)(सत्तातः* [-तस् suff.])(-वत्*)(हेतु)(वित्ति) (अतः)(अभिमतः)(अ-)(साध्य)(-वत्*)(परात्म-)

१९. (अथ)(कश्चित्)(अस्ति)(विलक्षण)(-आदि-)(हेतवः, m. 1st pl.)(यान्ति ”या P. III p. pl.)(-ताम्)(वाच्य-)

२०. (यदि*)(असौ, m. 1st s.)(आसीत् ”as Imperf. III p. s.)(प्राक्*)(उत्तरम्, 1st s.)(दत्तम्, 1st s.)(न* किंचित्*)(चेत्*)(सः)(नो*)(चेत्*)(अ-सत्, 1st s.)(कथम्*)(समश्नुते ”अश् V C. आत्. Pr. III p. s.)(प्रादुर्भावम्, 2nd s.)(तेभ्यः, 5th pl.)

२१. (अतः*)(इति*)(समस्ति ”अस्)(न*)(साध्यं, n. 1st s.)(परिग्रहः)(उपादान-)(नो*)(जन्म)(अपि*)(नियतात्, 5th s.)(न*)(च*)(शक्तिर्, f. 1st s.)(न*)(च*)(क्रिया, f. 1st s.)

२२. (निष्पत्तेः, 5th s.)(सर्व-)(आत्मना, n. 3rd s.)(इह*)(कार्यम्, 1st s.)(तस्मात्, 5th s.)(अपि*)(व्यपदेशः)(कारण-)(न*)(उपपद्यते ”पद् आत्. Pr. 3rd s.)(एव*)

२३. (सर्वम्, 1st s.)(साधनम्, n. 1st. s.)(वृत्तम्, n. 1st s.)(निवर्तकम्, 1st s.)(विपर्यास-)(च*)(उत्पादकम्, 1st s.)(निश्चय-)(इदम्, n. 1st s.)(न*)(-सङ्गतम्)(युक्ति-)(तथा*)

२४. (सन्देह-)(-विपर्यासौ, m. 1st d.)(न*)(निवर्त्त्यौ, m. 1st d.)(स्थितेः, 5th s.)(सर्वदा*)(न* अपि*)(अस्ति ”अस्)(जन्म)(निश्चय-)(एव*)(ततः*)(अखिलम्, 1st s.)(वृथा*)

२५. (अथ*)(अपि*)(निश्चयः)(अ-भूतः)(समुत्पद्येत ”पद् pass. Opt. 3rd s.)(साधनात्, 5th s.)(ननु*)(एव*)(तेन, 3rd s.)(सर्वे, m. 1st pl.)(अमी, m. 1st pl.)(भवेयुः ”भू Opt. 3rd pl.)(व्यभिचारिणः m. 1st pl.)

२६. (इति*)(चेत्*)(अव्यक्तः)(भाक्तेभ्यः, 5th pl.)(का, f. 1st s.)(व्यक्तिर्, f. 1st s.)(अस्य, 6th s.)(न*)(उत्पत्तिः, f. 1st s.)(अतिशय-)(अ-विभागात्, 5th s.)(अ-सङ्गतेः, 5th s.)

२७. (न*)(तत्-)(विषय-)(न*)(-क्षयः)(आवृति-)(उपलम्भ-)(-त्वात्, 5th s.)(नित्य-)(अपि*)(अ-सम्भवात्, 5th s.)(द्वितीयस्य, 6th s.)(उपलम्भस्य, 6th s.)

२८. (तद्वत्*)(अपि*)(अ-)(विभेदे, m. 7th s.)(त्रै-गुण्यस्य, n. 6th s.)(सर्वम्, n. 1st s.)(न*)(कारकम्, n. 1st s.)(सर्व-)(तद्वत्*)(अ-सत्वे, 7th s.)(सर्वम्, n. 1st s.)(न*)(कारकम्, n. 1st s.)(सर्व-)

२९. (निष्पत्तेः, f. 5th s.)(अवधीनाम्, 6th pl.)(न*)(ते, 6th s.)(शक्तयः, f. 1st pl.)(न*)(नियताः, f. 1st pl.)(सत्त्वे, 7th s.)(नियमः)(तासाम्, f. 6th pl.)(ननु*)(युक्तः)(स-अवधिकः)

३०. (न* एवम्*)(उत्पत्त्या, 3rd s.)(तेषाम्, 6th pl.)(मा-अभूत् ”भू Aor. III s.)(तथा* अपरम्)(शब्दः)(न*)(क्षतिः, 1st s.)(-रूपस्य, 6th s.)(वस्तु-)(विविक्तस्य, 6th s.)(सर्व-)(उपाधि-)

३१. (नाम*)(वस्तूनाम्, n. 6th s.)(न*)(रूपम्, n. 1st s.)(यत्, 1st s.)(विकल्पाः)(च*)(वाचकाः)(विश्व-कल्पाः)(प्रवर्त्तन्ते, प्र”वृत् Pr. III p. pl.)(यथा*)(अभ्यासम्, 2nd s.)(अ-भेदिनि, 7th s.)

३२. (उत्पादः)(तु*)(-भावः)(वस्तु-, n.)(सः)(न*)(सता, f.)(तथा*)(अ-सता, f.)(तु)(सम्बध्यते, सम्-”बध्, pass.P. III s.)(केवलम्*)(अ-सता)(धिया, f. 3rd s.)(कल्पिकया, f. 3rd s.)

३३. (रूप, n. 1st s.)(वस्तुनः, 6th s.)(ईक्ष्यते ”ईक्ष्, Pass. P. III s.)(अनन्तरम्*)(एक-)(न*)(आसीत् ”अस्, ईम्पेर्f. III p. s.)(प्राक्*)(न*)(तद्-बीज)(तु*)(अस्ति ”अस्)(न*)

३४. (यन्-मतम्, n. 1st s.)(दधि-, n.)(-आदि, n. 1st s.)(क्षीर-)(-आदिषु, m. 7th s.)(-रूपेण, n. 3rd s.)(शक्ति-)(का, f. 1st s.)(शक्तिः, f. 1st s.)(दधि-, n.)(-आदि, n. 1st s.)(दृश्येत ”दृश् Opt. III s.)(-वत्)(दुग्ध-)

३५. (चेत्*)(अन्यत्, n. 1st s.)(कथम्*)(सद्-भावः)(सत्वस्य, 6th s.)(उच्यते ”वच् pass. Pr. III s.)(अ-भक्त्या, f. 3rd s.)(सद्-भावः)(सत्वस्य, 6th s.)(सद्-भावः)(दुःख-)(मोहयोः, 6th d.)

३६. (व्यक्तम्, n. 1st s.)(सिद्धम्, n. 1st s.)(नः, 6th pl.)(कथंचन*)(अनुगतम्, n. 1st s.)(सत्वादि-)(सुख-)(आदीनाम्, m. 6th pl.)(आन्तरत्वात् n. 5th s.)(स्व-संविदः, f. 5th s.)

३७. (भेदतः*, [-तस् suff.])(भावना-)(जाति-)(सङ्ग-)(-आदयः, m. 1st pl.)(लक्ष्यन्ते ”लक्ष् pass. Pr. III p. pl.)(नियताः, m. 1st pl.)(एव*)(एकत्र*)(शब्द-)(आदौ, m. 7th s.)

३८. (अनुपातित्वे, n. 7th s.)(एक-वस्तु-)(संवित्, f. 1st s.)(प्रसज्यते ”सञ्ज् pass. Pr. III p. s.)(चित्रा) (चेत्*)(न)(-वशात्, 5th s.)(अदृष्ट-)(-आदि-)(न*)(स्यात्)(अनुयायिनी)(वस्तु-)

३९. (रूपम्, n. 1st s.)(वस्तुनः, n. 6th s.)(त्रि-आकारं)(च*)(विदः, f. 1st pl.)(तत्-)(एक-आकाराः) (कथम्*)(ताः, f. 1st pl.)(भाविन्यः, f. 1st pl.)(युज्यन्ते ”युज् pass. Pr. III प्ल्.)(तत्र)(विलक्षणाः, f. 1st pl.)(तत्-)

४०. (योगिनाम्, m. 6th pl.)(प्रसाद-)(उद्वेग-)(वरणानि)(जायन्ते ”जन् Pr. III p. pl.)(एकस्मिन्, 7th s.)(पुंसि, 7th s.)(पुमान्, m. 1st s.)(अभिमतः)(न*)(च*)(रूपः)(तत्-)(परैः, m. 3rd pl.)

४१. (अपि*)(व्यक्ते, n. 7th s.)(सिद्धे, n. 7th s.)(त्रि-गुणे, m. 7th s.)(प्रधानम्, n. 1st s.)(न*)(प्रसिध्यति ”सिध् IV C. Pr. III p. s.)(एकम्, n. 2nd s.)(नित्यम्, n. 2nd s.)(-कारणम्, n. 2nd s.)(तत्-)(तत्, n. 1st s.)(न*)(-अन्वितम्)(एक-)(जाति-)

४२. (सर्वाः, f. 1st pl.)(व्यक्तयः, f. 1st pl.)(दृश्यन्ते ”दृश्/पश्य् pass.)(कल्पाः, f. 1st pl.)(अयः-शलाका-)(मूर्त्तयः, f. 1st pl.)(सङ्गत-)(क्रम-)(आत्मिकाः, f. 1st pl.)(मिश्रित-)(कल्पना-)

४३. (तथा*)(विकार-)(भेदाः)(मृद्-)(-आदयः)(न*)(दृश्यन्ते ”दृश् pass.)(-अन्वितम्)(एक-)(जाति-)(एक-)(निमित्ताः)(विभेदतः* [-तस् suff.])(-आदेः, 6th s.)(मृत्-)(पिण्डा-)

४४. (पुरुषाणाम्, m. 6th s.)(अपि*)(अन्वितत्वे, 7th s. [-त्व suff.])(चैन्त्य-)(आदि-)(-त्वम्)(पूर्व-)(एक-)(चेत्*)(अमुख्यं, n. 1st s.)(किम्*)(न*)(समम्, n. 1st s.)(इह*)(अपि*)

४५. (ततः*)(अपि*)(अ-भावे, m. 7th s.)(हेतु-)(प्रधान-)(सर्वम्, 1st s.)(वैचित्र्यम्, n. 1st s.)(कार्य-)(करण-)(-आदिकम्)(भेदेन, 3rd s.)(शक्तेः, 6th s.)

४६. (अन्ये, 1st pl.)(प्रचक्षते ”चक्ष् Pr. III p. pl. आत्.)(ईशम्, m. 2nd s.)(हेतुम्, m. 2nd s.)(सर्व-)(-मताम्, n. 6th pl.)(उत्पत्ति-)(किल*)(अ-चेतनम्, n. 1st s.)(स्वयम्)(प्रारभते, प्र-आ”रभ्)(स्व-कारणम्)

४७-४८. (यत्, n. 1st s.)(-वत्, n. 1st s.)(विशेष-)(सन्निवेश-)(स्व-)(आरम्भक-)(अवयव-)(यथा*)(कलश-)(-आदिकम्, n. 1st s.)(गम्यम्, n. 1st s.)(हेतु-)(-मत्-)(बुद्धि-)(तत्, n. 1st s.)(ईदृशम्, n. 1st s.)(ग्राह्यम्, n. 1st s.)(द्वि-)(इन्द्रिय-)(अ-ग्राह्यम्)(पूर्वकम्, n. 1st s.)(-मत्-)(बुद्धि-)(पदम्, n. 1st s.)(विवाद-)(तेन, n. 3rd s.)(अणवः, m. 1st pl.)(मताः, m. 1st pl.)(वैधर्म्येण, n. 3rd s.)

४९. (उपादानम्, n. 1st s.)(सत्त्व-)(आदीनाम्, m. 6th pl.)(-वत्, n. 1st s.)(चेतन-)(-त्वात्)(-मत्- suff.)(रूप-)(आदि-)(तन्तु-)(आदि, n. 1st s.)(दृष्टम्, n. 1st s.)(कृत्, n. 1st s.)(स्व-)(कार्य-)

५०. (सर्वे, m. 1st pl.)(धर्म-)(अ-धर्म-)(अणवः, m. 1st pl.)(आरम्भकाः, m. 1st pl.)(स्व-)(कार्य-)(अधिष्ठिताः, m. प्ल्.)(-वत्-)(चेतन-)(प्रवृत्तेः, m. 5th s.)(स्थित्वा)(-वत्* suff.)(तुरि-)(तन्तु-)

५१. (सर्ग-आदौ, m. 7th s.)(व्यवहारः, m. स्.)(पुंसाम्)(-जः, 1st s.)(उपदेश-)(नियतत्वात्, n. 5th s.)(प्रवृद्धानां, m. 6th pl.)(-वत्, n. 1st s.)(व्यवहार-)(कुमार-)

५२-५३. (व्यक्तम्, n. 1st s.)(महाभूत-)(-आदिकम्)(याति ”या, Pr. III s.)(-निमित्तताम्, f. 2nd s.)(सुख-दुःख-)(सर्व-लोकस्य, 6th s.)(अधिष्ठितम्, n. 1st s.)(हेतु-)(-मत्- [suff.])(बुद्धि-)(अ-चेतनत्व)(कार्यत्व-)(विनाशित्व-)(आदि)(-वत्)(वासि, m./f.)(आदि-)(सर्वम्, n. 1st s.)(स्पष्टं, अद्व्.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(तस्य, 6th s.)

५४. (च*)(कर्तृत्व-)(सर्व-)(-सिद्दौ, m. 7th s.)(सर्व-ज्ञत्वम्, 1st s.)(सिद्धम्)(अ-यत्नतः* [-तस् suff.])(यतः*)(कर्ता, m. 1st s.)(वेदकः m. 1st s.)(रूप-)(-आदि-)(कार्य-)

५५. (विमतेः, 6th s.)(आस्पदम्, n. 1st s.)(वस्तु, n. 1st s.)(प्रत्यक्षम्, n. 1st s.)(कस्यचित्*)(स्फुटम्, अद्व्.)(वस्तु-)(सत्त्व-)(आदि-)(हेतुभ्यः, m. 5th pl.) (सुख-)(दुःख-)(आदि-)(भेद-वत्*)

५६. (अत्र*)(प्रथमे, adj.)(साधने, n. 7th s.)(अ-सिद्धता, f.)(हेतोः, m. 6th s.)(यतः*)(सन्निवेशः, m. 1st s.)(-आख्यः, m.)(योग-)(न*)(सिद्धः)(न*)(तथा)(अवयवी, m. 1st s.)

५७. (अन्-उपलम्भनात्, n. 5th s.)(द्वयस्य, 6th s.)(अभ्युपेतस्य, 6th s.)(दृश्यत्वेन, n. 3rd s.)(च*)(इदम्, n. 1st s.)(उदाहरणम्, n. 1st s.)(अपि*)(अन्-अन्वितम्)(सधन-)

५८. (विज्ञानम्, n. 1st s.)(चक्षुस्, n.)(स्पर्शन, n.)(उप-”जन्, IV आत्.)(आभा, ifc.)(तयोर्, 6th d.)(एक-)(आलम्बनता, f. 1st s.)(न*)(अस्ति)(-वत्*)(वित्ति-)(गन्ध-)(आदि-)

५९-६०. (विज्ञानम्, n. 1st s.)(प्रतिसन्धान-)(व्यवस्यति, वि-अव-”सो IV C. Pr. III p. s.)(समुदायम्, 2nd s.)(सामर्थ्य-)(तत्-)(-आत्मकम्)(अनुगत-)(कल्पना-)(समुद्भूत-) (अतः*)(इदम्, n. 1st s.)(जल-)(अनल-)(आदि, n. 1st s.)(न*)(एव*)(ग्राह्यम्, n. 1st s.)(द्वि-)(इन्द्रिय-)(यथा*)(आश्रय-)(अ-सिद्धता, f. 1st s.)(यथा*)(अ-सिद्धेः, 5th s.)(अभिहित-)(धर्मिणः, 6th s.)

६१. (सन्निवेश-)(विशिष्टत्वम्, n. 1st s.)(यादृक्, adj.)(देव-)(कुल-)(आदिषु, m. 7th pl.)(कर्त्तरि, m. 7th s.)(अन्-उपलब्धे, 7th s.)(अपि*)(यत्-)(दृष्टौ, 7th s.)(बुद्धिमत्-)(गतिः, f. 1st s.)

६२. (धर्मिषु, 7th pl.)(तनु-)(अग-)(आदिषु, 7th s.)(तादृक्, adj.)(ईक्ष्येत ”ईक्ष् ई C. Pass. आत्. III p. s.)(युक्तम्)(अस्मात्, n. 5th s.)(साधनात्, n. 5th s.)(यथा*)(अभीष्टस्य, 6th s.)

६३. (यद्, 1st s.)(निश्चितम्, 1st s.)(अन्वय-)(व्यतिरेकाभ्याम्, ३र्द् द्.)(कार्यम्, 2nd s.)(यस्य, 6th s.)(निश्चयः)(तस्य, 6th s.)(दृष्ट-)(तत्-)(इति*)(न्यायः)(व्यवस्थितः)

६४. (सन्निवेश-)(विशेषः)(तु*)(न*)(एव*)(अमीषु, 7th s.)(तथाविधः, 1st s.)(तनु-)(तर्व-)(आदि-)(भेदेषु, 7th pl.)(शब्दः)(एव*)(तु*)(केवलः)

६५. (तादृशः)(प्रोच्यमानः)(आसादयति ”सद् चौस्. Pr. III p. s.)(सन्दिग्ध-)(व्यतिरेकताम्, f. 2nd s. [-ता suff.])(आदिषु, 7th pl.)(वल्मीके, 7th s.)(कृत-)(कुम्भ-कार-)

६६. (ननु*)(इदम्, n. 1st s.)(जाति-उत्तरम्, n. 1st s.)(विकल्पनात्, n. 5th s.)(भेद-)(धर्म-)(साधनम्, n. 1st s.)(प्रतिपादनम्, n. 1st s.)(एव*)(सामान्यम्, n. 1st s.)(आदि, n. 1st s.)(कार्य-)

६७. (मात्रम्)(वस्तु-)(परावृत्तम्, 2nd s.)(अ-तद्-रूप-)(साधयति ”सिध् चौस्. Pr. III p. s.)(अ-नित्यताम् f. 2nd s.)(तादात्म्यात्, 5th s.)(साधने, 7th s.)(इह*)(एषः)(अस्ति)(न*)

६८. (आत्मा, 1st s.)(धूम-)(दृष्टः)(अ-व्यभिचारि-वान्, m. 1st s. [-वत् suff.])(पावक-)(धवलः)(अभिधेय-)(मात्रात्, 5th s.)(सिता-)(न*)(गतिः, f.)(तत्-)(अपि*)(हिमात्, 5th s.)

६९. (तु*)(प्रतिबन्धे, m. 7th s.)(सामान्य-)(यत्र*)(चोदना, f.)(विशेष-)(आश्रयणी, f.)(क्रियते ”कृ pass. Pr. III p. s.)(तत्र)(उदाहृतम्)(जाति-)(उत्तरम्)

७०. (मात्रात्, m. 5th s.)(वाच्यता-)(शब्द-)(गो-)(विषाणता, f. 1st s. [-ता suff.])(संसिद्ध्येत् ”सिध् IV C. Opt. III p. s.)(अन्यथा*)(दिक्-)(-आदीनाम्, 6th pl.)(यदि*)(न्यायः)(न*) Bऔध Bहारती एद्॒ (वज्र-)(हि*)(एषः)

७१. (यदि*)(अस्मिन्, 7th s.)(प्रमाणे, m. 7th s.)(उपपद्यते ”पद् IV C. Pr. III p. s.)(तद्)(अत्र*)(सिद्धे, 7th s.)(युक्तितः* [-तस् suff.])(कस्यचित्*)(विवादः)

७२. (किन्तु*)(नित्य-)(एक-)(सर्व-ज्ञ-)(समाश्रयः)(नित्य-)(बोध-)(न*)(उपगच्छति॑ उप-गच्छति ”गम् / गछ् Pr. III p. s.)(सिद्धिम्, f. 2nd s.)(व्याप्तेः, f. 5th s.)(वैकल्यतः* [-तस् suff.])(साध्य-)

७३. (तथा*)(सौध-)(सोपान-)(गोपुर-)(अट्टालक-)(-आदयः, m. 1st pl.)(निश्चिताः, m. 1st pl.)(पूर्वक-त्वेन, n. 3rd s.)(अनेक-)(अ-नित्य-)(विज्ञान-)

७४. (अत एव*)(अयम्, m. 1st s.)(अपि*)(इष्यते ”इष् Pass. Pr. III p. s.)(विघाट-कृत्, n. 2nd s.)(इष्टस्य, 6th s.)(प्रसाधनात्, n. 5th s.)(पूर्वकत्व)(अनेक-)(अ-नित्य-)(विज्ञान-)

७५. (प्रतिबन्धः)(उदितः)(त्वया)(मात्रे, m. 7th s.)(हेतु-)(बुद्धिमत्-)(विस्फष्टम्, अद्व्.)(अभि-”धी-यते, Pass. Pr. III p. s.)(अस्माभिः, 3rd pl.)(द्वितीये, m. 7th s.)

७६. (नित्याः)(नो*)(कारिणः)(कार्य-)(विरोधेन, m. 3rd s.)(क्रम-)(अक्रम-)(च*)(क्रमित्वेन, n. 3rd s.)(क्रमः)(तत्-)(ज्ञानेषु, n. 7th pl.)(अपि*)

७७. (क्रम-)(भावी, n. 1st s.)(ईश्वर-)(ज्ञानं, n.)(क्रमि-)(विज्ञेय-)(सङ्गतेः, f. 5th s.) (यथा*)(देवदत्त-)(-आदि-)(विज्ञानम्, n.)(ज्वाल-)(-आदि-)(गोचरम्, n. 1st s.)

७८-७९. (घट-)(आदि, n. 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(अस्माभिः, 3rd pl.)(मात्रम्, n.)(संहति-)(अणु-)(कुलाल-)(आदिः)(तत्-कारकः)(एव*)(अणूनाम्, m. 6th pl.)(ततः*)(धर्मः, m.)(अभिवाञ्छितः)(साध्यत्वेन, n.)(न*)(व्यावृत्तः, m.)(अस्मात्, n.)(उदाहरणात्, n. 5th s.)(अणु-)(प्रकाशितात्, n. 5th s.)(वैधर्म्येण, n. 3rd s.)

८०. (च*)(यद्, n.)(इष्यते ”इष् pass. Pr. III p. s.)(-त्वं, n. 1st s.)(पूर्वक-)(बुद्धिमत्-)(सामान्येन, n. 3rd s.)(तत्र*)(न*)(विवादः)(नः, 6th pl.)(हि*)(वैश्वरूप्यम्, n. 1st s.)(-जम्, n. 1st s.)(कर्म-)

८१. (साधने, n. 7th s.)(पूर्व-)(नित्य-)(एक-बुद्धि-)(शुन्यता, f.)(साध्य-)(व्यभिचारः)(च*)(ईक्षणात्, n. 5th s.)(सौध-)(-आदि-)(करण-)(बहुभिः, m. 3rd pl.)

८२. (एतद्, n. 1st s.)(एव*)(योग्यम्, n.)(यथा*)(अन्यत्, n. 1st s.)(दूषणम्, n. 1st s.)(योज्यम्, n.) (किंचिन्-मात्रम्)(प्र-”कश्, Pass. Pr. III s.)

८३. (स्थित्वा*)(अणु-)(-आदेः)(न*)(सिद्धा, f. 1st s.)(भङ्गतः* [-तस् suff.])(क्षण-)(व्यभिचारः)(तेन एव*)(वृत्ति-)(क्रम-)(तस्य, 6th s.)(अपि*)

८४. (नः)(प्रलये, m. 7th s.)(पुरुषाः, m. 1st pl.)(न*)(विज्ञान-)(स्मृतयः, m. 1st pl.)(लुप्त-)(आभास्वर-)(सम्भवात्, m. 5th s.)(इह*)

८५. (यदि*)(उपदेष्टृत्वम्, n. 1st s.)(विमुखस्य, m. 6th s.)(आगम्यम्, n. 1st s.)(श्रद्धा-)(-त्वेन, n. 3rd s.)(वितनु-)(विवेक-)(धर्म-)(अ-धर्म-)

८६. (सर्वत्र*)(विरोधः)(अनुमान-)(साधने, n. 7th s.)(व्याप्तेः, f. 6th s.)(व्याप्तिः, f.)(हेतोः, m. 6th s.)(न*)(प्रकल्पते-”कॢप् आत्. Pr. III p. s.)(विरुद्धेन, m. 3rd s.)(धर्मेण, m. 3rd s.)

८७. (ईश्वरः)(न*)(हेतुः, m. 1st s.)(जन्मिनाम्, m. 6th pl.)(विकलत्वः* [त्व-तस् suffixes])(उत्पत्ति-)(गगन-)अम्भोजवत्*[-वत् suff.])(अन्यथा*)(सर्वम्, n.)(भवेत् ”भू Opt. III s.)(युगपत्*)

८८. (ते, १स्त्. प्ल्.)(ये, 1st pl.)(जायन्ते ”जन् Pr. III p. pl.)(क्रमेण, m. 3rd s.)(ईश्वर-)(हेतुकाः, 1st pl.)(यथा...इव*)(प्रत्ययाः, 1st pl.)(जडानां, 6th pl.)(उद्भूताः)(उक्त-)(साधन-)

८९. (तेषाम्, 6th pl.)(उद्भूतौ, 7th s.)(तद्=ईश्वर)(अभिधा, f.)(साधन-)(विफला, 1st s.)(नित्यत्वात्, n. 5th s.)(सा, f.)(न*)(सहकारिणी, f.)(एव*)

९०. (ये)(न कदाचन*)(अ-सत्सु, m. 7th pl.)(दृष्टम्, n. 1st s.)(सत्सु, m. 7th pl.)(तस्य, 6th s.)(हेतुतौ, m. 7th s.)(अन्यथा-)(कथम्*)(अन्-अवस्था, f.)(ते, 6th s.)

९१. (प्रतिषेधात्, m. 5th s.)(कर्तृत्व-)(सर्व-ज्ञत्वं, n. 1st s.)(च*)(निराकृतम्, n. 1st s.)(सर्व-ज्ञत्व-)(एव*)(बोद्धव्यम्, n. 1st s.)(बलेन, m. 3rd s.)

९२-९३. (वा*)(साधनानि, n.)(मा अभूवन् ”भू Aorist III p. pl.)(दुष्टानि, n. 1st pl.)(दोष-)(यथा उक्त-)(तथा*)(अपि*)(ऐकत्वम्, n. 1st s.)(कर्तुः, m. 6th s.)(उपदर्शनात्, n. 5th s.)(व्यभिचार-)(च*)(असिद्दौ, 7th s.)(एक-कर्तुः, 6th s.)(सर्वज्ञत्वं)(आश्रयम्, n. 1st s.)(साधनम्, n. 1st s.)(प्रोक्तम्, n. 1st s.)(सिद्धौ, f. 7th s.)(तत्-)(राजते ”राज् आत्. Pr. III p. s.) (जैमिनीयेषु, m. 7th pl.)

९४. (प्रतिषेधनात्, n. 5th s.)(हेतुत्व-)(प्रकृती-)(ईश्वरयोः, 6th d.)(प्रत्येकम्, अद्व्.), (उभयम्)(सहितम्)(न*)(कर्तृ, n. 1st s.)(जन्मिनाम्, 6th pl.)

९५-९६. (यत्)(एतयोः, 6th d.)(साहित्यम्, n. 1st s.)(कल्पिते, 7th s.)(सहकारित्वात्, n. 5th s.)(तत्)(स्यात् ”अस्, Opt. III s.)(वा*)(आधानात्, 5th s.)(अतिशय-)(क्रियया, f. 3rd s.)(एकार्थ-)(कल्पना, f.)(आद्यस्य, 6th s.)(न*)(युक्ता, f.)(तयोः, 6th d.)(द्वितीयस्य, 6th s.)(न*)(प्रसङ्गतः* [-तस् suff.])(कार्याणां, m. 6th pl.)(यौगपद्य-)

९७-१००. (उच्यते ”वच् pass. Pr. III s.)(व्यवस्थितम्)(प्रधानस्य, 6th s.)(तत्र*)(अयं, m. 1st s.)(महेश्वरः, m.)(युक्तः)(रजसा, n. 3rd s.)(सर्ग-हेतुः)(तु*)(यदा*)(पुनः*)(संश्रयते ”श्री)(उद्भूत-)(-वृत्ति-)(याति, Pr. III s.)(निमित्तताम्, f. 2nd s.)(स्थितेः, f. 6th s.)(सर्वस्य, 6th s.) wओर्ल्द् लोकस्य, 6th s.)(यदा*)(युज्यते, Pass, III s.)(तमसा, n. 3rd s.)(उद्भूत-शक्ति-रूपेन)(तदा*)(अयम्, m.)(करोति ”कृ)(प्रलयम्)(सर्व-जगतः, n. 6th s.)(तद्*)(एवं*)(सत्व-)(रजस्)(-आदि)(अस्य, m.)(सहकारिणः, n. 1st pl.)(एव*)(क्रमेण)(ततः*)(न*)(अ-क्रमः)(कार्याणं, m. 6th pl.)

१०१. (इह*)(उच्यते ”वच् pass. Pr. III s.)(काले, 7th s.)(तयोः, 7th s.)(एक-क्रिया-)(सम्-अस्ति)(तत्-)(सामर्थ्यम्, n. 1st s.)(निष्पत्ति-)(अन्य-)(कार्य-)(सम्-अस्ति) (यदि*)(वा*)(तत्, n. 1st s.)(न*)(यदि*)(अस्ति ”अस् Pr. III p. s.)(अपि*)(काले, 7th s.)(सर्ग-)(अपरम्*)(द्वयम्)(अपि*)(भवेत्, Opt. III p. s.)(एवम्*)(सद्भावे, 7th s.)(अन्यस्य, 6th s.)(अन्यत्, न् 1st s.)(द्वयम्, n. 1st s.)(प्रसज्यते॑ प्र-”सज्ज् pass.)

१०३. (हि*)(कारकम्, n. 1st s.)(अन्य-)(पुनः*)(न*)(पर-)(रूपेन, 3rd s.)(तत्-)(स्व-रूपं, n. 1st s.)(अस्य, 6th s.)(तत्, n. 1st s.)(एव*)(कुतः*)(विरतिः, f. 1st s.)(क्रिया-)(तत्-)

१०४. (तु*)(वियोगे, 7th s.)(तत्-)(सामर्थ्य-)(नैव*)(भवेत्, Opt. III s.)(जनकम्, n. 1st s.)(तत्-)(-त्वात्)(शून्य-)(शक्ति-)(अन्यदा*)(-वत्*)(अम्भो-रुह-)(-आदि-)

१०५. (यदि*)(उत्कटम्, n. 1st s.)(रूपम्)(शक्ति-)(कारणम्, n. 1st s.)(मात्र-)(तत्-)(तत्, n. 1st s.)(भवेत्, Opt. III s.)(सर्वदा*)(सन्निधेः, f. 5th s.)(हेतोः, m. 6th s.)(रूपस्य, 6th s.)(नित्य-)

१०६. (न*)(अपरम्, n.)(इष्टम्, n.)(परैः, m. 3rd pl.)(अतः*)(तत्, n. 1st s.)(न*)(एव*)(अन्यतः*)(इदम्, n. 1st s.)(एव*)(स्व-तन्त्रम्, n. 1st s.)(-सम्भवात्, m. 5th s.)(कादाचित्कत्व-)

१०७. (भावे, 7th s.)(स्वतः*)(हि*)(अ-हेतुत्वम्)(विरोधतः*)(स्व-क्रियायाः, f. 6th s.)(हि*)(सम्भवः, m. 1st s.)(भावानां, m. 6th pl.)(कादाचित्कत्व-)

१०८. (तथा*)(हि*)(हि*)(न*)(व्यापृति, f. 1st s.)(अ-भावस्य, m. 6th s.)(स्व-आत्मनि, n. 7th s.)(मता, f. 1st s.)(निष्पन्नस्य, m. 6th s.)(प्रसिद्धतः* [-तस् suff.])(अस्याम्, f. 7th s.)(अवस्थायाम्, f. 7th s.)

१०९. (आत्म-तत्त्वः, m. 1st s.)(अ-निष्पन्न-)(न*)(व्याप्रियते॑ वि-आ-”पृ Vई C. pass.)(क्वचित्*)(वियुक्तत्वात्, n. 5th s.)(सर्व-शक्ति-)(-वत्*)(आकाश-कमल-)(आदि-)

११०. (जन्म, n. 1st s.)(भावानाम्, m. ६थ् प्ल्)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(निराशंसम्)(सर्व-हेतु-)(-वादिभिः, m. 3rd pl.)(स्व-भाव-)(हि*)(ते, m. 1st pl.)(न*)(आहुः ”अह् Pr. III p. pl.)(अपि*)(स्वम्, n. 2nd s.)(कारणम्, n. 2nd s.)

१११. (कः)(हि*)(करोति ”कृ VIII C. Pr. III p. s.)(वैचित्यम्, n. 2nd s.)(राजीव-)(केसेअर-)(आदीनाम्, m. 6th pl.)(केन, m. 3rd s.)(वा*)(विचित्रः)(चन्द्रक-)(मयूर-)(आदिः, m. 1st s.)(निर्मितः, m. 1st s.)

११२. (यथा एव*)(तैक्ष्ण्य-)(आदिकम्, n. 1st s.)(कण्टका-)(आदीनाम्, 6th pl.)(अ-हेतुकम्, n. 1st s.)(कादाचित्कतया, f. 3rd s.)(तद्वत्*)(दुःख-)(आदीनाम्, 6th pl.)(अ-हेतुता)

११३-११४. (सरो-ज-)(केसर-)(आदीनाम्)(निश्चितम्, n. 1st s.)(प्रत्यक्ष-)(अन्-उपलम्भाभ्याम्, m. ३र्द् द्.)(कारणम्, n. 1st s.)(बीज-)(पङ्क-)(जल-)(आदिकम्)(आक्रान्तम्, 1st s.)(अतिशय-)(अवस्था-)(अन्वय-)(व्यतिरेकाभ्याम्, m. ३र्द् द्.)(यदा*)(तदा*)(किम्*)(अन्यः, m. 1st s.)(हेतुः, m. 1st s.)(अमीषाम्, m. 6th pl.)(परिपृच्छ्यते, परि-”पृच्छ् pass. Pr. III p. s.)

११५. (नियतौ, m. 1st d.)(देश-)(कालौ, m. 1st d.)(च*)(भवतः, Pr. III द्.)(भावानाम्, 6th pl.)(कथम्*)(यदि*)(तत्-)(स्युः ”अस्, Opt. III प्. प्ल्.)(न*)(हेतुता, f. 1st s.)(एषाम्, 6th pl.)(ते, m. 1st pl.)(सर्वत्र*)(सर्वदा*)

११६. (पुनः*)(भवन्तः, m. 1st pl.)(नियताः, m. 1st pl.)(क्व-चित्*)(कदा-चित्*)(कस्मिन्-श्-चित्*) (ते, m. 1st pl.)(भवन्ति, III प्. प्ल्.)(सापेक्षाः, m. 1st pl.)(तत्तः* [-तस् suff.])(तत्-)(परिहार-)(अन्य-)

११७. (वृत्तिर्, f. 1st s.)(तथा*)(तत्-)(अपेक्षा, f. 1st s.)(कार्यता, f. 1st s.)(उच्यते ”वच् pass. Pr. III s.)(वृत्तिः, f. 1st s.)(तथा*)(प्रत्यक्षा, f. 1st s.)(तेन, m. 3rd s.)(हेतवः, m. 1st pl.)(सिद्धाः, m. 1st pl.)

११८. (तत्)(-वादः)(स्वाभाविक-)(प्रबाध्यते ”बाध् pass.)(प्रत्यक्षेण, m. 3rd s.)(हेतु-रूपस्य, m. 6th s.)(निश्चयात्, 5th s.)(प्रत्यक्ष-)(अनुपलम्भाभ्याम्, m. ३र्द् द्.)

११९. Oर् पेर्हप्स् (वा*)(मा*)(/अ/-भूत् ”भूAor. III p. s.)(प्रमाण-सत्ता)(सिद्धये, f. 4th s.)(सद्भाव-)(हेतु-)(तथा* अपि*)(अ-भावेन, 3rd s.)(मान-)(न*) (एव*)(निश्चयः)(अ-सत्व-)(अर्थ-)

१२०. (यस्मात्, 5th s.)(प्रमाणं, n. 1st s.)(न*)(व्यापकम्, n. 1st s.)(सत्तायाः, f. 6th s.)(अर्थस्य, 6th s.)(भेद-)(सद्भावात्, 5th s.)(व्यभिचारात्, m. 5th s.)(उद्भव-)(तत्-)

१२१. (यः)(न*)(भावः)(एवंविधः)(-तस् suff.)(निवृत्ति-)(तस्य)(अ-सम्बन्धात्, 5th s.)(अनैकान्तिकम्, n. 1st s.)(अन्य-)(गम्यते ”गम्/गच्छ् pass.)

१२२. (अ-दृष्टिः, f.)(सर्व-)(सन्दिग्धा, f.)(अ-दृष्टिः, f.)(स्व-)(व्यभिचारिणी, f.)(दूर्व-)(आदेः, 6th s.)(रन्ध्र-)(विन्ध्य-अद्रि-)(अपि*)(अ-दृष्टौ, f. 7th s.)

१२३. (न चेत्*)(हेतुः)(प्रयुज्यते प्र-”युज् pass.)(सिद्धि-अर्थम्)(अ-हेतुक-त्व-)(च*)(न*)(सिद्धिः)(अ-प्रामाणिकी)(अतः*)(पक्षः, m.)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)

१२४. (चेत्*)(च*)(प्रयुज्यते ”युज् pass. Pr. III p. s.)(हेतुः)(तत्-सिद्धये, m. 4th s.)(तथापि*)(न*)(सिद्धेः, f. 6th s.)(जन्य-)(हेतु-)(तत्-)

१२५. (हि*)(तथा*)(ज्ञापकः, 1st s.)(हेतुः, m. 1st s.)(वा*)(वचस्, n. 1st s.)(उच्यते ”वच् pass. Pr. III s.)(ज्ञापकम्, 2nd s.)(साध्य-)(गच्छन्, 1st s.)(-ता suff.)(सिद्धेः, 5th s.)

१२६. ठुस् (अतः*)(कारकः)(एव*)(उच्यते ”वच् pass. Pr. III s.)(ज्ञापकः)(तु*)(-त्वात्, 5th s.)(-अन्-उत्पादक-)(साध्य-)(न*)(प्र-काश्यते, Pr. III s.)(कारकः)

१२७. (तस्मात्)(अन्ये, m. 1st pl.)(अपि*)(स-)(हेतवः, m. 1st pl.)(जन्मतः, -तस् suff.)(नियत-)(तद्वत्*)(ते, 6th s.)(ज्ञानम्, n. 1st s.)(विषयम्, n.)(अर्थ-)(साध्य-)(भावि, n. 1st s.)(साधन-)

१२८. (अयम्, m. 1st s.)(भाव-ग्रामः)(प्रतीयते, Pr. III s. पस्सिवे)(परिणामः)(तस्य)(ब्रह्म, n. 1st s.)(शब्द-मयम्)(परम्)(अ-समालीढं)(नाश-)(उत्पाद-)

१२९-१३१. (ते, m. 1st pl.)(ये)(अपि*)(संचक्षते ”चक्ष् Pr. III प्ल्.)(इति*)(वाच्याः)(किम्*)(परित्यज्य*)(शब्द-रूपम्, n. 2nd s.)(गेरुन्द् चोन्स्त्र्.)(प्र-पद्यते, Pr. III s. pass.)(नील-)(आदि-)(-त्वम्, n.)(न वा*)(तथा*)(यदि*)(आद्यः)(पक्षः)(सं-श्रीयते, Pr. III s. pass.)(तदा*)(वियोगः)(अक्षरत्व-)(पौरस्त्य-आतम-)(विनाशतः, [-तस्*])(अथ*)(अनन्तर-)(पक्षः)(वेदने, n. 7th s.)(नील-)(आदि*)(विस्फटम्)(वेदनम्)(शब्द-आत्म-)(भवेत्, Opt. III s.)(अपि*)(अ-श्रुतेः, m. 6th s.)

१३२. (येन, 3rd s.)(सर्वम्, n. 1st s.)(व्यवस्थितम्, n. 1st s. [वि-अव-”स्था])(मुख्य-वृत्त्या, f. 3rd s.)(शब्द-मयम्)(निधानतः* [-तस् suff.]॑ अभिधानतः* [-तस् suff.])(परिणाम-)(शब्द-रूप-)(अ-परित्यागे, m. 7th s.)

१३३. (च*)(एवं*)(एकत्वे, 7th s.)(नील-)(आदीनाम्, 6th pl.)(अ-गौणे, 7th s.)(कथम्*)(न*)(वेदनम्, n. 1st s.)(अस्य, 6th s.)(वेलायां, f. 7th s.)(संवेदन-)(तत्-)

१३४. (हि*)(अ-वित्तौ, 7th s.)(अस्य 6th s.)(स्यात्, Opt. III p. s.)(न*)(प्रवेदनम्, n. 1st s.)(नील-)(आदेः, m. 6th s.)(अपि*)(ऐकात्म्यात्, n. 5th s.)(भिन्न-)(धर्मत्वे, n. 7th s.)(अत्यन्तम्, अद्व्.)(भेदः)(प्प्रसज्यते ”सञ्ज् pass. Pr. III p. s.)

१३५. (हि*)(सङ्गः)(विरुद्ध-)(धर्म-)(बहूनाम्, 6th pl.)(लक्षणम्, n.)(भेद-)(अन्यथा*)(असौ, m.)(भेदानां, m. 6th pl.)(व्यक्ति-)(अपि*)(कल्पितः)(न*)

१३६. (यदि*)(एकः)(शब्द-आत्मा, n. 1st s.)(इष्यते)(भिन्नः)(प्रति-भावम्, m. 2nd s.)(सर्वेषाम्, 6th pl.)(एक-देश-)(-त्वम्, n. 1st s.)(विद्, f. 1st s.)(भवेत्, Opt. III p. s.)(एक-आकारा, f.)

१३७. (तु*)(भेदे, 7th s.)(प्रति-)(व्यक्ति, n. 1st s.)(ब्रह्मा, n. 1st s.)(प्रसज्यते ”सञ्ज् pass. Pr. III p. s.)(अनेकं, n. 2nd s.)(-त्वात्, n. 5th s.)(आत्म-रूप-)(विभिन्न-)(अनेक-)(-वत् suff.)(भेद-)(व्यक्ति-)

१३८. (-मय- suff.)(नित्य-शब्द-)(अपि*)(नित्य-ता=थे प्रोपेर्त्य् ओf बेइन्ग् एतेर्नल्)(भावानाम्, 6th pl.)(तद्)(सिद्धेः, 5th s.)(यौगपद्यतः, तस् suff.)(न*)(परिणामः)(सङ्गतः, ५थ्)

१३९. (हि*)(परिणामः)(संसिद्ध्येत् ”सिध् IV C. Opt. III p. s.)(तिरोभावे, 7th s.)(एक-रूप-)(सम्-उद्-भवे, 7th s.)(अन्य-रूप-)(इव*)(मृद्-)(आदौ, m. 7th s.)(न*)(तु*)(अ-क्रमे, 7th s.)

१४०. (अथ*)(अपि*)(जगत्, n.)(शब्द-ब्रह्म-मयम्, 1st s.)(-रूपेण, 3rd s.)(कार्य-)(तथा* अपि*)(निर्-विकारत्वात्, 5th s.)(ततः*)(न*)(-उदयः)(क्रम-)(एव)

१४१. (सम्भूतौ, 7th s.)(अन्यो ऽन्य-, ’मुतुअल्ल्य्ऽ)(तस्मात्, 5th s.)(एक-)(स्वरूप-तः, तस् suff. =5th s.)(कथम्* नाम*)(तद्, n. 1st s.)(उच्यते ”वच् pass. Pr. III s.)(निवृत्तम्, 2nd s.)(अर्थ-रूपेण, 3rd s.)

१४२. (आदि-)(भेदेषु, 7th s.)(कुम्भ-)(कोश-)(उपलब्धितः, -तस् suff.)(मृद्-रूप-त्व-)(परावृत्त-)(अ-तद्-रूप-)(कल्पते ”कॢप् आत्. ढ़्रेस्. III p. s.)(अत्र*)(एकः)(मृद्-आत्मा, n. 1st s.)

१४३. (न*)(एवम्*)(तु*)(उप-लभ्यते ”लभ्, Pass.)(नील-)(पीत-)(आदि-)(अपि*)(कल्पना, f.)(परावृत्तिः, f.)(अ-)(आत्म-)(शब्द-)(अ-बीजा, f.)

१४४. (अथ*)(इदम्, n.)(ब्रह्म-तत्त्वम्, n.)(स्थितम्, n.)(सदा*)(अ-विभागम्, n.)(उपप्लवात्, 5th s.)(अ-विद्या-)(लोकः)(अभिमन्यते ”मन् IV C. Pr. III p. s.)(विचित्रम्, अद्व्.)

१४५-१४६. (तत्र*)(अपि*)(रूपम्, n. 1st s.)(विद्यते ”विद् IV C. Pr. III p. s.)(प्रकारेण, m. ३र्द्)(नील-)(आदि-)(जनैः, m. 3rd pl.)(उपप्लुतैः, m. 3rd pl.)(अ-विद्या-)(निबन्धनम्, n.)(त्याग-)(आदाने, 7th s.)(व्यतिरेकेण, m. 3rd s.)(तद्-रूपम्, n. 1st s.)(कथम्*)(ब्रह्म-रूपम्)(अ-लक्षितम्)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(अस्तित्वेन)(चेतोभिः, m. 3rd pl.)(व्युत्थित-)

१४७. (तत्, n. 1st s.)(अ-विभागम्, n. 1st s.)(न*)(सिद्धम्, n. 1st s.)(प्रत्यक्षतः* [-तस् suff.])(अ-भासनात्, 5th s.)(च*)(अ-योगेन, 3rd s.)(उत्पत्ति-)(नित्यात्, 5th s.)(लिङ्गम्, n. 1st s.)(कार्य-)

१४८. (च*)(अ-प्रसिद्धेः, f. 5th s.)(सत्व-)(धर्मि- [-इन् suff.])(स्व-भावः)(साधकः)(च*)(अतिरेकेण, m. 3rd s.)(एतद्-)(न*)(लिङ्गम्, n. 1st s.)(प्र-साधकम्, n. 1st s.)(सत्ता-)

१४९-१५०. (ज्ञानम्, n.)(सिद्धम्)(क्रमात्)(ज्ञेय-)(अन्यथा*)(तत्-कार्यम्)(विज्ञानम्, n.)(अनु-षज्यते)(यौगपद्येन, 3rd s.)(ततः*)(अपि*)(मात्रे, 7th s.)(ज्ञानम्, n. 1st s.)(न*)(शक्य-रूपम्, n. 1st s.)(परम्, n. 1st s.)(ततः*)(समानता, f. 1st s.)(सूनु-)(वन्ध्या)

१५१. (ततः)(योगिनः, अपि*)(सन्तानाः, m. 1st pl.)(विशुद्ध-)(ज्ञान-)(न*)(विदन्ति, 3rd pl.)(रूपम्, n. 2nd s.)(n. 6th s.)(संगतेः, f. 5th s.)(व्यापृत्य* [”पृ Vई आत्.])(ज्ञाने, n. 7th s.)

१५२. (च*)(ब्रह्म-दर्शनम्, n.)(समम्, adj.)(परिणामेन, m. 3rd s.)(प्रधान-)(बोद्धव्यम्, 1st s.)(दूषण-)(इह*)(तत्-)

१५३. (अन्ये, m. 1st pl.)(तु*)(कल्पयन्ति, Pr. III p. pl.)(पुरुषम्, m. 2nd s.)(स-)(धर्म-)(ईश-)(लोक-)(कारणम्, m. 2nd s.)(बुद्धयः, 1st pl.)(अनुग-)(दुराख्यात-[दुर्-आ-”ख्या])(सिद्धान्त-)

१५४. (सः)(शक्ति-मान्, m. 1st s. [-मत् suff.])(अ-लुप्त-)(ज्ञान-)(अपि*)(प्रलये, 7th s.)(समस्त-)(वस्तु-)(किल*)(सः)(हेतुः, m. 1st s.)(जन्मिनाम्, 6th pl.)(इव*)(ःःर्ण-नाभः)(अंशूनम्, 6th pl.)

१५५. (निषेधनम्, n. 1st s.)(अस्य, 6th s.)(वचनीयम्)(-वत्)(ईश्वर-)(अपि*)(च*)(किम्* अर्थम्*)(एषः, m. 1st s.)(करोति, VIII Pr. III p. s.)(व्यापारम्, m. 2nd s.)(ईदृशम्, m. 2nd s.)(इमम्, m. 2nd s.)

१५६. (यदि*)(प्र-युक्तत्वात्, 5th s.)(अन्येन, 3rd s.)(अस्य, 6th s.)(स्व-तन्त्रता, f.)(अथ* = अथवा)(कुर्यात् ”कृ Opt.)(अनुकम्पया, f. 3rd s.)(जगत्, n. 2nd s.)(एकान्त-)(सुखितम्, adj.)

१५७. (का, f.)(अनुकम्पा, f.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(तस्य, 6th s.)(जनम्, m. 2nd s.)(पीडितम्)(आधि-)(दारिद्र्य-)(शोक-)(आदि-)

१५८. (प्राक्*)(सृष्टेः, f. 5th s.)(अनुकम्पानाम्, 6th pl.)(अ-सत्त्वे, 7th s.)(अपि*)(अनुकम्पा, f. 1st s.)(धाता, ऋ-स्तेम् m. 1st s.)(परि-कल्प्यते ”कॢप् pass.)(न*)(उप-पद्यते, IV C. Pr. III p. s.)

१५९. (न*)(च*)(अयम्, m. 1st s.)(सदा*)(कुर्यात् ”कृ Opt. III p. s.)(प्रलयम्, m. 2nd s.)(योगिनाम्, m. 6th pl.)(अभ्युदय-)(तत्*)(व्यपेक्षायाम्, f. 7th s.)(अदृष्ट-)(स्वातन्त्र्यम्, n. 1st s.)(अवहीयते॑ अव-”हा pass. Pr. III p. s.)

१६०. (च*)(किम्* अर्थम्*)(सः, 1st s.)(व्यपेक्षते, वि-अप-”ईक्ष् Pres. III s. आ.)(अदृष्टम्, 2nd s.)(-हेतुम्, m. 2nd s.)(पीडा-)(पुनः*)(दया-योगे, m. 7th s.)(अस्य, m. 6th s.)(एव*)(उपेक्षा, f. 1st s.)(युज्यते ”युज् pass.)

१६१. (चेत्*)(वृत्तिः, f. 1st s.)(तस्य, m. 6th s.)(अर्था)(क्रीडा-)(न*)(भवेत् ”भू Opt. III p. s.)(प्रभुः, m. 1st s.)(क्रीदायाम्, f. 7th s.)(व्यपेक्षातः* [-तस् suff.])(विचित्र-)(उपाय-)(क्रीडन-)(यथा*)(शिषुः, m. 1st s.)

१६२. (यत्, n. 2nd s.॑ अपि*)(साधनम्, n. 2nd s.)(तस्याः, f. 6th s.)(प्रीतिः, f. 1st s.)(या, f. 1st s.)(सध्या, f. 1st s.)(क्रीडा-)(कुर्यात् ”कृ Opt. III p. s.)(सर्वम्, n. 2nd s.)(तत्, n. 2nd s.)(युगपत्*)(यदि*)(शक्ति-मान्, m. 1st s.)(कृति-)(तत्-)

१६३. (चेत्*)(नो*)(आदौ, m. 7th s.)(न*)(स्यात्, Opt. III p. s.)(शक्तः)(क्रमेण, m. 3rd s.)(हि*)(अ-विभक्तस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(युज्येते, Pr. III प्. द्.)(शक्ति-)(अ-शक्ती, f. १स्त् द्.)

१६४. (अथ*)(वृत्तिः, f. 1st s.)(आदौ, m. 7th s.)(सर्ग-)(वर्ण्यते ”वर्ण् pass.)(स्वभावतः* [-तस् suff.])(अस्य, m. 1st s.)(यथा*)(पावक-)(आदेः, m. 6th s.)(कर्मणि, n. 7th s.)(आदि-)(दाह-)(एव*)(प्रकृत्या, f. 3rd s.)

१६५. (ततः*)(यदि* एवम्*)(अखिलाः, f.)(भावाः, f.)(भवेयुः ”भू Opt. III प्. प्ल्.)(युगपत्*)(सन्निधेः, f. 5th s.)(कारण-)(सामर्थ्य-योगि-)(उत्पादन-)(तत्-)

१६६. (वस्तुषु, n. 7th pl.)(ज्वलन-)(आदिषु, 7th pl.)(शक्तयः, f. 1st pl.)(सम्भूता, f.)(बल-)(स्व-हेतु-)(एव*)(नियता, f. 1st s.)(अ-)(भाविन्यः, f. 1st pl.)(सर्व-काल-)

१६७. (अन्यथा*)(सर्वम्, n. 1st s.)(कार्यम्, n. 1st s.)(समुद्भवेत्॑ सम्-उद्- ”भू Opt. III p. s.)(यौगपद्येन, n. 3rd s.)(चेत्*)(तेषाम्, n. 6th pl.)(अपि*)(न*)(एषः)(नियमः)(अभ्युपगम्यते॑ अभि-उप”गम्/गच्छ् pass.)

१६८. (ःःर्ण-नाभे, 7th s.)(अपि*)(हेतुत्वम्, n. 1st s.)(अंशु-)(न*)(इष्यते ”इष् pass. Pr. 3rd s.)(एव*)(प्रकृत्या, f. 3rd s.)(यत्, n. 1st s.)(करोति ”कृ VIII C. Pr. III p. s.)(लाला-जालम्, 1st s.)(लाम्पट्यात्, 5th s.)(भक्षण-)(प्राणि-)

१६९. (चेत्*)(वृत्तिः, f.)(यथाकथम्चित्*)(कीदृशी, f. 1st s.)(बुद्धिमत्ता, f. 1st s.)(अस्य, m. 6th s.)(यतः*)(अपि*)(शनकः)(प्रवर्त्तते, प्र-”वृत् आत्. Pr. III p. s.)(अ-समीक्ष्य* ”ईक्ष्)(कार्यम्, m. 2nd s.)

१७०. (ःःौरी-)(आत्म-ज = Bरह्मा)(आदयः, m. १स्त्. प्ल्.)(ये, m. १स्त्. प्ल्.)(परिकल्पिताः, m. १स्त्. प्ल्.)(धातारः, m. 1st pl. [ऋ-स्तेम्])(ते, m. 1st pl.)(वस्तुतः* [-तस् suff.])(निरस्ताः, m. १स्त्. प्ल्.)(एतेन, m. 3rd s.)(एव*)(प्रकारेण, m. 3rd s.)

१७१. (इह*)(पुनर्*)(अन्ये, m. 1st pl.)(इच्छन्ति ”इष् Vई C. Pr. III p. pl.)(आत्मानम्, n. 2nd s.)(समाश्रयम्, n. 2nd s.)(इच्छा-)(-आदीनाम्, m. 6th pl.)(स्वतः* [-तस् suff.])(अ-चित्-रूपम्)(नित्यम्, n. 2nd s.)(तथा*)(सर्व-गतम्, n. 2nd s.)

१७२. (कर्त्तारम्, ऋ-स्तेम् m. 2nd s.) (शुभ-)(अ-शुभानाम्, 6th pl.)(भोक्तारम्, ऋ-स्तेम् m. 2nd s.)(-फलस्य)(तत्-)(चेतनम्, n. 2nd s.)(न*)(स्वरूपतः* [-तस् suff.])(-योगात्, 5th s.)(चेतना-)

१७३. (सम्बन्धः)(ज्ञान-)(यत्न-)(आदि-)(कर्तृ-त्वम्, n. 2nd s.)(भण्यते ”भण् pass. Pr. III p. s.)(तस्य, n. 6th s.)(तु*)(भोक्तृ-ता ’ेxपेरिएन्चेर्-नेस्स्ऽ, f.)(समवायः)(संवित्ति-)(सुख-)(दुःख-)(आदि-)

१७४. (सङ्गतिः, f. 1st s.)(निकायेन, m. 3rd s.)(विशिष्टाभिः, f. 3rd pl.)(अ-पूर्वाभिः, f. 3rd pl.)(बुद्धिभिः, f. 3rd pl.)(वेदनाभिः, f. 3rd pl.)(अभिधीयते ”धा pass.)(तस्य, n. 6th s.)(जन्म, n. 2nd s.)

१७५. (वियोगः)(ताभिः, f. 5th pl.)(प्रागात्* [irregular ablative])(मरणम्, n.) [its] ’again (पुनः*)(जीवनम्, n. 1st s.)(मनस्--योगः)(अभिसत्कृतः)(धर्म-)(अ-धर्म-)(स-देहस्य, m. 6th s.)

१७६. (हिंसा, f. 1st s.)(अस्य, n. 6th s.)(कल्प्यते ” कॢप् pass.)(वधात्, m. 5th s.)(शरीर-)(चक्षुर्-)(आदीनाम्, m. 6th pl.)(इत्थम्*)(अपि*)(पुंसि, m. 7th s.)(नित्ये, m. 7th s.)(एषा, f. 1st s.)(प्रक्रिया, f. 1st s.)(ईक्ष्यते ”ईक्ष् pass.)(विमला, f. 1st s.)

१७७. (मदीयानि, n. 1st pl.)(ज्ञानानि, n. 1st pl.)(वेद्यानि, n. 1st pl.)(संवेदकेन, m. 3rd s.)(व्यतिरेकिणा, m. 3rd s.)(तत्व-)(आदि-)(प्रत्ययत्वात्, n. 5th s.)(-वत्*)(तत्-अन्य-)

१७८. (सर्वे, m. 1st pl.)(एते, m. 1st pl.)(इच्छा-)(आदयः)(समाश्रिताः, m. 1st pl.)(क्वचित्*)(सति, m. 7th s. [सत्- स्तेम्])(वस्तुत्वे, n. 7th s.)(कार्यत्वात्, n. 5th s.)(रूप-वत्*)(च*)(सः)(नः, 6th pl.)(पुमान्, m. 1st s.)

१७९. (ग्रहणात्, n. 5th s.)(वस्तुत्व-)(न*)(व्यभिचारवान्, 1st s. [-वत् suff.])(नाशे, 7th s.)(यस्मात्, 5th s.)(अपि*)(नाशस्य, m. 6th s.)(हेतुमत्त्वे, n. 7th s.)(अस्ति ”अस्)(एव*)(वस्तुता, f. 1st s.)

१८०-१८१. (सर्वे, m. 1st pl.)(प्रत्ययाः, m. 1st pl.)(रूप-)(आदि-)(एक-अनेक-निमित्तकाः, m. 1st pl. [ब्व्. च्प्द्.])(भावतः* [-तस् suff.])(प्रतिसन्धान-)(एषाम्, m. 6th pl.)(प्रत्ययेन, 3rd s.)(इति*)(मया, 3rd s.)(इव*)(प्रत्ययाः, m. 1st pl.)(बहूनाम्, m. 6th pl.)(भ्रू-लता-भङ्गे, n. 7th s.)(नर्त्तिकी-)(अन्यथा*)(प्रतिसन्धानम्, n. 1st s.)(जायेत ”जन् Opt. III p. s.)(अ-निबन्धनम्, n. 1st s.)

१८२. (वचनम्, n. 1st s.)(आत्मा, n. 1st s.)(अभिधायकम्, n. 1st s.)(व्यतिरिक्त-)(संघात-)(बुद्धि-)(इन्द्रिय-)(आदि-)(यस्मात्, n. 5th s.)(मतम्, n. 1st s.)(एक-)(पदम्, n. 1st s.)

१८३. (भिन्नत्वे, n. 7th s.)(सिद्ध-)(पर्याय-)(यत्, n. 1st s.)(परिनिश्चितम्, n. 1st s.)(एवम्*)(तत्, n. 1st s.)(उक्तम्, n. 1st s.)(धर्मेण, m. 3rd s.)(यथा*)(निर्दिष्ट-)(-वत्*)(शब्द-)(पट-)

१८४. (च*)(अयम्, m. 1st s.)(जीवत्, m. 1st s.)(देहः)(भवेत् ”भू Opt. III p. s.)(वियुक्तः)(प्राण-)(आदिभिः, m. ३र् प्ल्.)(नैरात्म्यात्, n. 5th s.)(-वत्*)(घट-)(तस्मात्, n. 5th s.)(अस्य, m. 6th s.)(न*)(एव*)(अस्ति ”अस् Pr. III p. s.)(निरात्मता, f.)

१८५. (सर्वम्, n. 1st s.)(उत्तर-)(विज्ञानम्, n. 1st s.)(वेद्यते ”विद् चौस्. pass.)(एव*)(वेदकेन, m. 3rd s.)(जात-)(आद्य-विज्ञान- [ब्.व्. च्प्द्.])(सद्यस्*)(-त्वात्, n. 5th s.)(मज्>मत्-)(ज्ञान-)(-वत्*)(आद्य-)(तत्-)

१८६. (अपि*)(निवर्त्ति, n. 1st s.)(देश-)(दूर-)(युक्तम्, n. 1st s.)(मदीयेन, n. 3rd s.)(आत्मना, n. 3rd s.)(-मत्त्वात्, 5th s.)(मूर्त्ति-)(आदि-)(क्षिति-)(-वत्*)(अस्मदीय-)(शरीर-)

१८७. (च*)(एवम्*)(सत्त्व-)(नित्य्त्व-)(विभुत्वानाम्, n. 6th pl.)(आत्मनः, n. 6th s.)(विनिश्चये, n. 7th s.)(स्थिथम्, n. 1st s.)(इति*)(सर्व-धर्माः, m. 1st pl.)(न)(निरात्मानः, m. 1st pl.)

१८८. (प्रथमे, m. 7th s.)(अत्र*)(-ता, f. 1st s.)(साध्य-)(सिद्ध-)(यतः*)(प्रवेद्यत्वम्, n. 1st. s.)(त्वत्-ज्ञानस्य)(सर्व-ज्ञ-)(आदि-)(इष्यते ”इष् pass. Pr. III p. s.)

१८९. (चित्-)(प्रजायते ”जन् pass. Pr. III p. s.)(स्व-चित्-रूपम्, 1st s.)(अन्-अपेक्षम्)(प्रकाशक-)(एवम्*)(विज्ञानम्, n. 1st s.)(अन्य-)(अपि*)(निदर्शनम्, n. 1st s.)(शून्यम्, n. 1st s.)(साध्य-)

१९०. (अपि*)(तस्य, 6th s.)(उदाहरणत्वे, n. 7th s.)(यद्, 1st s.)(प्रवेद्यते ”विद् चौस्. pass.)(उपरक्तेन, 3rd s.)(आकार-)(तत्-)(संशयः)(भवेत् ”भू Opt. III p. s.)(अन्येन, 3rd s.)

१९१. (यदि*)(प्र-साध्यते ”साध् चौस्. pass. Pr. III p. s.)(इच्छा)(आदेः, m. 6th s.)(समाश्रितत्वम्, n. 1st s.)(क्वचित्*)(चेत्*)(तत्र*)(परिकल्प्यते ”कॢप् pass.)(आश्रयः)(मात्रम्, n. 2nd s.)(कारण-)

१९२. (इष्ट-सिद्धिः, f.)(चेत्*)(तु*)(तव, 6th s.)(मतः)(आधारः, चोन्तैनेर्)(आश्रयः)(तद्- >देसिरे, एत्च्.)(कल्पना, f.)(आधार-)(गति-शून्या, f. 1st s.)(निष्-फला, f.)

१९३. (कुण्ड-)(आदिः)(उपपद्यते ”पद् IV C. आत्.)(आश्रयः)(बदर-आदीनाम्)(करणात्, 5th s.)(विबन्ध-)(गतेः, 6th s.)(वा*)(उत्पादनेन)(विशेष-)

१९४. (न* एव*)(युक्ति-मत्, n. 1st s.)(नाशस्य)(नीरूपस्य > निर्-रूपस्य)(कार्य-त्वम्, n. 1st s.)(अतः*)(विशेषणम्, n. 1st s.)(उक्तम्, n. 1st s.)(परैः, 3rd s.)(हेतौ, 7th s.)(व्यर्थम्)(इह*)

१९५. (इदम्)(प्रतिसन्धानम्, n.)(इति*)(मया, 3rd s.)(उप-प्लवात्, 5th s.)(अ-विद्या-)(-आदि-)(भासतः* [-तस् suff.])(एक-त्व-)(ओर् पेर्चेइवेर्)(कर्तृ-)(सर्वेषु, 7th pl.)(क्षणिकेषु, 7th pl.)

१९६. (च*)(अस्मात्, 5th s.)(मिथ्या-)(विकल्पतः* [-तस् suff.])(न युक्ता)(संस्थिथिः, f.)(तत्त्व-)(अपि*)(भिन्नः)(भेदात्, 5th s.)(सामर्थ्य-)(भवति)(निबन्धनम्, n.)(एक-)

१९७. (चित्तानाम्, 6th s.) (रूप-)(शब्द-)(आदि-)(कार्यत्वे, 7th s.)(एक-)(अनुगामिक-)(पौर्वापर्यम्, n. 1st s.)(विरुद्ध्यते ”रुध्, pass.)(सन्निधेः, 5th s.)(कारण-)(शक्त-)

१९८. (समुद्भवः)(षड्-विज्ञान-)(एक-)(अनन्तर-)(विज्ञानात्)(व्यक्तम्, 2nd s.)(वेद्यते ”विद् चौस्. pass.)(युगपत्*)(अतः*)(प्रसाधनम्, n. 1st s.)(इष्ट-)

१९९. (तु*)(क्रमिणाम्, m. 6th pl.)(अनन्तरम्, 1st s.)(न*)(एक-हेतुत्वम्, 1st s.)(युक्तम्)(अतः*)(व्याप्तेः, 5th s.)(अस्मिन्, 7th s.)(समीक्ष्यते ”ईक्ष् pass.)(व्यक्तम्, 2nd s.)(बाधा-)(अनुमान-)

२००. (भ्रू-)(लता-)(भङ्गः)(नर्त्तकी-)(न*)(एव*)(एकः)(-त्वात् suff. 5th s.)(समूह-)(अन्-एक-)(अणु-)(तस्य)(एकत्वम्)(कल्पितम्, n. 1st s.)

२०१. (उपयोगित्वात्, 5th s.)(एक-कार्य-)(शब्दस्य गोचरः)(एक-)(अपि*)(यदि*)(एवम्*)(अभि-इष्टः)(साध्यः)(साधनम्)(सिद्ध)

२०२. (शब्दानाम्, m. 6th pl.)(बुद्धि-)(चित्त-)(आदि-)(अपि*)(भावे, 7th s.)(एक-पद-)(अभिधायिता, f. 1st s.)(व्यतिरिक्त-)

२०३. (अतः*)(हेतुः, m. 1st s.)(अनैकान्तिकः)(ननु*)(विशेषणम्, n. 1st s.)(तत्-)(उक्तम्)(उच्यते ”वच् pass. Pr. III p. s.)(न*)(एव*)(सिद्धम्)(-स्थितेः, 5th s.)(पर्यायता-) (चेतः-)

२०४. (चित्तम्)(आश्रयत्वेन, n. 3rd s.)(अहङ्कार-)(गीयते ”गै, pass.)(इति*)(आत्मा, n. 1st s.)(तु*)(विषयः)(अस्य, n. 6th s.)(न*)(वेद्यते ”विद् चौस्. pass.)(संवृत्त्या, f. 3rd s.)(वृत्त्या, f. 3rd s.)(वस्तु-)

२०५. (तेन, 3rd s.)(दृश्यते ”दृश्-पश्य्, pass.)(व्यभिचारः)(अपि*)(यद्, 1st s.)(एकम्)(पदम्)(आदि-)(अच्तिवे अगेन्त्)(विनिवेश्यते ”विश् pass.)(आदौ, 7th s.)(नभस्-)(तल-)(अरविन्द-)

२०६. (वाचः, f. 1st pl.)(भाविन्यः, 1st pl.)(मात्र-)(सङ्केत-)(कुत्र*)(न* सङ्गताः, f. 1st pl.)(पदानाम्, m. 6th pl.)(आदि-)(आत्म-)(च*)(न*)(एव*)(प्रकृत्या, f. 3rd s.)(प्रकाशनम्)(अर्थ-)

२०७. (यदि*)(सम्बन्धः)(प्राण-)(आदीनाम्)(सह*)(आत्मना, n. 3rd s.)(भवेत्,, Opt. III p. s.)(सिद्धः)(प्रसङ्गः)(अयम्)(युज्यते ”युज् pass.)(तदा*)(अन्यथा*)(अ-सङ्गतः, m. 1st s.)

२०८. (शून्य-त्वे, 7th s.)(सुत-)(वन्ध्या-)(न*)(प्रसज्यते ”सञ्ज् pass.)(जीवद्-)(देहः)(विरहे, 7th s.)(प्राण-आदि-)(एवम्*)(हि*)(एतत्)(प्रसञ्जनम्)(तव)(अपि*)

२०९. (इह*)(तावत्*)(तादात्म्यम्, n. 1st s.)(अङ्गीकरणात्, 5th s.)(भेद-)(तयोः, 6th s.)(न* अपि*)(कार्य-कारण-ता, f.)(प्रसङ्गतः* [-तस् suff.])(यौगपद्य-)

२१०. (तद्*)(हि*)(निवृत्तौ, 7th s.)(आत्मनः, n. 6th s.)(तत्-)(विवर्जिताः)(सम्बन्ध-)(किम्*)(अमी, m. 1st pl.)(प्राण-)(अपान-)(आदयः, 1st pl.)(विनिवर्तन्ते, III प्. प्ल्.)(तनोः, 5th s.)

२११. (एवम्*)(च*)(सत्व-)(आत्म-)(अ-प्रसिद्धितः* [-तस् suff.])(सर्वैः, n. 3rd pl.)(साधनैः, n. 3rd pl.)(निदर्शनम्, n. 1st s.)(उक्तम्, n. 1st s.)(नित्य-)(व्यापित्वयोः, n. 6th d.)(साध्य-हीनम्, n. 1st s.)

२१२. (अन्यैः, m. 3rd pl.)(परिकल्पितम्, n. 1st s.)(आत्मनः, n. 6th s.)(सिद्धत्वम्, n. 1st s.)(प्रत्यक्ष-)(हि*)(अहङ्कार-)(स्व-संवेद्यः)(मतः)(आत्मा, n. 1st s.)(विषयः)(अस्य, m. 6th s.)

२१३. (तत्, n. 1st s.)(अ-युक्तम्, n. 1st s.)(रूप-)(तत्-)(अन्-अवभासनात्, n. 5th s.)(अहङ्कारे, m. 7th s.)(हि*)(तत्र*)(न*)(लक्ष्यते ”लक्ष् pass.)(निर्भासः)(नित्य-)(विभुत्व-)(आदि-)

२१४. (व्यक्तम्)(निर्भासः)(तत्र*)(तु*)(गौर-)(वर्ण-)(आदि-)(च*)(आत्मा, 1st s.)(न*)(इष्टः)(स्व-भावः)(तत्-)(ततः*)(अयम्, 1st s.)(न*)(विषयः)(तत्-)

२१५. (यदि*)(पुरुषः)(भवेत् ”भू Opt. III p. s.)(सत्यतः* [-तस् suff.])(गम्यः)(प्रत्यक्ष-)(तत्)(किम्*) (अर्थम्*)(विवादः अयम्)(प्रवर्त्तते ”वृत्)(तत्-सत्त्व-)(आदौ, 7th s.)

२१६. (हि*)(अयम्, m. 1st s.)(अहङ्कार-)(प्र-वर्त्तते ”वृत् Pr. III p. s.)(आत्मा)(निश्चय-)(आरोप-)(बुद्ध्योः, 6th d.)(स्थिता, f.)(-ता suff.)(बाधक-, f.)(बाध्य-)

२१७. (तस्मात्, 5th s.)(इच्छा-)(सर्वे)(आदयः, 1st pl.)(न*)(एव*)(समवायिनः, 1st pl.)(आत्म-)(उत्पद्यमानत्वात्, 5th s.)(क्रेमेण, 3rd s.)(वत्* suff.)(आदि-)(बीज)(अङ्कुर-लता-)

२१८. (अथ वा*)(सर्वे, m. 1st pl.)(आध्यात्मिकाः, m. 1st pl.)(मूर्त्तयः, m. 1st pl.)(आक्रान्त-)(नैरात्म्य-)(हेतुभ्यः, m. 5th pl.)(वस्तु-)(सत्त्व-)(आदि-)(यथा*)(घट-)(आदयः)(बाह्याः, 1st pl.)

२१९. (हि*)(स-)(आत्मकत्वे, 7th s.)(हेतूनाम्, 6th pl.)(तद्- = soul)(प्रसज्यते ”सञ्ज् pass.)(नित्यत्वम्, n. 2nd s.)(च*)(नित्याः)(अ-शक्ताः)(अर्थ-क्रिया-)(अतः*)(न*)(अ-सम्भवः)(सत्त्व-)(आदि-)

२२०. (नैरात्म्यम्, n. 1st s.)(यद्)(परैः, m. 3rd pl.)(निषिध्यते ”सद्, pass.)(घट-)(आदिषु, 7th pl.)(तत्)(समानम्)(प्रसाध्यते ”साध् चौस्. pass.)(अस्माभिः, ३ प्ल्.)(अस्मिन्, 7th s.)(जीवद्-)(शरीरे, 7th s.)

२२१. (च*)(इत्थम्*)(आत्म-)(अ-प्रसिद्धौ, f. 7th s.)(सा, f. 1st s.)(सर्वा, f. 1st s.)(प्रक्रिया, f. 1st s.)(या, f.)(कृता, f. 1st s.)(तत्र*)(स्थिता, f. 1st s.)(एव*)(निरास्पदा, f. 1st s.)(इव*)(पुत्र-)(वन्ध्या-)

२२२. (अपरे, m. 1st s.)(पुनः*)(इच्छन्ति ”इष् Pr. III p. pl.)(आत्मानम्, n. 2nd s.)(रूपम्)(चैतन्य-)(व्यावृत्ति-)(अनुगम-)(आत्मानम्, n. 2nd s.)(चैतन्य, n. 2nd s.)(लक्षणम्, 2nd s.)(बुद्धि-)

२२३. (यथा*)(अहेः, m. 6th s.)(कुन्दल-)(अवस्था, f. 1st s.)(व्यपैति॑ वि-अप-”i II C. Pr. III p. s.)(तद्-अनन्तरम्)(सम्भवति ”भू Pr. III p. s.)(अर्जव-)(अवस्था)(तु*)(सर्पत्वम्)(अनु-वर्त्तते ”वृत्)

२२४. (तथा* एव*)(अपि*)(न*)(निःशेष-)(रूप-विगमः, 1st s.)(आत्मनः, n. 6th s.)(स्व-भावस्य)(नित्य-)(चैतन्य-)(अपि*)( वा*)(अनुगमः)(सर्वस्य, 6th s.)

२२५. (किन्तु*)(वि-नि-वर्त्तन्ते ”वृत्)(अवस्थाः)(लक्षणाः)(सुख-)(दुःख-)(आदि-)(च*)(ताः, f. 1st pl.)(जायन्ते ”जन्)(तु*)(चैतन्यम्)(अनु-वर्त्तते ”वृत्)

२२६. (हि*)(अत्यन्त-)(नाशे, m. 7th s.)(स्याताम् ”अस् Opt. III प्. द्.)(नाश-)(कृत-)(आगमौ, १स्त् द्.)(अ-कृत-)(एक-)(रूपिणः, n. 6th s.)(न*)(स्यात् ”अस् Opt. III p. s.)(एव*)(भोगः)(सुख-)(दुःख-)(आदि-)

२२७. (पुंसः, m. 6th s.)(कर्तृ-)(-त्वे n. १स्त् द्.)(भोक्तृ-)(न*)(समाश्रिते, n. १स्त् द्.)(अवस्थाम्, m. 2nd s.)(ततः*)(-तत्त्वात्)(तत्-)(अवस्थासु, f. 7th pl.)(कर्ता, m. 1st s.)(आप्नोति ”आप्, =एxपेरिएन्चेस्)(फलम्, n. 2nd s.)(तत्-)

२२८. (पुमान्, m. 1st s.)(एवंविधः)(प्रमीयते ”मा, pass.)(भावतः* [-तस् suff.])(प्रत्यभिज्ञान-)(च*)(हि*)(नैरात्म्यस्य, 6th s.)(प्रबाधा, f. 1st s.)(अमुना, m. 3rd s.)(एव*)

२२९. (अहं-बुद्धिः, 1st s.)(वेद्मि ”विद् ईई C. Pr. ई प्. स्.)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(ज्ञातारम्, m. 2nd s.)(च*)(यदि*)(सः)(स्यात् ”अस् Opt. III p. s.)(वा*)(आत्मा, n. 1st s.)(अगैन्॒ वा*)(एकान्त-विनश्वरम्)(-ज्ञानम्, n. 1st s.)

२३०. (यदि*)(आत्मा)(विषयः)(तस्याः, f. 6th s.)(तदा*)(अखिलम्, n. 1st s.)(चतुरस्रम्, n. 1st s.)(तु*)(क्षणिक-)(ज्ञान-)(पक्षे, 7th s.)(सर्वम्, n. 1st s.)(एव*)(अति-)(दुर्घटम्)

२३१-२३२. (तथा*)(हि*)(अहम्, 1st s.)(ज्ञातवान्, m. 1st s.)(पूर्वम् एव*)(च*)(प्रवेद्मि ”विद् ईई C. Pr. ई प्. स्.)(सम्प्रति*)(इति*)(तस्याः, f. 6th s.)(बुद्धिः, f. 1st s.)(या, f. 1st s.)(उपजायते ”जन् pass.)(कः)(ज्ञान-क्षणः)(नु*)(परिकल्प्यते ”कॢप् pass.)(विषयः)(किं वा*)(अतीतः)(किम् वा*)(साम्प्रतः)(अथ*)(असौ, m. 1st s.)(सन्ततिः, f. 1st s.)

२३३. (आद्ये, 7th s.)(तत्र*)(युज्यते ”युज्)(इति*)(ज्ञात्वान्, m. 1st s.)(विषये, 7th s.)(ज्ञाते, 7th s.)(च*)(न*)(युक्तम्, 1st s.)(इति*)(जानामि ”ज्ञा ईX C. Pr. ई प्. स्.)(असौ, 1st s.)(न*)(वेत्ति ”विद् ईई C. Pr. III p. s.)(इदानीम्*)

२३४. (विषये, 7th s.)(वर्त्तमाने, 7th s.)(उपपद्यते ”पद् IV C. आत्.)(इति*)(प्रवेद्मि ”विद् ईई C. Pr. ई प्. स्.)(तु*)(अ-सत्यम्)(ज्ञातवान् m. 1st s.)(यतः*)(इदम्, 1st s.)(न*)(एव*)(आसीत् ”अस्)(प्राक्*)

२३५. (एव*)(अतः*)(द्वयम्, n. 1st s.)(न*)(एव*)(प्रकल्प्यते ”कॢप् pass.)(ग्राह्यम्, n. 1st s.)(तस्याः, f. 6th s.)(न*)(वा*)(हि*)(उभौ, m. 1st d.)(ज्ञातवन्तौ, m. 1st d.)(वा*...पुनः)(जानीतः ”ज्ञा ईX C. Pr. III प्. द्.)(अधुना*)

२३६. (अपि*)(न*)(सन्तानः)(बाह्यः)(तत्-)(अ-सम्भवात्, 5th s.)(द्वितीयस्य)(अपि*)(असौ, m. 1st s.)(हि*)(न*)(ज्ञात्वान्)(पूर्वम्)(अ-वस्तु-त्वात्, 5th s.)(अधुना*)

२३७. (तस्मात्, 5th s.)(सिद्धः)(यत्र*)(गोचरे, 7th s.)(अहङ्कारः)(वर्त्तते ”वृत्)(असौ, 1st s.)(आत्मा, 1st s.)(-वत्- suff.)(शाश्वत-)(रूप-)(अन्यत्र*)(उक्ताद्, 5th s.)

२३८. (च*)(अहङ्कृतिः, f. 1st s.)(व्यतीत [वि-अति-”इ])(च*)(ज्ञाता, f. 1st s.)(आद्यः, 1st s.)(अनुवर्त्तते ”वृत् आत्. Pr. III p. s.)(अद्य*)(अपि*)(गम्यत्वात्, n. 5th s.)(अहम्-प्रत्यय-)(-वत्* suff.)(बोद्धृ-)(इदानीन्तन-)

२३९. (वा*)(एषः)(ज्ञाता, m. 1st s. [-तृ suff.])(ह्यस्तनः)(-त्वात् suff.)(ज्ञातृ-)(वा*)(ततः*)(एव*)(-वत्* suff.)(ज्ञातृ-)(ह्यस्तन-)(च*)(तेषाम्, 6th pl.)(प्रत्ययानाम्, 6th pl.)(साध्यता, f. 1st s.)

२४०. (सर्वे, 1st pl.)(ह्यस्तन-)(अद्यतनाः, 1st pl.)(तुल्य-)(अर्थाः, 1st pl.)(-तस् suff.)(अहम्-प्रत्यय-त्व-)(ज्ञातृ-)(सम्बन्ध-)(एक-)(सन्तान-)(-वत्* suff.)(एक-)(बुद्धि-)

२४१. (तद्*)(अत्र*)(चिन्त्यते ”चिन्त् pass.)(यदि*)(चैतन्यम्, 1st s.)(इष्यते ”इष् pass.)(नित्यम्, 1st s.)(एकम्, 1st s.)(तथा सति, 7th s.)(बुद्धिः, f.)(अपि*)(प्राप्ता, f. 1st s.)(तत्-)(एव*)(रूपा, f.)

२४२. (बुद्धीनाम्, 6th pl.)(पुरुषस्य, 6th s.)(च*)(चेष्टा, f.)(नित्यत्वम्, n.)(एकता, f.)(स्वाभाव्यात्, 5th s.)(चैतन्य-)(चेत्*)(भेदः)(आश्रयः)(विषय-)

२४३. (तथा*)(स्व-रूपेण, 3rd s.)(वह्निः, f. 1st s.)(नित्यम्)(धर्मकः)(दहन-)(दहति ”दह्)(अर्थम्, 2nd s.)(उपनीतम्)(दाह्यम्, 2nd s.)(न*)(अन्यत्, 2nd s.)(न*)(अन्यदा*)

२४४. (यथा वा*)(स्वच्छः)(दर्पणः)(यथा* वा*)(स्फटिकोपलः)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(छायाम्, f. 2nd s.)(एव*)(तद्, 2nd s.)(यद्, 2nd s.)(आधीयते ”धा pass.)(तत्र*)

२४५. (एव*)(तथा*)(पुमांसः, m. 1st pl.)(नित्य-)(चैतन्याः, m. 1st pl.)(गृह्णन्ति grah Pr. III p. pl.)(रूप-आदीन्, 2nd pl.)(वृत्तयः, f. १स्त्. प्ल्.)(देह-)(आनीतान्, 2nd pl.)(करण-)(च*)(असौ, f. 1st s.)(धीः, f. 1st s.)(नः, 6th pl.)

२४६. (तेन*)(भङ्गित्वात्, n. 5th s.)(संरम्भ-)(उपनेतृ-)(मतिः, f.)(भङ्गिनी, f.)(यथा*)(वह्निः, m.)(न*)(नित्यम्)(दाहकः)(अ-सन्निधिना, 3rd s.)(दाह्या, f.)

२४७. (तत्र*)(मतिः)(प्रत्यभिज्ञायते॑ प्रति-अभि-”ज्ञा pass.)(-त्वेन suff. 3rd s.)(आत्मक-)(बोध-)(-त्वम् suff.)(बुद्धि-)(घट-)(हस्ति-)(आदि-)(सम्मतम्, 1st s.)(लोक-)(भेदात्, 5th s.)(तत्-)."

२४८. (बुद्धिः, f.)(न*)(उच्यते ”वच् pass. Pr. III p. s.)(सा, f.)(एव*)(अनुसारिभिः, 3rd pl.)(भेद-)(अर्थ-) [चोग्निशेद्](न*)(च*)(अस्ति ”अस्)(अ-प्रत्यभिज्ञानम्)(उपाश्रिते, 7th s.)(भेदे, 7th s.)(अर्थ-)

२४९. (ननु*)(तत्र*)(प्रत्ययाः, m. 1st pl.)(ये, m. 1st pl.)(आरोप-कारिणः, m. 1st pl.)(हस्ति-)(आदि-)(भूमौ, f. 7th s.)(शून्यायाम्, f. 7th s.)(प्रवर्त्तन्ते॑ प्र-”वृत् आत्. Pr. III p. pl.)(किम्*)(आश्रयः)(भेदः)

२५०. (चेत्*)(व्यक्तयः, 1st pl.)(भाविन्यः, 1st pl.)(अन्य-)(देश-)(आदि-)(निबन्धनम्)(यस्मात्, 5th s.)(सर्वत्र*)(आलम्बनम्, n. 1st s.)(देश-)(काल-)(अन्यथा*)

२५१. (ननु*)(अस्ति ”अस्)(न*)(तथा*)(सम्बन्धः)(एव*)(तत्-)(देश-)(तासाम्, f. 6th pl.)(तत्*)(किम्* इति*)(प्रतिभासन्ते ”भास् Pr. III p. pl.)(तेन रूपेण, 3rd s.)(च*)(तत्र*)

२५२. (हि*)(भवन्-)(मते, 7th s.)(बाह्यः)(आकारः)(न*)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(बुद्धेः, 6th s.)(न* ... च*)(गज-)(यष्टि-)(आदयः, 1st pl.)(स्थिताः, 1st pl.)(विवक्षित-)(देशे, 7th s.)

२५३. (यदि*)(बुद्धिः, f. 1st s.)(स्थिता)(सदा*)(रूपा)(बोध-)(सर्व-)(अर्थ-)(तत्*)(किम्* अर्थम्*)(संवित्तिः, f.)(सर्व-)(न*)(विद्यते ”विद् IV C. Pr. III p. s.)(सर्वदा*)

२५४. (बुद्धिः)(शब्द-)(उपधाना, f.)(गोचरा, f.)(रस-)(रूप-)(आदि-) (चेत्*)(न*)(हि*)(त्वया, 3rd s.)(उपपादिताः, 1st pl.)(भेदाः, m. 1st pl.)(इति*)(सा, f.)(एव*)

२५५. (अपि*)(कृशानुः, 1st s.)(न*)(नित्यम्)(आत्मकः)(दहन-)(समस्त-)(दाह्य-)(रूपाणाम्, 6th pl.)(अन्यथा*)(भवेत् ”भू Opt. Pr. III p. s.)(निःशेषम्, 2nd s. [अद्व्.])(भस्मसान्, 2nd pl.)

२५६. (एव*)(लोच्. अब्स्.)(सन्निधौ, 7th s.)(दाह्य-)(अर्थ-)(तस्य, 6th s.)(युक्ता, f. 1st s.)(हि*)(न*)(सज्यते ”सज्ज् pass.)(दाहः, 1st s.)(सर्व-अर्थ-)(सकृत्*)(एवम्*)

२५७. (दर्पण-)(स्फुटिक-)(आदयः, m. 1st pl.)(क्षण-भङ्गिनः, m. 1st pl.)(सम्बन्धात्, m. 5th s.)(नील-उत्पल-)(आदि-)(हेतवः, m. 1st pl.)(उत्पाद-)(विभ्रम-)(तत्-)(छाया-)

२५८. (इतर-)(अवस्थः, m. 1st s. [ब्व्. च्प्द्.])(स-)(उपधान-)(सर्वदा*)(इति*)(एकः, 1st s.)(एव*)(वा*)(छायः, m. 1st s. [ब्व्. च्प्द्.])(तत्-)(वियुक्तः)(तत्-)(पुनः*)(दृश्येत ”दृश् pass. Opt. III p. s.)(अन्यथा*)

२५९. (दर्पण-तलम्, n. 1st s.)(न* कदाचन*)(एव*)(बिभर्त्ति ”भृ III C., Pr. III p. s.)(छायाम्, f. 2nd s.)(स्थिरत्वात्, n. 5th s.)(निर्विभागत्वात्, n. 5th s.)(मूर्त्तानाम्, m. 6th pl.)(अ-सह-स्थितेः, f. 5th s.)

२६०. (-संस्थाः, 1st pl.)(द्वितय-)(पार्श्व-)(समीक्ष्यन्ते॑ सम्-”ईक्ष् ४थ् च्., Pr. III p. pl.)(सु-शुक्लम्, m. 2nd s.)(स्फटिकोपलम्, m. 2nd s.)(तत्*)(एषः)(अपि*)(न*)(प्रतिपन्नवान्, m. 1st s.)(छायाम्, f. 2nd s.)

२६१. (प्रसज्यते ”सञ्ज् pass.)(स्फुटिका-)(आदेः, 6th s.)(भेदः)(प्रति*)(उपधानम्, n. 2nd s.)(चेत्*)(प्रतिपत्तिः, f. 1st s.)(तस्य, 6th s.)(छाया-)(विद्येत ”विद् IV C. Opt. III p. s.)(तात्त्विकी, f. 1st s.)

२६२. (तस्मात्, 5th s.)(इयम्, f. 1st s.)(भ्रान्तिः, f. 1st s.)(तेषु, 7th pl.)(विचित्र-)(अचिन्त्य-)(शक्तिषु, f. 7th pl.)(बुद्धौ, 7th s.)(अपि*)(भावः)(भ्रान्तिः, f. 1st s.)(न*)(युक्तः)(वियोगतः* [-तस् suff.])(भेद-)

२६३. (तु*)(भेदम्, m. 2nd s.)(अ-बोध-)(समानम्, m. 2nd s.)(सर्व-)(बुद्धिषु, f. 7th pl.)(प्रत्यभिज्ञानम्)(प्रवर्त्तते ”वृत् Pr. III p. s.)(आरोप्य*)(अपि*)(नानात्वे, n. 7th s.)

२६४. (भेद-)(अवस्था-)(भेदेन, 3rd s.)(शून्यः)(अपि*)(एक-)(अन्ततः* [-तस् suff.])(स्थिते, 7th s.)(स्थिर-)(आत्मनि, n. 7th s.)(आत्मनि, n. 7th s.)(इदम्, 1st s.)(परिकल्प्यते ”कॢप् pass.)

२६५. (अवस्ताः, f. 2nd pl.)(सुख-)(दुःख-)(आदि-)(च*)(गच्छन्, म् 1st s. [गच्छत् (>-अन्)], m. 1st s.)(अपि*)(नरः)(मम, 6th s.)(न*)(एव*)(विमुञ्चति ”मुञ्च् Pr. III p. s.)(रूपम्, n. 2nd s.)(चैतन्य-)(द्रव्य-)(सत्त्व-)(आदि-)

२६६. (उत्पादे, 7th s.)(अवस्था-अन्तर-)(पूर्वा, f. 1st s.)(न*)(विनश्यति ”नश् ४थ् C. Pr. III p. s.)(लीयते ”ली pass.)(सामान्य-)(आत्मनि, n. 7th s.)(अर्थम्*)(अनुगुण-)(उत्तर-)

२६७. (हि*)(अन्योन्यस्य)(विरोधिता, f.)(अवस्थानाम्, 6th pl.)(स्व-रूपेण, 3rd s.)(तु*)(सामान्य-)(आत्मा, 1st s.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(सर्वासु, f. 7th pl.)

२६८. (तत्र*)(चेत्*)(अवस्थानाम् 6th pl.)(नो*)(एकान्तेन, 3rd s.)(विभिन्नता, f.)(पुरुषात्, 5th s.)(व्यय-)(उत्पादे, 7th s.)(तत्-)(तौ, १स्त् द्.)(स्याताम् ”अस् Opt. III प्. दुअल्)(अस्य)(अपि*)

२६९. (तु*)(सङ्गे, 7th s.)(विरुद्ध-)(धर्म-)(भेदः)(भवेत् ”भू Opt.)(एकान्तिकः)(इव*)(ते, 6th s.)(पुंसाम्, m. 6th pl.)(नियतेन, 3rd s.)(स्वभावेन, m. 3rd s.)(प्रतिस्वम्, 2nd s.)

२७०. (च*)(यदि*)(वः, 6th pl.)(अवस्थाः, f. 1st pl.)(लीयन्ते ”ली)(पुंसि, 7th s.)(एव*)(स्वरूपेण, 3rd s.)(सम्-उद्-भवे, m. 7th s.)(सुध-)(आदि-)(दुःख-)(आदि)(अपि*)(अनुभूयेत ”भू pass. Opt. III p. s.)

२७१. (च*)(सङ्क्रान्तौ, f. 7th s.)(अन्य-)(रूप-)(न*)(सङ्क्रान्ति-)(अन्य-)(च*)(सङ्क्रान्तिः, 1st s.)(तादात्म्येन, 3rd s.)(आत्मा, 1st s.)(भवेत् ”भू Opt.)(उदय-वान्, m. 1st s.)

२७२. (यदि*)(कर्तृत्व-)(भोक्तृत्वे, n. १स्त् द्.)(समाश्रिते, १स्त् द्.)(अवस्थाम्, 2nd s.)(तद्*)(न*)(संभवः)(कर्तृत्व-)(आदि-)(तत्वात्, n. 5th s.)(अवस्थावतः, m. 6th s. [-वत् suff.])

२७३. (तद्*)(वाच्यत्वम्, n. 1st s.)(शब्द-)(नित्य-)(न*)(विनिवार्यते॑ वि-नि”वृ pass.)(-त्वात् [suff.] n. 5th s.)(स्व-रूप-)(विक्रियावत्-)(अस्य, 6th s.)(व्युछेदः)(विद्यते ”विद् IV C. Pr. III p. s.)

२७४. (सर्पः)(अपि*)(प्रपद्यते ”पद् pass.)(कौटिल्य-)(आदीन्, m. 2nd pl.)(क्षण-)(भङ्गित्वात्, n. 5th s.)(तु*)(स्थिर-रूपे, 7th s.)(इव*)(सङ्गतिः, 1st s.)(अन्तर-)(अवस्था-)(न*)

२७५. (अयम्, m. 1st s.)(अहङ्कारः)(प्रवर्त्तते)(एव*)(निरालम्बनः, m. 1st s.)(प्रभावात्, m. 5th s.)(अन्-आदि-)(बीज-)(दृक्-)(सत्त्व-)(हि*)(एव*)(क्वचित्*)

२७६. (एव*)(केचिद्*)(संस्काराः)(प्रपद्यन्ते ”पद् pass. Pr. III p. pl.)(आधिपत्यम्, 2nd s.)(अध्यवसायिनि, n. 7th s.)(तत्-)(रूप-)(हि*)(तद्, 1st s.)(न*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(सर्वत्र*)

२७७. (अन्यथा*)(अयम्, m. 1st s.)(पर्यनुयोगः)(तुल्यः)(वः, 6th pl.)(पुरुषे, m. 7th s.)(अपि*)(सर्वम्, n. 1st s.)(निराकुलम्, n. 1st s.)(सद्भावात्, 5th s.)(भेद-)(तत्-)(शक्ति-)

२७८. (पक्षे, m. 7th s.)(नित्य-)(आलम्बन-)(सर्व-)(अहंकृतयः, f. 1st pl.)(प्रसूयेरन् ”सू आत्. Opt. III प्. प्ल्.)(सकृत्* एव*)(शक्ति-हेतु-)(व्यवस्थितेः, 5th s.)

२७९. (अ-नित्य-)(आलम्बने, 7th s.)(स्युः ”अस् Opt. III प्. प्ल्.)(स्पष्टाभाः, 1st pl.)(ततः*)(परे, m. 1st pl.)(व्यर्थम्, 2nd s.)(पर्यनुयुञ्जते॑ परि-अनु-”युज्, Vईई C. आत्. Pr. III p. pl.)(सद्-भावम्, 2nd s.)(अर्थ-)(आलम्बन-)

२८०. (वासना, f. 1st s.)(अर्हति ”अर्ह् Pr. III p. s.)(कर्तुम्* ”कृ)(प्रत्यभिज्ञानम्, n. 2nd s.)(ज्ञातरि, m. 7th s.)(सः)(प्रज्ञाम्, f. 2nd s.)(अ-तस्मिन्, 7th s.)(हि*)(असौ, f. 1st s.)(न*)(कारणम्, n. 1st s.)(भ्रान्ति-)

२८१. (तद्*)(अहं-प्रत्ययः)(न*)(इष्टः)(भ्रान्तिः, f. 1st s.)(वर्जनात्, n. 5th s.)(बाध-)(चेत्*)(न*)(युक्त्या, 3rd s.)(उक्तया, 3rd s.)(अनन्तर-)(उपदर्शनात्, n. 5th s.)(बाध-)(तस्य, 6th s.)

२८२. (च*)(कथम्*)(भावात्, m. 5th s.)(मात्र-)(वासना-)(भक्तानाम्, m. 6th pl.)(जायन्ते ”जन् pass. Pr. III p. pl.)(विविधाः, m. 1st pl.)(विभ्रमाः, m. 1st pl.)(ईश्वर-)(आदिषु, 7th pl.)(हेतुत्व-)(तत्-)(आदि-)

२८३. (एवम्*)(च*)(निर्-आलम्बन-ता, f. 1st s.)(स्थिता, f. 1st s.)(अहङ्कारे, 7th s.)(तद्*)(विद्यते ”विद् IV C. Pr. III p. s.)(न*)(ज्ञाता, -तृ स्तेम्, m. 1st s.)(ग्राह्ये, 7th s.)(अहं-प्रत्यय-)

२८४. (ततः*)(सर्व-)(प्रमाणेषु, m./n. 7th pl.)(अस्ति ”अस्)(न*)(दृष्टान्तः)(भाक्, m. 1st s.)(सिद्धि-)(च*)(हेतवः, m. 1st pl.)(उदाहृताः, m. 1st pl.)(यथायोगम्, 2nd s.)(अ-सिद्धाः, m. 1st pl.)(आश्रय-)

२८५. (अन्ये, १स्त् m. प्ल्.)(मन्यन्ते ”मन् Pr. III p. pl.)(चैतन्यम्, n. 2nd s.)(भिन्नम्, n. 2nd s.)(स्वरूपतः* [-तस् suff.])(बुद्धि-)(ते, 1st pl.)(कल्पयन्ति ”कॢप् चौस्. Pr. III p. pl.)(चैतन्यम्, n. 2nd s.)(निजम्, n. 2nd s.)(रूपम्, n. 2nd s.)(आत्मनः, n. 6th s.)

२८६. (च*)(सः)(केवलम्*)(भुङ्क्ते ”भुज् आत्. Pr. III p. s.)(फलम्, n. 2nd s.)(उपनीतम्, न् 2nd s.)(प्रधानेन, n. 3rd s.)(तस्य, 6th s.)(अस्ति ”अस्)(न* एव*)(कर्तृत्वं)(तन्-)(मतम्, n. 1st s.)(प्रकृतेः, f. 6th s.)(एव*)

२८७. (तत्र* अपि*)(चेत्*)(चेतना, f. 1st s.)(इष्यते ”इष् pass.)(एका, f. 1st s.)(कथम्*)(चेतसाम्, n. 6th pl.)(रूप-)(शब्द-)(आदि-)(सु-व्यक्तम्, n. 1st s.)(रूपम्, n. 1st s.)(-वत् suff.)(भेद-)(वेद्यते ”विद् चौस्. pass.)

२८८. (चैतन्ये, n. 7th s.)(एक-रूपे, n. 7th s.)(च*)(अवस्थिते, n. 7th s.)(सर्व-)(कालम्, n. 2nd s.)(कथम्* नाम*)(उपपद्यते ”पद् IV C. आत्.)(-त्वम् suff. n. 1st s.)(भोक्तृ-)(अर्थ-)(नानाविध-)

२८९. (दिदृक्षा- [देस्. नोउन्, ”दृश्])(आदयः, m. 1st pl.)(भिन्नाः, m. 1st pl.)(न*)(भवन्ति ”भू Pr. III p. pl.)(निबन्धनम्, n. 2nd s.)(तस्य)(भोग-)(हि*)(तथा*)(पुमान्, 1st s.)(भवेत्, Opt.)(उत्पत्तिमान्, 1st s.)

२९०. (दि*)(दिदृक्षा-)(आदि, n. 1st s.)(विद्यते ”विद् IV C. Pr. III p. s.)(न*)(व्यतिरिक्तम्, n. 2nd s.)(चैतनय-)(असौ, m. 1st s.)(आवेशे, 7th s.)(उदय-)(व्यय-)(असौ, m. 1st s.)(दुर्वारः, m. 1st s.)(पुरुषे, m. 7th s.)(अपि*)

२९१. (चेत्*)(शुभ-)(अ-शुभ-)(कर्म, n. 1st s.)(न*)(एव*)(कृतम्)(आत्मना, n. 3rd s.)(तद्*)(कुतः*)(भेदः)(अस्य, m. 6th s.)(भोग-)(समुपजायते ”जन् pass.)

२९२. (चेत्*)(प्रकृतिः, f. 1st s.)(प्रयच्छति ”यच्छ्)(अनुरूपेण, 3rd s.)(अभिलाष-)(एषः)(सम्बन्धः)(तयोः, 6th d.)(व्यवस्थितः) (हि*)(-वत्* [suff.])(पङ्गु-)(अन्ध-)

२९३. (यदि*)(एवम्*)(किम्* इति*)(अपि*)(वाञ्छायाम्, f. 7th s.)(इष्ट-)(सत्याम्, f. 7th s.)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(प्रकृतिः, f. 1st s.)(न* एव*)(अपेक्षते, अप-”ईक्ष् Pr. III p. s. आत्.)(किञ्चित्*)(अन्यत्, n. 2nd s.)

२९४. (अथ*)(यदि*)(काले, 7th s.)(उपभोग-)(न* एव*)(विक्रिया, f. 1st s.)(अस्य, n. 6th s.)(स्यात् ”अस् Opt. III p. s.)(-त्वम् suff.)(भोक्तृ-)(अस्य, n. 6th s.)(च*)(प्रकृतिः, f.)(उपकारिणी, f.)

२९५. (च*)(विक्रियायाः, f. 6th s.)(सद्-भावे, m. 7th s.)(नित्यत्वम्, n. 1st s.)(अवहीयते ”हा pass. Pr. III p. s.)(हि*)(विकारः)(अन्यथात्वम्, n. 1st s.)(कथम्*)(तादवस्त्ये, n. 7th s.)

२९६. (मतम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(आदौ, m. 7th s.)(बुद्धिः, f. 1st s.)(आकारा, f. 1st s.)(विषय-)(विवर्त्तते ”वृत्)(पुरुषः)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(अर्थम्, m. 2nd s.)(व्यवसितम्, m. 2nd s.)(तया, f. 3rd s.)

२९७. (च*)(एवम्*)(अस्य, m. 6th s.)(-ता suff.)(उपभोक्तृ-)(द्वारा, f. 1st s.)(उदय-)(प्रतिबिम्ब-)(तु*)(अयम्, m. 1st s.)(पुरुषः)(न*)(कदाचन*)(जहाति ”हा ३र्द् C. Pr. III p. s.)(स्वरूपम्, 2nd s.)

२९८. (उच्यते ”वच् pass. Pr. III p. s.)(प्रतिबिम्बस्य, n. 6th s.)(समुद्भवे, 7th s.)(तादात्म्येन, 3rd s.)(तु*)(विभेदे, 7th s.)(न*)(-ता suff.)(भोक्तृ-)

२९९. (प्रधानम्, n. 1st s.)(सम्प्रवर्त्तते॑ सम्-प्र-”वृत् आत्. Pr. III p. s.)(भेदे, m. 7th s.)(विचित्र-)(रचना-)(आनुकूल्येन, n. 3rd s.)(दिदृक्षा-)(आदि-)(कथम्*)(वा*)(आत्मकम्, n. 1st s.)(अ-चेतना-)

३००. (नाम*)(प्रधनम्, n. 1st s.)(प्रजानाति ”ज्ञा)(कर्तुम्* ”कृ)(व्यञ्जन-)(आदिकम्, m. 2nd s.)(च*)(न*)(विजानाति ”ज्ञा)(भोक्तुम्* ”भुज्)(अतः*)(किम्, n. 1st s.)(अ-युक्तम्, n. 1st s.)(परम्, n. 1st s.)

३०१. (चेत्*)(-त्वात् suff.)(प्रधानस्य, n. 6th s.)(-मत्- suff.)(बुद्धि-)(सर्वम्, n. 1st s.)(अ-विरोद्धि, n. 1st s.)(अस्य, n. 6th s.)(तु*)(-मत्-त्वेन, n. 3rd s.)(बुद्धि-)(चैतन्यम्, n. 1st s.)(प्राप्तम्, n. 1st s.)(इव*)(चैतन्यम्, n. 1st s.)(पुरुषु, m. 7th pl.)

३०२. (हि*)(बुद्धिः, f. 1st s.)(अध्यवसायः)(संवित्, f. 1st s.)(संवेदनम्, n. 1st s.)(संवित्तिः, f. 1st s.)(च*)(चेतना, f. 1st s.)(सर्वम्, n. 1st s.)(इति*)(वाचकम्, n. 1st s.)(चैतन्य-)

३०३. (बुद्धिः, f. 1st s.)(अ-चेतना-)(आत्मिका, f. 1st s.)(-वत्* suff.)(शब्द-)(गन्ध-)(रस-)(आदि-)(हेतुभ्याम्, m. ५थ् द्.)(उत्पत्तिमत्त्व-)(नाशित्व-)(इति*)(चेत्*)(मतम्, n. 1st s.)

३०४. (एतौ, m. 1st d.)(हेतू, m. 1st d.)(स्व-तन्त्रे, १स्त् द्.)(न*)(सिद्धौ, १स्त् द्.)(द्वयोः, 6th d.)(मते, n. १स्त् द्.)(साधने, n. १स्त् द्.)(न*)(बाधा)(विपर्य-)(प्रसङ्गः)(अभिधित्सते॑ अभि-”धा देसिद्. आत्. Pr. III p. s.)(अपि*)

३०५. (च*)(न*)(क्षतिः, f.)(नः, 6th pl.)(अपि*)(निवेशे, 7th s.)(शब्दस्य, m. 6th s.)(आत्म-)(चैतन्ये, n. 7th s.)(तस्य, m. 6th s.)(नित्यत्वम्, n. 1st s.)(दुःसाध्यम्, n. 1st s.)(-त्व-तः* [-तस् suff.])(अक्षि-)(आदेः, m. 6th s.)(स-फल-)

३०६. (यदि*)(चैतन्यम्, n. 1st s.)(शाश्वतम्, n. 1st s.)(अर्थ-)(अक्षि-)(आदि, n. 1st s.)(अ-फलम्, n. 1st s.)(भवेत् ”भू Opt.)(न*)(अर्थः)(इन्धनेन, n. 3rd s.)(यदि*)(अनलः)(स्यात् ”अस् Opt. III p. s.)(शाश्वतः)

३०७. (पुनः*)(चक्षुस्-)(आदीनाम्, 6th pl.)(पारार्थ्यम्, n. 1st s.)(प्रतिपाद्यते॑ प्रति-”पद् चौस्. pass.)(तेन ... हेतुना, m. 3rd s.)(-त्वेन, n. 3rd s. [-त्व suff.])(संघात-)(-वत्* suff.)(शय्या-)(आशन-)(आदि-)

३०८. (उपपाद्यते ”पद् IV C. pass. Pr. III p. s.)(एषाम्, 6th pl.)(अतिशय-)(अर्थत्वम्, n. 1st s.)(आधेय-)(यत्, n. 1st s.)(इष्ट-सिद्धिः, f. 1st s.)(ते, m. 1st pl.)(इष्टाः, m. 1st pl.)(अस्माभिः, 3rd pl.)(उपकारिणः, m. 1st pl.)(ज्ञान-)

३०९. (साधने, 7th s.)(उपकारित्व-)(अ-विकारि-)(साध्य-)(शुन्यता, f. 1st s.)(ते, m. 1st pl.)(युक्ताः, m. 1st s.)(दृष्टान्तस्य, m. 6th s.)(उपकारिणः, m. 1st pl.)(चलस्य, m. 6th s.)

३१०. ःोwएवेर् (तु*)(यदि*)(सम्प्रसाध्यते सम्-प्र-”साध् चौस्. pass. Pr. III p. s.)(सामान्येन, 3rd s.)(एषाम्, 6th pl.)(पारार्थ्यम्)(तथा* अपि*)(साधनम्, n. 1st s.)(व्यर्थम्, n. 1st s.)(सिद्धाः, m. 1st pl.)(उपयोगिनः, m. 1st pl.)(चित्त-)

ठे डोच्त्रिने ओf थे ’षोउल्ऽ अच्चोर्दिन्ग् तो थे डिगम्बर ञैनस्

३११. (जैनाः, m. 1st pl.)(इव*)(जैमिनीयाः, m. 1st pl.)(प्राहुः ”अह् Pr. III p. pl.)(नरम्, m. 2nd s.)(लक्षणम्, m. 2nd s.)(चित्-)(रूपेण, 3rd s.)(पर्याय-)(द्रव्य-)(अनुगम-)(-आत्मकम्, n. 1st s.)(रूपेण, 3rd s.)(पर्याय-)(व्यावृत्ति-)(-आत्मकम्, n. 1st s.)

३१२. (तत्र*)(अपि*)(यदि*)(अ-विकृतम्)(द्रव्यम्, n. 1st s.)(सङ्गतम्, n. 1st s.)(पर्यायैः, m. 3rd pl.)(अस्ति)(न*)(विशेषः)(इति*)(न*)(भवेत् ”भू Opt. III p. s.)(परिनामि, n. 1st s. [-इन् suff.])

३१३. (उच्यते ”वच् pass. Pr. III p. s.)(एकता, f. 1st s.)(अ-भेदात्, m. 5th s.)(देश-)(काल-)(श्वभावानाम्, m. 6th pl.)(तु*)(भेदः)(भेदात्, m. 5th s.)(सङ्ख्या-)(लक्षण-)(संज्ञा-)(अर्थ-)

३१४. (इति*)(घतः, m. 1st s.)(रूप-)(आदयः, 1st pl.)(विभेदिता, f. 1st s.)(सङ्ख्या-)(संज्ञा-)(विभेदिता, f. 1st s.)(लक्षण-)(अनुवृत्ति-)(कार्य-)(अर्थ-)(व्यावृत्ति-)

३१५. (एवम्*)(द्रव्य-)(पर्याययोः, m. 6th d.)(द्रव्यम्, n. 1st s.)(न*)(एकान्तेन, n. 3rd s.)(अ-विशेष-वत्, n. 1st s.)(स्वयम्*)(याति ”या Pr. III p. s.)(विशेषम्, m. 2nd s.)(रूपेण, n. 3rd s.)(पर्याय-)

३१६. (च*)(तस्मिन्, 7th s.)(एकत्वम्)(अ-भेदे, m. 7th s.)(स्वभाव-)(सति, 7th s.)(भिन्नता, f. 1st s.)(दुःसाध्या, f. 1st s.)(कथम्चित्* अपि*)(-वत्* suff.)(रूप-)(पर्याय-)(आत्म-)

३१७. (च*)(एकत्वे, n. 7th s.)(एवम्*)(द्रव्य-)(पर्याययोः, m. 6th d.)(अ-गौणे, n. 7th s.)(द्रव्यम्, n. 1st s.)(भवेत् ”भू Opt. III p. s.)(-मत्, n. 1st s.)(व्यावृत्ति-)(-वत् suff.)(स्वरूप-)(पर्यायाणाम्, m. 6th pl.)

३१८. (वा*)(यदि*)(ते, m. 1st pl.)(पर्यायाः, m. 1st pl.)(अपि*)(अनुगत-)(आत्मकाः, m. 1st pl.)(-वत्* suff.)(द्रव्य-)(एक-आत्म-ता, f. 1st s.)(एषाम्, m. 6th pl.)(द्रव्येण, n. 3rd s.)(प्राप्नुवन्ति॑ प्र-”आप् Pr. III p. pl.)

३१९. (ततः*)(विद्यते ”विद् IV C. Pr. III p. s.)(अवस्थितम्, n. 1st s.)(द्रव्यम्, n. 1st s.)(आत्मा-)(आदि, n. 1st s.)(-त्वात् suff.)(अ-व्यतिरिक्त-)(पर्याय-)(-वत्* suff.)(स्व-रूप-)(पर्यायाणाम्, m. 6th pl.)

३२०. (च*)(न*)(केचन*)(पर्यायाः, m. 1st pl.)(अपि*)(आक्रान्ताःm. 1st pl.)(उदय-)(व्यय-)(-त्वात् suff.)(अ-व्यतिरिक्त-)(द्रव्यात्, n. 5th s.)(-वत्* suff.)(नियत-)(द्रव्य-)

३२१. (ततः*)(वा*)(ध्वंसः)(वा* [त्रन्स्. त्wइचे])(सर्वम्, n. 1st s.)(स्थिरम्, n. 1st s.)(तु*)(इमौ, m. 1st d.)(व्यावृत्ति-)(अनुगमौ, m. 1st d.)(न* एव*)(स्तः ”अस् Pr. III प्. द्.)(एक-आत्मनि, n. 7th s.)

३२२. (अस्ति ”अस् Pr. III p. s.)(न*)(प्रतिभासः)(द्रव्यस्य, n. 6th s.)(रूपस्य, n. 6th s.)(उपलभ्य-)(आत्मनः, n. 6th s.)(अनुगत-)(पर्याय-)(तत्*)(न*)(अस्ति ”अस्)(-वत्* suff.)(गगन-)(अब्ज-)

३२३. (योग्याः, m. 1st pl.)(विविध-)(अर्थ-क्रिया)(हेतवः, m. 1st pl.)(ज्ञान-)(तुल्य-)(आदि-)(गोचराः, m. 1st pl.)(प्रत्यय-)(सङ्केत-)(शब्द-)(तथा*)(अर्थ-)

३२४. (एव*)(पर्यायाः, m. 1st pl.)(केवलाः, m. 1st pl.)(सम्वेद्यन्ते ”विद् चौस्. pass. Pr. III p. pl.)(धर्माणः, m. 1st pl.)(उदय-)(व्यय-)(ततः*)(अतिनिर्मलम्, n. 1st s.)(नैरात्म्यम्, n. 1st s.)(स्पष्टम्, 2nd s.)

३२५. (अथ*)(सत्, n. 1st s.)(मूर्छितम्, n. 1st s.)(रूपम्, n. 1st s.)(द्रव्य-)(पर्याययोः, m. 6th d.)(हि*)(इष्यते ”इष् pass.)(द्वि-रूपम्, n. 1st s.)(निर्भागम्, n. 1st s.)(नरसिंह-वत्*)

३२६. (ननु*)(एव*)(इति*)(द्वि-रूपम्, n. 1st s.)(विनिबन्धनः, m. 1st s.)(नाना-)(अर्थ-)(निर्देशः)(शब्देन, m. 3rd s.)(रूप-)(स्वभावस्य, m. 6th s.)

३२७. (नरसिंहः)(अपि*)(न* एव*)(एकः)(द्वि-आत्मकः)(हि*)(सः)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(तथा*)(आत्मा, m. 1st s.)(समूह-)(अनेक-)(अणु-)

ठे आद्वैत डोच्त्रिने ओf थे षोउल्

३२८. (अपरे, m. 1st pl.)(पुनः*)(इति*)(क्षिति-)(तेजस्-)(जल-)(आदिकः, m. 1st s.)(विवर्त्तः)(नित्य-)(ज्ञान-)(आत्मा, 1st s.)(तद्-)(आत्मकः)(आत्मकः)

३२९. (न* किञ्चित्*)(इह*)(संयुक्तम्)(लक्षण-)(ग्राह्य-)(तस्मात्, 5th s.)(सर्वः)(समीक्ष्यते ”ईक्ष् pass.)(अयम्, m. 1st s.)(परिनामः)(विज्ञान-)

३३०. (तु*)(दर्शनम्, n. 1st s.)(तेषाम्, m. 6th pl.)(अल्प-)(अपराधम्, n. 1st s.)(उक्तितः* [-तस् suff.])(नित्यता, f. 1st s. [-ता suff.])(उपलक्षणात्, n. 5th s.)(भेद-)(व्यक्तम् [अद्व्.])(विज्ञाने, n. 7th s.)(रूप-)(शब्द-)(आदि-)

३३१. (तु*)(आत्मकत्वे, n. 7th s.)(एक-)(ज्ञान-)(रूप-)(शब्द-)(रस-)(आदयः, m. 1st pl.)(प्रसज्यते ”सञ्ज् pass.)(वेद्याः, m. 1st pl.)(सकृत्*)(च*)(नित्ये, m. 7th s.)(न*)(अन्तरम्, n. 1st s.)(अवस्था-)

३३२. (ज्ञानम्, n. 1st s.)(न*)(उपलभ्यते ”लभ् pass.)(भिन्नम्, n. 2nd s.)(वित्तितः* [-तस् suff.])(रूप-)(आदि-)(भेदे, 7th s.)(तस्याः, f. 6th s.)(प्रति-क्षणम्, n. 2nd s.)(किम्, n. 1st s.)(व्यवस्थितम्, n. 1st s.)(अ-भिन्नम्, n. 1st s.)

३३३. (विद्यते ”विद् IV C. Pr. III p. s.)(न*)(भेदः)(ज्ञान-)(विपर्यस्त-)(अ-विपर्यस्त-)(पुंसि, 7th s.)(एक-)(ज्ञान-)(कथम्*)(ततः*)(बन्ध-)(मोक्षौ, m. 1st d.)

३३४. (वा*)(किम्*)(योगी, m. 1st s.)(निवर्तयेत् ”वृत् Opt. III p. s.)(साधयेत् ”सिद्ध्, चौस्. Opt. III p. s.)(अभ्यासेन, m. 3rd s.)(वा*)(न*)(शक्यः)(हातुम्* ”हा)(हि*)(विपर्यास-)(आत्मकः)(तत्-)

३३५. (च*)(ज्ञानम्, n. 1st s.)(तत्त्व-)(न*)(उत्पाद्यम् [गेरुन्दिवे])(सर्वदा*)(तेन, n. 3rd s.)(अयम्, m. 1st s.)(अभ्यासः, m. 1st s.)(योग-)(अपि*)(अ-फलः)(च*)(सर्वः)(एव*)

ठे डोच्त्रिने ओf थे ’षोउल्ऽ अच्चोर्दिन्ग् तो थे Vआत्सीयपुत्रीयस्

३३६. (तु*)(केचित्*)(अपि*)(मन्याः, m. 1st pl.)(सौगतम्, m. 2nd s.)(प्रचक्षते ”चक्ष् Pr. III p. pl. आत्.)(आत्मानम्, n. 2nd s.)(व्यपदेशेन, m. 3rd s.)(पुद्गल-)(वर्जितम्, n. 2nd s.)(तत्त्व-)(अन्यत्व-)

३३७. (पुद्गलः)(स्कन्धेभ्यः, m. 5th pl.)(प्रसङ्गतः* [-तस् suff.])(दृष्टि-)(न*)(अन्-अन्यः = नोन्-दिffएरेन्त्)(प्राप्तेः, f. 5th s.)(अन्-एकता, f. 1st s. [ ’बेइन्ग् नोत्-ओनेऽ])(आद्य-)(तस्मात्, n. 5th s.)(साध्वी, f. 1st s.)(अवाच्यता, f. 1st s.)

३३८. (ते, m. 1st pl.)(वाच्याः, m. 1st pl. [गेरुन्दिवे])(पुद्गलः)(न* एव*)(विद्यते ”विद् IV C. Pr. III p. s.)(पारमार्थिकः)(-त्वात् suff.n. 5th s.)(अ-वाच्य-)(तत्त्व-)(अन्यत्वात्, n. 5th s.)(-वत्* suff.)(नभस्- ’स्क्य्ऽ॑ कोकनद- ’लोतुस्ऽ)(आदि-)

३३९. (न* एव*)(अतिवर्त्तते ”वृत्)(वा*)(अन्-अन्यत्वम्)(वा*-अपि*)(अन्यत्वम्, n. 1st s.)(वस्तु, n. 1st s.)(वस्तुतः*)(तत्, n. 1st s.)(यत्, n. 1st s.)(निर्-रूपम् = नीरूपम्, n. 1st s.)(प्रकल्प्यते ”कॢप्)(अ-वाच्यम्, n. 2nd s.)

३४०. (भावतः* [-तस् suff.])(अधिष्ठान-)(वस्तु-)(विकल्पस्य, m. 6th s.)(भेद-)(अभेद-)(युज्यते ”युज् pass. Pr. III p. s.)(अ-निर्देशः)(अन्यत्व-)(तत्त्व-)(निःस्वभावेषु, m. 7th pl.)

३४१. (न*)(वस्तुनि, n. 7th s.)(यत्, n. 1st s.)(प्रतिषेधनम्, n. 1st s.)(एतत्, n. 1st s.)(हि*)(न*)(तत्, n. 1st s.)(वस्तु, n. 1st s.)(-वत्*)(अन्तर-)(तस्मात्, n. 5th s.)(अन्यत्वम्, n. 1st s.)(व्यक्तम्, n. 2nd s. [अद्व्.])(उच्यते ”वच् pass. Pr. III p. s.)

३४२. (च*)(निषेधः)(अ-तद्-भाव-)(तत्त्वम्, n. 1st s.)(एव*)(अभिधीयते ”धा pass.)(तत्*)(वस्तु, n. 1st s.)(न*)(अतिक्रामति ”क्रम् ई C. Pr. III p. s.)(भेदम्, 2nd s.)(च*)(तत्त्वम्, n. 2nd s.)(वस्तुनः, n. 5th s.)

३४३. (एषा, f. 1st s.)(इति*)(पुद्गलः)(न*)(अन्यः)(स्कन्धेभ्यः, m. 5th pl.)(सूचना, f. 1st s.)(अन्-अन्य-)(इयम्, f. 1st s.)(इति*)(स्कन्धः)(न*)(पुद्गलः)(व्यक्ता, f. 1st s.)(तस्य, म् 6th s.)(अन्यता, f. 1st s.)

३४४. (सङ्गः)(विरुद्ध-)(धर्म-)(उच्यते ”वच् pass. Pr. III p. s.)(भेदः)(वस्तूनाम्, n. 6th pl.)(च*)(किम्*)(न*)(भिन्नता, f. 1st s.)(विद्यते ”विद् IV C.)(पुद्गलयोः, m. 6th d.)(स्कन्ध-)(एव*)

३४५. (तथा* हि*)(पुद्गलः)(उच्यते ”वच्)(अवाच्यः)(अन्यत्वेन, n. ३र्द् स्)(तत्त्व-)(वेदन-)(आदिभ्यः, m. 5th pl.)(रूप-)(संज्ञा-)(आदयः, m. 1st pl.)(वाच्याः, m. 1st pl.)(ततः*)

३४६. (रूप-स्कन्ध-)(आदयः, m. 1st pl.)(मताः, 1st pl.)(वाच्याः, m. 1st pl.)(अ-नित्यत्वेन, n. 3rd s.)(तु*)(पुद्गलः)(न*)(तथा*)(इति* ततः*)(अन्यता, f. 1st s.)(विस्पष्टम्, n. 2nd s. [अद्व्.])

३४७. (शक्तिः, f. 1st s.)(लक्षणम्, 1st s.)(विद्यमानत्व-)(नियता, f. 1st s.)(क्षणिकेषु, 7th pl.)(एव*)(तथा*)(अ-वाच्ये, m. 7th s.)(न*)(वस्तुता, f. 1st s.)

३४८. (तु*)(विरोधे, m. 7th s.)(आगम-)(अर्थ-)(पराक्रान्तम्, n. 1st s.)(महात्मभिः, m. 3rd pl.)(चित्राः, 1st pl.)(वाचः, f. 1st pl.)(दयावतः, m. 6th s.)(प्रतिषेधाय, m. 4th s.)(नास्तिक्य-)

३४९. (देशना, f. 1st s.)(हार-)(भार-)(आदि-)(समुदाय-)(आदि-)(चित्तेन, m. 3rd s.)(च*)(विशेष-)(प्रतिषेधः)(राजते ”राज् आत्. Pr. III p. s.)(प्रति*)(दृष्टीन्, f. 2nd pl.)(तत्-)

३५०. (अथवा*)(अयम्, m. 1st s.)(आयासः, m. 1st s.)(क्रियते ”कृ pass.)(एव*)(अस्थानः)(यतः*)(आदि, n. 1st s.)(प्रकृति-)(निराकृतम्, n. 1st s.)(एव*)(प्रसिद्ध्या, f. 3rd s.)(क्षण-भङ्ग-)

३५१. (ततः)(क्षण-भङ्गः)(स्पष्टम्*)(प्रसाध्यते ”साध् चौस्. pass.)(निषेधाय, m. 4th s.)(उक्तस्य, m. 6th s.)(च*)(जाति-)(आदेः, m. 6th s.)(वक्ष्यमाणस्य)(अ-विशेषतः* [-तस् suff.])

३५२. (कैश्चित्*)(इष्यते ”इष् pass.)(द्वैराश्यम्, n. 1st s.)(कृतक-)(अ-कृतकत्वेन)(परैः m. 3rd s.)(मतम्, n. 1st s.)(भावानाम्, m. 6th pl.)(क्षणिक-)(अ-क्षणिकत्वेन, n. 3rd s.)

३५३. (तत्र*)(सर्वे, m. 1st pl.)(ते, m. 1st pl.)(एव*)(भावाः, m. 1st pl.)(ये, m. 1st pl.)(कृतक-)(क्षणभङ्गिनः, m. 1st pl.)(स्थितेः, f. 5th s.)(प्रति*)(विनाशम्, m. 2nd s.)(सर्वेषाम्, m. 6th pl.)(अन्-अपेक्षतया, f. 3rd s.)

३५४. (यत्, n. 1st s.)(एव*)(न*)(अपेक्षते, अप-”ईक्ष् आत्. Pr. III p. s.)(अन्तरम्, n. 2nd s.)(हेतु-)(प्रति*)(यत्, n. 2nd s.)(भावम्, m. 2nd s.)(तत्, n. 1st s.)(ज्ञेयम्, n. 1st s.)(तत्र* [= इन् थत् रेगर्द्])(नियतम्, n. 2nd s. [अद्व्.])(उदयात्, m. 5th s.)(स्व-)(हेतुभ्यः, m. 5th pl.)(तथा*)

३५५. (हि*)(यथा*)(सामग्री, f. 1st s.)(निर्निबन्धा. f. 1st s.)(उत्पादने, n. 7th s.)(स्व-)(कार्य-)(अपि*...च*)(सर्वे, m. 1st pl.)(जन्मिनः, m. 1st pl.)(निरपेक्षा, f. 1st s. [निर्-अप-”ईक्ष्])(प्रति*)(विनाशम्, m. 2nd s.)

३५६. (अपि*)(अनपेक्षः)(यदि*)(एषः, म्, 1st s.)(भवेत् ”भू Opt. III p. s.)(देश-काल-अन्तरे, n. 7th s.)(तत्*)(अपेक्षतया, f. 3rd s.)(एषः)(निरपेक्षः)(न*)(प्रसज्यते ”सञ्ज् pass.)

३५७. (च*)(अखिलाः, m. 1st pl.)(जन्मिनः, m. 1st pl.)(सर्वत्र* एव*)(अनपेक्षाः, m. 1st pl.)(विनाशे, m. 7th s.)(अन्यथा*)(तत्र*)(सर्वथा*)(हेतूनाम्, m. 6th pl.)(विनाश-)(अ-किञ्चित्करत्वतः* [-तस् suff.])

३५८. (तथा*)(हि*)(नाशकः, m. 1st s.)(हेतुः, m. 1st s.)(न*)(युक्तः)(कारकः, m. 1st s.)(नाशस्य)(अ-व्यतिरेकिणः, 6th s.)(भाव-)(जन्मतः* [-तस्* suff.])(भाव-)(स्व-)(हेतोः, m. 5th s.)

३५९. (न*)(च*)(भाव-)(आत्मनि, n. 7th s.)(समुद्भूते, m. 7th s.)(आत्म-)(हेतुतः* [-तस् suff.])(अन्-अंशे, m. 7th s.)(तदा*)(विनाशः)(आधातुम्* ”धा)(अन्यैः, m. 3rd pl.)(पुनः*)(पार्यते ”पृ X C. pass. Pr. III p. s.)(एव*)(आत्मा, n. 1st s.)

३६०. (सति, n. 7th s. [लोच्. अब्स्.])(कृते, n. 7th s.)(नाम्नि, n. 7th s.)(नाश-)(व्यतिरिक्ते, m. 7th s.)(पदार्थ-)(न*)(किञ्चित्*)(उपजायते ”जन् pass.)(तस्य, m. 6th s.)(अन्तरैः, n. 3rd pl.)(हेतु-)(भावे, m. 7th s.)

३६१. (तेन, n. 3rd s.)(कार्य-)(उपलम्भ-)(आदि, n. 1st s.)(अनुषज्यते ”सज्ज् pass. Pr. III p. s.)(एव*)(प्राक्-वत्*)(तादवस्थ्यात्, n. 5th s.)(च*)(न*)(एव*)(युक्तम्, n. 1st s.)(आचरणात्, 5th s.)(अस्य, m. 6th s.)(अपि*)

३६२. (अ-सत्, 1st s.)(इति*)(भावः)(नाश्यते ”नश् pass.)(पदार्थेन, 3rd s.)(नाम्ना 3rd s.)(नाश-)(विकल्पानाम्, m. 6th pl.)(अर्थ-)(अन्यत्व-)(आदि-)(अनुवृत्तितस्* [-तस् suff.])(तत्र*)(अपि*)

३६३. (चेत्*)(नाशः)(क्रियते ”कृ)(आत्मकः)(अ-भाव-)(भाव-)(अपर-संज्ञकः)(प्रध्वंस-)(न*)(युक्ति-संगतम्, n. 1st s.)(करणम्, n. 1st s.)(तस्य, m. 6th s.)(अपि*)

३६४. (च*)(अ-भावस्य)(कार्यत्वे, 7th s.)(एव*)(वस्तुता, f. 1st s.)(-वत्*)(अङ्कुर-)(आदि-)(प्रसक्त-)(रूपस्य)(अजन्य-)(समुद्भवात्, m. 5th s.)(शक्त्या, f. 3rd s.)(हेतु-)

३६५. (च*)(अ-भावः, m. 1st s.)(एवम्*)(विधिना, m. 3rd s.)(कृतः)(आश्रयात्, m. 5th s.)(पर्युदास-)(पुनः*)(तत्र*)(विकल्पः)(आदि-)(व्यतिरेक-)(वर्तते ”वृत्)

३६६. (अथ*)(निषेधः)(क्रिया-)(अयम्, m. 1st s.)(हि*)(न*)(एव*)(करोति ”कृ Pr. III p. s.)(भावम्, m. 2nd s.)(तथा* अपि*)(सिद्धा, f. 1st s.)(अ-हेतुता, f. 1st s.)(कर्तुः, m. 6th s.)(हानितस्* [-तस् suff.])(हेतुत्व-)

३६७. (ननु*)(अयम्, m. 1st s.)(विनासः)(वस्तुनः, n. 6th s.)(अस्ति ”अस् Pr. III p. s.)(न* एव*)(कले, 7th s.)(सत्ता-)(न*)(पूर्वम्)(वस्तुनः, n. 5th s.)(न*)(चिरात्, 5th s.)(पश्चात्*)(तु*)(असौ, m. 1st s.)(अनन्तरम्, 2nd s.)

३६८. (एवम्*)(च*)(-तस्* suff.)(एषः, m. 1st s.)(एव*)(नियत-)(कालतः* [-तस् suff.])(युक्तः)(हेतुमान्, m. 1st s.)(हि*)(निरपेक्षे, m. 7th s.)(कादाचित्कत्व-योगः)(निराकृतः)

३६९. (च*)(भावात्, m. 5th s.)(अनन्तर-)(वस्तु-)(युज्यते ”युज् pass. Pr. III p. s.)(एव*)(हेतुमान्, m. 1st s. [-मत् suff.])(च* अपि*)(-तस् suff.)(अ-भूत्वा* ”भू)(भावतस्*)(मतः)(यथा* एव*)(अन्यः)(क्षणः)

३७०. (किंच*)(अयम्, m. 1st s.)(अ-हेतुकत्वात्, n. 5th s.)(अ-सत्, 1st s.)(-वत्*)(सुत-)(वन्ध्या-)(आदि-)(अथवा*)(नित्यः)(-वत्*)(आकाश-)(यतः*)(न*)(अन्तरम्, n. 1st s.)(प्रकार-)

३७१. (अ-सत्त्वे, न्7th s.)(सर्वभावानां, m. 6th pl.)(स्यात् ”अस्)(नित्यत्वम्, n. 1st s.)(अ-नाशतस्* [-तस् suff.])(च*)(प्रत्ययः, 1st s.)(नाशित्व-)(-त्व-)(-इन्- suff.)(नाश-)(सर्व-)(संस्कार-)(अ-निमित्तकः)

३७२. (नित्यत्वे, n. 7th s.)(स्थानम्, n. 2nd s.)(सह*)(विनाशेन, m. 3rd s.)(अ-विरोधतस्* [-तस् suff.])(च*)(उक्तिः, f. 1st s.)(नाश-)(अ-जातस्य, m. 6th s.)(न*)(एव*)(अनुपातिनी, f. 1st s.)(युक्ति-)

३७३. (कतमम्, 2nd s.)(नाशम्, 2nd s.)(परे, m. 1st pl.)(पर्यनुयुञ्जते ”युज्, Vईई C. आत्. Pr. III p. pl.)(अ)(किम्*)(भावम्, m. 1st s.)(धर्माणम्, m. 1st s.)(क्षण-स्थिति-)(उदितम्, 1st s.)(तथा*)

३७४. (अथ*)(निवृत्तिम्, f. 2nd s.)(स्वरूपस्य, n. 6th s.)(भाव-)(संज्ञिताम्, f. 2nd s.)(ध्वंस-)(हि*)(पर्यनुयोगे, m. 7th s.)(पूर्व-)(किंचित्*)(एव*)(विरुध्यते ”रुध् Vईई C. pass.)

३७५. (भावः)(यः, m. 1st s.)(-इन् suff.)(क्षणस्थायी, m. 1st s.)(गीयते ”गै pass.)(विनाशः)(इति*)(इच्छामः ”इष् Vई Cलस्स् Pr. III प् प्ल्.)(तम्, 2nd s.)(हेतुमन्तम्, m. 2nd s. [-मत् suff.])(तु*)(अ-हेतुकम्, m. 2nd s.)(अ-भावात्, m. 5th s.)(पर-)

३७६. (-त्वम् suff.)(भावि- [-इन् suff.])(अनन्तर-)(वस्तु-)(अस्ति ”अस्)(न*)(तत्र*)(तादृशि, n. 1st s.)(स्वरूपस्य, n. 6th s.)(चल-)(भाव-)(उदयात्, m. 5th s.)(सह*)(भावेन, m. 3rd s.)(एव*)

३७७. (अतः*)(विनाश-)(सद्भावात्, m. 5th s.)(सर्व-संस्कृताः, m. 1st pl.)(न*)(नित्याः, m. 1st pl.)(च*)(बुद्धिः, f. 1st s.)(इति*)(विनाशी, 1st s.)(न*)(प्रसज्यते ”सञ्ज् pass.)(निर्निमित्ता, f. 1st s.)

३७८. (तु*)(प्रध्वंसस्य, m. 6th s.)(नैरात्म्यात्, n. 5th s. [निर्-आत्मन् -य ःः नैरात्म्यात्])(न*)(अस्ति ”अस्)(भाविता, f. १स्त्. स्.)(अनन्तर-)(योगस्य, m. 6th s.)(न*)(भाव-)(अ-भूत्वा* ”भू)(-वत्* suff.)(गगन-इन्दीवर-)(आदि-)

३७९. (एव*)(इत्*)(प्रध्वंसः)(अयम्, m. 1st s.)(इति*)(भावः)(भवति ”भू)(न*)(अर्थः)(प्रत्याय्यते ”इ चौस्. pass. Pr. III p. s.)(अत्र*)(तु*)(न*)(विइधिः, m. 1st s.)(कस्यचित्*)

३८०. (एवम्*)(मात्रे, 7th s.)(नाम-)(कृते, 7th s.)(इति*)(बालेयः)(हि*)(न*)(लभते ”लभ्)(प्रसक्तिम्, f. 2nd s.)(सर्वः)(धर्मः)(रासभ-)(अस्मिन्, 7th s.)(नरे, m. 7th s.)

३८१. (पदार्थस्य, m. 6th s.)(नाम्नः, 6th s.)(ध्वंस-)(विधाने, n. 7th s.)(पुनर्*)(न*)(किंचित्*)(जायते ”जन् pass.)(अस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(इति*)(किम्*)(एतत्, 1st s.)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)

३८२. (च*)(एवम्*)(आत्मनः, 6th s.)(ध्वंस-)(भाव-)(नाशस्य, m. 6th s.)(इष्यते ”इष् pass. Pr. III p. s.)(अ-सत्त्वम्, n. 2nd s.)(वियोगेन, 3rd s.)(वस्तु-)(रूपतस्* [-तस् suff.])(न*)(अ-भाव-रूप-)(भाव-)

३८३. (अस्मिन्, 7th s.)(रूपता, f. 1st s.)(निवृत्ति-)(अपि*)(न*)(अभिधीयते ”धा pass.)(विधिना, ३र्द् .स्)(निषिध्यते ”सद् pass.)(अनुवृत्तिः, f. 1st s.)(रूप-)(वस्तु-)(ःःर्ध्वम्*)(क्षणात्, 5th s.)

३८४. (अतः*)(न*)(व्यवस्थितम्, n. 1st s.)(रूपम्, n. 1st s.)(विहितम्, n. 1st s.)(इति*)(निरास्पदः)(अस्मिन्, n. 7th s.)(क्रियमाणः)(विकल्पः)(नित्य-)

३८५. (व्योम-)(आदयः, m. 1st pl.)(ये, m. 1st pl.)(संमताः, m. 1st pl.)(अ-कृतत्वेन, n. 3rd s.)(एव*)(न* सन्ति ”as Pr. III p. pl.)(वस्तु-वृत्त्या, f. 3rd s.)(ते, m. 1st pl.)(वियोगतः* [-तस् suff.])(शक्ति-)

३८६. (तदा*)(अन्-आस्पदः)(तेषु, 7th pl.)(आदि-)(विकल्पः)(क्षणिक-)(अक्षणिकत्व-)(येन, n. 3rd s.)(स्यात् ”अस् Opt. III p. s.)(एव*)(वस्तु, n. 1st s.)(यदि*)(वा*)(क्षणिकम्, n. 1st s.)(अन्यथा*)

३८७. (हि*)(वस्तु, n. 1st s.)(उच्यते ”वच् pass. Pr. III p. s.)(क्षणिकम्, n. 2nd s.)(रूपम्, n. 1st s.)(अवस्थित-)(क्षण-)(पुनः*)(एव*)(वस्तु, n. 1st s.)(समाक्रान्तम्, n. 1st s.)(स्थिर-)(रूप-)(अ-क्षणिकम्, 2nd s.)

३८८. (तत्)(स्वरूपम्, n. 1st s.)(वस्तुनः, n. 6th s.)(अ-स्थायि, n. 1st s.)(अनन्तर-)(उत्पाद-)(यत्, n. 1st s.)(उच्यते ”वच् pass. Pr. III p. s.)(क्षणः)(सः)(यस्य, m. 6th s.)(तत्, n. 1st s.)(अस्ति ”अस्)(मतम्, n. 1st s.)(क्षणिकम्, n. 1st s.)

३८९. (अपि*)(अ-सति, m. 7th s.)(अर्थ-)(भेदे, m. 7th s.)(च*)(न*)(बाध्यते ”बध् pass.)(सः)(अस्ति ”अस्)(अस्य, m. 6th s.)(हि*)(भावि, n. 1st s.)(वाचकम्, 1st s.)(रचित-)(सङ्केत-)(इच्छा-)

३९०. (तु*)(विवक्षितम्, 1st s.)(वस्तु, n. 1st s.)(अस्थायि, 1st s.)(एवम्*)(अनतर-)(उदय-)(तत्र*)(शब्दः)(प्रयुज्यताम् ”युज् pass. ईम्प्. III p. s.)(वा*)(स-प्रत्ययः)(अ-प्रत्ययः)

३९१. (तु*)(यदि*)(व्योम-)(काल-)(आद्याः, m. 1st pl.)(स्युः, Opt. III प्. प्ल्.)(सन्तः, m. 1st pl.)(सति, m. 7th s.)(तथा*)(ते, m. 1st pl.)(अपि*)(न*)(अतिक्रामन्ति ”क्रम् Pr. III p. pl.)(एनम्, n. 2nd s.)(क्षणभङ्गम्, n. 2nd s.)(इव*)(कृताः, m. 1st pl. [=कृतकाः])

३९२. (तथा* हि*)(ये, m. 1st pl.॑ नाम*)(ते, m. 1st pl.)(सन्तः, m. 1st pl.)(सर्वे, m. 1st pl.)(क्षणभङ्गिनः, m. 1st pl. [-इन् suff.])(तद्*)(यथा*)(भावाः, m. 1st pl.)(संस्कृताः, m. 1st pl.)(अनन्तरम्*)(सिद्धाः, m. 1st pl.)(तथा*)

३९३. (च*)(अमी, m. 1st pl.)(व्योम-)(काल-)(ईश्वर-)(आदयः, m. 1st pl.)(इष्यन्ते ”इष् pass. Pr. III p. pl.)(त्वया, 3rd s.)(सन्तः, m. 1st pl.)(तु*)(एषाम्, m. 6th pl.)(न*)(प्रसज्यते ”सञ्ज् pass.)(सत्ता, f. 1st s.)(वियोगे, m. 7th s.)(क्षनिकत्व-)

३९४. (यस्मात्, 5th s.)(अर्थक्रिया, f. 1st s.)(कृता, f. 1st s.)(क्रमेण, m. 3rd s.)(च* अपि*)(युगपत्*)(स्थिराः, m. 1st pl.)(भावाः, 1st pl.)(न*)(भवन्ति ”भू Pr. III p. pl.)(ततः*)(ते, m. 1st pl.)(मताः, m. 1st pl.)(निःसत्वाः, m. 1st pl.)

३९५. (हि*)(कार्याणि, n. 1st pl.)(विलम्बन्ते ”लम्ब् pass. Pr. III p. pl.)(अ-सत्-निधानतः* [-तस् suff.])(कारण-)(समर्थ-)(हेतु-)(सद्भावे, m. 7th s.)(किम्*)(हि*)(कृतः, m. 1st s.)(क्षेपः, m. 1st s.)(तेषाम्, n. 6th pl.)

३९६. (अथ*)(अपि*)(नित्यस्य, m. 6th s.)(सन्ति ”as Pr. III p. pl.)(क्रमिणः, m. 1st pl.)(सहकारिणः, m. 1st pl.)(अपेक्ष्य* [अप-”ईक्ष्-य])(यान्, m. 2nd pl.)(एषः)(करोति ”कृ VIII C. Pr. III p. s.)(ग्रामम्, m. 2nd s.)(कार्य-)(क्रमाश्रयम्, m. 2nd s.)

३९७. (एतत्, n. 1st s.)(साधु, n. 1st s.)(किंतु*)(ते, m. 1st pl.)(भवन्ति ”भू Pr. III p. pl.)(तस्य, m. 6th s.)(सहकारिणः, m. 1st pl.)(किम्*)(हेतुत्वात्, n. 5th s.)(योग्य-रूप-)(वा*)(करणेन, n. 3rd s.)(एकार्थ-)

३९८. (हेतुत्वे, 7th s.)(योग्य-रूपस्य, 6th s.)(सः)(भावः)(भवेत् ”भू Opt. III p. s.)(कृतः)(तैः, 3rd pl.)(च*)(सः)(अशक्य-)(क्रियः)(यस्मात्, n. 5th s.)(तत्, n. 1st s.)(तदा*)(स्थितम्, n. 1st s.)

३९९. (वा*)(स्वरूपस्य, 6th s.)(तत्-)(कृतौ, f. 7th s.)(अस्य, m. 6th s.)(नित्यता, f. 1st s.)(अवहीयते ”हा pass.)(यदि*)(अतिशयः)(विभिन्नः)(तस्मात्, m. 5th s.)(कथम्*)(असौ, n. 1st s.)(कारकः)

४००. (हि*)(उत्पादः)(कार्याणाम्, n. 6th pl.)(तस्मिन्, m. 7th s.)(सति, m. 7th s.)(अन्-उत्पादात्, 5th s.)(तत्-)(अ-भावतः* [-तस् suff.])(एवम्*)(सः)(एव*)(व्यवस्थितः, 1st s.)(हेतुत्वेन, m. 3rd s.)

४०१-४०२. (अथ* अपि*)(सम्बन्धात्, m. 5th s.)(हेतुता, f. 1st s.)(अस्ति ”अस्)(एव*)(तस्य, n. 6th s.)(एव*)(अपि*)(कः)(सम्बन्धः)(इष्टः)(तयः, n. 6th d.)(तादात्म्येन, n. 3rd s.)(विभेदतः* [-तस् suff.])(न*)(च*)(उत्पत्तिः)(तत्-)(प्रसङ्गतः* [-तस् suff.])(यौगपद्यम्, n. 1st s.)(ततः*)(च*)(उदयः)(कार्याणाम्, n. 6th pl.)(भवेत् ”भू Opt. III p. s.)(यौगपद्येन, 3rd s.)

४०३. (तत्र*)(व्यपेक्षायाम्, f. 7th s.)(अपि*)(अन्य-)(प्रसज्यते ”सञ्ज् pass.)(अनवस्ह्ता, f. 1st s.)(ततः*)(अ-सम्बन्धात्, m. 5th s.)(कार्यम्, n. 1st s.)(न*)(प्रकल्प्यते ”कॢप् pass.)(एकदा*)

४०४-४०५. (चेत्*)(सम्बन्धः)(चेत्*)(समवायः)(अपि*)(विचिन्त्यते ”चिन्त् pass.)(एवम्*)(तत्र*)(किम्*)(सः)(समवायी, m. 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(उपकारीभवन्, m. 1st s.)(न* वा*)(तथा*)(यदि*)(प्रथमः)(विकल्पः)(गृह्यते ”ग्रह् pass.)(प्राप्ता, f. 1st s.)(सा एव*)(उत्पत्तिः, f. 1st s.)(तत्-)(सा, f. 1st s.)(अपि* अनन्तरम्*)(व्यपास्ता, f. 1st s.)

४०६. (यदि*)(अयम्, m. 1st s.)(मतः, m. 1st s.)(न*)(उपकारी, m. 1st s.)(तस्य, 6th s.)(अन्ये, 1st pl.)(सर्व-भावाः, 1st pl.)(स्युः ”अस् Opt. III प्. प्ल्.)(समवायिनः, 1st pl.)(अपि*)(अ-विशेषात्, 5th s.)

४०७. (प्रत्येकम्*)(विकल्पस्य, 6th s.)(भेद-)(अभेद-)(तस्य, 6th s.)(वस्तुनः, 6th s.)(अतिशयः)(द्वि-रूपः)(भवति ”भू)(व्यस्तः)

४०८. (परीक्षासु, f. 7th s.)(आदि-)(द्वैराश्य-)(प्रतिषेधनात्, 5th s.)(अतिशयः)(न* अस्ति ”अस्)(द्वि-रूपः)(आत्मकः)(अन्-उभय-)(उभय-)

४०९. (अथ*)(नित्यः)(न*)(अपेक्षते, अप-”ईक्ष् Pr. III p. s. आत्.)(सहकारिणः, 1st pl.)(प्रत्ययान्, 2nd pl.)(तथा* अपि*)(वियुक्तः)(तत्-)(न*)(कारकः)(-वत् suff.)(अन्त्य-हेतु-)

४१०. (तस्य, 6th s.)(निजः)(स्वभावः)(कारकत्व-मतः, 6th s.)(एव*)(सन्निधौ, 7th s.)(तेषाम्, 6th pl.)(हि*)(अपि*)(तत्-)(सद्भावे, 7th s.)(न*)(सर्वदा*)

४११. (अस्तु ”अस् ईम्पेरतिवे III p. s.)(एवम्*)(किम्तु*)(चेत्*)(प्रकृतिः, f. 1st s.)(तस्य)(साकल्ये, 7th s.॑ सकल -य)(मता, f. 1st s.)(एव*)(सा, f. 1st s.)(या, f. 1st s.)(वैकल्ये, 7th s.)(सहकारिणः, 1st pl.)(स्युः ”अस् Opt. III प् प्ल्.)(इष्टाः, 1st pl.)(नित्याः, 1st pl.)

४१२. (तेषाम्, 6th pl.)(अपि*)(भावे, 7th s.)(स्थितेः, 6th s.)(स्वभावस्य, 6th s.)(सम्बन्ध-)(तत्-)(चेत्*)(अन्यत्, 1st s.)(विकलम्, 1st s.)(एकत्वम्, n. 1st s.)(अवहीयते ”हा pass.)

४१३. (एवम्*)(क्रम-)(उदयः)(कार्याणाम्, 6th pl.)(न*)(अपि*)(व्यपेक्षया, 3rd s.)(च*)(यौगपद्यम्, 1st s.)(न*)(इष्टम्, 1st s.)(एव*)(क्रम-)(ईक्षणात्, 5th s.)(तत्-)

४१४. (चेत्*)(अर्थः)(आत्म, m. 1st s.)(सामर्थ्य-)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)(कृत्वा*)(निःशेषाणि, 2nd pl.)(कार्याणि, 2nd pl.)(सकृत्*)(अस्य, 6th s.)(क्षणभङ्गिता, f. 1st s.)(सिद्धा, f. 1st s.)

४१५. (तु*)(रूपस्य, 6th s.)(तत्-)(अनुवृतौ, 7th s.)(उत्पादयेत् ”पद् Opt. III p. s.)(कार्यम्, 2nd s.)(पुनः*)(कथम्*)(सामर्थ्यम्, 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(रूपस्य, 6th s.)(अ-)(अ-किञ्चित्-कर-)

४१६. (सर्वे, 1st pl.)(असन्तः, 1st pl.)(अ-क्षणिकाः, 1st pl.)(-वत्*)(तारा-पथ-)(सरोज-)(-त्वात्, 5th s.)(शून्य-)(सर्व-सामर्थ्य-)(यद्)(शक्तिः, f. 1st s.)(लक्षणम्, 2nd s.)(वस्तु-)

४१७. (अथ*)(लक्षणम्, 1st s.)(शक्ति-)(अङ्गीक्रियते ”कृ pass. [च्वि च्प्द्.])(वस्तु-त्वम्, n. 1st s.)(यद् एवम्*)(परैः, 3rd pl.)(निर्दिश्यम्)(अन्यत्, n. 1st s.)(लक्षणम्, n. 1st s.)(वस्तूनाम्, 6th pl.)

४१८. (चेत्*)(लक्षणम्, n. 1st s.)(वस्तूनाम्, 6th pl.)(इष्टः)(सम्बन्धः)(सत्ता, f. 1st s.)(तत्, 1st s.)(न*)(असिद्धेः, 5th s.)(आदेः, 6th s.)(समवाय-)(कथम्* वा*)(अन्यः)(लक्षणम्, n. 1st s.)(अन्य-)

४१९. (च*)(सर्वः)(व्यापारः)(आदि-)(विचार-)(अर्थ-)(युक्तः, 1st s.)(धियः)(निराकुलु-)(अर्थिनः)(अर्थक्रिया-)(पुनः*)(न*)(उन्मत्तकतया, f. 3rd s.)

४२०. (तत्र*)(एव*)(युक्तः)(व्यवस्थितिः, f. 1st s.)(सत्ता, f. 1st s.)(नाम*)(यत्, n. 1st s.)(उपयुज्यते ”युज् pass.)(केषांचित्*)(क्वचित्*)(कदाचित्*)(कथंचित्*)

४२१. (च*)(एव*)(तद्-रूपस्य, 6th s.)(अर्थस्य, 6th s.)(प्रसाध्यते ”साध् चौस्. pass.)(क्षणिकत्वम्, 1st s.)(एव*)(एव*)(तस्मिन्, 7th s.)(व्याप्तिः, 1st s.)(उपसंहारा, f. 1st s.)(सर्व-)(अभिधीयते ”धा pass.)

४२२. (शून्यम्, 1st s.)(निःशेष-)(शक्ति-)(सन्निभम्*)(सुत-)(वन्ध्या-)(न* कदाचन*)(एति ”इ Pr. III p. s.)(हेतुत्वम्, n. 1st s.)(अपि*)(चेतसः, 6th s.)(सर्व-ज्ञ-)

४२३. (तत्र*)(विचक्षणैः, m. 3rd pl.)(अ-दृष्टितः* [-तस् suff.])(कार्य-)(रूप-)(आदि-)(न*)(एव*)(क्रियते ”कृ pass.)(इदम्, n. 1st s.)(व्यवस्थानम्, n. 1st s.)(अस्तित्व-)(निर्निबन्धनम्, 1st s.)

४२४. (न*)(कश्चन*)(अर्थः)(साधितेन, 3rd s.)(क्षणिकत्वेन, 3rd s.)(तस्मिन्, 7th s.)(च*)(तत्र*)(पर्यनुयोगः)(क्रियमाणः)(अपि*)(निष्फलः)

४२५. (ननु*)(आद्ययः, 1st pl.)(नभस्-तामरस-)(शक्ता, f. 1st s.)(अर्थक्रिया-)(भावेन, 3rd s.)(हेतु-)(स्व-)(ज्ञान-)(च*)(एते, m. १स्त्प्ल्.)(सन्ति ”as Pr. III p. pl.)(न*)(भाविकाः, 1st pl.)

४२६. (इदम्, n. 1st s.)(आदिषु, 7th pl.)(अम्बर-)(अम्भोरुह-)(एव*)(निरालम्बनम्, 1st s.)(ज्ञानम्, n. 1st s.)(प्रवर्त्तते ”वृत्)(भावि, n. 1st s.)(मात्र-)(वासना-)(जल्प-)(तत्-)

४२७. (तु*)(अभाव-)(कारणत्वे, 7th s.)(सम्भवेत् ”भू)(नैरन्तर्येण, 3rd s.)(अ-भावः, m. 1st s.)(न*)(अपेक्षते, अप-”ईक्ष् Pr. III p. s. आत्.)(किंचित्*)(सदा*)(निर्वेशेषतया, f. 3rd s.)

४२८. (अपि*)(भावेषु, 7th pl.)(क्षणिकेषु, 7th pl.)(कथम्*)(अर्थक्रिया, 1st s.)(आद्याः, 1st pl.)(सहकारिणः, 1st pl.)(आधायिनः, 1st pl.)(विशेष-)(अन्योन्यम्*)

४२९. (जातौ, 7th s.)(सिद्धेः, 6th s.)(सर्व-आत्मना, 3rd s.)(अजातौ, 7th s.)(अस्तु ”अस्)(अ-भावतः* [-तस् suff.])(विशेषस्य, 6th s.)(निर्विशेषात्, 5th s.)(किम्*)(न*)(कार्यम्, 1st s.)(भवेत्, Opt. III p. s.)(भावे, 7th s.)

४३०. (च*)(न*)(विशिष्टाः, 1st pl.)(अन्यतः*)(तुल्य-)(पर्यनुयोगतः*)(च*)(भवेत् ”भू Opt. III p. s.)(अनवस्था, f. 1st s.)(कलापानाम्, 6th pl.)(सहकारि-)(ते, 6th s.)

४३१. (च*)(यतः*)(ते, 1st pl.)(न* भवन्ति ”भू)(अर्थक्रिया-)(क्रमेण, 3rd s.)(युगपत्*)(ततः*)(व्यर्थः)(तेषाम्, 6th pl.)(आश्रयः)(क्षणिकता-)

४३२. (एवम्*)(च*)(यदा*)(न*)(अतिशयः)(कृतः)(सहकारि-)(तदा*)(सन्ततिः, f. 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(सर्वदा*)(निर्विशेषा, f. 1st s.)

४३३. (यदि*)(विनाशे, 7th s.)(स्यात् ”अस् Opt. III p. s.)(अ-हेतुः)(भवेत् ”भू)(एव*)(आदौ, 7th s.)(यदि*)(सम्भवः)(अस्य, 6th s.)(आदौ, 7th s.)(कथम्*)(सः)(भवेत् ”भू Opt.)(अन्ते, 7th s.)(अपि*)

४३४. (यदि*)(न*)(कारणम्, 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(अन्यत्, 1st s.)(हेतोः, 5th s.)(भावानम्, 6th pl.)(स्व-)(कथम्*)(विरुद्धता, f. 1st s.)(तेषाम्, 6th pl.)(विनाशस्य, 6th s.)(क्वचित्*)(एव*)

४३५. (उच्यते ”वच् pass. Pr. III p. s.)(अपि*)(न*)(अन्योन्य-)(उपकारिणः, 1st pl.)(एव*)(प्रथम-)(अवस्था, f. 1st s.)(तु*)(एते, 1st pl.)(भवन्ति ”भू)(सहकारिणः, 1st pl.)(एक*)(अर्थक्रियया, f. 3rd s.)

४३६. (अपि*)(अन्-)(उपकारे, 7th s.)(अन्योन्य-)(इमे, 1st pl.)(अविशिष्टाः, 1st pl.)(यतः*)(स्व-)(भूताः, 1st pl.)(बलात्, 5th s.)(उपादान-)(उत्पादक-)(कलाप-)

४३७. (ततः* प्रभृति*)(ते, 1st pl.)(विशेषाः, 1st pl.)(ये, 1st pl.)(जाताः, 1st pl.)(कृताः, 1st pl.)(तत्-)(-त्वेन suff.)(उपयोगिनाम्, 6th pl. [उपयोग > -इन् suff.])(तत्-)(तद्-रूप-)(प्रकृति-)

४३८. (प्रतिक्षणम्*)(वस्तूनि, 1st pl.)(इह*)(भवन्ति ”भू)(नियत-)(अचिन्त्य-)(शक्तीनि, 1st pl.)(न*)(अनुयोज्यानि, 1st pl.)(-वत्*)(दाह-)(शक्ति-)(दहने, 7th s.)

४३९. (तु*)(विनाशः)(रूपः)(उच्छेद-)(सन्तान-)(यः)(न* हेतुमान्, 1st s. [-मत् suff.])(भावः)(न*)(अस्ति ”अस्)(अपि*)(अन्ते, 7th s.)(वार्यते ”वृ pass.)(तु*)(जन्म, n. 1st s.)(तथा*)

४४०. (तु*)(उत्पादः)(विलक्षण-)(कपाल-)(आदेः, 6th s.)(स-हेतुकः)(सः)(अप्[इ*)(न* एव*)(जायते ”जन् pass.)(आदौ, 7th s.)(5th s.)(तदा*)(हेतोः, 6th s.)(असम्भवात्, 5th s.)

४४१. (द्विविधाः, m. 1st pl.)(क्षणिकाः, m. 1st pl.)(भावाः, m. 1st pl.)(क्वचित्*)(हेतवः, 1st pl.)(ह्रासस्य, 6th s.)(आद्यः, 1st pl.)(वह्नि-)(शीता-)(आदेः, 6th s.)(अपरे, 1st pl.)(न*)(तथाविधाः, 1st pl.)

४४२. (तु*)(लोकः)(अदृष्ट-)(तत्त्वः)(अभिमन्यते ”मन् IV C. आत्. Pr. III p. s.)(विरोधम्, 2nd s.)(अनेकधा*)(अपि*)(भावे, 7th s.)(कारण-)(कार्य-)

४४३. (तु*)(न* एव*)(तात्त्विकः)(वस्तुनः, 6th s.)(भावः)(बाधक-)(बाध्य-)(विद्यते ”विद् IV C.)(एव*)(ततः*)(इति*)(गतिः, f. 1st s.)(विरोध-)(उक्तम्, n. 1st s.)

४४४. (ननु*)(च*)(उपजायते ”जन् pass.)(प्रत्यभिज्ञानम्, 1st s.)(इति*)(सः एव*)(सद्भावे, 7th s.)(व्यापार-)(अक्ष-)(निष्प्रकम्पम्, 2nd s.)(अबाधितम्, 2nd s.)

४४५. (इयम्, f. 1st s.)(ततः*)(दुर्वारा, f. 1st s.)(प्रत्यक्ष-)(प्रसज्यते ”सज्ज्)(बाधा, f. 1st s.)(सर्व-)(हेतुषु, m. 7th pl.)(उपात्तेषु, m. 7th s.)(अर्थम्, 2nd s.)(प्रसिद्धि-)(क्षणभङ्ग-)

४४६. (खलु*)(प्रत्यभिज्ञानम्, 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(प्रत्यक्षम्, 2nd s.)(यतः*)(तद्, न् 1st s.)(रूपम्, 1st s.)(वस्तु-)(अ-निर्देश्यम्, 1st s.)(च*)(स-अभिलापम्, 1st s.)

४४७. (प्रत्यभिज्ञानम्, 1st s.)(भ्रान्तम्, 1st s.)(प्रत्यक्षम्, 1st s.)(विलक्षणम्, 1st s.)(तत्-)(वृत्तितः* [-तस् suff.])(अध्यवसायेन, 3rd s.)(अभेद-)(अपि*)(रूपे, 7th s.)(भिन्न-)

४४८. (चेत्*)(इदम्, 1st s.)(गोचरम्, 1st s.)(आकार-)(पूर्वम्*)(संविहित-)(इदम्, 1st s.)(जायेत ”जन् Opt. III p. s. आत्.)(एव*)(पूर्वम्)(तादर्थ्यात्, 5th s.)(-वत्*)(पूर्व-)(बुद्धि-)

४४९. (च*)(न*)(एवम्*)(इदम् 1st s.)(न* एव*)(मतम्, 1st s.)(ग्राहकम्)(तत्-)(अर्थ-)(उत्पादात्, 5th s.)(काले, 7th s.)(तत्-)(ज्ञान-)(-वत्*)(अन्तर-)(विषय-)

४५०. (अपि*)(वृत्तितः* [-तस् suff.])(अध्यवसानेन, 3rd s.)(अ-भेद-)(अपि*)(भिन्न-रूपे, 7th s.)(इदम्, n. 1st s.)(स्थितम्, n. 1st s.)(भ्रान्तम्, n. 1st s.)(इव*)(विज्ञानम्, 2nd s.)(माया-)(गोलक-)

४५१. (च*)(न* युक्तम्, n. 1st s.)(इदम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(प्रवृत्तेः, f. 5th s.)(अर्थे, m. 7th s.)(क्रिये, 7th s.)(निष्पदित-)(-वत्*)(स्मरण-)(आदि-)(विहानितः* [-तस् suff.])(अर्थ-)(करण-)

४५२. (हि*)(अस्तित्वम्, n. 1st s.)(इदानीन्तनम्, n. 1st s.)(न*)(गतम्, 1st s.)(पूर्व-)(धिया, f. 3rd s.)(तद्, n. 1st s.)(अस्ति ”अस्)(विशेषः, m. 1st s.)(अस्य, 6th s.)(यः)(न*)(विद्यते ”विद् IV C.)(स्मरणे, 7th s.)

४५३. (स्मृतिः, 1st s.)(इति*)(सः)(जायते ”जन्)(मात्रे, 7th s.)(प्रमित-)(पूर्व-)(इयम्, f. 1st s.)(प्रत्यभिज्ञा, f. 1st s.)(तु*)(इति*)(सः एव* अयम्, m. 1st s.)(अतिरेकिणी, f. 1st s.)

४५४. (च*)(अ-विद्यमानत्वात्, 5th s.)(संशय-)(विपर्ययौ, १स्त् द्.)(प्रत्यभिज्ञा, f. 1st s.)(एव*)(लभेत ”लभ् Oप्त् III p. s.)(-ताम् suff.)(प्रमाणताम्, f. 2nd s.)(बाधित्वा*)(तौ, २न्द् द्.)

४५५. (अर्थः)(अपि*)(विज्ञातः)(इतरैः, 3rd pl.)(भवेत् ”भू Opt. III p. s.)(अन्यथा*)(तु*)(अवरुद्धे, 7th s.)(प्रत्यक्षेण, 3rd s.)(न*)(संभवः)(इतर-)(उत्पत्ति-)

४५६. (हि*)(अर्थे, 7th s.)(अवधारिते, 7th s.)(दृढेन, 3rd s.)(ज्येष्ट-)(प्रमाणेन, 3rd s.)(कः, म् 1st s.)(विपर्ययम्, 2nd s.)(अध्यवस्येत्, Opt. III p. s.)(पश्चात्*)(इतरैः, 3rd pl.)(दुर्बलैः, 3rd pl.)

४५७. (ननु*)(यदि*)(अस्तित्वम्, n. 1st s.)(इदानीन्तन-)(इष्यते ”इष् pass. Pr. III p. s.)(त्वया, 3rd s.)(भिन्नम्, 2nd s.)(पूर्व-)(भावात्, 5th s.)(तदा*)(भेदः)(प्रतिपादितः)(त्वया, 3rd s.)(एव*)

४५८. (अपि*)(सत्त्वस्य, 6th s.)(अनन्यत्वे, 7th s.)(कथम्*)(अगतम्, 1st s.)(पूर्व-)(धिया, 3rd s.)(हि*)(तस्य, 6th s.)(अगतौ, 7th s.)(प्रसज्यते ”सञ्ज् pass.)(उपलब्धम्, n. 1st s.)(वस्तुत्वेन, 3rd s.)

४५९. (च*)(गोचरे, 7th s.)(अनुमान-)(आदि-)(स्यात्, Opt. III p. s.)(बाधायाम्, f. 7th s.)(प्रत्यक्षेण, 3rd s.)(अनुमान-)(आदि-)(न*)(मानम्, 1st s.)(बाधातः* [-तस् suff.])(-वत्*)(तैमिर-)(आदि-)

४६०. (का, f. 1st s.)(द्वेष्यता, f. 1st s.)(तु*)(तत्-)(न*)(अभावे, 7th s.)(अनुमान-)(आदिकम्, 2nd s.)(न*)(स्यात्. Opt. III p. s.)(प्रमाणम्, 1st s.)(एव*)

४६१. (ननु*)(सर्व-उपसंहारा, f. 1st s.)(व्याप्तिः, f. 1st s.)(सर्व-)(हेतुषु, m. 7th pl.)(बाध्यते ”बाध् pass.)(अनेन, 3rd s.)(अनुमानेन, 3rd s.)(वा*)(प्रतिज्ञा, 1st s.)(अर्थस्य, 6th s.)(क्षतिः, f. 1st s.)

४६२. (परम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(सूर्य-)(आदि-)(विषयम्, n. 1st s.)(सूर्य-)(आदि-)(सम्बद्ध-)(काल-)(तत्-)(यत्, 1st s.)(प्रवर्त्तते ”वृत् Pr. III p. s.)(विषयम्, 1st s.)(विवक्षित-)(अर्क-)(चन्द्र-)(आदि-)

४६३. (हि*)(अ-विषयत्वे, 7th s.)(पार्थिव-)(अभिधानतः* [-तस् suff.])(ज्ञानत्व-)(तत्-)(षुन्, एत्च्.)(यथा*)(प्रथमम्, 1st s.)(ज्ञानम्, n. 1st s.)(विषयम्, 1st s.)(आदि-)(अर्क-)(तत्-कल-)

४६४. (सर्वे, m. 1st pl.)(तत्-)(विषयाः, m. 1st pl.)(ये, 1st pl.)(आश्रयाः, 1st pl.)(-त्व-)(रूपत्व-)(आदि-)(समाश्रयाः, 1st pl.)(तेषाम्, 6th pl.)(च*)(केचित्*)(प्रत्ययाः, m. 1st pl.)(ये, 1st pl.)(जायन्ते ”जन्)

४६५. (ते, m. 1st pl.)(भवन्ति ”भू)(न* एव*)(-वत्*)(ख-अरविन्द-)(ध्वंस-भाजः, 1st pl. [भाक् स्तेम्])(अनन्तरम्, 2nd s.)(उत्पाद-)(हेतुतः* [-तस् suff.])(प्रमेयत्व-)(अभिधेयत्व-)

४६६. (अवघोषणा, f. 1st s.)(इति*)(प्रत्ययाः, 1st pl.)(ये. 1st pl.)(विषयाः, 1st pl.)(विवाद-)(भाविनः, 1st pl.)(क्रम-)(सर्वे, 1st pl.)(ते, 1st pl.)(विषयाः, 1st pl.)(एक-अर्थ-)

४६७. (हि*)(आश्रयत्वे, 7th s.)(एक-)(अबाध-)(निवेशनात्, n. 5th s.)(समान-)(उक्ति-)(यथा*)(धियः, 1st pl.)(वर्त्तमाने, 7th s.)(एकस्मिन्, 7th s.)(क्षणे, 7th s.)(न*)(एकधा*)

४६८. (तावत्*)(आद्यए, 7th s.)(हेतौ, 7th s.)(निदर्शनम्, n. 1st s.)(विकलम्)(साध्येन, 3rd s.)(हेतुत्वात्, 5th s.)(हि*)(सर्वः)(विषयः)(न*)(कालिकः)(स्व-)(ज्ञान-)

४६९. (यदा*)(शब्दाः, 1st pl.)(सूर्य-)(आदि-)(भाविनः, 1st pl.)(मात्र-)(विवक्षा-)(विनिवेशयन्ते ”विश् चौस्.)(दीप-)(आदौ, 7th s.)(व्यभिचारिता, f. 1st s.)(ज्ञानैः, 3rd pl.)(तत्-)

४७०. (आदेः, 6th s.)(जाति-)(निःस्वभावत्वात्, 5th s.)(न* एव*)(इष्टाः, 1st pl.)(तद्*)(साधनम्, n. 1st s.)(निर्दिष्टम्, n. 1st s.)(अर्थम्, 2nd s.)(प्रसिद्धि-)(अभाव-)(वृथा*)

४७१. (वाच्यत्वम्, n. 1st s.)(समान-)(शब्द-)(वर्त्तते ”वृत् Pr. III p. s. आत्.)(प्रत्ययेषु, 7th pl.)(आदि-)(दीप-)(अपि*)(तेन, 3rd s.)(अतः*)(एषः, m. 1st s.)(हेतुः, m. 1st s.)(भवति ”भू)(व्यभिचारी, m. 1st s.)

४७२. (चेत्*)(सामानाधिकरण्यम्, n. 1st s.)(बाधितम्, 1st s.)(किम्*)(न*)(वीक्ष्यते, वि-”ईक्ष्)(विस्पष्टा, f. 1st s.)(बाधा, f. 1st s.)(एषा, f. 1st s.)(विवक्षिते, 7th s.)(अपि*)

४७३. (धियः, 1st pl.)(आरूढाः, 1st pl.)(पदम्, 2nd s.)(विवाद-)(न*)(विषयाः, 1st pl.)(एक-अर्थ-)(-त्वात्, 5th s.)(उत्पद्यमान-)(क्रमेण, 3rd s.)(-वत्*)(बुद्धि-)(विद्युत्-)(दीप-)(आदि-)

४७४. (हि*)(ज्ञानेषु, 7th pl.)(एक-)(अर्थभाविषु, 7th pl.)(भाव-)(क्रम-)(विरोधः)(अन्यैः, 3rd pl.)(अ-)(भेदस्य, m. 6th s.)(कार्य-)(अपेक्षा-)(तत्-)(विरोधतः* [-तस् suff.])

४७५. (सर्वेषु, 7th pl.)(एतेषु, 7th pl.)(हेतुषु, m. 7th pl.)(सन्दिग्ध-)(व्यतिरेकत्वम्, n. 1st s.)(अनुपदर्शनात्, 5th s.)(बाधक-)(विपक्षे, 7th s.)(वर्त्तमानानाम्, 6th pl.)

Exअमिनतिओन् ओf थे ऋएलतिओन् बेत्wएएन् आच्तिओन्स् अन्द् थेइर् ऋएसुल्त्स्॒ आच्तिओन् अन्द् ऋएअच्तिओन्

४७६. (चेत्*)(सर्वम्, n. 1st s.)(वस्तु, n. 1st s.)(लीढम्, 1st s.)(अ-नित्यता-)(क्षणिक-)(तत्*)(कथम्*)(सम्बन्ध-)(कर्म-)(तत्-फलम्, 2nd s.)(-ता suff.)(कारण-)(कार्य-)(आदयः, 1st pl.)

४७७. (कुशल-आदीनाम्, 6th pl.)(असौ, m. 1st s.)(क्षणः)(यः)(अवकल्प्यते ”कॢप् pass.)(कर्तृत्वेन, 3rd s.)(न* एव*)(अनुवर्त्तते ”वृत् Pr. III p. s. आत्.)(काले, 7th s.)(प्रसव-)(फल-)

४७८. (च*)(कर्म, n. 1st s.)(न* एव*)(कृतम्, 1st s.)(तेन, 3rd s.)(क्षणः, m. 1st s.)(यः)(संवर्ण्यते ”वर्ण् pass. Pr. III p. s.)(भोक्ता, m. 1st s. [भक्तृ स्तेम्])(फलस्य, 6th s.)(प्रसूतौ, 7th s.)(तस्य, 6th s.)(असम्भवात्, 5th s.)(पूर्वम्, 2nd s.)

४७९. (एवम्*)([अ-])(एक-)(कर्तृ-)(अ-परिग्रहात्, 5th s.)(कर्म-)(तत्-फलयोह्, 6th d.)(आसक्ता, f. 1st s.)(नाश-)(कृत-)(प्राप्तिः, 1st s.)(अकृत-)(अति-)(विरोधिनी, f. 1st s.)

४८०. (तु*)(पक्षे, 7th s.)(वाद-)(नैरात्म्य-)(अवबुध्यते ”बुध् pass.)(एव*)(पूर्वम्, 2nd s.)(विनाशात्, 5th s.)(स्यात् ”अस्)(न*)(फलम्, 1st s.)(वा*)(अपि*)(भवेत् ”भू Opt.)(अन्यस्य, 6th s.)(मत्तः* [-तस् suff.])

४८१. (इति*)(प्रेक्षावान्, m. 1st s.)(न* एव*)(प्रवर्त्तेत ”वृत् Opt. III p. s. आत्.)(आरम्भे, 7th s.)(क्रिया-)(शुभ-)(अशुभ-)(लिप्सया, f. 3rd s.)(फल-)(फलम्, n. 1st s.)(स्थितम्, 1st s.)(दूरतः* [-तस् suff.])

४८२. (अनागतः, m. 1st s.)(न* वा*)(अतीतः)(भावः)(क्षमः)(क्रिया-)(कार्य-)(वर्त्तमानः)(अपि*)(न*)(एव*)(अवतिष्ठते ”स्था आत्.)(तावन्तम्, 2nd s.)(कालम्, 2nd s.)

४८३. (हि*)(वस्तु, n. 1st s.)(अ-)(लब्ध-)(आत्मकम्, n. 1st s.)(कल्प्यते ”कॢप् pass.)(अङ्गत्व-)(पर-)(न*)(विनष्टम्)(न*)(च*)(स्थानम्, 1st s.)(तस्य, 6th s.)(क्षमम्, n. 1st s.)(कृति-)(कार्य-)

४८४. (च*)(विनाशे, 7th s.)(पूर्व-)(क्षण-)(कल्प्यमने, 7th s.)(निरन्वये, 7th s.)(उपपद्यते ”पद् IV C. आत्.)(न*)(उत्पत्तिः, f. 1st s.)(पश्चात्*)(तस्य, 6th s.)(अ-निमित्तत्वात्, 5th s.)

४८५. (अपि*)(नाश-)(उत्पाद-)(समत्वे, 7th s.)(न* एव*)(परस्परम्*)(अपेक्षा, f. 1st s.)(न*)(स्तः ”अस् Pr. III प्. द्.)(-त्वे, १स्त् द्.)(कारण-)(कार्य-)(अन्-अनुग्रहात्, 5th s.)(तस्य, 6th s.)(व्यापार-)

४८६. (गन्ध-)(आदिः, 1st s.)(जायमानः, 1st s.)(विनश्यति ”नश्)(रूपे, 7th s.)(घट-)(इष्यते ”इष् pass. Pr. III p. s.)(कार्यम्, 2nd s.)(तत्-)(यद्वत्*)(अन्तराणि, 1st pl.)(रूप-)(तथा*)

४८७. (तस्मात्, 5th s.)(तत्, n. 1st s.)(एव*)(कारणम्, n. 1st s.)(यस्य, 6th s.)(व्यापारः)(दृश्यते ”पश्-दृश् pass.)(प्राक्-)(निष्पत्तेः, 5th s.)(कार्य-)(तु*)(न*)(मात्रकम्, 2nd s.)(आनन्तर्य-)

४८८. (अयम्, म् 1st s.)(संक्षेपः)(चेत्*)(कार्य-)(सम्भवः)(कारणात्, 5th s.)(विनष्टात्, 5th s.)(इदम्, 1st s.)(निष्कारणम्)(-त्वात् suff.)(प्रध्वस्तस्य, 6th s.)(अनुपाख्यत्वात्, 5th s.)

४८९. (च*)(जातौ, 7th s.)(अविनष्टात्, 5th s.)(तदा*)(सम्भवात्, m. 5th s.)(अनेक-)(क्षण-)(कथम्*)(क्षणिकत्वम्, n. 1st s.)(भावानाम्, m. 6th pl.)(न*)(व्याहन्येत ”हन् Opt. III p. s. आत्.)

४९०. (चेत्*)(घट-)(आदिः, 1st s.)(स्थायी, m. 1st s.)(क्षण-)(न*)(उपलभ्येत ”लभ् Opt. III p. s. आत्.)(चक्षुसा, 3rd s.)(नष्टाः, 1st pl.)(न*)(प्रतीयन्ते ”इ pass.)(-वत्*)(पदार्थ-)(चिर-)(अतीत-)

४९१. (अपि*)(भावः)(कारण-)(कार्य-)(अन्-उपलम्भतः* [-तस् suff.])(प्रत्यक्ष-)(स्वभाव-)(भावानाम्, 6th pl.)(अनुपलम्भनात्, 5th s.)

४९२. (व्यवस्थितः, 1st s.)(कर्त्ता, m. 1st s.)(संधत्ते ”धा Pr. III p. s. आत्.)(गतिम्, 2nd s.)(-वत् suff.)(क्रम-)(अस्य, 6th s.)(दृष्टौ, 7th s.)(इदम्, 1st s.)(दृष्टम्, 1st s.)(तु*)(अस्य, 6th s.)(अ-दृष्टौ, 7th s.)(न*)(लक्ष्यते ”लक्ष् pass.)

४९३. (भावेषु, 7th pl.)(क्षणभङ्गिषु, 7th pl.)(प्रत्यभिज्ञा, f. 1st s.)(च*)(दुर्घटा, f. 1st s.)(हि*)(अर्थः)(दृष्टः)(अन्य-)(नर-)(न*)(प्रत्यभिज्ञायते॑ प्रति-अभि-”ज्ञा pass.)(परैः, m. 3rd pl.)

४९४. (केश-)(आदिके, 7th s.)(भिन्ने, 7th s.)(प्रत्यभिज्ञानम्, n. 1st s.)(भवेत् ”भू Opt. III p. s.)(सादृश्यात्, 5th s.)(सद्भावात्, 5th s.)(एकस्य, m. 6th s.)(ज्ञातुः, m. 6th s.)(तु*)(भेदे, m. 7th s.)(द्वि-)(अनिबन्धनम्, n. 1st s.)

४९५. (च*)(यदि*)(विद्यते ”विद् IV C.)(न*)(एकः)(अर्थः)(कारी, m. 1st s.)(प्रतिसन्धान-)(तत्*)(कथम्*)(दृष्टे, 7th s.)(रूपे, 7th s.)(स्यात् ”अस् Opt. III p. s.)(आदिः, m. 1st s.)(अभिलाष-)(रस-)(आदिषु, m. 7th pl.)

४९६. (बद्धः)(निगदैः, 3rd pl.)(राग-)(आदि-)(वारके, 7th s.)(भव-)(अन्यः)(क्षणः, m. 1st s.)(च*)(मुच्यते ”मुच् pass.)(अन्यः)(अबद्धः)(इति*)(इदम्, 1st s.)(न* अवबुध्यते ”बुध् pass.)

४९७. (हि*)(बद्धस्य, 6th s.)(मोक्षः)(न* )(कदाचित्*)(सम्भवी, m. 1st s.)(एव*)(एकान्त-)(नाशतः* [-तस् suff.])(तेन, 3rd s.)(क्षमः)(अर्थिनाम्, m. 6th pl.)(मुक्ति-)(व्यर्थः)

४९८. (सः)(आसादयत्, 1st s.)(मोक्ष-)(दृष्टः)(बद्धः)(निगडादिभिः, 3rd pl.)(ईदृशम्, n. 1st s.)(इति*)(बद्धः)(एति ”इ Pr. III p. s.)(मुक्तिम्, 2nd s.)(व्याहतम्, 1st s.)(दृष्टम्, 1st s.)

४९९. (बन्ध-मोक्षौ, १स्त् द्.)(एक-)(अधिकरणौ, १स्त् द्.)(एतौ, m. 1st d.)(तथा*)(स्थितेः, 6th s.)(इव*)(तौ, m. 1st d.)(लौकिकौ, १स्त् द्.)(तेन, 3rd s.)(सर्वम्, n. 1st s.)(चारुतरम्, n. 1st s.)(स्थितम्, 1st s.)

५००. (एतेन, 3rd s.)(एव*)(प्रकारेण, 3rd s.)(वस्तुषु, n. 7th pl.)(क्षणक्षयिषु, n. 7th pl.)(स्मृति-)(आदीनाम्, 6th pl.)(असम्भवः)(अ-भावात्, 5th s.)(एक-अधिकरण-)

५०१. (अत्र*)(अभिधीयते ”धा pass.)(कार्यकारणता, f. 1st s.)(सत्याम्, 7th s.)(स्थितौ, 7th s.)(सर्व-)(एते, 1st pl.)(अ-व्याहताः, 1st pl.)(सिध्यन्ति ”सिद्ध् pass.)(निरात्मसु, n. 7th pl.)

५०२. (यथा*)(शक्तिः, f. 1st s.)(बीज-)(आदेः, 6th s.)(नियता, f. 1st s.)(अङ्कुर-)(आदिषु, 7th pl.)(अपि*)(वियोगे, 7th s.)(अन्वयि-)(आत्म-)(एव*)(तथा*)(स्थितिः, 1st s.)(अध्यात्मिके, 7th s.)

५०३. (वा*)(पारम्पर्येण, 3rd s.)(साक्षात्*)(किंचित्*)(हि*)(क्वचित्*)(शक्तिमत्, n. 1st s.)(ततः*)(सम्बन्धः)(आदीनाम्, 6th pl.)(कर्म-)(फल-)(उपपद्यते ”पद् IV C. आत्.)

५०४. (तु*)(व्यवस्था, f. 1st s.)(कर्तृत्व-)(आदि-)(विवक्षया, f. 3rd s.)(ऐक्य-)(सन्तान-)(इष्टा, f. 1st s.)(एव*)(आरोपिता, f. 1st s.)(कल्पना-)(सा, f. 1st s.)(न*)(अङ्गम्, n. 1st s.)(तत्त्व-संस्थितेः, 6th s.)

५०५. (अ-सम्भवे, 7th s.)(अन्वय-)(कर्य-कारणता, f. 1st s.)(भवेत् ”भू)(विशिष्टा, f. 1st s.)(सा)(एव*)(युज्यते ”युज् pass.)(यद्वत्*)(भाविभिः, 3rd pl.)(अन्तर-)(सन्तान-)

५०६. (बीज-)(अङ्कुर-)(आदीनाम्, 6th pl.)(कर्य-)(कारणता, f. 1st s.)(ईक्ष्यते ”ईक्ष् pass.)(नियता, f. 1st s.)(अपि*)(न*)(सूक्ष्मः)(अंशः, 1st s.)(अनुगम-)(आत्मकः)

५०७. (क्षिति-)(आदीनाम्, 6th pl.)(बीज-)(अङ्कुर-)(लता-)(आदिषु, 7th pl.)(अवैशिष्ट्ये, 7th s.)(न* युक्तः, 1st s.)(भेदः)(ऐकात्म्यात्, n. 5th s.)(तदा*)(सिद्धा, f. 1st s.)(निरन्वया, f. 1st s.)

५०८. (तस्मात्, 5th s.)(प्रसिद्धये, 4th s.)(भाव-)(अभाव-)(कर्म-)(फलादीनाम्, 6th pl.)(कारः)(यत्नः)(सिद्धौ, 7th s.)(कर्य-कारणता-)(अलम्*)(परैः, m. 3rd pl.)

५०९. (उच्यते ”वच्)(अत्र*)(हि*)(कार्यम्)(प्रजायते ”जन् pass.)(द्वितीये, 7th s.)(क्षणे, 7th s.)(कारणम्, n. 1st s.)(जातम्, 1st s.)(प्रथेमे, 7th s.)(च*)(तदा*)(तत्, n. 1st s.)(अविनष्टम्)

५१०. (तु*)(क्षणिकत्वात्, 5th s.)(तत्, n. 1st s.)(काले, 7th s.)(क्षण-)(कार्य-)(वा*)(वृतौ, 7th s.)(विफलम्, n. 1st s.)(यतस्*)(तदा*)(तत्, 1st s.)(कार्यम्, 1st s.)(निर्वृत्तम्, 1st s.)

५११. (च*)(जातम्, n. 1st s.)(न*)(शक्यम्, 1st s.)(जनयितुम्*)(तेन, 3rd s.)(पुनः*)(-त्वात्, 5th s.)(वस्तुनः, n. 6th s.)(भाव-)(अ-भूत-)(न*)(अन्यथा*)(स्थितिः, f. 1st s.)

५१२. (तस्मात्, 5th s.)(एव*)(द्वितीय-क्षने, 7th s.)(तत्, n. 1st s.)(कार्यम्, n. 1st s.)(उत्पद्यते ”पद्)(शक्तात्, 5th s.)(हेतोः, 5th s.)(भाविनः, 5th s.)(प्रथम-क्षण-)(तु*)(अ-नष्टात्, 5th s.)

५१३. (यदि*)(कार्यम्, 1st s.)(तृतीय-क्षणे, 7th s.)(भवेत् ”भू)(विनष्टात्, 5th s.)(हेतोः, 5th s.)(विपाक-)(प्रध्वस्तात्, 5th s.)(यथा*)(कार्यम्, n. 1st s.)(च*)(वक्ष्यते ”वच् F. III p. s.)

५१४. (भवेत् ”भू)(प्रसङ्गः)(यौगपद्य-)(यदि*)(तत्, 1st s.)(प्रथेमे, 7th s.)(च*)(पुनः*)(तत्, 1st s.)(न*)(युज्यते ”युज्)(युक्त्या, 3rd s.)(-वत्*)(सह-भू-हेतु-)

५१५. (अ-सतः, 6th s.)(अ-सामार्थ्यात्, 5th s.)(सामार्थ्ये, ७थ् स्/)(कार्य-)(संभवात्, 5th s.)(यौगपद्यम्, 1st s.)(कार्य-कारणयोः, 6th d.)(स्पष्टम्*)(विरुध्यते ”रुध्)

५१६. (हि*)(कारणम्, n. 1st s.)(जनयति ”जन् चौस्.)(आत्मीयम्, 2nd s.)(कार्यम्, 2nd s.)(न*)(गृहीत्वा*)(तत्, 2nd s.)(इव*)(संदंशेन, 3rd s.)(यतः*)(भवेत् ”भू Opt. III p. s.)(यौगपद्यम्, n. 1st s.)

५१७. (न* अपि*)(गाढम्, 2nd s.)(सम्-आ-लिङ्ग्य*)(इव*)(कामी, 1st s.)(दयिता, f. 1st s.)(येन, 3rd s.)(तयोः, 6th d.)(भवेत् ”भू Opt. III p. s.)(भावः)(सकृत्*)

५१८-५१९. (अपि*)(वस्तुनि, 7th s.)(अव्यापारे, 7th s.)(नियमात्, 5th s.)(उत्थात्, 5th s.)(आत्म-)(हेतु-)(यद्, 1st s.)(भाविनः, 6th s.)(प्रथम-)(क्षण-)(जातम्, n. 1st s.)(अनन्तरम्*)(अतः*)(सन्निधेः, 6th s.)(द्वितीय-क्षण-)(इति*)(तत्, n. 1st s.)(आहुः ”अह्)(जनयति ”जन् चौस्.)(तत्, n. 2nd s.)(अनुविधायिनः, 1st pl.)(सङ्केत-)(मात्र-)(सम्भूत-)(विवक्षा-)

५२०. (अत्र*)(किम्*)(व्यापारेण, 3rd s.)(कालेन, 3rd s.)(अतिरिक्त-)(जन्म-)(एव*)(सत्ता, f. 1st s.)(व्यापृतिः, f. 1st s.)(यतः*)(तस्याम्, f. 7th s.)(सत्याम्, f. 7th s.)(कार्य-)(उदयः)

५२१. (सा, f. 1st s.)(नियमः)(आनन्तर्य-)(अभिधीयते ”धा pass.)(अपेक्षा, f. 1st s.)(च*)(उदये, 7th s.)(कार्य-)(व्यापार-)(कारणस्य, 6th s.)(सदा*)(भावः)

५२२. (व्यापारः)(अपि*)(अवकल्पितः)(एति ”इ Pr. III p. s.)(-त्वम्, n. 2nd s.)(हेतु-)(मात्रात्, 5th s.)(भावित-)(तत्-)(भाव-)(ततः* वरम्*)(वा*)(तत्, n. 1st s.)(एव*)(तद्-वान्, m. 1st s.)(अस्तु ”अस्)(हेतुत्वम्, n. 2nd s.)

५२३. (हि*)(सति, 7th s. [सत् स्तेम्])(भावे, 7th s.)(बीजात्, 5th s.)(एव*)(अङ्कुर-)(दृश्यन्ते ”दृश्/पश्य् pass.)(उदयाः, m. 1st pl.)(तु*)(न*)(किंचित्*)(समीक्ष्यते ”ईक्ष् pass.)(भवत्, n. 1st s.)(सद्भावे, 7th s.)(व्यापार-)

५२४. (कल्प्यमाने, 7th s.)(हेतुत्वे, 7th s.)(शक्तेः, 6th s.)(अदृष्ट-)(किम्*)(न*)(इष्यते ”इष् pass. Pr. III p. s.)(अन्यस्य, 6th s.)(अपि*)(वा*)(कः)(हेतुत्वम्, n. 1st s.)(अस्य, 6th s.)(विशेषः)(ततः*)

५२५. (च*)(विना*)(अन्येन, 3rd s.)(इष्यते ”इष् pass.)(हेतुः, 1st s.)(कार्यस्य, 6th s.)(वा*)(अपि*)(किम्*)(न*)(अन्ये, 1st pl.)(तद्-वत्*)(भवेत् ”भू)(हेतवः, m. 1st pl.)

५२६. [मिस्सिन्ग् वेर्से] [Vएर्से ५२६ इस् मिस्सिन्ग् इन् थे प्रिन्तेद् टेxत्॑ थे चोम्मेन्तर्य् उपोन् इत् होwएवेर् इस् अवैलब्ले.]

५२७. (च*)(अभिमतम्, n. 1st s.)(दृश्यत्व-)(वयम्, 1st pl.)(उपलभामहे ”लभ् Pr. ई प्. प्ल्. आत्.)(एवम्*)(तत्-कथम्*)(अङ्गीकुर्मः, Pr. ई प्. प्ल्.)(सम्बन्धम्, 2nd s.)(तस्य, 6th s.)(निबन्धनम्, 2nd s.)

५२८. (च*)(यथा*)(बुद्धेः, 6th s.)(जन्म, 1st s.)(एव*)(प्रमाणत्वम्, n. 2nd s.)(तत्*... किम्*)(न*)(हेतुत्वम्, n. 1st s.)(सर्व-)(भावेषु, 7th pl.)(मतम्, 1st s.)(एव*)(तथा*)

५२९. (हि*)(यथा*)(बुद्धिः, f. 1st s.)(क्षणिका, f. 1st s.)(एव*)(तथा*)(अन्ये, 1st pl.)(जन्मिनः, 1st pl.)(साधिताः, 1st pl.)(अतः*)(एव*)(तद्-वत्*)(इदम्, n. 1st s.)(जगत्, n. 1st s.)(निर्-व्यापारम्, n. 1st s.)

५३०. (गन्ध-)(आदेः, 6th s.)(हेतुता, f. 1st s.)(अन्योन्य-)(वृत्त्या, 3rd s.)(प्रबन्ध-)(एव*)(इष्टा, f. 1st s.)(इदम्, 1st s.)(अबाधकम्, 1st s.)(प्रसञ्जनम्, 1st s.)(-त्व-)(हेतु-)(तत्-)

५३१. (अपि*)(भावे, 7th s.)(अनन्तर-)(अन्य-)(एव*)(किंचित्*)(कारणम्, n. 1st s.)(नियमात्, 5th s.)(इष्टम्, 1st s.)(तथा* एव*)(च*)(एतत्, n. 1st s.)(तुल्यम्, 1st s.)(स्थिरेषु, 7th pl.)

५३२. (यत्र*)(यः)(व्यापृतः)(कार्ये, 7th s.)(न*)(मतः)(हेतुः, m. 1st s.)(तस्य, 6th s.)(सः)(इष्यताम् ”इष् ईम्प्. III p. s. आत्,)(हेतुः, 1st s.)(यस्मिन्, 7th s.)(सद्भावः)(नियत-)

५३३. (भाव-)(अभाव-)(प्रत्यक्ष-)(अनुपलम्भतः* [-तस् suff.])(यदि*)(मतम्, 1st s.)(वस्तु, n. 1st s.)(विज्ञेयम्, n. 1st s.)(विज्ञान-)(स-आकार-)

५३४. (युष्माभिः, 3rd pl.)(इष्यते ”इष् pass. Pr. III p. s.)(वस्तु, n. 1st s.)(वेद्यम्, n. 1st s.)(धी-)(अन्-आकार-)(समानम्, 1st s.)(उपलभ्यते ”लभ् pass.)(पक्षे, 7th s.)(क्षणत्व-)(तत्-)(आदि-)

५३५. (हि*)(सर्वम्, 1st s.॑ एव*)(विज्ञानम्, 1st s.)(प्रजायते ”जन् pass. Pr. III p. s.)(स्व-)(पूर्वकेभ्यः, 5th s.)(हेतुभ्यः, 5th s.)(रूपम्, 1st s.)(बोध-)(सम-)(रूप-)(आदि-)(अंश-)(काल-)

५३६. (विज्ञाने, 7th s.)(साकारे, 7th s.)(भवेत् ”भू Opt.)(वैचित्र्यम्, 1st s.)(चेतसः, n. 6th s.)(अस्ति ”अस्)(अन्-अङ्कितत्वे, 7th s.)(आकार-)(न*)(निबन्धनम्, 1st s.)(प्रत्यासत्ति-)

५३७. (भवद्भिः, 3rd pl.)(अपि*)(किंचित्*)(वक्तव्ये, 7th s.)(उत्तरे, 7th s.)(यत्, n. 1st s.॑ च*)(समाधानम्, n. 1st s.)(वः, 6th pl.)(अत्र*)(तत्, n. 1st s.)(भवेत् ”भू)(अस्माकम्, 6th pl.)(अपि*)

५३८. (एवम्*)(भवेत् ”भू)(नाशः)(कृत-)(यदि*)(हेतुः, 1st s.)(न*)(जनयेत् ”जन् Opt. III p. s.)(कार्यम्, 2nd s.)(च*)(न*)(एवम्*)(इष्टम्, 1st s.)(यत्, 1st s.)(अस्ति ”अस्)(न*)(हेतुता, f. 1st s.)(प्रबन्धे, 7th s.)

५३९. (अभ्यागमः)(अ-कृत-)(अपि*)(स्यात् ”अस्)(यदि*)(क्वचित्*)(कार्यम्, n. 1st s.)(जायेत ”जन् Opt. III p. s.)(विना*)(हेतुना, m. 3rd s.)(एतद्, n. 1st s.)(न*)(शक्तितः* [-तस् suff.])(नियत-)

५४०. (चोद्यते ”चुद् pass.)(विकल्पेन, 3rd s.)(भेद-)(क्षण-)(नाश-)(क्षण-)(आदि, n. 1st s.)(आपादितम्, 1st s.)(एव*)(यत्, 1st s.)(परैः, 3rd pl.)(न*)(एव*)(किंचित्*)(अन्-इष्टम्, 1st s.)

५४१. (विकल्पना, f. 1st s.)(भेद-)(क्षण-)(न*)(प्रवर्त्तते ”वृत्)(दृष्टीनाम्, 6th pl.)(सत्त्व-)(अहीन-)(अभिमानेन, 3rd s.)(ऐक्य-)(सन्तान-)

५४२. (तु*)(अभिसंबुद्ध-)(तत्त्वाः, 1st pl.)(बुद्ध्वा*)(नियमम्, 2nd s.)(हेतूनाम्, 6th pl.)(विनाशिनाम्, 6th pl.)(प्रतिक्षण-)(प्रारभन्ते ”रभ् Pr. III p. pl. आत्.)(शुभाः, f. 2nd pl.)(क्रियाः, 2nd pl.)

५४३. (विशिष्टा, f. 1st s.)(-ता suff.)(कार्य-कार्यि-[ता])(नियता, f. 1st s.)(केषांचित्*)(चित्तानाम्, 6th pl.)(एव*)(तेन, 3rd s.)(स्मरण-आदयः, 1st pl.)(सर्वत्र*)(निर्बाधाः, 1st pl.)

५४४. (अविद्यादयः, 1st pl.)(भूताः, m. 1st pl.)(कार्य-कारण-)(मताः, 1st pl.)(बन्धः)(विगमात्, 5th s.)(तत्-)(निर्मलता, f. 1st s.)(इष्तः)(मुक्तिः, f. 1st s.)

५४५. (अपि*)(लौकिकौ, 7th s.)(एतौ, १स्त् द्.)(बन्ध-)(मोक्षौ, १स्त् द्.)(सिद्धौ, १स्त् द्.)(एकाधिकरणौ, १स्त् द्.)(हि*)(एव*)(सर्वम्, 1st s.)(प्रसिद्धम्, 1st s.)(क्षणिकम्, 1st s.)

५४६. (तु*)(सर्वथा*)(असत्त्वात्, 5th s.)(अतिशय-)(ईदृशी, f. 1st s.)(-त्व suff.)(कर्तृ-)(भोक्तृ-[त्व])(बन्ध-)(आदि-)(आत्मनि, n. 7th s.)(व्याहता, f. 1st s.)(अन्यथा*)(अनित्यता, f. 1st s.)

५४७-५४८. (प्राहुः ”अह्)(मात्रकाः, 1st pl.)(आगम-)(इति*)(जाति-)(आदेः, 6th s.)(निःस्वभावत्वम्, n. 1st s.)(प्रकाशितम्, 1st s.)(प्राक्*)(अयुक्तम्, 1st s.)(षड्-अर्थाः, m. 1st pl.)(द्रव्य-)(आदि-)(विद्यन्ते ”विद् IV C. Pr. III p. pl.)(पारमार्थिकाः, 1st pl.)(अयम्, m. 1st s.)(प्रतिषेधः)(सङ्क्षेपेण, 3rd s.)(उच्यते ”वच् pass.)

५४९. (द्रव्यम्, n. 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(नवधा*)(भिन्नम्, 1st s.)(भेद-तः* [-तस् suff.])(क्षिति-)(आदि-)(चतुस्-सङ्ख्यम्)(आदि, n. 1st s.)(पृथिवी-)(द्विधा)(नित्य-)(अनित्यतया, f. 3rd s.)

५५०. (ते, m. 1st pl.)(परम-अणवः, 1st pl.)(इष्टाः, 1st pl.)(आत्मकाः, 1st pl.)(पृथिवी-)(आदि-)(नित्याः, 1st pl.)(तु*)(ते, m. 1st pl.)(ये, m. 1st pl.)(प्रारब्धाः, 1st pl. [”रभ्])(तत्-)(आद्यैः, 3rd pl.)(विनाशिनः, 1st pl.)

५५१. (तत्र*)(असत्त्वम्, n. 1st s.)(रूपानाम्, 6th pl.)(नित्य-)(अणु-)(उपपादितम्, 1st s.)(प्रसाधनात्, 5th s.)(निःशेष-)(वस्तु-)(विषय-)(क्षण-भङ्ग-)

५५२. (हि*)(नित्यत्वे, 7th s.)(सकलाः, m. 1st pl.)(स्थूलाः, m. 1st pl.)(जायेरन् ”जन् Opt. III प्. प्ल्.)(एव*)(सकृत्*)(तेषाम्, 6th pl.)(अविशेषतः* [-तस् suff.])(अस्ति ”अस्)(न*)(अपेक्ष्यम्, 1st s.)(संयोग-)(आदि-)

५५३. (चेत्*)(उत्पादकम्, n. 1st s.)(अणु-)(न*)(इष्यते ”इष् pass. Pr. III p. s.)(उपगतम्, 1st s.)(धर्म-)(सद्-)(विषयत्वतः* [-तस् suff.])(प्रमाण-)(उपलम्भ-)(विद्यमान-)(अर्थ-)

५५४. (न*)(असिद्धेः, 5th s.)(येन, 3rd s.)(कारणम्, 1st s.)(अणु-)(दृश्यते ”दृश् / पश्य् pass.)(कुविन्द-)(आदि-)(येन, 3rd s.)(पट-)(आदयः, m. 1st pl.)(सर्वे, m. 1st pl.)(आत्मकाः, 1st pl.)(परम-अणु-)

५५५. (वा*)(सत्ता, f. 1st s.)(न*)(प्रसिध्यति ”सिध् IV C.)(प्र-अभावात्, 5th s.)(ग्राहक-)(सद्-)(हि*)(विनिवृत्तौ, 7th s.)(प्रमाण-)(न*)(अस्ति ”अस्)(निश्चयः)(अभावे, 7th s.)

५५६. (अवयवी, m. 1st s.)(आरब्धः)(तत्-)(भेदवान्, m. 1st s.)(गुण-)(अवयव-)(न* एव*)(उपलभ्यते ”लभ् pass.)(तेन, 3rd s.)(अ-प्रमाणकः)(सिध्यति ”सिध् Pr. III p. s. ४थ् च्लस्स्)

५५७. (ननु*)(स्पुटिकोपलः)(दृश्यते ”दृश्/पश्य् pass.)(सम्पर्के, 7th s.)(उपधान-)(अपि*)(अग्रहणे, 7th s.)(तत्-)(रूप-)(एवम्*)(बलाक-)(आदिः, m. 1st s.)(च*)(दृश्यते ”दृश्/पश्य् pass.)

५५८. (पुंसि, m. 7th s.)(अन्तरिते, m. 7th s.)(कञ्चुक-)(अपि*)(तद्-रूप-)(आदि-)(अगतौ, 7th s.)(प्रत्ययः)(पुरुष-)(दृष्टः)(रक्ते, 7th s.)(वाससि, n. 7th s.)(धीः, f. 1st s.)(वस्त्र-)

५५९. (रूप-)(आदि-)(विभिद्यते ”भिद् pass.)(इन्दीवर-)(आदिभ्यः, m. 5th s.)(तस्य, 6th s.)(व्यवच्छेदात्, 5th s.)(तेन, 3rd s.)(तुरङ्गमः)(चैत्रादेः, 5th s.)

५६०. (वा*)(क्षिति-)(आदि-)(अत्यन्तम्, 2nd s.)(विभिद्यते ”भिद् pass.)(रूप-)(गन्ध-)(आदेः, 5th s.)(भेदात्, 5th s.)(वचस्-)(एक-)(अनेक-)(-वत्*)(चन्द्र- [चोन्चेप्तुअल्ल्य् सिन्ग्.])(नक्षत्र-)(भेद-)

५६१. (तथा*)(तन्तु-)(पटौ, १स्त् द्.)(भिन्नौ, १स्त् द्.)(कर्तृ-)(शक्ति-)(विभिन्न-)(आदि-)(स्तम्भ-)(कुम्भ-)(-वत्*)(भेद-)(योगेन, 3rd s.)(विरुद्ध-)(धर्म-)

५६२. (तु*)(अ-सम्भवे, 7th s.)(स्थूल-)(अर्थ-)(दर्शनम्, n. 1st s.)(वृक्ष-)(आदि-)(स्यात् ”अस्)(न* एव*)(अणूनाम्, 6th s.)(अति-)(इन्द्रियतया, f. 3rd s. [-ता suff.])(न*)(च*)(वचनम्, n. 1st s.)(अणु-)(भवेत् ”भू)

५६३. (हि*)(सु-)(सूक्ष्मः)(अर्थः)(तथा*)(उच्यते ”वच् pass.)(व्यपेक्षः)(स्थूल-)(वस्तु-)(तु*)(अभावे, 7th s.)(एक-)(स्थूल-)(वस्तु-)(अपेक्षा, 6th s.)(किम्*)(अस्य, 6th s.)(सूक्ष्मता, f. 1st s.)

५६४. (ननु*)(स्पुटिकादयः, m. 1st pl.)(गृह्यन्ते ”ग्रह् pass.)(रूपेण, 3rd s.)(आदि-)(रक्त-)(च*)(तेषाम्, 6th pl.)(न*)(रूपता, f. 1st s.)(सङ्गतेः, 5th s.)(क्षय-)(स्व-)(पक्ष-)

५६५. (च*)(व्यतिरिक्तः)(तत्-)(रूप-)(न*)(उपलभ्यते ”लभ् pass.)(आत्मा, 1st s.)(अपर-)(च*)(न*)(युक्ताः, 1st pl.)(ते, 6th s.)(वेद्याः, 1st pl.)(धी-)(आकार-)(अन्य-)(अतिप्रसङ्गतः*)

५६६. (च*)(अपि*)(संभवेत् ”भू)(तथा*)(इति* एवम्*)(शुक्ल-)(वेद्याः, 1st pl.)(इदम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(-वत्*)(बुद्धि-)(आदि)(कम्बु-)(पीत-)

५६७. (तु*)(ज्ञानम्, n. 1st s.)(पुंसि, 7th s.)(अन्तर्गते, 7th s.)(कञ्चुक-)(आनुमानिकम्, n. 1st s.)(न*)(पुंसि, 7th s.)(उपलम्भनात्, 5th s.)(कञ्चुकस्य, 6th s.)(सन्निवेशस्य, 6th s.)(तत्-)(हेतु-)

५६८. (हि*)(विनाशे, 7th s.)(पूर्व-)(रूप-)(आदि-)(कषय-)(कुङ्कुम-)(उदयः)(अन्तर-)(रूप-)(वस्त्रे, 7th s.)(वाससः, n. 6th s.)(क्षणिकत्वतः* [-तस् suff.])

५६९. (तस्मात्, 5th s.)(एव*)(रूपात्, 5th s.)(अन्तरम्, n. 1st s.)(रूप-)(शुक्लम्, n. 1st s.)(उपजयते ”जन् pass.)(स-अपेक्षात्, 5th s.)(जल-)(आदि-)(-वत्*)(आदि-)(श्यामता, f. 1st s.)(लोह-)(आदेः, 6th s.)

५७०. (तु*)(रूपस्य, 6th s.)(तादवस्थ्ये, 7th s. [तद्-अवस्था-य])(भवेत् ”भू)(न*)(अभिभवः)(अन्येन, 3rd s.)(अनुवर्त्तनात्, 5th s.)(प्राक्तन-)(अभिभूतस्य, 6th s.)(स्वरूपस्य, 6th s.)

५७१. (भेद-)(षष्ठी-)(वचन-)(आदि, n. 1st s.)(मात्र-)(विवक्षा-)(ततः*)(व्यवस्थितिः, f. 1st s.)(स्वरूप-)(वस्तूनाम्, 6th pl.)(तत्-)(न*)(युक्ता, f. 1st s.)

५७२. (तथा* हि*)(अन्यैः, 3rd pl.)(न* एव*)(इष्यते ”इष् pass. Pr. III p. s.)(अस्तित्वम्, n. 2nd s.)(षण्णाम्, 6th pl.)(भिन्नम्, 2nd s.)(न* एव*)(कश्चित्*)(अर्थः)(तेषाम्, 6th pl.)(अभ्युपेयते ”इ pass.)(एकः)(वर्गः)

५७३. (इति*)(चेत्*)(अस्तित्वम्, n. 1st s.)(षण्णाम्, 6th pl.)(इष्यते ”इष् pass. Pr. III p. s.)(तत्त्वम्, n. 1st s.)(विषये, 7th s.)(संज्ञापक-)(प्रमणस्य, 6th s.)(प्रसज्यते ”सञ्ज् pass.)(अन्यः)(ते, 6th s.)(षड्भ्यः, 5th pl.)

५७४. (एते, 1st pl.)(षड्, 1st pl.)(प्रोक्ताः, १स्त्प्ल्.)(धर्मिनः, 1st pl. [-इन् सुff])(धर्माः, 1st pl.)(एव*)(इष्टाः, 1st pl.)(अतिरेकिणः, 1st pl.)(तेभ्यः, 5th pl.)(इति*)(चेत्*)(कः, m. 1st s.)(अयम्, m. 1st s.)(सम्बन्धः)(मतः)(तस्य, 6th s.)(तैः, 3rd pl.)

५७५. (सम्बन्धः)(न* युक्तः, 1st s.)(संयोगः)(नियमात्, 5th s.)(द्रव्येषु, 7th pl.)(न*)(च*)(अपरः)(समवायः)(अस्ति ”अस्)(च*)(न*)(अन्यः)(अङ्गीकृतः)(परैः, 3rd pl.)

५७६. (अनुपपत्तौ, 7th s.)(सम्बन्ध-)(कथम्*)(भवेत् ”भू)(धर्मः)(तेषाम्, 6th pl.)(चेत्*)(मात्रात्, 5th s.)(उत्पादन-)(तत्-)(स्युः ”अस् Opt. III प्. प्ल्.)(अन्ये, 1st pl.)(अपि*)(तथाविधाः*)

५७७. (इति* एवम्*)(अस्तित्वम्, n. 1st s.)(तस्य, 6th s.)(अपि*)(व्यैत्रेकिणी, f. 1st s.)(विभक्तिः, f. 1st s.)(वर्तते ”वृत्)(च*)(भावे, 7th s.)(अन्यस्य, 6th s.)(अनिष्टा, f. 1st s.)(प्रसज्यते ”सञ्ज् pass.)

५७८. (-ता, f. 1st s.)(धर्मि-)(प्राप्ता, f. 1st s.)(समावेशे, 7th s.)(तत्र*)(अन्य-)(धर्म-)(अन्द्*)(द्रव्य-)(आदेः, 6th s.)(अपि*)(-त्वम्, n. 1st s.)(धर्मि-)(संमतम्, n. 1st s.)(तस्मात्, 5th s.)(एव*)

५७९. (च*)(यदि*)(भेदः)(पटस्य, 6th s.)(प्रथमेभ्यः, 5th pl.)(तन्तुभ्यः, 5th pl.)(साध्यते ”साध् चौस्. pass.)(तदा*)(भवेत् ”भू)(दुर्निवारम्, n. 1st s.)(साधन-)(वैफल्यम्, n. 1st s. )

५८०. (हि*)(अपरे, 1st pl.)(तन्तवः, 1st pl.)(ये, 1st pl.)(जाताः, 1st pl.)(अविशेषाः, 1st pl.)(प्राप्त-)(अवस्था-)(आसक्ताः, 1st pl.)(विशिष्ट-)(अर्थक्रिया-)(अविलक्षणाः, १स्त्प्ल्.)(प्रथमेभ्यः, 5th pl.)

५८१. (ज्ञापनाय, 4th s. [”ज्ञा चौस्. स्तेम्])(उपयोगित्व-)(एक-कार्य-)(श्रुतौ, 7th s.)(पृथक्*)(अभिवाञ्चया, 3rd s.)(त्याग-)(दोष-)(गौरव-)(अ-शक्ति-)(वैफल्य-)

५८२. (मन्यमानैः, 3rd pl.)(लाघवम्, n. 1st s.)(साकल्येन, 3rd s.)(अभिधानेन, 3rd s.)(व्यवहर्तृभिः, 3rd pl.)(एका, f. 1st s.)(वाक्, f. 1st s.)(कृता, f. 1st s.)(येषु, 7th pl.)

५८३. (पटः)(न*)(एव*)(प्रसिद्ध्यति ”सिध् IV C. Pr. III p. s.)(समान-कालः [लित्.॒ ओf थे समे तिमे])(तेभ्यः, 5th pl.)(धर्मवान्, m. 1st s.)(कर्तृ-)(सामार्थ्य-)(परिमाण-)(आदि-)(विभिन्न-)

५८४. (च*)(एवम्*)(परमाणवः, m. 1st pl.)(ये, 1st pl.)(जाताः, m. 1st pl.)(अन्योन्य-)(अभिसराः, 1st pl.)(तेषाम्, 6th pl.)(न* एव*)(अतीन्द्रियतया, f. 3rd s.)(गोचरतः* [-तस् suff.])(अन्यानाम्, 6th pl.)

५८५. (आकारः)(नील-)(आदि-)(कल्पितः)(परम-अणूनाम्, 6th pl.)(निजः)(प्रतिभासा, f. 1st s.)(नील-)(आदि-)(वेद्यते ”विद् चौस्. pass.)(धीः, f. 1st s.)(चक्षुस्-)(आदि-)

५८६. (यद्यपि*)(तेषाम्, 6th pl.)(पौर्वापर्य-)(अलक्षणम्, 1st s.)(विवेकेन, 3rd s.)(तथापि*)(अध्यक्षता, f. 1st s.)(अबाधा, f. 1st s.)(स्थिता, 1st s.)(इव*)(पानक-)(आदौ, 7th s.)

५८७. (एव*)(तथा*)(दृष्टौ, 7th s.)(सर्वेषाम्, 6th pl.)(वस्तूनाम्, 6th pl.)(रूपिणाम्, 6th pl.)(सर्व-)(व्यावृत्ति-)(इति*)(न*)(निश्चयः)(सर्व-)(आकार-)

५८८. (अपि*)(अर्थस्य, 6th s.)(निरंशे, 7th s.)(लक्षणे, 7th s.)(गम्ये, 7th s.)(अकल्पना-)(अक्ष-)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(कारणम्, n. 1st s.)

५८९. (यथा*)(विभ्रमः)(संभूतेः, 5th s.)(समान-)(ज्वाल-)(तथा*)(एकधा*)(वृत्तौ, 7th s.)(अनेक-)(सूक्ष्म-)(स्थित-)(नैरन्तर्य-)

५९०. (चेत्*)(प्रत्यक्षता, f. 1st s.)(तेषाम्, 6th pl.)(न*)(इष्यते ”इष् pass. Pr. III p. s.)(अलक्षणात्, 5th s.)(विवेक-)(कथम्*)(सा, f. 1st s.)(दृष्टा, f. 1st s.)(दीप-)(आदौ, 7th s.)(वा*)(किम्*)(अवयवी, 1st s.)(इष्टः)(तथा*)

५९१. (तु*)(एतावत्*)(निश्चये, 7th s.)(एषाम्, 6th pl.)(कथम्*)(न*)(गम्यते ”गम्/गच्छ् pass.)(इति*)(नील-)(आदि-)(आकारः)(परमाणूनाम्, 6th pl.)?

५९२. (तद् अपि*)(अकारणम्, n. 1st s.)(यस्मात्, 5th s.)(ज्ञानम्, n. 1st s.)(न* एव*)(अगोचरम्, 1st s.)(च*)(न*)(विषयम् [ब्व्. च्प्द्.])(एक-)(स्थूल-)(-तस् suff.)(विरोधतः* [-तस् suff.])(स्थौल्य-)(एकत्व-)

५९३. (स्थूलस्य, 6th s.)(एक-)(स्वभावत्वे, n. 7th s.)(मक्षिका-)(मात्रतः* [-तस् suff.])(पद-)पिधाने, n. 7th s.)(पिहितम्, n. 1st s.)(सर्वम्, n. 1st s.)(आसज्येत ”सज्ज् Opt. III p. s.)(अविभागतः* [-तस् suff.])

५९४. (च*)(एकस्मिन्, 7th s.)(भागे, 7th s.)(रक्ते, 7th s.)(सर्वम्, n. 1st s.)(रज्येत ”रज् pass. Opt. III p. s.)(रक्तवत्*)(वा*)(भावे, 7th s.)(विरुद्ध-)(धर्म-)(अनुषज्यते ”सज्ज् pass.)(नानात्वम्, n. 2nd s.)

५९५. (ननु*)(-त्वात् suff. 5th s.)(एक-)(स्वभाव-)(किम्*)(कृतः)(अत्र*)(शब्दः)(सर्व-)(हि*)(सः)(विषयः)(अनेक-)(अर्थ-)(च*)(अवयवी [-इन् suff.])(न*)(आत्म-)(नाना-)

५९६-५९८. (एव*)(ते, 1st pl.)(ये, 1st pl.)(सिद्धाः, 1st pl.)(लोकतः* [-तस् suff.])(वासस्-)(देह-)(नग-)(आदयः, m. 1st pl.)(उपवर्णिताः, 1st pl.)(भवद्भिः, 3rd pl.)(अवयवित्वेन, 3rd s.)

५९७. (तथा*)(सर्वे, m. 1st pl.)(प्रयुञ्जते ”युञ्ज् Pr. III p. s. आत्.)(इति*)(वासस्, n. 1st s.)(रक्तम्, n. 1st s.)(अखिलम्, 1st s.)(सर्वम्, 1st s.)(निःशेषम्, 1st s.)(निखिलम्, 1st s.)(संभूतम्, 2nd s.)(मात्र-)(इच्छा-)

५९८. (विवक्षायाम्, 7th s.)(तथाविध-)(अस्माभिः, 3rd pl.)(अपि*)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(आदि, 1st s.)(इति*)(सर्वम्, 1st s.)(स्यात् ”अस्)(रक्तम्, 1st s.)(वाचकाः, 1st pl.)(निर्निबन्धाः, 1st pl.)

५९९. (चेत्*)(अभिधानम्, 1st s.)(भाक्तम्, 1st s.)(प्रसज्यते ”सञ्ज् pass.)(भेदः)(वचस्-)(न*)(विभेदः)(बुद्धेः, 6th s.)(इष्टयोः, 6th d.)

६००. (-त्वात् suff.)(संयोगस्य, 6th s.)(अ-व्यप्य-)(वृत्तित्वात्, 5th s.)(रक्तता, f. 1st s.)(न*)(आसज्यते ”सज्ज् pass.)(सर्वस्य, 6th s.)(न* अपि*)(सर्वम्, n. 1st s.)(ईक्ष्यते ”इक्ष् pass.)(आवृतम्, 2nd s.)

६०१. (ननु*)(द्रव्ये, 7th s.)(अनंशके, 7th s.)(किम्, n. 1st s.)(स्वरूपम्, n. 1st s.)(व्यवस्थितम्, n. 1st s.)(अव्याप्तम्, n. 1st s.)(वा*)(अवस्थाने, 7th s.)(तत्-)(भेदः)(सिद्धः)(एव*)

६०२. (स्थितिः, f. 1st s.)(बहु-देश-)(न* एव*)(कृत-आस्पदा, f. 1st s.)(तेन, 3rd s.)(ततः*)(सिद्धा, f. 1st s.)(आदीनाम्, 6th pl.)(पट-)(अनेक-)(रूपता, f. 1st s.)(अणुभ्यः, 5th pl.)

६०३. (तु*)(लोकः)(अविज्ञात-)(तत्त्व-)(अर्थ-)(मन्यते ”मन् IV C. Pr. III p. s. आत्.)(एकम्, 2nd s.)(पिण्डम्, 2nd s.)(अपेक्षः)(तत्-)(कल्पित-)(परम-अणु-)(उच्यते ”वच् pass.)(इह*)

६०४. (वा*)(इयम्, f. 1st s.)(संजा, f. 1st s.)(स्थिता, f. 1st s.)(तदृशि, f. 7th s.)(निरपेक्षा, f. 1st s.)(निमित्त-)(अन्वयिनी, f. 1st s.)(सङ्केत-)(यद्वत्*)(श्रुतिः, f. 1st s.)(ईश्वर-)(अपि*)(निर्वित्ते, 7th s.)

६०५. (आदयः, 1st pl.)(तन्तु-)(कर-)(न* एव*)(अनुगता, f. 1st s.)(एक-)(अवयवि-)(अनेकत्वात्, 5th s.)(आदयः, 1st pl.)(कट-)(कुट्य-)(कुट-)

६०६. (वा*)(द्रव्यम्, n. 1st s.)(अभिमतम्, n. 1st s.)(न*)(आश्रितम्, 1st s.)(अनेक-)(अवयव-)(एकत्वात्, 5th s.)(अणुवत्*)(अयुक्तिः, f. 1st s.)(वृत्तेः, 6th s.)(प्रमा, f. 1st s.)(बाधिका, 1st s.)

६०७. (हि*)(यदि*)(तत्, n. 1st s.)(वर्तेत ”वृत् Opt. III p. s.)(वा*)(रूपेण, 3rd s.)(एव*)(भाजा, 3rd s. [-भाज् स्तेम्])(एक-)(वृत्ति-)(अन्तरे, 7th s.)(अवयव-)(अगैन्॒ वा*)(अन्येन, 3rd s.)(यतः*)(न*)(अन्तरम्, 1st s.)(प्रकार-)

६०८. (एव*)(तेन, 3rd s.)(न*)(अवकल्पते ”कॢप् आत्. Pr. III p. s.)(अस्य, 6th s.)(वृत्तिः, f. 1st s.)(तत्र*)(एव*)(अन्यत्र*)(कृतत्वेन, 3rd s.)(क्रोडी-)(तेन, 3rd s.)(अन्यथा*)(न*)(वृत्तिमत्, n. 1st s.)(तत्र*)

६०९. (हि*)(शिशुः, m. 1st s.)(न* एव*)(अध्यास्ते ”अस् आत्. Pr. III p. s.)(क्रोधम्, 2nd s.)(अन्तर-)(छात्री-)(तथा*)(द्रव्यम्, n. 1st s.)(क्रोडीकृतम्, n. 1st s.)(एक-)(न*)(आश्रयेत ”श्रि आत्. Opt. III p. s.)(अपरम्, 2nd s.)

६१०. (हि*)(स्वभावस्य, 6th s.)(संबद्ध-)(तत्-)(अपि*)(वृत्तितः* [-तस् suff.])(अ-तद्-)(देशे, 7th s.)(एकदेशत्वम्, n. 1st s.)(च*)(ऐकात्म्यम्, n. 1st s.)(प्राप्तम्, n. 1st s.)(अविभागतः* [-तस् suff.])

६११. (वृत्तौ, 7th s.)(अन्येन, 3rd s.)(एव*)(आत्मना, 3rd s.)(व्यवस्थितः)(अनेक-)(न*)(एकः)(वस्तु-)(भेद-)(आत्मकत्वतः* [-तस् suff.])(सिद्ध्येत् ”सिध् IV C. Opt. III p. s.)(भेदस्य, m. 6th s.)(स्वभाव-)

६१२. (ननु*)(इति*)(चेत्*)(वृत्तिः, f. 1st s.)(तेषु, m. 7th pl.)(आत्मिका, f. 1st s.)(समवाय-)(अयम्, m. 1st s.)(विचारः)(प्रधावति ”धा Pr. III p. s.)(एव*)(कोपेन, 3rd s.)(तस्याम्, f. 7th s.)(अपि*)

६१३. (यद् वा*)(वृत्तौ, 7th s.)(सर्व-)(आत्मना, n. 3rd s.)(प्रसज्यते ”सञ्ज् pass.)(अनेकत्वम्, n. 2nd s.)(च*)(एकदेशेन, 3rd s.)(अन्-)(इष्टा, f. 1st s.)(वा*)(न*)(एकः)(च*)(सः)(न*)(क्वचित्*)

६१४. (हि*)(साधनम्, n. 1st s.)(यत्, n. 1st s.)(प्रवर्त्तते ”वृत्)(स्वातन्त्र्येण, 3rd s.)(प्रसङ्गेन, 3rd s.)(सत्यम्, 2nd s.)(सङ्गच्छते ”गम्/गच्छ्)(तत्-)(स्वयम्*)(उपलब्धौ, 7th s.)(न*)(तु*)

६१५. (वृत्तिः, f. 1st s.)(कार्त्स्न्य-)(एकदेशाभ्याम्, ३र्द् द्.)(क्वचन*)(लक्षिता, f. 1st s.)(अ-सम्भवात्, 5th s.)(यस्याः, f. 6th s.)(द्रव्यम्, n. 1st s.)(स्यात् ”अस्)(असत्, 1st s.)(च*)(अपि*)(अपरः)

६१६. (वा*)(दृष्टौ, 7th s.)(यस्याः, f. 6th s.)(क्वचित्*)(अ-निवारणम्, 1st s.)(द्रव्य-)(आदौ, 7th s.)(तु*)(अथ*)(तस्मिन्, 7th s.)(अदृष्टौ, 7th s.)(प्रश्नः)(भेदे, 7th s.)(न*)(युज्यते ”युज् pass.)

६१७. (एतावत्, 1st s.)(भवेत् ”भू Opt. III p. s.)(वाच्यम्, 1st s.)(इति*)(वृत्तिः, f. 1st s.)(अस्ति ”अस्)(न*)(च*)(तत्, n. 1st s.)(न*)(युक्तम्, 1st s.)(प्रत्यक्षतः* [-तस् suff.])(सिद्धेः, 5th s.)(बुद्धितः* [-तस् suff.])(इति*)(इदम्, 1st s.)(इह*)

६१८. (न*)(इष्टम्, 1st s.)(किंचित्*)(बाधकम्, n. 1st s.)(उच्यताम् ”वच् pass. ईम्प्. III p. s.)(अन्यथा*)(अपि*)(चेतसः, n. 1st pl.)(रूप-)(आदि-)(न* एव*)(स्यात् ”अस्)(-ता suff. f. 1st s.)(प्रत्यक्ष-)

६१९. (अत्र*)(तत्, n. 1st s.)(वृत्तिः, f. 1st s.)(अस्ति ”अस्)(न*)(इति*)(साधितम्, n. 1st s.)(प्राक्*)(अ-भेदेन, 3rd s.)(च*)(इति*)(इह*)(अस्ति ”अस्)(न*)(ज्ञानम्, n. 1st s.)(तत्-)(रूप-)(अ-प्रतिभासनात्, 5th s.)

६२०. (च*)(अयम्, m. 1st s.)(अर्थः)(प्रकाश्यते ”काश् pass.)(शब्दाभ्याम्, ३र्द् द्.)(कृत्स्न-)(एकदेश-)(वा*)(अस्य, 6th s.)(वृत्तिः, f. 1st s.)(नैरंश्येन, 3rd s. [निर्-अंश-य])(अथवा*)(किम्*)(सा, f. 1st s.)(अस्य, 6th s.)(अन्यथा*)

६२१. (यथा)(उपलक्षिता, f. 1st s.)(आदेः, 6th s.)(संस्थस्य, 6th s.)(पात्र-)(अथवा*)(यथा*)(आदेः, 6th s.)(संस्थस्य, 6th s.)(अनेक-)(आसन-)

६२२. (शब्दाः, m. 1st pl.)(समाश्रिताः, m. 1st pl.)(क्वचित्*)(हेतुतः* [-तस् suff.])(विनाशित्व-)(आदि-)(-वत्*)(घट-)(दीप-)(आदि-)(च*)(किल*)(भविष्यति ”भू Fउत्. III p. s.)(व्योमः)

६२३. (विज्ञानम्, n. 1st s.)(पर-)(अपर-)(आदि-)(निबन्धनम्,1st s.)(व्यतिरेक-)(क्रिया-)(द्रव्य-)(आदि-)(आदित्य-)(यथा*)(प्रत्ययः)(घट-)(आदि-)

६२४. (यतस्*)(विलक्षणम्, n. 1st s.)(आदि-)(प्रत्यय-)(गति-)(वली-)(पलित-)(कार्कश्य-)(आदि-)(च*)(सः)(किल*)(हेतुः, 1st s.)(इष्यते ”इष् pass. Pr. III p. s.)(कालः)

६२५. (एवम्*)(दिक्, 1st s.)(अनुमीयते ”मा III C. pass. Pr. III p. s.)(आदि-)(बुद्धिभ्यः, 5th pl.)(पूर्व-)(अपर-)(अनुमितिः, f. 1st s.)(मनसः, 6th s.)(मता, f. 1st s.)(क्रमेण, 3rd s.)(जात्या, 3rd s.)(ज्ञन-)

६२६. (च*)(समपेक्षते, सम्-अप-”ईक्ष् Pr. III p. s. आत्.)(कारणम्, n. 1st s.)(विभिन्नम्, n. 1st s.)(चक्षुर्-)(आदि-)(प्रतिपत्तिः)(रूप-)(आदि-)(क्रमेण, 3rd s.)(-वत्*)(रथ-)(आदि-)

६२७. (अङ्गीकृतेः, 5th s.)(-त्व-)(ध्वनेः, m. 6th s.)(हेतु-)(महाभूत-)(उपात्त-)(आदि-)(एव*)(सिद्धा, f. 1st s.)(शब्दाः, m. 1st pl.)(आश्रिताः, 1st pl.)(तेषु, 7th pl.)(इति*)(आद्यम्, 1st s.)(असाधनम्, 1st s.)

६२८. (तु*)(समवायः)(व्योम-)(एक-)(व्यपि-)(ध्रुव-)(न*)(प्रसिद्ध्यति ”सिध् IV C. Pr. III p. s.)(वैकल्यात्, 5th s.)(अन्वय-)(तथा*)(अ-क्रम-)(आदि-)(आप्तितः* [-तस् suff.])

६२९. (विज्ञानम्, n. 1st s.)(आदि-)(पर-)(अपर-)(निबन्धनम्, n. 1st s.)(मनस्कार-)(उद्भूत-)(विशिष्ट-)(समय-)(तत्, n. 1st s.)(न*)(कालात्, 5th s.)(न*)(च*)(दिशः, 5th s.)

६३०. (-त्वात्, 5th s.)(निरंश-)(एक-स्वभाव-)(पौर्व-)(अपर्य-)(आदि-)(अ-सम्भवः)(चेत्*)(भेदात्, 5th s.)(सम्बन्धि-)(तयोः, 6th d.)(एवम्*)(तौ, १स्त् द्.)(ननु*)(निष्फलौ, ७थ् द्.)

६३१. (मनस्, n. 1st s.)(अतिरिक्तम्, n. 1st s.)(चक्षुस्-)(आदि-)(इष्यते ”इष् pass. Pr. III p. s.)(अस्माभिर्, 3rd pl.)(अपि*)(हि*)(मनस्, n. 1st s.)(यः, m. 1st s.)(प्रत्ययः)(उद्भ्ःःत-)(अनन्तर-)(षण्णाम्, 6th pl.)

६३२. (तु*)(मनसि, n. 7th s.)(नित्ये, 7th s.)(प्राप्ताः, 1st pl.)(प्रत्ययाः, 1st pl.)(यौगपद्य-तः* [-तस् suff.])(तेन*)(हेतुः, 1st s.)(प्रोक्तः)(इह*)(भवति ”भू)(विघात-कृत्, 1st s.)(इष्ट-)

६३३. (मन्ये ”मन् IV C. आत्. Pr. ई प्. स्.)(इदम्, n. 2nd s.)(सूत्रम्, n. 2nd s.)(कृतम्, 2nd s.)(संसिद्धि-)(असिद्धये, 4th s.)(मनः-)(निर्दिष्ट-)(सौगत-)(अपर-)(अन्यथा*)(आवृत्तम्, 2nd s.)(स-)(कारम्, 2nd s.)

६३४. (प्रतिषेधेन, 3rd s.)(द्रव्याणाम्, 6th pl.)(गुण-)(कर्म-)(आदयः, m. 1st pl.)(तथा*)(मताः, 1st pl.)(आश्रिताः, 1st pl.)(भवन्ति ”भू)(अपास्ताः, 1st pl.)(एव*)

६३५. (अपहस्तिते, 7th s.)(कस्य, 6th s.)(समवायः, 1st s.)(च*)(क्व*)(तथा* अपि*)(विशेष-)(प्रतिषेधः)(पुनर्*)(उच्यते ”वच् pass. Pr. III p. s.)

६३६. (यदि*)(महति, 7th s.)(द्रव्ये, 7th s.)(आदिः, 1st s.)(नील-)(इष्यते ”इष् pass. Pr. III p. s.)(एकः)(एव*)(किम्*)(न*)(व्यक्तिः, 1st s.)(च*)(दृष्टिः, 1st s.)(अस्य, 6th s.)(तत्-)(व्यक्तौ, 7th s.)(आलोकेन, 3rd s.)(रन्ध्र-)

६३७. (च*)(आदिः, 1st s.)(नील-)(न*)(इष्यते ”इष्)(स्थितः)(देश-)(विभागेन, 3rd s.)(यः, m. 1st s.)(व्यज्यते ”व्यञ्ज् pass.)(तदा*)(तेन, 3rd s.)(तस्य, 6th s.)(ततः*)(भेदः)(अणुशः)

६३८. (सङ्ख्या, f. 1st s.)(इष्टा, f. 1st s.)(दृश्या, 1st s.)(न*)(भासते ”भास् Pr. III p. s. आत्.)(ज्ञाने, 7th s.)(व्यतिरेकिणी, 1st s.)(गज-)(आदि-)(परावृत्त-)(अ-तद्-रूप-)(सा, f. 1st s.)(न*)(एव*(अस्ति ”अस्)

६३९. (इव*)(आदौ, 7th s.)(ज्ञान-)(घटेषु, 7th pl.)(इदम्, 1st s.)(विज्ञानम्, n. 1st s.)(एक-)(आदि-)(अन्वयम्, 1st s.)(मनस्कार-)(सङ्केत-)(रचित-)(इच्छा-)

६४०. (न*)(अस्ति ”अस्)(काचित्*)(विभेदिनी, f. 1st s.)(सङ्ख्या, f. 1st s.)(तेषु, 7th pl.)(अ-द्रव्यत्वात्, 5th s.)(तु*)(न*)(युक्तम्, 1st s.)(एव*)(तत्, 1st s.)(ज्ञानम्, n. 1st s.)(भाक्तम्, 1st s.)(अ-स्खलितत्व-तः* [-तस् suff.])

६४१. (विज्ञानम्, n. 1st s.)(एक-)(गुण-)(आदिषु, m. 7th pl.)(परिकल्प्यते ”कॢप् pass.)(एकत्वात्, 5th s.)(समवेतात्, 5th s.)(तत्-)(द्रव्य-)(समवायतः* [-तस् suff.])(एक-)(अर्थ-)(चेत्*)

६४२. (अस्तु ”अस् ईम्पेरतिवे III p. s.)(नाम*)(एकत्र*)(ज्ञाने, 7th s.)(एवम्*)(कम्, 2nd s.)(हेतुम्, म् 2nd s.)(मतिः, 1st s.)(आदि, n. 1st s.)(द्वि-)(अपेक्षते ”ईक्ष् Pr. III p. s. आत्.)(एतेषु, 7th pl.)(वा*)(षट्-)(पदार्थ-)(आदिकेषु, 7th pl.)

६४३. (अयम्, m. 1st s.)(प्रत्ययः)(समवाय-)(एकार्थ-)(गौणः)(च*)(तथा*)(स्खलितः)(यस्मात्, 5th s.)(-वत्*)(बुद्धि-)(अनल-)(माणवे, 7th s.)

६४४. (बुद्धिः, f. 1st s.)(सङ्ख्या-)(प्रसाध्यते ”साध् चौस्. pass.)(वैलक्षण्यात्, 5th s.)(प्रत्ययेभ्यः, 5th pl.)(गज-)(आदि-)(उत्था, f. 1st s.)(अन्य-)(तत्-)(-वत्*)(बुद्धि-)(आदि-)(नील-)(वस्त्र-)

६४५. (इष्ट-सिद्धिः, 1st s.)(मनस्कार-)(सङ्केत-)(रचित-)(इच्छा-)(आदि-)(तत्र*)(सङ्ख्या, f. 1st s.)(बुद्धि-)(आदौ, 7th s.)(वा*)(भवेत् ”भू Opt. III p. s.)(एतेन, 3rd s.)(एव*)

६४६. (यदि*)(निष्पत्तिः, 1st s.)(सङ्ख्यायाः, f. 6th s.)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(अपेक्षा, f. 1st s.)(बुद्धि-)(किम्*)(न*)(बुद्धिः, f. 1st s.)(तत्-)(संमता, f. 1st s.)(मात्रेण, 3rd s.)(आभोग-)(सङ्केत-)

६४७. (परिमाणम्, n. 1st s.)(उच्यते ”वच् pass.)(भेदेन, 3rd s.)(महत्-)(दीर्घ-)(आदि-)(तत्*)(तथा*)(किम्*)(न*)(मतम्, 1st s.)(भेदात्, 5th s.)(रूप-)(अर्थे, 7th s.)(अपि*)

६४८. (दीर्घा, 1st s.)(माला, f. 1st s.)(प्रासाद-)(वेद्यते ”विद् चौस्. pass.)(महती, f. 1st s.)(हि*)(न*)(परिमाणम्, n. 1st s.)(यथारूपम्, 2nd s.)(प्रकल्पितम्, n. 1st s.)(तत्र*)

६४९. (चेत्*)(व्यपदिश्यते ”दिश् pass.)(तथा*)(समवायेन, 3rd s.)(एक-)(अर्थ-)(न*)(महत्वम्, n. 1st s.)(न*)(च*)(दैर्घ्यम्, n. 1st s.)(अस्ति ”अस्)(विवक्षितम्, n. 1st s.)(धामसु, n. 7th pl.)

६५०. (च*)(प्रासादः)(इष्यते ”इष्)(योगः)(गुणः)(सः)(अ-परिमाणवान्, m. 1st s.)(न*)(अस्ति ”अस्)(अपरा, 1st s.)(माला, 1st s.)(तस्य, 6th s.)(न*...च*)(आश्रयः)(उपचारस्य, 6th s.)

६५१. (व्यवहृतिः, 1st s.)(अपोद्धार-)(या, f. 1st s.)(कल्प्यते ”कॢप्)(कारणात्, 5th s.)(-त्व-)(पृथक्त्वात्, 5th s.)(किम्*)(सा, f. 1st s.)(न*)(मता, f. 1st s.)(निष्ठा, f. 1st s.)(भाव-)(विभिन्न-)(आत्म-)

६५२. (हि*)(यथा*)(बुद्धि-)(सुख-)(आदयः, m. 1st pl.)(विभिन्ना, f. 1st s.)(परस्पर-)(वाच्याः, f. 1st pl.)(पृथक्-)(च*)(अङ्गम्, 2nd s.)(तत्-)(विना*)(अन्येन, 3rd s.)(तथा*)(अपरे, 1st pl.)

६५३. (संयोग-)(विभागौ, १स्त् द्.)(नियतौ, १स्त् द्.)(द्रव्येषु, 7th pl.)(कल्पितौ, १स्त् द्.)(परैः, m. 3rd pl.)(हेतू, १स्त् द्.)(धियः, 6th s.)(संयुक्त-)(आदि-)(तौ, १स्त् द्.)(अनर्थकौ, १स्त् द्.)

६५४. (अ-सम्भवेन, 3rd s.)(संयोग-)(बीज-)(उदक-)(पृथिवी-)(आदि, n. 1st s.)(प्रसक्तम्, 1st s.)(सर्वदा*)(कारकम्, n. 1st s.)(कार्य-)(निर्विशेषत्वात्, 5th s.)

६५५. (क्षेत्र-)(बीज-)(जल-)(आदीनि, n. 1st pl.)(गम्यते ”गम्/गच्छ् pass.)(स-अपेक्षाणि, 1st pl.)(करणात्, 5th s.)(स्व-)(कार्य-)(-वत्*)(दण्ड-)(चक्र-)(उदक-)(आदि-)

६५६. (सः)(भावः)(यः)(अपेक्ष्यते ”ईक्ष्)(तैः, 3rd pl.)(संयोगः)(च*)(स-)(विशेषण-)(भावात्, 5th s.)(इति*)(गम्यते ”गम्/गच्छ् pass.)(एव*)(भिन्नः)

६५७. (उक्ते, 7th s.)(इति*)(आहर॑ आ-”हृ ईम्पेरतिवे ईई प्. स्.)(संयुक्ते, n. २न्द् द्.)(अयम्, m. 1st s.)(हि*)(आहरति ”हृ Pr. ईई प्. स्.)(एव*)(ते, n. २न्द् द्.)(ययोः, ७थ् द्.)(प्रेक्षते ”ईक्ष् Pr. III प्.स्. आत्.)(संयोगम्, 2nd s.)(परिहारेण, 3rd s.)(तत्-)(अन्य-)

६५८. (अयम्, m. 1st s.)(इति*)(इदम्, n. 1st s.)(वस्तु, n. 1st s.)(स-अन्तरम्, 1st s.)(च*)(इदम्, n. 1st s.)(निर्-अन्तरम्, 1st s.)(च*)(इह*)(चेत्*)(तौ, १स्त् द्.)(न*)(केन, 3rd s.)(एषः, m. 1st s.)(भेदः)(बुद्धि-)(विद्यते ”विद् IV C.)

६५९. (च*)(इयम्, f. 1st s.)(या, 1st s.)(सान्तरे, 7th s.)(अवसायिनी, f. 1st s.)(नैरन्तर्य-)(या, 1st s.)(अपि*)(निरन्तरे, 7th s.)(अन्या, f. 1st s.)(इयम्, f. 1st s.)(द्विधा*)(मिथ्याबुद्धिः, f. 1st s.)

६६०. (च*)(मिथ्याबुद्धिः, f. 1st s.)(सर्वा, f. 1st s.)(प्राधान-)(अर्थ-)(अनुकारिणी, f. 1st s.)(च*)(प्रधानम्, n. 1st s.)(वक्तव्यम्, 1st s.)(इह*)(तत्-)(उक्तौ, 7th s.)(तौ, १स्त् द्.)(सिद्ध्यतः ”सिध् IV C. Pr. III प्. द्.)

६६१. (च*)(किम्*)(निमित्तः)(इयम्, f. 1st s.)(मतिः, 1st s.)(इति*)(कुण्डली, m. 1st s.)(उपजायते ”जन् pass.)(नो*)(भावात्, 5th s.)(नर-)(कुण्डल-)(तत्, 1st s.)(प्रसङ्गतः* [-तस् suff.])(सर्वदा*)

६६२. (भावस्य, 6th s.)(दृष्ट-)(अन्यत्र*)(निषेधः)(अन्यत्र*)(च*)(संयोगः)(भवेत् ”भू Opt.)(दृष्टः)(कथम्*)(प्रतिषिध्यते ”सिध् pass.)

६६३. (इति*)(चैत्रः)(अकुण्डलः)(एवम्*)(तस्मात्, 5th s.)(अस्ति ”अस्)(वास्तवः)(यत्, 1st s.)(विधान-)(आदि, n. 1st s.)(निषेध-)(प्रवर्त्तते ”वृत् Pr. III p. s. आत्.)(विभागेन, 3rd s.)

६६४. (उच्यते ”वच्)(जल-)(आदयः, 1st pl.)(न*)(अ-विशेषाः, 1st pl.)(क्षणिकत्वेन, 3rd s.)(अपि*)(सत्त्वे, 7th s.)(ते, m. 1st pl.)(अपेक्षन्ते ”ईक्ष् Pr. III p. pl. आत्.)(दशान्तरम्, n. 2nd s.)(अ-व्यवधान-)(आदि, n. 2nd s.)

६६५. (तु*)(यदि*)(जल-)(आदयः, m. 1st pl.)(स्युः ”अस् Opt.)(स-)(अपेक्षा, 1st s.)(मात्र-)(संयोग-)(कार्यम्, n. 1st s.)(स्यात् ”अस् Opt.)(एव*)(अनन्तरम्, 2nd s.)(योग-)(वा*)(एते, m. 1st pl.)(न*)(भवेत् ”भू)

६६६. (हि*)(पश्यति ”दृश्/पश्य्)(ये, n. २न्द् द्.)(प्राप्त-)(अवस्था-)(नैरन्तर्येण, 3rd s.)(जाति-तः* [-तस् suff.])(आहरति॑ आ”हृ)(ते, n. २न्द् द्.)(वस्तुनी, n. १स्त् द्.)(तथाविधे, 7th s.)

६६७. (जातम्, n. 1st s.)(विच्छिन्नम्, 1st s.)(एति ”इ Pr. III p. s.)(निमित्तताम्, f. 2nd s.)(ज्ञाने, 7th s.)(स-अन्तरम्, 2nd s.)(च* एव*)(अन्यथा*)(अनन्तर-)(-वत्*)(गेह-)(विन्ध्य-)(हिमाद्रि-)

६६८-६६९. (मिथ्याबुद्धिः, f. 1st s.)(न*)(एव*)(सर्वा, f. 1st s.)(अनुसारिणी, f. 1st s.)(प्रधान-)(अर्थ-)(यथा*)(आदि-)(मतिः, f. 1st s.)(द्वि-चन्द्र-)(निरपेक्षा, 1st s.)(साधर्म्य-)(काचित्*)(उपप्लवात्, 5th s.)(अन्तर्*)(चित्तस्य, 6th s.)(गत-)(अन्यत्र*)(वा*)(प्रधानम्, 1st s.)(इह*)(विद्यते ”विद् IV C.)(जातम्, 1st s.)(अवच्छिन्न-)(आदि-)

६७०. (मतिः)(इति*)(कुण्डली, m. 1st s.)(एव*)(चैत्र-)(कुण्डलयोः, ७थ् द्.)(विशेषयोः, 6th d.)(अवस्था-)(जात-)(जायते ”जन् pass.)(इव*)(संयोगः)

६७१. (सः)(तादृक्*)(अतिशयः)(अवस्था-)(दृष्टः)(निषिध्यते ”सिध् pass.)(अन्यत्र*)(आदौ, 7th s.)(इति*)(चैत्रे)(अ-कुण्डलः)(न*)(संयोगः)(अ-दृष्टितः* [-तस् suff.])

६७२. (धीः, f. 1st s.)(वस्तु-)(युक्त-)(न*)(जायते ”जन् pass.)(योगात्, 5th s.)(अभिमतात्, 5th s.)(पर-)(बुद्धितया, f. 3rd s.)(युक्त-)(यत्, n. 1st s.)(-वत्*)(धीः, f. 1st s.)(युक्त-)(प्रासाद-)(आदिषु, 7th pl.)

६७३. (अथवा*)(जायमानतया, f. 3rd s.)(सद्भावे, 7th s.)(अनेक-)(वस्तु-)(इव*)(बुद्धयः, 1st pl.)(विषयाः, 1st pl.)(अनेक-)(विभक्त-)(तन्तु-)(आदि-)

६७४. (द्वयम्, n. 1st s.)(प्रमा-)(वाच्यम्, n. 1st s.)(यथायोगम्*)(विभागे, 7th s.)(अपि*)(च*)(प्रबाधकम्, n. 1st s.)(इति*)(न*)(युक्ता, 1st s.)(एकस्य, 6th s.)(वृत्तिः, f. 1st s.)(अनेक-)

६७५. (अभिधान-)(परत्वम्, n. 1st s.)(च*)(अपरत्वम्, n. 1st s.)(कल्प्यते ”कॢप्)(निमित्तम्, 1st s.)(पर-)(अपर-)(तत्, n. 1st s.)(न*)(अवधिकम्, 1st s.)(दिक्-)(काल-)

६७६. (यथा*)(रूपाणि, 1st pl.)(आदि-)(नील-)(उच्यन्ते ”वच् pass.)(तथा*)(अपि*)(विवेके, 7th s.)(अन्य-)(उपाधि-)(तथा*)(अपरे, 7th s.)

६७७. (मतम्, n. 1st s.)(चेत्*)(सर्वे, 1st pl.)(संख्य-)(योग-)(आदयः, m. 1st pl.)(न*)(अ-व्यतिरेकिणः, 1st pl.)(द्रव्य-)(व्यवच्छेदकत्वेन, n. 3rd s.)(तत्-)(इव*)(दण्ड-)(आदिः, m. 1st s.)

६७८. (साधनम्, n. 1st s.)(इष्ट-)(वर्णनात्, 5th s.)(संवृत्ति-)(सत्त्वेन, 3rd s.)(सद्यतः* [-तस् suff.])(संवृत्ति-)(न* एव*)(निर्वाच्यम्)(-त्वेन, 3rd s.)(तत्त्व-)(अन्य-)(सत्-)

६७९. (अथ*)(समूह-)(आदेः, 6th s.)(-त्वम्, n. 1st s.)(अ-निर्वचनीय-)(निषिध्यते ”सिध् pass.)(यस्मात्, 5th s.)(धर्मत्वम्, 1st s.)(नियत-)(-वत्*)(रूप-)(शब्द-)(रस-)(आदि-)

६८०. (तत्त्व-तः* [-तस् suff.])(तस्य, 6th s.)(निःस्वभावतया, 3rd s.)(-वत्*)(अम्बर-पद्म-)(न*)(नियताः, 1st pl.)(धर्माः, 1st pl.)(सिद्धाः, 1st pl.)(ते, 1st pl.)(कल्पना-आरोपिताः, 1st pl.)

६८१. (एव*)(उक्तौ, 7th s.)(तथा)(अनेकान्तः)(यतः*)(आदिभिः, 3rd pl.)(वियत्-पद्म-)(च*)(अभेदः)(व्यतिरेकः)(व्यवस्थितः)(एव*)(वस्तुनि, 7th s.)

६८२. (एवम्*)(चेत्*)(प्रतिपाद्यते॑ प्रति-”पद् चौस्. pass.)(संख्या-)(आदेः, 6th s.)(अन्यत्वम्, n. 1st s.)(द्रव्यतः* [-तस् suff.])(हेतोः, 6th s.)(आश्रय-असिद्धता, 1st s.)(संख्या-)(आदीनाम्, 6th pl.)(अ-सिद्धितः*)

६८३. (तु*)(द्रव्यम्, n. 1st s.)(एव*)(भिन्नम्, 1st s.)(समुच्चय-)(आदि-)(तथा*)(उच्यते ”वच् pass.)(भेदः)(एव*)(स्वरूपात्, 5th s.)(व्याहतः)(भवेत् ”भू Opt.)(साधितः)

६८४. (संस्कारः)(प्रोक्तः)(त्रिविधः*)(आख्यः)(वेग)(संज्ञः)(भावना-)(लक्षणः)(स्थितस्थापक-)(अखिलः)(असौ, m. 1st s.)(न*)(संगच्छते ”गम्/गच्छ् Pr. III p. s. आत्.)

६८५. (पदार्थानाम्, 6th pl.)(क्षणिकत्वात्, 5th s.)(न*)(क्रिया, f. 1st s.)(विद्यते ”विद् IV C.)(प्रबन्धस्य, 6th s.)(यत्-)(संस्कारः)(संज्ञकः)(वेग-)(स्यात् ”अस्)(हेतुः, 1st s.)

६८६. (युक्तः)(संस्कारः)(आक्यः)(भावना-)(आत्मकः)(वासना-)(चेतसः, n. 6th s.)(च*)(इदम्, 1st s.)(न*)(युज्यते ”युज्)(गुणः)(आत्म-)(तत्-)(निराकृतेः, 5th s.)

६८७. (तु*)(न*)(युक्तः)(रूपः)(स्थितस्थापक-)(क्षणभङ्गतः* [-तस् suff.])(अ-सम्भवात्, 5th s.)(अर्थ-)(स्थित-)(भावे, 7th s.)(संस्थितिः, f. 1st s.)(एव*)(ताद्रूप्यात्, 5th s.)

६८८. (एकम्, 1st s.)(क्षणम्, 1st s.)(अवस्थानम्, n. 1st s.)(एव*)(स्व-हेतोः, 5th s.)(च*)(न*)(अनुवर्त्तनम्, n. 1st s.)(प्रबन्धे, 7th s.)(प्रभावात्, 5th s.)(पूर्व-पूर्व-)

६८९. (एषः)(न*)(उदयवात्, m. 1st s.)(अन्यथा*)(कस्य, m. 6th s.)(ततः*)(अयम्, m. 1st s.)(स्थापकः)(न*)(च*)(हेतुत्वम्, n. 1st s.)(दृष्टम्, 1st s.)(संस्कारः)(वा*)(अन्यः)(भवेत् ”भू Opt.)

६९०. (इष्टः)(स्थापकः)(उत्पन्नस्य, 6th s.)(आदेः, 6th s.)(वस्त्र-)(नाम, n. 1st s.)(गुण-)(संस्कार-)(न*)(सम्भवी, m. 1st s.)

६९१. (निबन्धनात्, 5th s.)(विस्तरेण, 3rd s.)(पूर्वम्*)(मनस्-)(योग-)(आत्मनाम्, 6th pl.)(उपपद्यते ”पद् IV C. आत्.)(न*)(अदृष्टम्, n. 1st s.)(उपेतम्, 1st s.)(लक्षण-)(उक्त-)(पर-)

६९२. (कर्म, n. 1st s.)(उत्क्षेप-)(आदि, n. 1st s.)(अ-सम्भवि, n. 1st s.)(भावेषु, 7th s.)(क्षण-क्षयिषु, 7th pl.)(च्युतेः, 5th s.)(एव*)(देशे, 7th s.)(जात-)(तत्, n. 1st s.)(अ-सम्भवात्, 5th s.)(प्राप्ति-)(अन्य-)

६९३. (हि*)(परे, 1st pl.)(जगुः ”गै ई C. ढ़ेर्f. III प्. प्ल्.)(कालम्, 1st s.)(क्रिया-)(कालम्, 1st s.)(अतिरिक्त-)(जन्म-)(अपि*)(आदिषु, 7th pl.)(वस्तुषु, 7th pl.)(दीप-)(इष्ट-)(नाश-)(आशुतर-)

६९४-६९५. (आश्लेषः)(कारण-)(अभिव्यञ्जनम्, n. 1st s.)(सामान्यस्य, 6th s.)(ततः*)(कर्म, n. 1st s.)(स्व-)(अवयवे, 7th s.)(तद्-अनन्तरम्, 2nd s.)(विभागः, m. 1st s.)(च*)(विनाशः)(संयोगस्य, 6th s.)(ततः*)(संक्षयः)(द्रव्यस्य, 6th s.)(अपि*)(दीप-)(आदौ, 7th s.)(वस्तुनि, 7th s.)(इष्टा, f. 1st s.)(आयिता, f. 1st s.)(षट्-)(क्षणस्य, 6th s.)(एव*)

६९६. (विश्लेष-)(पश्चिम-)(आश्लेष-)(अग्रिम-)(देशाभ्याम्, ३र्द् द्.)(सर्वः)(प्रकल्पितः)(अपरः)(गन्ता, m. 1st s.)(वा* )(च*)(आधारः)(कर्म-)

६९७. (यः)(चल-आत्मकः)(जनः)(न*)(आस्ते, ”अस् आत्.)(जातु*)(अपि*)(तस्य, 6th s.)(अन्तर-मात्रे, 7th s.)(अणु-)(अ-सम्भवः)(संक्रान्ति-)(देश-)

६९८. (स्थैर्ये, 7th s.)(वस्तुनः, 6th s.)(तु*)(गमन-)(आदयः, m. 1st pl.)(सर्वे, 1st pl.)(दुर्घटाः, 1st pl.)(अस्य, 6th s.)(अ-विशेषतः* [-तस् suff.])(सर्वासु, f. 7th pl.)(दशासु, 7th pl.)

६९९. (यदि*)(गमन-)(आदयः, m. 1st pl.)(प्रकृत्याः, 1st pl.)(तत्-)(स्युः ”अस् Opt.)(सदा*)(रूपम्)(गन्तृ-)(एवम्*)(न*)(अवतिष्ठेत ”स्था ढ़ोत्. III p. s. आत्.)(निश्चलम्, 2nd s.)(अपि*)(क्षणम्, 1st s.)

७००. (यस्मात्, 5th s.)(गति-)(आदि-)(अ-सत्त्वे, 7th s.)(ते, १स्त्प्ल्.)(ध्रुवम्*)(प्राप्नुवन्ति ”आप् Pr. III p. pl.)(अ-त्यक्त-)(पूर्व-)(रूपत्वात्, 5th s.)(-वत्*)(काल-)(उदय-)(गति-)(आदि-)

७०१. (अथ*)(तत्-प्रकृत्या, 3rd s.)(अ-गन्तृ-)(अ-गमन-)(आदयः, m. 1st pl.)(स्युः ”अस्)(सदा*)(भवेत् ”भू Opt.)(न*)(एव*)(अपि*)(एकम्, 2nd s.)(क्षणम्, 2nd s.)

७०२. (यस्मात्, 5th s.)(अपि*)(गति-)(आदि-)(भावे, 7th s.)(तत्, 1st s.)(आत्मकम्, 1st s.)(निश्चल-)(अ-त्यक्त-)(पूर्व-)(रूपत्वात्, ५थ् .स्)(-वत्*)(काल-)(आत्मक-)(निश्चल-)

७०३. (तु*)(यदि*)(अयम्, m. 1st s.)(स्यात् ”अस्)(अ-गन्ता, m. 1st s.)(एकदा*)(च*)(पुनः*)(अन्यथा*)(संगतेः, 5th s.)(परस्पर-)(विभिन्न-)(आत्म-)(भवेत् ”भू)(भिन्नता, f. 1st s.)

७०४. (व्यवसीयते॑ वि-अव-”सो pass. Pr. III p. s.)(इति*)(तौ, १स्त् द्.)(अत्यन्त-)(भिन्नौ, १स्त् द्.)(वृत्तित्वात्, 5th s.)(विरुद्ध-)(धर्म-)(-वत्*)(वस्तु-)(चल-)(निश्चल-)

७०५. (च*)(कर्म, n. 1st s.)(अभिमतम्, 1st s.)(दृश्यत्व-)(न*)(व्यतिरेकि, n. 1st s.)(वस्तु-)(सत्ता, f. 1st s.)(अस्य, 6th s.)(अनुपातिनी, f. 1st s.)(युक्ति-)(ना*)(एव*)(दृश्यते ”दृश् / पश्य् pass.)

७०६. (एवम्*)(गति-)(आदीनाम्, 6th pl.)(अ-सम्भवः)(वा*)(स्थिरे, 7th s.)(वा*)(अस्थिरे, 7th s.)(अ-योगतः* [-तस् suff.])(विभाग-)(प्राक्तन-)(अपर-)(देशाभ्याम्, ३र्द् द्.)

७०७. (गतिः-)(भ्रान्तिः, f. 1st s.)(-वत्*)(प्रदीप-)(जन्मनः, 5th s.)(अपर-)(समान-)(वस्तूनाम्, 6th pl.)(उपलब्धेह्, 5th s.)(नैरन्तर्येण, 3rd s.)(अन्तर-)(देश-)

७०८. (द्रव्य-)(आदिषु, 7th pl.)(निषिद्धेषु, 7th pl.)(जातयः, 1st pl.)(अपि*)(निराकृताः, 1st pl.)(हि*)(ताः, 1st pl.)(सर्वाः, f. 1st pl.)(परिकल्पिताः, 1st pl.)(वृत्ताः, 1st pl.)(त्रय-)(पदार्थ-)

७०९. (तत्र*)(जातिः, 1st s.)(अभ्युपगम्यते ”गम् / गच्छ् pass.)(परैः, 3rd pl.)(इयम्, 1st s.)(द्वि-विधा*)(एव*)(सामान्यम्, 1st s.)(आख्यम्, 1st s.)(सत्ता-)(अनुवृत्तितः* [-तस् suff.])(समस्तेषु, 7th pl.)

७१०. (द्रव्यत्व-)(आदि, n. 1st s.)(तु*)(सामान्यम्, 1st s.)(अभिधीयते ”धा pass.)(सत्, 1st s.)(विशेषः)(स्व-)(आश्रयेषु, 7th pl.)(भावतः* [-तस् suff.])(हेतु-)(चेतसः, 6th s.)(अनुवृत्तस्य, 6th s.)

७११. (च*)(विशेषणात्, 5th s.)(स्व-आश्रयस्य, 6th s.)(सर्वेभ्यः, 5th pl.)(विजातिभ्यः, 5th pl.)(ततः*)(तेषाम्, 6th pl.)(एव*)(स्थितम्, n. 1st s.)(हेतुत्वम्, n. 1st s.)(व्यावृत्ति-)(बुद्धि-)

७१२. (केचित्*)(विशेषाः, 1st pl.)(हेतवः, 1st pl.)(व्यावृत्तेः, 6th s.)(एव*)(ये, 1st pl.)(वर्णिताः, 1st pl.)(अन्त्याः, 1st pl.)(विशेषाः, 1st pl.)(स्थिताः, 1st pl.)(नित्य-)(द्रव्य-)

७१३. (यद्-बलात्, 5th s.)(धियः, 1st pl.)(जायन्ते ”जन् pass.)(योगिनाम्, 6th pl.)(परमाणु-)(आदौ, 7th s.)(इति*)(अयम्, 1st s.)(विलक्षणः)(आश्रिताः, 1st pl.)(प्रत्यकेम्, 2nd s.)

७१४. (जातयः, 1st pl.)(सत्त्व-)(गोत्व-)(आदि, 1st s.)(प्रसिद्धाः, 1st pl.)(प्रत्यक्षतः* [-तस् suff.])(उदयात्, 5th s.)(प्रत्यय-)(सत्-)(आदि-)(भावे, 7th s.)(अक्ष-)(व्यापार-)

७१५. (सत्त्वम्, n. 1st s.)(आसाम्, 6th pl.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(बलेन, 3rd s.)(अनुमान-)(अपि*)(विशेष-)(प्रत्ययः)(भाविकः)(अन्तर-)(निमित्त-)

७१६. (गो-)(गज-)(आदिषु, m. 7th pl.)(विशेषाः, m. 1st pl.)(शब्द-)(गो- [गव्])(आदि-)(प्रज्ञान-)(हेतवः, 1st pl.)(अर्थ-)(व्यतिरिक्त-)(समय-)(आकृति-)(पिण्ड-)(आदि-)

७१७. (हि*)(विषयत्वे, 7th s.)(गो- [गव्])(आदि-)(अन्यत्वात्, 5th s.)(शब्द-)(बुद्धितः* [-तस् suff.])(तत्-)(ध्वनी, m. 1st d.)(धी-)(स-वत्सा-)(अङ्कुश-)(यथा*)(एषु, 7th pl.)(एव*)

७१८. (विशेषणम्, n. 1st s.)(व्यभिचारात्, 5th s.)(विज्ञानैः, 3rd pl.)(शश-शृङ्ग-)(आदि-)(अभिधानम्, 1st s.)(स्वरूप-)(तत्-)(निदर्शनम्)(वैधर्म्येण, 3rd s.)

७१९. (विज्ञानम्, 1st s.)(अनुवृत्तम्)(गो- [गव्])(आदिषु, 7th pl.)(जायते ”जन् pass.)(अन्यतः* [-तस् suff.])(पिण्डतः* [-तस् suff.])(विशेषकत्वात्, 5th s.)(इव*)(विज्ञानम्, 1st s.)(नील-)(आदि, 1st s.)

७२०. (गोत्वम्, n. 1st s.)(अर्थ-अन्तरम्, 1st s.)(गोतः* [-तस् suff.])(विषयत्व-तः* [-तस् suff.])(भिन्न-)(धी-)(-वत्*)(रूप-)(स्पर्श-)(आदि-)(तस्य, 6th s.)(-वत्*)(चैत्र-)(उक्तेः, 5th s.)(इति*)(तस्य, 6th s.)

७२१. (तत्, n. 1st s.॑ इदम्, n. 1st s.)(असारम्, 1st s.)(कार्यम्, 1st s.)(वर्णनम्, 1st s.)(मात्र-)(प्रक्रिया-)(च*)(इह*)(न*)(प्रमाणम्, 1st s.)(विद्यते ”विद् IV C.)(ज्ञापकम्, 1st s.)(तत्-)

७२२. (हि*)(प्रत्ययाः, 1st pl.)(सत्-)(आदि-)(न*)(अनन्तर-भाविनः, 1st pl.)(व्यापार-)(अक्ष-)(ते, 1st pl.)(आभोग-तः* [-तस् suff.])(सङ्केत-)

७२३. (यथा*)(आदीनाम्, 6th pl.)(धात्री-)(अभय-)(उपलभ्यते ”लभ् pass.)(प्रत्येकम्*)(वा*)(-त्वे, 7th s.)(सह*)(नाना-)(अपि*)(शक्तिः, f. 1st s.)(निवर्तने, 7th s.)(नाना-)(रोग-)

७२४. (विद्यते ”विद् IV C.)(न*...किंचित्*)(तेषु, 7th pl.)(सामान्यम्, 1st s.)(-मत्*)(शक्ति-)(उपलम्भतः* [-तस् suff.])(शान्ति-)(रोग-)(भेदेन, 3rd s.)(क्षिप्र-)(चिर-)

७२५. (न*)(हि*)(कश्चित्*)(अतिशयः)(सामान्ये, 7th s.)(भेदतः* [-तस् suff.])(क्षेत्र-)(आदि-)(नित्यम्, 2nd s.)(एक-)(रूपतया, 3rd s.)(सः)(विद्यते ”विद् IV C.)(धात्री-)(आदेः, 5th s.)

७२६. (एवम्*)(अपि*)(अत्यन्त-)(भेदे, 7th s.)(केचित्*)(नियत-)(शक्तितः* [-तस् suff.])(यान्ति ”या Pr. III p. pl.)(हेतुत्वम्, 2nd s.)(प्रत्यवमर्श-)(तुल्य-)(आदेः, 6th s.)(अपरे, 1st pl.)(न*)

७२७. (श्रुतेः, 5th s.)(सत्-)(विवक्षायाम्, 7th s.)(मात्र-)(उपयोगित्व-)(कार्य-)(समयः)(क्रियते, ”कृ pass.)(तेषु, 7th pl.)(यद्-वा*)(अन्यस्याः, f. 6th s.)(यथा*)(रुचि, 1st s.) ७२८. (सङ्केतः)(श्रुति-)(गो- [गव्])(क्रियते, ”कृ pass.)(व्यवहर्तृभिः, 3rd pl.)(उपयोगिनि, 1st s.)(भेद-)(कार्य-)(रूपेण, 3rd s.)(वाह-)(दोह-)(आदि-)

७२९. (तत्*)(इमे, 1st pl.)(प्रत्ययाः, 1st pl.)(सत्-)(आदि-)(लक्ष्यन्ते ”लक्ष् pass.)(जायमानाः, 1st pl.)(मनस्कारात्, 5th s.)(सङ्केत-)(न*)(अनन्तरम्, 2nd s.)(व्यपृति-)(अक्ष-)

७३०. (आदौ, 7th s.)(विज्ञनम्, 1st s.)(प्रजायते ”जन् pass.)(एव*)(आकारम्, 1st s.)(अजल्प-)(ततः*)(आभोगः)(समय-)(तस्मात्, 5th s.)(ते, 1st pl.)(स्मार्त्तम्, 1st s.)(ततः*)(अपि*)

७३१. (ततः* एव*)(चित्तस्य, 6th s.)(गत-)(अन्यत्र*)(प्रवर्त्तते ”वृत्)(उपलम्भनम्, 2nd s.)(मात्र-)(वस्तु-)(विवेकेन, 3rd s.)(सर्व-)(उपाधि-)

७३२. (आद्ये, 7th s.)(हेतौ, 7th s.)(वैफल्यम्, 1st s.)(तेषाम्, 6th pl.)(भाविता, 1st s.)(आभोग-)(समय-)(एव*)(इष्टा, 1st s.)(सः)(संसर्गी, m. 1st s.)(-वान्, 1st s. [-वत् suff.])(अन्वय-)(व्यतिरेक-)

७३३. (तस्य, 6th s.)(अ-बहिर्-भावे, 7th s.)(पक्ष-)(निदर्शनम्, 1st s.)(शून्यम्, 1st s.)(साध्य-)(बाह्य-)(वत्सा-)(अङ्कुश-)(आदयः, m. 1st pl.)(न*)(साक्षात्*)(हेतवः, m. 1st pl.)(तत्-)

७३४. (अस्ति ”अस्)(न*)(वृत्तिः, f. 1st s.)(विकल्पानाम्, 6th pl.)(अभिधान-)(स्व-लक्षणे, 7th s.)(येन, ३र्द्. स्.)(स्व-लक्षणम्, n. 1st s.)(मूर्त्तिः, 1st s.)(अतीत-)(गोचर-)(वाग्-)

७३५. (ते, m. 1st s.)(प्रवर्त्तन्ते ”वृत् Pr. III p. pl. आत्.)(अवलम्ब्य ”लम्ब्)(आदि-कम्, m. 2nd s.)(अङ्कुश-)(समारूढम्)(अन्तर्-मात्रा-)(सांवृतम्, m. 2nd s.)(बहिर्-रूपम्)(अध्यवसितम्)

७३६. (अ-भावः)(क्रिया-)(गुण-)(व्यपदेश-)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(हेतुः, m. 1st s.)(प्रत्ययस्य, 6th s.)(अभाव-)(इति*)(विशेषणम्, 1st s.)(अन्-अर्थकम्, 1st s.)

७३७. (तत्, 1st s.)(अपि*)(अ-युक्तम्, 1st s.)(हेतुत्वे, 7th s.)(वस्तुता, f. 1st s.)(शक्ति-तः* [-तस् suff.])(अपि*)(च*)(प्रत्ययः)(अभाव-)(प्राप्तः)(अ-विशेष-तः* [-तस् suff.])(सत्ता-)(आदिषु, 7th pl.)

७३८. (वैलक्षण्यम्, n. 1st s. [विलक्षण - य])(तज्-)(ज्ञानानाम्, 6th pl.)(बुद्धि-तः* [-तस् suff.])(पिण्ड-)(आकृति-)(आदि-)(असिद्धम्)(अतः*)(एषः, m. 1st s.)(हेतुः, m. 1st s.)(भवति ”भू)(असिद्धः)(अपि*)

७३९. (अन्वयी, m. 1st s.)(प्रत्ययः)(अवभासवान्, m. 1st s.)(शब्द-)(व्यक्ति-)(तु*)(जातिः, f. 1st s.)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(शून्या, f. 1st s.)(आकार-)(वर्ण-)(आकृति-)(अक्षर-)

७४०. (सामान्यस्य, 6th s.)(रूपत्वे, 7th s.)(नील-)(आदि-)(अपि*)(कः, m. 1st s.)(अस्य, 6th s.)(भेदः)(गुणतः* [-तस् suff.])(एकः)(अनुगतः)(नील-आदिः, m. 1st s.)(उपलभ्यते ”लभ् pass.)

७४१. (अपि*)(चेत्*)(भासमानः)(एषः, m. 1st s.)(न*)(लक्ष्यते ”लक्ष् pass.)(विवेकेन, 3rd s.)(कथम्*)(तौ, m. 1st d.)(धी-)(ध्वनी, m. 1st d.)(वर्तेते ”वृत् Pr. III प्. द्.)(व्यक्तौ, १स्त् द्.)(बलेन, 3rd s.)(तत्-)

७४२. (परैः, 3rd pl.)(इष्टः)(अयम्, m. 1st s.)(प्रत्ययः)(सामान्य-)(एव*)(आत्मकः)(निश्चय-)(च*)(अ-ग्रहणे, 7th s.)(प्राप्ते, 7th s.)(अन्-उपलक्षणम्, 1st s.)(न*)(युक्तम्, 1st s.)

७४३. (अपि*)(सिद्धे, 7th s.)(अन्य-)(निमित्तत्वे, 7th s.)(अनुगामी, 1st s.)(विविक्तम्, n. 1st s.)(अ-द्रौव्यम्, n. 1st s.)(न*)(प्रसिद्ध्यति ”सिध् IV C. Pr. III p. s.)(उदयात्, 5th s.)(क्रम-)

७४४. (कम्, 2nd s.)(हेतुम्, m. 2nd s.)(शब्दः)(पदार्थ-)(अपेक्षते ”ईक्ष् Pr. III p. s. आत्.)(षत्सु, 7th pl.)(च*)(प्रत्ययः)(अस्ति ”अस्)(इति*)(यः, m. 1st s.)(अनुवर्त्तते ”वृत्)(सत्ता-)(आदिषु, 7th pl.)

७४५. (चेत्*)(तत्र*)(मतिः, f. 1st s.)(अस्तिता-)(अस्ति ”अस्)(निमित्तः)(अन्य-)(धर्म-)(तद्*)(अन्-इष्ट-)(आसक्तेः, 5th s.)(हेतुत्वे, 7th s.)(अन्य-)(धर्म-)(अ-)([-ता suff.])([-इन् suff.])(धर्मिता, f. 1st s.)

७४६. (ततः*)(अमीभिः, 3rd pl.)(अयम्, m. 1st s.)(हेतुः, m. 1st s.)(इष्यते ”इष्)(व्यभिचारी, m. 1st s.)(न*)(च*)(सर्व-उपसंहारस्य, 6th s.)(व्यप्तिः, f. 1st s.)(अस्य, 6th s.)(प्रसाधिता, f. 1st s.)

७४७. (साधनम्, n. 1st s.)(सामान्य-)(उद्दिष्टम्, 1st s.)(तद्-अनन्तरम्)(निराकृतम्, 1st s.)(अनेन, 3rd s.)(एव*)(इष्ट-सिद्धि-)(आदयः, 1st pl.)(समाः, 1st pl.)(तस्मिन्, 7th s.)

७४८. (विना*)(एकेन, 3rd s.)(अनुगमिना, 3rd s.)(उपजायते ”जन् pass.)(विशिष्टम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(पाचक-)(बुद्धिः, f. 1st s.)(अभाव-)(अभावे, 7th s.)(च*)

७४९. (रूपेषु, 7th pl.)(रचित-)(इच्छा-)(वा*)(नष्ट-)(अ-जातेषु, 7th pl.)(सर्वैः, 3rd pl.)(एभिः, 3rd pl.)(यथा*)(उदितैः, 3rd pl.)(हेतोः, 6th s.)(अनैकान्तिकता, f. 1st s.)

७५०. (अस्ति ”अस्)(न*...किञ्चित्*)(निबन्धनम्, n. 1st s.)(बुद्धीनाम्, 6th pl.)(पाचक-)(आदि-)(चेत्*)(कर्म, n. 1st s.)(अस्ति ”अस्)(ननु*)(तद्, n. 1st s.)(भिद्यते ”भिद् pass.)(तथा*)(प्रतिव्यक्ति, n. 2nd s.)

७५१. (इष्टम्, n. 1st s.)(सामान्यम्, n. 1st s.)(-मत्*)(अनुवृत्ति-)(सर्व-)(व्यक्ति-)(इति*)(अ-सत्वे, 7th s.)(अन्वयिनः, 6th s.)(न*)(युक्ता, f. 1st s.)(अन्वयिनी, f. 1st s.)(मतिः, f. 1st s.)(भिन्नेषु, 7th pl.)

७५२. (च*)(यदि*)(हेतुः, m. 1st s.)(प्रकल्प्यते ”कॢप् pass.)(दरिद्रम्)(अन्वय-)(कर्म-)(तदा*)(किम्* इति*)(व्यक्तयः, f. 1st pl.)(एव*)(न*)(हेतवः, m. 1st pl.)(अस्याः, f. 6th s.)

७५३. (च*)(मतिः, f. 1st s.)(पाचक-)(न*)(स्यात् ”अस् Opt.)(तत्र*)(क्रिये, 7th s.)(उपरत-)(हि*)(परैः, 3rd pl.)(न*)(इष्टम्, 1st s.)(कर्म, 1st s.)(सन्निधानम्, 1st s.)(सदा*)(जाति-वत्*)

७५४. (चेत्*)(धी-)(शब्दः)(तेषु, 7th pl.)(पाचक-)(आदिषु, 7th pl.)(निमित्ती-कृत्य* [च्वि च्प्द्.])(अतीत-)(अन्-आगतम्, 2nd s.)(कर्म, 2nd s.)(तत्, n. 1st s.)(न*)(हेतुः)(अ-सत्त्व-तः* [-तस् suff.])

७५५. (यदि*)(मतिः, f. 1st s.)(योगात्, 5th s.)(क्रिया-)(सम्बन्ध-)(जाति-)(क्रियात्व-)(च*)(उपलक्षणात्, 5th s.)(ध्रुव-)(हेतु-)(तया, 3rd s.)(अपि*)(क्रिये, 7th s.)(नष्ट-)

७५६. (तत्र*)(तु*)(क्रिये, 7th s.)(नष्ट-)(जातिः, f. 1st s.)(या, f. 1st s.)(गृह्यते ”ग्रह् pass.)(ध्रुवा, 1st s.)(न*)(विद्यते ”विद् IV C.)(अपि*)(लक्षिता, f. 1st s.)(स्व-)(आधार-)(विनिवृत्ति-तः* [-तस् suff.])

७५७. (जातीनाम्, 6th pl.)(दण्ड-)(अङ्गद-)(आदि-)(लक्षणे, 7th s.)(एकदा*)(मतिः, f. 1st s.)(दण्डी-)(आदि- [= ’थे मन् wइथ् थे अर्म्लेत्ऽ])(न*)(प्रवर्त्तते ”वृत्)(वियोगे, 7th s.)(तत्-)

७५८. (अथ*)(पाचकत्व-)(आदि-)(वर्त्तते ”वृत्)(एव*)(अन्या, f. 1st s.)(मतिः, f. 1st s.)(भवेत् ”भू)(सद्यस्*)(जाते, 7th s.)(अपि*)(योगात्, 5th s.)(तत्-)

७५९. (चेत्*)(-वत्*)(मति-)(सत्-)(आदि-)(नो*)(समवायिनी, f. 1st s.)(तदा*)(पश्चात्*)(अपि*)(न*)(तत्र*)(तथा*)(स्यात् ”अस् Opt.)(अ-विशेषतः* [-तस् suff.])

७६०. (न*)(तयोः, 6th d.)(वैगुण्यात्, 5th s.)(स्वभाव-)(सम्बद्ध-)(तत्-)(कथम्*)(भवेत् ”भू)(असौ, m. 1st s.)(समवायः)(पश्चात्*)(तादात्म्ये, 7th s.)

७६१. (यदि*)(व्यक्तिः, f. 1st s.)(अ-ध्रुवा, 1st s.)(तदा*)(लभेत ”लभ् Opt.)(अतिशयम्, 2nd s.)(विगुणम्, 1st s.)(रूपम्, n. 1st s.)(जातेः, f. 6th s.)(न* कदाचित्*)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)

७६२. (च*)(तत्, n. 1st s.)(पाचक-)(इति*)(आदि, 1st s.)(प्रधानम्, n. 1st s.)(साधनम्, 1st s.)(क्रियायाः, f. 6th s.)(पचन-)(आदि-)(च*)(प्राधान्यम्, n. 1st s.)(अस्ति ”अस्)(अन्तरे, 7th s.)(पाचक-)

७६३. (इदम्, n. 1st s.)(नाम*)(प्राधान्यम्, n. 1st s.)(न*)(शक्तिः, f. 1st s.)(अ-समन्वयात्, 5th s.)(एव*)(अतः*)(अवकल्प्यते ”कॢप् pass.)(आत्म-)(द्रव्य-)(क्रिया-)(गुण-)(आदि, n. 1st s.)

७६४. (तत्*)(शेमुषी, f. 1st s.)(पाचक-)(आदिषु, 7th pl.)(सापेक्षा, f. 1st s.)(भेद-)(सङ्केत-)(अवसायिनी, f. 1st s.)(मात्र-)(रूप-)(विश्लेषि-)(विजातीय-)

७६५. (अतः*)(एव*)(शब्दाः, m. 1st pl.)(च*)(बुद्धयः, 1st pl.)(प्रवर्तन्ते ”वृत्)(विभागे, 7th s.)(एव*)(यथा*)(सङ्केतम्, 2nd s.)(विना*)(एकेन, 3rd s.)(अनुगामिना, 3rd s.)(न*)

७६६. (विज्ञानम्, n. 1st s.)(अभाव-)(अभावेषु, 7th pl.)(न*)(विरुध्यते ”रुध्)(वा*)(अनुगतः)(ध्वनिः, m. 1st s.)(तयोः, 6th d.)(अनुगमात्, 5th s.)(सङ्केत-)(अन्-)(अर्थ-)

७६७. (अयम्, f. 1st s.)(धीः, f. 1st s.)(प्राक्-)(अ-भावः, m. 1st s.)(घटस्य, 6th s.)(प्रध्वंसः)(घट-)(इति*)(प्रपद्यते ”पद् pass.)(अभावान्, 2nd pl.)(वस्तु-)(उपाधिकान्, 2nd pl.)(तत्-)

७६८. (अनुवृत्तता, f. 1st s.)(तस्याः, f. 6th s.)(सर्वत्र*)(एव*)(वशात्, 5th s.)(सामान्य-)(गत-)(उपाधि-)(चेत्*)(न*)(एवम्*)(वैलक्षण्य-)(अ-)(तत्-)(आश्रयात्, 5th s.)

७६९. (अ)(अनुगामिनी, f. 1st s.)(बुद्धिः, f. 1st s.)(आदिक, f. 1st s.)(घटः)(युक्ता, 1st s.)(तेभ्यः, 5th pl.)(न*)(अ-भावः, m. 1st s.)(एषा, f. 1st s.)(भावः)(तु*)(विलक्षणा, 1st s.)(मतिः, f. 1st s.)(तन्-)

७७०. (च*)(बुद्धिः, f. 1st s.)(गौः, f. 1st s.)(अश्वः, m. 1st s.)(हि*)(न*)(इष्यते ”इष् pass.)(वशात्, 5th s.)(सत्ता-)(अन्यथा*)(एव*)(एकम्, n. 1st s.)(सामान्यम्, n. 1st s.)(कल्प्यम्, 1st s.)(साधनम्, n. 1st s.)(सर्व-)

७७१. (चेत्*)(तस्मिन्, 7th s.)(बुद्धिः, f. 1st s.)(न*)(अनुरूपा, f. 1st s.)(निमित्त-)(यतः*)(बुद्धीनाम्, 6th pl.)(सेना-)(आदि-)(इष्टम्, 1st s.)(निबन्धनम्, n. 1st s.)(साङ्ख्या-)(आदि, n. 1st s.)

७७२. (यदि*)(इयम्, f. 1st s.)(एवम्*)(किम्*)(न*)(मतिः, f. 1st s.)(एषु, 7th pl.)(भेदेषु, 7th pl.)(इष्टा, f. 1st s.)(अनुसारिणी, f. 1st s.)(आभोग-)(भेद-)(सङ्केत-)(रचित-)(इच्छा-)

७७३. (सति, 7th s. [लोच्. अब्स्.])(ज्ञाने, 7th s.)(भेद-)(ततः*)(इच्छा, f. 1st s.)(करणे, 7th s.)(सङ्केत-)(कृतिः, 1st s.)(तत्-)(श्रुतिः, f. 1st s.)(तत्-)(च*)(आभोगः)(अस्याः, f. 6th s.)(ततः*)(मतिः, 1st s.)

७७४. (इदम्, n. 1st s.)(समर्थम्, 1st s.)(कारणम्, n. 1st s.)(तस्याम्, f. 7th s.)(विनिश्चितम्, 1st s.)(एव*)(अन्वय-)(व्यतिरेकाभ्याम्, ३र्द् द्.)(अन्येषाम्, 7th pl.)(अन्-अवस्थितिः, f. 1st s.)

७७५. (कल्पना, f. 1st s.)(अन्य-अर्थ-)(इति*)(संसर्गी, 1st s.)(स्यात् ”अस् Opt.)(अनुरूपी, 1st s.)(तु*)(बुद्धीनम्, 6th pl.)(वैलक्षण्ये, 7th s.)(एव*)(वरम्, 1st s.)(आश्रितम्, 1st s.)(इयत्, 1st s.)

७७६. (अत्र*)(नियमः)(हि*)(सामार्थ्य-)(कल्पनीयः)(च*)(वरम्, 2nd s.)(सः, m. 1st s.)(कल्पितः, 1st s.)(शक्तिषु, f. 7th pl.)(ज्ञात-)(अन्वय-)(व्यतिरेकाभ्याम्, ३र्द् द्.)

७७७. (च*)(विद्यते ”विद् IV C.)(न*)(अन्वय-)(अनुविधानम्, n. 1st s.)(सामान्येषु, n. 7th pl.)(सदा*)(अ-सत्त्वात्, n. 5th s.)(तु*)(व्यतिरेकः)(न*)(सम्भवी, m. 1st s.)(नित्यानाम्, m. 6th pl.)

७७८. (आदि, 1st s.)(-त्व-)(गुण-)(हेतुः, m. 1st s.)(धियः, 6th s.)(अ-द्रव्य-)(आदि-)(न*)(युक्तिमत्, n. 1st s.)(ततः*)(च*)(न*)(समवायः)(अनेक-)(धियः, f. 6th s.)(सामान्य-)

७७९. (समवायः)(अनेक-)(विद्यते ”विद् IV C.)(सङ्ख्या-)(आदि-)(अपि*)(इव*)(सामान्येषु, 7th pl.)(इति*)(बुद्धयः, 1st pl.)(सामान्यम्, n. 1st s.)(स्युः ”अस् Opt.)(तेषु, 7th pl.)

७८०. (सामान्यम्, n. 1st s.)(घटत्व-)(आदि, 1st s.)(वर्तते ”वृत्)(एव*)(घट-)(आदौ, 7th s.)(तु*)(वृत्तिः, f. 1st s.)(अभावेषु, 7th pl.)(न*)(तस्मात्, 5th s.)(कथम्*)(धीः, f. 1st s.)(नु*)(तेषु, 7th pl.)

७८१. (धी-)(ध्वनी, m. 1st d.)(न*)(हि*)(युक्तौ, 7th s.)(अन्यत्र*)(वृत्तात्, 5th s.)(आश्रय-)(अन्तर-)(आदौ, 7th s.)(कर्क-)(न*)(हस्तित्व-)(आदि, n. 1st s.)(अपि*)(आश्रयः)(एक-)(अर्थ-)(न*)(अत्र*)

७८२. (मतिः, f. 1st s.)(रसः)(शीतः)(च*)(गुरुः, m. 1st s.)(स्यात् ”अस् Opt.)(आश्रयः)(एक-)(अर्थ-)(इह*)(अपि*)(अयम्, m. 1st s.)(न* एव*)(अ-भावः, m. 1st s.)(न*)(वर्तते ”वृत्)(क्वचित्*)

७८३. (चेत्*)(इह*)(अस्ति ”अस्)(सम्बन्धः)(विशेषण-)(विशेष्य-)(ननु*)(असौ, m. 1st s.)(प्रकल्प्यते ”कॢप् pass.)(सम्बन्ध-अन्तर-)(सद्-भावे, 7th s.)

७८४. (-ता suff.)(विशेषण-)(विशेष्य-)(कल्प्यते ”कॢप् pass.)(आश्रित्य*)(आसत्तिम्, 2nd s.)(तयोः, 6th d.)(तु*)(अभावे, 7th s.)(तत्-)(सा, f. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(अ-निमित्ता, f. 1st s.)

७८५. (अयम्, m. 1st s.)(वचनम्, n. 1st s.)(इति*)(प्राग्-)(अ-भावः, m. 1st s.)(घटस्य, 6th s.)(आदि, n. 1st s.)(निर्माणम्, 1st s.)(मात्र-)(कल्पना-)(-वत्*)(शूरता-)(आदि-)(कल्पिते, 7th s.)

७८६. (यत्र*)(-त्वम्, n. 1st s.)(विशेषण-)(विशेष्य-)(समाश्रयम्, 1st s.)(वस्तु-)(अवश्यम्*)(सद्-भावः)(अन्तर-)(सम्बन्ध-)(प्रकल्प्यते ”कॢप्)(तथा*)

७८७. (अवचोदितम्, 1st s.)(अत्र*)(एव*)(ज्ञानम्, n. 1st s.)(अभावः, m. 1st s.)(अभावः, m. 1st s.)(इति*)(च*)(सामान्यम्, n. 1st s.)(-स्थम्)(उपाधि-)(वर्तते ”वृत्)(एव*)(स्व-)(आश्रयेषु, 7th pl.)

७८८. (न*)(च*)(इष्टम्, 1st s.)(अनुयायि, n. 1st s.)(सत्त्वम्, n. 1st s.)(तेषु, 7th pl.)(बुद्धयः, 1st pl.)(अभाव-)(न*)(जायन्ते ”जन् pass.)(अतिरेकेण, 3rd s.)(षड्-)(अर्थ-)

७८९. (आदौ, 7th s.)(अर्थे, 7th s.)(रूप-)(रचित-)(इच्छा-)(न*)(जातिः, f. 1st s.)(विद्यते ”विद् IV C.)(एव*)(अ-सम्भवात्, 5th s.)(व्यक्तेः, 6th s.)(व्यभिचारिता, f. 1st s.)(तत्-)(स्थिता, 1st s.)

७९०. (अतीत-)(अनुपजातेषु, 7th pl.)(चेत्*)(ज्ञानम्, 1st s.)(गोचरम्, 1st s.)(नित्य-)(सामान्य-)(तु*)(इदम्, 1st s.)(केवलम्, 1st s.)(सामान्यम्, 1st s.)(न*)(गृह्यते ”ग्रह् pass.)

७९१. (वा*)(केवलस्य, 6th s.)(उपलम्भे, 7th s.)(इदम्, 1st s.)(न*)(भवेत् ”भू)(सामान्यम्, 1st s.)(व्यक्तीनाम्, 6th pl.)(न*)(च*)(व्यङ्ग्यम्, 1st s.)(तत्-)(इव*)(हिमालयः)(विन्ध्यस्य, m. 6th s.)

७९२. (न*)(हि*)(इदम्, n. 1st s.)(प्रतिबद्धम्, 1st s.)(उत्पत्ति-)(पारतन्त्र्येण, 3rd s.)(तासु, 7th pl.)(पारतन्त्र्यम्, n. 1st s.)(ज्ञान-)(नित्यत्वात्, 5th s.)(ग्रहात्, 5th s.)(केवल-)

७९३. (अ-सम्भवात्, 5th s.)(व्यपेक्षायाः, 6th s.)(आदि-)(योग-)(स्व-)(आश्रय-)(इन्द्रिय-)(वा*)(उपलभ्येत ”लभ् आत्. Opt. III p. s.)(सदा* एव*)(यदि* वा*)(न*)(कदाचन*)

७९४. (योग्यम्, n. 1st s.)(जनने, 7th s.)(ज्ञान-)(आत्मनि, 7th s.)(स्व-)(वा*)(वा*)(एव*)(अ-योग्यम्, n. 1st s.)(एकदा*)(तदा*)(हि*)(भवेत् ”भू Opt.)(सर्वदा*)

७९५. (रूपम्, n. 1st s.)(योग्यम्, 1st s.)(वा*)(अयोग्यम्, 1st s.)(तस्य, 6th s.)(स्थितम्, 1st s.)(प्रकृति-)(तत्-)(द्रौव्यात्, 5th s.)(कः नाम*)(चलयिष्यति ”चल् Fउत्. III p. s.)(अ-प्रकम्प्यम्, 2nd s.)

७९६. (गोत्वम्, n. 1st s.)(अन्तरम्, 1st s.)(अर्थ-)(गो-तः* [-तस् suff.])(विषयत्व-तः* [-तस् suff.])(भिन्न-)(धीः, f. 1st s.)(-वत्*)(रूप-)(स्पर्श-)(आदि-)(उक्तेः, 5th s.)(तस्य, 6th s.)(-वत्*)(तुरङ्ग-)(चैत्र-)

७९७. (इति*)(उक्तिः, f. 1st s.)(व्यभिचार-)(तथा*)(आदिभिः, 3rd pl.)(च*)(अनया, 3rd s.)(दिशा, f. 3rd s.)(सर्वे, m. 1st pl.)(अन्ये, 1st pl.)(कु-हेतवः, m. 1st pl.)(अपि*)(दूष्याः, m. 1st pl.)

७९८. (अपि*)(च*)(यद्, n. 1st s.)(उच्यते ”वच् pass.)(सामान्यस्य, 6th s.)(अनेक-वृत्तित्वम्, n. 1st s.)(तत्र*)(का, 1st s.)(इयम्, f. 1st s.)(वृत्तिः, f. 1st s.)(मता, f. 1st s.)(किम्*)(स्थितिः, f. 1st s.)(वा*)(एव*)(व्यक्तिः, f. 1st s.)

७९९. (तावत्*)(स्थितिः, f. 1st s.)(अ-प्रच्युतिः, f. 1st s.)(स्व-)(रूप-)(अस्य, 6th s.)(स्वभावतः* [-तस् suff.])(आधारः)(शक्तः)(कृतौ, f. 7th s.)(तत्-)(येन, 3rd s.)(भवेत्, ”भू)(स्थापकता, f. 1st s.)

८००. (अपि*)(प्रतिबन्धः)(गमन-)(न*)(तस्य, 6th s.)(-वत्*)(बदर-)(विद्यते ”विद् IV C.)(निष्क्रिय-)(-त्वेन, 3rd s.)(अतः*)(आधारः)(न*)(प्रकल्प्यते ”कॢप् pass.)

८०१. (चेत्*)(स्थितिः, f. 1st s.)(समवायः)(तत्-)(न*)(तत्, 1st s.)(एव*)(विचार्यते ”चर् pass.)(आत्मकः)(-ता-)(आश्रय-)(आश्रयि-)(अ-युत-सिद्धानाम्, 6th pl.)(सः, m. 1st s.)(अभीष्टः)

८०२. (जल-)(आदीनम्, 6th pl.)(स्यात् ”अस् Opt.)(आधारः)(प्रतिबन्धकः)(गमन-)(सामान्यानाम्, 6th pl.)(अ-गतीनाम्, 6th pl.)(किम्*)(आधारैः, 3rd pl.)(प्रकल्पितैः, 3rd pl.)

८०३. (योग्यत्वे, 7th s.)(उत्पत्ति-)(स्व-)(ज्ञान-)(किम्*)(कारणैः, 3rd pl.)(अभिव्यक्ति-)(अ-योग्यत्वे, 7th s.)(उत्पत्ति-)(स्व-)(ज्ञान-)(किम्*)(कारणैः, 3rd pl.)(अभिव्यक्ति-)

८०४. (यदि*)(समर्थः)(ह्यः*)(क्रियते ”कृ pass.)(समर्थ-आत्मा, m. 1st s.)(व्यञ्जकैः, 3rd pl.)(भावः)(भवेत् ”भू Opt.)(अ-स्थिरः)(-वत्*)(घट-)(आदि-)(दीप-)

८०५. (भेदाः, m. 1st pl.)(जाति-)(घट-)(आदि-)(वृत्ति-भाजः, 1st pl. [भाज्- स्तेम्])(वा*)(स्व-)(एव*)(आश्रयेषु, 7th pl.)(भवेयुः ”भू Opt. III प्. प्ल्.)(सर्वत्र*)(-वत्*)(पर-)(जाति-)

८०६. (वस्तु-)(प्रादुर्भावे, 7th s.)(अन्तरे, 7th s.)(देश-)(इति*)(न*)(गम्यते ”गच्छ् / गम् pass.)(कथम्*)(ते, m. 1st pl.)(नु*)(दृश्यन्ते ”पश्य् / दृश् pass.)(वा*)(वृत्तिभाजः, m. 1st pl.)(तस्मिन्, 7th s.)

८०७. (हि*)(न*)(उत्पन्नाः, m. 1st s.)(सह*)(तेन, 3rd s.)(नित्यत्वात्, 5th s.)(न* अपि*)(अवस्थिताः, m. 1st pl.)(तत्र*)(प्राक्*)(अ-विभुत्वेन, 3rd s.)(न*)(च*)(आयान्ति ”या Pr. III p. pl.)(अन्यतः* [-तस् suff.])(अ-क्रियाः, m. 1st pl.)

८०८. (सति, 7th s. [लोच्. अब्स्.])(योग-)(स्व-आश्रय-)(इन्द्रिय-)(आदेः, 6th s.)(एकस्मिन्, 7th s.)(ग्रहे, 7th s.)(तत्-)(उपलभ्येरन् ”लभ् Opt. III प्. प्ल्. आत्.)(सर्वत्र* एव*)(अ-विभागतः* [-तस् suff.])(तत्-)(स्वरूप-)

८०९. (चेत्*)(अ-व्यतिरिक्तम्, 1st s.)(ज्ञातात्, 5th s.)(भवेत् ”भू Opt.)(ग्रहणम्, 1st s.)(तस्य, 6th s.)(अपि*)(वा*)(तस्य, 6th s.)(न*)(ग्रहणम्, 1st s.)(एव*)(तद्-वत्*)(वा*)(एव*)(भेदः)

८१०. (इमे, m. 1st pl.)(प्रत्ययाः, 1st pl.)(वृक-)(आदि-)(न*)(जातिभ्यः, 5th pl.)(कल्पित-)(अन्य-)(आदिभ्यः, 5th pl.)(त्व-)(क्रमि-)(अनुगम-)(यथा*)(धियह्, 1st pl.)(पाचक-)(आदि-)

८११. (नित्यस्य, 6th s.)(अ-जनकत्वम्, n. 1st s.)(च*)(बाधकम्, n. 1st s.)(सर्वम्, n. 1st s.)(यत्, 1st s.)(एव*)(उक्तम्, 1st s.)(दूषणे, 7th s.)(संयोग-)(प्रतिबाधकम्, 1st s.)

८१२. (एवम्*)(एषा, f. 1st s.)(जातिः, f. 1st s.)(निराकृता, f. 1st s.)(एकान्ततः* [-तस् suff.])(भिन्न-)(तु*)(अभ्युपेता, f. 1st s.)(जैमिनीय-)(प्रतिषेत्स्यते ”सिध् ईई C. Fउत्. III p. s. आत्.)(स्याद्वादे, 7th s.)

८१३. (पुनः*)(एते, m. 1st pl.)(विशेषाः, 1st pl.)(ये, 1st pl.)(कल्पिताः, 1st pl.)(भाविनः, 1st pl.)(अन्त्य-)(अपि*)(अ-सम्भविताः, 1st pl.)(व्यपोहेन, 3rd s.)(ते, 1st pl.)(क्षणाः, 1st pl.)

८१४-८१६. (अणु-)(आकाश-)(दिक्-)(आदीनाम्, 6th pl.)(यदा*)(स्वरूपम्, n. 1st s.)(अ-सङ्कीर्णम्, 1st s.)(तदा*)(उपलक्षणम्, n. 1st s.)(वैलक्षण्य-)(एतस्मात्, 5th s.)

८१५. (यदि*)(पुनः*)(ते, 1st pl.)(भवेयुः ”भू Opt. III प्. प्ल्.)(मिश्रीभूत-)(अपर-आत्मानः, 1st pl.)(अपि*)(भावे, 7th s.)(अन्य-)(उपलक्षणम्, n. 1st s.)(वैलक्षण्य-)(न*)(अ-विभ्रान्तम्, 1st s.)

८१६. (कथम्*)(उपलक्षणम्, n. 1st s.)(वैलक्षण्य-)(तेषु, 7th pl.)(विशेषु, 7th pl.)(इति*)(चेत्*)(एव*)(स्वतः* [-तस् suff.])(किम्*)(न*)(एवम्*)(मतम्, 1st s.)(अणु-)(आदौ, 7th s.)(अपि*)

८१७. (यथा*)(अ-शुचित्वम्, n. 1st s.)(हि*)(स्थितम्, 1st s.)(श्व-)(मांस-)(आदेः, 6th s.)(एव*)(स्वतः*)(तु*)(अपरेषाम्, 6th pl.)(योगात्, 5th s.)(तत्-)(इह* [लित्॒ ’हेरेऽ)(अपि*)(यदि*)(इष्यते ”इष् pass.)

८१८. (यथा*)(दीपः)(स्वतः*)(स्थितः)(प्रकाशकः)(घट-)(आदेः, 6th s.)(च*)(अयम्, m. 1st s.)(नियतः)([-ता suff.])(आत्मतायाम्, f. 7th s.)(प्रकाश-)(तत्-)(इदम्, 1st s.)(तथा*)

८१९. (ननु*)(च*)(अयम्, m. 1st s.)(अ-शुचि-भावः, m. 1st s.)(सांवृतः)(तु*)(न*)(तात्त्विकः)(तत्*)(कथम्* नाम*)(भविष्यते ”भू Fउत्. III p. s.)(स्वयम्*)(वा*)(परतः* [-तस् suff.])

८२०. (अथवा*)(अपि*)(भाविकत्वे, 7th s.)(इमे, 1st pl.)(भावाः, 1st pl.)(जायन्ते ”जन् pass.)(अशुचयः, 1st pl.)(वशात्, 5th s.)(श्व-)(मांस-)(आदि)(नित्याः, 1st pl.)(न* एव*)(अ-जन्मतः* [-तस् suff.])

८२१. (च*)(प्रभावात्, 5th s.)(प्रदीप-)(आदि-)(क्षणिकाः, 1st pl.)(कलश-)(आभरण-)(आदयः, 1st pl.)(लभन्ते ”लभ् Pr. III p. pl. आत्.)(स्वरूपताम्, f. 2nd s.)(उत्पाद-)(ज्ञान-)

८२२. (मतिः, f. 1st s.)(वैलक्षण्य-)(न*)(भाविनी, f. 1st s.)(बल-)(विशेष-)(आस्पदीभूत- [च्वि च्प्द्.])(विवाद-)(उत्पत्तेः, 5th s.)(क्रम-)(-वत्*)(सुख-)(आदि-)

८२३. (समवायः)(अवगम्यते ”गम् pass.)(भावात्, 5th s.)(मतेः, 6th s.)(इति* आदि, n. 1st s.)(इह*)(पटः)(अमीषु, 7th pl.)(तन्तुषु, 7th pl.)(पुनः*)(कटः)(वीरणेषु, 7th pl.)

८२४. (चेत्*)(सः, 1st s.)(अ-भावे, 7th s.)(निबन्धनम्, n. 1st s.)(अस्याः, f. 6th s.)(मतेः, f. 6th s.)(न*)(विशेष-)(मतिः, f. 1st s.)(दृष्टा, f. 1st s.)(वर्जिता, f. 1st s.)(अन्तर-)(निमित्त-)

८२५. (च*)(अ-विशेषात्, 5th s.)(बुद्धि-)(इह*)(न*)(विभिद्यते ”भिद् pass.)(-वत्*)(योग-)(तु* [-वत्-तु-एष...])(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(सर्वस्मिन्, 7th s.)(एकः)(एव*)(-वत्*)(भाव-)

८२६. (च*)(कारण-)(अन्-उपलभेः, 5th s.)(सः)(नित्यः)(एव*)(-वत्*)(भाव-)(हि*)(न*)(कारणम्, n. 1st s.)(अस्य, 6th s.)(उपलभ्यते ”लभ् pass.)(प्रमाणेन, 3rd s.)

८२७. (तद्*)(एतद्, n. 1st s.)(विज्ञानम्, n. 1st s.)(इह*)(वर्तते ”वृत्)(परेषाम्, 6th pl.)(एव*)(अनुरागेण, 3rd s.)(स्व-)(सिद्धान्त-)(तु*)(तत्, n. 1st s.)(न*)(दृष्टम्, 1st s.)(लौकिकम्)

८२८. (भूतयोः, ७थ् द्.)(आधार-)(आधेय-)(हि*)(स्यात् ”अस् Opt.)(नानात्व-)(लक्षणे, 7th s.)(विज्ञानम्, 1st s.)(इति*)(इदम्, 1st s.)(अत्र*)(श्रीफल-)(आदि-)(आदि-)(कुण्ड-)(आदौ, 7th s.)

८२९. (आदीनाम्, 6th pl.)(पट-)(तन्तु-)(विद्यते ”विद् IV C.)(न* एव*)(उपलक्षणम्, 1st s.)(नानात्वेन, 3rd s.)(येन, 3rd s.)(स्युः ”अस् Opt. III प्. प्ल्.)(बुद्धयः, 1st pl.)(तेषु, 7th pl.)(इति*)(इदम्, 1st s.)(अत्र*)

८३०. (अस्मिन्, 7th s.)(रचिते, 7th s.)(स्वेच्छया, 3rd s.)(इव*)(कल्पिते, 7th s.)(वस्तुषु, 7th s.)(न*)(नियोगः)(कारण-)(प्रत्युपपद्यते॑ प्रति-उप-”पद् pass.)(परम्, 2nd s.)

८३१. (मतिः, f. 1st s.)(लौकिकी, f. 1st s.)(एषा, 1st s.)(शाखाः, 1st pl.)(वृक्षे, 7th s.)(च*)(शिलाः, 1st pl.)(अगे, 7th s.)(उपलम्भनात्, 5th s.)(नैरन्तर्य-)(अङ्गनैः, 3rd pl.)(परिशिष्ट-)(आक्य-)

८३२. (ज्ञानम्, n. 1st s.)(इति*)(तौ, १स्त् द्.)(तासु, 7th pl.)(पुनः*)(अतिक्रान्तम्, n. 1st s.)(लोक-)(तु*)(इति*)(रूपम्, 1st s.)(क्रिया-)(घटे, 7th s.)(अवगच्छति ”गम् / गच्छ्)(तादात्म्यम्, 2nd s.)

८३३. (हि*)(शब्दाः, 1st pl.)(रूप-)(कुम्भ-)(आदि-)(अभिधायकाः, 1st pl.)(अवस्था-)(सर्व-)(अभिधानाय, 4th s.)(तत्-)(विशेष-)(ते, 1st pl.)(विनिवेशित-)(तथा*)

८३४. (आश्रित्य*)(तान्, 2nd pl.)(विज्ञानम्, 1st s.)(वर्तते ”वृत्)(तेन, 3rd s.)(आकारेण, 3rd s.)(न*)(समवायात्, 5th s.)(अन्-ईक्षणात्, 5th s.)(भेदस्य, m. 6th s.)(सर्वेषाम्, 6th pl.)(अपि*)

८३५. (च*)(यदि*)(स्यात् ”अस्)(एव*)(एकः)(समवायः)(सर्वेषु, 7th pl.)(वस्तुषु, 7th pl.)(ज्ञानम्, 1st s.)(इति*)(पट-)(आदि, 1st s.)(प्रसज्यते ”सञ्ज् pass.)(कपाल-)(आदिषु, 7th pl.)(अपि*)

८३६. (अनुषज्यते ”सज्ज् pass.)(इति*)(गोत्व-)(आदि)(समस्ति ”अस् Pr. III p. s.)(गज-)(आदिषु, 7th pl.)(अपि*)(ततः*)(अमीषाम्, 6th pl.)(रूपत्वम्, 1st s.)(गो- [गव्-])(आदि-)(-वत्*)(शावलेय-)

८३७. (प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(इति*)(पटः)(तन्तुषु, 7th pl.)(समवायात्, 5th s.)(अस्ति ”अस्)(असौ, m. 1st s.)(कपालेषु, 7th pl.)(च*)(इति* किम्*)(न*)(तथा*)(इति*)(तस्य, 6th s.)

८३८. (चेत्*)(सः)(न*)(आश्रितः)(कपाले, 7th s.)(ननु*)(सः)(आश्रितः)(तत्न्तुषु, 7th pl.)(अपि*)(समवायेन, 3rd s.)(किम्*)(अपि*)(न*)(अस्ति ”अस्)(कपाले, 7th s.)

८३९. (हि*)(अभिधीयते ”धा pass.)(इति*)(समवायः)(पटस्य, 6th s.)(तन्तौ, 7th s.)(घटस्य, 6th s.)(कपालेषु, 7th pl.)(तत्*)(भवेत् ”भू Opt.)(अन्-अवधिः, 1st s.)(धीः, f. 1st s.)

८४०. (एवम्*)(समवायः)(गजत्व-)(आदि-)(गज-)(आदि, 1st s.)(सः)(एव*)(अपि*)(भेदानाम्, m. 6th pl.)(जाति-)(गोत्व-)(आदि-)(स्व-)(आश्रयेषु, 7th pl.)

८४१. (अपि*)(एकत्वे, 7th s.)(नियमः)(आधार-)(आधेय-)(विद्यते ”विद् IV C.)(हि*)(एव*)(च*)(कर्मता, f. 1st s.)(एव*)(कर्मसु, 7th pl.)(जाति-)

८४२. (दर्शनात्, 5th s.)(अन्वय-)(विज्ञान-)(इह*)(उत्थ-)(समवाय-)(सर्वत्र*)(गम्यते ”गम् / गच्छ् pass.)(इति*)(समवाय-)(एकः)(एव*)

८४३. (दर्शनात्, 5th s.)(निमित्तानाम्, 6th pl.)(द्रव्यत्व-)(आदि-)(व्यतिरेकस्य, 6th s.)(अवसीयते॑ अव-”सो pass.)(धियाम्, 6th pl.)(जातीनाम्, 6th pl.)(द्रव्य-)(आदि-)(नियमः)

८४४. (तत्*)(यथा*)(दृश्यते ”दृश् pass.)(अपि*)(संयोग-)(ऐक्ये, 7th s.)(अपि*)(नियमः)(आधार-)(आधेय-)(कुण्ड-)(दध्नोः, 6th d.)(तथा*)(नियमः)(मतः)(इह*)

८४५. (अपि*)(समवाय-)(एक-भावे, 7th s.)(भेदात्, 5th s.)(सामार्थ्य-)(व्यङ्ग्य-)(व्यञ्जक-)(जातिषु, 7th pl.)(आदि-)(द्रव्य-)(चेत्*)(न*)(एव*)(सः)(विरुध्यते ”रुध् pass.)

८४६. (अस्य, 6th s.)(एकत्व, 7th s.)(ननु*)(नियमः)(आधार-)(आधेय-)(दुर्घटः)(द्रव्यत्वम्, n. 1st s.)(इष्टम्)(द्रव्ये, 7th s.)(एव*)(कथम्*)(तत्, 1st s.)(समवायतः* [-तस् suff.])

८४७. (च*)(असौ, m. 1st s.)(समवायः)(तस्य, 6th s.)(विद्यते ”विद् IV C.)(गुण-)(आदिषु, 7th pl.)(अपि*)(सम्बन्धात्, 5th s.)(अयम्, m. 1st s.)(एकः एव*)(तयोः, 6th d.)

८४८. (अन्यथा*)(अयम्, m. 1st s.)(भवेत् ”भू Opt.)(एव*)(भिन्नः)(जाति-)(आदि-)(गुण-)(यथा*)(योगः)(विभिद्यते ”भिद् pass.)(प्रतिव्यक्तिः, 1st s.)(भेद-)(योगि-)

८४९. (न*)(युज्यते ”युज् pass.)(व्यतिरेकः)(धियाम्, 6th pl.)(निमित्तानाम्, 6th pl.)(द्रव्यत्व-)(आदि-)(सद्भावात्, 5th s.)(निमित्त-)(अतः*)(न*)(नियमः)(तत्-)(अपि*)

८५०. (अभिधीयते ”धा pass.)(आश्रितत्व-)(स्थान-)(आदि, n. 1st s.)(तस्मात्, 5th s.)(एव*)(समवायात्, 5th s.)(च*)(अतः*)(न*)(युक्तम्, 1st s.)(एतद्, 1st s.)(नियामकम्, n. 1st s.)

८५१. (भेदः)(सामार्थ्य-)(व्यञ्जक-)(व्यङ्ग्य-)(अपि*)(समवायतः* [-तस् suff.])(सः)(न*)(अन्यतः* [-तस् suff.])(अन्-उपपत्तितः* [-तस् suff.])(नित्यानाम्, 6th pl.)

८५२. (हि*)(इमे, m. 1st pl.)(यादृशाः, 1st pl.)(न*)(जायन्ते ”जन् pass.)(सद्भावात्, 5th s.)(दीप-)(आदि-)(तथा*)(जातयः, f. 1st pl.)(आद्याः, 1st pl.)(घट-)(अ-योग्याः, 1st pl.)(जनने, 7th s.)(विज्ञान-)

८५३. (च*)(संयोगः)(कुण्ड-)(दध्नोः. 6th d.)(एकः)(पूर्वम्*)(निराकृतः)(च*)(तस्मात्, 5th s.)(न*)(युज्यते ”युज्)(असौ, m. 1st s.)(नियतः)(अतिप्रसङ्गतः* [-तस् suff.])

८५४. (नित्यत्वेन, 3rd s.)(अस्य, 6th s.)(सर्वे, 1st pl.)(घट-)(आदयः, m. 1st pl.)(प्राप्ताः)(नित्याः, 1st pl.)(संस्थितेः, f. 5th s.)(तेषाम्, 6th pl.)(आधारेषु, 7th pl.)(सदा*)(समवायः)(न*)

८५५. (ते, 1st pl.)(नश्यन्ति ”नश् Pr. III p. pl.)(वा*)(विभागात्, 5th s.)(स्व-)(आरम्भक-)(वा*)(विनाशतः* [-तस् suff.])(तत्-)(इव*)(क्रिया-)(आदि, 1st s.)(योग-)(आदेः, 5th s.)(यदि*)(इति*)(चेत्*)(तत्, 1st s.)(न*)

८५६. (हि*)(समवायः)(तेषाम्, 6th pl.)(अपि*)(स्व-)(आधारैः, 3rd pl.)(मतः)(सदा*)(तेषाम्, 6th pl.)(भावे, 7th s.)(विनाश-)(तु*)(नियता, f. 1st s.)(नाशिता, f. 1st s.)(अपि*)

८५७. (हि*)(सम्बन्धिनः, 6th s.)(निवृत्तौ, 7th s.)(दुर्घटम्, n. 1st s.)(इति*)(सम्बन्धः)(अस्ति ”अस्)(हि*)(संयुक्त-)(नाशे, 7th s.)(संयोगः)(न*)(उपतिष्टते ”स्था Pr. III p. s. आत्.)

८५८. (तु*)(यथा*)(अवस्थितिः, f. 1st s.)(संयुक्तानाम्, 6th pl.)(संयोग-)(भावे, 7th s.)(तथा*)(समवायिनाम्, 6th pl.)(स्यात् ”अस् Opt.)(समवायस्य, 6th s.)(सद्भावे, 7th s.)

८५९. (अपि*)(नाशे, 7th s.)(एक-)(सम्बन्धि-)(समवायः)(अवतिष्ठते ”स्था Pr. III p. s. आत्.)(सद्भावात्, 5th s.)(अन्य-)(सम्बन्धि-)(नो*)(चेत्*)(योगः)(न*)(भेदतः* [-तस् suff.])

८६०. (यदि*)(एवम्*)(आद्याः, 1st pl.)(घट-)(समवायिनः, 1st pl.)(विनश्यन्ति ”नश् Pr. III p. pl.)(वृत्ति-)(आत्मकः)

८६१. (किम्*)(सः)(एव*)(व्यवतिष्टेत ”स्था Opt. III p. s. आत्.)(स्थितेः, 5th s.)(अन्तर-)(सम्बन्धि-)(अथ*)(अन्यः एव*)(-वत्*)(संयोग-)

८६२. (न*)(आद्यः)(समवायस्य, 6th s.)(तत्-)(लक्षणस्य, 6th s.)(संस्थितौ, 7th s.)(ते, 1st pl.)(घट-आदयः, 1st pl.)(प्राप्नुवन्ति ”आप् (Pr. III p. pl.)(स्थिताः, m. 1st pl.)(-वत्*)(पूर्व-)

८६३. (तेषाम्, 6th pl.)(अन्-अवस्थाने, 7th s.)(समवायः)(आत्मकः)(तेषाम्, 6th pl.)(वृत्ति-)(न*)(अवतिष्थेत ”स्था Oप्त् III p. s. आत्.)(क्वचित्*)(वा*)(तथा*)(मात्रेण, 3rd s.)(संज्ञा-)

८६४. (अतः*)(प्राक्*)(इव*)(पश्चात्*)(न*)(स्युः ”अस्)(वृत्ताः, 1st pl.)(आश्रये, 7th s.)(सद्भवात्, 5th s.)(तथा*)(एषा, f. 1st s.)(वृत्तिः, f. 1st s.)(तेषाम्, 6th pl.)(अ-वस्तुतः* [-तस् suff.])

८६५. (अथ*)(समवायः)(अवतिष्ठते ”स्था Pr. III p. s. आत्.)(अन्तर-)(सम्बन्धि-)(सद्भावे, 7th s.)(एव*)(अन्यः)(-वत्*)(संयोग-)(विभाग-)(बहुता-)(आदि-)

८६६. (एवम्*)(भवेत् ”भू)(बहुता, f. 1st s.)(अस्य, 6th s. [=इन्हेरेन्चे])(ननु*)(-वत्*)(संयोग-)(आदि-)(एवम्*)(सद्भावे, 7th s.)(अस्य, 6th s.)(आदि-)(स्यात् ”अस्)(बहु, 1st s.)(अ-समञ्जसम्, n. 1st s.)

८६७-८६८. (यदि*)(केचित्*)(उपाधयः, 1st pl.)(न*)(विद्यन्ते ”विद्)(परमार्थतः* [-तस् suff.])(किम्*)(विषयौ, १स्त् द्.)(स्याताम् ”अस् Opt. III प्. द्.)(धी-)(ध्वनी, m. 1st d.)(दण्डी, m. 1st s.)(शुक्लः)(चलति ”चल्)(अस्ति ”अस्)(गौः, 1st s.)(इह*)(आदि-)(तौ, m. 1st d.)(न*)(मतौ, १स्त् द्.)(अ-निमित्तौ, १स्त् द्.)(वृत्तिः, 1st s.)(तयोः, 6th d.)(अ-विभागेन, 3rd s.)(सर्वस्मिन्, 7th s.)(सम्भवी, m. 1st s.)

८६९. (उच्यते ”वच् pass.)(न*)(कश्चन*)(विषयः)(अमीषाम्, 6th pl.)(धी-ध्वनीनाम्, m. 6th pl.)(तु*)(निबन्धनम्, 1st s.)(एषाम्, 6th pl.)(बीजम्, n. 1st s.)(निविष्टम्, 1st s.)(मात्रा-)(अन्तः-)

८७०. (यः यः)(उच्यते ”वच् pass.)(विषयः)(यस्य यस्य, m. 6th s.)(शब्दस्य, m. 6th s.)(सः)(न*)(एव*)(संविद्यते ”विद् pass.)(हि*)(सा, f. 1st s.)(धर्मता, f. 1st s.)(वस्तूनाम्, n. 6th pl.)

८७१. (यतः*)(स्वलक्षणम्, n. 1st s.)(जातिः, f. 1st s.)(योगः)(तद्- [=उनिवेर्सल्])(-मान्, m. 1st s. [-मत् suff.])(जाति-)(तथा*)(आकारः)(बुद्धि-)(न*)(तत्त्वतः* [-तस् suff.])(घटामञ्चति ?)(अर्थे, 7th s.)(शब्द-)

८७२. (तत्र*)(तावत्*)(स्वलक्षणम्, n. 1st s.)(न*)(प्रतिपाद्यते॑ प्रति-”पद् चौस्. pass.)(शब्दैः, 3rd pl.)(वियोगतः* [-तस् suff.])(व्याप्ति-)(काल-)(आप्त-)(सङ्केत-)(व्यवहार-)

८७३. (आत्मानः, 1st pl.)(व्यक्ति-)(न*)(भेदतः* [-तस् suff.])(देश-)(काल-)(क्रिया-)(शक्ति-)(प्रतिभा-)(आदि-)

८७४. (तस्मात्, 5th s.)(अर्थः)(दृष्टः)(सङ्केत-)(दृश्यते ”दृश् / पश्य् pass.)(व्यवहारः)(च*)(सङ्केतः)(अ-गृहीत-)(न*)(बोध्येत ”बुध् चौस्. Opt. III p. s. आत्.)(ध्वनेः, m. 5th s.)(इव*)(अन्यः)

८७५. (च*)(अपि*)(आदयः, 1st pl.)(हिमाचल-)(ये, 1st pl.)(अ-भेदिनः, 1st pl.)(देश-)(काल-)(प्रसाधिताः, m. 1st pl.)(क्षणिकाः, m. 1st pl.)(अणवः, 1st pl.)(तेषु, 7th pl.)(दृष्टाः, m. 1st pl.)(भिन्नाः, m. 1st pl.)

८७६. (कल्पनम्, n. 1st s.)(अस्य, 6th s.)(समयस्य, 6th s.)(च*)(जाते, 7th s.)(अ-जाते, 7th s.)(न*)(युक्तः)(भाविकः)(समयः)(अ-जाते, 7th s.)(-वत्*)(अश्व-)(विषाण-)

८७७. (न*)(अपि*)(जाते, 7th s.)(समयः)(क्रियते ”कृ pass.)(अनुस्मृतौ, 7th s.)(गृहीतानाम्, 6th pl.)(पूर्वम्*)(कथम्* नु*)(तत्र*)(तत्, 1st s.)(अतीते, 7th s.)(चिर-)

८७८. (च*)(अपरः)(स-जातीयः)(यः)(बलेन, 3rd s.)(तत्-)(आभोगः)(समय-)(न*)(तत्र*)(अपि*)(सादृश्यम्, n. 1st s.)(च*)(विकल्पितम्, n. 1st s.)

८७९. (प्रतिपत्तिः, f. 1st s.)(उष्ण-)(आदि-)(या, f. 1st s.)(भाविनी, 1st s.)(ध्वनि-)(नाम-)(आदि-)(भासते ”भास् आत्.)(न*)(विस्पष्टा, 1st s.)(-वत्*)(बुद्धि-)(इन्द्रिय-)(अर्थ-)

८८०. (न*)(युक्तः)(योगः)(सः)(शब्दस्य, 6th s.)(न*)(प्रत्यये, 7th s.)(सति, 7th s.)(अर्थः)(भाति ”भा)(कृते, 7th s.)(तत्-)(तथा*)(रसः)(बोधे, 7th s.)(रूप-)

८८१. (एतेन, 3rd s.)(एव*)(प्रकारेण, 3rd s.)(व्यक्ति-)(आकृत्योः, 6th d.)(निराकृतिः, f. 1st s.)(यतः*)(परैः, 3rd pl.)(इष्टा, 1st s.)(तयोः, 6th d.)(अपि*)(आत्मता, f. 1st s.)(स्वलक्षण-)

८८२. (तु*)(प्रतिषेध-)(द्रव्य-)(आदि-)(योगयोः, 6th d.)(प्राक्*)(अभिधानतः* [-तस् suff.])(न*)(युक्ता, f. 1st s.)(तात्त्विकी, f. 1st s.)(तयोः, 6th d.)(व्यवस्थितिः, f. 1st s.)(अर्थत्व-)(शब्द-)

८८३. (परे, m. 1st pl.)(त्रिविधाः, m. 1st pl.)(शब्दार्थाः, m. 1st pl.)(न*)(प्रकल्प्यन्ते ”कॢप् pass.)(अन्-अन्तराः, m. 1st pl.)

८८४. (तत्*)(यत्, n. 1st s.)(उच्यते ”वच् pass.)(व्यक्ति-)(आकृति-)(जातीनाम्, 6th pl.)(तत्, n. 1st s.)(अ-सम्भवि, n. 1st s.)(यतः*)(नीरूपता, f. 1st s.)(सर्वासाम्, 6th pl.)(अपि*)

८८५. (आकारः)(बुद्धि-)(-स्थः)(बुद्धि-)(न*)(अनुगः)(अर्थ-)(बुद्धि-)(अन्तर-)(च*)(अर्थ-)(कारी, m. 1st s.)(अभिप्रेत-)(सः)(न*)(तत्त्वतः* [-तस् suff.])(वाच्यः)(अपि*)

८८६. (ये, ये, 1st pl.)(एव*)(अन्यथा*)(प्रचक्षते ”चक्ष् Pr. III p. pl. आत्.)(शब्द-अर्थम्, 2nd s.)(अर्थ-)(अस्ति ”अस्)(आदीन्, 2nd pl.)(अपि*)(एव*)(निरस्ताः, 1st pl.)(एतैः, 3rd pl.)(तथा*)(अपि*)(पुनः*)(उच्यते ”वच् pass.)

८८७. (आहुः ”अह् Pr. III p. pl.)(इति*)(अर्थः)(अस्ति ”अस्)(लक्षणम्, n. 1st s.)(प्रत्याय्य-)(सर्व-)(शब्दानाम्, 6th pl.)(गो-)(आदिषु, ७थ् प्.)(समम्, 2nd s.)(अपूर्व-)(देवता-)(स्वर्गैः, 3rd pl.)

८८८. (कैश्चित्*)(उच्यते ”वच् pass.)(अर्थः)(शब्द-)(अभिधेयः)(वा*)(समुदायः)(अ-विकल्प-)(वा* अपि*)(अ-सत्यः)(संसर्गः)

८८९. (वा*)(शब्द-निबन्धनम्, 1st s.)(तत्, n. 1st s.)(सत्यम्, n. 1st s.)(यत्, 1st s.)(अ-सत्य-)(उपाधि, 1st s.)(वा*)(अपि*)(शब्दः)(आगतः)(अभिजल्पत्वम्, 2nd s.)(याति ”या)(वाच्यताम्, f. 2nd s.)

८९०. (यदा*)(रूपम्, n. 1st s.)(शब्दस्य, 6th s.)(एकीकृतम्, न्ल् 1st s.)(अर्थेन, 3rd s.)(अभिसम्बन्धात्, 5th s. [अभि-सम्-”बध्])(इति*)(सः, अयम्, m. 1st s.)(प्रचक्षते ”चक्ष् Pr. III p. pl. आत्.)(तम्, 2nd s.)(शब्दम्, 2nd s.)(अभिजल्पम्, 2nd s.)

८९१. (अर्थः)(विषयः)(बुद्धि-)(निबन्धनः)(बाह्य-)(वस्तु-)(सः)(ज्ञातः)(इति*)(बाह्यम्, 1st s.)(वस्तु, n. 1st s.)(इष्यते ”इष् pass.)(कैश्चित्*)(अर्थः)(शब्द-)

८९२. (समासतः* [-तस् suff.])(सर्वः)(शब्दः)(हेतुः, 1st s.)(प्रतिभा-)(अभ्यासात्, 5th s.)(यथा*)(अर्थ-)(प्रतिपादने, 7th s.)(बालानाम्, 6th pl.)(च*...च*)(तिरश्चाम्, 6th pl.)

८९३. (तत्र*)(अर्थः)(अस्ति ”अस्)(इष्यते ”इष् pass.)(अभिधेयः)(किम्*)(अयम्, m. 1st s.)(स्वलक्षणम्, n. 1st s.)(वा*)(जातिः, f. 1st s.)(अथ*)(योगः)(वा*)(अन्यत्, 1st s.)(यत्, 1st s.)(प्रतिबिम्बकम्, n. 1st s.)(बुद्धिः, f. 1st s.)

८९४. (स्व-दोषाः, 1st pl.)(पूर्वम्*)(उक्ताः, 1st pl.)(अपि*)(च*)(अवकल्पते ”कॢप् आत्. Pr. III p. s.)(भेदेन, 3rd s.)(व्यवहारः)(केवले, 7th s.)(अर्थे, 7th s.)(अस्ति ”अस्)(प्रतिपाद्ये, 7th s.)

८९५. (भवेत् ”भू)(गतेः, 5th s.)(मात्र-)(सत्ता-)(अर्थ-)(विशिष्ट-)(गो-त्व-)(शब्द-)(तु*)(तद्*)(मतम्, 1st s.)(आख्यातेः, 5th s.)(भेद-)(विषाण-)(आकृति-)(नील-)(आदि-)

८९६. (ननु* एवम्*)(भवेत् ”भू Opt.)(अभिधा, f. 1st s.)(अर्थस्य, 6th s.)(तद्-वतः, 6th s. [लित्.॒ wहिछ् इस् पोस्सेस्सेद् ओf थोसे])(च*)(भेदानाम्, m. 6th pl.)(च*)(तत्र*)(तत्-)(भावे, 7th s.)(दोषः)(च*)(न*)(अन्यः)(अर्थः)(अस्ति ”अस्)(दृश्यते ”दृश् / पश्य् pass.)

८९७. (अपि*)(अभिधाने, 7th s.)(समुदाय-)(स्फुटा, 1st s.)(अभिधा, f. 1st s.)(जाति-)(भेद-)(अभिधानतः* [-तस् suff.])(तपस्-)(जाति-)(क्रिया-)(आदीनाम्, 6th pl.)(सामस्त्येन, 3rd s.)

८९८. (तु*)(सम्बन्धः)(द्रव्य-)(आदीनाम्, 6th pl.)(स्वरूपानाम्, 6th pl.)(निर्द्धारित-)(योगतः* [-तस् suff.])(च*)(n. 1st s.)(सामान्यम्, n. 1st s.)(यत्, n. 1st s.)(सत्यम्, n. 1st s.)(वारितम्, n. 1st s.)(पुरा*)

८९९. (अन्-उपपत्तितः* [-तस् suff.])(अर्थ-)(शब्द-)(रूपेण, 3rd s.)(भेद-)(जाति-)(उपपद्यते ”पद् IV C. आत्.)(न*)(रूपम्, 1st s.)(शब्दस्य, 6th s.)(एकाकीकृतम्, 1st s.)(अर्थेन, 3rd s.)

९००. (अयम्, m. 1st s.)(जल्पः)(-स्थः)(बुद्धि-)(एव*)(विभेदतः* [-तस् suff.])(बाह्य-)(योग-)(ततस्*)(कः)(भेदः)(एतस्य, 6th s.)(अननतरात्, 5th s.)(पक्षात्, 5th s.)(बुद्धि-)

९०१. (अपि*)(आकारः)(बुद्धि-)(अर्थः)(शब्दः)(प्राक्*)(विनिवारितः)(अ-व्यतिरिक्तस्य, 6th s.)(ज्ञानात्, 5th s.)(वियोगतः* [-तस् suff.])(-त्व)(व्यापक-)

९०२. (च*)(अपि*)(प्रतिभा, f. 1st s.)(यदि*)(विषया, f. 1st s.)(बाह्य-)(अर्थ-)(अर्थः)(शब्द-)(बाह्ये, 7th s.)(एक-)(नियते, 7th s.)(आत्म-)(कथम्*)(विचित्राः, 1st pl.)(प्रतिभाः, f. 1st pl.)

९०३. (अथ*)(एताः, 1st pl.)(निर्विषयाः, 1st pl.)(भावतः* [-तस् suff.])(मात्र-)(वासना-)(कथम्*)(भवेत् ”भू)(वा*)(प्रतिपत्तिः, f. 1st s.)(”वा*)(प्रवृत्तिः, f. 1st s.)(बाह्य-)(अर्थेषु, m. 7th pl.)

९०४. (यदि*)(मते, १स्त् द्.)(ते, १स्त् द्.)(अधिमोक्षेण, 3rd s.)(बाह्य-)(रूप-)(स्व-आकारे, 7th s.)(अर्थः)(शब्द-)(प्राप्तः)(अ-तात्त्विकः)(प्रवर्त्तनात्, 5th s.)(तथा*)(भ्रान्त्या, 3rd s.)

९०५. (न*)(सा, f. 1st s.)(युक्ता, 1st s.)(निर्बीजा, 1st s.)(प्रसङ्गतः* [-तस् suff.])(एव*)(सर्वत्र*)(चेत्*)(बीजम्, n. 1st s.)(अस्य, 6th s.)(इतर-इतर-)(भेदः)(एषः)(पक्षः)(नः, 6th pl.)

९०६. (यदि* वा*)(इदम्, 1st s.)(एव*)(सर्वम्, 1st s.)(क्षणिकम्, 1st s.)(वा*)(स्यात् ”अस् Opt.)(न*)(तथा*)(क्षणिकत्वे, 7th s.)(अ-योगः)(अन्यथा*)(न*)(क्रमि-)(ज्ञानम्, n. 1st s.)

९०७. (एतेन, 3rd s.)(एव*)(गम्या, 1st s.)(शब्द-)(निराकृता, १स्त् )(अपि*)(हि*)(अ-सम्भवे, 7th s.)(शब्द-)(अर्थ-)(इत्थम्*)(क्व*)(विवक्षा, 1st s.)(वा*)(क्व*)(श्रुतिः, f. 1st s.)

९०८. (च*)(कथम्*)(वृत्तिः, f. 1st s.)(श्रुतेः, 6th s.)(सारूप्यात्, 5th s.)(अ-)(चोदिते, 7th s.)(शब्द-)(सारूप्यात्, 5th s.)(आदि, n. 1st s.)(नाम-)(यमलक-)(दूषितम्, 1st s.)(एतेन, 3rd s.)

९०९. (चेत्*)(प्रवृत्तिः, 1st s.)(व्यवस्यतोः, 6th d.)(आकारम्, 2nd s.)(श्लिष्तम्, 2nd s.)(विवक्षा, 1st s.)(अनुमिति-)(भावतः* [-तस् suff.])(बाह्य-)(चेत्*)(तत्, n. 1st s.)(एव*)(अस्मन्-)(मतम्, 1st s.)

९१०. (ननु*)(कथम्*)(युष्माभिः, 3rd pl.)(उच्यते ”वच् pass.)(शब्दः)(कृत्, 1st s.)(अपोह-)(अन्य-)(इह*)(मात्रम्, 1st s.)(निषेध-)(न*)(एव*)(अवगम्यते ”गम् / गच्छ् pass.)(प्रतिभासे, 7th s.)

९११. (किम्* तु*)(शब्दतः* [-तस् suff.])(गौः, f. 1st s.)(गवयः 1st s.)(हस्ती, m. 1st s.)(वृक्षः)(च* इति* आदि-)(मतिः, f. 1st s.)(शाब्दी, 1st s.)(प्रवर्त्तते ”वृत्)(अवसायेन, 3rd s.)(विधि-)(रूप-)

९१२. (यदि*)(अयम्, m. 1st s.)(शब्दः)(गौः, m. 1st s.)(इति*)(अर्थः)(कृत-)(निराकृतौ, 7th s.)(अन्य-)(दृश्यताम् ”पश्य् / दृश् pass. ईम्प्. III p. s. आत्.)(अपरः)(ध्वनिः, m. 1st s.)(जनकः)(बुद्धेः, 5th s.)(गो-)(गवि, 7th s.)

९१३. (ननु*)(ज्ञान-)(फलाः, 1st pl.)(शब्दाः, m. 1st pl.)(न*)(च*)(एकस्य, 6th s.)(फल-द्वयम्, 1st s.)(कथम्*)(वा*)(विधि-)(अपवाद-)(फलम्, n. 1st s.)(एकस्य, m. 6th s.)

९१४. (भवेत् ”भू)(श्रावणः)(गो-)(प्राक्*)(विज्ञानम्, n. 1st s.)(इति*)(अ-गौः, m. 1st s.)(येन, 3rd s.)(ध्वनिः, m. 1st s.)(गौः)(इति*)(प्रवृत्तः)(प्रतिषेधाय, 4th s.)(अ-गोः, 6th s.)

९१५. (तैः, 3rd pl.)(यैः, 3rd pl.)(उररीकृतम्, 1st s.)(सामान्यम्, n. 1st s.)(निवृत्तिः, f. 1st s.)(अ-गो-)ऽ(वाच्यम्, 1st s.)(हि*)(एतया, 3rd s.)(गिरा, 3rd s.)(उक्तम्, 1st s.)(गोत्वम्, n. 1st s.)(वस्तु, n. 1st s.)

९१६. (येन, 3rd s.)(सर्वः)(अ-भावः)(व्यवस्थितः)(आत्मकः)(अन्तर-)(भाव-)(कथ्यताम् ”कथ् pass. ईम्प्. III p. s.)(कः)(तत्र*)(अ-भावः)(आत्मा, 1st s.)(निवृत्त-)(अश्व-)(आदि-)

९१७. (वः, 6th pl.)(न*)(इष्टः)(विशेषः)(आत्म, 1st s.)(अ-साधारण-)(निर्विकल्पनात्, 5th s.)(तथा*)(च*)(शावलेय-)(आदिः, m. 1st s.)(प्रसङ्गतः* [-तस् suff.])(अ-सामान्य-)

९१८. (तस्मात्, 5th s.)(बुद्धिः, f. 1st s.)(गो-)(परिनिष्टितम्, 1st s.)(रूपम्, n. 1st s.)(यत्, 1st s.)(सर्वेषु, 7th pl.)(प्रत्येकम्, 1st s.)

९१९. (च*)(यदि*)(अर्थः)(शब्द-)(कल्प्यते ”कॢप् pass.)(रूपः)(मात्र-)(निषेध-)(स्यात् ”अस्)(अन्य-)(प्रकारिका, 1st s.)(शून्यता, 1st s.)(वाच्या, 1st s.)(शब्द-)(अ-भावः)

९२०. (तस्याम्, f. 7th s.)(भवेत् ”भू Opt.)(अश्व-)(आदीनाम्, ६थ् प्..)(तत्र*)(अभ्युपगम्यते ”गम् / गच्छ् pass.)(-त्वम्, n. 1st s.)(वाच्य-)(अपोह-)(अन्य-)(एव*)(मुधा*)

९२१. (हि*)(शब्द-)(अर्थः, 1st s.)(भविष्यति ”भू Fउत्. III p. s.)(सामान्यम्, n. 1st s.)(वस्तु-)(आकारः)(बुद्धि-)(प्रकल्पितः)

९२२. (च*)(सा, f. 1st s.)(बुद्धिः, f. 1st s.)(उपजायते ”जन् pass.)(अर्थेषु, 7th pl.)(शब्द-)(रूपा, 1st s.)(वस्तु-)(एव*)(वस्तु, n. 1st s.)(कल्प्येत ”कॢप् pass. Opt. III p. s.)(वाच्यम्, 1st s.)(-कम्, ब्व्. च्प्द्.)(बुद्धि-)(अन्-)(अपोह-)

९२३. (यथा*)(प्रतिभा, f. 1st s.)(अर्थः, m. 1st s.)(वाक्य-)(अपि*)(अ-सति, 7th s.)(बाह्ये, 7th s.)(अर्थे, 7th s.)(एव*)(तथा*)(अर्थः, m. 1st s.)(पद-)(स्यात् ”अस् Opt. III p. s.)(अपि*) (किम्*)(प्रकल्प्यते ”कॢप् pass.)(अपोहः)

९२४. (बुद्धौ, 7th s.)(न*)(व्यवच्छेदः)(अन्तरात्, 5th s.)(बुद्धि-)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(च*)(मात्रात्, 5th s.)(उत्पाद-)(स्वरूप-)(सा, f. १स्त् .स्)(बिभर्ति ”भृ III C. Pr. III p. s.)(न*)(अन्यम्, 2nd s.)(अंशम्, 2nd s.)

९२५. (यदि*)(अपोहस्य, 6th s.)(वाच्यता, f. 1st s.)(सर्वे, 7th s.)(वचनाः, 1st pl.)(भवेयुः ”भू Opt. III प्. प्ल्.)(पर्यायाः, 1st pl.)(ये, 1st pl.)(भिन्न-)(सामान्य-)(च*)(विशेष-)

९२६. (विद्यते ”विद् IV C.)(न* एव*)(भेदः)(अपोहानाम्, 6th pl.)(अ-वस्तुत्वात्, 5th s.)(आत्मनाम्, 6th pl.)(रहित-)(विकल्प-)(संसृष्ट-)(एकत्व-)(नानात्व-)

९२७. (वा*)(यदि*)(भिद्यमानत्वात्, 5th s.)(-वत्*)(अ-साधारण-)(अंश-)(वस्तु-)(अ-वस्तुत्वे, 7th s.)(तु*)(न*)(मुच्यते ”मुच्)(पर्यायत्वात्, 5th s.)(अ-नानात्वात्, 5th s.)

९२८. (च*)(भेदः)(अपोहस्य, 6th s.)(ननु*)(सेत्स्यति ”सिध् F. III p. s.)(भेदेन, 3rd s.)(अश्व-)(आदि-)(न*)(विशेषः)(उपजायते ”जन् pass.)(स्वतः* [-तस् suff.])(च*)(परतः* [-तस् suff.])

९२९. (हि*)(अपि*)(आधाराः, 1st pl.)(संसर्गिनः, 1st pl. [-इन् suff.])(न*)(भिन्दन्ति ”भिद् Pr. III p. pl.)(यम्, 2nd s.)(रूपतः* [-तस् suff.])(इति*)(भिद्येत ”भिद् Opt.)(अपोह्यैः, 3rd pl.)(अङ्गैः, 3rd pl.)(बहिः*)(अतिकल्पना, f. 1st s.)

९३०. (एव*)(तथा*)(भेदः)(न*)(युज्यते ”युज् pass.)(अस्य, 6th s.)(भेदेन, 3rd s.)(आधार-)(हि*)(भेदः)(वसुनि, n. 7th s.)(अपि*)(इष्यते ”इष् pass.)(भेदेन, 3rd s.)(सम्बन्धि- [-इन् suff.])

९३१. (किम्* उत*)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)(अ-वस्तु-)(अ-संसृष्टम्, 1st s.)(अ-व्यावृत्तम्, 1st s.)(यत्, 1st s.)(अंशम्, 1st s.)(अ-व्याप्तम्, 1st s.)(विशेष-)(किम्* अपि*)(अ-निरूपितम्, 1st s.)

९३२. (च*)(न*...कश्चित्*)(शक्तः)(ज्ञातुम्*)(गो-)(आदीन्, 2nd pl.)(सारूप्यम्, 2nd s.)(अ-प्रसिद्ध-)(विषय-)(अपोह-)

९३३. (अपि*)(च*)(ऋते*)(अन्वय-)(एक-)(धर्म-)(न*)(शक्तिः, f. 1st s.)(निरूपयितुम्*)(अपोह्यान्, 2nd pl.)(आदीन्, 2nd pl.)(अश्व-)(तद्*)(अपोहः)(सिद्ध्यते ”सिध्)

९३४. (प्रवृत्तिः)(शब्द-)(लिङ्गयोः, 6th s.)(न*)(विनिर्मुक्ता, f. 1st s.)(अन्वय-)(च*)(विना*)(ताभ्याम्, ३र्द् द्.)(न*)(अपोहः)(न*)(च*)(अन्वयः)(अ-साधारणे, 7th s.) [इ.ए., fओर् wहत् इस् उनिॠउए ओर् स्पेचिfइच्)

९३५. (अपोहः)(अ-निष्पन्नः)(क्व*)(साहचर्यम्, 2nd s.)(कथ्यताम् ”कथ् ईम्प्. III p. s.)(च*)(तस्मिन्, 7th s.)(अ-दृश्यमाने, 7th s.)(स्यात् ”अस् Opt.)(न*)(प्रमाणता, f. 1st s.)(तयोः, 6th d.)

९३६. (च*)(भवेत् ”भू Opt.)(न*)(प्रत्यायनम्, 1st s.)(मात्रेण, 3rd s.)(अ-दर्शन-)(हि*)(अ-दृष्टत्वात्, 5th s.)(सर्वत्र* एव*)(प्रत्ययः)(न*)(विशिष्यते ”शास् pass.)

९३७. (अथ*)(अ-सति, 7th s.)(सारूप्ये, 7th s.)(स्यात् ”अस् Opt.)(कल्पना, 1st s.)(अपोहस्य, 6th s.)(कस्मात्, 5th s.)(अयम्, m. 1st s.)(अपोहः)(अ-गो-)(न*)(कल्प्यते ”कॢप् pass.)(गो-)(अश्वयोः, 6th d.)

९३८. (च*)(भिन्नत्वम्, n. 1st s.)(शाबलेयात्, 5th s.)(समम्, 1st s.)(बहुलेय-)(अश्वयोः, 6th d.)(चेत्*)(न*)(अन्यत्, 1st s.)(सामान्यम्, n. 1st s.)(इष्टम्, 1st s.)(क्व*)(अपोहः)(अ-गो-)(प्रवर्त्तताम् ”वृत् ईम्प्. III p. s.)

९३९. (अपि*)(अपोहः)(अ-गो-)(न*)(प्रथमम्*)(व्यवसीयते॑ वि-अव-”सो pass.)(इन्द्रियैः, n. 3rd pl.)(च*)(वृत्तिः, f. 1st s.)(शब्द-)(न*)(अन्यत्र*)(दृष्ट्वा*)(किम्, 2nd s.)(सः)(प्रयुज्यताम् ”युज् pass. ईम्पेरतिवे III p. s.)

९४०. (उक्तेन, 3rd s.)(पूर्व-)(विद्यते ”विद् IV C.)(न*)(अनुमा, f. 1st s.)(अपि*)(अत्र*)(तेन, 3rd s.)(अपि*)(न* एव*)(अनुभवः)(सम्बन्ध-)(अस्य, 6th s.)

९४१. (कथम्* पुनः*)(गम्यताम् ”गम्/गच्छ् pass. ईम्पेरतिवे III p. s.)(-त्वम्, n. 2nd s.)(अ-)(अभिधेय-)(शब्द-)(गो-)(शब्दः)(गो-)(न*)(दृष्टः)(क्षणे, 7th s.)(यत्र*)(अनुभव-)(सम्बन्ध-)

९४२. (तर्हि*)(सर्वम्, 1st s.)(एव*)(यत्, 1st s.)(पिण्डात्, 5th s.)(गो-)(भवेत् ”भू Opt.)(अपोह्यम्, 1st s.)(इति* एतेन, 3rd s.)(न*)(सामान्यस्य 6th s.)(वाच्यता, f. 1st s.)

९४३. (च*)(सिद्धः)(अ-गौः, m. 1st s.)(अपोह्येत ”ऊह् आत्. Opt. III p. s.)(च*)(सः)(आत्मकः)(निषेध-)(गो-)(तत्र*)(गौः, 1st s.)(एव*)(वक्तव्यः)(यः)(प्रतिषिध्यते ”सिध् pass.)(नञा, 3rd s.)

९४४. (चेत्*)(सः)(भवेत् ”भू Opt.)(आत्मा, m. 1st s.)(निवृत्ति-)(अ-गो-)(संश्रयः)(अन्योन्य-)(चेत्*)(गौः, 1st s.)(सिद्धः)(अर्थम्*)(अपोह-)(प्रकल्पनम्, n. 1st s.)(अपोह-)(वृथा*)

९४५. (तु*)(गो-)(अ-सिद्धे, 7th s.)(अस्ति ”अस्)(न*)(अ-गौः, 1st s.)(तु*)(तत्-)(अ-भावे, 7th s.)(कुतः*)(गौः, 1st s.)(अ-भावयोः, 6th d.)(न*)(सम्बन्धः)(आधेय-)(आधार-)(आदि-)

९४६. (च*)(वस्तु, n. 1st s.)(अ-साधारणम्, 1st s.)(न*)(गम्यते ”गम् /गच्छ् pass.)(-वत्तया, f. 3rd s.)(अपोह-)(कथम्* वा*)(सम्बन्धः)(परिकल्प्येत ”कॢप् pass.)(वस्तु-)(अ-वस्तुनोः, 6th d.)

९४७. (न*)(किंचित्*)(विशेषणम्, n. 1st s.)(मात्रेण, 3rd s.)(सत्त्व-)(स्वरूप-)(तत्, n. 1st s.)(येन, 3rd s.)(विशेष्यम्, 1st s.)(रज्यते ”रज् pass.)(स्व-बुद्ध्या, 3rd s.)

९४८. (शब्देन, 3rd s.)(अश्व-)(आदि-)(न*)(जायते ”जन् pass.)(बोधनम्, 1st s.)(अपोह-)(च*)(बुद्धिः, f. 1st s.)(विशेष्य-)(इष्टा, f. 1st s.)(इह*)(न*)(विशेषणा, f. 1st s.)(अ-ज्ञात-)

९४९. (च*)(विशेषणम्, n. 1st s.)(न*)(कुर्यात् ”कृ Opt.)(ज्ञानम्, 2nd s.)(-दृश्, 2nd s.)(अन्या-)(रूपम्, 2nd s.)(कथम्*)(च*)(तत्, n. 1st s.)(उच्यते ”वच् pass.)(विशेषणम्, n. 1st s.)(ज्ञाने, 7th s.)(अन्यादृशे, 7th s.)

९५०. (अथ*)(सति, 7th s. [लोच्. अब्स्.])(कल्पना, f. 1st s.)(विशेषण-)(स्यात् ”अस् Opt.)(तथा*)(अपि*)(विशेष्ये, 7th s.)(अन्यथा*)(हि*)(यत्, 1st s.॑ किंचित्*)(प्रपद्येत ”पद् pass. Opt. III p. s.)(विशेषणम्, 2nd s.)

९५१. (विशेष्ये, 7th s.)(रूपे, 7th s.)(गम्य-)(अ-भाव-)(न*)(वस्तुता, f. 1st s.)(अतः*)(ते, 6th s.)(अस्ति ”अस्)(न*)(वस्तु, n. 1st s.)(वाच्यम्, n. 1st s.)(विशेषितम्, n. 1st s.)(अपोहेन, 3rd s.)

९५२. (यदि* अपि*)(वृत्तिः, f. 1st s.)(शब्द-)(लिङ्गयोः, 6th d.)(न*)(निर्मुक्ते, 7th s.)(अपोह-)(तथापि*)(बोधः)(अवलम्बते ”लम्ब् आत्.)(ज्ञातुम्*)(वस्तु, n. 2nd s.)

९५३. (च*)(अ-साधारणम्, n. 1st s.)(वस्तु, n. 1st s.)(न*)(विपरिवर्त्तते ”वृ आत्.)(बुद्धौ, 7th s.)(न*)(च*)(युक्ता, f. 1st s.)(अधिगम्यता, f. 1st s.)(तस्य, 6th s.)(निर्विकल्पत्वात्, 5th s.)

९५४. (शबेन, m. 3rd s.)(अ-गम्यमानम्, n. 1st s.)(च*)(इति*)(साहसम्*)(तेन, 3rd s.)(विशेष्यम्, n. 1st s.) (सामान्यम्, n. 1st s.)(एष्टव्यम्, n. 1st s.)(विषयः)(बुद्धि-)(शब्दयोः, 6th d.)

९५५. (यदा*)(व्यक्तीनाम्, ६थ् प्ल्,)(अपोह्यता, f. 1st s.)(अ-)(वाच्यत्वात्, 5th s.)(शब्द-)(तदा*)(सामाम्यम्, n. 1st s.)(अपोह्येत ”ऊह् आत्. Opt. III p. s.)(च*)(तस्य, 6th s.)(अपोहात्, 5th s.)(वस्तुता, f. 1st s.)

९५६. "ंेरे नेगतिओन्स् (अ-भावानाम्, 6th pl.)(न*)(अपोह्यत्वम्, n. 1st s.)(वर्जनात्, 5th s.)(अ-भाव-)(अ-भाव-)(तस्मात्, 5th s.)(व्यक्तः)(अपोह-)(अन्तर-)(अपोह)(वस्तुनः, n. 6th s.)(सामान्य-)

९५७. (चेत्*)(अ-भवः)(अ-भावस्य, 6th s.)(विलक्षणः)(तस्मात्, 5th s.)(भवेत् ”भू)(भावः)(एव*)(नो*)(चेत्*)(गौः, m. 1st s.)(प्रसज्यते ”सज्ज्)(अ-गौः, m. 1st s.)(ते, 6th s.)

९५८. (अन्येषु, m. 7th s.)(शब्देषु, m. 7th s.)(वस्तुनः, 6th s.)(स्यात् ”अस्)(अपोह्यता, f. 1st s.)(यु*)(सत्-)(न*)(भिन्नम्, n. 1st s.)(आख्यात्, 5th s.)(अ-भाव-)(इष्यते ”इष् pass.)(अपोह्यम्, 2nd s.)

९५९. (तत्र*)(अपि*)(अ-सतः, 6th s.)(भावत्वम्, n. 1st s.)(इति*)(भवेत् ”भू Opt. III p. s.)(महान्, m. 1st s.)(क्लेषः)(तत्-)(अ-सिद्धौ, 7th s.)(अस्ति ”अस्)(सत्ता, f. 1st s.)(न*)(च*)(अ-सत्ता, f. 1st s.)(प्रसिद्ध्यति ”सिद्ध् IV C. Pr. III p. s.)

९६०. (अपि*)(न*)(च*)(भेदः)(अपि* वा*)(सद्रूपता, f. 1st s.)(अपोहानाम्, 6th pl.)(प्रकल्प्येत ”कॢप् Opt. III p. s.)(भेदात्, 5th s.)(वासना-)(हि*)(सा, f. 1st s.)(न*)(मता, f. 1st s.)(अ-वस्तुनि, 7th s.)

९६१. (भवद्भिः, m. 3rd pl.)(न*)(अपि*)(लभ्यते ”लभ् pass.)(भेदः)(शब्द-)(निमित्तः)(तत्-)(हि*)(न*)(अ-साधारणः)(वाचकः)(शब्दः)(अ-दृष्टितः* [-तस् suff.])(प्राक्*)

९६२. (तत्र*)(सामान्ये, 7th s.)(परिकल्पिते, 7th s.)(अपोहे, 7th s.)(अन्तर-)(शब्द-)(अ-वस्तुरूपत्वात्, 5th s.)(एव*)(तथा*)(भेदः)(शब्द-)(न*)(कल्प्यते ”कॢप् pass.)

९६३. (यथा*)(वाचकानाम्, 6th pl.)(एवम्*)(वाच्य-)(वाचकयोः, 6th d.)(च*)(मिथः)(च* अपि*)(इति*)(अस्ति ”अस्)(न*)(भेदः)(भेदेन, 3rd s.)(अपोह्य-)(उपपादितम्, 1st s.)

९६४. (स्यात् ”अस् Opt.)(न*)(गम्य-)(गमकत्वम्, 1st s.)(अपोहयोः, 6th d.)(अ-वस्तुत्वात्, 5th s.)(भवत्-पक्षे, 7th s.)(यथा*)(ख-पुष्प-)(शश-शृङ्गयोः, 6th d.)(लोके, 7th s.)

९६५. (यद्*)(दृष्ट्वा*)(वृष्टि-)(मेघ-)(अ-सतोः, 6th d.)(वदेत् ”वद् Opt. III p. s.)(अन्-ऐकान्तिकम्, 2nd s.)(मत्-पक्षे, 7th s.)(एव*)(अस्तु ”अस् ईम्पेरतिवे III p. s.)(वस्तु, 1st s.)(अत्र*)(कुतः*)(अपि*)(अदः*)

९६६. (च*)(येन, 3rd s.)(न*)(अभुपगम्यते ”गम् / गच्छ् pass.)(अर्थः)(शब्द-)(विधि-)(रूपः)(भवेत् ”भू Opt. III p. s.)(न*)(व्यतिरेकः)(तस्य, 6th s.)(अपि*)(असौ, m. 1st s.)(पूर्वकः)(तत्-)

९६७-९६९. (अभ्युपगम्यते ”गम् / गच्छ् pass.)(यत्, n. 1st s.)(वाच्यत्वम्, n. 1st s.)(मात्र-)(अपोह-)(इह*)(न*)(सिद्धिः, f. 1st s.)(-त्व-)(विशेषण-)(विशेष-)(सामानाधिकरण्ययोः, 6th d.)(आदि-)(शब्देषु, 7th pl.)(नील-उत्पल-)(अभिधायिषु, 7th s.)

(शबल-)(अर्थ-)(हि*)(व्युदासे, 7th s.)(अ-नीलत्व-)(च्युतिः, f. 1st s.)(अन्-उत्पल-)(न* अपि*)(इतरतः* [-तस् suff.])(तत्र*)(तस्मात्, 5th s.)(न*)(विशेष्य-)(विशेषणे, n. १स्त् द्.)

(न* अपि*)(ते, n. १स्त् द्.)(स्याताम् ”अस् Opt. III प्. द्.)(शब्दयोः, 6th d.)(अन्-अपेक्षयोः, 6th d.)(अभिधेय-)

९७०. (च*)(सामानाधिकरण्यम्, n. 1st s.)(न*)(भिन्नत्वात्, 5th s.)(अपोहयोः, 6th d.)(चेत्*)(इष्येत ”इष् Opt.)(तत्, 1st s.)(अर्थतः* [-तस् suff.])(कीदृश्या, f. 1st s.)(अधेयता, f. 1st s.)(तयोः, 6th d.)

९७१. (न*)(असाधारणम्, n. 1st s.)(गम्यते ”गम् / गच्छ् pass.)(च*)(अन्यत्, n. 1st s.)(न*)(अस्ति ”अस्)(ते, 6th s.)(क्व*)(उपयुज्यते ”युज् pass.)(एकार्थ्यम्, n. 1st s.)(शब्दयोः, 6th d.)(अ-गम्यमानम्, n. 1st s.)

९७२. (अथ*)(अभिधीयते ”धा pass.)(इति*)(वाच्यम्, n. 1st s.)(वस्तु, n. 1st s.)(-वत्, n. 1st s.)(अपोह-)(तत्र*)(अपि*)(व्याप्तिः, f. 1st s.)(शब्देन, 3rd s.)(दुर्लभा, f. 1st s.)(तन्त्रत्वात्, 5th s.)(पर-)

९७३. (विद्यते ”विद् IV C.)(न*)(सम्बन्धः)(अपोहस्य, 6th s.)(लिङ्ग-)(संख्या-)(आदि-)(व्यक्तेः, 6th s.)(अ-व्यपदेश्यत्वात्, 5th s.)(असौ, m. 1st s.)(न*)(अस्ति ”अस्)(तद्-द्वारेण, 3rd s.)(अपि*)

९७४. (आख्यातेषु, 7th pl.)(निवृत्तिः, f. 1st s.)(अन्यस्य, 6th s.)(न*)(सम्प्रतीयते॑ प्रति-”इ, pass. Pr. III p. s.)(हि*)(तत्र*)(विद्यते ”विद् IV C.)(न*)(निषेध्यम्)(पर्युदास-रूपम्, 1st s.)

९७५. (हि*)(अपि*)(इति*)(न* न*)(उच्यमाने, 7th s.)(निषेधनम्, 1st s.)(निषेधस्य, 6th s.)(इति*)(अ-निषिद्धम्, n. 1st s.)(पचति ”पच्)(तिष्ठति ”स्था III C. Pr. III p. s.)(वेर्य्*)(स्वरूपेणे, 3rd s.)

९७६. (च*)(तत्र*)(प्रत्ययः)(साध्यत्व-)(तथा*)(रूपणम्, 1st s.)(भूत-)(आदि-)(अपोहस्य, 6th s.)(निष्पन्नत्वात्, 5th s.)(प्रसज्यते ”सञ्ज् pass.)(निर्निमित्तम्, 2nd s.)

९७७. (राशौ, 7th s. [राशि- स्तेम्])(अर्थ-)(विधि-)(आदौ, 7th s.)(निरूपणम्, n. 1st s.)(अपोह-)(अन्य-)(च* अपि*)(कीदृशः)(अपोहः)(भवेत् ”भू Opt. III p. s.)(युक्तौ, 7th s. [युक्ति- स्तेम्])(नञः, 6th s.)(नञा, 3rd s.)

९७८. (च*)(आदीनाम्, 6th pl.)(अस्ति ”अस्)(न*)(योगः)(एव*)(नञ्-)(इति*)(अन्-अपोहनम्, 1st s.)(अर्थे, 7th s.)(वाक्य-)(निवृत्तिः, f. 1st s.)(अन्य्-)(न*)(शक्यते ”शक् pass.)(व्यपदेष्टुम्* ”दिश्)

९७९. (आदौ, 7th s.)(शब्द-)(अन्-अन्य-अपोह-)(न*)(वाच्यम्, n. 1st s.)(निरूप्यते ”रूप् pass.)(कुतः*)(तु*)(एव*)(अपोह्यम्, 1st s.)(आदेः, 6th s.)(शब्द-)(प्रमेय-)(ज्ञेय-)

९८०. (कल्पनायाम्, f. 7th s.)(अपोह्य-)(वरम्*)(कल्पितम्)(वस्तु, n. 1st s.)(एव*)(निषेधात्, 5th s.)(आकार-)(ज्ञान-)(अर्थः)(अभिधीयते ”धा pass.)(न*)(अन्तर-)

९८१. (न*)(च*)(अपोह्यता, f. 1st s.)(तस्मात्, 5th s.)(अपोह्यम्, 1st s.)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(तेषु, 7th pl.)(आदि-)(शब्दानाम्, 6th pl.)(इति*)(एवम्*)(न*)(अपोह्यम्, 1st s.)(निरूप्यते ”रूप् pass.)

९८२. (शब्दस्य, 6th s.)(सर्व-)(कः)(अर्थः)(प्रकल्प्यते ”कॢप् pass.)(व्यवच्छेद्यः)(हि*)(भवेत् ”भू Opt. III p. s.)(न*)(किंचित्*)(अ-सर्व-)(यस्य, 6th s.)(निराक्रिया, f. 1st s.)

९८३. (चेत्*)(इति*)(एक-)(आदि-)(अ-सर्वम्, n. 1st s.)(प्रसज्यते ”सञ्ज् pass.)(अपोहः)(अर्थ-)(अङ्गानाम्, 6th pl.)(प्रतिषिद्धत्वात्, 5th s.)(च*)(अन्-इष्टः)(अङ्गिनः, 6th s.)(पृथक्*)

९८४. (एवम्*)(अर्थे, 7th s.)(शब्द-)(समूह-)(व्यपोहतः* [-तस् suff.])(समुदायि-)(च*)(सर्वे, 7th s.)(प्राप्नुवन्ति ”आप् Pr. III p. pl.)(निर्-)(अर्थकाः, m. 1st pl.)(अन्य-)(अन्-इष्टेः, 5th s.)."

९८५. (च*)(शब्दाः, 1st pl.)(द्वि-)(आदि-)(ये, 1st pl.)(गोचराः, 1st pl.)(समुच्चय-)(प्रतिषेधेन, 3rd s.)(एक-)(आदि-)(न*)(भवेयुः ”भू Opt. III प्. प्ल्.)(तथाविधाः, 1st pl.)

९८६. (अर्थः)(शब्दस्य, 6th s.)(गो-)(उच्यते ”वच् pass.)(न*)(अ-गौः, m. 1st s.)(इति*)(किम्*)(सः)(भावः)(अथवा*)(अ-भावः)(वा*)(भावः)(गौः, m. 1st s.)(अथवा* अपि*)(अ-गौः, m. 1st s.)

९८७. (चेत्*)(गौः, m. 1st s.)(अयम्, m. 1st s.)(विवादः)(न*)(अस्ति ”अस्)(तु*)(अर्थः)(अस्तु ”अस्)(विधि-)(लक्षणः)(चेत्*)(अ-गौः)(वाच्यः)(शब्द-)(गो-)(कौशलम्, 1st s.)(अर्थ-)(अति-)(शब्द-)

९८८. (अपि* न*)(अयम्, m. 1st s.)(युक्तः)(अ-भावः)(प्रैष-)(आदीनाम्, 6th pl.)(अ-सम्भवात्, 5th s.)(हि*)(कश्चित्*)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(अ-भावम्, 2nd s.)(शब्दतः* [-तस् suff.])(गो-)

९८९. (च*)(कस्मात्, 5th s.)(अर्थः)(शब्द-)(इष्यते ”इष् pass.)(अपोहः)(इति*)(गौः, m. 1st s.)(न*)(अ-गौः)(हि*)(केन, 3rd s.)(आसक्तम्, 1st s.)(अ-गोत्वम्, n. 1st s.)(गौः, m. 1st s.)(एतत्, m. 1st s.)(अपोह्यते ”ऊह् pass.)

९९०. (उच्यते ”वच् pass.)(अपोहः)(अ-गोः, m. 6th s.)(गवि, m. 7th s.)(अर्थः)(शब्द-)(किम्*)(सः)(उपेयते ”इ pass.)(व्यतिरिक्तः)(गोः, 5th s.)(वा*)(अ-व्यतिरिक्तः)

९९१. (अपि*)(स्यात् ”अस्)(विभिन्नः)(वा*)(आश्रितः)(अथत्वा*)(अन्-आश्रितः)(आश्रितत्वे, 7th s.)(प्राप्तः)(गुणः)(ततः*)(न*)(वचनम्, n. 1st s.)(द्रव्य-)

९९२. (अतः*)(शब्देन, 3rd s.)(गौः, m. 1st s.)(इति*)(अभिधान-)(मात्र-)(गुण-)(स्यात् ”अस् Opt. III p. s.)(न*)(सामानाधिकरण्यम्, n. 1st s.)(गौः, m. 1st s.)(चलति ”चल्)(तिष्ठति ”स्था III C. Pr. III p. s.)

९९३. (अथ*)(यदि*)(अन्-आश्रितः, 1st s.)(एव*)(कः)(भवेत् ”भू Opt. III p. s.)(अर्थः)(तस्य, 6th s.)(येन, 3rd s.)(व्यपदिश्यते ”दिश् pass.)(प्रतिषेधाय, m. 4th s.)(इति*&)( ’-गोःऽ, 6th s.)

९९४. (अथ*)(च*)(अपोहः)(अन्य-)(इष्यते ”इष् pass.)(त्वया, 3rd s.)(अ-व्यतिरिक्तः)(अयम्, 1st s.)(अतः*)(प्राप्तः)(गौह्, m. 1st s.)(एव*)(किम्, 1st s.)(अधिकम्, 1st s.)(ततः*)(उक्तम्, 1st s.)

९९५. (अयम्, m. 1st s.)(अपोहः)(एकः)(प्रति*)(भावम्, 2nd s.)(अपि* वा*)(भवेत् ”भू Opt. III p. s.)(अन्-एकः)(यदि*)(एकः)(युक्तः)(न-एक-)(गो-)(भवेत् ”भू Opt. III p. s.)(गोत्वम्, n. 1st s.)(एव*)

९९६. (अपि*)(च*)(अन्-एकत्वे, 7th s.)(आनन्त्यम्, 1st s.)(-वत्*)(पिण्ड-)(तेन, 3rd s.)(एव*)(-वत्*)(भेद-)(अस्य, 6th s.)(न*)(उपयुज्यते ”युज् pass.)(वाच्यता, f. 1st s.)

९९७. (अयम्, m. 1st s.)(अपोहः)(अन्य-)(किम्*)(इष्यते ”इष् pass.)(वाच्यः)(वा*)(किम्*)(अ-वाच्यः)(अपि*)(यदि*)(वाच्यः)(विधिना, 3rd s.)(वा*)(निषेधतः* [-तस् suff.])(अन्य-)

९९८. (अस्य, 6th s.)(वाच्यत्वे, 7th s.)(आत्मना, 3rd s.)(विधि-)(त्याज्यम्, 1st s.)(एकान्त-)(दर्शनम्, 1st s.)(वर्णितम्, 1st s.)(इति*)(सर्वत्र*)(अयम्, m. 1st s.)(अर्थः)(शब्द-)(निरासः)(अन्य-)

९९९. (यदि*)(अथ*)(अपोहः)(अभिधीयते ”धा pass.)(व्युदासेन, 3rd s.)(अपोह-)(एवम्*)(अन्-अवस्था, f. 1st s.)(भवेत् ”भू Opt. III p. s.)(इच्छायाम्, f. 7th s.)(तत्र*)(तत्र*)

१०००. (यदि*)(अथ*)(इष्यते ”इष् pass.)(त्वया, 3rd s.)(अयम्, m. 1st s.)(अपोहः)(एव*)(अ-वाच्यः)(तेन, 3rd s.)(ते, 6th s.)(वचस्, n. 1st s.)(शब्दः)(कृत्, m. 1st s.)(अपोह-)(अन्य-)(बाध्येत ”बाध् आत्. Opt. III p. s.)

१००१. (अपि*)(च*)(एकत्व-)(नित्यत्व-)(समवायिनः, 2nd pl.)(प्रत्येक-)(कुर्वतः, 6th s.)(अपोहेषु, 7th s.)(निरुपाख्येषु, 7th s.)(पटः)(अ-सुत्रकः)

१००२. (तस्मात्, 5th s.)(अंसः)(निवृत्ति-)(अन्य-)(भवेत् ”भू Opt. III p. s.)(एव*)(तेषु, 7th pl.)(शब्देषु, m. 7th pl.)(येषु, 7th pl.)(नञ्-)(केवलम्*)(योगः)(अन्यत्र*)(स्वात्मा, m. 1st s.)(एव*)(गम्यते ”गम् / गच्छ् pass.)

१००३. (एते, m. 1st pl.)(कु-दृष्टयः, 1st pl.)(अपोह-)(अन्य-)(दुरात्मानः, m. 1st pl.)(स्वयम्*)(नष्टाः, m. 1st pl.)(नाशयन्ति ”नश् चौस्. Pr. III p. pl.)(परान्, 2nd pl.)(अपि*)

१००४. (तथा*)(हि*)(अपोहः)(द्वि-विधः)(पर्युदास)(निषेधतः* [-तस् suff.])(पर्युदासः)(अपि*)(द्वि-विधः)(भेदतः* [-तस् suff.])(आत्म-)(बुद्धि-)(आत्म-)

१००५. (पुरा*)(उक्ताः, m. 1st pl.)(अर्थाः, m. 1st pl.)(समाः, 1st pl.)(अभय-)(आदि-)(भेदिनः, 1st pl.)(अन्य-)(हेतवः)(एक-)(प्रत्यवमर्शस्य, 6th s.)

१००६. (उपाश्रित्य*)(तान्, 2nd pl.)(प्रतिबिम्बकम्, n. 1st s.)(भाति ”भा Pr. III p. s.)(कल्पके, 7th s.)(ज्ञाने, 7th s.)(यत्-)(निश्चितम्, n. 1st s.)(इति*)(अर्थाः, 1st pl.)(अपि*)(अर्थ-आत्मता-) (अ-भावे, 7th s.)

१००७-१००९. (भेदात्, 5th s.)(अन्तर-)(प्रतिभास-)(हेतुतया, 3rd s.)(प्राप्ति-)(वस्तुनः, 6th s.)(व्यावृत्त-)(अन्य-)(गतेः, 5th s.)(द्वारा*)(वस्तु-)(अ-श्लिष्ट-)(अपि*)(अध्यवसायात्, 5th s.)(फलम्, 2nd s.)(तस्मिन्, 7th s.)(स्वलक्षणम्, 1st s.)(परावृत्तम्, 2nd s.)(विजातीय-)(विप्लुतैः, 3rd pl.)(अस्य, 6th s.)(तादात्म्येन, 3rd s.)(तत्र*)(एषा, f. 1st s.)(संज्ञा, f. 1st s.)(अन्य-अपोहः)(उक्ता, f. 1st s.)(स-निबन्धना, f. 1st s.)(अपि*)(स्वलक्षणे, 7th s.)(हेतौ, 7th s.)(तत्-)(भावतः* [-तस् suff.])(विश्लेष-)(अन्य-)

१०१०. (च*)(अयम्, m. 1st s.)(प्रसज्य-प्रतिषेधः)(गौः, m. 1st s.)(भवति ”भू)(न*)(अ-गौः, m. 1st s.)(अपोहः)(अन्य-)(एव*)(अतिविस्फष्टः)(अवगम्यते ”गम् /गच्छ् pass.)

१०११. (अयम्, m. 1st s.)(प्रथमः)(अपोहः)(प्रतिपाद्यते ”पद् चौस्. pass.)(शब्दैः, m. 3rd pl.)(बुद्धेः, f. 6th s.)(समुद्भवात्, 5th s.)(शब्दैः, 3rd pl.)(अध्यवसायिन्याः, f. 6th s.)(बाह्य-)(अर्थ-)

१०१२. (च*)(जन्मनि, 7th s.)(धियः, 6th s.)(प्रतिबिम्बस्य, 6th s.)(तत्-)(रूप-)(शब्दात्, 5th s.)(जातः, m. 1st s.)(भावः)(वाच्य-)(वाचक-)(आत्मकः)(हेतु-)(फल-)

१०१३-१०१४. (एतस्मिन्, 7th s.)(साक्षात्*)(आकारे, 7th s.)(प्रतिपादिते, 7th s.)(एवम्*)(प्रसज्य-प्रतिषेधः)(अपि*)(प्रतीयते॑ प्रति-”इ, pass. Pr. III p. s.)(सामर्थ्येन, 3rd s.)(इति*)(आत्मा, 1st s.)(तत्-)(न*)(आत्मा, 1st s.)(पर-)(सति, [लोच्. अब्स्.])(सम्बन्धे, 7th s.)(वस्तुभिः, n. 3rd pl.)(भवति ”भू)(अर्थात्, 5th s.)(अधिगमः)(व्यावृत्त-)(वस्तु-)(अपि*)

१०१५. (तेन, 3rd s.)(अयम्, m. 1st s.)(अपि*)(उपचर्यते ”चर् pass.)(इति*)(स्वार्थः)(शब्दस्य,6th s.)(तु*)(अयम्, m. 1st s.)(द्विविधः)(शाब्दः)(अपोहः)(न*)(साक्षात्*)(उच्यते ”वच्)

१०१६. (श्रुतिः, f. 1st s.)(कुर्वती, 1st s.)(व्यवच्छेदम्, 2nd s.)(अन्तर-)(अर्थ-)(इति*)(अभिधत्ते ”धा आत्. Pr. III p. s.)(स्व-)(अर्थम्, 2nd s.)(इति*)(एतत्, n. 1st s.)(अ-विरोधि, n. 1st s.)(तत्, 1st s.)

१०१७. (अयम्, m. 1st s.)(उत्पादयति ”पद्)(प्रतिबिम्बकम्, 2nd s.)(प्रवृत्तम्, 2nd s.)(अध्यवसायेन, 3rd s.)(बाह्य-)(अर्थ-)

१०१८. (तु*)(एषा, f. 1st s.)(न*)(स्पृशति ”स्पृश्)(विभेदिनम्, 2nd s.)(आत्मानम्, 2nd s.)(स्वलक्षणम्, 2nd s.)(अतिरेकेण, 3rd s.)(मात्र-)(अंश-)(तत्-)(अस्ति ”अस्)(न*)(क्रिया, f. 1st s.)(अस्याः, f. 6th s.)

१०१९. (एव*)(तस्य, 6th s.)(प्रतिबिम्बस्य, 6th s.)(गतौ, 7th s.)(अनुगम्यते ”गम् / गच्छ् pass.)(विश्लेषः)(अन्य-)(सामर्थ्यात्, 5th s.)(यतः*)(अन्य-आत्मकता, f. 1st s.)(न*)(अस्य, 6th s.)

१०२०. (इव*)(वाक्य-)(आदेः, 6th s.)(अ-भोजन-)(दिव-)(द्वयम्, 2nd s.)(फल-)(साक्षात्*)(सामर्थ्यतः* [-तस् suff.])(यस्मात्, 5th s.)(न*)(अन्वयः)(अ-व्यतिरेकवान्, m. 1st s.)

१०२१. (यस्मात्, 5th s.)(शब्दः)(न*)(अभिमुखेन, 3rd s.)(कुरुते ”कृ आत्.)(द्वयम्, 2nd s.)(इदम्, n. 2nd s.)(१)(अभिधानम्, 2nd s.)(स्व-)(अर्थ-)(च*)(२)(विनिवृत्तिम्, 2nd s.)(अन्यस्य, 6th s.)(वस्तुनः, n. 6th s.)

१०२२. (सामान्यम्, 1st s.)(गोत्वम्, n. 1st s.)(च*)(इष्यते ”इष् pass.)(प्रतिभासः)(तादृशः)(अवसायतः* [-तस् suff.])(सामान्यत्व-)(सर्वत्र*)(शाबलेय-)(आदौ, 7th s.)

१०२३. (च*)(अध्यवसायात्, 5th s.)(इति*)(वस्तु, 1st s.)(उच्यते ”वच् pass.)(वस्तु)(इति*)(हि*)(तत्, 1st s.)(भ्रान्तम्, 1st s.)(ज्ञानम्, 1st s.)(जातम्, 1st s.)(झटिति*) (एव*)(स्व-बीजतः* [-तस् suff.])

१०२४. (सः)(एव*)(उच्यते ”वच् pass.)(अपोहः)(अर्थः)(शब्द-)(आकार-)(तत्-)(सामान्यम्, 1st s.)(रूपम्, 1st s.)(वस्तु-)(अवसायतः* [-तस् suff.])(तथा*)(भ्रान्त्या, f. 3rd s.)

१०२५. (न*)(युक्तम्, 1st s.)(अस्य, 6th s.)(रूपत्वम्, 1st s.)(सामान्य-)(वस्तु-)(भाविकम्, 1st s.)(हि*)(अन्-अन्यरूपम्, 1st s.)(बुद्धेः, 5th s.)(कथम्*)(यायात् ”या Opt. III p. s.)(अन्तरम्, 2nd s.)(अर्थ-)

१०२६. (यदि* अपि*)(अयम्, m. 1st s.)(आकारः)(अ-व्यतिरिक्तः)(रूपतः* [-तस् suff.])(बुद्धि-)(तथा* अपि*)(तस्य, 6th s.)(बाह्य-)(रूपत्वम्, 1st s.)(अवसीयते ”सो pass.)(भ्रान्तैः, 3rd pl.)

१०२७. (तस्य, 6th s.)(न*)(अन्-अपेक्षत्वम्, 1st s.)(अर्थ-)(तत्-)(आगतेः, 5th s.)(पारम्पार्यात्, 5th s.)(च*)(तेन, 3rd s.)(आत्मना, n. 3rd s.)(वस्तुत्वम्, n. 1st s.)(न* एव*)(अस्ति ”अस्)(इति*)(उपपादितम्, 1st s.)

१०२८. (अपोहः)(आत्मकः)(प्रतिबिम्ब-)(आख्यः)(प्रतिभा-)(उपजायते ”जन् pass.)(पदात्, 5th s.)(अपि*)(नः, 6th pl.)(अयम्, m. 1st s.)(एव*)(अर्थः)(पद-)

१०२९. (सा, f. 1st s.)(न*)(बिभर्ति ”भृ III C. Pr. III p. s.)(अंशम्, 2nd s.)(अन्यम्, 2nd s.)(मात्रात्, 5th s.)(उत्पाद-)(स्वरूप-)(तेन, 3rd s.)(बुद्धेः, 6th s.)(व्यवच्छेदः)(अन्तरात्, 5th s.)(बुद्धि-)(प्रतीयते॑ प्रति-”इ, pass. Pr. III p. s. )(प्रतीयते ”इ pass.)(तेन, 3rd s.)

१०३०. (यथा*)(एव*)(अ-विद्यमानस्य, 6th s.)(भेदः)(न*)(पारमार्थिकः)(एव*)(तथा*)(भेदः)(अपि*)(इति*)(तेन, 3rd s.)(भवेत् ”भू Opt. III p. s.)(पर्यायता, f. 1st s.)

१०३१. (हि*)(अ-भेदः)(एक-रूपत्वम्, n. 1st s.)(कुतः*)(तत्, 1st s.)(नीरूपेषु, 7th pl.)(च*)(वाचकाः)(प्राप्नुवन्ति ”आप् Pr. III p. pl.)(पर्यायाः, 1st pl.)(एकत्वे, 7th s.)(अर्थस्य, 6th s.)

१०३२. (यथा*)(अपि*)(अ-भावे, 7th s.)(रूप-)(ऐकत्वम्, n. 1st s.)(निर्मितम्, 1st s.)(कल्पना-)(एव*)(तथा*)(विभेदः)(अपि*)(कुतः*)(पर्यायता, f. 1st s.)(ततः*)

१०३३. (तु*)(भावतः* [-तस् suff.])(वाचकाः, 1st pl.)(न*)(पर्यायाः, m. 1st pl.)(न*)(च*)(अ-पर्यायाः, m. 1st pl.)(हि*)(वर्णितम्, 1st s.)(इति*)(बाह्यम्, n. 1st s.)(न*)(एकम्, 1st s.)(अन्-एकम्, 1st s.)(एतेषाम्, m. 6th pl.)

१०३४. (किम्*)(तु*)(यदि*)(अन्-एकः)(ईक्ष्यते ”ईक्ष् pass.)(कारी, m. 1st s.)(एक-)(कार्य-)(एक-धर्म-)(आरोपेण, 3rd s.)(तत्र*)(एका, 1st s.)(श्रुतिः, f. 1st s.)(निवेश्यते ”विश् चौस्. pass.)

१०३५. (यथा*)(यदि*)(कश्चित्*)(कुर्यात् ”कृ Opt. III p. s.)(श्रुतिम्, f. 2nd s.)(विना*)(एकेन, 3rd s.)(अनुगामिना, 3rd s.)(लोचन-)(आदौ, 7th s.)(फले, 7th s.)(विज्ञान-)(रूप-)

१०३६-१०३७. (च*)(यदि* अपि*)(तत्, 1st s.)(कार्यम्, 1st s.)(घट-)(आदीनाम्, 6th pl.)(यत्, 1st s.)(आदिकम्, 1st s.)(धारण-)(जल-)(आदेः, 6th s.)(च*)(ज्ञानम्, 1st s.)(यत्, 1st s.)(तत्-)(विषयम्, 1st s.)(द्वयम्, 1st s.)(भिन्नम्, 1st s.)(तथा* अपि*)(-त्वात्, 5th s.)(एक-)(प्रत्यवमर्शस्य, 6th s.)(हेतु-)(ज्ञानम्, 1st s.)(उच्यते ”वच् pass.)(एकम्, 1st s.)(अर्थाः, 1st pl.)(अ-भेदिनः, 1st pl.)(भावात्, 5th s.)(हेतु-)(तत्-)

१०३८. (तत्र*)(शब्दाः, m. 1st pl.)(आदयः, 1st pl.)(घट-)(उक्ताः, 1st pl.)(सामान्य-)(वचनाः, 1st pl.)(एक-)(हेतवः, m. 1st pl.)(प्रतिबिम्ब-)(अवच्छिन्न-)(विजातीय-)

१०३९. (तथा*)(अन्-एक-)(अर्थकारित्वात्, n. 5th s.)(एकः)(इव*)(उच्यते ”वच् pass.)(अ-तत्कार्य-)(परावृत्ति-)(बाहुल्य-)(परिकल्पितः)(न*)(एकः)

१०४०. (यथा*)(रूपम्, n. 1st s.)(स-प्रतिघम्, 1st s.)(इति*)(अपि*)(स-निदर्शनम्, 1st s.)(ध्वनिः, m. 1st s.)(ज्ञातः)(अन्-अन्तर-)(प्रयत्न-)(यथा*)(वा*)(श्रावणः)

१०४१. (क्वचित्*)(शब्दः)(निवेश्यते ”विश् pass.)(भेदेन, 3rd s.)(अ-तत्-)(कारण-)(यथा*)(शब्दः)(उत्थः)(प्रयत्न-)(वा*)(मधु, n. 1st s.)(भ्रामरम्, 1st s.)

१०४२. (क्वचित्*)(श्रुतिः, f. 1st s.)(विश्लेषात्, 5th s.)(कार्य-)(हेतु-)(तत्-)(इह*)(रूपम्, n. 1st s.)(उच्यते ”वच् pass.)(अ-श्रावणम्, 1st s.)(वा*)(विद्युत्, f. 1st s.)(अ-)(जा, f. 1st s.)(यत्न-)

१०४३. (इति*)(आदिना, 3rd s.)(प्रभेदेन, 3rd s.)(व्यावृत्तयः, 1st pl.)(प्रकल्प्यन्ते ”कॢप् pass. Pr. III p. pl.)(निबन्धनाः, 1st pl.)(विभिन्न-)(अर्थ-)(तथा*)(श्रुतयः, f. 1st pl.)(तत्-)(निष्ठाः)

१०४४. (अतः*)(शब्दाः, m. 1st s.)(अभिधायिनः, 1st pl.)(अ-सङ्कीर्ण-)(अर्थ-)(एव*)(यथा*)(सङ्केतम्, 2nd s.)(वृत्ताः, 1st pl.)(विवेकतः* [-तस् suff.])(भवन्ति ”भू)(न*)(पर्यायाः, 1st pl.)(नः, 6th pl.)

१०४५. (न*)(अपि*)(विरुध्यते ”रुध् pass.)(सामान्य-)(भेद-)(वाच्यत्वम्, n. 1st s.)(एषाम्, 6th pl.)(बहु-)(अल्प-)(विषयत्वेन, 3rd s.)(अनुमानतः* [-तस् suff.])(तत्-)(सङ्केत-)

१०४६. (ताः, f. 1st pl.)(व्यावृत्तयः, 1st pl.)(अर्थानाम्, m. 6th pl.)(निर्मिताः, 1st pl.)(मात्र-)(कल्पना-)(न*)(परमार्थतः* [-तस् suff.])(भिद्यन्ते ”भिद् pass.)(भेदेन, 3rd s.)(अपोह्य-)(आधार-)

१०४७. (बाह्यरूपत्वम्, n. 1st s.)(कल्पितम्, 1st s.)(तासाम्, 6th pl.)(इमगिनर्य्)(न*)(वास्तवम्, 1st s.)(भेद-)(भेदौ, १स्त् द्.)(व्यवस्थितौ, १स्त् द्.)(एव*)(वस्तुनि, 7th s.)(तत्त्वेन, 3rd s.)

१०४८. (तु*)(विकल्पाः, 1st pl.)(अध्यवसायिनः, 1st pl.)(रूप-)(तत्-)(विभिद्यन्ते ”भिद् pass.)(शक्तितः* [-तस् suff.])(स्व-बीज-)(वस्तु-)(विश्लिष्ट-)(अन्-एक-)(सङ्केत-)

१०४९. (अर्थाः, 1st pl.)(आत्मकाः, 1st pl.)(स्वलक्षण-)(प्रपद्यन्ते ”पद् Pr. III प्. प्.)(एकात्मताम्, f. 1st s.)(भिद्यन्ते ”भिद् pass.)(खण्डशः*)(असौ, m. 1st s.)(विकल्पः)(प्लवते ”प्लु)

१०५०. (अपि*)(अ-सत्त्वे, 7th s.)(एक-)(अन्वय-)(धर्म-)(अपोह्य-)(अपोह-)(गोचराः, m. 1st pl.)(गम्यन्ते ”गम् /गच्छ् pass.)(वैलक्षण्येन, 3rd s.)(भिन्न-)(प्रत्यवमर्शतः* [-तस् suff.])

१०५१. (एव*)(केचित्*)(अपि*)(भेदवत्त्वे, 7th s. [-वत् suff.])(प्रकृत्या, f. 3rd s.)(उपयोगिनः, 1st pl.)(एक-)(प्रत्यवमर्शे, 7th s.)(इति*)(उपपादितम्, 1st s.)

१०५२. (स्वलक्षणम्, 1st s.)(मात्र-)(वस्तु, 1st s.)(परावृत्तम्, 1st s.)(अ-तद्-रूप-)(अयम्, m. 1st s.)(अन्वयः)(क्रियमाणः)(यत्नेन, 3rd s.)(न*)(विरुध्यते ”रुध् pass.)

१०५३. (हि*)(यस्मिन्, 7th s.)(विद्यते ”विद् pass.)(स्वलक्षणम्, 1st s.)(भिन्नम्, 1st s.)(अ-धूमतः* [-तस् suff.])(तस्मिन्, 7th s.)(अस्ति ”अस्)(अपि*)(स्वलक्षणम्, 1st s.)(परावृत्तम्, 1st s.)(अन्-अग्नितः* [-तस् suff.])

१०५४. (यथा*)(महानसे, 7th s.)(च*)(इह*)(विद्यते ”विद् IV C.)(स्वलक्षणम्, 1st s.)(भेदि, n. 1st s.)(अ-धूम-)(तस्मात्, 5th s.)(तत्, 1st s.)(भिन्नम्, 1st s.)(अन्-अग्नितः* [-तस् suff.])(विद्यते ”विद् IV C.)(अत्र*)

१०५५-१०५६. (च*)(स्वलक्षणम्, 1st s.)(यत्, 1st s.)(भिन्नम्, 1st s.)(नर-)(शृङ्ग-)(आदेः, 6th s.)(अ-सतः, 6th s.)(अपि*)(व्यावृत्तम्, 1st s.)(स्थिरात्, 5th s.)(-वत्*)(बुद्धि-)(दीप-)(आदि-)

१०५६. (च*)(तथा*)(इदम्, 1st s.)(स्वलक्षणम्, 1st s.)(शब्द-)(आदि-)(न*)(अ-सद्-)(रूपम्, 1st s.)(इत्त्थम्*)(भवति ”भू)(एव*)(अन्वयः)(अमुना, 3rd s.)(निर्दिष्टेन, 3rd s.)(भेदेन, 3rd s.)

१०५७. (च*)(तत्, n. 1st s.)(एव*)(भेदम्, n. 1st s.)(अ-विवक्षित-)(परिकीर्तितम्, n. 1st s.)(लक्षणत्वेन, n. 3rd s.)(सामान्य-)(न*)(अपरम्, 1st s.)(अन्-इष्टेः, 5th s.)(पुनः*)

१०५८. (शबल-)(अपत्यतः* [-तस् suff.])(समे, 7th s.)(बाहुलेय-)(अश्वयोः, 6th d.)(किम्*)(गोत्वम्, n. 1st s.)(परिहारेण, 3rd s.)(तुरङ्ग-)(वर्त्तते ”वृत्)(तत्र*)

१०५९. (इष्यते ”इष् pass.)(सः)(एव*)(समर्थ-आत्मा, 1st s.)(व्यक्तौ, 7th s.)(तस्य, 6th s.)(अपि*)(प्रत्यवमर्शे, 7th s.)(तुल्य-)(सः)(शक्तः)(न*)(तुरङ्गमः)

१०६०. (यत्र*)(वस्तुनि, 7th s.)(तादृक्*)(प्रत्यवमर्शः, 1st s.)(विद्यते ”विद् IV C.)(तत्र*)(अपोहः)(अ-गो-)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(अपि*)(अ-भावे, 7th s.)(जातेः, f. 6th s.)(गो-)

१०६१. (यत्, 1st s.)(भिन्नम्, 1st s.)(अ-गो-)(अवसीयते ”सो pass.)(अक्षैः, 3rd pl.)(प्रतिबिम्बम्, n. 1st s.)(अध्यस्तम्, n. 1st s.)(अवगम्यते ”गम् / गच्छ् pass.)(स्व-)(संवित्त्या, 3rd s.)

१०६२. (दृष्ट्वा*)(इदम्, 2nd s.)(लोकेन, 3rd s.)(प्रयुज्यते ”युज् pass.)(शब्दः)(अनुभवः)(अस्य, 6th s.)(संबन्ध-)(अपि*)(व्यक्तम्, 2nd s.)(उपपद्यते ”पद् IV C. आत्.)(तेन, 3rd s.)

१०६३. (यत्र*)(वस्तुनि, 7th s.)(अस्ति ”अस्)(न* एव*)(प्रत्यवमर्शः, 1st s.)(तादृक्*)(तत्र*)(अभिधेयत्वम्, n. 1st s.)(शब्द-)(अ-गो-)(विस्पष्टम्, 2nd s.)(गम्यते ”गम् / गच्छ् pass.)

१०६४. (च*)(गावः, 1st pl.)(च*)(अ-गावः, 1st pl.)(संसिद्धाः, 1st pl.)(भिन्न-)(प्रत्यवमर्शतः* [-तस् suff.])(तु*)(केवलः)(शब्दः)(अ-सिद्धः)(सम्प्रयुज्यते ”युज् pass.)(यथा*)(इष्टम्, 2nd s.)

१०६५. (हि*)(भिन्नम्, n. 1st s.)(वस्तु, n. 1st s.)(न*)(अपेक्षते ”ईक्ष् आत्. Pr. III p. s.)(वित्तौ, 7th s.)(ग्रहणम्, 1st s.)(अन्य-)(तस्मात्, 5th s.)(निरास्पदः)(अस्मिन्, 7th s.)(अयम्, m. 1st s.)(दोषः)(अन्योन्य-)(आश्रय-)

१०६६. (शब्द-धीः, f. 1st s.)(अ-वेद्य-)(बाह्य-)(तत्त्वा, 1st s.)(अपि*)(अध्यवस्यति ”सो IV C. Pr. III p. s.)(स्व-उल्लेखम्, 2nd s.)(रूपेण, n. 3rd s.)(बाह्य-)(प्रकृष्ट-)(उपप्लवात्, n. 5th s.)

१०६७. (एतावत्, 1st s.)(क्रियते ”कृ pass.)(शब्दैः, m. 3rd pl.)(शब्दाः, m. 1st pl.)(अपि*)(स्पृशन्ति ”स्पृश्)(अर्थम्, m. 2nd s.)(न*)(च*)(कश्चित्*)(अर्थः)(अभिधीयते ”धा pass.)(विशिष्टः)(अपोहेन, m. 3rd s.)

१०६८. (पुनः*)(प्रोक्तम्, 1st s.)(कारेण, 3rd s.)(लक्षण-)(इति*)(आहुः ”अह् Pr. III p. pl.)(विशिष्टान्, 2nd pl.)(निवृत्त्या, 3rd s.)(अन्तर-)(अर्थ-)(यत्, 1st s.)(विवक्षितः)

१०६९. (भावाः, 1st pl.)(ये, 1st pl.)(विशिष्टाः, 1st pl.)(अन्यत्वेन, 3rd s.)(अन्य-)(वा*)(हेतुना, 3rd s.)(करणेन, 3rd s.)(विनिश्चिताः, 1st pl.)(अ-सङ्कीर्णाः, 1st pl.)(भिन्न-)(जातीयैः, 3rd pl.)

१०७०. (ध्वानः)(आह ”अह्)(तान्, 1st pl.)(आदीन्, 1st pl.)(वृक्ष-)(उत्पादनात्, 5th s.)(ज्ञानस्य, 6th s.)(अध्यवसायिनः, 1st pl.)(तत्-)(भाव-)(प्रतिषेधनम्, 1st s.)(जाति-)(आदेः, 6th s.)

१०७१. (वा*)(ये, 1st pl.)(विवर्त्तन्ते ”वृत्)(बुद्धौ, 7th s.)(तान्, 2nd pl.)(अभ्यन्तरान्, 2nd pl.)(अयम्, m. 1st s.)(आह ”अह्)(च*)(एषाम्, 6th pl.)(विशिष्टत्वम्, n. 1st s.)(अनन्तरम्, 1st s.)(निवृत्त्या, 3rd s.)(उक्तम्, 1st s.)

१०७२. (प्रोक्तम्, 1st s.)(इति*)(कश्चित्*)(भागः)(वस्तुनः, 6th s.)(गम्यते ”गम् / गच्छ् pass.)(परावृत्त्या, 3rd s.)(अन्तर-)(अर्थ-)(तत्, 1st s.)(एव*)(प्रतिबिम्बकम्, n. 1st s.)

१०७३. (उपदिश्यते ”दिश् pass.)(भागः)(तस्य, 6th s.)(आगतेः, 5th s.)(संश्रयात्, 5th s.)(दर्शन-)(वस्तु-)(परावृत्त-)(अन्तर-)(अर्थ-)(च*)(आरोपात्, 5th s.)

१०७४. (पूर्ववत्*)(अर्थः)(हेतु-)(च*)(अर्थः)(करण-)(वा*)(तेन, 3rd s.)(आत्मना, 3rd s.)(यदि*)(वस्तु, 1st s.)(न*)(भिन्नम्, 2nd s.)(विजातीयात्, 5th s.)(तत्, 1st s.)(न*)(स्यात् ”अस् Opt.)(तथा*)

१०७५. (निवृत्तिः, f. 1st s.)(अ-गो-)(सा, f. 1st s.)(आत्मगता, 1st s.)(तस्य, 6th s.)(एव*)(अपि*)(भेद-)(उक्तौ, 7th s.)(अ-भावः)(न*)(केवलः)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)

१०७६. (तत्*)(अपि*)(भावे, 7th s.)(विशेषण-)(धीः, f. 1st s.)(वस्तु-)(न*)(विहीयते ”हा pass.)(अपि*)(अ-भेदे, 7th s.)(इदम्, 1st s.)(विशेषणम्, n. 1st s.)(निर्मितम्, 1st s.)(कल्पना, f. 1st s.)

१०७७. (धर्मः)(स-उपकृष्य*)(ततः*)(स्थापितः)(इव*)(भेदवान्, m. 1st s.)(येन, 3rd s.)(जायते ”जन् pass.)(तस्य*)(विशेषण, 2nd s.)(-वत्*)(दण्ड-)(आदि-)

१०७८. (च*)(चिन्तकाः, 1st pl.)(तत्त्व-)(अहूः ”अह्)(इति*)(अर्थः)(शब्द-)(प्रतिभासः)(तु*)(लोकः)(अ-विभाग-ज्ञः)(दृश्य-)(कल्प-)(मन्यते ”मन् IV C. आत्. Pr. III p. s.)(बाह्यम्, 2nd s.)

१०७९. (अतः*)(वाच्यता, f. 1st s.)(तस्य, 6th s.)(व्यक्तीनाम्, 6th pl.)(एव*)(अध्यवसायेन, 3rd s.)(च*)(तत्त्वतः* [-तस् suff.])(वाच्यम्, 1st s.)(अस्ति ”अस्)(न*)(शब्दानाम्, 6th pl.)(इति*)(साधितम्, 1st s.)

१०८०. (इत्थम्*)(च*)(अस्ति ”अस्)(अपोह्यता, f. 1st s.)(व्यक्तीनाम्, 6th pl.)(-त्वात्, 5th s.)(वाच्य-)(शब्द-)(तु*)(सामान्यस्य, 6th s.)(न*)(अपोहः)(न*)(च*)(वस्तुता, f. 1st s.)(अपि*)(अपोहे, 7th s.)

१०८१. (हि*)(अ-भावः)(न*)(अपोह्यते ”ऊह् pass.)(अ-भावः)(न*)(अ-भावः)(अपोह्यता, f. 1st s.)(इष्टा, 1st s.)(तस्य, 6th s.)(एवम्*)(इति*)(भावः)(न*)(आत्मा, m. 1st s.)(तत्-)

१०८२. (यः नाम*)(न*)(आत्मा, m. 1st s.)(यद्-)(सः)(उच्यते ”वच् pass.)(तस्य, 6th s.)(अपोहः)(च*)(भावः)(न*)(रूपः)(अ-भाव-)(अपोहे, 7th s.)(तत्-)(न*)(वस्तुता, f. 1st s.)

१०८३. (चोदिते, 7th s.)(इति*)(वस्तूनाम्, 6th pl.)(न*)(जन्यत्वम्, n. 1st s.)(प्रकृति-)(ईश-)(आदि-)(जन्यत्वम्, n. 1st s.)(प्रकृति-)(ईश-)(आदि-)(हि*)(न*)(प्रसिद्ध्यति ”सिध् IV C. Pr. III p. s.)(वस्तु, 2nd s.)

१०८४. (अतः*)(न*)(अपि*)(अ-सतः, 6th s.)(इति*)(न*)(कश्चन*)(क्लेशः)(च*)(सिद्धौ, 7th s.)(तस्य, 6th s.)(सत्ता, f. 1st s.)(अस्ति ”अस्ति)(च*)(सा, f. 1st s.)(अ-सत्ता, f. 1st s.)(प्रसिध्यति ”सिध् IV C.)

१०८५. (च*)(गौः, m. 1st s.)(विनिवृत्तिः)(अ-गोतः* [-तस् suff.])(इष्यते ”इष् pass.)(भावः)(एव*)(ततः*)(अ-गोः, 6th s.)(न*)(प्रसज्यते ”सञ्ज् pass.)(गौः, 1st s.)(मे, 6th s.)

१०८६. (अपि*)(अ-वस्तु-)(अस्ति ”अस्)(वासना, f. 1st s.)(विनिर्मिता, f. 1st s.)(मात्र-)(चेतस्-)(इव*)(भेद-)(रचितेषु, 7th s.)(विचित्र-)(कल्पना-)

१०८७. (च*)(ततः*)(भेदः)(अपोहानाम्, 6th pl.)(अपि*)(च*)(सत्-रूपता, f. 1st s.)(हि*)(प्रकल्प्यते ”कॢप् pass.)(भेदात्, 5th s.)(वासना-)(इव*)(कल्पना-)(रचितेषु, 7th s.)

१०८८. (यादृशः)(प्रतिपादितः)(अयम्, m. 1st s.)(अपोहः)(अन्तर-)(अर्थ-)(वाच्यः)(एव*)(तादृक्*)(अवगम्यताम् ”गम् / गच्छ् pass. ईम्पेरतिवे III p. s.)(व्यपोहः)(अन्तर-)(शब्द-)(अपि*)

१०८९. (अपोहयोः, 6th d.)(अध्यवसायत्वात्, 5th s.)(इति*)(वस्तु, 1st s.)(न*)(अ-वस्तुत्वम्, n. 1st s.)(प्रसिद्धम्, 1st s.)(सांवृते, 7th s.)(मार्गे, 7th s.)(तात्त्विके, 7th s.)(साधनम्, 1st s.)(इष्ट-)

१०९०. (न*)(किञ्चन*)(वाचकम्, 1st s.)(वा* अपि*)(वाच्यम्, 1st s.)(वियोगतः*[-तस् suff.])(व्यपकत्व-)(भावेषु, 7th pl.)(क्षणभङ्गिषु, 7th pl.)

१०९१. (चेत्*)(सांवृतम्, n. 1st s.)(गम्य-)(गमकत्वम्, n. 1st s.)(प्रतिषिध्यते ”सिध् pass.)(समुपाश्रित्य*)(तात्त्विकीम्, f. 2nd s.)(विनिवृत्त्योः, 6th d.)(अ-वस्तुताम्, f. 2nd s.)

१०९२. (तथा*)(अपि*)(व्यभिचारित्वम्, n. 1st s.)(दुर्वारम्, n. 1st s.)(अर्थैः, m. 3rd pl.)(अपि*)(शब्दैः, m. 3rd pl.)(तत्-)(वाचकैः, m. 3rd pl.)(रचितैः, 3rd pl.)(विकल्प-)

१०९३. (हि*)(अस्ति ”अस्)(न*)(सामान्यम्, 1st s.)(तेषु, 7th s.)(वाच्यम्, 1st s.)(च*)(वाचकम्, 1st s.)(तस्य, 6th s.)(न*)(वाचकत्वम्, n. 1st s.)(शब्दस्य, 6th s.)(स्वलक्षणम्, n. 1st s.)(क्षणभङ्गि, n. 1st s.)

१०९४. (तस्मात्, 5th s.)(तत्-द्वयम्, n. 1st s.)(एष्टव्यम्, 1st s.)(सांवृतम्, 1st s.)(प्रतिबिम्ब-)(आदि, 1st s.)(तत्*)(तेषु, 7th pl.)(व्यभिचारित्वम्, n. 1st s.)(अवस्थितम्, n. 1st s.)(दुर्निवारम्, n. 1st s.)

१०९५. (हि*)(येन, 3rd s.)(अर्थः)(शब्द-)(न*)(अभ्युपगम्यते ”गम् / गच्छ् pass.)(विधि-)(रूपः)(चेतस्, n. 1st s.)(अवसायि, n. 1st s.)(अर्थ-)(जायते ”जन् pass.)(तत्-)(आभम्, n. 2nd s.)(शब्दात्, 5th s.)

१०९६. (शब्दानाम्, 6th pl.)(अभिधाने, 7th s.)(स्वार्थ-)(अर्थात्, 5th s.)(निवर्त्तनम्, 1st s.)(अन्य-)(अपि*)(व्यतिरेकः)(मम,6th s.)(योगः)(तत्-)(हि*)(अयम्, m. 1st s.)(पूर्वकः)(तत्-)

१०९७. (अ-सम्भवः)(विधेः, 6th s.)(उक्तः)(अ-सम्भवः)(आदेः, 6th s.)(सामान्य-)(वस्तुतः* [-तस् suff.] [वस्तुनः, 6th s.?])(विषयत्वतः* [-तस् suff.])(शब्दानाम्, 6th pl.)(च*)(विकल्पानाम्, 6th pl.)

१०९८. (आदि-)(शब्देभ्यः, 5th pl.)(नील-उत्पल-)(एव*)(एकः)(अवसीयते ”सो pass.)(प्रतिबिम्बकम्, n. 1st s.)(व्यावृत्तम्, 1st s.)(अ-नील-)(अन्-उत्पल-)(आदिभ्यः, 5th s.)

१०९९. (अस्माभिः, 3rd pl.)(न*)(इष्यते ”इष् pass.)(तु*)(वाच्यम्, 1st s.)(वस्तु, 1st s.)(अपोह-वत्-)(अन्य-)(नः, 6th pl.)(अस्ति ”अस्)(न*)(व्यावृत्तिः, f. 1st s.)(अन्यात्, 5th s.)(भावात्, 5th s.)(व्यावृत्तात्, 5th s.)(अन्यतः* [-तस् suff.])

११००. (तत्*)(अयम्, m. 1st s.)(दोषः)(पारतन्त्र्य- [-य suff.])(न*)(संगतः)(अर्थे, 7th s.)(शब्दस्य, 6th s.)(अ-पृथक्त्वतः* [-तस् suff.])(इति*)(अवदातम्, 2nd s.) (इव*)(जातौ, 7th s.)

११०१. (-त्व-)(विशेषण-)(विशेष्य-)(सामानाधिकरण्ययोः, 6th d.)(तस्मात्, 5th s.)(विरुध्यते ”रुध् pass.)(व्यवस्था, f. 1st s.)(अपोहे, 7th s.)(अर्थे, 7th s.)(शब्द-)

११०२. (आदेः, 6th s.)(शब्दात्, m. 5th s.)(नील-)(केवलात्, 5th s.)(विशेष्टम्, n. 1st s.)(प्रतिबिम्बकम्, n. 1st s.)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(प्लवमानम्, 2nd s.)(कोलिक-)(उत्पल-)(भृङ्ग-)(आदौ, 7th s.)

११०३. (शब्देन, 3rd s.)(इन्दीवर-)(स्थाप्यते ”स्था चौस्. pass.)(पिक-)(अञ्जन-)(आदि-)(अपोहेन, 3rd s.)(तत्, n. 1st s.)(पुनः*)(परिनिश्चितम्, 1st s.)(विशिष्टम्, 1st s.)(विषयम्, 1st s.)

११०४. (एवम्*)(आदिः, m. 1st s.)(सामानाधिकरण्य-)(एव*)(न*)(बाधितः)(तु*)(व्यवस्था, f. 1st s.)(तत्-)(सर्वेषाम्, 6th pl.)(अतिदुर्घटा, f. 1st s.)(पक्षे, 7th s.)(पर-)

११०५-११०६. (हि*)(तथा*)(स्वलक्षणम्, 1st s.)(उक्तम्, 1st s.)(सर्वथा*)(शब्देन, 3rd s.)(च*)(तथा*)(अभिहिते, 7th s.)(कस्मात्, 5th s.)(अ-मतिः, f. 1st s.)(अन्तरे, 7th s.)(भेद-)(तस्मिन्, 7th s.)(यद्-अर्थम्, 2nd s.)(अपरः)(शब्दः)(प्रयुज्येत ”युज् pass. Opt. III p. s.)(अत्र*)(वस्तुतः* [-तस् suff.])(अभिहिते, 7th s.)(सर्वथा*)(नो*)(चेत्*)(तत्, n. 1st s.)(प्रसज्यते ”सञ्ज् pass.)(अन्-एकम्, 1st s.)

११०७. (चेत्*)(जातिः, f. 1st s.)(नील-)(वा*)(गुणः)(गतः [लित्.॒ ’गोनेऽ])(शब्देन, 3rd s.)(नील-)(अन्य-)(जातिः, f. 1st s.)(इन्दीवर-)(व्यवसेया, f. 1st s.)(श्रुतेः, 5th s.)(उत्पल-)

११०८. (एवम्* सति, 7th s.)(भेदात्, 5th s.)(तयोः, 6th d.)(-वत्*)(शब्द-)(उत्पल-)(सामानाधिकरण्य-)(आदि, 1st s.)(सुतराम्*)(न* उपपद्यते ”पद् IV C. आत्.)

११०९. (चेत्*)(द्रव्यम्, 1st s.)(सम्बद्धम्, 1st s.)(गुण-)(तत्-)(जाति-)(प्रतिपाद्यते॑ प्रति-”पद् चौस्. pass.)(शब्देन, 3rd s.)(नील-)(स्यात् ”अस् Opt. III p. s.)(व्यर्था, f. 1st s.)

१११०. (एव*)(यत्, 1st s.)(सम्बद्धम्, 1st s.)(ताभ्याम्, ३र्द् द्.)(एव*)(-मत्, 1st s.)(जाति-)(उत्पल-)(तत्र*)(उक्तम्, 1st s.)(श्रुत्या, 3rd s.)(नील-)(एव*)(श्रुतिः, f. 1st s.)(नीलोपल-)(व्यर्था, f. 1st s.)

११११. (यदि*)(-मत्, 1st s.)(जाति-)(उत्पल-)(अन्यत्-)(सम्बद्ध-)(गुण-)(तत्-)(जाति-)(श्रुती, f. १स्त् द्.)(नील-)(उत्पल-)(स्याताम् ”अस् Opt. III प्. द्.)(भिन्न-)(आश्रये, f. १स्त् द्.)

१११२. (अथ*)(ध्वनिः, m. 1st s.)(नीलम्, 1st s.)(एव* = ॠउओतेस्)(न*)(द्रव्यम्, 2nd s.)(सम्बद्धम्, 2nd s.)(गुण-)(तत्-)(जाति-)(रूपेण, 3rd s.)(सम्बन्धि-)(उत्पलत्व-)

१११३. (रूपत्वम्, n. 1st s.)(योगि-)(उत्पलता-)(स्यात् ”अस् Opt. III p. s.)(अ-तद्-आत्मकम्, 1st s.)(तु*)(सम्बद्धम्, 1st s.)(उत्पलत्वेन, 3rd s.)(तत्, 1st s.)(एव*)(सम्बद्धम्, 1st s.)(आभ्याम्, f. ३र्द् द्.)

१११४. (च*)(तत्, 1st s.)(प्रोक्तम्, 1st s.)(सर्व-आत्मना, 3rd s.)(न*)(अंशैः, 3rd pl.)(श्रुत्या, f. 3rd s.)(नील-)(विषयीकृतम्, 1st s.)(बुद्ध्या, f. 3rd s.)(शाब्द्या, f. 3rd s.)(तत्*)(श्रुतिः, f. 1st s.)(उत्पल-)(अन्-अर्था, f. 1st s.)

१११५. (चेत्*)(विनिर्मुक्ते, 7th s.)(भेद-)(विकल्पनम्, 1st s.)(कार्त्स्न्य-)(भेद-)(न*)(अत्र*)(इदम्, 1st s.)(न*)(विवक्षितम्, 1st s.)(हि*)(अ-परिज्ञानात्, 5th s.)(अर्थ-)(वाक्य-)

११६. (तत्, 1st s.)(प्रकाशितम्, 1st s.)(एव*)(प्रथमेन, 3rd s.)(शब्देन, 3rd s.)(उदितम्, 1st s.)(सर्वथा*)(तत्, 1st s.)(यादृशम्, 1st s.)(तथा*)(न*)(कश्चित्*)(आत्मा, m. 1st s.)(परित्यक्तः)

१११७. (एतेन, 3rd s.)(एव*)(प्रकारेण, 3rd s.)(उदीरणम्, 1st s.)(अन्येषाम्, 6th pl.)(शब्दानाम्, 6th pl.)(तत्र*)(न*)(स-फलम्, 1st s.)(अपि*)(उक्तौ, 7th s.)(ध्रुवम्*)

१११८. (अस्माकम्, 6th pl.)(न*)(बाह्य-)(अर्थः)(प्रतिपाद्यते ”पद् चौस्. pass.)(शब्देन, 3rd s.)(न*)(च*)(विज्ञानम्, n. 1st s.)(बाह्य-)(अर्थ-)(विषयम्, 1st s.)(मतम्, 1st s.)(शब्दात्, m. 5th s.)(अपि*)

१११९. (यतः*)(आत्मना, 3rd s.)(सर्व-)(ताभ्याम्, ३र्द् द्.)(अन्तर-)(ज्ञान-)(शब्द-)(प्रयास्यति ”या Fउत्. III p. s.)(पर्यायत्वम्, 2nd s.)(तत्र*)

११२०. (तु*)(शब्देन, 3rd s.)(क्रमेण, 3rd s.)(प्रतिबिम्बम्, n. 1st s.)(च*)(विभ्रमात्, 5th s.)(तत्, 1st s.)(भाति ”भा Pr. III p. s.)(एकत्वेन, 3rd s.)(च*)(बाह्यत्वेन, 3rd s.)

११२१. (सामानाधिकरण्य-)(आदि, n. 1st s.)(अनुरोधतः* [-तस् suff.])(प्रतिबिम्ब-)(तु*)(परमार्थेन, 3rd s.)(इमे, 1st pl.)(शब्दाः, m. 1st pl.)(मताः, 1st pl.)(निर्विषयाः, 1st pl.)

११२२. (तु*)(योगः, 1st s.)(लिङ्ग-)(संख्या-)(आदि-)(अयम्, m. 1st s.)(न*)(अस्ति ”अस्)(व्यक्तीनाम्, 6th pl.)(अपि*)(हि*)(निमित्तः)(सङ्केत-)(रचित-)(इच्छा)(न*)(वास्तवः)

११२३. (इति*)(तटः, मस्चुलिने)(तटम्, नेउतेर्)(च*)(तटी, fएमिनिने)(च*)(वस्तुनः, 6th s.)(न*)(नैरूप्यम्, 1st s.)(सर्वेषाम्, 6th pl.)(चेतसाम्, 6th pl.)(भास-)(शबल-)(प्राप्तेः, 5th s.)

११२४. (वा*)(अनुगतत्वे, 7th s.)(विवक्षा-)(ते, 1st pl.)(स्युः ”अस् Opt. III प्. प्ल्.)(न*)(विषयाणि, 1st pl.)(वाशात्, 5th s.)(तत्-)(एक-रूपाणि, 1st pl.)(तत्, 1st s.)(वस्तु, n. 1st s.)(न*)(एक-)(रूपम्, 1st s.)

११२५. (यदि*)(संस्थितिः, f. 1st s.)(लिङ्ग-)(स्यात् ”अस् Opt.)(संश्रया, 1st s.)(स्थिथि-)(प्रसव-)(संस्थान-)(विलिङ्गत्वम्, n. 1st s.)(प्रसज्यते ”सञ्ज् pass.)(अ-विभागेन, 3rd s.)

११२६. (यत्, 1st s.)(उच्यते ”वच् pass.)(इति*)(अ-भावः, मस्चुलिने)(निरुपाख्यम्, नेउतेर्)(तुच्च्छ्हता, fएमिनिने)(तत्र*)(कः)(संबन्धः)(स्थिति-)(आदि-)(परिकल्प्यते ”कॢप् pass.)(अ-सत्सु, 7th pl.)

११२७. (एषाम्, 6th pl.)(उत्पादः)(प्रसवः)(नाशः)(इष्यते ”इष् pass.)(संस्थानम्, 1st s.)(तु*)(स्थितिः, f. 1st s.)(अभिधीयते ”धा pass.)(इति*)(आत्म-रूपम्, 1st s.)

११२८. (तु*)(उत्पादे, 7th s.)(अस्ति ”अस्)(न*)(नाशः)(तत्-किम्*)(उच्यते ”वच् pass.)(उत्पत्तिः, f. 1st s.)(न*...च*)(अस्ति ”अस्)(स्थितिः, f. 1st s.)(आत्म-)(आकारा, 1st s.)(तत्-कथम्*)(गीयते ”गै pass.)(जन्म, n.)

११२९. (संस्थाने, 7th s.)(च*)(अन्यत्, 1st s.)(द्वयम्, 1st s.)(न*)(कथम्*)(उच्यते ”वच् pass.)(इति*)(तिरोभावः, मस्चुलिने)(नाशः, मस्चुलिने)(च*)(तिरोभवनम्, n.)(अपि*)

११३०. (स्थितौ, 7th s.)(च*)(केन, 3rd s.)(उच्यते ”वच् pass.)(स्थिति-, fएमिनिने)(वा*)(स्वभावः, मस्चुलिने)(अथ*)(रूपम्, n. 1st s.)(एषाम्, 6th pl.)(एव*)(अ-विभक्तम्, 1st s.)(स्यात् ”अस् Opt.)(एकलिङ्गता, f. 1st s.)

११३१. (यदि*)(एते, m. 1st pl.)(स्त्रीत्व-)(आदयः, m. 1st pl.)(मताः, m. 1st pl.)(इव*)(गोत्व-)(आदयः, 1st pl.)(ते, m. 1st pl.)(एव*)(अपास्ताः, 1st pl.)(निरासेन, 3rd s.)(सामान्यस्य, 6th s.)

११३२. (संमतम्, 1st s.)(तेषु, 7th pl.)(इति*)(जातिः, fएमिनिने)(भावः, मस्चुलिने)(सामान्यम्, नेउतेर्)(हि*)(अपराणि, 1st pl.)(सामान्यानि, 1st pl.)(न*)(युज्यन्ते ”युज् pass.)(सामान्येषु, 7th pl.)

११३३. (कथम्*)(वा*)(आदि, 1st s.)(इति*)(अ-भावः, मस्चुलिने)(निरुपाख्यत्वम्, नेउतेर्)(तुच्च्छ्हता, f. 1st s.)(तेन, 3rd s.)(एषा, f. 1st s.)(संस्थितिः, f. 1st s.)(त्रितय-)(लिङ्ग-)(एव*)(सामायिकी, f. 1st s.)

११३४. (संख्या, f. 1st s.)(अपि*)(एव*)(सामयिकी, f. 1st s.)(हि*)(कल्प्यते ”कॢप् pass.)(विवक्षया, f. 3rd s.)(अपि*)(विवेके, 7th s.)(भेद-)(अ-भेद-)(-वत्*)(दारा-)(आदि-)(विपिन-)(आदि-)

११३५. (ननु*)(चेत्*)(दारा-)(प्रयुज्यते ”युज् pass.)(व्यक्तौ, 7th s.)(च*)(च*)(जातौ, 7th s.)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(आदाय*)(संख्याम्, f. 2nd s.)(व्यक्तेः, 6th s.)(वा*)(अवयवानाम्, 6th pl.)

११३६. (पुनः*)(शब्दः)(वन-)(आह ”अह् Pr. III p. s.)(अथवा*)(बह्वीः, 2nd pl.)(व्यक्तीः, 2nd pl.)(विशेषिताः, 2nd pl.)(संख्या-)(जाति-)(जातिम्, f. 2nd s.)(समाश्रिताम्, 2nd s.)(बहु-)(व्यक्ति-)

११३७. (ननु*)(एतेन, 3rd s.)(विधिना, 3rd s.)(सर्वम्, 1st s.)(वचस्, 1st s.)(एकम्, 1st s.)(हतम्, 1st s.)(चेत्*)(अन्यत्र*)(विवक्षा, f. 1st s.)(न*)(अस्ति ”अस्)(सा, f. 1st s.)(एव*)(अस्तु ”अस्)(निबन्धनम्, 1st s.)(अस्य, 6th s.)

११३८. (न*)(संख्या, 1st s.)(जातेः, f. 6th s.)(अपि*)(वा*)(यदि*)(भावे, 7th s.)(कथम्*)(विशेषिताः, 1st pl.)(तत्-)(सम्बन्धात्, 5th s.)(सम्बद्ध-)(वा*)(अपि*)(सम्बन्धतः* [-तस् suff.])

११३९. (यदि*)(एवम्*)(अपि*)(एकः)(पादपः)(अभिधीयते ”धा pass.)(वनम्)(बहवः, 1st pl.)(अपि*)(कथ्यन्ते ”कथ् pass.)(एव*)(सम्बन्धात्, 5th s.)(सः)(अस्ति ”अस्)(च*)

११४०. (सा, f. 1st s.)(या, 1st s.)(आश्रिताः, 1st s.)(बहु-)(व्यक्ति-)(एव*)(स्थिता, f. 1st s.)(एकस्याम्, f. 7th s.)(अपि*)(निमित्तस्य, 6th s.)(तत्-)(तुल्यत्वात्, 5th s.)(धीः, f. 1st s.)(वन-)(अपि*)(भवेत् ”भू Opt.)(तत्र*)

११४१. (ततः*)(अयम्, m. 1st s.)(नियमः)(वचसः, 6th s.)(एक-)(आदि-)(अन्वय-)(व्यतिरेकाभ्याम्, ३र्द् द्.)(विवक्षातः* [-तस् suff.])(न*)(अर्थात्, 5th s.)(व्यभिचारतः* [-तस् suff.])

११४२. (योगः)(क्रिया-)(काल-)(आदि-)(अपि*)(पूर्वम्*)(निराकृतः)(तस्मात्, 5th s.)(एते, 1st pl.)(साङ्केतिकाः, 1st pl.)(न*)(भाविनः, 1st pl.)(व्यक्तिषु, 7th pl.)(अपि*)

११४३. (वा*)(यदि*)(अपोहः)(उच्यते ”वच् pass.)(व्यवसायेन, 3rd s.)(रूप-)(व्यक्ति-)(अस्य, 6th s.)(विद्यते ”विद्)(अभिसम्बन्धः [अभि-सम्-”बध्])(लिङ्ग-)(आदि-)(द्वारः)(व्यक्ति-)

११४४. (शब्दः)(प्रयुज्यते ”युज् pass.)(अर्थम्, 2nd s.)(निवेश-)(बुद्धेः, 6th s.)(अभिप्रेते, 7th s.)(अतः*)(व्युदासः)(अन्-अभीष्ट-)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(सामर्थ्येन, 3rd s.)(एव*)

११४५. (च*)(सर्वम्, 1st s.)(न*)(अभीष्टम्, 1st s.)(आप्तितः* [-तस् suff.])(अ-नियम-)(सर्व-)(अर्थ-)(तत्*)(शब्दानाम्, 6th pl.)(पचति ”पच्)(आदि-)(परिस्फुटम्*)(विनिवर्त्त्यम्, n. 1st s.)

११४६. (तथा* हि*)(पचति ”पच्)(इति*)(उक्ते, 7th s.)(इति*)(न*)(अवतिष्ठते ”स्था Pr. III p. s.)(उदासीनः)(न*)(भुङ्क्ते ”भुज् आत्. Pr. III p. s.)(वा*)(दीव्यति ”दिव् IV C. Pr. III p. s.)(निवर्त्तनम्, 1st s.)(नय-)(गम्यते ”गम् / गच्छ् pass.)

११४७. (एवम्*)(यत्, यत्, 1st s.)(इष्यते ”इष् pass.)(अस्ति ”अस्)(नियतम्, 1st s.)(अपोह्यम्, 1st s.)(आत्मक-)(पर्युदास-)(मतः)(औदासीन्य-)(च*)(अन्तरम्, 1st s.)(क्रिया-)

११४८. (तु*)(एतत्, n. 1st s.)(वाक्यम्, n. 1st s.)(भवत्-)(इति*)(पचति ”पच् Pr. III p. s.)(तिष्ठति ”स्था III C. Pr. III p. s.)(अ-निषिद्धम्, 1st s.)(एव*)(स्वरूपेण, 3rd s.)(परस्पर-पराहतम्, 1st s.)

११४९. (अयम्, m. 1st s.)(तिष्ठति ”स्था)(एव*)(स्वरूपेण, 3rd s.)(निषेधः)(रूप-)(अन्य-)(अन्यथा*)(अवधारणम्, 1st s.)(प्रयुक्तम्, 1st s.)(स्यात् ”अस् Opt. III p. s.)(निरर्थम्, 1st s.)

११५०. (कीदृशम्, 1st s.)(निष्पन्नत्वम्, n. 1st s.)(अपोहस्य, 6th s.)(आख्यस्य, 6th s.)(निरूप-)(हि*)(न*)(काचन*)(निष्पत्तिः, f. 1st s.)(गगन-इन्दीवर-)(आदीनाम्, 6th pl.)

११५१. (चेत्*)(अध्यवसायात्, n. 5th s.)(इति*)(वस्तु, 1st s.)(असौ, m. 1st s.)(भाति ”भा III p. s.)(स-)(उपाख्यात्वेन, 3rd s.)(ततः*)(किम्, 1st s.)(च*)(गम्यते ”गम् / गच्छ् pass.)(अस्य, 6th s.)(तुल्य-)(धर्मत्वम्, n. 1st s.)(वस्तुभिः, n. 3rd pl.)

११५२. (तस्मात्, 5th s.)(प्रत्ययः)(साध्यत्व-)(तथा*)(रूपणम्, 1st s.)(भूत-)(आदि-)(तुल्य-)(रूपत्वात्, 5th s.)(वस्तुभिः, n. 3rd pl.)(प्रसज्यते ”सञ्ज् pass.)(तत्-)(निमित्तम्, 2nd s.)

११५३. (च*)(राशौ, 7th s.)(अर्थ-)(विधि-)(आदौ, 7th s.)(निषिध्यते ”सिध् pass.)(न* अस्तिता-)(आदि, n. 1st s.)(एव*)(यत्, 1st s.)(न*)(विवक्षितम्, 1st s.)(तु*)(सामार्थ्यात्, 5th s.)(न*)(शब्देन, m. 3rd s.)

११५४. (ताडृशः)(भवेत् ”भू Opt. III p. s.)(अपोहः)(नञः, 6th s.)(युक्तौ, 7th s.)(नञा, 3rd s.)(यादृशः)(सम्प्रतीयते॑ सम्-प्रति-”इ, pass. Pr. III p. s.)(चतुष्टय-)(तत्-)(सद्भावे, 7th s.)

११५५. (हि*)(नञः, 6th s.)(योगे, 7th s.)(नञा, 3rd s.)(अर्थः)(गम्यते ”गम् / गच्छ् pass.)(तृतीयेन, 3rd s.)(नञा, 3rd s.)(प्रतिपाद्यते ”पद् चौस्. pass.)(विरहः)(तस्य, 6th s.)

११५६. (निषेधाय, 4th s.)(तस्य, 6th s.)(तुरीयः)(प्रयुज्यते ”युज् pass.)(तस्मिन्, 7th s.)(विवक्षिते, 7th s.)(ज्ञाप्यते ”ज्ञा चौस्. pass.)(तेन, 3rd s.)(निवर्त्तनम्, 1st s.)(अन्य-)

११५७. (उक्ते, 7th s.)(न*)(असौ, m. 1st s.)(न*)(पचति ”पच् Pr. III p. s.)(इति*)(गम्यते ”गम् / गच्छ् pass.)(हि*)(इति*)(पचति ”पच् Pr. III p. s.)(तृतीयेन, 3rd s.)(योगः)(औदासीन्य-)(आदि-)

११५८. (तु*)(तुर्ये, 7th s.)(अवसीयते ”सो pass.)(असौ, m. 1st s.)(विविक्तः)(तत्-)(इति*)(पचति ”पच् Pr. III p. s.)(तेन, 3rd s.)(अत्र*)(निवर्त्तनम्, 1st s.)(अन्य-)(समम्, 1st s.)(विधि-)(वाक्येन, 3rd s.)

११५९. (च*-आदेः, 6th s.)(च*)(अर्थः)(अभीप्सितः)(कश्चित्*)(समुच्चय-)(आदिः, m. 1st s.)(भवेत् ”भू Opt.)(व्यपोहनम्, n. 1st s.)(तेन, 3rd s.)(अन्यस्य, 6th s.)(तत्-)(विकल्प-)(आदेः, 6th s.)

११६०. (च*)(निवृत्तिः, f. 1st s.)(अन्य-)(एव*)(सु-ज्ञाता, f. 1st s.)(अर्थे, 7th s.)(वाक्य-)(एव*)(अर्थाः, 1st pl.)(केचित्*)(पद-)(सहिताः, 1st pl.)(उच्यते ”वच् pass.)(अर्थः)(वाक्य-)

११६१. (ते, 1st pl.)(ये, 1st pl.)(अपोह्याः, 1st pl.)(सुपरिस्फुटाः, 1st pl.)(विजातीयाः, 1st pl.)(तेषाम्, 6th pl.)(च*)(ते, 1st pl.)(एव*)(अर्थस्य, 6th s.)(वाक्य-)(अपि*) (हि*)(सः)(न* एव*)(अस्ति ”अस्)(अन्यः)(तेभ्यः, 5th pl.)

११६२. (अर्थे, 7th s.)(वाक्य-)(चैत्र, m. वोच्. स्.)(आनय ”नी ईम्पेरतिवे ईई प्. स्.)(गाम्, f. 2nd s.)(इति*)(सति, 7th s.)(अधिगते, 7th s.)(गम्यते ”गम् / गच्छ् pass.)(अर्थस्* [-तस् suff.])(अपोहः)(अन्तर-)(कर्तृ-)(कर्म-)(आदीनाम्, 6th pl.)

११६३. (आदौ, m. 7th s.)(शब्द-)(अन्-अन्यापोह-)(व्यवसीयते॑ वि-अव-”सो pass.)(न*)(विधिः, m. 1st s.)(अभिमतः)(परैः, m. 3rd pl.)(प्रतिषेधनात्, 5th s.)(पूर्वम्*)(जाति-)(आदेः, m. 6th s.)

११६४. (किन्तु*)(विकल्पः)(जायते ”जन् pass.)(अस्मात्, 5th s.)(ध्वनेः, m. 5th s.)(अवसायी, m. 1st s.)(विधि-)(पश्चात्*)(जायते ”जन् pass.)(मतिः, f. 1st s.)(निषेधे, 7th s.)(अर्थ-)(शब्द-)(अपोह-)

११६५. (सः)(तु*)(अ-संवादकः)(हानितः* [-तस् suff.])(सम्बन्ध-)(तादृक्-)(वस्तु-)(सर्वे, 1st pl.)(शाब्दाः, 1st pl.)(प्रत्ययाः, 1st pl.)(न*)(अध्यवसायिनः, 1st pl.)(अर्थ-)(भूत-)

११६६. (आदौ, 7th s.)(शब्द-)(प्रेमेय-)(ज्ञेय-)(कस्य, 6th s.)(अपोह्यम्, 1st s.)(न*)(विद्यते ”विद् IV C.)(हि*)(प्रयुज्यते ”युज् pass.)(प्रेक्षावद्भिः, 3rd pl.)(केवलः)(अ-काण्डे, 7th s.)

११६७. (किन्तु*)(सम्भवे, 7th s.)(आरेकः)(विपर्यास-)(सति, 7th s.)(कस्यचित्*)(सः)(प्रयुज्यते ”युज् pass.)(धीमद्भिः, 3rd pl.)(अर्थम्, 2nd s.)(निवृत्ति-)(तत्-)(क्वचित्*)

११६८. (अतः*)(तेन, 3rd s.)(एव*)(प्रयुक्तेन, 3rd s.)(तैः, 3rd pl.)(अनुभूयते ”भू pass.)(साफल्यम्, n. 1st s.)(उत्पादनात्, 5th s.)(प्रत्यय-)(निःसन्देह-)(विपर्यास-)

११६९. (इष्यते ”इष् pass.)(जड-चेतोभिः, 3rd pl.)(आस्पदम्, 2nd s.)(आशङ्क-)(तत्र*)(तत्, 1st s.)(एव*)(क्षिप्यते ”क्षिप् pass.)(तेन, m. 3rd s.)(अन्यथा*)(उच्चारणा, f. 1st s.)(विफला, f. 1st s.)

११७०. (हि*)(असौ, m. 1st s.)(अ-शङ्कमानः)(किञ्चित्*)(किम्* अर्थम्*)(परिपृच्छति ”पृछ् Pr. III p. s.)(वा*)(ब्रुवत्, m. 1st s.)(शब्दम्, m. 2nd s.)(अ-)(संस्कारकm. m. 2nd s.)(तत्-)(कथम्*)(स्वस्थधीः, m. 1st s.)

११७१. (इति*)(रूप-)(आदि, 1st s.)(विज्ञेयम्, n. 1st s.)(चक्षुर्-)(ज्ञान-)(आदि-)(तेन, 3rd s.)(एतत्, 1st s.)(हि*)(प्रतिषिध्यते ”सिध् pass.)(आरोपितम्, 1st s.)(केनचित्*)

११७२. (रूपम्, n. 1st s.)(आदि, n. 1st s.)(नील-)(न*)(वेद्यते ”विद् चौस्. pass.)(एव*)(आश्रितेन, 3rd s.)(चक्षुर्-)(किन्तु*)(एकेन, 3rd s.)(नित्येन, 3rd s.)(चेतसा, 3rd s.)(आश्रितेन, 3rd s.)(श्रोत्रा, 3rd s.)(अपि*)

११७३-११७४. (पदम्, 1st s.)(विज्ञेय-)(उच्यते ”वच् pass.)(आदि-)(विभ्रम-)(उद्भूतौ, 7th s.)(इति*) -- (ज्ञेयाः, 1st pl.)(क्षणिकत्व-)(रूपेण, 3rd s.) (च*)(इति*)(विभ्रमे, 7th s.)(भवन्ति ”भू)(एते, m. 1st pl.)(धर्माः, m. 1st pl.)(विज्ञेयाः, m. 1st pl.)(ज्ञान-)(सर्वज्ञ-)(किम्*)(अपि*)(अभावाः, 1st pl.)(ये, 1st pl.)(न*)(जनयन्ति ”जन् चौस्.)(ज्ञानम्, 2nd s.)(ज्ञेयाः, 1st pl.)

११७५. (एषाम्, 6th pl.)(अस्ति ”अस्)(ज्ञेयत्वम्, n. 1st s.)(तादृक्*)(क्षणिकत्व-)(आदि-)(साधनात्, n. 5th s.)(अ-भावः, m. 1st s.)(अपि*)(ज्ञेयः)(संवृत्त्या, 3rd s.)(स्थापनात्, n. 5th s.)(अमुना, 3rd s.)(आत्मना, n. 3rd s.)

११७६-११७८. (शब्द-)(आदेः, 5th s.)(प्रेमेय-)(ज्ञेय-)(निमित्तताम्, f. 2nd s.)(प्रतिपत्ति-)(दृष्ट्वा*)(एव*)(स्थितस्य, 6th s.)(वाक्य-)(अपि*)(अन्तरेषु, 7th pl.)(काल-)(उपलम्भे, 7th s.)(केवलस्य, 6th s.)(सा, f. 1st s.)(प्रतिपत्तिः, f. 1st s.)(या, f. 1st s.)(उपजायते ”जन् pass.)(भेदेषु, 7th pl.)(अर्थ-)(प्लवमान-)(अनुसारतः* [-तस् suff.])(वाक्य-)(तत्-)(च*)(शब्देभ्यः, 5th pl.)(आदिभ्यः, 5th pl.)(घट-)(अपि*)(सा, f. 1st s.)(अस्ति ”अस्)(एव*)(तथाविधा*)(तस्मात्, 5th s.)(ध्वनयः, m. 1st pl.)(ज्ञेय-)(आदि-)(समाः, 1st pl.)(शब्देन, m. 3rd s.)(घट-)(आदि-)

११७९. (एतत्, n. 1st s.)(प्रोक्तम्, 1st s.)(इति*)(कल्पनायाम्, f. 7th s.)(अपोह्य-)(वरम्, 2nd s.)(कल्पितम्, 2nd s.)(वस्तु, 2nd s.)(एव*)(व्याहतम्, 1st s.)(वर्जनात्, 5th s.)(अन्य-)(नियमेन, 3rd s.)

११८०. (वस्तु, n. 1st s.)(एव*)(कल्प्यते ”कॢप् pass.)(यत्, n. 1st s.)(विवक्षितम्, n. 1st s.)(अतः*)(क्षेपः)(विवक्षितस्य, n. 6th s.)(तु*)(सर्वम्, 1st s.)(न*)(विवक्षितम्, n. 1st s.)

११८१. (तु*)(निषेधः)(आकार-)(ज्ञान-)(न*)(शक्यते ”शक् pass.)(स्व-वेद्यत्वात्, 5th s.)(हि*)(अन्-एकधा*)(आरोपकम्, n. 1st s.)(निरालम्बम्, n. 1st s.)

११८२. (अवश्य-)(अभ्युपगन्तव्यः)(कश्चित्*)(गतः)(आत्म-)(ज्ञानस्य, 6th s.)(नियतः)(प्रतिगोचरम्, n. 1st s.)(च*)(सः)(एव*)(स्वभावः)(च*)

११८३. (उक्तः)(अस्माभिः, 3rd pl.)(आकारः)(प्रतिबिम्बम्, n. 1st s.)(तद्-आभता, f. 1st s.)(उल्लेखः)(च*)(प्रतिभासः)(भेदः)(संज्ञा-)(तु*)(अ-)(कारणम्, n. 1st s.)

११८४. (शब्दानाम्, m. 6th pl.)(आदि-)(एवम्*)(विद्यते ”विद् IV C.)(आदि, n. 1st s.)(न* एवम्*)(इति* = ॠउओतेस्)(विस्पष्टम्, 1st s.)(अपोह्यम्, 1st s.)(इति* = ॠउओतेस्)(लक्षणम्, n. 1st s.)(अन्तर-)(प्रकार-)

११८५. (च*)(शब्दे, m. 7th s.)(सर्व-)(अपि*)(उपनीते, 7th s.)(व्यवहार-)(विद्यते ”विद् IV C.)(व्युदास्यम्, 1st s.)(तस्य, 6th s.)(अर्थः)(अभिधित्सितः)(अयम्, m. 1st s.)(अपोहः)(अन्य-)

११८६. (सर्वे, m. 1st pl.)(धर्माः, 1st pl.)(निरात्मनः, 1st pl.)(वा*)(सर्वे, m. 1st pl.)(पुरुषाः, m. 1st pl.)(गताः, m. 1st pl.)(तत्र*)(गम्यते ”गम् / गच्छ् pass.)(सामस्त्यम्, n. 1st s.)(अपोह्यते ”ऊह् pass.)(कश्चित्*)(अंशः)

११८७. (भ्रान्तिः, f. 1st s.)(एव*)(केचित्*)(बाह्याः, 1st pl.)(घट-आदयः, m. 1st pl.)(इष्टाः, 1st pl.)(निरात्मानः, 1st pl.)(गमनम्, 1st s.)(एव*)(कस्यचित्*)(तत्, 1st s.)(विनिवर्त्तते ”वृत् आत्. Pr. III p. s.)

११८८. (प्रतिषेधः)(सर्व-)(अङ्ग-)(न*)(एव*)(विवक्षितः)(तस्मिन्, 7th s.)(तस्मात्, 5th s.)(अयम्, m. 1st s.)(प्रसङ्गः)(अपोह-)(स्वार्थ-)(उच्यते ”वच् pass.)(अ-ज्ञतया, f. 3rd s.)

११८९. (च*)(अपोहः)(न* अपि*)(भावः)(न*)(अ-भावः)(अ-)(लक्षणः)(पृथक्-)(एकत्व-)(च*)(न*)(आश्रित-)(अन्-आश्रितः)(वस्तुतः* [-तस् suff.])(न*)(एक-)(न-एकः)

११९०. (तथा*)(असौ, m. 1st s.)(न*)(तत्त्वेन, n. 3rd s.)(अस्ति ”अस्)(तथा*)(व्यवसीयते॑ वि-अव-”सो pass.)(तत्*)(न*)(भावः)(न*)(च*)(अ-भावः)(अवसायतः* [-तस् suff.])(वस्तुत्वेन, n. 3rd s.)

११९१. (आदयः, m. 1st pl.)(भेद-)(अ-भेद-)(परिनिष्ठिताः, m. 1st pl.)(सत्-)(वस्तु-)(च*)(अर्थः)(शब्द-)(निःस्वभावः)(तस्मात्, 5th s.)(एते, 1st pl.)(निरास्पदाः, 1st pl.)

११९२-११९४. (नः, 6th pl.)(शब्दः)(करोति ”कृ VIII C.)(विनिवृत्तिम्, f. 2nd s.)(अन्य-)(अर्थ-)(साक्षात्*)(तु*)(कृते, m. 7th s.)(अभिधाने, m. 7th s.)(स्वार्थ-)(सा, f. 1st s.)(अवगम्यते ”गम् / गच्छ् pass.)(सामर्थ्यात्, n. 5th s.)

११९३-११९४. (इति*)(तत्-)(आत्मा, n. 1st s.)(न*)(आत्मा, n. 1st s.)(पर-)(उपपादितम्, n. 1st s.)(विस्तरेण, 3rd s.)(तस्मात्, 5th s.)(उच्यते ”वच् pass.)(इह*)-- ... "ॡहो (केन, 3rd s.)(हि*)(आसक्तम्, 1st s.)(अ-गोत्वम्, n. 1st s.)(गोः, 6th s.)(येन, 3rd s.)(एतत्, n. 1st s.)(अपोह्यते ”ऊह् pass.)(इति*)(अन्-अभिज्ञेन, 3rd s.)(पक्ष-)(पर-)(एतत्, n. 1st s.)(न* एव*)(अपोह्यते ”ऊह् pass.)(शब्देन, m. 3rd s.)(अभिमुखेन, 3rd s.)

११९५-११९९. (च*)(वाच्यत्वम्, n. 1st s.)(परिपृच्छ्यते ”पृच्छ् pass.)(कतमेन, m. 3rd s.)(शब्देन, m. 3rd s.)(किम्*)(एतेन, 3rd s.)(अपोहस्य, m. 6th s.)(यदि* वा*)(किम्*)(घट-)(आदिना, 3rd s.)

११९६. (निरूपणे, 7th s.)(किम्*)(अपोहः)(अर्थः)(शब्द-)(वा*)(वा*)(विधिः, m. 1st s.)(एवम्*)(तत्, n. 1st s.)(यत्, n. 1st s.)(भाति ”भा Pr. III p. s.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(अपोहः)

११९७. (मतिः, f. 1st s.)(इति*)(अर्थः)(शब्द-)(साक्षात्*)(प्रतिबिम्बम्, n. 1st s.)(तु*)(हानिः, f. 1st s.)(विधि-)(आदि-)(जाति-)(अवगम्यते ”गम् / गच्छ् pass.)(सामर्थ्यात्, 5th s.)

११९८. (च*)(शब्दाः, m. 1st pl.)(घट-)(व्र्क्ष-)(आदि-)(ब्रुवन्ति ”ब्रू Pr. III p. pl.)(तत्, 2nd s.)(एव*)(प्रतिबिम्बकम्, n. 2nd s.)(अर्थात्, 5th s.)(जननात्, 5th s.)(साक्षात्*)(तु*)(अन्यत्, n. 2nd s.)(क्षिपन्ति ”क्षिप् Pr. III p. pl.)

११९९. (तस्मात्, 5th s.)(अस्ति ”अस्)(न*)(दोषः)(विधि-)(न*)(च*)(अन्-इष्टा, f. 1st s.)(प्रसज्यते ”सञ्ज् pass.)(तु*)(अन्-अङ्गीकृतेः, f. 5th s.)(तत्-)(दोषः)(पक्ष-)(अ-वाच्य-)(न*)(नः, 6th pl.)

१२००. (एकत्व-)(नित्यता-)(आदिः, m. 1st s.)(कल्पितः)(तु*)(न*)(तात्त्विकः)(तत्*)(हास-करणम्, 1st s.)(अत्र*)(सूचकम्, 1st s.)(महा-)(विद्वत्त्व-)

१२०१. (यत्र*)(एव*)(स्वात्मा, n. 1st s.)(गम्यते ”गम् / गच्छ् pass.)(अपोहः)(अन्य-)(अपि*)(गम्यते ”गम् / गच्छ् pass.)(सामर्थ्यात्, 5th s.)(अवधारण-)(अन्यथा*)(नियमः)(विफलः)

१२०२. (तर्हि*)(शब्दस्य, m. 6th s.)(आदि-)(सुत-)(वन्ध्या-)(यस्य, 6th s.)(न*)(बाह्यः)(अर्थः)(अन्यथावृत्तः)(इष्यते ”इष् pass.)(अपि*)(क्व*)(अपोहः)(उच्यते ”वच् pass.)(तेन, 3rd s.)

१२०३. (अ-भावानाम्, 6th pl.)(अ-भावात्, 5th s.)(रूप-)(शब्दाः, m. 1st pl.)(अ-)(एव*)(शङ्क्या, 3rd s.)(वाचकाः, 1st pl.)(जाति-)(आदि-)(सिद्धाः, m. 1st pl.)(ते, m. १स्त् प्.)(एव*)(सूचकाः, m. १स्त्प्ल्.)(निर्भासस्य, m. 6th s.)

१२०४. (तत्, 1st s.)(प्रतिपाद्यते ”पद् चौस्. pass.)(शब्दैः, m. 3rd pl.)(प्रतिबिम्बम्, n. 1st s.)(यत्, n. 1st s.)(आभाति ”भा Pr. III p. s.)(निर्मितम्, n. 1st s.)(मात्र-)(वासना-)(उत्थ-)(अभिजल्प-)(शून्य-)(अर्थ-)

१२०५. (शब्दाः, m. 1st pl.)(इमे, m. 1st pl.)(द्योतकाः, m. 1st pl.)(साक्षात्*)(तत्-)(मात्र-)(स-संशयाः, m. 1st pl.)(स-व्यपेक्षत्वात्, n. 5th s.)(सङ्केत-)(-वत्*)(अभिधान-)(कल्पित-)(अर्थ-)

१२०६. (च*)(एते, m. 1st pl.)(ध्वनयः, m. 1st pl.)(न*)(प्रतिपादकाः, m. 1st pl.)(विधान-)(भेद-)(आदि-)(उपगत-)(पर-)(तस्मात्, n. 5th s.)(गम्यताम् ”गम् / गच्छ् pass. ईम्प्. III p. s.)(एव*)(-वत्*)(तत्-)

१२०७. (अत्र*)(हि*)(साधितः)(पुरा*)(सङ्केत-)(अ-सम्भवः)(भेद-)(आदौ, 7th s.)(च*)(तत्*)(न*)(वैफल्यम्, n. 1st s.)(हेत्वोः, m. 6th d.)(सन्दिग्ध-)(व्यतिरेकिता, f. 1st s.)

१२०८-१२०९. (पक्षे, 7th s.)(अपोह-)(अपि*)(कथम्*)(सङ्केत-)(सम्भवः)(कथम्*)(च*)(तस्य, 6th s.)(साफल्यम्, n. 1st s.)(हि*)(सः)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(द्वयोः, 6th d.)(वक्तृ-)(श्रोत्रोः, 6th d.)(ज्ञानम्, n. 1st s.)(न*)(वेद्यते ”विद् चौस्. pass.)(परस्परम्, 2nd s.)(च*)(तत्, n. 1st s.)(दृष्टम्, n. 1st s.)(सङ्केते, m. 7th s.)(न*)(समीक्ष्यते ”ईक्ष् pass.)(व्यवहारे, m. 7th s.)

१२१०. (अपि*)(स्वस्य, m. 6th s.)(ज्ञाने, 7th s.)(अवभासस्य, m. 6th s.)(स्वस्य, m. 6th s.)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(अध्यवसाये, m. 7th s.)(बाह्य-)(अर्थ-)(यतः*)(अपि*)(समः)(द्वयोः, m. 6th d.)

१२११. (हि*)(यथा*)(अक्षः)(उपहत-)(तिमिर-)(प्राह ”अह् Pr. III p. s.)(स्व-समाय, m. 4th s.)(द्वयम्, 2nd s.)(शशि-)(तथा*)(सर्वा, f. 1st s.)(शाब्दी, f. 1st s.)(व्यवहृतिः, f. 1st s.)(मता, f. 1st s.)

१२१२. (इदम्, 1st s.)(व्यापकत्वम्, n. 1st s.)(तस्य, m. 6th s.)(इष्टम्, n. 1st s.)(अध्यवसायिकम्, n. 1st s.)(हि*)(एते, m. 1st pl.)(प्रत्ययाः, m. 1st pl.)(निर्मिताः, m. 1st pl.)(शब्द-)(अवभासिनः, m. 1st pl. [-इन् suff.])(मिथ्या-)

१२१३. (प्रत्यक्षम्, n. 1st s.)(च*)(अनुमानम्, n. 1st s.)(यत्, 1st s.)(उक्तम्, 1st s.)(परैः, m. 3rd pl.)(प्रसिद्धये, f. 4th s.)(उपाधि-)(न*)(सिद्धम्, n. 1st s.)(तत्, n. 1st s.)(हि*)(लक्षणकम्, n. 1st s.)(एवम्*)

१२१४. (प्रत्यक्षम्, n. 1st s.)(अपोढम्, n. 1st s.)(कल्पना-)(अ-भ्रान्तम्, 1st s.)(कल्पना, f. 1st s.)(प्रतीतिः, f. 1st s.)(अभिलापिनी, f. 1st s.)(तु*)(न*)(आत्मिका, f. १स्त् .स्)(हेतुत्व-)(कॢप्ति-)(आदि-)

१२१५. (या, f. १स्त् .स्)(योग्या, f. 1st s.)(घटना-)(अर्थ-)(शब्द-)(जायते ”जन् pass.)(स-अभिलापः)(अपि*)(वाचाम्, f. 6th pl.)(रूपतस्*)(इति*)(वृक्षः)(आदि-)(अ-प्रयोगे, 7th s.)

१२१६. (अन्वयात्, 5th s.)(वासना-)(भावना-)(अर्थ-)(नाम-)(अतीत-)(भव-)(अपि*)(सद्यस्*-जातः)(पटुः, m. 1st s.)(इतिकर्तव्यता-)(योगात्, 5th s.)(यत्-)

१२१७. (सा, f. 1st s.)(या, f. 1st s.)(विस्पष्टम्, 2nd s.)(प्रवेद्यते ”विद् चौस्. pass.)(काले, 7th s.)(चिन्ता-)(उत्प्रेक्ष-)(इव*)(अनुविद्धा, f. 1st s.)(न*)(शक्यते ”शक् pass.)(अपह्नोतुम्* ”ह्नु)(शब्दैः, 3rd pl.)

१२१८. (स्थितिः, f. 1st s.)(शब्द-)(अर्थयोः, 6th d.)(अध्यवसायेन, 3rd s.)(भ्रान्ता, f. 1st s.)(अ-सत्त्वे, 7th s.)(अस्याः, 6th s.)(अपि*)(ईदृशी, f. 1st s.)(सा, f. 1st s.)(न*)(सम्भवेत् ”भू Opt. III p. s.)(तस्याः, f. 6th s.)(अ-योगात्, 5th s.)(अन्य-)

१२१९. (अन्ये, m. 1st pl.)(विदुः ”विद् ईई C. ढ़ेर्f. III प्. प्ल्.)(कल्पनाम्, f. 2nd s.)(योग्याम्, f. 7th s.)(योजना-)(जाति-)(आदि-)(सा, f. 1st s.)(न*)(सङ्गता, f. 1st s.)(जाति-)(आदि-)(अपास्तत्वात्, 5th s.)(च*)(अ-दृष्टेः, 5th s.)

१२२०. (जाति-)(आदीनाम्, 6th pl.)(अ-दृष्टत्वात्, 5th s.)(तत्-)(योग-)(अ-प्रतिभासनात्, 5th s.)(च*)(कथम्*)(घटना, f. 1st s.)(अर्थे, 7th s.)(घटते ”घट् आत्. Pr. III p. s.)(-वत्*)(क्षीर-)(उदक-)(आदि-)

१२२१. (इयम्, f. 1st s.)(कल्पना, f. 1st s.)(उदिता, f. 1st s.)(द्विविध-)(प्रसिद्धा, f. 1st s.)(पर-)(अपर-)(द्वय-)(उक्तितस्*)(कथनाय, 4th s.)(विषय-)(हेय-)(उपादेय-)

१२२२. (च*)(इयम्, f. 1st s.)(योजना, f. 1st s.)(नाम*)(आदि-)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(आक्षिप्य* ”क्षिप्)(स्व-)(अनन्तरम्, 2nd s.)(निमितम्, 2nd s.)(तेन, 3rd s.)(अभिधा, f. 1st s.)(न*)(अ-प्रस्तुता, f. 1st s.)

१२२३. (वा*)(नाम-)(जाति-)(सर्वे, m. 1st pl.)(आदयः, m. 1st pl.)(योज्यन्ते ”युज् चौसे. pass. Pr. III p. pl.)(अनया, f. 3rd s.)(उक्ता, f. १स्त् .स्)(तथा*)(सा, f. 1st s.)(कल्पना, f. 1st s.)(प्रोक्ता, f. 1st s.)(प्रतीतिः, f. 1st s.)(अभिलापिनी, f. 1st s.)

१२२४. (यत्* वा*)(उदिता, f. 1st s.)(केवला, f. 1st s.)(कल्पना, f. 1st s.)(सिद्धा, f. 1st s.)(एव*)(स्व-)(मत-)(योजनात्, 5th s.)(इति*)(सर्वत्र*)(युक्तः)(अर्थः)(उच्यते ”वच् pass.)(नाम्न, 3rd s.)

१२२५. (तैः, 3rd pl.)(करण-)(विभाक्त्या, 3rd s.)(साफल्यम्, n. 1st s.)(इति*)(अर्थः)(इयम्, f. 1st s.)(सा, f. 1st s.)(अध्यवतिष्ठते ”स्था आत्. Pr. III p. s.)(नाम्नः, 6th s.)(जाति-)(आदिभिः, 3rd pl.)

१२२६. (च*)(सद्भावतस्*)(जातेः, f. 6th s.)(वाच्यायाः, 6th s.)(यदृच्छा-शब्द-)(न*)(मन्तव्या, f. 1st s.)(अ-व्याप्तिः, f. 1st s.)(अस्य, 6th s.)(तु*)(श्रुतिः, f. 1st s.)(पृथक्*)(प्रसिद्धेः, 5th s.)

१२२७. (तु*)(ननु*)(शब्दः)(जाति-)(केवलः)(-त्वात्, 5th s.)(वाच्य-)(अपोह-)(अन्य-)(वा*)(-त्वात्, 5th s.)(परतन्त्र-)(विवक्षा-)(शब्दः)(विवक्षा-)(एव*)

१२२८. (सत्यम्, 1st s.)(इदम्, न् . 1st s.)(ईदृशम्, 1st s.)(उक्तम्, n. 1st s.)(न्याय-विदा, 3rd s.)(अनुवृत्त्या, 3rd s.)(लोक-)(हि*)(एव*)(इयान्, म् 1st s.)(शब्दः)(गतः)(पदम्, 2nd s.)(व्यवहार-)(अस्मिन्, 7th s.)

१२२९. (ते, m. 1st pl.)(आदयः, 1st pl.)(जाति-)(न*)(व्यतिरेकिनः, 1st pl.)(विद्-)(लोक-)(इह*)(इति*)(अर्थम्, 2nd s.)(प्रतिपत्ति-)(एतत्-)(इति*)(तु*)(अन्ये, 1st pl.)(आदि-)(वर्णितम्, n. 1st s.)

१२३०. (अपि*)(तैः, m. 3rd pl.)(समुपाश्रिताः, सम्-उप-आ-”श्रि m. 1st pl.)(कल्पनाम्, 2nd s.)(योजनाम्, 2nd s.)(जाति-)(आदि-)(नियतम्, 2nd s.)(अभ्य्युपेया, f. 1st s.)(प्रतीतिः, f. 1st s.)(अभिलापिनी, f. 1st s.)

१२३१. (अन्यथा*)(इव*)(युक्तयोः, 6th d.)(भावयोः, 6th d.)(योजना-)(अ-भावात्, 5th s.)(परिच्छेदात्, 5th s.)(स्वातन्त्र्येण, 3rd s.)(कल्पना, f. 1st s.)(न* एव*)(कल्प्यते ”कॢप् pass.)

१२३२. (एवम्* वा*)(स्यात् ”अस् Opt. III p. s.)(अ-व्यवहार्यम्, 1st s.)(इदम्, 1st s.)(सर्वम्, 1st s.)(विश्वम्, 1st s.)(ततः)(इदम्, 1st s.)(व्यवहार्यम्, 1st s.)(मतम्, 1st s.)(संसृष्टम्, 1st s.)(रूप-)(जाति-)(आदि-)

१२३३. (योजना, f. 1st s.)(जाति-)(आदि-)(अ-व्यभिचारिनी, f. 1st s.)(योजना-)(शब्द-)(च*)(एवम्*)(एतत्, n. 1st s.)(वचस्, n. 1st s.)(उच्यते ”वच् pass.)(इति*)(जायते ”जन् pass.)(फलवत्, 1st s.)

१२३४. (तस्मात्, 5th s.)(इयम्, f. १स्त् .स्)(कल्पना, f. 1st s.)(मता, f. 1st s.)(साध्या, f. 1st s.)(अ-यत्नेन, 3rd s.)(अ-विवादात्, 5th s.)(प्रवादिनाम्, 6th pl.)(संस्थितानाम्, 6th pl.)(समस्त-)(सिद्धान्त-)

१२३५. (आगूर्य* ”गॄ)(सकलम्, 2nd s.)(एतत्, 2nd s.)(वर्णनम्, 1st s.)(नाम-)(जाति-)(आदि-)(इत्थम्*)(इह*)(अकरोत् ”कृ ढ़्. ईम्प्. III p. s.)(उपादनम्, 2nd s.)(मतयोः, 6th d.)(स्व-)(अन्ययोः, 6th d.)

१२३६. (अ-ब्रुवन्, 1st s.)(एवम्*)(इति*)(भेदः)(अस्माकम्, 6th pl.)(तेभ्यः, 5th pl.)(एव*)(इयान्, m. 1st s.)(अनन्तरम्*)(जगौ ”गै ई C. ढ़ेर्f. III p. s.)(वाक्यम्, 1st s.)(आदिकम्, 1st s.)(तु*)(अन्ये, 1st pl.)(इति* )

१२३७. (एवम्*)(ग्रन्थे, 7th s.)(न्यायमुखे, 7th s.)(व्याख्यातव्यः)(अनन्या, f. 3rd s.)(दिशा, f. 3rd s.)(प्रतीतिः, f. 1st s.)(चोदिता, f. 1st s. [”चुद्])(तत्र*)(अभिसम्बन्धात्, 5th s.)(इति*)(ज्ञानम्, n. 1st s.)

१२३८. (यद्* वा*)(विशेषणम्, n. 1st s.)(येन, 3rd s.)(श्रुतिः, f. 1st s.)(कृत्-)(अपोह-)(अन्य-)(च*)(अनेन, 3rd s.)(करोति ”कृ VIII C.)(व्यवच्छेदम्, 2nd s.)(ओर्॒ ’ित् दिffएरेन्तिअतेस्ऽ)(जाति-)(आदीनाम्, 6th pl.)

१२३९-१२४२. (कल्पना, f. 1st s.)(मता, f. 1st s.)(एव*)(प्रतीति-रूपा, f. 1st s.)(च*)(एवम्*)(प्रतिषेधः)(तादात्म्य-)(प्रत्यक्षस्य, 6th s.)(उपवर्ण्यते ”वर्ण् pass. Pr. III p. s.)(च*)

१२४०. (न*)(बाध्यते ”बाध् pass.)(शब्देन, 3rd s.)(अध्यक्ष-)(आदि-)(अध्यक्षे, 7th s.)(विरहः)(कल्पना-)(सा, f. 1st s.)(हि*)(न*)(वाच्यता, f. 1st s.)(शब्द-)

१२४१. (अन्यथा*)(रूप-)(गन्ध-)(आदेः, 6th s.)(भवेत् ”भू Opt. III p. s.)(स-विकल्पकता, f. 1st s.)(अतः*)(न*)(आस्पदम्, n. 1st s.)(एव*)(इदम्, 1st s.)(यत्, n. 1st s.)(कुधियः, 1st pl.)(आहुः ”अह् Pr. III p. s.)

१२४२. (यदि*)(शब्देन, 3rd s.)(प्रत्यक्ष-)(अभिधीयते ”धा pass.)(प्रत्यक्षम्, 1st s.)(कथम्*...कथम्*)(तत्-)(अपोढम्, 1st s.)(कल्पना-)(गम्यते ”गम् / गच्छ् pass.)(अ-युक्तम्, 1st s.)

१२४३. (प्रत्यक्षम्, 1st s.)(अपोढम्, 1st s.)(कल्पना-)(वेद्यते ”विद् चौस्. pass.)(अतिपरिस्फुटम्*)(वेदनात्, 5th s.)(नील-)(अपि*)(मनसा, n. 3rd s.)(आसक्त-)(अन्यत्र*)

१२४४. (असौ, m. 1st s.)(एव*)(विकल्पः)(न*)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(तम्, m. 2nd s.)(अर्थम्, m. 2nd s.)(त्यागात्, 5th s.)(अभिधा-)(अतीत-)(आदि-)(आप्तितस्*)(घटना-)(नाम-)(तत्-)

१२४५. (च*)(तदा*)(अस्ति ”अस् Pr. III p. s.)(न*)(अपरः)(विकल्पः)(संसर्गी, m. 1st s.)(नाम-)(तत्-)(अ-प्रतिसंवित्तेः, f. 5th s.)(दृश्यस्य, 6th s.)(सकृत्*)(द्वयोः, 6th d.)(अन्-इष्टेः, 5th s.)

१२४६. (अतः*)(भावि-)(विकल्पकम्, n. 1st s.)(अनुभूयते ”भू pass.)(सह-)(ज्ञान-)(तस्मात्, 5th s.)(इदम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(इन्द्रिय-)(स्फुटम्*)(अ-कल्पनम्, 1st s.)

१२४७. (चेत्*)(मतम्, 1st s.)(इति*)(विज्ञानानि, 1st pl.)(उपजायन्ते ”जन् pass. Pr. III p. pl.)(एव*)(क्रमेण, 3rd s.)(तु*)(अभिमानः)(सकृत्*)(भाव-)(वृत्तेः, 5th s.)(शीघ्र-)(-वत्*)(अलात-)

१२४८.
(न*)(तदा*)(अभिमुखी-)(भूत-)(भावानाम्, m. 6th pl.)(अनुषङ्गवान्, m. 1st s. [-वत् suff.])(विकल्पः)(विद्यते ”विद् IV C.)(दृश्यः)(इति*)(एव*)(उक्तम्, 1st s.)(नाम-)
ण्.B.॒ ठे fइनल् ॠउअर्तेर् हस् त्wओ उन्च्लेअर् स्य्ल्लब्लेस् wहिछ् प्रेचेदे थे fइनल् ’-नाऽ. ठे Bऔधभारती एदितिओन् रेअद्स् थे fइनल् ॠउअर्तेर् अस्॒ ... इत्यत्रोक्तं न किंचन // .

१२४९. (च*)(तत्, n. 1st s.)(निरन्तरम्, n. 1st s.)(भ्रान्तिः, f. 1st s.)(व्यक्तम्, 1st s.)(च*)(अतः*)(तत्, n. 1st s.)(एव*)(यौगपद्यम्, n. 1st s.)(अर्थ-)(विज्ञान-)(स्फुटम्*)

१२५०. (अवस्थादौ, 7th s.)(दृष्टि-)(नर्त्तकी, f. 1st s.)(अखिलम्, 1st s.)(वेद्यते ”विद् चौस्. pass.)(सकृत्*)(अपि*)(बहुभिः, 3rd pl.)(व्यवधाने, 7th s.)(चेत्*)(भ्रान्तिः, f. 1st s.)(वृत्तितस्*)(आशु-)

१२५१. (बुद्धीनाम्, 6th pl.)(आदि-)(वर्त्तनम्, 1st s.)(लघु-)(अत्यर्थम्*)(अतः*)(किम्* अर्थम्*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(न*)(अभिमानः)(सकृत्-भाव)(अत्र*)(अपि*)

१२५२. (च*)(मानसे, 7th s.)(शुद्धे, 7th s.)(न*)(क्रमः)(व्यवसीयेत ”सो pass. Opt. III p. s.)(च*)(अ-स्थितेः, 5th s.)(चिरा*)(सर्व-)(बुद्धीनाम्, 6th pl.)(आशु-)(वृत्तिः, f. 1st s.)(अल्पा, f. 1st s.)

१२५३. (अतः*)(सर्वत्र*)(भवेत् ”भू Opt. III p. s.)(ग्रहणम्, n. 1st s.)(क्रम-)(भासः)(सकृत्-)(ग्रहण-)(तु*)(भवेत् ”भू Opt. III p. s.)(-वत्*)(बोध-)(शब्द-)(आदि-)

१२५४-१२५६. (अपि*)(अलाते, 7th s.)(भ्रान्तिः, f. 1st s.)(सकृत्*)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(आभासा, f. 1st s.)(चक्र-)(न*)(प्रतिसन्धानात्, 5th s.)(दृशाम्, f. 2nd s.)(विस्पष्टम्*)(प्रतिभासनात्, 5th s.)

१२५५. (तथा* हि*)(प्रतिसन्धानम्, n. 1st s.)(क्रियते ”कृ pass.)(एव*)(स्मृत्या, f. 3rd s.)(तु*)(न*)(दर्शनेन, 3rd s.)(अन्-अवग्रहात्, 5th s.)(विषयस्य, 6th s.)(व्यतीतस्य, m. 6th s.)

१२५६. (च*)(असौ, m. 1st s.)(विषयः)(अस्या, f. 1st s.)(न*)(परिस्फुटः)(विनष्टत्वात्, 5th s.)(ततः*)(प्रसज्यते ”सज्ज् pass.)(आभासः)(चक्र-)(न*)(परिस्फुटः)

१२५७-१२६०. (यदि*)(च*)(कारणम्, 1st s.)(उपस्थिति-)(भावस्य, 6th s.)(यत्-)(रूप-)(न*)(विद्यते ”विद् IV C.)(सः)(व्यवस्थाप्यते ”स्था pass. Pr. III p. s.)(तत्त्वेन, 3rd s.)(बुद्धैः, 3rd pl.)

१२५८. (अ-विद्यमान-)(सास्ना-)(आदिः, m. 1st s.)(यथा*)(कर्कः)(गो-)(आत्मना, n. 3rd s.)(विशेषण-)(विशिष्ट-)(अर्थम्, 2nd s.)(ग्रहणम्, n. 1st s.) (न*)(च*)(विद्यते ”विद् IV C.)

१२५९. (स-विकल्पक-)(भावस्य, 6th s.)(स्थितेः, 6th s.)(आक्षे, 7th s.)(निबन्धनम्, n. 1st s.)(विपक्षः)(शाबलेय-)(आदिः, 1st s.)(अन्यथा*)(अतिप्रसज्यते ”सज्ज् pass.)

१२६०. (न* च*)(हेतोः, 6th s.)(अ-प्रसिद्धता, f. 1st s.)(जाति-)(आदेः, 5th s.)(प्रतिषेधतः*)(च*)(अ-परिच्छेदात्, m. 5th s.)(भेदेन, 3rd s.)(च*)(अस्ति ”अस् Pr. III p. s.)(न*)(एवम्*)(विशेषणम्, n. 1st s.)

१२६१. (नाम*)(अपि*)(यत्, 1st s.)(शब्दस्य, 6th s.)(स्वलक्षणम्, 1st s.)(न* एव*)(वाचकम्, 1st s.)(हि*)(स्वलक्षणस्य, 6th s.)(वाच्यत्व-)(वाचकत्वे, 7th s.)(दूषिते, 7th s.)

१२६२. (अतः*)(वाचकम्, n. 1st s.)(वाच्य-)(इष्यते ”इष् pass.)(एव*)(अध्यारोपितम्, 1st s.)(च*)(प्रत्यक्षम्, 1st s.)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(अर्थम्, 1st s.)(अन्-आरोपितम्, 1st s.)

१२६३. (सद्भावात्, 5th s.)(स्वलक्षणस्य, 6th s.)(सद्भावे, 7th s.)(च*)(तस्य, 6th s.)(अपि*)(व्यतिरेकतस्*)(भावे, 7th s.)(व्यवधान-)(आदि-)

१२६४. (हि*)(आत्मा, m. 1st s.)(नील-)(आदीनाम्, 6th s.)(भाक्, 1st s.)(अन्-अन्य-)(अ-शक्य-)(समयः)(च*)(संवित्तिः, f. 1st s.)(तेषाम्, 6th pl.)(अतः*)(न*)(अनुषङ्गिणी, f. 1st s.)(अभिजल्प-)

१२६५. (ननु*)(नाम- [=उनिवेर्सल्])(आदिकम्, 1st s.)(मा*)(/अ/-भूत् ”भूAor. III p. s.)(विशेषणम्, n. 1st s.)(ग्रह्यम्, 1st s.)(तस्य, 6th s.)(तथा* अपि*)(हेतोः, m. 6th s.)(न* एव*)(व्यावर्त्तते ”वृत् आत्. Pr. III p. s.)(अ-सिद्धता, f. 1st s.)(यतः*)

१२६६. (यदि*)(अ-ग्रहणम्, n. 1st s.)(रुपेण, 3rd s.)(व्यवच्छिन्न-)(अन्तर-)(अर्थ-)(स्यात् ”अस् Opt. III p. s.)(वा*)(ग्रहः)(अर्थ-)(एव*)(वा*)(अ-ग्रहः)(यथा*)(घटे, 7th s.)

१२६७. (यदि*)(अ-ग्रहणम्, n. 1st s.)(रूपेण, 3rd s.)(व्यवच्छिन्न-)(अन्तर-)(घट-)(वा*)(ग्रहः)(घटस्य, 6th s.)(मात्र-)(वा*)(वै*)(अ-ग्रहः)(घटस्य, 6th s.)

१२६८. (चेत्*)(मतम्, n. 1st s.)(ग्राहि, n. 1st s.)(भावेन, 3rd s.)(व्यवच्छिन्नम्, n. 1st s.)(अन्तर-)(ग्राह्य-)(विज्ञानम्, n. १स्त्.)(भवेत् ”भू Opt. III p. s.)(स-विकल्पक-)(-वत्*)(बोध-)(वृक्ष-)(आदि-)

१२६९. (च*)(विद्यते ”विद् IV C.)(न*)(विशेषः)(अ-स्पृष्ट-)(सामान्यः)(चेत्*)(तत्-)(अ-स्पष्ट-)(ग्रहणे, 7th s.)(विभावत्वात्, 5th s.)(न*)(गृह्यते ”ग्रह् pass.)

१२७०. (इति*)(बोधः)(विशिष्ट-)(विषयः)(न*)(कल्पना, f. 1st s.)(इति*)(साहसम्*)(न*)(सम्भवः)(वैशिष्ट्य-)(ऋते*)(सम्बन्धात्, m. 5th s.)(विशेषण-)

१२७१. (बोधः)(मतः)(विशिष्ट-)(विषयः)(ग्रहात्, 5th s.)(अर्थ-)(व्यावृत्त-)(सजातीय-)(विजातीय-)(न*)(सङ्गतेः, 6th s.)(विशेषण-)

१२७२. (हि*)(वैशिष्ट्यम्, n. 1st s.)(भेदः)(न*)(सङ्गतिः, f. 1st s.)(विशेषण-)(तत्, n. 1st s.)(अपि*)(इति*)(भिन्नम्, n. 1st s.)(न*)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(अनुविद्धम्, n. 1st s.)(वाचा, f. 3rd s.).

१२७३. (तु*)(सति, 7th s.)(तस्मिन्, 7th s.)(गृहीते, 7th s.)(व्यतिरेकिणि, 7th s.)(निःशेष-)(पदार्थ-)(अपर-)(स्वभाव-)(जायते ”जन् pass.)(विकल्पः)(तथा*)

१२७४. (सामान्यम्, n. 1st s.)(इष्यते ”इष् pass.)(परैः, m. 3rd pl.)(अन्-अवच्छिन्नम्, n. 1st s.)(विशेषण-)(ग्राह्यम्, n. 1st s.)(निर्विकल्पक-)(विज्ञान-)(अतः*)(समम्, n. 1st s.)(तत्र*)(अपि*)

१२७५. (सामान्यम्, n. 1st s.)(अवगम्यते ”गम् / गच्छ् pass.)(विशिष्टम्, n. 1st s.)(विशेषात्, m. 5th s.)(अतः*)(विज्ञानम्, n. 1st s.)(ग्राहकम्, n. 1st s.)(तत्-)(प्राप्तम्, n. 1st s.)(स-विकल्पकम्, n. 1st s.)

१२७६. (चेत्*)(गृहीतः)(निर्विशेषम्, n. 1st s.)(उच्यते ”वच् pass.)(सामान्यम्, n. 1st s.)(ततः*)(न*)(युज्यते ”युज् pass.)(सामान्य-)(विशिष्टत्वम्, n. 1st s.)(विशेषात्, n. 5th s.)

१२७७. (किल*)(इमे, m. 1st pl.)(ज्ञायमानाः, m. 1st pl.)(भावेन, 3rd s.)(सम-)(वैषम्य-)(प्रकल्पयन्ति ”कॢप् चौस्. Pr. III p. pl.)(आत्मनि, n. 7th s.)(स्थितिम्, 2nd s.)(सामान्य-)(विशेष-)

१२७८. (यदि*)(भवः)(सम-)(वैषम्य-)(इष्यते ”इष् pass.)(प्रविभक्तः)(तत्*)(-त्वम्, n. 1st s.)(सामान्यस्य, 6th s.)(विशेष्ट-)(विशेषतस्*)(अवस्थम्, n. 1st s.)

१२७९. (अथ*)(अयम्, f. 1st s.)(स्थितिः, f. 1st s.)(अ-सङ्कीर्ना, f. 1st s.)(कथम्*)(एव*)(अ-विभकः)(अ-परिहारेण, 3rd s.)(अन्योन्य-)(न*)(अन्तरम्, n. 1st s.)(गति-)(स्थितेः, 6th s.)

१२८०. (न*)(अपरम्, n. 1st s.)(लक्षणम्, n. 1st s.)(भेद-)(अतिरेकेण, m. 3rd s.)(आत्म-)(विशेष-)(कथम्*)(ग्रहणम्, n. 1st s.)(तेषु, 7th pl.)(उच्यते ”वच् pass.)(अ-स्पर्शने, 7th s.)(तत्-)(रूप-)

१२८१. (च*)(अपि*)(तत्-)(रूप-)(स्पर्शने, 7th s.)(गृहीताः, f. 1st pl.)(विभेदिनः, f. 1st s.)(अन्तर-)(भेद-)(इति*)(विज्ञानम्, n. 1st s.)(तेषु, 7th pl.)(प्राप्तम्, n. 1st s.)(विकल्पकम्, n. 1st s.)

१२८२. (च*)(सामान्यम्, n. 1st s.)(सम्प्रतीयते॑ सम्-प्रति-”इ, pass. Pr. III p. s.)(विशेषम्, n. 1st s. [ओर्॒ ’दिस्तिन्च्त्ऽ] fरोम् थे fएअतुरेलेस्स् थिन्ग् (निरुपाख्यात्, 5th s.)(अतः*)(ते, 6th s.)(भवेत् ”भू Opt. III p. s.)(ग्राह्यम्, n. 1st s.)(विकल्पक-)(ज्ञान-)

१२८३. (चेत्*)(तत्, n. 1st s.)(न*)(विशिष्टम्, n. 1st s.)(अ-सतः, n. 5th s.)(किम्*)(आत्मकम्, n. 1st s.)(तत्-)(नो* चेत्*)(किम्*)(न*)(मतम्, n. 1st s.)(वैशिष्ट्यम्, n. 1st s.)(तस्मात्, 5th s.)

१२८४. (हि*)(वस्तुनः, 6th s.)(अपि*)(इदम्, n. 1st s.)(वैशिष्ट्यम्, n. 1st s.)(एव*)(आत्मकम्, 1st s.)(अ-तत्-)(च*)(सामान्यम्, n. 1st s.)(न*)(रूपम्, १स्. स्.)(अ-सत्-)(कथम्*)(ते, 6th s.)(न*)(विशिष्टम्, n. 1st s.)(तत्-)

१२८५. (तस्मात्, 5th s.)(यत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(सम्प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(स्वलक्षणे, 7th s.)(विषयम्, n. 1st s.)(अतीत-)(पथ-)(वक्-)(तत्*)(सर्वम्, n. 1st s.)(निर्विकल्पकम्, n. 1st s.)

१२८६. (हि*)(आद्यम्*)(अस्ति ”अस् Pr. III p. s.)(आलोचन-ज्ञानम्, n. 1st s.)(निर्विकल्पकम्, n. 1st s.)(सदृशम्, n. 1st s.)(विज्ञान-)(बाल-)(मूक-)(आदि-)(-जम्, n. 1st s.)(शुद्ध-)(वस्तु-)

१२८७. (तदानीम्*)(न*)(सामान्यम्, n. 1st s.)(न*)(विशेषः)(अनुभूयते ”भू pass.)(तु*)(एव*)(व्यक्तिः, f. 1st s.)(आधारभूता, f. 1st s.)(तयोः, 6th d.)(अवसीयते ”सो pass.)

१२८८. (ततः* परम्*)(वस्तु, n. 1st s.)(पुनः*)(अवसीयते ”सो pass.)(धर्मैः, 3rd pl.)(जाति-)(आदिभिः, 3rd pl.)(बुध्ह्या, f. 3rd s.)(अपि*)(यया, f. 3rd s.)(सा, f. 1st s.)(संमता, f. 1st s.)(प्रत्यक्षत्वेन, 3rd s.)

१२८९. (पुनः* पुनः*)(विकल्पे, 7th s.)(अपि*)(भवेत् ”भू Opt. III p. s.)(यावान्, m. 1st s.)(अधिगमः)(अनुसारेण, 3rd s.)(सम्बन्ध-)(तत्-)(सर्वम्, n. 1st s.)(इष्यते ”इष् pass.)(प्रत्यक्षम्, n. 1st s.)

१२९०. (हि*)(मात्राणाम्, 6th pl.)(प्रविष्ट-)(उष्णात्, 5th s.)(गर्भ-गृह-)(आदिषु, m. 7th pl.)(अर्थाः, m. 1st pl.)(न*)(प्रतिभान्ति ”भा III प्. प्ल्.)(न*)(इति*)(पुनः*)(न*)(गम्यन्ते ”गम् / गच्छ् pass. Pr. III p. pl.)(इन्द्रियैः, n. 3rd pl.)

१२९१. (यथा*)(पूर्वम्*)(ज्ञात्वा*)(मात्रेण, 3rd s.)(आभास-)(पश्चात्*)(विबुद्ध्यन्ते ”बुध् pass.)(तत्र*)(स्वरूपतः*)(तथा*)(धर्मतः* [-तस् suff.])(जाति-)(आदि-)

१२९२. (यदि*)(तु*)(आलोच्य*)(कश्चित्*)(संमील्य*)(नेत्रे, n. २न्द् द्.)(कल्पयेत् ”कॢप् चौस्. Opt. III p. s.)(तस्य, 6th s.)(न*)(स्यात् ”अस् Opt. III p. s.)(प्रत्यक्षता, f. 1st s.)(अन्-अनुसारतः*)(सम्बन्ध-)

१२९३. (तत्, n. 1st s.)(अ-युक्तम्, n. 1st s.)(यदि*)(ज्ञानम्, n. 1st s.)(प्रवृत्तम्, n. 1st s.)(तत्-)(स्वलक्षणे, 7th s.)(हि*)(अपि*)(ग्रहणे, 7th s.)(जाति-)(आदि-)(तत्, n. 1st s.)(अन्-आविष्ट-)(अभिलापम्, n. 1st s.)

१२९४. (तथा* च*)(इदम्, n. 1st s.)(साधितम्, n. 1st s.)(प्राक्*)(स्वलक्षणम्, n. 1st s.)(अ-वाच्यम्, n. 1st s.)(एव*)(विज्ञानम्, n. 1st s.)(वृत्तम्, n. 1st s.)(तस्मिन्, 7th s.)(नियतम्, n. 1st s.)(निर्विकल्पकम्, n. 1st s.)

१२९५. (तु*)(जाति-)(मात्र-)(ग्रहे, 7th s.)(विशेषणस्य, 6th s.)(स्यात् ”अस् Opt. III p. s.)(एकान्तेन, 3rd s. [२६८])(विभिन्नता, f. 1st s.)(च*)(एतत्, n. 1st s.)(न*)(इष्टम्, n. 1st s.)(परैः, 3rd pl.)(यथा*)(उदितम्, n. 1st s.)

१२९६. (विशेषणम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(एकान्ततस्*)(भिन्नम्, n. 1st s.)(विशेष्यात्, 5th s.)(तदा*)(कथम्*)(जनयेत् ”जन् Opt. III p. s.)(विशेष्ये, 7th s.)(बुद्धिम्, f. 2nd s.)(अनुरूपाम्, f. 2nd s.)(स्व-)

१२९७. (च*)(न*)(युक्तम्, n. 1st s.)(एकम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(वेदकम्, n. 1st s.)(स्व-)(सामान्य-)(आत्मनोः, 6th d.)(हि*)(स-विकल्प- [भावे])(न*)(-विद्, 1st s.)(प्राक्तन-)(अन्यथा-भावे, 7th s.)(अपर-)

१२९८. (एकान्तेन, 3rd s.)(अ-भावात्, 5th s.)(अन्यता-)(चेत्*)(जाति-)(आदि, n. 1st s.)(गतम्, n. 1st s.)(आद्येन, 3rd s.)(अधिगन्तृत्वात्, 5th s.)(अर्थ-)(विज्ञात-)(परम्, n. 1st s.)(समम्, n. 1st s.)(स्मार्त्त-ज्ञान-)

१२९९-१३००. (सति, n. 7th s.)(अधिगमः)(रूपेण, 3rd s.)(अनेक-)(सामान्य-)(संमुग्ध-),(चेत्*)(न* एव*)(निश्चितम्, n. 1st s.)(वस्तु, n. 1st s.)(तु*)(निश्चयः)(उत्तरोत्तरः, m. 1st s.)

१३००. (विषय-)(व्यवच्छेद-)(समारोप-)(यथा*)(अनुमा, f. 1st s.)(विषयः)(व्यवच्छेद-)(समारोप-)(निश्चयः)(तथा*)

१३०१. (मानता, f. 1st s.)(अनुमायाः, f. 6th s.)(न*)(विषयत्वेन, n. 3rd s.)(विच्छेद-)(समारोप-)(स्मृतेः, f. 6th s.)(अपि*)(प्रसङ्गेन, m. 3rd s.)(प्रमाणत्व-)

१३०२. (तु*)(लैङ्गिकम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(इष्टम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(वारणात्, 5th s.)(समारोपन-)(उद्भूत-)(अनन्तर-)(प्रत्यक्ष-)(तत्, n. 1st s.)(अस्ति ”अस् Pr. III p. s.)(न*)(ते, 6th s.)

१३०३. (हि*)(आदौ, 7th s.)(इति*)(शुक्लः)(गौः, m. 1st s.)(चलति ”चल् Pr. III p. s.)(अनन्तरम्*)(प्रत्यक्ष-)(न*)(समारोपः)(वेद्यते ”विद् चौस्. pass.)(अत्र*)(विज्ञने, n. 7th s.)(यत्, n. 1st s.)(निषिध्यते ”सिध् pass.)

१३०४. (च*)(जाति-)(आदयः, m. 1st pl.)(न*)(सन्ति ”as Pr. III p. pl.)(तत्त्व-)(अन्यत्व-)(आत्मानः, m. 1st pl.)(उभय-)(यत्-)(विकल्पक-)(विज्ञानम्, n. 1st s.)(प्रयास्यति ”य Fउत्. III p. s.)(प्रत्यक्षत्वम्, 2nd s.)

१३०५. (अ-सत्वतः* [-तस् suff.])(अन्वय-)(अ-प्रतिभासनात्, 5th s.)(भेदेन, m. 3rd s.)(भेदात्, m. 5th s.)(अन्यत्व-)(तत्त्वयोः, 6th d.)(स्थितेः, 5th s.)(अन्योन्य-)(परिहारेण, 3rd s.)

१३०६. (अपि*)(अ-विकल्पकम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(-मत्, n. 1st s.)(शक्ति-)(उत्पत्ति-)(विकल्प-)(अतः*)(द्वारेण, 3rd s.)(तत्-)(भवति ”भू Pr. III p. s.)(अङ्गम्, n. 1st s.)(निःशेष-)(व्यवहार-)

१३०७. (च*)(अ-विकल्पम्, n. 1st s.)(न*)(शक्तम्, n. 1st s.)(विकल्पे, 7th s.)(अ)(भेदतः* [-तस् suff.])(विषय-)(रूप-)(ज्ञन-)(रूप-)(आदि-)(च*)(अ-कल्पत्वात्, n. 1st s.)(-वत्*)(चक्षुस्-)(आदि-)

१३०८. (अत्र*)(अस्ति ”अस् Pr. III p. s.)(न*)(विरोधः)(सह*)(विकल्पेन, m. 3rd s.)(आनयोः, 6th d.)(न* च*)(भेदः)(विषयः)(अपि*)(अर्थ-)(अध्यवसायतस्*)(तत्-)

१३०९. (वस्तुतस्* तु*)(विकल्पः)(सम्प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(निरालम्बः)(तस्य, 6th s.)(न*)(विषयः)(एव*)(यः)(विभिद्येत ”भिद् pass. Opt. III p. s.)(कश्चन*)

१३१०. (बुद्धीनाम्, f. 6th s.)(रूप-)(शब्द-)(आदि-)(अन्योन्य-)(हेतुता, f. 1st s.)(एव*)(अस्ति ”अस् Pr. III p. s.)(ततः*)(अयम्, m. 1st s.)(दृष्टान्तः)(समुदीरितः)(साध्यः)(अ-प्रसिद्ध-)

१३११. (बुद्धीनाम्, f. 6th s.)(अग्नि-)(धूम-)(आदि-)(भावतस्*)(कारण-)(कार्य-)(विस्पष्टम्*)(एतस्मिन्, 7th s.)(व्यभिचारः)(उपलभ्यते ”लभ् pass.)(अपि*)

१३१२. (ग्रहणम्, n. 1st s.)(अ-भ्रान्त-)(कृतम्, n. 1st s.)(अर्थम्, n. 1st s.)(निवृत्ति-)(विज्ञन-)(आदि-)(केशोण्ड्रक-)(तत्* हि*)(न*)(इष्यते ”इष् pass.)(प्रमा, f. 1st s.)(भ्रान्तत्वात्, n. 5th s.)

१३१३. (एके, m. 1st pl.)(इति*)(तत्, n. 1st s.)(अपि*)(मानसम्, n. 1st s.)(एतत्, n. 1st s.)(न*)(भावात्, 5th s.)(इन्द्रिय-)(भावतस्*)(च*)(उपलम्भतस्*)(अस्य, n. 6th s.)(विकृतौ, f. 7th s.)(विकृते, 7th s.)

१३१४. (च*)(भ्रान्तेः, 5th s.)(मनस्-)(इदम्, n. 1st s.)(निवर्त्तेत ”वृत् आत्. Opt. III p. s.)(-वत्*)(भ्रान्ति-)(सर्प-)(आदि-)(अपि*)(विप्लवे, 7th s.)(अक्ष-)(अ-नष्टे, 7th s.)(च*)(प्रतिभासनात्, 5th s.)(स्पष्टम्*)

१३१५-१३२०. (सा., f. 1st s.)(भाविता, f. १स्त् .स्)(तत्-)(भाव-)(साक्षात्*)(अ-सिद्धा, f. 1st s.)(पारम्पर्येण, 3rd s.)(व्यभिचारिणी, f. 1st s.)(समन्वयात्, 5th s.)(तस्याम्, f. 7th s.)(बुद्धौ, f. 7th s.)(स्मृति-)

१३१६. (विकारित्वम्, n. 1st s.)(विकार-)(तत्-)(व्यक्तम्, 2nd s.)(दृश्यते ”दृश् / पश्य् pass.)(लोके, m. 7th s.)(अपि*)(कार्येषु, n. 7th s.)(उद्भवेषु, n. 7th s.)(पारम्पर्य-)(वेगसर-)(आदिषु, n. 7th s.)

१३१७. (इति*)(सर्वाः, f. 1st pl.)(मानस्यः, f. 1st pl.)(भ्रन्तयः, f. 1st pl.)(निवर्त्तन्ते ”वृत् आत्. Pr. III p. pl.)(विचारतस्*)(अस्मिन्, 7th s.)(व्यभिचारित्वम्, n. 1st s.)(बुद्धिभिः, f. 3rd pl.)(भाव-)(सामान्यम्, n. 1st s.)

१३१८. (चेत्*)(विनिवृत्तिः, f. 1st s.)(तत्-)(एवम्*)(एताह्, f. 1st pl.)(न*)(प्रवर्त्तन्ते ”वृत् आत्. Pr. III p. pl.)(स्वलक्षणे, 7th s.)(वस्तु--)(तुल्यम्, n. 1st s.)(आदिषु, n. 7th pl.)(द्वय-)(चन्द्र-)

१३१९. (चेत्*)(न*)(विनिवृत्तिः, f. 1st s.)(सत्ता-)(समम्, n. 1st s.)(बुद्धिषु, f. 7th pl.)(सामान्यम्, n. 1st s.)(च*)(भ्रान्तीनाम्, f. 6th pl.)(ईश्वर-)(आदि-)(अभिनिवेशिनाम्, m. 6th pl.)(तत्-)(मत-)

१३२०. (अस्ति ”अस् Pr. III p. s.)(न*)(निवृत्तिः, f. 1st s.)(प्रत्युत*)(अपि*)(श्रवे, 7th s.)(कोटि-)(युक्ति-)(एवम्*)(ते, m. 1st pl.)(जडाः, m. 1st pl.)(स्वयम्*)(पुनः*)(वदन्ति ”वद् Pr. III p. pl.)(इति*)(एते, m. 1st pl.)(न*)(युक्तयः, m. 1st pl.)

१३२१. (सा., f. 1st s.)(भाविता, f. १स्त् .स्)(तत्-)(भाव-)(अ-सिद्धा, f. 1st s.)(साक्षात्*)(हि*)(न*)(व्यवधानम्, n. 1st s.)(सिद्धम्, n. 1st s.)(तत्*)(न*)(अन्तरा, f. 1st s.)(हि*)(वेद्यते ”विद् चौस्. pass.)

१३२२. (अपि*)(चित्तः, m. 1st s.)(अ-सक्त-)(अन्य-)(अर्थ-)(समीक्षते ”ईक्ष् आत्. Pr. III p. s.)(अ-विच्छिन्नम्, 2nd s.)(द्वि-)(चन्द्र-)(आदि, n. 2nd s.)(अतः*)(समुद्भवः)(न*)(पार्म्पर्य-)

१३२३. (बुद्धीनाम्, f. 6th pl.)(भाव-)(सामान्य-)(सम्भवे, m. 7th s.)(प्रतिसंहार-)(निवृत्तिः, f. 1st s.)(एव*)(संभवति ”भू Pr. III p. s.)(स्वेच्छया, f. 3rd s.)(अपि*)(मतेः, f. 1st s.)(ईश-)

१३२४. (अपरे, m. 1st pl.)(संप्रचक्षते ”चक्ष् आत्. Pr. III p. pl.)(बुद्धीनाम्, f. 6th pl.)(आदि-)(पीत-)(शङ्ख-)(अपि*)(विभ्रमे, 7th s.)(प्रमाणताम्, f. 2nd s.)(अ-विसंवादात्, m. 5th s.)(अर्थक्रिया-)

१३२५-१३२६. (तत्, n. 1st s.)(न*)(अर्थक्रिया, f. 1st s.)(न*)(विद्यते ”विद् IV C.)(प्रतिरूपा, f. 1st s.)(आकार-)(अध्यवसित-)(अन्यथा*)(अ-व्याप्तिः, f. 1st s.)

१३२६. (भावतः*)(संवादि-)(ज्ञने, n. 7th s.)(प्रतिभासे, m. 7th s.)(केश-)(आदि-)(आलोक-)(आदेः, m. 6th s.)(अतः*)(प्रमाणता, f. 1st s.)(तस्य, 6th s.)(दुर्निवारा, f. 1st s.)

१३२७. (च*)(उपपद्यते ”पद् IV C. आत्.)(न*)(संस्थानम्, n. 1st s.)(व्यतिरिक्तम्, n. 1st s.)(वर्ण-)(न* च*)(इष्यते ”इष् pass.)(संवादः)(भासमानस्य, n. 6th s.)(वर्णस्य, n. 6th s.)

१३२८-१३२९. (च*)(प्रामाण्यम्, n. 1st s.)(प्रकल्प्यते ”कॢप् pass.)(अ-विसंवादात्, m. 5th s.)(अर्थक्रिया-)(अन्-आदृत्य*)(आकारम्, m. 2nd s.)(हि*)(कथम्*)(भवेत् ”भू Opt. III p. s.)(न*)(व्याहतम्, n. 1st s.)(सर्वम्, n. 1st s.)(गदितम्, n. 1st s.)(इति*)(इति*)(निश्चयः)(अर्थ-)(तत्-)(रूपः)(तस्मात्, 5th s.)(सम्भवः)(संवाद-)(उत्थः)(पाक-)(वासना-)(हेतु-)

१३३०. (न्यायः)(यः)(साधने, n. 7th s.)(निर्विकल्पकत्व-)(विज्ञान-)(मानस-)(इन्द्रिय-)(सः)(साधकः)(अ-विकल्पत्व-)(सुख-)(आदीनाम्, m. 6th pl.)

१३३१. (अ-वेदकाः, 1st pl.)(अपि*)(परस्य, m. 6th s.)(कथम्* नु*)(ते, m. 1st pl.)(भाजः, m. 1st pl. [भाज्- स्तेम्])(स्व-)(विद्-)(तु*)(एते, m. 1st pl.)(भवन्ति ”भू Pr. III p. pl.)(वेद्याः, m. 1st pl.)(विज्ञान-)(एक-)(आश्रित-)(चेत्*)

१३३२. (हि*)(सुख-)(आदि, n. 1st s.)(वेद्यते ”विद् चौस्. pass.)(निरन्तरम्, 2nd s.)(उपलम्भने, n. 7th s.)(बाह्य-)(वस्तु-)(कस्मात्, 5th s.)(तस्मिन्, m. 7th s.)(काले, m. 7th s.)

१३३३. (इष्यते ”इष् pass.)(वेद्यम्, n. 1st s.)(एव*)(मानसेन, n. 3rd s.)(चेतसा, n. 3rd s.)(च*)(तस्य, 6th s.)(न*)(सद्भावः)(तत्-)(काले, m. 7th s.)(उपवर्णनात्, n. 5th s.)(जन्म-)(क्रम-)

१३३४. (चेत्*)(इति*)(एव*)(यौगपद्येन, n. 3rd s.)(जन्मा, n. 1st s.)(न*)(इष्यते ”इष् pass.)(पुनः*)(न*)(स्थितिः, f. 1st s.)(न*)(स्थितिः, f. 1st s.)(प्रसाधनात्, n. 5th s.)(क्षणभङ्ग-)

१३३५. (चेत्*)(इति*)(भ्रान्तिः, f. 1st s.)(सकृत्*)(आशुवृत्तेः, f. 5th s.)(सा, f. 1st s.)(अपि*)(अपाकृता, f. 1st s.)(हि*)(स्यात् ”अस् Opt. III p. s.)(गोचरे, m. 7th s.)(स्मरण-)(प्रतिभासः)(विस्पष्ट-)

१३३६. (च*)(यदि*)(कल्प्यते ”कॢप् pass.)(सा, f. 1st s.)(भ्रान्तिः, f. 1st s.)(रूपा, f. 1st s.)(आदि-)(शात-)(अ-शात-)(तदा*)(प्राप्ता, f. 1st s.)(सत्ता, f. 1st s.)(सुख-)(आदीनाम्, m. 6th pl.)(लक्षणा, f. 1st s.)(मात्र-)(तत्-)

१३३७. (च*)(यदा*)(योगिनः, m. 1st pl.)(विदन्ति ”विद् Pr. III p. pl.)(अध्यक्षेण, m. 3rd s.)(सुख-)(आदिकम्, m. 2nd s.)(तत्वत्*)(तुल्य-)(अनुभवात्, m. 5th s.)(ते, m. 1st pl.)(अपि*)(स्युः ”अस् Opt. III प्. प्ल्.)(आतुराः, m. 1st pl.)

१३३८. (हि*)(ते, 6th s.)(अनुभावः)(दुःखस्य, 6th s.)(एव*)(सत्ता, f. 1st s.)(किम्*)(तु*)(ज्ञानम्, n. 1st s.)(तत्-)(विषयम्, n. 1st s.)(च*)(तत्, n. 1st s.)(अस्ति ”अस् Pr. III p. s.)(पर-)(सन्ततौ, f. 7th s.)

१३३९. (पर-)(दुख-)(अनुमाने, n. 7th s.)(च*)(तुल्यम्, n. 1st s.)(एतत्, n. 1st s.)(तथा*) (हि*)(तत्, n. 1st s.)(अनुमानम्, n. 1st s.)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(स-विषयम्, n. 1st s.)(तु*)(न*)(अ-गोचरम्, n. 1st s.)

१३४०. (सुख-)(दुःख-)(आदयः, m. 1st pl.)(गम्यन्ते ”गम् / गच्छ् pass. Pr. III p. pl.)(एव*)(इति*)(सुख-)(आदि, n. 1st s.)(गम्यन्ते ”गम् / गच्छ्)(इति*)(ज्ञानम्, n. 1st s.)(एव*)(तत्*)(न*)(ज्ञानम्, n. 1st s.)(-वत्*)(घट-)(आदि-)

१३४१. (यदि*)(एवम्*)(अन्यत्वे, n. 7th s.)(समय-)(तदा*)(ज्ञानम्, n. 1st s.)(एव*)(नो*)(चेतसि, n. 7th s.)(ततः*)(तत्र*)(प्राप्ता, f. 1st s.)(अ-ज्ञनता, f. 1st s.)

१३४२. (चेत्*)(-त्वात्, n. 5th s.)(व्यक्तम्, 2nd s.)(रूप-)(प्रकाश-)(न*)(च*)(एवम्*)(तत्, n. 1st s.)(प्रसज्यते ”सज्ज् pass.)(न* किम्*)(सर्वम्, n. 1st s.)(इदम्, n. 1st s.)(तुल्यम्, n. 1st s.)(आदिके, 7th s.)(सुख-)(दुःख-)

१३४३. (योगि-)(विज्ञानम्, n. 2nd s.)(वक्ष्यामः ”वच् ईई C. Fउत्. ई प्. प्ल्.)(अलम्*)(विमलैः, n. 3rd pl.)(साधनैः, n. 3rd pl.)(उद्भूतम्, n. 1st s.)(भावना-)(भूत-अर्थ-)(वर्जितम्, n. 1st s.)(कल्पना-)(भ्रान्ति-)

१३४४. (च*)(अत्र*)(अधिगतिः, f. 1st s.)(विषय-)(इष्यते ”इष् pass.)(फल-)(प्रमाण-)(वा*)(प्रमाणम्, n. 1st s.)(सारूप्यम्, n. 1st s.)(वा*)(वित्तिः, f. 1st s.)(स्व-)(तु*)(योग्यता, f. 1st s.)(अपि*)

१३४५. (चेत्*)(यथा*)(छेदने, n. 7th s.)(प्राप्ते, f. 7th s.)(खदिर-)(छिदा, f. 1st s.)(न*)(पलाशे, m. 7th s.)(एव*)(तथा*)(लोके, m. 7th s.)(न*)(एकता, f. 1st s.)(परशोः, m. 6th s.)(छिदया, f. 3rd s.)

१३४६. (संस्थितिः, f. 1st s.)(साधन-)(साध्य-)(न*)(आश्रयत्वेन, n. 3rd s.)(व्यवस्था-)(हि*)(विज्ञाने, n. 7th s.)(निराकारे, m. 7th s.)(सा, f. 1st s.)(संस्हा, f. 1st s.)(न*)(युज्यते ”युज् pass.)

१३४७. (अतः*)(भेदः)(उत्प्रेक्षितः)(-वत्*)(आदि-)(धनुस्-)(तु*)(इयम्, f. 1st s.)(व्यवस्था, f. 1st s.)(न*)(इष्यते ”इष् pass.)(उत्पादकत्वेन, n. 3rd s.)(उत्पाद्य-)

१३४८. (सन्धौ, m. 7th s.)(दार्व-)(आदौ, m. 7th s.)(विश्लिष्यमाण-)(छिदा, n. 3rd s.)(परशु-)(उच्यते ”वच् pass.)(प्रविशत्, m. 1st s.)(तत्र*)(तेन, 3rd s.)(एकत्वम्, n. 1st s.)(अवस्थितम्, n. 1st s.)

१३४९. (व्यवस्थायाम्, f. 7th s.)(जातायाम्, f. 7th s.)(हि*)(कल्प्यताम् ”कॢप् pass. ईम्पेरतिवे III p. s.)(अन्यथा*)(अपि*)(संस्थान-)(विधिः, m. 1st s.)(उच्यते ”वच् pass.)(उत्पादकत्वेन, n. 3rd s.)(उत्पाद्य-)

१३५०. (फलत्वेन, n. 3rd s.)(परिच्छेद-)(कारणत्वम्, n. 1st s.)(वृत्तस्य, n. 6th s.)(अनन्तरस्य, n. 6th s.)(हि*)(ज्ञाने, n. 7th s.)(मतम्, n. 1st s.)(प्रमाणे, 7th s.)(तु*)(फलम्, n. 1st s.)(परम्, n. 1st s.)

१३५१. (चेत्*)(फलत्वम्, n. 1st s.)(स्व-संवित्ति-)(न* एव*)(युज्यते ”युज् pass.)(निषेधात्, m. 5th s.)(च*)(माने, 7th s.)(आकारे, m. 7th s.)(विषय-)(प्रसज्यते ”सज्ज् pass.)(भिन्न-)(अर्थत्वम्, m. 2nd s.)

१३५२. (सा, f. 1st s.)(न*)(निषेद्धुम्*)(प्रसङ्गेन, m. 3rd s.)(अ-वित्ति-)(सर्व-)(न* च*)(अर्थत्वम्, n. 1st s.)(अस्ति ”अस्)(भिन्न-)(इह*)(स्व-वित्, f. 1st s.)(अपि*)(मता, f. 1st s.)(वित्, f. 1st s.)(अर्थ-)

१३५३. (प्रमाणम्, n. 1st s.)(कारि, n. 1st s.)(क्रिया-)(अतिरिक्त-)(स्व-)(कारकत्वतः* [-तस् suff.])(आदि-)(वास्य-)(चेत्*)(वैफल्यम्, n. 1st s.)(हि*)(अपि*)(अन्यत्, n. 1st s.)(फलम्, n. 1st s.)(मतम्, n. 1st s.)

१३५४. (च*)(न्यायेन, n. 3rd s.)(उक्त-)(अस्ति ”अस्)(न*)(अन्यत्, n. 1st s.)(फलम्, n. 1st s.)(च*)(कारकत्वम्, n. 1st s.)(नो*)(सिद्धम्, n. 1st s.)(विवक्षया, f. 3rd s.)(जनकत्व-)

१३५५. (विवक्षायाम्, f. 7th s.)(स्थापकत्व-)(न*)(अस्ति ”अस् Pr. III p. s.)(कश्चन*)(विरोधः)(तेन, n. 3rd s.)(हेतुः, m. 1st s.)(अन्-ऐकान्तिकः)(प्रतिपादनात्, n. 5th s.)(विरोध-)

१३५६-१३५७. (चेत्*)(ज्ञानम्, n. 1st s.)(न* एव*)(साधारण-)(आकारम्, n. 1st s. [ब्व्. च्प्द्.])(ग्राह्य-)(जाति-)(अन्तरत्वतः* [-तस् suff.])(तस्मात्, n. 5th s.)(-वत्*)(रस-)(रूप-)(आदि-)

१३५७. (अनुसरणे, n. 7th s.)(न्याय-)(सर्वम्, n. 1st s.)(उपवर्णितम्, n. 1st s.)(अस्माभिः, 3rd pl.)(इदम्, n. 1st s.)(च*)(अन्यत्, n. 1st s.)(विस्पष्टम्, 2nd s. [अद्व्.])(विवेचने, n. 7th s.)(ग्राह्य-)(ग्रह-)

१३५८. (सारूप्ये, n. 7th s.)(ज्ञानम्, n. 1st s.)(व्रजेत् ”व्रज् Opt. Pr. III p. s.)(अ-ज्ञनताम्, f. 2nd s.)(केनचित्*)(अंशेन, n. 3rd s.)(साम्यम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(सर्वम्, n. 1st s.)(वेदकम्, n. 1st s.)(सर्व-)

१३५९. (किन्तु*)(वादे, m. 7th s.)(सद्भाव-)(बाह्यार्थ-)(सम्भवः)(सारूप्य्-)(ध्रुवम्*)(अभ्युपगन्तव्यः)(इति*)(अर्थम्, n. 2nd s.)(सः)(प्रकाशितः)

१३६०. (तु*)(पक्षे, m. 7th s.)(ज्ञन-)(निर्भासि-)(अपि*)(चेतसः, n. 5th s.)(भेदे, m. 7th s.)(ग्राह्यात्, n. 5th s.)(वेदनम्, n. 1st s.)(अपि*)(स्यात् ”अस् Opt. III p. s.)(भाक्तम्, n. 1st s.)(ताद्रूप्यात्, n. 5th s.)(प्रतिबिम्बस्य, n. 6th s.)

१३६१. (तु*)(येन, m. 3rd s.)(न*)(इष्टम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(भाजनम्, n. 1st s.)(सारूप्य-)(अर्थ-)(तस्य, m. 6th s.)(अस्ति ”अस् Pr. III p. s.)(न* एव*)(अपि*)(अयम्, m. 1st s.)(प्रकारः)(वेदने, n. 7th s.)(बाह्य-)

१३६२. (अनुमानम्, n. 1st s.)(तु*)(इष्यते ”इष् pass.)(द्विधा*)(विभागेन, m. 3rd s.)(स्व-)(अर्थ-)(पर-)(स्व-अर्थम्, n. 1st s.)(दर्शनम्, n. 1st s.)(अनुमेय-)(अर्थ-)(त्रि-रूपतः* [-तस् suff.])(लिङ्गात्, m. 5th s.)

१३६३. ? (पुनः*)(पर-अर्थम्, n. 1st s.)(उच्यते ”वच् pass.)(वचनम्, n. 1st s.)(त्रि-रूप-)(लिङ्ग-)(अर्थः)(रूपः, [ब्व्. च्प्द्.])(एक-एक-)(द्वि-द्वि-)(मतः)(आभासः)(लिङ्ग-)

१३६४. (ननु*)(सु-)(हेतुता, f. 1st s.)(दृष्टा, f. 1st s.)(अन्यथा-अन्-उपपन्नत्वम्, n. 1st s.)(न*)(अ-सति, n. 7th s.)(अपि*)(त्रि-अंशकस्य, म् 6th s.)(तस्मात्, n. 5th s.)(त्रि-लक्षणाः, m. 1st pl.)(क्लीबाः, m. 1st pl.)

१३६५. (असौ, m. 1st s.)(यस्य, m. 6th s.)(अन्यथा-अन्-उपपन्नत्वम्, n. 1st s.)(इष्यते ”इष् pass.)(हेतुः, m. 1st s.)(सः)(अर्थः)(एक-लक्षणकः)(वा*)(न*)(चतुर्-लक्षणकः)

१३६६. (यथा*)(लोके, m. 7th s.)(त्रि-पुत्रकः)(उच्यते ”वच् pass.)(एक-पुत्रकः)(तस्य, m. 6th s.)(एकस्य, m. 6th s.)(सु-)(पुत्रत्वात्, m. 5th s.)(तथा*)(दृश्यताम् ”दृश् / पश्य् pass. ईम्पेरतिवे III p. s.)(इह*)(अपि*)

१३६७. (सम्बन्धः)(अ-विनाभाव-)(न*)(जातु*)(त्रि-रूपेषु, m. 7th pl.)(उपलभ्यते ”लभ् pass.)(एव*)(हेतुषु, m. 7th pl.)(एक-)(अङ्ग-)(अन्यथा-)(अ-सम्भव-)

१३६८. (तस्य, m. 6th s.)(एव*)(हेतुता, f. 1st s. [-ता suff.])(यस्य, m. 6th s.)(अन्यथा-)(अन्-उपपन्नत्वम्, n. 1st s.)(दृष्टान्तौ, 7th s.)(द्वौ, m. 1st d.)(स्ताम् ”अस् ईम्पेरतिवे III प्. द्.)(वा*)(मा*)(हि*)(तौ, m. 1st d.)(न*)(कारणम्, n. 1st s.)

१३६९. (यत्र*)(अन्यथा-)(अन्-उपपन्नत्वम्, n. 1st s.)(न*)(किम्, n. 1st s.)(त्रयेण, n. 3rd s.)(तत्र*)(यत्र*)(अन्यथा-)(अन्-उपपन्नत्वम्, n. 1st s.)(किम्, n. 1st s.)(त्रयेण, n. 3rd s.)(तत्र*)

१३७०. (हेतुः, m. 1st s.)(इति*)(सः)(श्यामः)(तस्य, m. 6th s.)(पुत्रत्वात्, n. 5th s.)(यथा*)(इतरे, m. 1st pl.)(दृष्टाः, m. 1st pl.)(श्यामाः, m. 1st pl.)(त्रि-लक्षणः)(न*)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(निश्चित्यै, f. 4th s.)

१३७१. (तत्र*)(एक-लक्षणः)(वर्जितः)(द्वय-)(दृष्टान्त-)(हेतुः, m. 1st s.)(भाव-)(अ-भावौ, m. 1st d.)(आत्मकौ, m. 1st s.)(सत्-)(उपलभ्यत्वात्, n. 5th s.)(कथंचित्*)

१३७२-१३७९. (शश-लाञ्छनः)(न*)(अ-चन्द्रः)(अपदिष्टत्वात्, n. 5th s.)(चन्द्रत्वेन, n. 3rd s.)(इति*)(च*)(इयम्, m. 1st s.)(हेतुः, m. 1st s.)(द्वि-लक्षणः)(उच्यते ”वच् pass.)(अपरः)

१३७३. (अवसीयते ”सो pass.)(इति*)(इयम्, f. 1st s.)(वेदना, f. 1st s.)(मे, 6th s.)(कृता, f. 1st s.)(पतत्-)(कीट-)(उदयत्वतः* [-तस् suff.])(प्रतिलब्ध-)(संस्पर्श-)(पतत्-)(कीटक-)

१३७४. (कार्ये, n. 7th s.)(सदा*)(ग्रहे, n. 7th s.)(रूप-)(चक्षुर्- [चक्षुर् - रूप >चक्षू रूप-])(-मत्, n. 1st s.)(अतिशय-)(शक्ति-)(व्यापार्यमानत्वात्, n. 5th s.)(तस्मिन्, n. 7th s.)(यदि* वा*)(दर्शनात्, n. 5th s.)(तस्य, n. 6th s.)

१३७५. (यदि* वा*)(आत्म-)(घट-)(आदयः, m. 1st pl.)(कथञ्चित्*)(आत्मानः, m. 1st pl.)(अ-सत्-)(न*)(उपलभ्यत्वात्, n. 5th s.)(कथञ्चित्*)(-वत्*)(शृङ्ग-)(सम्बन्धि-)(खर-)

१३७६. (अपि*)(च*)(शश-)(श्र्ङ्ग-)(आदयः, m. 1st pl.)(सदा*)(आत्मानः, n. 1st pl.)(कथञ्चित्*)(उपलभ्यत्वात्, n. 5th s.)(यथा* एव*)(आत्म-)(घट-)(आदयः, m. 1st pl.)

१३७७. (अवगम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(तत्र*)(इति*)(त्वदीयः)(अस्ति ”अस्)(वेश्मनि, n. 7th s.)(श्रवणात्, n. 5th s.)(भावत्क-)(पितृ-)(शब्दस्य, m. 6th s.)(इह*)(सद्मनि, n. 7th s.)

१३७८. (अन्यथा-)(अन्-उपपत्या, f. 3rd s.)(एव*)(शब्द-)(दीप-)(आदि-)(वस्तुषु, n. 7th pl.)(अ-पक्ष-)(धर्म-)(भावे, m. 7th s.)(अपि*)(दृष्टा, f. 1st s.)(ज्ञपकता, f. 1st s.)(अपि*)(च*)

१३७९. (तेन, n. 3rd s.)(नः, 6th pl.)(एक-लक्षणः)(हेतुः)(अस्तु ”अस् ईम्पेरतिवे III p. s.)(गमकः)(प्राधान्यात्, n. 5th s.)(किम्, n. 1st s.)(परिकल्पितैः, 3rd pl.)(व्यर्थैः, m. 3rd pl.)(धर्म-)(पक्ष-)(आदिभिः, m. 3rd pl.)

१३८०. (तत्*)(किम्*)(इदम्, n. 1st s.)(लक्षणम्, n. 1st s.)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(सामान्येन, n. 3rd s.)(वा*)(विशेषे, m. 7th s.)(जिज्ञासित-)(अथ*)(निदर्शने, n. 7th s.)(धर्मिणि, n. 7th s.)

१३८१. (चेत्*)(तस्मिन्, m. 7th s.)(गते, m. 7th s.)(सामान्येन, n. 3rd s.)(सत्त्वम्, n. 1st s.)(हेतोः, m. 6th s.)(धर्मिणि, m. 7th s.)(साध्य-)(प्रकाश्येत ”काश् आत्. Opt. III p. s.)(न*)(भाक्, n. 1st s.)(सिद्धि-)(विवक्षित-)

१३८२. (तत्*)(यथा*)(चाक्षुषत्वस्य, n. 6th s.)(गता, f. 1st s.)(अ-व्यभिचारिता, f. 1st s.)(नाशेन, m. 3rd s.)(सामान्येन, n. 3rd s.)(च*)(तत्, n. 1st s.)(न*)(साधनम्, n. १स्त्स्.)(तस्य, m. 6th s.)(ध्वनौ, m. 7th s.)

१३८३. (चेत्*)(तस्य, m. 6th s.)(सद्भावः)(धर्मिणि, n. 7th s.)(ख्याप्यते ”ख्या ईई C. चौस्. pass. Pr. III p. s.)(सति, n. 7th s.)(तथा*)(भवताम्, m. 6th pl.)(दर्शने, n. 7th s.)(अपि*)(सा, f. 1st s.)(एव*)(त्रि-रूपता, f. 1st s.)(आयाता, f. 1st s.)(तस्य, 6th s.)

१३८४. (हि*)(अन्यथा-)(अन्-उपपत्या, f. 3rd s.)(गतौ, m. 1st d.)(व्यतिरेक-)(अन्वयौ, m. 1st d.)(तस्य, m. 6th s.)(सद्भावात्, m. 5th s.)(धर्मिणि, n. 7th s.)(पक्ष-धर्म-)(संश्रयः)

१३८५. (ईदृक्, n. 1st s.)(संक्षेप-)(लक्षणम्, n. 1st s.)(निर्दिष्टम्, n. 1st s.)(आचार्यैः, m. 3rd pl.)(अपि*)(इति*)(ईदृशम्*)(हेतुः, m. 1st s.)(धर्मः [ब्व्. च्प्द्.])(ग्राह्य-)(व्याप्तः)(अंशेन, m. 3rd s.)(तत्-)

१३८६. (अथ*)(इदम्, n. 1st s.)(लक्षणम्, n. 1st s.)(हेतोः, m. 6th s.)(अवगम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(धर्मिणि, n. 7th s.)(एव*)(तु*)(यतः*)(न*)(अ-सिद्धिः, f. 1st s.)(प्रमाणात्, n. 5th s.)(ततः*)(न*)(तस्य, n. 7th s.)(अपि*)

१३८७. (हि*)(साध्यस्य, m. 6th s.)(अ-प्रतिपत्तौ, f. 7th s.)(हेतोः, m. 6th s.)(अपि*)(न*)(निश्चयः)(अतः*)(हेतुः,m. 1st s.)(निरर्थकः)(साध्य-)(सिद्धितः* [-तस् suff.])(अन्यतः*)

१३८८. (दोषः)(अन्योन्य-)(आश्रय-)(च*)(निश्चयः)(साध्यस्य, m. 6th s.)(हेतोः, m. 5th s.)(द्वयोः, m. 6th d.)(अ-सिद्धौ, f. 7th s.)(अन्यतर-)(अ-विनिश्चये, m. 7th s.)(अन्यस्य. m. 6th s.)(अपि*).

१३८९. (अपि*)(तत्, n. 1st s.)(सिद्धौ, f. 7th s.)(निदर्शने, n. 7th s.)(न*)(स्यात् ”अस् Opt. III p. s.)(धीः, f. 1st s.)(साध्य-)(धर्मिणि, n. 7th s.)(हि*)(तस्य, m. 6th s.)(व्याप्तिः, f. 1st s.)(न*)(विनिश्चिता, f. 1st s.)(सर्व-)(उपसंहारात्, m. 5th s.)

१३९०. (अयम्, m. 1st s.)(हेतुः, m. 1st s.)(यः)(उक्तः)(इह*)(इति*)(उपलम्भतः* [-तस् suff.])(कथंचित्*)(विषयः)(अस्य, m. 6th s.)(न*)(एव*)(अस्ति ”अस् Pr. III p. s.)(सन्दिग्धः)(इति*)(निष्फलः)

१३९१. (हि*)(भावस्य, m. 6th s.)(विनिश्चितम्, n. 1st s.)(सर्वैः, m. 3rd pl.)(एव*)(किम्* इत्थम्*)(अभिधीयते ”धा pass.)(तस्य, m. 6th s.)(साध्यत्वम्, n. 1st s.)(कथंचित्*)

१३९२. (अपि*)(वादे, m. 7th s.)(सर्व-)(भाव-)(ऐक्य-)(भेदतः* [-तस् suff.])(आदि-)(आत्म-)(विकार-)(आत्मत्वम्, n. 1st s.)(सम्प्रकाश्यते ”काश् pass.)(केनचित्*)(विशदा, n. 3rd s.)(आत्मना, n. 3rd s.)

१३९३. (ते, m. 1st pl.)(ये, m. 1st pl.)(आश्रिताः, m. 1st pl.)(निःस्वभावत्वम्, n. 1st s.)(गतम्, n. 1st s.)(सर्व-)(भाव-)(अपि*)(उपाश्रिताः, m. 1st pl.)(विशेषणम्, n. 1st s.)(इति*)(तत्त्वतः*)(आदि, n. 1st s.)

१३९४. (अन्यथा*)(न*)(हि*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(कथंचित्*)(उपलभ्यत्वम्, n. 1st s.)(व्यवहारस्य, m. 6th s.)(साध्यत्वे, n. 7th s.)(प्रसिद्धम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(निदर्शनम्, n. 1st s.)

१३९५. (अपदिष्टत्वम्, n. 1st s.)(चन्द्रत्वेन, n. 3rd s.)(अपि*)(स-पक्षे, m. 7th s.)(अनुवर्त्तते ”वृत् आत्. Pr. III p. s.)(यत्* वा*)(क्वचित्*)(माणवके, m. 7th s.)(कर्पूर-)(रजत-)(आदिके, m. 7th s.)

१३९६. (भवेत् ”भू Opt. III p. s.)(अ-साधारणता, f. 1st s.)(हेतौ, m. 7th s.)(साधने, n. 7th s.)(चन्द्रत्व-)(च*)(व्यतिरेके, m. 7th s.)(प्रसिद्धि-)(समाश्रये, m. 7th s.)(रूप-)(वस्तु-)

१३९७. (न*)(विशेषः)(समीक्ष्यते ”ईक्ष् pass.)(कृतत्वस्य, n. 6th s.)(पतत्-)(कीट-)(च*)(उदयस्य, m. 6th s.)(प्रतिलब्ध-)(संस्पर्श-)(पतत्-)(कीटक-)

१३९८. (हि*)(कार्यम्, n. 1st s.)(इति*)(पततः)(अस्य, m. 6th s.)(विशेषणम्, n. 1st s.)(हेतोः, m. 6th s.)(अन्यथा*)(व्यभिचारित्वम्, n. 1st s.)(प्रसज्यते ”सज्ज् pass.)(दुर्निवारम्, n. 1st s.)

१३९९. (यदि*)(साध्यः)(व्यवहारः)(कार्यता-)(सति, n. 7th s.)(तस्य, m. 6th s.)(विस्मरणे, n. 7th s.)(स्यात् ”अस् Opt. III p. s.)(त्रि-रूपः)(निदर्शनात्, n. 5th s.)(सिद्ध-)(पूर्व-)

१४००. (सत्ता, f. 1st s.)(चक्षुषः, n. 6th s.)(धर्मि-रूपस्य, n. 6th s.)(तावत्*)(अ-निश्चिता, f. 1st s.)(च*)(साधनम्, n. 1st s.)(तस्याः, f. 6th s.)(न*)(युक्तम्, n. 1st s.)(प्रसङ्गतः* [-तस् suff.])(अ-सिद्धि-)(आदि-)

१४०१. (किन्तु*)(रूप-)(आदि-)(भावे, m. 7th s.)(चक्षुर्-)(ज्ञानम्, n. 1st s.)(न*)(जायते ”जन् pass.)(तेन, n. 3rd s.)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(इति*)(तत्, n. 1st s.)(मात्रम्, n. 1st s.)(न*)(हेतुः, m. 1st s.)

१४०२. (अङ्कुर-)(आदिः, m. 1st s.)(विद्यते ”विद् IV C.)(उद्भूतिः, f. 1st s. [ब्व्. च्प्द्.])(नियत-)(स्व-)(हेतु-)(च*)(एवम्*)(तस्मिन्, म् 7th s.)(दृष्टान्ते, m. 7th s.)(वैलक्षण्यम्, n. 1st s.)(अतिस्फुटम्, n. 1st s.)

१४०३. (साधने, n. 7th s.)(घट-)(आदिषु, m. 7th pl.)(कथंचित्*)(आत्मत्व-)(अ-सत्-)(हेतु-)(दृश्यते ”दृश् / पश्य् pass.)(-वत्*)(पूर्व-)(वैफल्यम्, n. 1st s.)(च*)(अ-प्रसिद्धिः, f. 1st s.)

१४०४. (च*)(अत्र*)(अपि*)(अस्ति ”अस् Pr. III p. s.)(विस्पष्टम्, n. 1st s.)(निदर्शनम्, n. 1st s.)(वैधर्म्येण, n. 3rd s.)(हि*)(तत्, n. 1st s.)(एव*)(रूपम्, n. 1st s.)(तेषाम्, m. 6th pl.)(प्रयाति ”या ईई C. Pr. III p. s.)(विपक्षताम्, f. 2nd s.)

१४०५. (-त्व-)(आत्म-)(कथंचन*)(सत्-)(निरात्मसु, n. 7th pl.)(सिद्धिः, f. 1st s.)(इष्ट-)(च*)(अ-सिद्धिः, f. 1st s.)(च*)(आप्तिः, f. 1st s.)(वैधर्म-)(एव*)(तथा*)

१४०६. (सम्बन्धिता, f. 1st s.)(पितृ-)(वेश्मनः, n. 6th s.)(प्रतिपाद्यते ”पद् चौस्. pass.)(श्रुतेः, f. 5th s.)(पितृ-)(शब्द-)(हेतुः, m. 1st s.)(तत्र*)(व्यक्तः)(त्रि-लक्षणः)

१४०७. (क्वचित्*)(प्राक्*)(स्वरः)(उपलक्षितः)(तस्य, m. 6th s.)(अन्-अनुभवे, m. 7th s.)(पूर्वम्, 2nd s. [अद्व्.])(अ-सिद्धता, f. 1st s.)(हेतु-)(दुर्द्धरा, f. 1st s.)

१४०८. (यस्मिन्, n. 7th s.)(सः)(उपलब्धः)(प्राक्*)(च*)(यत्र*)(न*)(उपलब्धः)(अन्वयः)(वा*)(व्यतिरेकः)(विस्पष्टम्, 2nd s. [अद्व्.])(दृश्यते ”दृश् / पश्य् pass.)

१४०९. (तु*)(शब्दः)(न* एव*)(ज्ञापयति ”ज्ञा चौस्. Pr. III p. s.)(बाह्यम्*)(कथंचन*)(अन्यथा*)(अ-सम्भव-)(अ-भावात्, m. 5th s.)(तु*)(असौ, m. 1st s.)(गमकः)(विवक्षा-)

१४१०. (तस्याम्, f. 7th s.)(प्रतिपाद्यायाम्, f. 7th s.)(वैलक्षण्यम्, n. 1st s.)(अतिस्फुटम्, n. 1st s.)(भावे, m. 7th s.)(विवक्षा, f. 1st s.)(अ-संमुखी-)(शब्दः)(न*)(प्रयुज्यते ”युज् pass. Pr. III p. s.)

१४११. (तु*)(दीपः)(न* एव*)(ज्ञापकः)(नील-)(आदेः, m. 6th s.)(भावतः* [-तस् suff.])(लिङ्ग-)(जननात्, n. 5th s.)(योग्यस्य, m. 6th s.)(उत्पादन-)(ज्ञान-)(तु*)(उच्यते ”वच् pass.)(तथा*)

१४१२. (च*)(ज्ञापके, m. 7th s.)(लिङ्ग-रूपे, m. 7th s.)(धर्म-)(पक्ष-)(आदि, न्स्. 1st s.)(चिन्त्यते ”चिन्त् X C. pass.)(अन्यथा*)(कस्मात्, n. 5th s.)(चोद्यते ”चुद् pass.)(चक्षुर्-)(आदीनाम्, m. 6th s.)

१४१३. (अपि*)(अन्यथा*)(अन्-उपपत्त्या, f. 3rd s.)(चाक्षषत्वम्, n. 1st s.)(साधकम्, n. 1st s.)(वियोगेन, m. 3rd s.)(धर्म-)(पक्ष-)(तेन, n. 3rd s.)(एक-लक्षणाः, m. 1st pl.)(क्लीबाः, m. 1st pl.)

१४१४. (उक्तानाम्, n. 6th pl.)(एक-रूपतया, f. 3rd s.)(द्वैरूप्यम्, n. 1st s.)(उपलक्षितम्, n. 1st s.)(च*)(उक्तानाम्, n. 6th pl.)(द्वि-रुपत्वेन, n. 3rd s.)(त्रैरूप्यम्, n. 1st s.)(धर्मतः* [-तस् suff.])(पक्ष-)

१४१५. (च*)(चेत्*)(आक्षेपात्, m. 5th s.)(इति*)(एव*)(अन्यथा*)(अन्-उपपत्त्या, f. 3rd s.)(तत्, n. 1st s.)(न*)(आदौ, m. 7th s.)(शब्द-)(अपि*)(चाक्षषत्वे, n. 7th s.)(अन्यथा*)(इष्टे, n. 7th s.)(असौ, n. 1st s.)(अथ*)(न*)(अस्ति ”अस् Pr. III p. s.)

१४१६. (आदि-)(हेतूनाम्, m. 6th pl.)(पुत्रत्व-)(तत्-)(व्यतिरेकतः* [-तस् suff.])(सन्दिग्ध-)(त्रैलक्षण्य-)(न*)(सद्भावे, m. 7th s.)(अ-विरोधतः* [-तस् suff.])(विजातीय-)

१४१७. (अपि*)(पुत्रत्वे, n. 7th s.)(तत्-)(तस्य, m. 6th s.)(अन्यथा*-भावः)(हि*)(सम्भाव्यते ”भू चौस्. pass.)(विशेषतः* [-तस् suff.])(हेतूनाम्, m. 6th pl.)(कर्म-)(आहार-)(आदि-).

१४१८. (अयम्, m. 1st s.)(न*)(स्व-भावः)(वा* [न])(कार्यम्, n. 1st s.)(वा* [न])(एव*)(अ-दृष्टिः, f. 1st s.)(दृश्यस्य, n. 6th s.)(च*)(व्यतिरिक्तस्य, m. 6th s.)(तत्-)(भवति ”भू Pr. III p. s.)(न*)(अ-व्यभिचारिता, f. 1st s.)

१४१९-१४२०. (अ-व्यभिचारित्वम्, n. 1st s.)(दृश्यते ”दृश् / पश्य् pass.)(अन्येषम्, m. ६थ् प्..)(अपि*)(यथा*)(उदयः)(चन्द्र-)(दृष्टः)(लिङ्गम्, n. 1st s.)(विकासस्य, m. 6th s.)(कुमुदानाम्, n. 6th s.)(च*)(वृद्धिः, f. 1st s.)(जलधेः, m. 6th s.)(च*)(सद्भावतः* [-तस् suff.])(आतपस्य, m. 6th s.)(सद्भावः)(छायायाः, f. 6th s.)(पर-भागेषु, m. 7th pl.)(सम्प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)

१४२१. (उल्मुक-)(दृष्टौ, f. 7th s.)(तमसि, n. 7th s.)(आरात्*)(धूमः)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(च*)(उदयतः* [-तस् suff.])(कृत्तिका-)(कल्पना, f. 1st s.)(आसत्ति-)(रोहिणी-)

१४२२-१४२३. (सर्वे, m. 1st pl.)(ते, m. 1st pl.)(अपरे, m. 1st pl.)(बोध-)(आदयः, m. 1st pl.)(जाताः, m. 1st pl.)(एक-)(कालतः* [-तस् suff.])(तत्-)(मताः, m. 1st pl.)(अनुमितैः, m. 3rd pl.)(तादृशः)(हेतुः, m. 1st s.)(धर्मस्य, m. 6th s.)(तत्*)(अत्र*)(इयम्, f. 1st s.)(संसिद्धिः, f. 1st s.)(कारण-)(कार्यात्, n. 5th s.)(एवम्*)(विधानतः* [-तस् suff.])(च*)(अन्-उपपत्तौ, f. 7th s.)(सम्बन्ध-)(गतिः, f. 1st s.)(भवेत् ”भू Opt. III p. s.)(अपि*)(सर्वस्य, m. 6th s.)

१४२४. (च*)(विशेषः)(प्रभञ्जन-)(कारणम्, n. 1st s.)(उदय-)(कृत्तिका-)(हि*)(सः)(एव*)(यः)(सन्तत्या, f. 3rd s.)(कारणम्, n. 1st s.)(आसत्ति-)(रोहिणी-)

१४२५. (च*)(अतः*)(तत्-)(प्रतीतिः, f. 1st s.)(मता, f. 1st s.)(प्रतीतिः, f. 1st s.)(धर्म-)(हेतु-)(इह*)(अस्ति ”अस् Pr. III p. s.)(न*)(काचित्*)(प्रतीतिः, f. 1st s.)(तत्-)(स्वतन्त्रा, f. 1st s.)

१४२६. (च*)(अनुमानम्, n. 1st s.)(यत्, n. 1st s.)(विषयम्, n. 1st s.)(बिम्ब-)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(लिङ्गात्, n. 5th s.)(आख्यात्, n. 5th s.)(प्रतिबिम्ब-)(युक्तम्, n. 1st s.)(तत्र*)(लिङ्ग-)(-जात्, n. 5th s. [-ज suff.])(कार्य-)(अन्यत्-)

१४२७. (प्रतिबिम्बकम्, n. 1st s.)(न*)(वस्तु-)(द्वय-)(अ-सत्त्वात्, n. 5th s.)(सह*)(एकत्र*)(तत्*)(कथम्*)(तस्य, n. 1st s.)(कार्यता, f. 1st s.)(पारमार्थिकी, f. 1st s.)(चेत्*)

१४२८. (यदि* अपि*)(वस्तुता, f. 1st s.)(न*)(अस्य, n. 1st s.)(प्रतिबिम्बस्य, n. 6th s.)(मूर्त्तस्य, n. 6th s.)(केन, n. 3rd s.)(विज्ञानम्, n. 1st s.)(आभासम्, n. 1st s.)(तत्-)(भविष्यति ”भू Fउत्. III p. s.)(अ-वस्तु, n. 1st s.)

१४२९. (च*)(लिङ्गत्वम्, n. 1st s.)(तस्य, n. 6th s.)(हि*)(तत्, n. 1st s.)(एव*)(इष्टम्, n. 1st s.)(अत्र*)(कार्यम्, n. 1st s.)(निरलम्बनम्, n. 1st s.)(एतत्, n. 1st s.)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(आधिपत्यात्, n. 5th s.)(बिम्ब-)

१४३०. (परार्थम्, n. 1st s.)(वर्ण्यते ”वर्ण् pass.)(अन्यैः, m. 3rd pl.)(वचस्, n. 1st s.)(प्रतिज्ञा-)(आदि-)(भूतत्वात्, n. 5th s.)(अङ्ग-)(अ-साधन-)(प्रतिज्ञा, f. 1st s.)(अन्-उपयोगिनी, f. 1st s.)

१४३१. (अ-सम्बन्धात्, m. 5th s.)(सा, f. 1st s.)(न*)(युक्ता, f. 1st s.)(उपपादिका, f. 1st s.)(अर्थ-)(न* अपि*)(युज्यते ”युज् pass. Pr. III p. s.)(पारम्पयेन, 3rd s.)(सूचनात्, n. 5th s.)(अ-सक्त-)

१४३२. (यदि*)(तु*)(एषः)(इष्यते ”इष् pass.)(अङ्गम्, n. 1st s.)(साधन-)(उपदर्शनात्, n. 5th s.)(विषयस्य, m. 6th s.)(साधन-)(साध्य-)(-वत्*)(पद-)(दृष्टान्त-)

१४३३. (ननु*)(वाक्येन, n. 3rd s.)(अभ्यनुज्ञा-)(आदि-)(अत्र*)(व्यभिचारिता, f. 1st s.)(च*)(विषयस्य, m. 6th s.)(उपदर्शनम्, n. 1st s.)(यत्र*)(तदा*)(निष्फलम्, n. 1st s.)(च*)

१४३४. (कथम्*)(व्यवस्था, f. 1st s.)(सपक्ष-)(आदि-)(चेत्*)(अ-प्रयोगतः* [-तस् suff.])(पक्ष-)(अतः*)(त्रैरूप्यम्, n. 1st s. [त्रि-रूप-य-])(अपि*)(न*)(अस्ति ”अस् Pr. III p. s.)(निबन्धनम्, n. 1st s.)(अपेक्षा-)(तत्-)(चेत्*)

१४३५. (अभिधाने, n. 7th s.)(साधन-)(अस्ति ”अस् Pr. III p. s.)(कल्पना, f. 1st s.)(सपक्ष-)(आदि-)(तु*)(शास्त्रे, n. 7th s.)(ते, m. 1st pl.)(प्रविभज्यन्ते ”भज् pass. Pr. III p. pl.)(तथा*)(व्यवहाराय, m. 4th s.)

१४३६. (यदि* वा*)(सा, f. 1st s.)(आश्रया, f. 1st s.)(अर्थ-)(प्रकृत-)(न*)(विरुध्यते ”रुध् pass.)(हि*)(वादी, m. 1st s.)(न*)(आह ”अह् Pr. III p. s.)(साधनम्, 2nd s.)(अपि*)(परस्य, m. 6th s.)(एव*)(अ-काण्डे, m. 7th s.)

१४३७. (धर्मता, f. 1st s.)(पक्ष-)(वर्त्तनात्, n. 5th s.)(विशेषे, m. 7th s.)(जिज्ञासित-)(समानत्वात्, n. 5th s.)(तत्-)(तत्-)(अ-भावतः* [-तस् suff.])

१४३८. (च*)(अन्-अभिधाने, n. 7th s.)(प्रतिज्ञा-)(अन्-अभिधानतः* [-तस् suff.])(कारण-)(न*)(कर्त्तव्या, f. 1st s.)(उक्तिः, f. 1st s.)(उपनयः)(प्रसिद्धये, f. 4th s.)(सद्भाव-)

१४३९. (मात्रे, m. 7th s.)(भाव-)(उक्ते, m. 7th s.)(प्राक्*)(च* पश्चात्*)(व्यप्तेः, f. 6th s.)(प्रकाशनात्, n. 5th s.)(प्रतिबिम्बकम्, n. 1st s.)(विफलम्, n. 1st s.)(संसिद्धेः, f. 5th s.)(विवक्षित-)(अर्थ-)

१४४०. (सिद्धतः* [-तस् suff.])(एव*)(सामर्थ्यात्, n. 5th s.)(निर्देश-)(त्रि-रूप-)(हेतु-)(अस्ति ”अस् Pr. III p. s.)(न*)(शङ्काः, m. 1st pl.)(विपर्यय-)(ततः*)(निगमनम्, n. 1st s.)(व्यर्थम्, n. 1st s.)

१४४१. (एव*)(सम्बद्धैः, n. 3rd pl.)(वचनैः, n. 3rd pl.)(एकः)(अर्थः)(प्रतिपाद्यते ”पद् चौस्. pass.)(अतः*)(अर्थम्, 2nd s.)(सिद्धि-)(सम्बन्ध-)(न*)(वाच्यम्, n. 1st s.)(निगमनम्, n. 1st s.)(पृथक्*)

१४४२. (एवम्*)(केचित्*)(प्रचक्षते ”चक्ष् Pr. III p. pl.)(द्वैविध्यम्, 2nd s.)(अनुमानस्य, n. 6th s.)(भेदतः* [-तस् suff.])(परिदृष्टत्व-)(डृष्ट-)(विशेष-)(सामान्य-)

१४४३-१४४५. (आ)(सम्बन्धम्, n. 1st s.)(दृष्ट-)(प्रत्यक्ष-)(ययोः, m. 6th d.)(विशेषयोः, m. 6th d.)(आदि-)(इन्धन-)(गोमय-)(विशेष-)(तत्-)(देश-)(मतिः, f. 1st s.)(कृता, f. 1st s.)

१४४४. (तेन, m. 3rd s.)(एव*)(स्थेन, m. 3rd s.)(तत्-)(देश-)(अपि*)(गत्वा* ”गम् / गच्छ्)(यदा*)(पुनः* पुनः*)(बुध्यते ”बुध् pass. Pr. III p. s.)(काल-अन्तरे, n. 7th s.)(तम्, m. 2nd s.)(अग्निम्, m. 2nd s.)(बोधात्, m. 5th s.)(पूर्व-)

१४४५. (तस्य, m. 6th s.)(प्रमाणता, f. 1st s.)(बोधात्, m. 5th s.)(वस्तु-)(सद्भाव-)(सन्दिह्यमान-)(एतत्, n. 1st s.)(लिखितम्, n. 1st s.)(विन्ध्यवासिना, m. 3rd s.)(दृष्टम्, n. 1st s.)(विशेष-)

१४४६. (तु*)(मितौ, f. 7th s.)(सामान्यतः* [-तस् suff.])(वाच्ये, n. 7th s.)(अन्तरत्वे, n. 7th s.)(अग्नि-)(धूम-)(इति*)(आदित्यः, m. 1st s.)(गन्ता, m. 1st s. [गन्तृ- स्तेम्])(एकान्तात्, n. 5th s.)(दृष्टम्, 2nd s.)(सामान्य-)

१४४७. (तत्*)(अत्र*)(प्रतिसाधनात्, n. 5th s.)(क्षण-भङ्गस्य, m. 6th s.)(व्यापिनः, m. 6th s.)(न*)(सम्भवः)(अनुमानस्य, n. 6th s.)(एव*)(प्राक्तनस्य, n. 6th s.)(तेन, n. 3rd s.)(एव*)

१४४८. (चेत्*)(एकत्वम्, n. 1st s.)(कल्पितम्, n. 1st s.)(विवक्षया, f. 3rd s.)(ऐक्य-)(प्रबन्ध-)(तस्य, m. 6th s.)(न*)(काचित्*)(अवस्थितिः, f. 1st s.)(च*)(भाविकम्, n. 1st s.)(न*)(वस्तुत्वम्, n. 1st s.)

१४४९. (ज्ञानम्, n. 1st s.)(निर्विषयम्, n. 1st s.)(न*)(अनुमन्यते ”मन् pass. Pr. III p. s.)(युष्माभिः, 3rd pl.)(च*)(विकल्पित-)(अर्थतायाम्, f. 7th s.)(व्यक्तम्, 2nd s. [अद्व्.])(भवेत् ”भू Opt. III p. s.)(निर्विषयम्, n. 1st s.)

१४५०. (यदि*)(अपि*)(नाशे, m. 7th s.)(व्यक्ति-)(रूपस्य, n. 6th s.)(तयोः, n. 6th d.)(आकृतिः, f. 1st s.)(तिष्ठति ”स्था III C. Pr. III p. s. [९७५, ९९२, ११४८-४९])(एव*)(न*)(भावे, m. 7th s.)(तस्याः, f. 6th s.)(अपि*)(ध्रुवम्*)(आप्तेः, f. 5th s.)(क्षण-भङ्ग-)

१४५१. (च*)(केन, m. 3rd s.)(हेतुना, m. 3rd s.)(युष्माभिः, 3rd pl.)(उक्तः)(अयम्, m. 1st s.)(नियमः)(इति*)(एव*)(विशेषयोः, m. 6th d.)(ययोः, m. 6th d.)(सम्बन्धः)(दृष्टः)(प्रत्यक्ष-)

१४५२. (एकदा*)(दृष्ट्वा*)(अनुमानेन, n. 3rd s.)(अनुमा, f. 1st s.)(तस्य, m. 6th s.)(एव*)(पुनः*)(कस्मात्, 5th s.)(न*)(इष्यते ”इष् pass.)(प्रमाणम्, n. 1st s.)(हि*)(कः)(विशेषः)(पूर्वके, n. 7th s.)

१४५३. (यदि*)(इदम्, n. 1st s.)(न*)(प्रमाणम्, n. 1st s.)(अधिगन्तृत्वात्, n. 5th s.)(अर्थ-)(विज्ञात-)(-वत्*)(स्मार्त्त-)(किम्*)(न*)(एतत्, n. 1st s.)(प्राक्तनः)(अपि*)(वीक्ष्यते ”ईक्ष् pass. Pr. III p. s.)(समानम्, n. 1st s.)

१४५४. (चेत्*)(तत्र*)(आधिक्यम्, n. 1st s.)(निवर्त्तनात्, n. 5th s.)(सन्देहस्य, m. 6th s.)(प्रवृत्तस्य, m. 6th s.)(अन्तराल-)(किम्*)(न*)(सदृशम्, n. 1st s.)(अत्र*)(अपि*)

१४५५. (तस्मात्, n. 5th s.)(सः)(एव*)(कृत्, n. 1st s.)(विनिवृत्ति-)(सन्देह-)(इति*)(किम्*)(अस्ति ”अस् Pr. III p. s.)(न*)(अस्ति ”अस् Pr. III p. s.)(इति*)(एतत्, n. 1st s.)(सामान्य-)(दर्शनम्, n. 1st s.)(निराकाङ्क्षम्, n. 1st s.)

१४५६. (केचन*)(कु-दृष्टयः)(प्राहुः ”अह् Pr. III p. s.)(इति*)(अनुमनम्, n. १स्त् .स्)(न*)(प्रमानम्, n. 1st s.)(अपि*)(वाग्भिः, f. 3rd pl.)(अर्पयन्तः, m. 1st pl.)(विवक्षम्, f. 2nd s.)

१४५७. (मानम्, n. 1st s. [=प्रमाणम्])(स्व-अर्थम्, n. 1st s.)(न*)(युज्यते ”युज् pass. Pr. III p. s.)(पूर्वत्वात्, n. 5th s.)(त्रि-रूप-)(लिङ्ग-)(यथा*)(मिथ्या-)(ज्ञानम्, n. 1st s.)(जन्यम्, n. 1st s.)(घाट-कृता, m. 3rd s.)(इष्ट-)

१४५८. (न*)(च*)(अस्ति ”अस् Pr. III p. s.)(त्रैरूप्यम्, n. 1st s.)(लिङ्गस्य, n. 6th s.)(कारणम्, n. 1st s.)(अनुमिति-)(भावात्, m. 5th s.)(अपि*)(अन्-अनुमाने, n. 7th s.)(इव*)(द्वैरूप्यम्, n. 1st s.)(अतः*)(अनुमा, f. 1st s.)

१४५९. (विरोधस्य, m. 6th s.)(अनुमान-)(च*)(सम्भवात्, m. 5th s.)(सर्वत्र*)(साधने, n. 7th s.)(विरुद्धानाम्, m. 6th pl.)(किञ्च*)(अ-व्यभिचारिणः, m. 5th s.)(विरुद्ध-)

१४६०. (अवस्था-)(देश-)(कालानाम्, m. 6th pl.)(भेदात्, n. 5th s.)(भिन्नासु, f. 7th pl.)(शक्तिषु, f. 7th s.)(प्रसिद्धिः, f. 1st s.)(भावानाम्, m. 6th pl.)(अनुमानेन, n. 3rd s.)(अतिदुर्लभा, f. 1st s.)

१४६१. (सम्बन्धे, m. 7th s.)(विशिष्ट-)(द्रव्य-)(अस्य, n. 6th s.)(शक्तेः, f. 6th s.)(विज्ञात-)(सा, f. 1st s.)(शक्तिः, f. 1st s.)(प्रतिबधते ”बध् pass. Pr. III p. s.)(प्रति*)(ताम्, ताम्, f. 2nd s.)(अर्थ-क्रियाम्, 2nd s.)

१४६२. (अपि*)(अर्थः)(अनुमितः)(यत्नेन, m. 3rd s.)(उपपाद्यते ”पद् IV C. pass. Pr. III p. s.)(एव*)(अन्यथा*)(अभियुक्ततरैः, m. 3rd pl.)(कुशलैः, m. 3rd pl.)(अनुमातृभिः, m. 3rd pl.)

१४६३-१४६७. (अनुमनम्, n. 1st s.)(पर-अर्थम्, n. 1st s.)(तु*)(न*)(मानम्, n. 1st s.)(अनुवादात्, m. 5th s.)(अपेक्षया, f. 3rd s.)(वक्तृ-)(असौ, m. 1st s.)(न*)(स्वयम्*)(प्रपद्यते ”पद् pass.)(अर्थम्, m. 2nd s.)(तेन, n. 3rd s.)

१४६४. (अपि*)(व्यपेक्षया, f. 3rd s.)(श्रोतृ-)(एतत्, n. 1st s.)(उपपद्यते ”पद् IV C. आत्.)(एव*)(स्वार्थम्, m. 2nd s.)(हि*)(कः)(विशेषः)(संविदः, f. 6th s.)(मूलायाः, f. 6th s.)(श्रोत्र-)(दर्शन-) १४६५. (अपेक्षया, f. 3rd s.)(श्रोतृ-)(वचसः, n. 6th s.)(न*)(अनुमनत्वम्, n. 1st s.)(अर्थ-)(पर-)(-तः* [-तस् suff.])(हेतुत्व-)(सन्तान-)(विज्ञान-)(श्रोतृ-)(ज्ञापकत्व-)

१४६६. (यथा*)(इन्द्रियस्य, m. 6th s.). (न*)(साक्षात्*)(प्रकाशनम्, n. 1st s.)(अनुमेय-)(च*)(तस्मात्, n. 5th s.)(-वत्*)(ज्ञान-)(सम्बन्ध-)(अ-विनाभाव-)(अस्य, n. 6th s.)(न*)(तत्, n. 1st s.)

१४६७. (अथ*)(उच्यते ”वच् pass.)(अर्थ-)(पर-)(अपेक्षया, f. 3rd s.)(व्यावृत्ति-)(पर-)(तत्, n. 1st s.)(अपि*)(अ-युक्तम्, n. 1st s.)(स्वार्थे, m. 7th s.)(अपि*)(प्रसङ्गतः* [-तस् suff.])(परार्थत्व-)

१४६८. (ननु*)(पूर्वत्वम्, n. 1st s.)(त्रि-रूप-)(लिङ्ग-)(लक्षणम्, n. 1st s.)(संवादि-)(च*)(तत्, n. 1st s.)(मानत्वम्, n. 1st s.)(किम्*)(तस्मात्, n. 5th s.)(तत्, n. 1st s.)(निषिध्यते ”सिध् pass.)

१४६९. (मिथ्या-)(ज्ञानम्, n. 1st s.)(समानम्, n. 1st s.)(च*)(पूर्व-)(पक्ष-)(व्यपेक्षया, f. 3rd s.)(इष्ट-)(घाट-)(कृता, f. 3rd s.)(जन्यम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(उक्तम्, n. 1st s.)(न*)(वस्तुतः* [-तस् suff.])

१४७०. (वस्तु-)(स्थित्या, f. 3rd s.)(हि*)(तत्-)(ज्ञानम्, n. 1st s.)(अ-विसंवादि, n. 1st s.)(निश्चितम्, n. 1st s.)(वादि-)(इष्ट-)(विपरीतस्य, m. 6th s.)(प्रमाणम्, n. 1st s.)(अतः*)(एव*)(तत्, n. 1st s.)

१४७१. (अतः*)(विरुद्धता, f. 1st s.)(हेतोः, m. 6th s.)(दृष्टान्ते, m. 7th s.)(च*)(अपि*)(अ-साध्यता, f. 1st s.)(एतेन, m. 3rd s.)(एव*)(प्रकारेण, m. 3rd s.)(द्वितीये, m. 7th s.)(हेतु-)(अ-सिद्धता, f. 1st s.)

१४७२. (वादिनः, m. 1st pl.)(न्याय-)(प्राहुः ”अह् Pr. III p. s.)(तत्, n. 1st s.)(साधनम्, n. 1st s.)(एव*)(सिद्धये, f. 4th s.)(यत्, n. 1st s.)(सम्बन्धम्, n. 1st s.)(परिनिश्चितम्, n. 1st s.)(यत्, n. 1st s.)(तादात्म्य-)(उत्पत्त्या, f. 3rd s.)(तत्-)

१४७३. (ईदृशः)(अस्ति ”अस् Pr. III p. s.)(न*)(विरोध-)(अनुमान-)(आदिः, m. 1st s.)(हि*)(न*)(एव*)(तत्, n. 1st s.)(सम्भवति ”भू Pr. III p. s.)(क्वचित्*)(विना*)(आत्म-)(हेतुभ्याम्, m. ३र्द् द्.)

१४७४. (च*)(परस्पर-)(विरुद्धौ, m. 1st d.)(धर्मौ, m. 1st d.)(न*)(युज्येते ”युज् Vईई C. pass. Pr. III प्. द्.)(एकत्र*)(वस्तुनि, n. 7th s.)(अतः*)(न*)(सम्भवः)(अ-व्यभिचारिणः, m. 6th s.)(विरुद्ध-)

१४७५. (च*)(वृत्तिः, f. 1st s.)(अनुमा-)(लक्षणानाम्, n. 6th pl.)(अभ्यस्त-)(लिङ्ग-)(सम्यक्*)(विनिश्चये, n. 7th s.)(तु*)(अन्या, f. 1st s.)(अभिधीयते ”धा pass.)(इति*)(न*)(अनुमा, f. 1st s.)

१४७६. (अतः*)(शक्तिषु, f. 7th pl.)(भिन्नासु, f. 7th pl.)(भेदात्, m. 5th s.)(अवस्था-)(कालानाम्, m. 6th pl.)(देश-)(सिद्धिः, f. 1st s.)(भावानाम्, m. 6th pl.)(अनुमानेन, n. 3rd s.)(न*)(सुदुर्लभा, f. 1st s.)

१४७७. (अपि*)(अर्थः)(अनुमितः)(यत्नेन, m. 3rd s.)(कुशलैः, m. 3rd pl.)(अनुमातृभिः, m. 3rd pl.)(सः)(न*)(साध्यते ”सिध् चौस्. pass.)(अन्यथा*)(अपि*)(अन्यैः, m. 3rd s.)(अभियुक्ततरैः, m. 3rd pl.)

१४७८. (हि*)(न*)(स्वभावः)(ऋते*)(स्वभावात्, m. 5th s.)(वा*)(कार्यम्, n. 1st s.)(कारणात्, n. 5th s.)(प्राप्तेः, f. 5th s.)(भेद-)(अ-निमित्तता, f. 1st s.)(च*)(विना*)(ते, n. २न्द् द्.)(अस्ति ”अस् Pr. III p. s.)(न*)(अनुमा, f. 1st s.)

१४७९. (वचसः, n. 6th s.) (त्रि-रूप-)(लिङ्ग-)(यत्, n. 1st s.)(उक्तम्, n. 1st s.)(अनुमानत्वम्, n. 1st s.)(अर्थ-)(पर-)(सूचकत्वतः* [-तस् suff.])(सक्त-)तत्, n. 1st s.)(अपेक्षया, f. 3rd s.)(श्रोतृ-)

१४८०. (एवम्*)(अनुमानत्वम्, n. 1st s.)(आश्रितम्, न् . 1st s.)(गौणम्, n. 1st s.)(च*)(साङ्केतिकम्, n. 1st s.)(तेन, n. 3rd s.)(संसूचकत्वेन, n. 3rd s.)(सक्त-)(न*)(अतिप्रसज्यते ”सज्ज् pass.).

१४८१. (चेत्*)(अनुमानम्, n. 1st s.)(न*)(प्रमाणम्, n. 1st s.)(तव, 6th s.)(व्याहतिः, f. 1st s.)(विफला, f. 1st s.)(हि*)(न*)(कश्चित्*)(वादः)(अपि*)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(विवक्षाम्, f. 2nd s.)

१४८२. (चेत्*)(लौकिकम्, n. 1st s.)(लिङ्गम्, n. 1st s.)(इष्टम्, n. 1st s.)(तु*)(न*)(परिकल्पितम्, n. 1st s.)(अन्यैः, m. 3rd pl.)(ननु*)(अपि*)(लोकः)(अवगच्छति ”गम् / गछ् Pr. III p. s.)(आदीन्, m. 2nd pl.)(हेतु-)(आदेः, 6th s.)(कार्य-)

१४८३. (तु*)(तत्त्वतः* [-तस् suff.])(तत्, n. 1st s.)(अलुम्*)(एव*)(वादिभिः, m. 3rd pl.)(न्याय-)(उक्तम्, n. 1st s.)(अपि*)(तत्*)(लौकिक-)(अभ्यनुज्ञाते, n. 7th s.)(किम्, n. 1st s.)(स्वयम्*)(भवति ”भू Pr. III p. s.)(त्यक्तम्, n. 1st s.)

१४८४. (किम्, n. 2nd s.)(परः)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(एतेन, n. 3rd s.)(अ-प्रमाणेन, n. 3rd s.)(च*)(असौ, m. 1st s.)(प्रत्ययः)(कृतः)(अ-प्रमाणेन, n. 3rd s.)(भवेत् ”भू Opt. III p. s.)(कीदृशः)

१४८५. (चेत्*)(अनुमानम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(न*)(आत्मकम्, n. 1st s.)(वचन-)(वक्तुः, m. 6th s. [वक्तृ- स्तेम्])(यथा*)(अयम्, m. 1st s.)(प्रकाशयति ”काश् चौस्. Pr. III p. s.)(तेन, n. 3rd s.)

१४८६. (तत्, n. 1st s.)(इष्यते ”इष् pass.)(अ-प्रमाणम्, n. 1st s.)(अ-प्रकाशत्वात्, n. 5th s.)(अर्थ-)(अ-ज्ञात-)(ननु*)(तावकीनम्, n. 1st s.)(तथा*)(सूचकत्वेन, n. 3rd s.)(न*)(आशक्त-)

१४८७. (ननु*)(अन्तर-)(प्रमाण-)(शब्द-)(प्रमाण-)(आदि-)(कस्मात्, m. 5th s.)(लक्षणम्, n. 1st s.)(एव*)(द्वयोः, n. 6th d.)(प्रमाणयोः, n. 6th d.)(निर्दिष्टम्, n. 1st s.)

१४८८. (उच्यते ”वच् pass.)(न*)(उपपद्यते ”पद् IV C. आत्.)(प्रमाणम्, n. 1st s.)(अन्यत्, n. 1st s.)(द्वयात्, n. 5th s.)(अ-योगात्, m. 5th s.)(लक्षण-)(प्रमाण-)(च*)(अन्तर्-गमात्, m. 5th s.)(इह*)

१४८९-१४९१. (परे, m. 1st pl.)(जगुः ”गै ई C. ढ़ेर्f. III प्. प्ल्.)(शाब्दम्, n. 2nd s.)(ज्ञानम्, n. 2nd s.)(परोक्ष-)(अर्थ-)(ज्ञानात्, n. 5th s.)(शब्द-)(च*)(तत्, n. 1st s.)(अ)(अ-कर्तृकतः, n. 5th s.)(वाक्यात्, n. 5th s.)(तथा*)(ब्)(उदितात्, n. 5th s.)(प्रत्ययिना, m. 3rd s.)

१४९०. (च*)(इदम्, n. 1st s.)(किल*)(न*)(अध्यक्षम्, n. 1st s.)(विषयत्वतः* [-तस् suff.])(परोक्ष-)(न*)(घटते ”घट् आत्. Pr. III p. s.)(अनुमानम्, n. 1st s.)(च*)(वियोगतः* [-तस् suff.])(तत्-)(लक्षण-)

१४९१. (हि*)(यावत्, n. 1st s.)(धर्मी, m. 1st s.)(सुनिश्चितम्, n. 1st s.)(लिङ्गी, m. 1st s.)(धर्म-विशिष्टः)(तत्, n. 1st s.)(न*)(भवेत् ”भू Opt. III p. s.)(अनुमानम्, n. 1st s.)(तत्-)(विषयम्, n. 1st s.)

१४९२. (च*)(अत्र*)(सः)(यः)(कल्प्यते ”कॢप् pass.)(अस्य, 6th s.)(धर्मी, m. 1st s.)(प्रमेयः)(एव*)(च*)(तस्मिन्, n. 7th s.)(अन्-अवधृते, n. 7th s.)(न*)(अवधारणा, f. 1st s.)(धर्मत्व-)(तत्-)

१४९३. (चेत्*)(सः)(गृहीतः)(प्राक्*)(धर्मत्वात्, n. 5th s.)(पक्ष-)(किम्, n. 1st s.)(ज्ञातैः, n. 3rd pl.)(आदिभिः, n. 3rd pl.)(धर्म-)(येन, n. 3rd s.)(स्यात् ”अस् Opt. III p. s.)(अनुमानता, f. 1st s.)

१४९४. (न* च*)(अन्वयः)(शब्दस्य, m. 6th s.)(प्रमेयेन, m. 3rd s.)(निरूप्यते ”रूप् pass.)(हि*)(अन्वेतृत्वम्, n. 1st s.)(सर्वेषाम्, m. 6th pl.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(व्यापारेण, m. 3rd s.)

१४९५. (तत्र*)(यत्र*)(अस्ति ”अस् Pr. III p. s.)(धूमः)(अन्वयः)(स्फुटम्, 2nd s. [अद्व्.])(अस्तित्वेन, n. 3rd s.)(अग्नेः, m. 6th s.)(अत्र*)(तु*)(न*)(एवम्*)(निश्चितम्, n. 1st s.)(इति*)(अर्थः)(अस्ति ”अस् Pr. III p. s.)(तत्र*)(यत्र*)(शब्दः)(अस्ति ”अस् Pr. III p. s.)

१४९६. (न*)(तावत्*)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(तत्र*)(देशे, m. 7th s.)(च*)(तत्-)(काले, m. 7th s.)(चेत्*)(भवेत् ”भू Opt. III p. s.)(नित्य-)(विभुत्वात्, n. 5th s.)(तत्, n. 1st s.)(समम्, n. 1st s.)(सर्व-)(शब्देषु, m. 7th pl.)

१४९७. (तेन, n. 3rd s.)(दृष्टत्वात्, n. 5th s.)(सर्वत्र*)(अ-गतेः, m. 5th s.)(व्यतिरेकस्य, m. 6th s.)(प्रसज्यते ”सज्ज् pass.)(प्रतिपत्तिः, f. 1st s.)(अ-शेष-)(अर्थ-)(सर्व-)(शब्दैः, m. 3rd pl.)

१४९८. (तस्मात्, n. 5th s.)(शाब्दे, m. 7th s.)(अन्-अनुमानत्वम्, n. 1st s.)(रहितत्वेन, n. 3rd s.)(त्रैरूप्य-)(भवेत् ”भू Opt. III p. s.)(-वत्*)(प्रत्यक्ष-)(वर्जनात्, n. 5th s.)(विषय-)(तादृक्-)

१४९९. (वचनात्, n. 5th s.)(अग्निहोत्र-)(आदि-)(जन्मतः* [-तस् suff.])(अ-कम्प)(ज्ञान-)(तत्-)(प्रमाणत्वम्, n. 1st s.)(न*)(पार्यते ”पृ X C. pass. Pr. III p. s.)(निराकर्तुम्* ”कृ)

१५००. (अ-कर्तृक-)(वाक्यस्य, n. 6th s.)(सम्भव-)(अर्थौ, m. 1st d.)(अ-सङ्गतौ, m. 1st d.)(तस्मात्, n. 5th s.)(प्रथमम्, n. 1st s.)(लक्षणम्, n. 1st s.)(शाब्द-)(प्रोक्तम्, n. 1st s.)(अ-सम्भवि, n. 1st s.)

१५०१. (शक्त-)(अ-शक्त-)(हि*)(स्वभावस्य, m. 6th s.)(सर्वदा*)(अनुवर्त्तनात्, n. 5th s.)(विज्ञानम्, n. 1st s.)(भावि-)(तत्-)(तदा*)(भवेत् ”भू Opt. III p. s.)(वा*)(नो*)(कदाचन*)

१५०२. (यथा*)(द्वेष-)(मोह-)(आदयः, m. 1st pl.)(हेतवः, m. 1st pl.)(मिथ्या-)(एवम्*)(कृपा-)(प्रज्ञा-)(आदयः, m. 1st pl.)(हेतवः, m. 1st pl.)(सत्यत्व-)

१५०३ (तत्*)(अ-भावे, m. 7th s.)(नर-)(आश्रय-)(तयोः, m. 6th d.)(अपि*)(न*)(सम्भवः)(अतः*)(वचसि, n. 7th s.)(अ-पुरुष-)(आश्रये, m. 7th s.)(प्राप्तम्, n. 1st s.)(आनर्थक्यम्, n. 1st s.)

१५०४. (चेत्*)(नः, 6th pl.)(प्रतीतिः, f. 1st s.)(अर्थ-)(व्याक्यानतः* [-तस् suff.])(एषा, f. 1st s.)(भवेत् ”भू Opt. III p. s.)(व्याख्यनतः* [-तस् suff.])(हि*)(दृष्टः)(पुमान्, m. 1st s.)(स्वतन्त्रः)(व्याचक्षानः)(इच्छया, f. 3rd s.)

१५०५. (चेत्*)(अस्य, m. 6th s.)(शक्तिः, f. 1st s.)(एव*)(प्रकृत्या, f. 3rd s.)(द्योतने, n. 7th s.)(भूत-)(अर्थ-)(स्थिथा, f. 1st s.)(ततः*)(गतिः, f. 1st s.)(अर्थ-)(भवेत् ”भू Opt. III p. s.)(अपि*)(अ-ज्ञात-)(समयस्य, m. 6th s.)

१५०६. (दीपः)(दीपकः)(प्रकृत्या, f. 3rd s.)(न*)(अपेक्षते ”ईक्ष् आत्. Pr. III p. s.)(समयम्, m. 2nd s.)(तस्मात्, n. 5th s.)(भावे, m. 7th s.)(अन्तर-)(समय-)(च*)(अ-गतिः, f. 1st s.)(अन्तरे, n. 7th s.)(अर्थ-)

१५०७. (हि*)(अपि*)(भवे, m. 7th s.)(सङ्केत-)(दीपः)(न*)(प्रकाशयति ”काश् चौस्. Pr. III p. s.)(न* च*)(शक्यते ”शक् V C. pass.)(विज्ञातुम्* ”ज्ञा)(सा, f. 1st s.)(शक्तिः, f. 1st s.)

१५०८. (अतः*)(अ-योगात्, m. 5th s.)(प्रत्यय-)(अर्थ-)(कुतः*)(निःकम्पता, f. 1st s.)(तस्य, m. 6th s.)(तु*)(सः)(युक्तः)(सामयिकः)(न*)(भिध्यते ”भिद् pass. Pr. III p. s.)(वाक्-भूतात्, m. 5th s.)(पुं-)

१५०९. (ज्ञैः, m. 3rd pl.)(न्याय-)(न*)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(कश्चित्*)(विशेषः)(तयोः, m. 6th d.)(तु*)(अयम्, m. 1st s.)(अ-कम्पः)(श्रोत्रियाणाम्, m. 6th pl.)(वर्त्मनाम्, m. 6th pl.)(न्यय-)(अ-ज्ञात-)

१५१०. (एव*)(आप्त-)(अन्-अङ्गीकृतेः, f. 5th s.)(द्वितीयम्, n. 1st s.)(लक्षणम्, n. 1st s.)(शाब्द-)(न*)(क्षमम्, n. 1st s.)(अपि*)(वा*)(इष्टः)(इति*)(सः)(अयम्, m. 1st s.)(अ-विनिश्चितः)

१५११. (चेत्*)(वक्यम्, n. 1st s.)(सः)(यत्-)(वाक्यात्, m. 5th s.)(दृष्टः)(संप्रत्ययः)(प्रायः*)(गृह्यते ”ग्रह् ईX C. pass. Pr. III p. s.)(अर्थम्, n. 2nd s.)(प्रतिपत्ति-)(परोक्ष-)(तस्य, m. 6th s.)(प्रत्ययतः* [-तस् suff.])

१५१२. (हि*)(अपि*)(अ-प्रत्ययः)(पूर्वम्, 2nd s. [अद्व्.*])(अ-भावात्, m. 5th s.)(प्रत्यत-)(अन्यत्र*)(न*)(तत्र*)(अ-स्खलिते, m. 7th s.)(एकत्र*)(नियमः)(सर्वत्र*)

१५१३. (कः, m. 1st s.)(वा*)(प्रतिबन्धः)(वचसाम्, n. 6th pl.)(अपि*)(बाह्येषु, n. 7th pl.)(वस्तुषु, n. 7th pl.)(प्रतिपादयताम्, m. 6th pl.)(येन, n. 3rd s.)(एषाम्, m. 6th pl.)(स्यात् ”अस् Opt. III p. s.)(प्रमाणता, f. 1st s.)

१५१४. (न*)(ऐकात्म्यम्, n. 1st s.)(ग्रहणा-)(भिन्न-)(अक्ष-)(आदिभ्याः, m. 5th pl.)(न*)(उद्भवः)(तत्-)(व्यभिचारात्, m. 5th s.)(न* च*)(अन्यस्य, m. 6th s.)(युज्यते ”युज् pass. Pr. III p. s.)(अ-व्यभिचारिता, f. 1st s.)

१५१५. (विवक्षा, f. 1st s.)(अनुमीयते ”मा III C. pass. Pr. III p. s.)(निखिलेभः, n. 5th pl.)(वचोभः, n. 5th pl.)(अपि*)(सा, f. 1st s.)(निश्चिता, f. 1st s.)(हेतुः, m. 1st s.)(तत्-)(प्रत्यक्ष-)(अन्-उपलम्भाभ्याम्, m. ३र्द् द्.)

१५१६. (भ्रान्तस्य, m. 6th s.)(वाक्यम्, n. 1st s.)(ईक्ष्यते ”ईक्ष् pass.)(अन्यत्, n. 1st s.)(अन्य-)(विवक्षायाम्, f. 7th s.)(अपि*)(तथा*)(विवकम्, n. 1st s.)(सामान्येन, n. 3rd s.)(तस्मात्, n. 5th s.)(एतत्, n. 1st s.)(न* एव*)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(चेत्*)

१५१७. (परिस्फुटम्, n. 1st s.)(वैलक्षण्यम्, n. 1st s.)(प्रयुक्तानाम्, m. 6th pl.)(भ्रान्त-)(अ-भ्रान्त-)(विदग्धाः, m. 1st pl.)(निश्चिन्वन्ति निः-”चि V C. Pr. III p. pl.)(प्रकृत-)(आदिभ्यः, m. 5th pl.)(अलम्*)(गिराम्, f. 6th pl.)

१५१८. (तासु, f. 7th pl.)(वैलक्षण्येन, n. 3rd s.)(हेतूनाम्, m. 6th pl.)(ये, m. 1st pl.)(न*)(अवगच्छन्ति ”गम् / गच्छ् Pr. III p. pl.)(विशेषम्, n. 1st s.)(दोषः)(तेषाम्, m. 6th pl.)(तु*)(अस्ति ”अस् Pr. III p. s.)(न*)(लिङ्गस्य, n. 6th s.)

१५१९. (अन्यथा*)(भावात्, m. 5th s.)(धूमस्य, m. 6th s.)(एकदा*)(सन्दिह्यमान-)(वपुषः, m. 6th s.)(स्यात् ”अस् Opt. III p. s.)(न*)(लिङ्गता, f. 1st s.)(तेजसि, n. 7th s.)(काले, m. 7th s.)(निश्चय-)

१५२०. (तेषाम्, m. 6th s.)(अपि*)(अनुमा, f. 1st s.)(केवलायाः, f. 6th s.)(विवक्षायाः, f. 6th s.)(न*)(विरुध्यते ”रुध् Vईई C. pass.)(एकान्त-)(सद्भावात्, m. 5th s.)(प्रसिद्धये, f. 4th s.)(प्राणित-)(आदि-)

१५२१. (च*)(विवक्षायाम्, f. 7th s.)(गम्यायाम्, f. 7th s.)(त्रि-रूपता, f. 1st s.)(एव*)(विस्पष्टा, f. 1st s.)(पुंसि, m. 7th s.)(धर्मिणि, m. 7th s.)(सा, f. 1st s.)(साध्या, f. 1st s.)(यतः*)(कार्येण, n. 3rd s.)(वचसा, n. 3rd s.)

१५२२. (अयम्, m. 1st s.)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)(विवक्षावान्, m. 1st s.)(अर्थ-)(पादप-)(प्रयोक्तृत्वात्, n. 5th s.)(शब्द-)(वृक्ष-)(यथा*)(अहम्, 1st s.)(पूर्व-)(अवस्थासु, f. 7th pl.)

१५२३. (अतः*)(यत्र*)(आदि, n. 1st s.)(त्रैरूप्य-)(बाह्येषु, m. 7th pl.)(निराकृतम्, n. 1st s.)(परैः, m. 3rd pl.)(अस्माभिः, 3rd pl.)(न* एव*)(इष्यते ”इष् pass.)(शब्दानम्, m. 6th pl.)(प्रमाणता, f. 1st s.)

१५२४. (तत्र*)(तु*)(यत्र*)(त्रिरूपता, f. 1st s.)(अभीष्टा, f. 1st s.)(एषाम्, n. 6th pl.)(इयम्, n. 1st s.)(व्यक्तम्, n. 1st s.)(तु*)(विवक्षायाम्, f. 7th s.)(साध्यायाम्, f. 7th s.)(त्रैलक्षण्यम्, n. 1st s.)(प्रकाशितम्, n. 1st s.)

१५२५. (एवम्*)(स्थिते, m. 7th s.)(अनुमनत्वम्, n. 1st s.)(भवेत् ”भू Opt. III p. s.)(शब्दे, m. 7th s.)(-वत्*)(धूम-)(आदि-*)(सहितत्वेन, n. 3rd s.)(त्रैरूप्य-)(विषय-सत्त्वतः* [-तस् suff.])(तादृक्-)

१५२६. (यदा*)(एवम्*)(पृष्टः)(कीदृक्-)(गवयः)(इति*)(नागरिकैः, m. 3rd pl.)(आरण्यकः)(ब्रवीति ”ब्रू ईई C. Pr. III p. s.)(वाक्यम्, n. 2nd s.)(यथा*)(गौः, m. 1st s.)(तथा*)(गवयः)

१५२७. (एतस्मिन्, n. 7th s.)(प्रसिद्धम्, n. 1st s.)(उपमानत्वम्, n. 1st s.)(शाबरे, m. 7th s.)(पुनः*)(भावात्, m. 5th s.)(अ-बहिर्*)(आगम-)(अस्य, m. 6th s.)(उपवर्णितम्, n. 1st s.)(एव*)(अन्यथा*)

१५२८. (गाम्, f. 2nd s.)(दृष्ट्वा* ”दृश् / पश्)(अयम्, m. 1st s.)(अरण्य-)(अन्याम्, f. 2nd s.)(गवयम्, m. 2nd s.)(वीक्षते ”ईक्ष् आत्. Pr. III p. s.)(यदा*)(भूयस्-)(अवयव-)(सामान्य-)(भाजम्, n. 2nd s.)(वर्तुल-)(कण्ठकम्, n. 2nd s.)

१५२९. (तदा*)(ज्ञानम्, n. 1st s.)(अस्य, m. 6th s.)(गवय-)(अवबोधकम्, n. 1st s.)(मात्र-)(रूप-)(अपि*)(यत्, n. 1st s.)(एव*)(प्रत्यक्षम्, n. 1st s.)(विकल्पकम्, n. 1st s.)(विशेषेण, n. 3rd s.)

१५३०. (रूपः)(अयम्, m. 1st s.)(पशुः, m. 1st s.)(सदृश-)(गवा, f. 3rd s.)(इति*)(एतत्, n. 1st s.)(जातेः, f. 5th s.)(सद्भावे, m. 7th s.)(व्यापार-)(अक्ष-)(इष्यते ”इष् pass.)(प्रत्यक्षम्, n. 1st s.)

१५३१. (यदि* अपि*)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(उपजायते ”जन् pass. Pr. III प्.स् स्.)(स्मृत्वा* ”स्मृ)(गाम्, f. 2nd s.)(स्थ-)(गवय-)(सन्निधेः, f. 6th s.)(भवेत् ”भू Opt. III p. s.)(गोचरम्, n. 1st s.)(इन्द्रिय-)

१५३२. (हि*)(सादृश्यम्, n. 1st s.)(-वत्*)(सामान्य-)(च*)(समाप्यते ”आप् pass. Pr. III p. s.)(प्रत्येकम्, n. 2nd s.)(यस्मात्, n. 5th s.)(अपि*)(प्रतियोगिनि, m. 7th s.)(अ-दृष्टे, m. 7th s.)(n. 1st s.)(उपलभ्यते ”लभ् pass.)

१५३३. (च*)(सादृश्यस्य, n. 6th s.)(वस्तुत्वम्, n. 1st s.)(न*)(शक्यम्, n. 1st s.)(अपबाधितुम्* ”बाध्)(तत्, n. 1st s.)(सामान्य-)(भूयस्-)(अवयव-)(योगः)(अन्तरस्य, n. 6th s.)(जाति-)

१५३४. (तस्याम्, f. 7th s.)(एव*)(व्यवस्थायाम्, f. 7th s.)(विज्ञानम्, n. 1st s.)(यत्, n. 1st s.)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(असौ, m. 1st s.)(तुल्यः, m. 1st s.)(एतेन, m. 3rd s.)(पशुना, m. 3rd s.)(इति*)(स-उपमा, f. 1st s.)

१५३५. (तस्मात्, n. 5th s.)(यत्, n. 1st s.)(स्मर्यते ”स्मृ pass. Pr. III p. s.)(विशेषितम्, n. 1st s.)(सादृश्येन, n. 3rd s.)(स्यात् ”अस् Opt. III p. s.)(प्रमेयम्, n. 1st s.)(उपमेयस्य, m. 6th s.)(वा*)(शादृश्यम्, n. 1st s.)(आश्रितम्, n. 1st s.)(तत्-)

१५३६. (च*)(शादृश्ये, n. 7th s.)(अवबुद्धे, n. ७थ्स्.)(प्रत्यक्षेण, m. 3rd s.)(च*)(गवि, m. 7th s.)(स्मृते, m. 7th s.)(विशिष्टस्य, m. 6th s.)(अ-सिद्धेः, f. 5th s.)(अन्यतस्*)(उपमायाः, f. 6th s.)(प्रमाणता, f. 1st s.)

१५३७. (यथा*)(अपि*)(देशे, m. 7th s.)(प्रत्यक्षे, m. ७थ्स्.)(अपि*)(पावके, m. 7th s.)(स्मर्यमाणे, m. 7th s.)(विषयत्वेन, n. 3rd s.)(विशिष्ट-)(न*)(अनुमान-)(अ-प्रमाणता, f. 1st s.)

१५३८. (उपपद्यते ”पद् IV C. आत्.)(विज्ञानस्य, n. 6th s.)(अ-सिद्धम्, n. 1st s.)(प्रत्यक्षता-)(विरहात्, n. 5th s.)(व्यापार-)(सम्बन्ध-)(इन्द्रिय-)(तदा*)

१५३९. (ब्)(च*)(न* च*)(तस्य, n. 6th s.)(अनुमानता, f. 1st s.)(त्रैरूप्य-)(अन्-उपपत्तेः, f. 5th s.)(न* एव*)(पक्ष-धर्मि-)(कथंचित्*)(अवकल्प्यते ”कॢप् pass.)(अत्र*)

१५४०. (सादृश्यम्, n. 1st s.)(गतम्, n. 1st s.)(गो-)(हि*)(न*)(प्राक्*)(गृह्यते ”ग्रह् ईX C. pass. Pr. III p. s.)(धर्मत्वेन, n. 3rd s.)(च*)(गृह्यमाणम्, n. 1st s.)(गवये, m. 7th s.)(न*)(उपमापकम्, n. 1st s.)(गवाम्, m. 6th pl.)

१५४१. (गतस्य, 6th s.)(गो-)(न*)(लिङ्गता, f. 1st s.)(एक-देशत्वात्, n. 5th s.)(प्रतिज्ञा-)(अर्थ-)(च*)(गवयः)(न*)(लिङ्गत्वम्, n. 2nd s.)(गो-)(अपि*)(ऋच्छति ”ऋ ई C. Pr. III p. s.)(सम्बन्धात्, m. 5th s.)

१५४२. (न* च*)(तत्-)(ज्ञानम्, n. 1st s.)(अ-प्रमाणम्, n. 1st s.)(प्रकाशनात्, n. 5th s.)(अर्थ-)(अ-ज्ञात-)(गवय-)(अ-दर्शनात्, n. 5th s.)(पूर्वम्, 2nd s. [अद्व्.])(तत्-)(सादृश्य-)(अन्-अवग्रहात्, m. 5th s.)

१५४३. (अ-भावेन, m. 3rd s.)(वस्तु, n. 1st s.)(प्रमेय-)(अस्य, n. 6th s.)(मानता, f. 1st s.)(न*)(अभिप्रेता, f. 1st s.)(चेत्*)(अस्ति ”अस् Pr. III p. s.)(सादृश्यम्, n. 1st s.)(योगः)(भूयस्-)(सामान्य-)(अवयव-)

१५४४-१५४५. (सामान्यानि n. 1st pl.)(निरस्तानि n. 1st pl.)(कुतः*)(सा, f. 1st s.)(भूयस्ता, f. 1st s. [-ता suff.])(तेषु, n. 7th pl.)(च*)(योगः)(तैः, n. 3rd pl.)(चेत्*)(अस्ति ”अस् Pr. III p. s.)(प्रमाणम्, n. 1st s.)(प्रतिपादकम्, n. 1st s.)(तत्-)(च*)(सामान्यस्य, n. 6th s.)(वस्तुत्वम्, n. 1st s.)(च*)(ग्राह्यता, f. 1st s.)(प्रत्यक्ष-)(अपि*)(प्रमेयत्वात्, n. 5th s.)(अन्य-)(अ-भाव-)(-वत्*)(अ-साधारण-)(वस्तु-)

१५४६. (अ-सिद्धिः, f. 1st s.)(प्रवादिनाम्, m. 6th pl.)(अर्थ-)(सामान्य-)(निक्षिप्त-)(पक्ष-)(अ-भाव-)(च*)(आद्य-)(साध्ये, m. 7th s.)(अर्थ-)(एक-देशता, f. 1st s.)(प्रतिज्ञा-)

१५४७-१५४९. (तत्र*)(केचित्, m. 1st pl.)(अवयवाः, m. 1st pl.)(गवय-)(हेतवः, m. 1st pl.)(प्रत्यय-)(तुल्य-)(सह*)(अवयवैः, m. 3rd pl.)(गो-)(रूप-)

१५४८. (एवम्* च*)(गवये, m. 7th s.)(दृष्टे, m. 7th s.)(समुपजायते॑ सम्-उप-”जन् pass. Pr. III p. s.)(इयम्, f. 1st s.)(स्मृतिः, f. 1st s.)(अवयवेषु, m. 7th pl.)(गो-)(रूप-)(दृष्ट-)(पूर्वेषु, m. 7th pl.)(अ-सकृत्*)

१५४९. (एव*)(अतः*)(तत्-)(सादृश्येन, n. 3rd s.)(मतिः, f. 1st s.)(तुरङ्ग-)(आदौ, m. 7th s.)(नो*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(गवये, m. 7th s.)(दृष्टे, m. 7th s.)(अन्यथा*)(कः)(विशेषः)

१५५०. (इयम्, f. 1st s.)(न*)(प्रमाणम्, n. 1st s.)(प्रकाशत्वात्, n. 5th s.)(अर्थ-)(विज्ञात-)(तु*)(ततः*)(कुतः*)(एव*)(भावः)(अन्तर-)(प्रमाण-)(भविष्यति ”भू Fउत्. III p. s.)

१५५१. (वा*)(अस्तु ”अस् ईम्पेरतिवे III p. s.)(सादृश्यम्, n. 1st s.)(तत्, n. 1st s.)(गवि, f. 7th s.)(-वत्*)(सामान्य-)(दृष्टम्, n. 1st s.)(पुरः-स्थितम्, n. 1st s.)(अपि*)(अ-दृष्टे, m. 7th s.)(प्रतियोगिनि, m. 7th s.)

१५५२. (च*)(तथा*)(न*)(कथञ्चित्*)(निवर्त्तते ”वृत् आत्. Pr. III p. s.)(रूपत्वम्, n. 1st s.)(स्मृति-)(च*)(विज्ञातम्, n. 1st s.)(गो-आत्मनि, n. 7th s.)(सादृश्यम्, n. 1st s.)(मात्रेण, n. 3rd s.)(सत्ता-).

१५५३. (तु*)(न*)(विनिश्चितम्, n. 1st s.)(एवम्*)(इति*)(सादृश्यम्, n. 1st s.)(गवयेन, m. 3rd s.)(तु*)(प्रमिणोति ” मि V C. Pr. III p. s.)(उपमानम्, n. 2nd s.)(ततः*)(वैलक्षण्यम्, n. 2nd s.)(स्मृतेः, f. 5th s.)

१५५४. (नाम*)(यदि*)(तत्, n. 1st s.)(पुरा*)(गृहीतम्, n. 1st s.)(तेन, n. 3rd s.)(एव*)(नाम्ना, n. 3rd s.)(तु*)(गृहीतम्, n. 1st s.)(स्वरूपेण, n. 3rd s.)(यत्, n. 1st s.)(अभिधीयते ”धा pass.)(अस्य, n. 6th s.)(आत्मा, n. 1st s.)

१५५५. (नाम, n. 1st s.)(न*)(रूपम्, n. 1st s. [= ’स्वरूपऽ])(वस्तूनाम्, n. 6th pl.)(यत्, n. 1st s.)(सति, n. 7th s.)(तस्य, n. 6th s.)(अ-ग्रहणे, n. 7th s.)(भवेत् ”भू Opt. III p. s.)(अ-विज्ञातता, f. 1st s.)(अपि*)(परिज्ञात-)(तत्त्वानाम्, m. 6th pl.)(आत्म-)

१५५६. (च*)(एतावता, n. 3rd s.)(लेशेन, n. 3rd s.)(प्रमाणत्व-)(व्यवस्थितौ, n. 7th s.)(प्रमाणत्व-)(न*)(इयत्ता, f. 1st s.)(प्रमाणानाम्, n. 6th pl.)(अन्यथा*)(अपि*)(प्रमाणतः* [-तस् suff.]).

१५५७. (पङ्क्ति-)(तरु-)(आदि-)(संदृष्टौ, f. 7th s.)(दर्शनात्, n. 5th s.)(एक-)(पादप-)(विज्ञानात्, n. 5th s.)(द्वितीय-)(शाखि-)(निश्चयः)(इति*)(आद्यः)॑

१५५८. (आसक्तम्, n. 1st s.)(अन्तरम्, n. 1st s.)(प्रमाण-)(अन्-अपेक्षणात्, n. 5th s.)(सादृश्य-)(आदि-)(चेत्*)(नो*)(ग्रहणात्, n. 5th s.)(गृहीत-)(समानम्, n. 1st s.)(उपमासु, f. 7th pl.)(अपि*).

१५५९. (च*)(उपलम्भे, m. 7th s.)(गवयस्य, m. 6th s.)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(विज्ञानम्, n. 1st s.)(तत्-)(वैसादृश्य- [वि-सदृश-य-])(तुरङ्ग-)(आदौ, m. 7th s.)(किम्*)(न*)(अन्या, f. 1st s.)(प्रमा, f. 1st s.)

१५६०. (नो*)(चेत्*)(न*)(एवम्*)(अवलम्बनात्, n. 5th s.)(भाव-)(अन्तर्-गतम्, n. 1st s.)(अ-भाव-)(समम्, n. 1st s.)(बुद्धिषु, f. 7th pl.)(सादृश्य-)(वा*)(अन्योन्य-)(अ-भावतायाम्, f. 7th s.)

१५६१. (हि*)(यथा*)(विवेकः)(सादृश्यस्य, n. 6th s.)(प्रमीयते ”मा pass. Pr. III p. s.)(तत्र*)(तथा*)(विवेकः)(सर्व-)(सामान्य-)(अवयव-)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)

१५६२. (येन, n. 3rd s.)(योगः)(भूयस्*)(सामान्य-)(अवयव-)(अधिगम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(योगे, m. 7th s.)(सर्व-)(सामान्य-)(अवयव-)(प्रसज्यते ”सज्ज् pass.)(तत्त्वम्, n. 1st s.)

१५६३. (इष्यते ”इष् pass.)(कैश्चित्*)(श्रुत-)(अतिदेश-)(वाक्यस्य, m. 6th s. [ब्व्. च्प्द्.])(उपलम्भने, n. 7th s.)(समान-)(अर्थ-)(विज्ञानम्, n. 1st s.)(सम्बन्ध-)(संज्ञा-)(उपमा, f. 1st s.)

१५६४. (यदि*)(अन्-आकुला, f. 1st s.)(प्रतिपत्तिः, f. 1st s.)(सम्बन्ध-)(संज्ञा-)(एव*)(तदा*)(श्रवणे, n. 7th s.)(तस्य, n. 6th s.)(अतिदेश-)(वाक्यस्य, n. 6th s.)

१५६५. (उपमानस्य, n. 6th s.)(ग्रहणात्, n. 5th s.)(अर्थ-)(परिगृहीत-)(न*)(प्रमाणता, f. 1st s.)(इव*)(स्मृतेः, f. 6th s.)(तथा*)(वियोगतः* [-तस् suff.])(अर्थ-)(करण-)

१५६६. (अथ*)(सा, f. 1st s.)(न*)(एव*)(संजाता, f. 1st s.)(तथा* अपि*)(कथम्*)(तदा*)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(इति*)(यस्य, m. 6th s.)(संज्ञा, f. 1st s.)(संश्रुता, f. 1st s.)(मया, f. 1st s.)

१५६७. (तथा*)(हि*)(प्रभुः, m. 1st s.)(तत्-)(सम्ज्ञः, m. 1st s.)(उपलम्बने, n. 7th s.)(गवयस्य, m. 6th s.)(न*)(कश्चन*)(ज्ञातुम्* ”ज्ञा)(इति*)(नाम n. 1st s.)(तत्-)(संश्रुता, f. 1st s.)(मया, 3rd s.)

१५६८. (चेत्*)(उपयुक्त-)(उपमानः, m. 1st s. [ब्व्. च्प्द्.])(सति, n. 7th s. [लोच्. अब्स्.])(ग्रहणे, n. 7th s.)(तुल्यत्व-)(अवगच्छति ”गम् / गछ् Pr. III p. s.)(सम्बन्धम्, m. 2nd s.)(विशिष्ट-)(विषयत्वेन, n. 3rd s.)

१५६९. (हि*)(सः)(वेत्ति ”विद् ईई C. Pr. III p. s.)(सम्बन्धम्, m. 2nd s.)(आगमात्, m. 5th s.)(सामान्य-)(गोचरम्, म्, 2nd s.)(तु*)(आश्रयात्, m. 5th s.)(उपमा-)(विजानाति ”ज्ञा ईX C. Pr. III p. s.)(तम्, m. 2nd s.)(विशेष्टम्, m. 2nd s.)(विषयम्, m. 2nd s.)

१५७०. (ननु*)(सम्बन्धस्य, m. 6th s.)(संज्ञायाः, f. 6th s.)(अवबोधने, n. 7th s.)(अन्यत्र*)(हि*)(बोधः)(तस्याः, f. 6th s.)(अन्तरे, n. 7th s.)(अर्थ-)(न*)(युज्यते ”युज् pass. Pr. III p. s.)(अतिप्रसङ्गतः* [-तस् suff.])

१५७१. (सति, m. 7th s.)(ग्रहणे, n. 7th s.)(कश्चित्*)(नाम-)(चित्र-)(अङ्गदे, m. 7th s.)(न*)(अन्तरे, n. 7th s.)(काल-)(वेत्ति ”विद् ईई C. Pr. III p. s.)(तम्, n. 2nd s.)(शब्दम्, m. 2nd s.)(चारु-)(किरीटिनि, m. 7th s.)

१५७२. (तस्मात्, n. 5th s.)(यत्र*)(इदम्, n. 1st s.)(नाम, n. 1st s.)(ज्ञातम्, n. 1st s.)(तेन, m. 3rd s.)(विकल्प-)(प्रतिबिम्बे, n. 7th s.)(बुद्ध्या, f. 3rd s.)(बाह्य-)(संज्ञिते, n. 7th s.)(इति*)(सामान्यम्, n. 1st s.)

१५७३. (एव*)(तत्र*)(अपि*)(उपलम्भे, m. 7th s.)(गवयस्य, m. 6th s.)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(अ-विभाग-ज्ञः)(दृश्य-)(कल्पा-)(अभिमन्यते ”मन् IV C. आत्. Pr. III p. s.)(इति*)(बाह्यः)

१५७४. (च*)(एवम्*)(यत्, n. 1st s.)(प्रतिपत्तव्यम्, n. 1st s.)(विकल्पाः, m. 1st pl.)(च*)(ध्वनयः, m. 1st pl.)(अपि*)(गोचराः, m. 1st pl. [ब्व्. च्प्द्.])(स्व-लक्षण-)(निराकृताः, m. 1st s.)(विस्तरेण, n. 3rd s.)

१५७५. (वा*)(अपि*)(गोचरच्त्वे, n. 7th s.)(तेषाम्, m. 6th pl.)(एव*)(भवति ”भू Pr. III p. s.)(अनुमा, f. 1st s.)(एव*)(च*)(जन्यत्वम्, n. 1st s.)(त्रि-रूप-)(लिङ्ग-)(एवम्*)(प्रतीयते, प्रति-”इ, pass. Pr. III p. s.)

१५७६. (असौ, m. 1st s.)(यः)(सदृशः)(गवा, f. 3rd s.)(हि*)(श्रुति-)(गवय-)(गोचरः)(यथा*)(गवयः)(-स्थः)(बुद्धि-)(अवस्थः)(सङ्केत-)(ग्रहण-)

१५७७. (चेत्*)(तस्याम्, f. 7th s.)(अवस्थायाम्, f. 7th s.)(असौ, m. 1st s.)(न*)(भवेत् ”भू Opt. III p. s.)(-स्थः)(अपि*)(बुद्धि-)(कस्मिन्, m. 7th s.)(समयः)(क्रियते ”कृ pass.)(च*)(अयम्, m. 1st s.)(सदृशः)(गवा, f. 3rd s.)

१५७८. (च*)(साधितम्, n. 1st s.)(इति*)(सम्बन्धः)(न*)(अस्ति ”अस् Pr. III p. s.)(अतिरिक्तः)(सम्बन्धि-)(एव*)(प्राक्*)(समये, m. 7th s.)(शब्दः)(गृहीतः)(श्रोत्र-)(चेतसा, n. 3rd s.)

१५७९. (च*)(असौ, m. 1st s.)(पशुः, m. 1st s.)(अवस्थितः)(अग्रतः* [-तस् suff.])(दृश्यते ”दृश् / पश्य् pass.)(चक्षुषा, n. 3rd s.)(पृथक्*)(विज्ञातयोः, m. 6th d.)(एषा, f. 1st s.)(घटना, f. 1st s.)(न*)(युक्ता, f. 1st s.)(प्रमा, f. 1st s.)

१५८०. (प्रतिसन्धानात्, n. 5th s.)(गृहीत-)(-वत्*)(सुगन्धि-)(मधुरत्व-)(तत्*)(संवित्तिः, f. 1st s.)(योग-)(नाम-)(न*)(अतिवर्त्तते ”वृत् आत्. Pr. III p. s.)(स्मार्त्तताम्, f. 2nd s.)

१५८१. (च*)(संविदः, f. 1st pl.)(योग-)(समाख्या-)(जन्याः, f. 1st pl.)(अनन्त-)(उपाय-)(अपि*)(अन्-अपेक्षया, f. 3rd s.)(साधर्म्यम्, n. 2nd s. [स-धर्म-य-])(जायन्ते ”जन् pass. Pr. III p. pl.)(नरप-)(आदिषु, m. 7th pl.)

१५८२-१५८३. (मध्ये, m. 7th s.)(तेषाम्, m. 6th pl.)(नराधिपः)(पिहित-)(पादा-)(ब्रध्न-)(सिता-)(तपत्र-)(प्रोक्तः)(इति*)(काल-अन्तरेण, m. 3rd s.)(दृष्टौ, m. 7th s.)(तत्-)(विशेष्तः* [-तस् suff.])(उपदेश-)(या, f. 1st s.)(मतिः, f. 1st s.)(इति*)(अस्य, m. 6th s.)(तत्, n. 1st s.)(नाम, n. 1st s.)(तदा*)(सा, f. 1st s.)(प्राप्ता, f. 1st s.)(अन्या, f. 1st s.)(प्रमा, f. 1st s.)(अन्-अपेक्षणात्, n. 5th s.)(साधर्म्य- [स-धर्म-य-])(आदि-)

१५८४. (अन्यः)(साधयति ”सिध् चौस्. Pr. III p. s.)(अस्तित्वम्, n. 1st s.)(अन्तर-)(प्रमाण-)(बलात्, m. 5th s.)(अनुमान-)(प्रत्यक्षम्, n. 1st s.)(सङ्गतम्, n. 1st s.)(प्रमण-)(अन्तर-)(अनुमा-)

१५८५. (प्रमाणत्वात्, n. 5th s.)(-वत्*)(अनुमा-)(च*)(अनुमा, f. 1st s.)(अपि*)(एव*)(एवम्*) (न*)(एवम्*)(अयम्, m. 1st s.)(हेतुः, m. 1st s.)(अ-प्रतिबन्धः)(अ-प्रकाशनात्, n. 5th s.)(बाध-)

१५८६. (च*)(एवम्*)(ते, 6th s.)(एव*)(व्याहन्येत ”हन् ईई C. pass. Opt. III p. s.)(चतुष्ट्वम्, n. 1st s.)(प्रमाणानाम्, n. 6th pl.)(यत्, n. 1st s.)(ते, 6th s.)(परिहारः)(तत्र*)(सः)(भविष्यति ”भू Fउत्. III p. s.)(अत्र*)

१५८७. (अर्थः)(विज्ञातः)(षट्क-)(प्रमाण-)(भवन्, m. 1st s. [-अत् प्र्. पर्त्.])(अन्यथा*)(न*)(कल्पयन्ति ”कॢप् चौस्. Pr. III p. pl.)(अन्यम्, m. 2nd s.)(अ-दृष्टम्, m. 2nd s.)(सः)(उदाहृता, f. 1st s.)(अर्थापत्तिः, f. 1st s.)

१५८८. (तत्र*)(दहन-)(शक्तिता, f. 1st s.)(वह्नेः, m. 6th s.)(प्रत्यक्षतः* [-तस् suff.])(दाहात्, m. 5th s.)(शक्ति-योगिता, f. 1st s.)(सूर्ये, m. 7th s.)(अनुमितात्, m. 5th s.)(यानात्, n. 5th s.)

१५८९. (३)(शक्तयः, f. 1st pl.)(सर्व-भावानाम्, m. 6th pl.)(साधनाः, f. 1st pl.)(अर्थापत्ति-)(कार्य-)(च*)(ताः, f. 1st pl.)(गम्यन्ते ”गम् / गच्छ् pass. Pr. III p. pl.)(अ-पूर्वाह्, f. 1st pl.)(ऋते*)(ग्रहणात्, n. 5th s.)(सम्बन्ध-)

१५९०. (न* च*)(सम्बन्धः)(आसाम्, f. 6th pl.)(न*)(पूर्व-)(न* वा*)(अन्यः)(गृह्यते ”ग्रह् ईX C. pass. Pr. III p. s.)(अधुना*)(यतः*)(सह*)(कार्यैः, m. 3rd pl.)(इह*)(स्याताम् ”अस् Opt. III प्. द्.)(अन्व्यौ, m. 1st d.)(पक्ष-धर्म-)

१५९१. (पक्षे, m. 7th s.)(शक्ति-)(श्रोत्र-)(आदि-)(हेतुः, m. 1st s.)(प्रसज्यते ”सज्ज् pass.)(वा*)(सर्वः)(असौ, m. 1st s.)(अ-सिद्धः)(आश्रय-)(धर्मि-)(प्रसज्यते ”सज्ज् pass.)(अ-सिद्धेः, f. 5th s.)

१५९२. (श्रुतौ, f. 7th s.)(एवम्*)(वचस्-)(आदि-)(पीनः)(च*)(न*)(भुङ्क्ते ”भुज् आत्. Pr. III p. s.)(दिवा, m. 3rd s.)(इति*)(विज्ञानम्, n. 1st s.)(भोजन-)(रात्रि-)(उच्यते ”वच् pass.)(अर्थापत्तिः, f. 1st s.)(श्रुत-)

१५९३-१५९८. (च*)(पदार्थः)(रात्रि-)(आदि-)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(वाक्ये, n. 7th s.)(दिव-)(संसर्गः)(पदार्थानाम्, m. 6th pl.)(आदि-)(दिव-)(भोजने, n. 7th s.)(रात्रि-)

१५९४. (भेदः)(येन, m. 3rd s.)(तत्, n. 1st s.)(वाक्यम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(प्रतिपादकम्, n. 1st s.)(तस्य, n. 6th s.)(न* च*)(द्वितीय-)(अर्थ-)(कल्पना, f. 1st s.)(व्यापृतत्वात्, n. 5th s.)(अन्य-)(अर्थ-)

१५९५. (तस्मात्, n. 5th s.)(अयम्, m. 1st s.)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(अन्तरेण, n. 3rd s.)(वाक्य-)(बुद्धिस्थेन, m. 3rd s.)(तेन, n. 3rd s.)(तत्, n. 1st s.)(वाक्यम्, n. 1st s.)(अपि*)(यत्, n. 1st s.)(अन्-आगामिकत्वेन, n. 3rd s.)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)

१५९६. (यत्, n. 1st s.)(भवेत् ”भू Opt. III p. s.)(प्रत्यक्ष-)(आदिषु, m. 7th pl.)(प्रमाणम्, n. 1st s.)(तस्य, n. 6th s.)(वक्तव्यम्, n. 1st s. [-तव्य suff.])(तु*)(वाक्ये, n. 7th s.)(अन्-उच्चरिते, n. 1st s.)(न*)(प्रत्यक्षm. n. 1st s.)

१५९७. (न*)(हि*)(अनुमानम्, n. 1st s.)(इदम्, n. 1st s.)(न*)(क्वचित्*)(सह*)(दृष्टान्तेन, m. 3rd s.)(तु*)(यदि*)(अपि*)(अन्-उपलब्धे, m. 7th s.)(सम्बन्धे, m. 7th s.)(इष्यते ”इष् pass.)(लिङ्गता, f. 1st s.)

१५९८. (तत्*)(गतिः, f. 1st s.)(सर्व-)(वाक्य-)(भवेत् ”भू Opt. III p. s.)(मात्रेण, n. 3rd s.)(उच्चारण-)(रहितत्वेन, n. 3rd s.)(सम्बन्ध-)(न*)(विशिष्यते ”शिष् Vईई C. pass. Pr. III p. s.)(तत्-)(अन्यतः* [-तस् suff.])

१५९९. (या, f. 1st s.)(गौः, f. 1st s.)(उपमिता, f. 1st s.)(शक्तता, f. 1st s.)(तत्-)(ज्ञान-)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(सामर्थ्येन, n. 3rd s.)(सम्भूत-)(बल-)(उपमा-)

१६००. (इति*)(अभिधा, f. 1st s.)(न*)(सिद्ध्येत् ”सिध् IV C. Opt. III p. s.)(अन्यथा*)(एव*)(अवगम्य* ”गम्/गछ्)(शक्तताम्, f. 2nd s.)(वाचक-)(अर्थापत्त्या, f. 3rd s.)(पुनः*)(अन्-अन्य-)(गतेः, f. 5th s.)(तत्-)

१६०१. (निश्चयः)(एव*)(अन्तरेण, n. 3rd s.)(अर्थापत्ति-)(नित्यत्व-)(शब्द-)(हि*)(अ-नित्यः)(न*)(अनुवृत्तिमान्, m. 1st s.)(व्यवहार-)(सङ्केत-)

१६०२. (अ-भाव-)(चैत्र-)(निर्णीत-)(अ-भाव-)(प्रमाण-)(सिद्धिः, f. 1st s.)(भाव-)(चैत्र-)(बहिः*)(गेहात्, m. 5th s.)(विशेषितात्, m. 5th s.)(अ-भाव-)(या, f. 1st s.)(वर्णिता, f. 1st s.)(इह*)

१६०३. (उदाहरेत्॑ उद्-आ-”हृ Opt. III p. s.)(ताम्, f. २न्द्)(अन्याम्, f. 2nd s.)(अर्थापत्तिम्, f. 2nd s.)(उत्थिताम्, f. 2nd s.)(अ-भाव-)(एषा, f. 1st s.)(अपि*)(भिन्ना, f. 1st s.)(अनुमानतः* [-तस् suff.])(पक्ष-धर्म-)(आदि-)(अन्-अङ्गत्वात्, n. 5th s.)

१६०४. (अर्थे, m. 7th s.)(विशिष्टे, m. 7th s.)(वा*)(बहिर्-देश-)(अगैन्॒ वा)(देशे, m. 7th s.)(विशेषिते, m. 7th s.)(तत्-)(कथम्*)(अ-भावः)(गृह-)(यः)(प्रमेयः)(पक्ष-धर्मः)

१६०५. (च*)(कल्प्यते ”कॢप् pass.)(पक्ष-धर्मः)(अत्र*)(अ-भावः)(गृह-)(जीवतः, m. 6th s. [-अत् प्र्. पर्त्.])(च*)(न*)(संवित्तिः, f. 1st s.)(तत्-)(उपजायते ”जन् pass. Pr. III p. s.)(अ-बुद्धा, f. 1st s.)(भावम्, m. 2nd s.)(बहिर्*)

१६०६. (वर्जितः)(विद्यमानत्व-)(यः)(शुद्धः)(अ-भावः)(गेह-)(दृष्टत्वात्, n. 5th s.)(मृतेषु, m. 7th pl.)(अपि*)(न*)(साधकः)(वृत्तेः, m. 6th s.)(बहिः*)

१६०७. (अतिरेकेण, n. 3rd s.)(शक्त-)(न*)(काचन*)(नाम*)(शक्तिः, f. 1st s.)(या, f. 1st s.)(अवगम्येत ”गम्/गच्छ् pass. Opt. III p. s.)(अर्थापत्त्या, f. 3rd s.)(च*)(शक्तः)(हि*)(अध्यक्षे, m. 7th s.)(एव*)

१६०८. (तु*)(दाह-)(आदीनाम्, m. 6th pl.)(हेतुः, m. 1st s.)(समीक्ष्यते ”ईक्ष् pass.)(पावक-)(आदिः, m. 1st s.)(अ-विपर्यासम्, n. 1st s.)(अ-संशय-)(का, f. 1st s.)(ततः*)(शक्तिः, f. 1st s.)(भवेत् ”भू Opt. III p. s.)(अन्या, f. 1st s.)

१६०९. (तु*)(व्यतिरिक्ते, m. 7th s.)(उपयोगतः* [-तस् suff.])(कार्येषु, n. 7th pl.)(तस्याः, f. 6th s.)(भावः)(एव*)(स्यात् ”अस् Opt. III p. s.)(अ-कारकः)(एव*)(उपयोगे, m. 7th s.)(न*)(भेदिनी, f. 1st s.)

१६१०. (हि*)(स्वरूपम्, n. 1st s.)(लक्षणम्, n. 1st s.)(शक्ति-)(समर्थम्, n. 1st s.)(अर्थ-)(क्रिया-)(च*)(एवम्*)(आत्मा, m. 1st s.)(अयम्, m. 1st s.)(भावः)(व्यवसीयते ”सो pass. Pr. III p. s.)(प्रत्यक्षात्, n. 5th s.)

१६११. (च*)(न*)(प्रमाणम्, n. 1st s.)(संसिद्धौ, f. 7th s.)(किञ्चन*)(अन्य-)(लक्षण-)(अपि*)(ज्ञातेन, n. 3rd s.)(न*)(अर्थः)(तेन, n. 3rd s.)(तत्-)(कार्य-)(सिद्धितः* [-तस् suff.])(रूपात्, n. 5th s.)

१६१२. (चेत्*)(अपरम्, n. 1st s.)(लक्षणम्, n. 1st s.)(शक्ति-)(गम्यम्, n. 1st s.)(अर्थापत्ति-)(कार्य-)(न*)(कार्यस्य, n. 6th s.)(भावात्, m. 5th s.)(अन्यथा*)(हि*)(एतत्, n. 1st s.)(भवति ”भू Pr. III p. s.)(भावतः* [-तस् suff.])

१६१३. (पावकः)(व्यतिरिक्तः)(जल-)(आदि-)(हि*)(क्षमः)(आदौ, m. 7th s.)(दाह-)(किम्*)(तत्*)(प्रयोजनम्, n. 1st s.)(अन्येन, n. 3rd s.)(सामर्थ्येन, n. 3rd s.)

१६१४. (चेत्*)(शक्तिः, f. 1st s.)(न*)(एकान्तेन, n. 3rd s.)(विभिन्ना, f. 1st s.)(सा, f. 1st s.)(आत्मिका, f. 1st s.)(उभय-)(अपि*)(सा, f. 1st s.)(न*)(भवेत् ”भू Opt. III p. s.)(विरोधात्, m. 5th s.)(च*)(यत्*)(अन्-अन्यता, f. 1st s.)(प्रत्यक्ष-)(अपि*)

१६१५. (च*)(प्रत्यक्षत्वे, n. 7th s.)(स्थिते, n. 7th s.)(वारणम्, n. 1st s.)(तस्याम्, f. 7th s.)(अनुमेयत्व-)(न*)(क्षतये, f. 4th s.)(एव*)(येन, n. 3rd s.)(न*)(इष्यते ”इष् pass.)(अनुमा, f. 1st s.)(अस्मिन्, m. 7th s.)(विषये, m. 7th s.)

१६१६. (तु*)(आदयः, m. 1st pl.)(भावः, m. 1st pl.)(श्रोतृ-)(ये, m. 1st pl.)(न*)(गोचराः, m. 1st pl.)(प्रत्यक्षस्य, n. 6th s.)(तेषाम्, m. 6th pl.)(एव*)(सत्ता, f. 1st s.)(लक्षणा, f. 1st s.)(शक्ति-)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(लिङ्गेन, n. 3rd s.)

१६१७. (हि*)(तत्, n. 1st s.)(वेदनम्, n. 1st s.)(शब्द-)(स-अपेक्षम्, n. 1st s.)(अन्तर-)(कारण-)(अपि*)(तत्-)(हेतोः, m. 5th s.)(भावे, m. 7th s.)(अ-भावात्, m. 5th s.)(अन्यस्य, m. 6th s.)(-वत्*)(अङ्कुर-)(आदि-)

१६१८. (रवेः, m. 6th s.)(व्याप्त्या, f. 3rd s.)(अन्तर-)(देश-)(निरन्तरम्, n. 2nd s. [अद्व्.])(जातिः, f. 1st s.)(देशे, m. 7th s.)(अ-समाने, m. 7th s.)(उपादान-)(इव*)(गम्यते ”गम् / गच्छ् pass. Pr. III p. s.)(ज्वाल-)(आदेः, m. 6th s.)

१६१९. (विशेषत्वात्, n. 5th s.)(आत्मनः, n. 6th s.)(स्थिर-)(इयम्, f. 1st s.)(प्राप्तिः, f. 1st s.)(अन्तर-)(देश-)(न*)(प्रसज्यते ”सज्ज् pass.)(अन्यथा*)(तु*)(शक्तिः, f. 1st s.)(निराकृता, f. 1st s.)

१६२०. (न*)(निश्चयः)(पीनः)(न*)(भुङ्क्ते ”भुज् आत्. Pr. III p. s.)(दिवा, m. 3rd s.)(पुमान्, m. 1st s.)(वदेत् ”वद् Opt. Pr. III p. s.)(योगात्, m. 5th s.)(द्वेष-)(मोह-)(आदिभिः, m. 3rd pl.)(अपि*)(अन्यथा*)

१६२१. (यदि*)(पुनः*)(अन्तरम्, n. 1st s.)(स-अर्थम्, n. 1st s.)(वाक्य-)(आक्षिप्यते ”क्षिप् pass.)(अन्-अपेक्षेण, n. 3rd s.)(गति-)(अर्थ-)(स्यात् ”अस् Opt. III p. s.)(आक्षेपः)(तेन, n. 3rd s.)(अन्तरे, n. 7th s.)(वचस्-)

१६२२. (अथ*)(गतिः, f. 1st s.)(अर्थ-)(तत्र*)(इष्यते ”इष् pass.)(रूपेण, n. 3rd s.)(उपगम-)(यत्* वा*)(अन्तरतः* [-तस् suff.])(प्रमान-)(गतिः, f. 1st s.)(अर्थ-)(भवतु ”भू ईम्पेरतिवे III p. s.)(ततः*)

१६२३. (प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(पुमान्, m. 1st s.)(इष्टः)(सम्बन्धी, m. 1st s.)(भोजन-)(क्षपा-)(पीनत्वेन, n. 3rd s.)(वैकल्य-)(भोजन-)(दिवा-)(-वत्*)(अन्य-)(तत्-)

१६२४. (पीनत्वम्, n. 1st s.)(सति, n. 7th s.)(भोजने, n. 7th s.)(निश्चितम्, n. 1st s.)(अन्वय-)(व्यतिरेकतः* [-तस् suff.])(तेन, n. 3rd s.)(गतिः, f. 1st s.)(वस्तुनः, n. 6th s.)(वस्तुतः* [-तस् suff.])(सम्बद्धात्, m. 5th s.)

१६२५. (कथम्*)(हि*)(वाक्यम्, n. 1st s.)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(शून्यम्, n. 1st s.)(सर्व-)(सम्बन्ध-)(पुनः*)(अन्यथा*)(सर्वम्, n. 1st s.)(प्रतीयेत॑ प्रति-”इ pass. Opt. III p. s.)(एकमात्, n. 5th s.)(वाक्यतः* [-तस् suff.])

१६२६. (अ-सति, m. 7th s.)(तथा*)(सम्बन्धे, m. 7th s.)(च*)(सति, m. 7th s.)(अन्-अवधारिते, m. 7th s.)(इदम्, n. 1st s.)(वाक्यम्, n. 1st s.)(गम्यमानम्, n. 1st s.)(प्रसज्येत ”सज्ज् pass. Opt. III p. s.)(अ-प्रमाणकम्, n. 1st s.)

१६२७. (चेत्*)(नो*)(नृप-)(आज्ञया, f. 3rd s.)(प्रमाणत्वम्, n. 1st s.)(सम्बद्धस्य, m. 6th s.)(कथम्* वा*)(प्रमाणत्वम्, n. 1st s.)(प्रत्यक्षस्य, n. 6th s.)(विना*)(सङ्गतिम्, f. 2nd s.)

१६२८. (ननु*)(अ-सम्बद्ध-)(गम्यत्वे, n. 7th s.)(किम्*)(नो*)(गतिः, f. 1st s.)(अन्यस्य, n. 6th s.)(अपि*)(हि*)(शून्यत्वे, n. 7th s.)(सम्बद्ध-)(न*)(कश्चन*)(विशेषः)(ईक्ष्यते ”ईक्ष् pass.)

१६२९. (अध्यक्षे, m. 7th s.)(अपि*)(मानत्वम्, n. 1st s.)(व्यवस्थितम्, n. 1st s.)(सम्बन्धात्, m. 5th s.)(एव*)(हि*)(प्रमाणत्वम्, n. 1st s.)(संवादः)(च*)(सः)(लाभतः* [-तस् suff.])(आत्म-)(अर्थात्, m. 5th s.)

१६३०. (न*)(तत्-)(युज्यते ”युज् pass. Pr. III p. s.)(नियमेन, m. 3rd s.)(अ-तत्-हेतोः, m. 6th s.)(च*)(अ-हेतोः, m. 6th s.)(वा*)(अन्यथा*)(भवेत् ”भू Opt. III p. s.)(संवादः)(समस्तानाम्, n. 6th pl.)

१६३१. (वा*)(अनुमीयते ”मा III C. pass. Pr. III p. s.)(विवक्षा, f. 1st s.)(निर्भासा, f. 1st s.)(द्वितीय-)(वाक्य-)(च*)(एतेन, n. 3rd s.)(गतिः, f. 1st s.)(व्यतिरेक-)(मता, f. 1st s.)(अन्वय-)(वाक्यात्, n. 5th s.)

१६३२. (प्रमणत्वे, n. 7th s.)(उपमायाः, f. 6th s.)(निराकृते, n. 7th s.)(विस्तरेण, n. 3rd s.)(प्रमाणता, f. 1st s.)(अर्थापत्तेः, f. 6th s.)(उत्थायाः, f. 6th s.)(तत्-)(एव*)(वारिता, f. 1st s.)

१६३३. (तु*)(गौः, f. 1st s.)(इष्यते ”इष् pass.)(आलम्बनम्, n. 1st s.)(उपमान-)(प्रमाणस्य, n. 6th s.)(च*)(मतम्, n. 1st s.)(आलम्ब्यम्, n. 1st s.)(जनकम्, n. 1st s.)(स्व-ज्ञान-)(एव*)(स्व-सत्तया, f. 3rd s.)

१६३४. (अत्र*)(किम्*)(अन्यया, f. 3rd s.)(शक्त्या, f. 3rd s.)(गति-अर्थम्, n. 2nd s.)(यत्-)(अपेक्षते ”ईक्ष् आत्. Pr. III p. s.)(अर्थापत्तेः, f. 6th s.)(समाश्रयम्, n. 2nd s.)(उपमान-)(प्रमाणत्वम्, n. 1st s.)

१६३५. (अपि*)(वियोगे, m. 7th s.)(अन्-अन्यत्व-)(न*)(विरुध्यते ”रुध् Vईई C. pass.)(प्रत्यायनम्, n. 1st s.)(अर्थ-)(शब्दानाम्, m. 6th pl.)(यत्* -वत्*)(कारणम्, n. 1st s.)(कम्प-)(पाणि-)(आदि-)

१६३६. (हेतुत्वात्, n. 5th s.)(प्रत्यायकत्वम्, n. 1st s.)(शब्दानाम्, m. 6th pl.)(तुल्य-)(प्रत्यवमर्शस्य, m. 6th s.)(यथा*)(कम्पनम्, n. 1st s.)(तथा*)(न*)(विरुध्यते ”रुध् Vईई C. pass.)(एव*)

१६३७. (ननु*)(क्रियाः, f. 1st pl.)(याः, f. 1st pl.)(दृश्यन्ते ”दृश्/पश्य् pass. Pr. III p. pl.)(वर्त्तिन्यः, f. 1st pl.)(प्रत्यक्ष-)(द्रव्य-)(तासाम्, f. 6th pl.)(इष्टम्, n. 1st s.)(नित्यत्वम्, n. 1st s.)(एव*)(-वत्*)(वर्ण-)(प्रत्यभिज्ञया, f. 3rd s.)

१६३८. (च*)(आसाम्, f. 6th pl.)(अन्-उपलम्भता, f. 1st s.)(सन्तत-)(अ-भावतः* [-तस् suff.])(व्यञ्जक-)(यत्, n. 1st s.)(एव*)(स्यात् ”अस् Opt. III p. s.)(उत्पादकम्, n. 1st s.)(वः, 6th pl.)(तत्, n. 1st s.)(एव*)(मतम्, n. 1st s.)(व्यञ्जकम्, n. 1st s.)

१६३९. (न*)(एवम्*)(सामर्थ्ये, n. 7th s.)(अ-प्रतिबद्धे, m. 7th s.)(तत्-)(ज्ञनम्, n. 1st s.)(भवेत् ”भू Opt. III p. s.)(सन्ततम्, n. 2nd s. [अद्व्.])(तु*)(वियोगे, m. 7th s.)(तत्-)(न* कदाचन*)(स्यात् ”अस् Opt. III p. s.)(एव*)

१६४०. (च*)(ततः*)(व्यञ्जकाः, m. 1st pl.)(सङ्गच्छन्ते ”गम्/गच्छ् आत्. Pr. III p. s.)(तासाम्, f. 6th pl.)(तु*)(प्रत्यभिज्ञा, f. 1st s.)(नित्यत्वे, n. 7th s.)(पूर्वम्* एव*)(निराकृता, f. 1st s.)

आन्द् (च*)(ततः*)(सङ्गच्छन्ते ”गम्/गच्छ् आत्. Pr. III p. s.)(व्यञ्जकाः, m. 1st pl.)(तासाम्, f. 6th pl.)(हेतवः, m. 1st pl.)(तु*)(प्रत्यभिज्ञा, f. 1st s.)(नित्यत्वे, n. 7th s.)(पूर्वम्* एव*)(निराकृता, f. 1st s.)

१६४१. (तु*)(न*)(युज्यते ”युज् pass. Pr. III p. s.)(भावः)(चैत्रस्य, m. 6th s.)(बहिः*)(अ-भावात्, m. 5th s.)(गेह-)(यस्मात्, n. 5th s.)(शङ्कया, f. 3rd s.)(मरण-)(उपपद्यते ”पद् IV C. आत्.)(अन्यथा*)(अपि*)

१६४२. (चेत्*)(अ-भावः)(जीवतः, m. 6th s.)(गृह-)(आवहः)(अर्थापत्ति-)(प्रसिद्धये, f. 4th s.)(भाव-)(बहिः-)(एतत्, n. 1st s.)(हि*)(न* एव*)(तत्र*)(अपि*)(अ-निश्चयात्, m. 5th s.).

१६४३. (अर्वाक्-दर्शिनः, m. 6th s.)(अ-पश्यतः, m. 6th s.)(चैत्रम्, m. 2nd s.)(वेश्मनि, n. 7th s.)(तस्य, m. 6th s.)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(न*)(प्रमा, f. 1st s.)(कथंचित्*)(अपि*)(सम्बन्धे, m. 7th s.)(जीवन्-)

१६४४. (अथ*)(सति, m. 7th s.)(निश्चये, m. 7th s.)(तस्य, m. 6th s.)(जीवत्ता, f. 1st s.)(शब्द-)(आदिना, m. 3rd s.)(च*)(अ-भावे, m. 7th s.)(सद्मनि, n. 7th s.)(निश्चिते, n. 7th s.)(अ-भावात्, m. 5th s.)(प्रमाणता, f. 1st s. [-ता suff.])(अस्याः, f. 6th s.)

१६४५. (तदा*)(अपि*)(गेह-)(अ-युक्तत्वम्, n. 1st s.)(अ-दृष्टेः, f. 5th s.)(दृष्ट्या, f. 3rd s.)(विनिश्चितम्, n. 1st s.)(अतः*)(तत्र*)(बहिः-)(भावः)(लिङ्गात्, n. 5th s.)(एव*)(अवसीयते ”सो pass.) टेxतुअल् वरिअन्त् (Bऔध Bहारती)॒ दृश्यादृष्टेः

१६४६. (हि*)(असौ, m. 1st s.)(अ-संसृष्टः)(सद्मना, n. 3rd s.)(अस्ति ”अस् Pr. III p. s.)(नियतम्, n. 2nd s. [अद्व्.])(बहिः*)(इव*)(पुमान्, m. 1st s.)(स्थितः)(गेह-अङ्गण)(दृष्टः)(स्थितैः, m. 3rd pl.)(द्वारि, n. 7th s.)

१६४७. (नरः)(अन्तर्-गतः)(सदन-)(भवति ”भू Pr. III p. s.)(विपक्षः)(अपि*)(अत्र*)(अथ*)(तस्मात्, n. 5th s.)(इयम्, f. 1st s.)(अर्थापत्तिः, f. 1st s.)(न*)(भिध्यते ”भिद् pass. Pr. III p. s.)(अनुमानात्, n. 5th s.)

१६४८. (वस्तु-रूपे, n. 7th s.)(पञ्चकम्, n. 1st s.)(प्रमाण-)(न*)(जायते ”जन् pass.)(अर्थम् n. 2nd s.)(अवबोध-)(सत्ता-)(वस्तु-)(तत्र*)(अ-भाव-)(प्रमाणता, f. 1st s.)

१६४९. (इष्यते ”इष् pass.)(अ-भावः)(प्रमाण-)(अन्-उत्पत्तिः, f. 1st s.)(प्रत्यक्ष-)(आदेः, m. 6th s.)(सा, f. 1st s.)(अ-परिणामः)(आत्मनः, n. 6th s.)(वा*)(विज्ञानम्, n. 1st s.)(अन्य-)(वस्तुनि, n. 7th s.)

१६५०. (च*)(अ-भावः)(वस्तुनाम्, n. 6th pl.)(संप्रतीयते॑ सम्-प्रति-”इ, pass. Pr. III p. s.)(अ-भावात्, m. 5th s.)(प्रमा-)(च*)(असौ, m. 1st s.)(विभिन्नः)(चतुर्धा*)(भेदतः* [-तस् suff.])(प्राक्-)(अ-भाव-)(आदि-)

१६५१. (दधि-)(आदि, n. 1st s.)(यत्, n. 1st s.)(अस्ति ”अस् Pr. III p. s.)(न*)(क्षीरम्, n. 1st s.)(सः)(कल्प्यते ”कॢप् pass.)(प्राक्-)(अ-भावः)(न* अस्तिता, f. 1st s.)(पयसः, n. 6th s.)(दध्नि, n. 7th s.)(लक्षणम्, n. 1st s.)(अ-भाव-)(प्रध्वंस-)

१६५२. (च*)(अ-भावः)(अश्व-)(आदि-)(गवि, f. 7th s.)(यः)(उच्यते ”वच् pass.)(अ-भाव-)(तस्य, m. 6th s.)(अस्ति ”अस् Pr. III p. s.)(न*)(पर-)(रूपम्, n. 1st s.)(ततः*)(नास्तिता, f. 1st s. [न* अस्ति-ता])(अस्य, m. 6th s.)(आत्मना, n. 3rd s.)

१६५३. (४)(निम्नाः, m. 1st pl.)(अवयवाः, m. 1st pl.)(शिरसः, n. 6th s.)(वर्जिताः, m. 1st pl.)(काठिन्य-)(वृद्धि-)(रूपेण, n. 3rd s.)(शृङ्ग-)(शश-)(सः)(इष्यते ”इष् pass.)(अत्यन्त-)(अ-भाव-)

१६५४. (च*)(यदि*)(न*)(अ-भाव-)(विद्यते ”विद् IV C.)(भेदेन, m. 3rd s.)(प्राक्-)(अ-भाव-)(आदि-)(स्यात् ”अस् Opt. III p. s.)(न*)(अयम्, m. 1st s.)(व्यवहारः)(विभागशः*)(कारण-)(आदि-)

१६५५. (न* च*)(स्युः ”अस् Opt. III प्. प्ल्.)(एते, m. 1st pl.)(भेदाः, m. 1st pl.)(अ-वस्तुनः, n. 6th s.)(तेन, n. 3rd s.)(अस्य, m. 6th s.)(वतुता, f. 1st s.)(सः)(अ-भावः)(कार्य-)(आदीनाम्, m. 6th pl.)(यः)(भावः)(कारण-)(आदिना, m. 3rd s.)

१६५६. (यत्* वा*)(स्वयम्*)(गम्यताम् ”गम्/गच्छ् pass. ईम्पेरतिवे III p. s.)(वस्तु, n. 1st s.)(-वत्*)(गो-)(आदि-)(यतः*)(ग्राह्यः)(व्यावृत्ति-)(अनुवृत्ति-)(बुद्धयोः, f. 6th d.)(च*)(प्रमेयत्वात्, n. 5th s.)

१६५७. (चेत्*)(कथम्*)(अ-भावः)(मानम्, n. 1st s.)(कीदृशम्, n. 1st s.)(प्रमेयम्, n. 1st s.)(अत्र*)(यत्* -वत्*)(मेयः)(अ-भावः)(मानम्, n. 1st s.)(अपि*)(इष्यताम् ”इष् pass. ईम्पेरतिवे III p. s.)

१६५८. (च*)(हि*)(अ-भावः)(प्रमाणानाम्, n. 6th pl.)(भिध्यते ”भिद् pass. Pr. III p. s.)(अ-प्रत्यक्ष-)(आदेः, m. 5th s.)(वाच्यत्वात्, n. 5th s.)(शब्द-)(अ-भाव-)(-वत्*)(अ-भाव-)(प्रमेयाणाम्, m. 6th pl.)

१६५९. (वा*)(अ-भावः)(मीयते ”मा pass. Pr. III p. s.)(प्रमाणेन, n. 3rd s.)(रूपेण, n. 3rd s.)(स्व-)(प्रमेयत्वात्, n. 5th s.)(यथा*)(भावः)(तस्मात्, n. 5th s.)(पृथक्*)(आत्मकात्, m. 5th s.)(भाव-)

१६६०. (तत्*)(अत्र*)(परिणामः)(नित्य-)(सत्त्वस्य, n. 6th s.)(निराकृतः)(सद्भावः)(विपर्ययः)(तत्-)(न*)(युज्यते ”युज् pass. Pr. III p. s.)(कादाचित्कः)

१६६१. (चेत्*)(अत्र*)(विवक्षितः)(आत्मा, n. 1st s.)(प्रतिक्षेप-)(तत्-)(अस्तित्वे, n. 7th s.)(वस्तुता, f. 1st s.)(सर्वदा*)(अस्य, n. 6th s.)(गम्येत ”गम्/गच्छ् pass. Opt. III p. s.)(अ-निवर्त्तनात्, n. 5th s.)

१६६२. (वा*)(अस्तु ”अस् ईम्पेरतिवे III p. s.)(अ-परिणामः)(अस्य, n. 6th s.)(तथा* अपि*)(व्यभिचारिता, f. 1st s.)(अर्थ-)(सम्भवात्, m. 5th s.)(अवस्थासु, f. 7th s.)(स्वाप-)(मूर्च्छा-)(आदि-)(अपि*)(भवे, m. 7th s.)(तत्-)

१६६३. (यदि*)(असौ, m. 1st s.)(अस्य, n. 6th s.)(इष्यते ”इष् pass.)(घट-)(आदि-)(अन्तर-)(प्रत्यय-)(सद्भावे, m. 7th s.)(दर्शनात्, n. 5th s.)(विविक्त-)(तत्-)

१६६४. (तदा*)(कः)(अभिहितः)(अस्य, n. 6th s.)(विशेषः)(द्वितीयात्, m. 5th s.)(पक्षात्, m. 5th s.)(इदम्, n. 1st s.)(द्वयम्, n. 1st s.)(पक्ष-)(यत्-)(निर्दिष्टम्, n. 1st s.)(त्वया, 3rd s.)(विकल्पेन, m. 3rd s.)

१६६५. (द्वितीय-)(अ-भाव-)(संशये, m. 7th s.)(विज्ञाने, n. 7th s.)(अन्य-)(वस्तुनि, n. 7th s.)(वृत्ते, n. 7th s.)(नास्तिता, f. 1st s. [न* अस्ति-ता])(सर्वस्य, m. 6th s.)(गम्येत ”गम्/गच्छ् pass. Opt. III p. s.)(अपि*)(अ-दृश्यस्य, n. 6th s.)

१६६६. (विज्ञाने, n. 7th s.)(अन्य-)(विविक्त-)(तत्-)(नास्तिता, f. 1st s. [न* अस्ति-ता])(रूपस्य, n. 6th s.)(योग्य-)(तुल्य-)(तत्-)(अन्तर-)(कारण-)(सन्निधौ, f. 7th s.)(चेत्*)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)

१६६७. (सति, m. 7th s.)(एवम्*)(नास्तिता, f. 1st s. [न* अस्ति-ता])(एव*)(प्रत्यक्षस्य, n. 6th s.)(आभ-)(ग्राह्य-दर्शन-)(वस्तु-)(न*)(अन्येषाम्, m. 6th pl.)(व्यभिचारिणी, f. 1st s.)

१६६८-१६६९. (कथम्*)(वा*)(ज्ञायते ”ज्ञा ईX C. pass.)(विज्ञानम्, n. 1st s.)(अन्य-)(वस्तुनि, n. 7th s.)(जातम्, n. 1st s.)(येन, n. 3rd s.)(बुद्धिः, f. 1st s.)(मता, f. 1st s.)(अ-प्रत्यक्षा, f. 1st s.)(यदि*)(अर्थापत्तितः* [-तस् suff.])(सा, f. 1st s.)(अपि*)(एव*)(आत्मिका, f. 1st s.)(ज्ञान-)(इति*)(कुतः*)(तस्याः, f. 6th s.)(अपि*)(गतिः, f. 1st s.)(अन्तर-)(अर्थापत्ति-)(प्रसज्यते ”सज्ज् pass.)(अन्-अवस्था, f. 1st s.)

१६७०. (अ-भावः)(प्रमा-)(वस्तु, n. 1st s.)(अ-भावः)(मेय-)(च*)(एव*)(तथा*)(सति, m. 7th s.)(तथा*)(कथम्*)(ते, 6th s.)(न*)(अन्तः-गतः)(अ-भावः)(प्रत्यक्षे, n. 7th s.)

१६७१. (हि*)(अ-भावः)(कार्य-)(आदीनाम्, m. 6th pl.)(यः)(भावः)(कारण-)(आदिना, m. 3rd s.)(सः)(आत्मा, m. 1st s.)(विविक्त-)(अपर-)(गम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(प्रत्यक्षेण, n. 3rd s.)(एव*)

१६७२. (वस्तुनि, n. 7th s.)(आत्मके, n. 7th s.)(नित्यम्, n. 1st s.)(सत्-)(स्व-रूप-)(अ-सत्-)(पर-)(रूपाभ्याम्, n. ३र्द् द्.)(किंचित्*)(रूपम्, n. 1st s.)(ज्ञायते ”ज्ञा ईX C. pass.)(कैश्चित्*)(कदाचन*)

१६७३. (च*)(यदा*)(भाव-)(अंशः)(गृह्यते ”ग्रह् ईX C. pass. Pr. III p. s.)(प्रत्यक्ष-)(आदि-)(अवतारः)(अ-भावः)(अंशः)(व्यापारः)(अन्-उत्पत्तेः, f. 6th s.)(तत्-)(जिघृक्षते ”घृष् देसिद्. आत्. Pr. III p. s.)

१६७४. (एव*)(रूपम्, n. 1st s.)(वस्तूनाम्, n. 6th pl.)(स्व-)(इष्यते ”इष् pass.)(व्यावृत्तम्, n. 1st s.)(तेन, n. 3rd s.)(आत्मना, n. 3rd s.)(सत्, n. 1st s.)(च*)(प्रत्यक्षम्, n. 1st s.)(अमुना, n. 3rd s.)(आत्मना, n. 3rd s.)

१६७५. (च*)(समर्थम्, n. 1st s.)(अर्थ-क्रिया-)(उच्यते ”वच् pass.)(सत्, n. 1st s.)(अन्यत्, n. 1st s.)(अ-सत्, n. 1st s.)(न* च*)(समावेशः)(तयोः, n. 6th d.)(युक्तः)(एकत्र*)(विरोधतः* [-तस् suff.])

१६७६. (ननु*)(समर्थम्, n. 1st s.)(स्व-)(साध्यायाm. f. 7th s.)(अ-क्षमम्, n. 1st s.)(अस्याम्, f. 7th s.)(चेत्*)(हि*)(एतत्, n. 1st s.)(तत्*)(द्विरूपत्वम्, n. 1st s.)(न*) (एव*)(अस्ति ”अस् Pr. III p. s.)(एकत्र*)(वस्तुनि, n. 7th s.)

१६७७. (यदि*)(तु*)(अन्यत्, n. 1st s.)(एव*)(इति*)(इष्यते ”इष् pass.)(अ-समर्थम्, n. 1st s.)(अन्यस्याम्, f. 7th s.)(तदा*)(प्राप्ते, n. १स्त् द्.)(द्वे, n. १स्त् द्.)(वस्तुनी, n. १स्त् द्.)(तत्*)(द्विरूपता, f. 1st s.)(न*)(एकस्य, n. 6th s.)

१६७८. (अ-भाव-)(वस्तुत्वे, n. 7th s.)(सति, n. 7th s.)(पूर्वम्, n. 2nd s. [अद्व्.])(अङ्गीकृते, n. 7th s.)(किम्, n. 1st s.)(अर्थम्, n. 1st s.)(उपवर्ण्यते ”वर्ण् pass.)(तस्य, n. 6th s.)(नीरूपता, f. 1st s.)

१६७९. (हि*)(प्रमेयस्य, m. 6th s.)(नीरूपस्य, m. 6th s.)(हानौ, f. 7th s.)(रूप-)(विज्ञान-)(न*)(युज्यते ”युज् pass. Pr. III p. s.)(प्रमाणता, f. 1st s.)(सा, f. 1st s.)(हि*)(लक्षणा, f. 1st s.)(संवित्ति-)

१६८०. (चेत्*)(उच्यते ”वच् pass.)(प्रमाणम्, n. 1st s.)(हेतुत्वात्, n. 5th s.)(तत्-)(-वत्*)(चक्षुर्-)(आदि-)(नीरूपस्य, n. 6th s.)(अस्ति ”अस् Pr. III p. s.)(न*)(कदाचन*)(सम्भवः)(हेतुत्व-)

१६८१. (च*)(विविक्तः)(रूप-)(ज्ञान-)(कथम्*)(सः)(अ-भावः)(गम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(एवम्*)(अ-भावात्, m. 5th s.)(प्रमा-)(गोचर-)(तत्-)(तर्हि*)(अन्-अवस्थितिः, f. 1st s.)

१६८२. (यदि*)(गम्येत ”गम्/गच्छ् pass. Opt. III p. s.)(अ-भावात्, m. 5th s.)(वस्तु-)(च*)(नास्तिता, f. 1st s. [न* अस्ति-ता])(अ-भावात्, m. 5th s.)(प्रमा-)(भवेत् ”भू Opt. III p. s.)(अन्योन्य-)(संश्रयः)

१६८३. (तस्मात्, n. 5th s.)(या, f. 1st s.)(दृष्टिः, f. 1st s.)(एकस्य, n. 6th s.)(सा, f. 1st s.)(एव*)(उच्यते ”वच् pass.)(अ-दृष्टिः, f. 1st s.)(अन्य-)(च*)(सा, f. 1st s.)(संसिद्धिः, f. 1st s.)(स्वतन्त्र-)(अ-जडत्वतः* [-तस् suff.])(स्वरूपेण, n. 3rd s.)

१६८४. (सिद्धिः, f. 1st s.)(बुद्धेः, f. 6th s.)(अपरतः* [-तस् suff.])(न*)(सम्भवः)(सर्वथा*)(वा*)(अ)(लिङ्गात्, n. 5th s.)(ब्)(अन्तर-)(च्)(अन्-उपपत्तेः, f. 5th s.)(अन्यथा*)

१६८५. (सति, m. 7th s.)(सम्भवे, m. 7th s.)(पर्यनुयोगस्य, m. 6th s.)(प्रत्येकम्*)(त्रय-)(स्युः ”अस् Opt. III प्. प्ल्.)(बह्व्य, f. 3rd s.)(अनवस्थितया, f. 3rd s.)(विसर्पिण्यः, f. 1st pl.)(ते, 6th s.)(अत्र*)

१६८६. (तस्मात्, n. 5th s.)(आत्मनः, n. 6th s.)(तुल्य-)(योग्य-)(उपलम्भनात्, n. 5th s.)(एव*)(एकस्य, n. 6th s.)(संप्रतीयते॑ सम्-प्रति-”इ, pass. Pr. III p. s.)(निश्चय-)(अन्येषाम्, n. 6th pl.)(अ-सत्-)

१६८७. (कस्य, n. 6th s.)(एकस्य, n. 6th s.)(संवित्तौ, f. 7th s.)(नभः, n. 1st s.)(गम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(अ-चन्द्रम्, n. 1st s.)(कथम्*)(च*)(विवेकः)(सर्व-)(शब्द-)(निश्चीयते ”चि V C. pass.)(क्वचित्*)

१६८८. (राशेः, m. 6th s.)(प्रकाश-)(तमसोः, n. 6th s.)(तम्, m. 2nd s.)(एव*)(मन्यते ”मन् IV C. आत्. Pr. III p. s.)(व्योमः)(यतः*)(पर्तिपत्ता, f. 1st s.)(अन्यस्य, n. 6th s.)(न*)(सत्त्वम्, n. 1st s.)(न* च*)(दर्शनम्, n. १स्त् स्)

१६८९. (विविक्तः)(सर्व-)(शब्द-)(अपि*)(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(अ-दृष्टेः, f. 5th s.)(कार्य-)(च*)(सा, f. 1st s.)(सिद्धा, f. 1st s.)(अन्ततः* [-तस् suff.])(स्व-वेदनात्, n. 5th s.)(अन्येषाम्, n. 6th pl.)(विज्ञानानाम्, n. 6th pl.)

१६९०. (इत्थम्* च*)(अ-भाव-)(स्थिते, m. 7th s.)(आत्मनः, n. 6th s.)(प्रमा-)(वाच्यत्वम्, n. 1st s.)(शब्द-)(अ-भाव-)(अ-बाधितम्, n. 1st s.)(अन्तः-भावे, m. 7th s.)

१६९१. (उन्देर् टेxत् १६५९)(अ-भावः)(मीयते ”मा pass. Pr. III p. s.)(प्रमाणेन, n. 3rd s.)(स्व-अनुरूपेण, n. 3rd s.)(इति*)(सिद्ध-साध्यत्वम्, n. 1st s.)(अत्र*)(तादृश्य-)(अनुरूपता, f. 1st s.)

१६९२. (आ)(भवति ”भू Pr. III p. s.)(अस्मिन्, n. 7th s.)(सति, m. ७त्र्ह् स्.)(न*)(भवति ”भू Pr. III p. s.)(अ-सति, m. 7th s.)(इति*)(च*)(तस्मात्, n. 5th s.)(एव*)(भवति ”भू Pr. III p. s.)(अतः*)(एषा, f. 1st s.)(अभिधीयते ”धा pass.)(युक्तिः, f. 1st s.)

१६९३. (मुनिः, m. 1st s.)(चरकः)(आह ”अह् Pr. III p. s.)(इति*)(इयम्, f. 1st s.)(एव*)(अन्तरम्, n. 1st s.)(प्रमाण-)(इयम्, f. 1st s.)(न*)(अनुमानम्, n. 1st s.)(यतः*)(न*)(दृष्टान्तः)(लभ्यते ”लभ् pass.)

१६९४. (B)(यः)(अर्थः)(ज्ञायते ”ज्ञा ईX C. pass.)(उपलब्ध्या, f. 3rd s.)(तत्-)(अ-भावतः* [-तस् suff.])(गम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(नास्तित्वम्, n. 1st s. [न* अस्ति-त्वम्])(तस्य, n. 6th s.)(इयम्, f. 1st s.)(मता, f. 1st s.)(अन्-उपलब्धिः, f. 1st s.)

१६९५. (एषा, f. 1st s.)(अपि*)(अन्तरम्, n. 1st s.)(प्रमाण-)(अन्-अपेक्षणात्, n. 5th s.)(दृष्टान्त-)(आदि-)(हि*)(दृष्टान्ते, m. 7th s.)(अपि*)(नास्तित्वम्, n. 1st s. [न* अस्ति-त्वम्])(प्रसिद्ध्यति ”सिध् IV C. Pr. III p. s.)(अनया, f. 3rd s.)(एव*)

१६९६. (न*)(संयता, f. 1st s.)(प्रतिपत्तिः, f. 1st s.)(-ता-)(कारण-)(कार्य-)(यतः*)(अत्र*)(तत्-)(अस्याम्, f. 7th s.)(अस्ति ”अस् Pr. III p. s.)(न*)(भेदः)(साधनयोः, n. 6th d.)(साध्य-)

१६९७. (हेतु-फलता, f. 1st s.)(अपरा, f. 1st s.)(मुक्त्वा* ”मुच्)(भाविताम्, f. 2nd s.)(तत्-)(भाव-)(न*)(नास्तिता, f. 1st s. [न* अस्ति-ता])(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.)(अन्या, f. 1st s.)(विहाय* ”हा)(अ-दृष्टिम्, f. 2nd s.)(दृश्य-)

१६९८. (तु*)(प्रसाधने, n. 7th s.)(योग्यतायाः, f. 6th s.)(व्यवहारे, m. 7th s.)(भाव-)(तत्-)(विद्यते ”विद् IV C.)(निदर्शनम्, n. 1st s.)(अर्थः)(विज्ञातः)(काले, m. 7th s.)(सङ्केत-).

१६९९. (समुदायिनः, m. 1st pl.)(हेतवः, m. 1st pl.)(व्यवस्थायाः, f. 6th s.)(समुदाय-)(ज्ञानम्, n. 1st s.)(सम्भव-)(आदि-)(शत-)(सहस्रात्, n. 5th s.)(जम्, n. 1st s.)(लिङ्ग-)(कार्य-).

१७००. (ऐतिह्य-)(प्रतिभा-)(आदीनाम्, m. 6th pl.)(व्यभिचारिता, f. 1st s.)(भूयसा, n. 3rd s.)(प्रमाणत्वम्, n. 1st s.)(घटते ”घट् आत्. Pr. III p. s.)(ईदृशान्, m. 2nd pl.)(अतिप्रसङ्गतः* [-तस् suff.])

१७०१. (अथवा*)(अयम्, m. 1st s.)(आयासः)(क्रियते ”कृ pass.)(एव*)(अ-स्थानः)(यतः*)(व्यवस्थितः)(द्विधा*)(एव*)(प्रत्यक्षः)(च*)(च*)(परोक्षः)

१७०२. (हि*)(असौ, m. 1st s.)(परः)(न* एव*)(युज्यते ”युज् pass. Pr. III p. s.)(आत्मा, m. 1st s.)(उभय-)(अन्-उभय-)(हि*)(क्रिया-)(अ-क्रिये, n. १स्त् द्.)(व्याहते, n. १स्त् द्.)(एकस्य, n. 6th s.)(एकत्र*)

१७०३. (हि*)(अर्थः)(उच्यते ”वच् pass.)(प्रत्यक्षः)(जनकः)(ज्ञान-)(साक्षात्*)(हि*)(तु*)(विपरीतः)(यथा-)(उक्तः)(मतः)(कृतिभिः, m. 3rd pl.)(परोक्षः)

१७०४ णोw (तावत्*)(इदम्, n. 1st s.)(शाब्द-)(उपमा-)(आदिकम्, n. 1st s.)(न*)(विषयम्, n. 1st s.)(आद्य-)(अर्थ-)(प्राप्तेः, f. 5th s.)(अन्तः-गति-)(प्रत्यक्षे, n. 7th s.)(वा*)(वैफल्यम्, n. 1st s.)(इव*)(स्मृतेः, f. 6th s.).

१७०५ Eवेन् (अपि*)(विषयत्वे, n. 7th s.)(परोक्ष-)(कथम्*)(विषयः)(सर्वेषाम्, m. 6th pl.)(यदि*)(साक्षात्*)(अयम्, m. 1st s.)(न*)(स्यात् ”अस् Opt. III p. s.)(परोक्षः)(-वत्*)(प्रत्यक्ष-)(वस्तु-)

१७०६. (प्रतिपत्तौ, f. 7th s.)(व्यपाश्रयेण, m. 3rd s.)(पर-)(किम्*)(सा, f. 1st s.)(सम्बद्धा, f. 1st s.)(अस्य, n. 6th s.)(वा*)(इतरतः* [-तस् suff.])(नो*)(तथा*)(आभासा, f. 1st s.)(भेद-)(वा*)(न*)

१७०७. (तत्-)(उद्भूतौ, f. 7th s.)(अ-सम्बद्धात्, m. 5th s.)(अ-व्यवस्था, f. 1st s.)(प्रसज्यते ”सज्ज् pass.)(च*)(यदि*)(आभासा, f. 1st s.)(भेद-)(भवेत् ”भू Opt. III p. s.)(व्याप्तिः, f. 1st s.)(न*)(संगच्छते ”गम्/गच्छ् आत्. Pr. III p. s.)

१७०८. (यावत्*)(विषया, f. 1st s.)(परोक्ष-)(समश्रया, f. 1st s.)(सम्बद्ध-)(अर्थ-)(अ-परामृष्ट-)(भेदा, f. 1st s.)(तत्-)(स्फुटा, f. 1st s.)(प्रतीतिः, f. 1st s.)(अनुमा, f. 1st s.)

१७०९. (ननु*)(वस्तु, n. 1st s.)(अन्-एक-)(आत्मकम्, n. 1st s.)(यथा*)(रत्न-)(मेचक-)(सति, m. 7th s.)(तथा*)(कः)(विरोधः)(एव*)(प्रकृत्या, f. 3rd s.)(सत्-)(आदीनाम्, m. 6th pl.)

१७१०. (भावः)(अ-तुल्यः)(अन्तर-)(भाव-)(न*)(विशिष्यते ”शिष् Vईई C. pass. Pr. III p. s. [१५९८])(ख-पुष्पात्, n. 5th s.)(चेत्*)(विहीनः)(अ-तुल्यत्व-)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(भिन्नः)(तेभ्यः, n. 5th pl.)

१७११-१७१३. (अपि*)(सर्वथा*)(अभिप्रेते, n. 7th s.)(हि*)(अ-तुल्यत्वे, n. 7th s.)(अन्तरेण, n. 3rd s.)(वस्तु-)(हि*)(नियतम्, n. 2nd s. [अद्व्.])(अवहीयते ”हा pass. Pr. III p. s.)(वस्तुत्वम्, n. 1st s.)(हि*)(निवृत्तस्य, n. 6th s.)(वस्तुनः, n. 5th s.)(क्व*)(सम्भविनी, f. 1st s.)(लक्ष्यते ”लक्ष्)(अन्या, f. 1st s.)(गतिः, f. 1st s.)(मुक्त्वा* ”मुच्)(नास्तिताम्, f. 2nd s.)(-वत्*)(तारापथ-सरोज-)(तस्मात्, n. 5th s.)(इच्छता, m. 3rd s.)(तस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(अ-तुल्यत्वम्, n. 1st s.)(ख-पुष्प-)(एष्टव्यम्, n. 1st s.)(नाम*)(वस्तुत्वम्, n. 1st s.)(सामान्यम्, n. 1st s.)(समानता, f. 1st s.)(तत्-)

१७१४. (हि*)(किम्*)(इति*)(कृतम्, n. 1st s.)(सा, f. 1st s.)(बुद्धिः, f. 1st s.)(न*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(बलिभुज्-)(दशन-)(आदिषु, m. 7th pl.)(तु*)(एषा, f. 1st s.)(नियता, f. 1st s.)(भावेषु, m. 7th pl.)(एव*)

१७१५. (चेत्*)(अयम्, m. 1st s.)(नियमः)(सारूप्यात्, n. 5th s.)(तत्, n. 1st s.)(एव*)(नः, 6th pl.)(सामान्यम्, n. 1st s.)(अनेन, n. 3rd s.)(एव*)(उपवर्णिता, f. 1st s.)(शक्तिः, f. 1st s.)(स्वभाव-)ऽ

१७१६. (अत्यन्त-)(भिन्नता, f. 1st s.)(तस्मात्, n. 5th s.)(न*)(एव*)(घटते ”घट् आत्. Pr. III p. s.)(कस्यचित्*)(हि*)(सर्वम्, n. 1st s.)(न*)(भिध्यते ”भिद् pass. Pr. III p. s.)(परस्परम्, n. 2nd s.)(वस्तुरूपेण, n. 3rd s.)

१७१७. (यदि*)(अवधीकृत-)(रहितम्, n. 1st s.)(वैरूप्य-)(वस्तुभ्यः, n. 5th pl.)(तत्*)(वस्तु, n. 1st s.)(न*)(भवेत् ”भू Opt. III p. s.)(भिन्नम्, n. 1st s.)(तेभ्यः, n. 5th pl.)(अ-भेदः)(-वत्*)(तत्-)(आत्म-)

१७१८. (हि*)(अभिधीयते ”धा pass.)(वैरूप्यम्, n. 1st s.)(स्वरूपम्, n. 1st s.)(भिन्नम्, n. 1st s.)(तेभ्यः, n. 5th pl.)(एतत्, n. 1st s.)(इति*)(न*)(वैरूप्यम्, n. 1st s.)(च* ...च*)(भिन्नम्, n. 1st s.)(अन्योन्य-)(बाधितम्, n. 1st s.)

१७१९. (तस्मात्, n. 5th s.)(उपगच्छता, m. 3rd s.)(भिन्नत्वम्, n. 1st s.)(कथंचित्*)(अर्थानाम्, m. 6th pl.)(उपगन्तव्यम्, n. 1st s.)(वैरूप्यम्, n. 1st s.)(अतः*)(अपि*)(विशेष-)(आत्मकता, f. 1st s.)

१७२०. (इदम्, n. 1st s.)(वस्तु, n. 1st s.)(एव*)(आत्मकम्, n. 1st s.)(इष्यते ”इष् pass.)(अन्-एक-)(आकारम्, m. 2nd s.)(च*)(ते, m. 1st pl.)(स्थिताह्, m. 1st pl.)(ग्राह्यतया, f. 3rd s.)(अनुवृत्ति-)(व्यावृत्ति-)(बुद्धि-)

१७२१. (एते, m. 1st pl.)(आद्याः, m. 1st pl.)(अनुवृत्तत्वात्, n. 5th s.)(कीर्तिताः, m. 1st pl.)(इति*)(सामान्यम्, n. 1st s.)(तु*)(अपरे, m. 1st pl.)(व्यावृत्तत्वात्, n. 5th s.)(अभिधीयन्ते ”धा pass. Pr. III p. pl.)(ततः*)(विशेषाह्, m. 1st pl.)

१७२२. (सामान्य-)(विशेषयोः, m. 6th d.)(स्वभावत्वे, n. 7th s.)(परस्पर-)(साङ्कार्यम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(इदम्, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(वस्तुतः* [-तस् suff.])(द्वैरूप्यम्, n. 1st s.)

१७२३. (अपि*)(अ-स्वभावत्वे, n. 7th s.)(परस्पर-)(अनयोः, n. 6th d.)(नानात्वम्, n. 1st s.)(अपि*)(भावे, m. 7th s.)(एवम्*)(न*)(उपपद्यते ”पद् IV C. आत्.)(द्वैरूप्यम्, n. 1st s.)

१७२४. (अपि*)(सति, m. 7th s.)(एक-)(स्वभावत्वे, n. 7th s.)(अत्र*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(भेदः)(धर्म-)(च*)(अ-विरोधः)(भेद-)(संस्था-)(यथा*)(शक्तिषु, f. 7th pl.)(कारक-)

१७२५. (न*)(च*)(यत्, n. 1st s.)(अन्-उपपन्नम्, n. 1st s.)(दृष्टे, m. 7th s.)(ईक्ष्यते ”ईक्ष् pass.)(अपि*)(सामान्य-)(विशेषयोः, m. 6th d.)(ऐकात्म्ये, n. 7th s.)(अनुवर्त्तनम्, n. 1st s.)(लोक-यात्र-)(भेद-)

१७२६. (ननु*)(सति, m. 7th s.)(एक-रूपत्वे, n. 7th s.)(न*)(सिद्ध्यति ”सिध् IV C. Pr. III p. s.)(भेदः)(धर्म-)(हि*)(विभेदः)(अ-कल्पितः)(अभिधीयते ”धा pass.)(नानात्वम्, n. 2nd s.)

१७२७. (च*)(शक्तीनाम्, f. 6th pl.)(नानात्मत्वम्, n. 1st s.)(मात्र-)(निर्मितम्, n. 1st s.)(विवक्षा-)(हि*)(अत्र*)(अपि*)(न*)(भेदः)(युक्तिमान्, m. 1st s.)(आत्मकत्वे, n. 7th s.)(एक-)(तत्त्व-)

१७२८. (तत्, n. 1st s.)(हि*&)(उच्यते ”वच् pass.)(इति*)(एकम्, n. 1st s.)(यत्, n. 1st s.)(गीयते ”गै pass.)(इति*)(एव*)(तु*)(तत्, n. 1st s.)(नाम*)(नानात्मकम्, n. 1st s.)(यत्, n. 1st s.)(पुनः*)(तत्, n. 1st s.)(भवति ”भू Pr. III p. s.)(न*)

१७२९. (तत्-भावः)(च*)(अ-तत्-भावः)(परस्पर-)(विरोधतः* [-तस् suff.])(न*)(एव*)(अवकल्प्यते ”कॢप् pass.)(एक-)(वस्तुनि, n. 7th s.)

१७३०. (विधन-)(प्रतिषेधौ, m. 1st d.)(परस्पर-)(विरोधिनौ, m. 1st d.)(नो*)(शक्यौ, m. 1st d.)(केनचित्*)(स्वस्थ-चेतसा, m. 3rd s.)(कर्तुम्* ”कृ)(एकत्र*)

१७३१-१७३२. (वस्तुनः, n. 6th s.)(अन्-एक-)(सजातीय-)(विजातीय-)(ततः*)(ततः*)(कथ्यते ”कथ् X C. pass.)(भेदः)(धर्म-)(ततः*)(अपि*)(एकस्य, n. 6th s.)(युक्ता, f. 1st s.)(कल्पिता, f. 1st s.)(अ-सङ्ख्य-)(रूपता, f. 1st s.)(अपि*)(न*)(सङ्गतम्, n. 1st s.)(वास्तवम्, n. 1st s.)(द्वैरूप्यम्, n. 1st s.)(एक-)(भावस्य, m. 6th s.)

१७३३. (हि*)(नरसिम्ह-)(आदयः, m. 1st pl.)(ये, m. 1st pl.)(उपवर्णिताः, m. 1st pl.)(द्वैरूप्येण, n. 3rd s.)(तेषाम्, m. 6th pl.)(अपि*)(भाविकम्, n. 1st s.)(द्विरूपत्वम्, n. 1st s.)(न*)(एव*)(विद्यते ”विद् IV C.)

१७३४. (हि*)(सः)(स्वभावः)(सन्दोह-)(अन्-एक-)(अणु-)(एक-)(रूपवान्, m. 1st s. [-वत् suff.])(यत्, n. 1st s.)(चित्रम्, n. 1st s.)(तत्-)(न*)(एकम्, n. 1st s.)(-वत्*)(नाना-)(जातीय-)(रत्न-)

१७३५. (ऐक्ये, n. 7th s.)(न*)(स्यात् ”अस् Opt. III p. s.)(अवभासनम्, n. 1st s.)(नाना-)(आकार-)(द्विरूपत्वात्, n. 5th s.)(च*)(अपि*)(पिहिते, m. 7th s.)(पद-)(मक्षिका-)(न*)(अन्-आवृतिः, f. 1st s.)

१७३६. (च*)(एव*)(प्रकृत्या, f. 3rd s.)(ते, m. 1st pl.)(अणवः, m. 1st pl.)(हेतवः, m. 1st pl.)(प्रत्यभिज्ञान-)(अनुस्यूत-)(भाग-)(नृ-)(सिंह-)(उद्भवात्, m. 5th s.)(विशिष्ट-)(प्रत्यय-)

१७३७. (एतेन, m. 3rd s.)(एव*)(प्रकारेण, m. 3rd s.)(चित्र-)(रत्न-)(आदयः, m. 1st pl.)(गताः, m. 1st pl.)(हि*)(वैचित्र्यम्, n. 1st s.)(नाना-)(आत्मना, n. 3rd s.)(विरुध्यते ”रुध् Vईई C. pass.)(एकत्वेन, n. 3rd s.)

१७३८. (वस्तुत्वम्, n. 1st s.)(अभिधीयते ”धा pass.)(समर्थत्वम्, n. 1st s.)(अर्थक्रिया-)(यदि*)(तस्य, n. 6th s.)(अनुगामित्वम्, n. 1st s.)(सर्वम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(कृत्, n. 1st s.)(सर्व-)(कार्य-)

१७३९. (एकः)(जनकः)(अर्थ-)(योगतः* [-तस् suff.])(तस्य, m. 6th s.)(सामर्थ्य-)(च*)(तत्, n. 1st s.)(अ-विशिष्टम्, n. 1st s.)(अन्यस्मिन्, n. 7th s.)(इति*)(कथम्*)(अन्-उत्पादकः)

१७४०. (यदि*)(नील-)(आदि-)(एव*)(इष्यते ”इष् pass.)(अनुगामि, n. 1st s.)(वस्तुत्वम्, n. 1st s.)(सित-)(पीत-)(अपि*)(प्राप्तम्, n. 1st s.)(कृत्, n. 1st s.)(कार्य-)(संसाध्य-)(नील-)

१७४१. (ततः*)(सर्वम्, n. 1st s.)(विश्वम्, n. 1st s.)(जातम्, n. 1st s.)(एव*)(एकम्, n. 1st s.)(विवर्जितम्, n. 1st s.)(द्वितीय-)(आत्म-)(अतः*)(न*)(अस्ति ”अस् Pr. III p. s.)(नः, 6th pl.)(एकम्, n. 1st s.)(अन्-एक-)(आकारम्, n. 1st s.).

१७४२. (चेत्*)(तत्, n. 1st s.)(एव*)(न*)(वस्तुत्वम्, n. 1st s.)(-वत्*)(सत्त्व-)(मत-)(Kअणाशि-)(न*)(वः, 6th pl.)(एकस्य, n. 6th s.)(एव*)(अन्-एक-)(रूपत्वम्, n. 1st s.)(स्यात् ”अस् Opt. III p. s.)(विभेदतः* [-तस् suff.])

१७४३. (च*)(लक्षणम्, n. 1st s.)(भेद-)(वस्तूनाम्, n. 6th pl.)(सङ्गः)(विरुद्ध-)(धर्म-)(न*)(अन्यथा*)(कथञ्चित्*)(भेदः)(इष्टः)(नील-)(पीतयोः, m. 6th d.)

१७४४. (च*)(सः)(विद्यते ”विद् IV C. Pr. III p. s.)(सामान्य-)(भेदयोः, m. 6th d.)(भावात्, m. 5th s.)(अनुगामि-)(अन्यथा*)(कथम्*)(तत्*)(अस्ति ”अस् Pr. III p. s.)(न*)(भेदयोः, m. 6th d.)(परिस्फुटम्, n. 2nd s. [अद्व्.])(तयोः, m. 6th d.)

१७४५. (यथा*)(कल्माष-)(वर्णस्य, n. 6th s.)(निग्रहः)(वर्ण-)(यथा*)(इष्टम्, n. 1st s.)(चित्रत्वात्, n. 5th s.)(अपि*)(एवम्*)(भेद-)(अ-भेद-)(वस्तुनः, n. 6th s.)(अवधारणे, n. 7th s.)

१७४६. (तु*)(यदा*)(वस्तु, n. 1st s.)(शबलम्, n. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्. Pr. III p. s.)(युगपत्*)(तदा*)(सर्वम्, n. 1st s.)(भेद-)(अन्य-)(अन्-अन्य-)(आदि, n. 1st s.)(प्रलीयते ”ली ई अन्द् ईX C. pass.)

१७४७. (वस्तुनः, n. 6th s.)(अन्-एक-)(रूपस्य, n. 6th s.)(इष्टम्, n. 1st s.)(विवक्षया, f. 3rd s.)(वृत्तिभ्याम्, f. ३र्द् द्.)(क्रम-)(युगपत्*)(न*)(अन्यः)(विधिः, m. 1st s.)(वचसाम्, n. 6th pl.)

१७४८. (न*)(एवम्*)(हि*)(चित्रत्वम्, n. 1st s.)(प्रतिषिद्धम्, n. 1st s.)(एकत्वम्, n. 1st s.)(अनन्तरम्, n. 2nd s.)(वैचित्र्यम्, n. 1st s.)(अन्-एक-)(रूपम्, n. 1st s.)(अ-सहस्थितम्, n. 1st s.)(एकत्वेन, n. 3rd s.)

१७४९. (हि*)(ते, m. 1st pl.)(भाविकाः, m. 1st pl.)(आकाराः, m. 1st pl.)(यावन्तः, m. 1st pl.)(तस्मिन्, n. 7th s.)(वस्तुनि, n. 7th s.)(जातानि, n. 1st pl.)(तावन्ति, n. 1st pl.)(वस्तूनि, n. 1st pl.)(इति*)(अस्ति ”अस् Pr. III p. s.)(न*)(एकता, f. 1st s.)

१७५०. (अन्यत्वे, n. 7th s.)(एकस्मात्, n. 5th s.)(वस्तुनः, n. 5th s.)(भवेत् ”भू Opt. III p. s.)(विकलम्, n. 1st s.)(तादात्म्य-)(न*)(संकाशम्, n. 1st s. [adj.])(आकाश-पुष्प-)(तत्, n. 1st s.)(हि*)(अपि*)(क्षमम्, n. 1st s.)(अर्थक्रिया-)

१७५१. (च*)(शक्तम्, n. 1st s.)(रूपम्, n. 1st s.)(एकस्य, n. 6th s.)(न*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(अन्येषु, n. 7th pl.)(वस्तुषु, n. 7th pl.)(कार्य-)(निर्भास-)(उपलम्भ-)(भेद-)(आदेः, m. 5th s.)(इति*)(वर्णितम्, n. 1st s.)

१७५२. (आत्मकत्वम्, n. 1st s.)(वस्तु-)(अ-तत्-)(युज्यते ”युज् pass. Pr. III p. s.)(अ-श्लेषेण, m. 3rd s.)(तत्-)(न*)(भावतः* [-तस् suff.])(लक्षण-)(वस्तु-)(अ-वस्तुत्वम्, n. 1st s.)(अ-विशेषम्, n. 1st s.)

१७५३. (कल्पने, n. 7th s.)(इति*)(तत्, n. 1st s.)(अपि*)(योग्यम्, n. 1st s.)(अर्थक्रिया-)(तत्, n. 1st s.)(इति*)(वस्तु, n. 1st s.)(सादृश्यम्, n. 1st s.)(परावृत्तिः, f. 1st s.)(अ-समर्थ-)

१७५४. (च*)(ततः*)(अपि*)(अत्यन्त-)(भेदे, m. 7th s.)(अस्ति ”अस् Pr. III p. s.)(विकल्पिता, f. 1st s.)(तुल्यता, f. 1st s.)(तत्*)(भावः)(तुल्यः)(अन्तरैः, m. 3rd pl.)(भाव-)(विशिष्यते ”शिष् Vईई C. pass. Pr. III p. s.)(ख-पुष्पात्, n. 5th s.)

१७५५. (ननु*)(यदि*)(आत्मना, n. 3rd s.)(येन, n. 3rd s.)(वस्तु, n. 1st s.)(व्यावृत्तम्, n. 1st s.)(समान-)(अपर-)(वस्तुनः, n. 5th s.)(तेन, n. 3rd s.)(एव*)(सदृशम्, n. 1st s.)(सजतीयैः, n. 3rd pl.)

१७५६. (तदा*)(विज्ञायेत ”ज्ञा ईX C. pass. Opt. III p. s.)(तुल्यतया, f. 3rd s.)(विजातीयैः, n. 3rd pl.)(अपि*)(अ-विशिष्टत्वात्, n. 5th s.)(तस्य, n. 6th s.)(आत्मनः, n. 6th s.)(च*)(तत्, n. 1st s.)(न*)(तथा*)(ज्ञायते ”ज्ञा ईX C. pass.)

१७५७. (तस्मात्, n. 5th s.)(अयम्, m. 1st s.)(येन, m. 3rd s.)(भवति ”भू Pr. III p. s.)(अ-समानः)(सजातीय-)(च*)(आत्मना, n. 3rd s.)(समानः)(तत्-)(भेदः)(स्वभावयोः, n. 6th d.)

१७५८. (तेन, n. 3rd s.)(एव*)(असौ, m. 1st s.)(अवगम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(इति*)(समानः)(हेतुत्वेन, n. 3rd s.)(एक-)(प्रत्यवमर्शस्य, m. 6th s.)(भेदतः* [-तस् suff.])(अन्य-)

१७५९. (हि*)(एव*)(केचित्, m. 1st pl.)(हेतवः, m. 1st pl.)(एक-)(प्रत्यवमर्शस्य, m. 6th s.)(नियमात्, m. 5th s.)(रूप-)(समर्थ-)(अपि*)(भेदे, m. 7th s.)(-वत्*)(अक्ष-)(अमृता-)(आदि-)

१७६०. (ननु*)(कथम्*)(लोचनम्, n. 1st s.)(जननम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(नील-)(आदि-)(यदि*)(इष्यते ”इष् pass.)(भाक्, n. 1st s. [adj.])(एव*)(व्यावृत्त-)(नील-)(आदिभ्यः, m. 5th pl.)

१७६१. (यथा*)(श्रोत्रम्, n. 1st s.)(भेदवत्, n. 1st s.)(नील-)(आदेः, m. 5th s.)(न*)(जनकम्, n. 1st s.)(तस्य, n. 6th s.)(जनकात्, n. 5th s.)(ज्ञान-)(नील-)(आदि-)(तथा*)(चक्षुर्, n. 1st s.)(अपि*)(इष्यताम् ”इष् pass. ईम्पेरतिवे III p. s.)

१७६२. (हि*)(कः)(अपरः)(भावः)(परावृत्तः)(जनकात्, m. 5th s.)(भवेत् ”भू Opt. III p. s.)(तस्मात्, n. 5th s.)(निश्चयः)(इति*)(अन्वयः)(अपि*)(पदार्थानाम्, m. 6th pl.)

१७६३. (अन्यथा*)(भेदेन, m. 3rd s.)(निर्विशिष्टत्वात्, n. 5th s.)(किम्*)(न*)(आदि, n. 1st s.)(श्रवण-)(अपि*)(इष्टम्, n. 1st s.)(जनकम्, n. 1st s.)(तस्य, n. 6th s.)(-वत्*)(चक्षुस्, n. 1st s. [चक्षुर् - रूप ःः चक्षू-रूप-])(रूप-)(रूप-)(आदि-)

१७६४-१७७५. (इयम्, f. 1st s.)(व्यावृत्तिः, f. 1st s.)(चक्षुर्-)(आदीनाम्, m. 6th pl.)(जनकात्, m. 5th s.)(न*)(सिद्धा, f. 1st s.)(अ-विशेषेण, m. 3rd s.)(आत्मा, n. 1st s.)(तेषाम्, n. 6th pl.)(अपि*)(मतः)(जनकः)

१७६५. (च*)(व्यावृत्तिः, f. 1st s.)(भावानाम्, m. 6th pl.)(स्वभावात्, m. 5th s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(हि*)(व्यावृत्तौ, f. 7th s.)(स्वभावात्, m. 5th s.)(प्रसज्यते ”सज्ज् pass.)(नैःस्वाभाव्यम्, n. 1st s. [निःस्वभाव - य])

१७६६. (उपवर्ण्यते ”वर्ण् pass.)(व्यावृत्तिः, f. 1st s.)(अन्यस्मात्, m. 5th s.)(जनकात्, m. 5th s.)(वाच्यम्, n. 1st s.)(अ-)(रूपत्वम्, n. 1st s.)(तत्-)(जनक-)(च*)(तत्, n. 1st s.)(एव*)(इष्टम्, n. 1st s.)(नः, 6th s.)

१७६७. (हि*)(न*)(उत्पादकम्, n. 1st s.)(वर्ण्यते ”वर्ण् pass.)(एव*)(स्वरूपेण, n. 3rd s.)(सर्वे, m. 1st pl.)(ते, m. 1st pl.)(समुत्थिताः, m. 1st pl.)(नियताः, m. 1st pl.)(स्वहेतुभ्यः, m. 5th pl.)

१७६८. (यदि*)(तु*)(इमे, m. 1st pl.)(एक-)(जनकाः, m. 1st pl.)(अनुगतत्वात्, n. 5th s.)(एक-आत्मा-)(सः)(आत्मा, n. 1st s.)(अपि*)(एकत्र*)(इति*)(किम्, n. 1st s.)(अन्यैः, m. 3rd pl.)(सहकारिभिः, m. 3rd pl.)

१७६९. (ननु*)(यदि*)(वैकल्प्यात्, n. 5th s.)(अन्तर-)(विशेष-)(एके, m. 1st pl.)(न*)(जनकम्, n. 1st s.)(ते, m. 1st pl.)(अ-शक्ताः, m. 1st pl.)(भेदात्, m. 5th s.)(वा*)(अ-भेदे, m. 7th s.)(कथम्*)(विकलाः, m. 1st pl.)

१७७०. (यथा*)(अपि*)(विशेषे, m. 7th s.)(सर्वम्, n. 1st s.)(न*)(कारणम्, n. 1st s.)(सर्व-)(एव*)(तथा*)(अपि*)(अ-विशेषे, n. 7th s.)(नानात्वस्य, n. 6th s.)(भवेत् ”भू Opt. III p. s.)(नियमः)

१७७१. (अपि*)(भेदे, m. 7th s.)(कश्चित्*)(भवेत् ”भू Opt. III p. s.)(जनकः)(नियमात्, m. 5th s.)(स्वभाव-)(तु*)(अन्वये, m. 7th s.)(किम्*)(एकः)(जनकः)(च*)(अ-जनकः)(एकस्य, m. 6th s.)

१७७२. (चेत्*)(अस्ति ”अस् Pr. III p. s.)(भेदः)(अत्र*)(अपि*)(सः)(अस्तु ”अस् ईम्पेरतिवे III p. s.)(किम्*)(तस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(एव*)(हि*)(न*)(भेदः)(अन्यः)(अन्वयात्, m. 5th s.)(ननु*)(न*)(कारकः)

१७७३. (च*)(सः)(एव*)(भाविकः)(अर्थः)(यः)(नाम*)(क्षमः)(अर्थक्रिया-)(च*)(सः)(न*)(अन्वेति॑ अनु-”i II C. Pr. III p. s.)(तस्मात्, m. ५थ्स्.)(यः)(अन्वेति॑ अनु-”i II C. Pr. III p. s.)(कार्यम्, n. 1st s.)(न*)(जायते ”जन् pass.)

१७७४. (च*)(भेद-)(अ-भेद-)(विद्येते ”विद् IV C. Pr. III प्. द्.)(अ-कल्पितौ, m. 1st d.)(एव*)(गतौ, m. 1st d.)(तत्-)(आत्मानम्, n. 2nd s.)(अभिप्रेत्य* [अभि-प्र-”इ])(यम्, n. 2nd s.)(एषः)(पुमान्, m. 1st s.)(प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)

१७७५. (अन्यथा*)(भेदः)(हि*)(आत्मना, n. 3rd s.)(समानता, f. 1st s.)(च*)(व्यावृत्त्या, f. 3rd s.)(वस्तु, n. 1st s.)(एव*)(अस्ति ”अस् Pr. III p. s.)(न*)(अन्वेति॑ अनु-”i II C. Pr. III p. s.)(प्रसङ्गतः* [-तस् suff.])(आदि-)(प्रवृत्ति-)

१७७६. (वैचित्र्यस्य, n. 6th s.)(उपवर्ण्यते ”वर्ण् pass.)(रचितस्य, n. 6th s.)(कल्पना, f. 1st s.)(कः)(नाम*)(अतिशयः)(प्रोक्तः)(विप्र-)(निर्ग्रन्थ-)(कापिलैः, m. 3rd pl.)

१७७७. (यदा*)(वर्द्धमानक-)(भङ्गेन, m. 3rd s.)(रुचकः)(क्रियते ”कृ pass.)(तसा*)(अर्थिनः, m. 6th s.)(पूर्व-)(शोकः)(च* अपि*)(अर्थिनः, m. 6th s.)(उत्तर-)(प्रीतिः, f. 1st s.)

१७७८. (तु*)(अर्थिनः, m. 6th s.)(हेम-)(माध्यस्थ्यम्, n. 1st s.)(तस्मात्, n. 5th s.)(वस्तु, n. 1st s.)(त्रि-)(आत्मकम्, n. 1st s.)(त्रयम्, n. 1st s.)(मति-)(न*)(स्यात् ”अस् Opt. III p. s.)(अ-भवे, m. 7th s.)(उत्पाद-)(स्थिति-)(भङ्गानाम्, m. 6th pl.)

१७७९. (न*)(शोकः)(विना*)(नाशेन, m. 3rd s.)(न*)(सुखम्, n. 1st s.)(विना*)(उत्पादेन, m. 3rd s.)(न*)(माध्यस्थ्यम्, n. 1st s.)(विना*)(स्थित्या, f. 3rd s.)(तेन, n. 3rd s.)(सामान्य-)(नित्यता, f. 1st s.)

१७८०. (इति*)(अपि*)(नो*)(युक्तम्, n. 1st s.)(अ-सामान्य-)(आश्रयत्वतः* [-तस् suff.])(उत्पाद-)(हि*)(स्थिति-)(भङ्गानाम्, m. 6th pl.)(न*)(आश्रयता, f. 1st s.)(एक-)(अर्थ-)

१७८१. (प्राप्तेः, f. 5th s.)(समान-)(कालता-)(परस्पर-)(विरोधिनाम्, m. 6th pl.)(तु*)(सर्वम्, n. 1st s.)(इदम्, n. 1st s.)(अन्-आकुलम्, n. 1st s.)(सति, m. 7th s.)(क्षनभङ्गित्वे, n. 7th s.)

१७८२. (हि*)(कथम्*)(शोक-)(सम्भवः)(कस्यचित्*)(अन्-अन्वये, m. 7th s.)(विनाशे, m. 7th s.)(कलधौत-)(भावस्य, m. 6th s.)(वर्द्धमानक-)

१७८३. (सर्वथा*)(उत्पद्यते ”पद् IV C. आत्. Pr. III p. s.)(प्रीतिः, f. 1st s.)(जन्मनि, n. 7th s.)(पूर्व-)(रूपस्य, n. 6th s.)(रुचकस्य, m. 6th s.)(तत्-)(आत्मनः, n. 6th s.)(तु*)(अवस्थानम्, n. 1st s.)(न*)(कस्यचित्*).

१७८४. (यदा*)(मूधधीः, m. 1st s.)(पश्यन्ति ”पश्/दृश् Pr. III p. pl.)(भावौ, m. २न्द् द्.)(आत्मकौ, m. २न्द् द्.)(शातकुम्भ-)(तदा*)(मन्यते ”मन् IV C. आत्. Pr. III p. s.)(स्थिरत्वम्, n. 2nd s.)(भावेन, m. 3rd s.)(समान-)(अपर-)

१७८५. (हेम्नः, n. 6th s.)(अवस्थित-)(रूपत्वे, n. 7th s.)(तत्, n. 1st s.)(रूपम्, n. 1st s.)(अपि*)(आदि, n. 1st s.)(रुचक-)(दृश्येत ”दृश् pass. Opt. III p. s.)(आदि-)(पूर्व-)(उत्तर-)(अवस्थासु, f. 7th pl.)(अन्यथा*)(अन्-एकता, f. 1st s.)

१७८६. (अनुगम-)(साम्येन, n. 3rd s.)(हेम्नः, n. 6th s.)(मन्यते ”मन् IV C. आत्. Pr. III p. s.)(स्थिरत्वम्, n. 1st s.)(तदा*)(कैश्चित्*)(बौधैः, m. 3rd pl.)(अपि*)(इष्यते ”इष् pass.)(भावः)(भेदवान्, m. 1st s.)(अवस्था-)

१७८७. (यथा*)(हेम, n. 1st s.)(न*)(जहाति ”हा ३र्द् C. Pr. III p. s.)(वर्ण्यम्, n. 1st s.)(अपि*)(भावे, m. 7th s.)(भेद-)(अवस्था-)(तथा*)(अध्वसु, n. 7th pl.)(अयम्, m. 1st s.)(भावः)(न*)(त्यजति ”त्यज् Pr. III p. s.)(द्रव्यत्वम्, n. 1st s.)

१७८८. (अन्यथा*)(ज्ञानम्, n. 1st s.)(अतीता-)(अ-जातयोः, m. 6th d.)(भवेत् ”भू Opt. III p. s.)(अ-विषयम्, n. 1st s.)(कथम्*)(कथितम्, n. 1st s.)(तायिना, m. 3rd s.)(विज्ञानम्, n. 1st s.)(आश्रयम्, n. 1st s.)(द्वय-)

१७८९. (कथम्*)(च*)(कर्म, n. 1st s.)(अतीतम्, n. 1st s.)(निःसत्त्वम्, n. 1st s.)(इष्यते ”इष् pass.)(फलदम्, n. 1st s.)(किम्*)(च*)(योगिनाम्, m. 6th pl.)(विभक्तम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अतीत-)(अन्-आगते, n. 7th s.)

१७९०. (ततः*)(अतीत-)(अन्-आगताः, m. 1st pl.)(न*)(विषयाः, m. 1st pl.)(अपोह-)(द्रव्य-)(रूपात्, m. 5th s.)(सङ्ग्रह-)(अध्व-)(विभाव-)(आदेः, m. 6th s.)(-वत्*)(वर्त्तमान-)

१७९१. (च*)(इह*)(न*)(एवम्*)(मन्तव्यम्, n. 1st s.)(कुतः*)(भेदः)(अध्व-)(यत्*)(अयम्, m. 1st s.)(विभागः)(अध्वनाम्, n. 6th pl.)(प्रकल्प्यते ”कॢप् pass.)(कारित्रेण, n. 3rd s.)

१७९२. (हि*)(वर्त्तते ”वृत् आत्. Pr. III p. s.)(कारित्रे, n. 7th s.)(उच्यते ”वच् pass.)(वर्त्तमानः)(प्रच्युतः)(कारित्रात्, n. 5th s.)(अतीतः)(तु*)(तत्-)(अ-प्राप्तः)(अन्-आगतः)

१७९३. (कारित्वम्, n. 1st s.)(धर्माणाम्, m. 6th pl.)(आक्षेपः)(फल-)(न* तु*)(जनकम्, n. 1st s.)(वा*)(अस्ति ”अस् Pr. III p. s.)(न*)(आक्षेपः)(अतीतानाम्, n. 6th pl.)(न*)(सम्भवः)(कारित्र-)

१७९४. (तैः, m. 3rd pl.)(अभ्युपेयम्, n. 1st s.)(इदम्, n. 1st s.)(कारित्रम्, n. 1st s.)(अन्यत्, n. 1st s.)(धर्मात्, m. 5th s.)(वा*)(एव*)(तत्-)(रूपम्, n. 1st s.)(यत्*)(न*)(अस्ति ”अस् Pr. III p. s.)(काचित्*)(अन्या, f. 1st s.)(गतिः, f. 1st s.)(वास्तवी, f. 1st s.)

१७९५. (अन्यत्वे, n. 7th s.)(प्राक्*)(ऊर्ध्वम्*)(वर्त्तमानानाम्, n. 6th pl.)(गम्यताम् ”गम्/गच्छ् pass. ईम्पेरतिवे III p. s.)(अ-स्वभावता, f. 1st s.)(हेतुत्व-)(संस्कृतत्व-)(आदेः, m. 5th s.)(इव*)(कारित्रस्य, n. 6th s.).

१७९६. (अन्यथा*)(आपत्तिः, f. 1st s.)(नित्यता, f. 1st s.)(अवस्थितेः, f. 5th s.)(स्वभाव-)(सदा*)(हि*)(अतिरिक्तम्, n. 1st s.)(एतत्-)(रूप-)(विद्यते ”विद् IV C. Pr. III p. s.)(न*)(लक्षणम्, n. 1st s.)(नित्य-)

१७९७. (नित्यस्य, n. 6th s.)(हेतुता, f. 1st s.)(निषिद्धा, f. 1st s.)(पूर्वम्*)(विरोधतः* [-तस् suff.])(क्रम-)(अ-क्रम-)(हि*)(संस्कृतत्वम्, n. 1st s.)(व्यक्तम्, n. 1st s.)(निरास्पदम्, n. 1st s.)(नित्यत्वे, n. 7th s.)

१७९८. (कारित्रस्य, n. 6th s.)(उपवर्णने, n. 7th s.)(व्यतिरिक्तस्य, n. 6th s.)(स्कन्ध-)(आदि-)(दुर्निर्वारः)(विरोधः)(स्व-)(सिद्धान्त-)(प्रसज्यते ”सज्ज् pass.)

१७९९. (अपि*)(कारित्रम्, n. 1st s.)(अन्-अन्यत्वे, n. 7th s.)(धर्मात्, m. 5th s.)(अ-व्यतिरेकतः* [-तस् suff.])(धर्मात्, m. 5th s.)(प्रसक्तम्, n. 1st s.)(सार्वकालिकम्, n. 1st s.)(इव*)(स्वरूपम्, n. 1st s.)(धर्मस्य, m. 6th s.)

१८००. (ततः* च*)(अयम्, m. 1st s.)(विभागः)(अध्व-)(न*)(प्रकल्प्यते ”कॢप् pass.)(वशात्, n. 5th s.)(तत्-)(हि*)(विभागतः* [-तस् suff.])(च्युतिः, f. 1st s.)(प्राप्तिः, f. 1st s.)(वा*)(अ-प्राप्तिः, f. 1st s.)(तस्य, n. 6th s.)

१८०१. (वा*)(अ-व्यतिरेकात्, m. 5th s.)(कारित्र-)(धर्मः)(-वत्*)(कारित्र-)(भवेत् ”भू Opt. III p. s.)(व्यवच्छिन्न-)(पूर्व-)(अपर-)(सर्ववान्, m. 1st s. [पोस्स्. suff.])(मात्रक-)(मध्य-)

१८०२. (कारित्रम्, n. 1st s.)(अस्ति ”अस् Pr. III p. s.)(न*)(सर्वदा*)(च*)(धर्मः)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(सदा*)(च*)(कारित्रम्, n. 1st s.)(न* अन्यत्, n. 1st s.)(धर्मात्, m. 5th s.)(व्यक्तम्, n. 2nd s. [अद्व्.])(विचेष्टितम्, n. 1st s.)(देव-)

१८०३. (यदि*)(तत्र*)(अपि*)(स्थिथिः, f. 1st s.)(अध्व-)(सापेक्षा-)(अन्तर-)(कारित्र-)(ननु*)(अयम्, m. 1st s.)(पर्यनुयोगः)(तुल्यः)(धावति ”धा Pr. III p. s.)(सर्वत्र*)(अपि*)

१८०४. (विशेषः)(व्यतिरिक्तः)(स्वरूपात्, m. 5th s.)(अपि*)(दृष्टः)(-वत्*)(सप्रतिघत्व-)(चेत्*)(इदम्, n. 1st s.)(न* एव*)(उपकारकम्, n. 1st s.)(प्रकृतस्य, m. 6th s.)

१८०५. (हि*)(सप्रतिघत्व-)(आदिः, m. 1st s.)(न*)(अनुगामिनः, m. 6th s.)(पदार्थस्य, m. 6th s.)(कश्चित्*)(मतः)(कादाचित्कः)(भवस्य, m. 6th s.)(एव*)(उद्भवात्, m. 5th s.)(तथा*)

१८०६. (भावः)(एव*)(अन्-आक्षिप्त-)(भेदेन, m. 3rd s.)(अन्य-)(तथा*)(उच्यते ”वच् pass.)(शब्देन, m. 3rd s.)(तत्, n. 1st s.)(रूपस्य, n. 6th s.)(इति*)(अपि* च*)(वासना, f. 1st s.)(चेतसः, n. 6th s.)

१८०७. (अथ*)(कारित्रम्, n. 1st s.)(वर्ण्यते ”वर्ण् pass. Pr. III p. s.)(अ-वाच्यम्, n. 1st s.)(प्रकाराभ्याम्, m. ३र्द् द्.)(तत्त्व-)(अन्यत्व-)(इव*)(सन्तान-)(आदि, n. 1st s.)(एवम्*)(ननु*)(स्यात् ”अस् Opt. III p. s.)(सांवृतम्, n. 1st s.)

१८०८. (च*)(अतः*)(कल्पितत्वेन, n. 3rd s.)(-वत्*)(सन्तति-)(तत्, n. 1st s.)(न*)(उपयुज्यते ”युज् pass. Pr. III p. s.)(क्वचित्*)(कार्ये, n. 7th s.)(यस्मात्, n. 5th s.)(एव*)(वस्तु, n. 1st s.)(क्षमम्, n. 1st s.)(अर्थक्रिया-)

१८०९. (इति*)(सन्निधानम्, n. 1st s.)(अस्य, n. 6th s.)(न*)(कृतम्, n. 1st s.)(व्यवस्थानम्, n. 1st s.)(त्रय-)(अध्व-)(तात्त्विकम्, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)

१८१०. (कारित्र-)(आख्या, f. 1st s.)(या, f. 1st s.)(शक्तिः, f. 1st s.)(आक्षेप-)(फल-)(गोचरा, f. 1st s.)(शब्द-)(च*)(एव*)(शक्तेः, f. 6th s.)(वस्तुत्वात्, n. 5th s.)(कथम्*)(सा, f. 1st s.)(प्रज्ञप्तिसती, f. 1st s.)

१८११. (च*)(यत्, n. 1st s.)(रूपम्, n. 1st s.)(इष्यते ”इष् pass.)(कृत्, n. 1st s.)(कार्य-)(दाह-)(पाक-)(आदि-)(किम्*)(तत्, n. 1st s.)(एव*)(अभ्युपेयते॑ अभि-उप-”इ pass.)(अतीत-)(अनागत-)(अवस्थम्, n. 1st s.)

१८१२. (चेत्*)(एव*)(तत्, n. 1st s.)(कथम्* नाम*)(क्रिया, f. 1st s.)(क्रिया, f. 1st s.)(विरतिः, f. 1st s.)(क्रिया-)(तस्य, n. 6th s.)(सतः, n. 6th s.)(एक-)(आत्मनः, n. 6th s.)?

१८१३. (कथम्* ... नाम*)(युज्यन्ते ”युज् pass.)(एते, m. १स्त्प्ल्.)(परस्पर-)(पराहताः, m. 1st pl.)(प्रकराः, m. 1st pl.)(अस्मिन्, n. 7th s.)(वस्तुनि, n. 7th s.)(हि*)(एकस्मिन्, n. 7th s.)(निर्विशिष्टे, n. 7th s.)

१८१४-१८१५. (चेत्*)(परित्यागे, m. 7th s.)(एक-)(अवस्था-)(परिग्रहात्, m. 5th s.)(पर-)(एतत्, n. 1st s.)(वस्तु, n. 1st s.)(न*)(एव*)(निर्विशिष्टम्, n. 1st s.)(अध्वसु, m. 7th pl.)(इति*)(कल्प्यते ”कॢप् pass.)(किम्*)(अवस्थाः, f. 1st pl.)(वै*)(विभिद्यन्ते ”भिद् pass. Pr. III p. pl.)(भावात्, m. 5th s.)(न*)(अ-कर्तृता, f. 1st s.)(आप्तितः* [-तस् suff.])(एव*)(सद्भावात्, m. 5th s.)(तासाम्, f. 6th pl.)(सत्ता, f. 1st s.)(कार्य-)(उपलभ्यते ”लभ् pass.)

१८१६-१८२०. (कथम्*)(अनुमन्यन्ते ”मन् IV C. आत्. Pr. III p. pl.)(अ-भेदम्, m. 2nd s.)(वस्तुनः, n. 6th s.)(अध्वसु, m. 7th pl.)(ताः, f. 1st pl.)(अ-भूत्वा*)(भवन्त्यः, f. 1st pl.)(च*)(नश्यन्ति ”नश् IV C. Pr. III p. pl.)(आत्मिकाः, f. 1st pl.)(तत्-)

१८१७-१८१८. (च*)(मध्यायाम्, f. 7th s.)(अवस्थायाम्, f. 7th s.)(कारकम्, n. 1st s.)(एव*)(स्वरूपेण, n. 3rd s.)(तदा*)(तत्, n. 1st s.)(तत्-)(स्वरूपम्, n. 1st s.)(एव*)(दशयोः, f. 6th d. [दशा- स्तेम्])(अपि*)(कथम्*)(क्रिया-)(अ-क्रिया-)(तयोः, f. 6th d.)(कर्तृत्वे, n. 7th s.)(रूपेण, n. 3rd s.)(पर-)(अस्य, n. 6th s.)(अ-कर्तृता, f. 1st s.)(पुनः*)

१८१९. (चेत्*)(अनल-)(आदिकम्, n. 1st s.)(अतीत-)(अन्-आगत-)(अवस्थम्, n. 1st s.)(अन्यत्, n. 1st s.)(तत्*)(अस्मिन्, m. 7th s.)(पक्षे, m. 7th s.)(निरास्पदः)(अयम्, m. 1st s.)(दोषः)(साङ्कर्य-)(आदि-)

१८२०. (योग्यम्, n. 1st s.)(कार्य-)(एव*)(प्रजायते ”जन् pass. Pr. III p. s.)(अ-भूत्वा*)(च*)(भूत्वा*)(न*)(तिष्ठति ”स्था III C. Pr. III p. s.)(इति*)(सिद्धा, f. 1st s.)(अन्-अन्वय-)(आमता, f. 1st s.)(अस्य, n. 6th s.)

१८२१. (सः)(भावः)(एव*)(भाविकः)(यः)(एव*)(अयम्, m. 1st s.)(क्षमः)(क्रिया, f. 1st s.)(च*)(तस्मात्, n. 5th s.)(यः)(अस्ति ”अस् Pr. III p. s.)(न*)(तयोः, f. 6th d.)(न*)(कार्य-)(सम्भवः)

१८२२. (अतीतः)(पदार्थः)(प्राप्तः)(अ-भूत्वा*)(भवनात्, n. 5th s.)(स्फुटम्*)(वर्तमानः)(-वत्*)(अन्य-)(च*)(अपि*)(कादाचित्कतया, f. 3rd s.)

१८२३. (अ-हेतुत्वे, n. 7th s.)(सदा*)(सत्त्वम्, n. 1st s.)(वा*)(अ-सत्त्वम्, n. 1st s.)(अन्-अपेक्षणात्, n. 5th s.)(अन्य-)(च*)(अर्थः)(सत्त्वः, m. 1st s. [ब्व्. च्प्द्.])(नियत-)(हेतोः, m. 6th s.)(उच्यते ”वच् pass.)(वर्तमानः)

१८२४. (मतम्, n. 1st s.)(परैः, m. 3rd s.)(वैलक्षण्यम्, n. 1st s.)(प्रतीसङ्ख्यानिरोध-)(च*)(संस्कृतत्वम्, n. 1st s.)(रूप-)(आदेः, m. 6th s.)(योगतः* [-तस् suff.])(जाति-)(स्थिति-)(आदि-)

१८२५. (तत्र*)(विशेषम्, n. 1st s.)(जनयन्ति ”जन् चौस्. Pr. III p. pl.)(कम्, n. 2nd s.)(जातिः, f. 1st s.)(अभिधीयते ”धा pass.)(जनिका, f. 1st s.)(अस्य, m. 6th s.)(इति)(अपरम्, n. 1st s.)(तत्-)(रूपात्, n. 5th s.)(अ-जातात्, m. 5th s.)(परम्, n. 1st s.)

१८२६. (तावत्*)(अतिशयः)(अन्-अन्यः)(ततः*)(उत्पादनः)(अ-शक्य-)(सत्त्वात्, n. 5th s.)(अपि*)(प्राक्*)(-वत्*)(काल-)(उत्तर-)(निष्पत्ति-)

१८२७. (तु*)(अन्यः)(अतिशयः)(अस्ति ”अस् Pr. III p. s.)(न*)(व्यतिरेकात्, m. 5th s.)(अ-सङ्गतेः, f. 5th s.)(च*)(तस्य, m. 6th s.)(अ-सत्त्वतस् [-तस् suff.])(पूर्वम्*)(प्रसङ्गः)(कर्य-)(अ-सत्-)

१८२८. (च*)(अन्यथात्वे, n. 7th s.)(स्थितौ, f. 7th s.)(नाशौ, f. 7th s.)(एते, m. 1st pl.)(दोषाः, m. 1st pl.)(विषयाः, m. 1st pl.)(जरा-)(आदि-)(अनुषङ्गिणः, m. 1st pl.)(विकल्पयोः, m. 6th d.)(अन्य-)(अन्-अन्य-)

१८२९. (इमे, m. 1st pl.)(जाति-)(आदयः, m. 1st pl.)(आरम्भिणः, m. 1st pl.)(स्व-)(कार्य-)(आत्मना, n. 3rd s.)(नियम-)(सामर्थ्य-)(च*)(रूपम्, n. 1st s.)(तत्-)(विद्यते ”विद् IV C. Pr. III p. s.)(प्राक्-)(अपि*)(पश्चात्*)

१८३०. (भावात्, m. 5th s.)(समर्थ-)(रूप-)(तदा*)(किम्*)(न*)(प्रारभन्ते॑ प्र-आ-”रभ् आत्. Pr. III p. pl.)(क्रियाम्, f. 2nd s.)(अनुरूप-)(स्व-)(च*)(प्रारम्भे, m. 7th s.)(तस्याः, f. 6th s.)(अ-मित-)(अध्वता, f. 1st s.)

१८३१. (किम्*)(च*)(स्युः ”अस् Opt. III प्. प्ल्.)(अतीत-)(आदयः, m. 1st pl.)(भावाः, m. 1st pl.)(क्षणिकाः, m. 1st pl.)(वा*)(न*)(यदि*)(आद्याः, m. 1st pl.)(तयोः, m. 6th d.)(पुनः*)(एव*)(सा, f. 1st s.)(प्राप्ता, f. 1st s.)(अ-परिमित-)

१८३२. (असौ, m. 1st s.)(क्षणः)(यः)(जायते ”जन् pass.)(भवति ”भू)(वर्तमानः)(सः)(यः)(उत्पद्य*)(विनष्टः)(अतीतः)(अन्-आगतः)(भाव-)

१८३३. (अथ* अपि*)(ते, m. 1st pl.)(स्युः ”अस् Opt. III प्. प्ल्.)(अ-क्षणिकाः, m. 1st pl.)(ते, 6th s.)(कृतान्तः)(विरुध्यते ”रुध् Vईई C. pass.)(हि*)(सिद्धान्ते, m. 7th s.)(प्रकाशिताः, m. 1st pl.)(सर्व-)(संस्काराः, m. 1st pl.)(क्षणिकाः, m. 1st pl.)

१८३४. (बाद्धा, f. 1st s.)(युक्ति-)(अपि*)(चेत्*)(सन्तः, m. 1st pl.)(क्षणभङ्गिनः, m. 1st pl.)(इव*)(वर्तमानाः, m. 1st pl.)(तु*)(प्रतिबन्धः)(अत्र*)(साधितः)(प्राक्*)

१८३५. (स्युः ”अस् Opt. III प्. प्ल्.)(इमे, m. 1st pl.)(अतीत-)(अन्-आगताः, m. 1st pl.)(समर्थाः, m. 1st pl.)(अर्थक्रिया-)(वा*)(न*)(सद्भावे, m. 7th s.)(सामर्थ्य-)(वर्तमानाः, m. 1st pl.)(-वत्*)(अन्य-)(तत्-)

१८३६. (तु*)(नष्ट-)(अ-जाताः, m. 1st pl.)(अ-वर्तमानतायाम्, f. 7th s.)(प्रसज्यन्ते ”सज्ज् pass. Pr. III p. pl.)(वियोगिनः, m. 1st pl.)(सर्व-)(शक्ति-)(-वत्*)(व्योम-तामरस-)(आदि-)

१८३७. (च*)(व्योम-)(सर्वे, m. 1st pl.)(आदयः, m. 1st pl.)(अ-कृताः, m. 1st pl.)(तुल्य-)(पर्यनुयोगाः, m. 1st pl.)(ते, m. 1st pl.)(अपि*)(न*)(कॢप्तेः, f. 5th s.)(अन्-ऐकान्तिकता-)

१८३८. (नियम-)(अर्थक्रिया-)(शक्तिः, f. 1st s.)(भावानाम्, m. 6th pl.)(प्रत्यय-)(उद्भवा, f. 1st s.)(अ-हेतुत्वे, n. 7th s.)(समम्, n. 2nd s.)(सर्वम्, n. 1st s.)(उपयुज्येत ”युज् Opt. III p. s.)(सर्वतः* [-तस् suff.])

१८३९. (जन्म, n. 1st s.)(नियत-)(शक्ति-)(अर्थक्रिया-)(निर्मितम्, n. 1st s.)(प्रत्यय-)(च*)(अस्ति ”अस् Pr. III p. s.)(न*)(अन्यत्, n. 1st s.)(लक्षणम्, n. 1st s.)(वर्तमानस्य, m. 6th s.)(भावस्य, m. 6th s.)

१८४०. (अतीत-)(अन्-आगतानाम्, m. 6th pl.)(च*)(अ-खण्डम्, n. 1st s.)(वः, 6th s.)(किम्*)(तत्*)(वर्तमानत्वम्, n. 1st s.)(न*)(अनुषज्यते ”सज्ज् pass. Pr. III p. s.)(अमीषाम्, m. 6th pl.)

१८४१. (ततः*)(अयम्, m. 1st s.)(यत्नः)(संसर्ग-)(स्वर्ग-)(अपवर्ग-)(अफलः, m. १स्त्. स्.)(हि*)(अत्र*)(न*)(किंचित्*)(फलम्, n. 1st s.)(उपलक्ष्यते ”लक्ष् pass.)(साध्यम्, n. 1st s.)(ईहा-)

१८४२. (यदि*)(अथ*)(तेषाम्, m. 6th pl.)(अभ्युपगम्यते॑ अभि-उप-”गम्/गच्छ् pass. Pr. III p. s.)(न*)(शक्तिः, f. 1st s.)(अर्थक्रिया-)(अतः*)(एव*)(एषाम्, m. 6th pl.)(अ-सत्त्वम्, n. 1st s.)(-वत्*)(व्योम-पुष्प-)

१८४३. (तु*)(हेतवः, m. 1st pl.)(धर्माः, m. 1st pl.)(भाव-)(अ-सिद्धे, m. 7th s.)(न*)(भागिनः, m. 1st pl.)(सिद्धि-)(वा*)(वर्तमानत्व-)(सिद्धेः, f. 5th s.)(विरुद्धाः, m. 1st pl.)(बाधनात्, n. 5th s.)(धर्मि-)

१८४४. (तत्, n. 1st s.)(रूपम्, n. 1st s.)(यत्, n. 1st s.)(भूत्वा*)(विगतम्, n. 1st s.)(प्रकाशितम्, n. 1st s.)(अतीतम्, n. 1st s.)(तत्, n. 1st s.)(यत्, n. 1st s.)(भावि, n. 1st s.)(सति, n. 7th s.)(प्रत्यय-)(साकल्ये, n. 7th s.)(अन्-आगतम्, n. 1st s.)

१८४५. (तु*)(सत्त्वे, n. 7th s.)(आसज्ज्येत॑ अ-”सज्ज् pass. Opt. III p. s.)(वर्तमानत्वम्, n. 1st s.)(इति*)(साधितम्, n. 1st s.)(हि*)(लक्षणम्, n. 1st s.)(वर्तमानस्य, m. 6th s.)(मात्रम्, n. 1st s.)(विद्यमानत्व-)

१८४६. (-त्वम्, n. 1st s.)(आदि-)(रूप-)(कथ्यते ”कथ् X C. pass.)(अतीत-)(तस्य, m. 6th s.)(आदेः, m. 6th s.)(अध्यारोप्य* अधि-आ-”रुह् चौस्.)(ताम्, f. 2nd s.)(भूताम्, f. 2nd s.)(तथा*)(भाविनीम्, f. 2nd s.)(दशाम्, f. 2nd s.)(तु*)(न*)(भावतः* [-तस् suff.])

१८४७. (यत्, n. 1st s.)(दर्शिना, m. 3rd s.)(तत्त्व-)(विज्ञानम्, n. 1st s.)(प्रतीत्य-)(द्वयम्, n. 1st s.)(सा, f. 1st s.)(देशना, f. 1st s.)(इष्टा, f. 1st s.)(अभिसन्धाय*॑ अभि-सम्-”धा)(चित्तम्, n. 2nd s.)(सविषयम्, n. 2nd s.)

१८४८. (बुद्धीनाम्, f. 6th pl.)(नित्य-)(ईश्वर-)(आदि-)(अस्ति ”अस् Pr. III p. s.)(हि*)(न*)(आलम्बनम्, n. 1st s.)(वियुक्तितः* [-तस् suff.])(आकार-)(तत्-)(शब्द-)(नाम-)(आदि-)

१८४९. (च*)(उच्यते ”वच् pass.)(विज्ञानम्, n. 1st s.)(इति*)(मात्रेण, n. 3rd s.)(अनुगति-)(बोध-)(च*)(सा, f. 1st s.)(अस्य, m. 6th s.)(अ-जडर्ःःपत्वम्, n. 1st s.)(परिकल्पितम्, n. 1st s.)(प्राकाश्यात्, n. 5th s.)

१८५०. (-दः)(फल-)(हेतुः, m. 1st s.)(विपाक-)(न*)(अतीत-)(अभ्युपगम्यते ”गम्/गच्छ् pass. Pr. III p. s.)(तु*)(फलम्, n. 1st s.)(इष्यते ”इष् pass.)(प्रबन्धात्, m. 5th s.)(विज्ञान-)(वासितात्, m. 5th s.)(सत्-)

१८५१. (ताम्, f. 2nd s.)(एव*)(वासनाम्, f. 2nd s.)(अवधिकृत्य*)(सन्तत-)(चेतस्-)(तत्, n. 1st s.)(निर्दिष्टम्, n. 1st s.)(इति*)(अस्ति ”अस् Pr. III p. s.)(कर्म-)(भक्त्या, f. 3rd s.)(-वत्*)(मूल-)(अ-विनाश-)

१८५२. (च*)(प्रकाशितम्, n. 1st s.)(एवम्*)(शास्त्रा, m. 3rd s.)(नाशाय, m. 4th s.)(दृष्टि-)(उच्छेद-)(अन्यथा*)(कथम्*)(देशना, f. 1st s.)(सूत्रे, n. 7th s.)(शून्यता-)(नीयते ”नी pass.)

१८५३. (योगिनः, m. 1st pl.)(विजानन्ति ”ज्ञा ईX C. III प्. प्ल्.)(तत्, n. 2nd s.)(रूपम्, n. 2nd s.)(वर्त्तमानस्य, m. 6th s.)(यत्, n. 2nd s.)(साक्षात्*)(वा*)(पारम्पर्येण, n. 3rd s. [अद्व्.])(गतम्, n. 1st s.)(कार्य-)(कारणताम्, f. 2nd s.)

१८५४. (च*)(पश्चात्*)(अनुगच्छन्ति ”गम्/गच्छ् Pr. III p. pl.)(विज्ञानैः, n. 3rd pl.)(शुद्ध-)(लौकिक-)(आत्मभिः, n. 3rd pl.)(तत्वतः* [-तस् suff.])(अ-विषयैः, m. 3rd pl.)(अपि*)

१८५५. (तत्*)(आश्रित्य*)(ताम्, f. 2nd s.)(भूताम्, f. 2nd s.)(भाविनीम्, f. 2nd s.)(सन्ततिम्, f. 2nd s.)(हेतु-)(फलयोः, n. 6th d.)(प्रवर्त्तन्ते ”वृत् आत्. Pr. III p. pl.)(देशनाः, f. 1st pl.)(अतीत-)(अन्-आगत-)

१८५६. (तथागतस्य, m. 6th s.)(देशनाः, f. 1st pl.)(वर्त्तन्ते ”वृत् आत्. Pr. III p. pl.)(अन्-आभोगेन, m. 3rd s.)(एव*)(सन्ततेः, f. 5th s.)(ज्ञान-)(समस्त-)(रहित-)(जाल-)(कल्पना-)

१८५७. (यदि)(विद्यते ”विद् pass.)(न*)(कश्चित्, m. 1st s. अपि*)(भावः)(अनुगतः, m. 1st s.)(तदा*)(स्यात् ”अस् Opt. ई C.)(न*)(पर-)(लोकः, m. 1st s.)(अ-भावात् m. 5th s.)(पर-)(लोकिनः, 6th s.)

१८५८. (देह-)(बुद्धि-)(इन्द्रिय-)(आदीनाम्, m. 6th pl.)(विनाशने, n. 7th s.)(प्रति-क्षण-)(युक्तम्, n. 1st s.)(पर-)(लोकित्वम्)(न*)(अन्यः, m. 1st s.)(अभ्युपगम्यते ”गम् pass.)

१८५९. (तस्मात्, n. 5th s.)(तथा*)(ज्ञानम्, n. 1st s.)(जायते ”जन् IV C. आत्.)(अथवा*)(व्यज्यते ”अञ्ज् pass.)(विशेषेभ्यः, m. ५थ् प्.)(भूत-)(यथा*)(शुक्त-)(सुरा-)(आदिकम्, n. 1st s.)(तेभ्यः, m. 5th pl.)

१८६०. (इयम् f. 1st s.)(संज्ञा f. 1st s.)(देह-)(इन्द्रिय-)(आदि-)(निवेश्यते fर्. ”विश् pass.)(विशेषे, m. 7th s.)(सन्निवेश-)(क्षिति-)(आदीनाम्, m. 6th pl.)(विद्यते ”विद् pass.)(न*)(हि*)(अन्यत्, n. 1st s.)(तत्त्वम्, n. 1st s.)

१८६१. (अस्ति ”अस् ईई C.)(न*)(कार्य-कारणता, f. १स्त्. स्.)(चेतसोः, n. 6th d.)(विवाद-पद-)(वृत्तित्वात्, n. 5th s.)(विभिन्न-)(देह-)(इव*)(ज्ञानयोः, n. 6th d.)(गो-)(अश्व-)

१८६२. (न*)(वा*)(मतयः, f. 1st pl.)(मताः, f. 1st pl.)(जन्याः f. १स्त्. प्ल्.)(विज्ञान-)(विवक्षित-)(ज्ञानत्वात्, n. 5th s.)(इव*)(बुद्धयः, f. 1st pl.)(सम्बद्धाः, f. 1st pl.)(अन्य-)(सन्तान-)

१८६३. (मरणम्, n. 1st s. [ब्व्. च्प्द्.])(चित्तम्, n. 1st s.)(स-राग-)(न*)(कृत्, n. 1st s.)(सन्धि-)(अन्तर-)(चित्त-)(भावेन, m. 3rd s.)(मरण-)(ज्ञान-)(यथा*)(तत्* n. 1st s.)(वीत-)(क्लेशस्य, m. 6th s.)

१८६४. (ततः*)(युक्तम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(जायते ”जन् IV C. आत्.)(कायात्, m. 5th s.)(एव*)(अधिष्ठितात्, m. 5th s.)(प्राण-)(अपान-)(आदि-)(इति*)(एतत्, n. 1st s.)(उदितम्, n. 1st s.)(कम्बलाश्वतर-)

१८६५. (एतत् n. १स्त् स्ग्. ’थिस्ऽ)(इति*)(विज्ञानम्, n. 1st s.)(अस्ति ”अस् ईई C.)(कलल-)(आदिषु, 7th pl.)(साहसम्, n. 1st s.)(न* अर्थः, m. 1st s.)(अवगम्यते ”गम् pass.)(तत्र*)(इन्द्रियत्वात्, n. 5th s.)(अ-संजात-)

१८६६. (च*)(ज्ञानस्य, n. 6th s.)(युज्यते ”युज् pass.)(न*)(रूपम्, n. 1st s.)(अन्यत्, n. 1st s.)(अवगतेः, f. 5th s.)(अर्थ-)(अपि*)(तेन, 3rd s.)(सत्-भावः, m. 1st s. उपपद्यते ”पद् IV C. आत्.)(अस्य, 6th s.)(मूर्च्छा-)(आदौ, m. 7th s.)

१८६७. (न* च*)(धीः, f. 1st s.)(अवतिष्ठते ”स्था ई C. आत्.)(तदा*)(रूपेण, n. 3rd s.)(शक्ति-)(अपि*)(हि*)(न*)(शक्तीनाम्, f. 6th pl.)(स्थितिः, f. 1st s. अवकल्पते ”कॢप् ई C. आत्.)(निराश्रयत्वात्, n. 5th s.)

१८६८. (च*)(अ-सत्त्वे, n. 7th s.)(आत्मनः, m. 6th s.)(आधार-)(ज्ञान-)(देहः, m. 1st s.)(एव*)(आश्रयः, m. 1st s.)(तत्-)(अन्ते, m. 7th s.)(देह-)(निवृत्तौ, f. 7th s.)(किम्-आश्रया, f. 1st s. [ब्व्. च्प्द्. m. >f.])(ज्ञान-)(वृत्तिः, f. 1st s.)

१८६९. (यदि*)(अपरः, m. 1st s.)(देहः, m. 1st s.)(अ-दृष्टः, m. 1st s.)(कथम्*)(गम्यते ”गम् pass.)(इति*)(समाश्रयः, m. 1st s.)(अस्ति ”अस् ईई C.)(देह-अन्तर- ’ोथेर् बोद्य्ऽ)(सम्भूत-)(तत्-अनन्तर-)

१८७०. (कथम्*)(तत्, n. 1st s.)(विज्ञानम्, n. 1st s.)(प्रवृत्तम्, n. 1st s.)(भिन्न-)(देह)(सम्बद्धम्, n. 1st s.)(एक-)(सन्तति-)(वत्*)(चित्त-)(गज-)(वाजि-)(आदि-)

१८७१. (तस्मात्, n. 5th s.)(आश्रयः, m. 1st s.)(ज्ञान-)(एष्टव्यः, m. 1st s.)(कश्चित्, m. 1st s.)(अन्-आदि-निधन)(संसारी, m. 1st s.)(नरः, m. 1st s.)(यद्वा*)(परा, f. १ स्.)(नास्तिकता, f. 1st s.)

१८७२. (तत्, n. 2nd s.॑ अत्र*)(विद्यते ”विद् pass.)(न*)(अयम्, m. 1st s.)(पर-)(लोकः)(अन्यः)(सन्ततेः, f. 5th s.)(उपादान-)(तत्-उपादेय-)(भूत-)(ज्ञान-)(आदि-)

१८७३. (च*)(काचित्, f. 1st s.)(एव*)(अवस्था, f. 1st s.)(तस्याः, f. 6th s.)(अनादि-)(अनन्तायाः, f. 6th s.)(नियत-)(मर्यादा, f. 1st s.)(परिकीर्त्यते ”कीर्त् pass. ...इति*)(परः, m. 1st s.)(पूर्वः, m. 1st s.)(इह*)

१८७४. (यथा*)(आसक्तैः, m. ३र्द् प्.)(सुख-)(द्र्ष्ट-)(मात्र-)(कल्प्यते ”कॢप् pass.)(एतावति, m. 7th s.)(पर-)(लोकः, m. 1st s.)(तथा*)(अस्माभिः, 3rd pl.)(उच्यते ”वच् pass.)(अत्र*)

१८७५. (यदि*)(निषिध्यते ”सिध् pass.)(पर-)(लोकः, m. 1st s.)(व्यतिरिक्तः, m. 1st s.)(तत्-)(तदा*)(साधन-)(वैफल्यम्)(अ-विवादतः* [-तस् suff.])(अ-सत्त्वे, n. 7th s.)(तत्-)

१८७६. (ननु*)(सन्ततेः, f. 6th s.)(अ-वस्तुत्वात्, n. 5th s.)(न*)(सम्भवः, m. 1st s.)(अन्तर-)(अवस्था-)(कथम्*)(परः)(लोकः, m. 1st s.)(अवस्थापितः, m. 1st s.)(तत्र*)(तात्त्विकः, m. 1st s.)(वा*)

१८७७. (न* एव*)(प्रकाश्यन्ते ”काश् pass. ओf Cऔस्.)(शब्देन, m. 3rd s.)(सन्तति-)(ते, m. 1st pl.)(सन्तानिनः, m. 1st pl. हि*)(सामस्त्येन, n. 3rd s.)(लाघवाय, n. 4th s.)(वत्*)(वन-)(आदि-)

१८७८. (अवकॢप्तत्वात्, n. 5th s.)(एकत्वेन, n. 3rd s.)(निःस्वभावतया, f. 3rd s.)(अ-निर्देश्या, f. 1st s.)(तत्त्व-)(अन्यत्व-)(आदि-)(मता, f. 1st s.)(वत्*)(पङ्क्ति-)(वियत्-कमल-)

१८७९. (कथम्*)(न*)(सा, f. 1st s.)(सिद्धिम्, f. २न्द्. स्., ...ऋच्छेत् ”ऋ ई C.)(अनादिः, f. 1st s.)(अनन्ता, f. 1st s.)(यदि)(आद्यतया, f. 3rd s.)(चित्तम्)(एतत् n. 1st s.)(स्यात् ”अस् ईई C. ओप्त्.)(अहेतुकम्, n. 1st s.)

१८८०. (समुद्भूतम्, n. 1st s.)(नित्य-)(हेतु-)(वा*)(नित्यम्, n. 1st s. सत्, n. 1st s.)(स्वतः एव*)(उद्भवम्, n. 1st s. [ब्व्. च्प्द्.])(मात्र-)(भूत-)(यत् वा*)(जम्, n. 1st s.)(मात्र-)(अन्य-)(ज्ञान-)

१८८१. (आदि-)(विज्ञानम्, n. 1st s.)(आदौ, m. 7th s.)(गर्भ-)(न*)(युज्यते ”युज् pass.)(अ-हेतु, n. 1st s.)(अन्यथा*)(अस्य, n. 6th s.)(सत्त्वम्, n. 1st s.)(कादाचित्कतया, f. 3rd s.)(सर्वथा*)

१८८२. (न* अपि*)(कृतम्, n. 1st s.)(नित्य-)(मनस्-)(काल-)(दिश्-)(ईश-)(आत्मन्-)(आदिभिः, m. 3rd pl.)(एव*)(ततः*)(प्रसङ्गात्, m. 5th s.)(सदा* सत्त्व-)(अ-भावतः* [-तस् suff.])(तत्-)

१८८३. (साहसम्, n. 1st s.)(इति*)(विज्ञानम्, n. 1st s.)(एकम्, n. 1st s.)(च*)(नित्य-स्वभावम्, n. 1st s. [ब्व्. च्प्द्.])(भेद-)(व्यक्तम्, n. 2nd s. [अद्व्.])(उपलक्षणात्, n. 5th s.)(चित्तानाम्, n. 6th pl.)(रूप-)(शब्द-)(आदि-)

१८८४. (न*)(भूतिः, f. 1st s.)(वा*)(व्यक्तिः, f. 1st s.)(भूतेभ्यः, n. 5th pl.)(क्षोणी-)(तेजः-)(जल-)(आदिभ्यः ’ेत्च्.ऽ, n. 5th pl.)(सर्व-)(चित्तानाम्, n. 6th pl.)(प्रसङ्गतः* [-तस् suff.])(यौगपद्य-)

१८८५. (परैः, m. 3rd pl.)(इष्टम्, n. 1st s.)(भूत-चतुष्टयम्, n. 1st s.)(स्थिर-)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(अपि*)(व्यपेक्षा, f. 1st s.)(सहकारि-)(पूर्वम्, n. 2nd s. [अद्व्.])(अपाकृता, f. 1st s.)

१८८६. (अथ*)(परैः, m. 3rd pl.)(अभिधीयते ”धा pass.)(इदम्, n. 1st s.)(क्षणिकम्, n. 1st s. एव*)(एवम्* सति, n. 7th s.)(कथम्*)(न*)(स्व-)(उपगमः, m. 1st s.)(बाध्यते ”बाध् pass.)

१८८७. (बाध्यताम् ”बाध् pass. ओप्त्.)(अभ्युपगम्यते ”गम् pass.)(इति*)(सर्व-)(भाव-)(विनिश्चितम्, n. 1st s.)(क्षणिकम्, n. 1st s.)(एतत्, n. 1st s.)(न्याय्यम्, n. 1st s.)(सर्व-)(युक्तिभ्यः, f. 5th pl.)

१८८८. (यदि*)(वः, 6th pl.)(अनुरागात्, m. 5th s.)(न्याय-)(अन्-अपेक्षता, f. 1st s.)(स्व-)(पक्षे, m. 7th s.)(इष्यते ”इष् pass.)(अयम्, m. 1st s.)(परः, m. 1st s.)(न्यायः, m. 1st s.)(इति*)(भूतानि, n. 1st pl.)(न*)(सन्ति ”अस् ईई C. III प्. प्ल्.)(एव*)

१८८९. (तेषाम्, n. 6th pl.)(न*)(युक्ता, f. 1st s.)(आत्मता, f. 1st s.)(अवयविन्-)(न* अपि*)(रूपता, f. 1st s.)(अणु-)(अ-योगात्, m. 5th s.)(परम-अणुनाम्, m. 6th pl.)(इति*)(एतत्, n. 1st s.)(अभिधास्यते ”धा fउतुरे आत्.)

१८९०. (अ-)(तत्त्व-)(बहिः*-)(रूपाणि, n. 1st pl.)(प्रतिभासन्ते ”भास् ई C. आत्. III प्. प्ल्.)(विज्ञाने, n. 7th s.)(परिपाकतः* [-तस् suff.])(वासना-)(इव*)(स्वप्न-)(आदौ, m. 7th s.)(न*)(अन्यतः* [-तस् suff.])

१८९१. (चतुष्टयम्, n. 1st s.)(महा-भूत-)(प्रकल्प्यते ”कॢप् pass.)(समाश्रित्य* ”श्रि)(निर्भासम्, m. 2nd s.)(विज्ञानस्य, 6th s.)(उपमम्, n. 1st s. [ब्व्. च्प्द्.])(स्वप्न-)(माया-)(न*)(इदम्, n. 1st s.)(एव*)

१८९२. (न*)(उपपद्यते ”पद् IV C. आत्.)(अन्यस्य, 6th s.)(तत्-)(हेतुत्वम्, n. 1st s.)(तदा-भावे, m. 7th s.)(प्राञ्च्-भूतम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(निर्भासम्, n. 1st s. - ब्व्. च्प्.)(भूत-)(जनयेत् ”जन् चौस्. ओप्त्.)(परम्, n. 2nd s.)

१८९३. (यदि*)(विज्ञानम्, n. 1st s.)(अन्तर-)(सन्तान-)(इष्यते ”इष् pass.)(कारणम्, n. 1st s.)(तस्य, n. 6th s.)(तत्*)(किम्*)(उपादानम्, n. 1st s.)(अस्य, n. 6th s.)(अथवा*)(सहकारि, n. 1st s.)

१८९४. (अभीष्टम्, n. 1st s.)(उपादानम्, n. 1st s.)(श्रुत-)(आदि-)(संस्कार-)(विशेष-)(पित्रोः, m. 6th d.)(अनुगमः, m. 1st s. भवेत् ”भू ई C. ओप्त्.)(तनय-)(सन्ततौ, f. 7th s.)(ज्ञान-)

१८९५. (यत्)(अयम्, m. 1st s.)(धर्मः, m. 1st s.)(उपादान-)(व्यवस्थितः, m. 1st s.)(च*)(तत्-)(आधेय-)(निश्चितः, m. 1st s.)(अन्वय-)(व्यतिरेकाभ्याम्, m. ३र्द् द्.)(स्व-)(सन्ततौ, f. 7th s.)

१८९६. (चित्तस्य, n. 6th s.)(अन्तर-)(सन्तान-)(कल्पने, n. 7th s.)(सहकारि-)(बल-उद्भूते, n. 7th s.)(स्व-)(उपादान)(भवेत् ”भू ई C. ओप्त्.)(न* काचित्, f. 1st s.)(व्याहतिः, f. 1st s.)

१८९७. (तस्मात्, 5th s.)(तत्र*)(आदि-)(विज्ञानम्, n. 1st s.)(बल-)(उद्भवम्, n. 1st s.)(स्व-)(उपादान-)(हेतुभ्यः, m. 5th pl.)(विज्ञानत्व-)(आदि-)(वत्*)(चित्त-)(इदानीन्तन-)

१८९८. (च*)(संस्थिते, n. 7th s.)(अ-हेतुत्वे, n. 7th s.)(अन्यथा*)(अन्य-)(हेतु-)(प्रतिक्षेपात्, m. 5th s.)(अयम्, m. 1st s.)(न*)(प्रसज्यते ”सञ्ज् pass.)(नियतः, m. 1st s.)(धर्मः, m. 1st s.)

१८९९. (विज्ञानम्, n. 1st s.)(क्षण-)(मरण-)(क्षमम्, n. 1st s.)(उदय-)(स्व-)(उपादेय-)(रागिणः, 6th s.)(अ-हीन-)(सङ्गत्वात्, 5th s.)(वत्*)(पूर्व-)(विज्ञान-)

१९००. (रूपेण, n. 3rd s.)(येन, n. 3rd s.)(जनयत् ”जन् चौस्., n. 1st s.)(परिनिश्चितम्, n. 2nd s.)(विज्ञानम्, n. 2nd s.)(प्राक्*)(किम्*)(न)(तत्-बिभ्रत् ”भृ III C., n. 1st s.)(अखण्डम्, n. 1st s.)(कारकम्, n. 1st s.)(पश्चात्*)(अपि*)

१९०१. (पर-)(पक्षे, m. 7th s.)(संस्थितिः, f. 1st s.)(इति*)(तत्-ज्ञानम्, n. 1st s.)(कायात्, m. 5th s.)(एव*)(कथम्*)(तत्*)(दृष्टान्तौ, m. 1st d.)(सिद्धौ, m. 1st d.)(साध्य-धर्म-)

१९०२. (कायस्य, m. 6th s.)(हेतुत्वम्, n. 1st s.)(प्राक्* एव*)(निवारितम्, n. 1st s.)(चेतसः, n. 6th s.)(प्राप्तेः, f. 5th s.)(युगपत्*)(अ-भावात्, m. 5th s.)(अतिरेकिणः, 6th s.)(ननु*)(च*)

१९०३. (विज्ञानम्, n. 1st s.)(स्मृति-)(राग-)(आदि-)(विनिश्चितम्, n. 1st s.)(भावित्वेन, n. 3rd s.)(आभोग-)(शुभ-)(चित्त-)(तत्, n. 1st s.)(न* पार्यते ”पृ चौस्. pass.)(निषेद्धुम्* ”सिध्)

१९०४. (दृष्टौ, m. 1st d.)(निर्ह्रास-)(अतिशयौ, m. 1st d.)(पूर्व-)(भाविनाम्, f. 6th pl.)(बुद्धीनाम्, f. 6th pl.)(अपकर्षतः* [-तस् suff.])(समुत्कर्ष-)(अभ्यास-विशेषस्य, m. 6th s.)(बुद्धि- ?)

१९०५. (शक्ति-)(विगुणे, 7th s.)(अ-ग्रहात्, m. 5th s.)(अन्तर-)(ज्ञातव्य-अर्थ-)(ज्ञान-)(हेतुत्वम्, n. 1st s.)(ज्ञानस्य, n. 6th s.)(न*)(वचनीयताम्, f. 2nd s.)(याति ”या ईई C.)

१९०६. (वृत्तित्वम्, n. 1st s.)(विभिन्न-)(देह-)(न*)(सिध्यति ”सिध् IV C.)(का, f. 1st s.)(वृत्तिः, f. 1st s.)(चेतसः, n. 6th s.)(अ-पातिनः, n. 6th s.)(देहेषु, m. 7th pl.)

१९०७. (जल-)(आदीनाम्, m. 6th pl.)(आश्रयः, m. 1st s.)(स्यात् ”अस् ईई C. ओप्त्.)(प्रतिषेधतः* [-तस् suff.])(पतन-)(चेतसाम्, n. 6th pl.)(च*)(अ-गतीनाम्, n. 6th pl.)(किम्, n. 1st s.)(प्रयोजनम्, n. 1st s.)(आधारैः, m. 3rd pl.)

१९०८. (चेत्*)(इह*)(वृत्तिः, f. 1st s.)(परिकल्प्यते ”कॢप् चौस्. pass.)(स्थितिः, f. 1st s.)(तादात्म्येन, n. 3rd s.)(सा, f. 1st s.)(अपि*)(अ-युक्ता, f. 1st s.)(हि*)(तव, 6th s.)(ज्ञानम्, n. 1st s.)(न* युक्तम्, n. 1st s.)(आत्मकम्, n. 1st s.)(काय-)

१९०९. (तादात्म्ये, n. 7th s.)(किम्*)(चेतः, n. 1st s.)(राग-)(द्वेष-)(आदि-)(न*)(प्रवेद्यते ”विद् चौस्. pass.)(परैः, m. 3rd pl.)(विस्पष्टम्)(यथा*)(कायः, m. 1st s.)(वेद्यते ”विद् चौस्. pass.)(अपि*)(तथा*)

१९१०. (चेतः, n. 1st s.)(वेद्यते ”विद् चौस्. pass.)(स्वेन, m. 3rd s.)(एव*)(तु*)(देहः, m. 1st s.)(स्व-)(परैः, m. 3rd pl.)(च*)(यौ, m. 1st d.)(एवम्*)(तौ, m. 1st d.)(विभिद्येते ”भिद् pass. द्.)(इव*)(कुक्षि-मूल-)(नटौ, m. 1st d.)

१९११. (तु*)(अयम्, m. 1st s.)(हेतुः, m. 1st s.)(न*)(प्रसिध्यति ”सिध् IV C.)(पक्षे, m. 7th s.)(ज्ञान-)(अद्वय-)(वेदनात्, 6th s.)(अवभासस्य, m. 6th s.)(स्वस्य, 6th s.)(वत्*)(तिमिर-)(आदि-)(स्वस्य, म्, 6th s.)

१९१२. (लक्ष्यते ”लक्ष् चौस्. pass.)(ध्वंसि, n. 1st s.)(अनन्तर-)(उदय-)(देहस्य, m. 6th s.)(चेतः-)(ताद्रूप्ये, n. 7th s.)(किम्*)(न*)(मतम्, n. 1st s.)(क्षणिकत्वम्, n. 1st s.)

१९१३. (यदि*)(तत्र* ?)(वृत्तिः, f. 1st s.)(इष्येत ”इष् pass. ओप्त्.)(सम्भूतेः, f. 5th s.)(तत्-)(आश्रयेण, m. 3rd s.)(वा*)(अ-व्यभिचारितः* [-तस् suff.])(तेन, m. 3rd s.)(तहापि*)(व्यभिचारिता, f. 1st s.)

१९१४. (विनश्वरे, 7th s.)(प्रति-क्षण-)(प्राक्-अवस्थम्, n. 1st s. [ब्व्. च्प्द्.])(ज्ञानम्, n. 1st s.)(करोति ”कृ VIII C.)(निरन्तरम्, m. 2nd s.)(प्रतिसन्धिम्, m. 2nd s.)(देह-वृत्तम्, m. 2nd s.)

१९१५. (चेत्*)(तत्र*)(भावेन, m. 3rd s.)(एक-)(सन्तान-)(न*)(विभिन्नता, f. 1st s.)(अन्यत्र*)(अपि*)(भूत् ”भू औग्मेन्त्लेस्स् अओरिस्त्)(मा*)(विभिन्नता, f. 1st s.)(भावात्, m. 5th s.)(एक-)(सन्तान-)

१९१६. (कुतः*)(मतम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(क्षीण-)(आस्रवस्य, m. 1st s. [ब्व्. च्प्द्.])(अ-सन्धानम्, n. 1st s.)(चेत्*)(कृत-अन्तात्, m. 5th s.)(परकीय-)(न*)(प्रामाण्य-)(ः-परिग्रहात्, m. 5th s. )

१९१७. (इह*)(केचित्, m. 1st s.)(सु-धियः, m. 1st pl.)(ये, m. 1st pl.)(प्रचक्षते ”चक्ष् ईई C. प्ल्. आत्.)(जिनान्, m. 2nd pl.)(निर्वृत्तीन्, m. 2nd pl. [ब्व्. च्प्द्.])(अ-प्रतिष्ठित-)(यानयोः, n. 6th d.)(निष्ठत्वम्, n. 2nd s.)(तत्-)(यान-)

१९१८. (प्रति*)(तान्, m. 2nd pl.)(अयम्, m. 1st s.)(दृष्टान्तः, m. 1st s.)(असिद्धः, m. 1st s.)(समन्वितः, m. 1st s.)(साध्य-धर्म-)(अपि*)(ते, 6th s.)(आश्रयणे, n. 7th s.)(सिद्धान्त-)(प्रतिवादि-इष्ट-)

१९१९. (अन्-अभिधानात्, 5th s.)(बाधक-)(सन्दिग्ध-)(व्यतिरेकिता. f. 1st s.)(शङ्ख्यमान-)(सत्-)(भावात्, m. 5th s.)(विजातीय-)(व्यभिचारिता, f. 1st s.)

१९२०. (न*)(साहसम्, n. 1st s.)(इति* एतत्, n. 1st s.)(अस्ति ”अस् ईई C.)(विज्ञानम्, n. 1st s.)(कललादिषु, 7th pl.)(अपि*)(इन्द्रियत्वे, n. 7th s.)(अ-सञ्जात-)(किम्*)(न*)(ज्ञानम्, n. 1st s.)(भवेत् ”भू ई C. ओप्त्.)(तत्र*)

१९२१. (साहसम्, n. 1st s.)(इति* अदः, n. 1st s.)(सर्वम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(उद्भूतम्, n. 1st s.)(बल-)(इन्द्रिय-)(अर्थ-)(यस्मात्, 5th s.)(तत्, n. 1st s. अन्यथा* अपि*)(वेद्यते ”विद् चौस्. pass.)(स्वप्न)(-आदौ, 7th s.)

१९२२. (अपि*)(रूपम्, n. 1st s.)(अस्य, 6th s.)(व्यवसीयते, ”सो pass.)(अन्यत्, n. 1st s.)(गतेः, f. 5th s.)(अर्थ-)(तेन, 3rd s.)(अपि*)(मूर्च्छा-)(आदौ, 7th s.)(सत्-भावः, m. 1st s.)(अस्य, 6th s.)(उपपद्यते ”पद् ई C. आ)

१९२३. (चापि*)(तथा*)(धीः, f. 1st s.)(न*)(उपतिष्ठते ई C. आत्.)(रूपेण, n. 3rd s.)(शक्ति-)(तदा*)(व्यवस्थानम्, n. 1st s.)(मतम्, n. 1st s.)(बुद्धीनाम्, f. 6th pl.)(स्व-)(रूपेण, n. 3rd s.)

१९२४. (कुतः*)(ते, 6th s.)(इति*)(न*)(चेतः, n. 1st s.)(सुप्त-)(मूर्च्छा-)(आदि-)(अवस्थासु, f. 7th pl.)(चेत्*)(इति*)(निश्चयः, m. 1st s.)(अ-भावात्, m. 5th s.)(वेदन-)(कुतः*)(सः, m. 1st s.)(गतः)

१९२५. (यदि*)(भवतः, m. 6th s.)(निश्चयः, m. 1st s.)(तासु, f. 7th pl.)(सम्प्रवर्त्तते ”वृत् आत्. Pr. III p. s.)(इत्थम्*)(वेद्मि ”विद् ईई C.)(चित्तम्, n. 2nd s.)(एवं* सति, 7th s.)(सिद्धा, f. 1st s.)(स-चित्तता, f. 1st s.)

१९२६. (स्यात् ”अस् ईई C. ओप्त्.)(मतम्, n. 1st s.)(यदि*)(विज्ञानम्, n. 1st s.)(अस्ति ”अस् ईई C.)(आसु, f. 7th pl.)(दशासु, f. 7th pl.)(तत्*)(कथम्*)(भवेत् ”भू ई C. ओप्त्.)(न*)(स्मृतिः, f. 1st s.)(तत्-आकारा, f. 1st s. [ब्व्. च्प्द्.])(प्रतिबुद्धादेः,m. 6th s.)

१९२७. (तत्, n. 1st s.)(अति-अर्थम्, n. 2nd s. [अद्व्.])(अ-कारणम्, n. 1st s.)(न* प्रवर्त्तते ”वृत् आत्. ई C.)(स्मरणम्, n. 1st s.)(अ-सम्भवात्, m. 5th s.)(पाटव-)(आदेः, 6th s.)(वत्*)(सद्यः-जात-आदि-)

१९२८. (यदि*)(एवम्*)(कथम्*)(व्यवसीयते, ”सो pass.)(अस्तित्वम्, n. 1st s.)(अस्य, n. 6th s.)(आसु, f. 7th pl.)(अवगम्यते ”गम् pass.)(इति*)(हेतोः, m. 5th s.)(उपवर्णितात्, m. 5th s.)(पूर्व-)

१९२९. (यदि*)(चित्तम्, n. 1st s.)(न*)(इष्यते ”इष् pass.)(अवस्थासु, f. 7th pl.)(स्वप्न-)(मूर्च्छा-)(आदि-)(मृतिः, f. 1st s.)(वा*)(उत्पत्तौ, f. 7th s.)(अ-भावः, m. 1st s.)(मरण-)(एव*)

१९३०. (मानसी, f. 1st s.)(बुद्धिः, f. 1st s.)(स्व-तन्त्रा, f. 1st s.)(अन्-अपेक्षणात्, n. 5th s.)(चक्षुः-)(आदि-)(वर्तते ”वृत् ई C. आत्.)(बलेन, m. 3rd s.)(स्व-)(उपादान-)(इव*)(स्वप्न-)(आदौ, 7th s.)

१९३१. (तथा* हि*)(विकल्पानाम्, m. 6th pl.)(व्यपेक्षिता, f. 1st s.)(इन्द्रिय-)(अर्थ-)(भावात्, m. 5th s.)(अपि*)(अ-भावे, m. 7th s.)(व्यापार-)(तत्-)(व्योम-उत्पल)(आदिषु, 7th pl.)

१९३२. (अपि*)(भावे, m. 7th s.)(तयोः, 6th d.)(विकल्पः, m. 1st s.)(यः, m. 1st s.)(प्रवर्तते ”वृत् ई C. आत्.)(अतीत-)(आदि-)(अवसीयते ”सो pass.)(तुल्यः, m. 1st s.)(उपरागेण, 3rd s.)(अ-सत्-अर्थ-)

१९३३. (सर्वम्, n. 1st s.)(उपपादितम्, n. 1st s.)(विस्तरेण, m. 3rd s.)(इति*)(रूपम्, n. 1st s.)(वस्तु-)(न*)(भासते ”भास् ई C. आत्.)(विकल्पेषु, m. 7th pl.)(प्रतिभासित्वात्, n. 5th s.)(शब्द-अर्थ-)

१९३४. (अवस्थासु, f. 7th pl.)(प्रसुप्तिका-)(आदि-)(अपि*)(विकृतौ, f. 7th s.)(शरीर-)(न*)(अन्यथात्वम्, n. 1st s.)(मनः-बुद्धेः, f. 6th s.)(तस्मात्, 5th s.)(इयम्, f. 1st s.)(आश्रया, f. 1st s. [ब्व्. च्प्द्.])(तत्-)

१९३५. (तिमिर-आदिके, m. 7th s.)(सु-अल्पीयसि, m. 7th s.)(विकारे, m. 7th s.)(नेत्र-आदेः, 6th s.)(बुद्धिः, f. 1st s.)(आश्रिता, f. 1st s.)(चक्षुः-आदि-)(जायते ”जन् IV C. आत्.)(विकृता, f. 1st s.)

१९३६. (तत्*)(अपि*)(देहस्य, m. 6th s.)(विनाशे, m. 7th s.)(मनः-धीः, f. 1st s.)(अ-)(आश्रया, f. 1st s. [ब्व्. च्प्द्.])(तत्-)(वर्तमाना, f. 1st s.)(बलेन, m. 3rd s.)(स्व-)(उपादान-)(अ-विरोधिनी, f. 1st s.)

१९३७. (यत्)(अ-विरोधिनी, f. 1st s.)(मनः-बुद्धिः, f. 1st s.)(केवला, f. 1st s.)(वयम्, 1st pl.)(न*)(यत्निनः, m. 1st pl.)(सिद्धये, f. 4th s.)(सत्-भाव-)(अन्य-)(देह-)

१९३८. (न*)(च*)(शक्य-)(निषेधः, m. 1st s.)(असौ, m. 1st s.)(अ-दृष्टौ, f. 7th s.)(अपि*)(संशयात्, m. 5th s.)(स्यत् ”अस् Opt. III p. s.)(एषा, f. 1st s.)(मन्द-)(नेत्रस्य, m. 6th s. [ब्व्. च्प्द्.])(सु-अल्प-)(धूम-)(आदि-)(अ-दृष्टिवत्* [-वत् suff.]) टेxतुअल् वरिअन्त् [Bऔधभारती]॒ (स्वच्छ-)

१९३९. (अपि*)(आश्रितत्वे, n. 7th s.)(भिन्न-)(देह-)(अनुकारतः* [-तस् suff.])(विशेष-)(तत्-)(सम्बद्धम्, n. 1st s.)(एक-)(सन्तति-)(प्राच्य-)(ज्ञानम्, n. 1st s.) (प्रबन्धवत्*)

१९४०. (अपि*)(च*)(सद्यः-)(जन्म-)(भृताम्, m. 6th pl.)(अभिलाषः, m. 1st s.)(पान-आदौ, 7th s.)(स्तन-)(उद्वेगः, m. 1st s.)(उपघाते, m. 7th s.)

१९४१. (असौ, m. १स्त् स्)(गम्यते ”गम् pass.)(रुदिर-)(पान-)(स्तन-)(आदि)(सर्वः, m. 1st s.)(सः, m. 1st s.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(विकल्प-)(सः, m. 1st s.)(अनुषङ्ग-वान्, m. 1st s.)(नाम-)

१९४२. (विद्यते ”विद् pass.)(न*)(नामन्-रूपम्, n. 1st s.)(अभ्यस्तम्, n. 1st s.)(अस्मिन्, n. 7th s.)(जन्मनि, n. 7th s.)(तेषाम्, m. 6th pl.)(अ-भावे, m. 7th s.)(अन्य-)(भव-)(प्रसज्यते ”सञ्ज् pass.)(उच्छेदः, m. 1st s.)(तत्-)

१९४३. (तत्*)(असौ, m. 1st s.)(भावी, m. 1st s.)(वासना-)(बल-)(अभ्यास-)(संस्तव-)(नामन्-)(तेषाम्, 6th pl.)(रूपत्वात्, n. 5th s.)(विकल्प-)

१९४४. (यत्)(विकल्पः, m. 1st s.)(तेषाम्, m. 6th pl.)(वर्तते ”वृत् ई C. आत्.)(जः, m. 1st s.)(परिपाक-)(वासना-)(अभ्यास-)(संस्तव-)(नाम-)(तत्*)(अन्तरम्, n. 1st s.)(भव-)(प्रसिद्धम्, n. 1st s.)

१९४५. (तेषाम्, m. 6th s.)(प्रवर्तते ”वृत् ई C. आत्.)(अभ्यास-बलात्, m. 5th s.)(किम्*)(स्मृतिः, f. 1st s.)(वा*)(विस्फुटाः, f. 1st pl.)(वाचः, f. 1st pl.)(वाग्ग्मिनाम्, m. 6th pl.)

१९४६. (आसाम्, f. 6th pl.)(इयम्, f. 1st s.)(वृत्तिः, f. 1st s.)(स्यात्)(न*)(परिपाक-)(आकुलत्वतः* [-तस् suff.])(पटीयसा, m. 3rd s.)(उपघातेन, m. 3rd s.)(इव*)(दशासु, f. 7th s.)(सन्निपात-)

१९४७. (महा-आत्मनाम्, m. 6th pl.)(येषाम्, m. 6th pl. )(सु-अल्पीयान्, m. 1st s.)(उपघातः, m. 1st s.)(विस्फुटाः, f. 1st pl.)(वाचः, f. 1st pl.)(श्रूयन्ते ”श्रु pass.)(च*)(तेषाम्, m. 6th pl.)(स्फुटा, f. 1st s.)(स्मृतिः, f. 1st s.)

१९४८. (अमी, m. 1st pl.)(राग-)(द्वेष-)(आदयः, m. 1st pl.)(पटवः, m. 1st pl.)(योगतः* [-तस् suff.])(अभ्यास-)(भवन्तः, m. 1st pl.)(परिनिश्चिताः, m. 1st pl.)(अन्वय-)(व्यतिरेकाभ्याम्, m. ३र्द् द्.)

१९४९. (ते, m. 1st pl.)(भाविनः, m. 1st pl.)(प्रथम-)(रहिताः, m. 1st pl.)(अभ्यास-)(इहत्य-)(कः, m. 1st s.)(हेतुः-, m. 1st s.)(जन्मनः, n. 6th s.)(यदि*)(स्यात् ”अस् ईई C. ओप्त्.)(न*)(अन्तरम्, n. 1st s.)(भव-)(ये, m. 1st pl.)

१९५०. (जन्म, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(सान्निध्यात्, n. 5th s.)(आलम्बन-)(अपि*)(तत्-)(भावे, m. 7th s.)(तत्-)(अ-)(उद्भवात्, m. 5th s.)(सत्-भावे, m. 7th s.)(प्रतिसङ्ख्यान-)

१९५१. (च*)(प्रतिसङ्ख्या-)(निवृत्तौ, f. 7th s.)(तेषाम्, m. 6th pl.)(दर्शनात्, n. 5th s.)(प्राबल्य-)(अपि*)(नष्ट-)(अजाते, m. 7th s.)(विषये, m. 7th s.)(विपर्यास-)(अभिवृद्धितः* [-तस् suff.])

१९५२. (राग-)(आदयः, m. 1st pl.)(प्रवर्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(अङ्गना-)(आदिषु, m. 7th pl.)(समारोप्य ”रुह् चौस्.*)(शुभ-)(आत्मीय-)(स्थिर-)(आदीन्, m. 2nd pl.)(च*)(विषयाः, m. 1st pl.)(तत्-)(रूपाः, m. 1st pl. [ब्व्. च्प्द्.])(न*)

१९५३. (इहत्याः, m. 1st pl.)(वर्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(एव*)(तत्-अन्-आलम्बनाः, m. 1st pl. [ब्व्. च्प्द्.])(शक्तितः* [-तस् suff.])(अभ्यास-)(सदृश-)(राग-)(आदित्वात्, n. 5th s.)(यथा*)(उत्तरे, m. 1st s.)

१९५४. (विषय-)(उपनिपाते, m. 7th s.)(तु*)(सुख-)(दुःख-)(आदि-)(सम्भवाः, m. 1st pl.)(तस्मात्, 5th s.)(समान-)(जातीय-)(वासना-)(परिपाक-)(जाः, m. 1st pl.)

१९५५. (राग-)(द्वेष-)(आदयः, m. 1st pl.)(क्लेशाः, m. 1st pl.)(प्रतिसङ्ख्यान-)(विद्विषाम्, m. 6th pl.)(अयोनिशो- [?])(मनस्कार-)(विधेयानाम्, m. 6th pl.)(यथा-)(बलम्)

१९५६. (साक्षात्*)(विषयाः, m. 1st pl.)(न*)(हेतवः m. 1st pl.)(राग-)(द्वेष-)(आदि-)(एकः, m. 1st s.)(क्लेशः, m. 1st s.)(स्यात् ”अस् ओप्त्.)(सर्वेषाम्, 6th pl.)(तत्र*)(वत्*)(बोध-)(तस्य, m. 6th s.)

१९५७. (इयम्, f. 1st s.)(वृत्तिः, f. 1st s.)(उपलम्भेन, m. 3rd s.)(वृत्ति-)(अन्य-)(वा*)(श्रवणेन, n. 3rd s.)(परेभ्यः, m. 5th pl.)(उपलम्भात्, m. 5th s.)(व्यभिचार-)

१९५८. (वराह-)(हरिण-)(आदयः, m. 1st pl.)(अ-द्र्ष्ट-)(अ-श्रुत)(वृत्त-अन्ताः, m. 1st pl.)(यान्ति ”या ईई C. III प्. प्ल्.)(विक्रियाम्, f. 2nd s.)(सम्पर्के, m. 7th s.)(स-भाग-गति-)

१९५९. (धर्माः, m. 1st s.)(प्रज्ञा-)(शील-)(कृपा-)(आदयः, m. 1st pl.)(अनुचिताः, m. 1st pl.)(संसार-)(न*)(वर्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(स्व-रसेन, m. 3rd s.)(वत्*)(मद-)(आदि-)

१९६०. (समुद्भवः, m. 1st s.)(तेषाम्, m. 6th s.)(न*)(प्रभावेण, m. 3rd s.)(बलास-)(आदि-)(वत्*)(पूर्व-)(सर्वथा* अपि*)(व्यभिचारस्य, m. 6th s.)(उपलम्भतः* [-तस् suff.])

१९६१. (तस्मात्, 5th s.)(सः, m. 1st s.)(यत्-अभ्यास-पूर्वकाः, m. 1st pl.)(भाविनः, m. 1st pl.)(आद्य-)(अन्य-)(भवः, m. 1st s.)(इति*)(सिद्धः, m. 1st s.)(नास्तित्वता, f. 1st s.)(हता, f. 1st s.)

१९६२. (साध्ये, n. 7th s.)(पूर्वकत्वे, n. 1st s.)(अभ्यास-)(इहत्य-)(बाधनम्, n. 1st s.)(दृष्ट-)(इष्ट-)(हेतुत्वे, n. 7th s.)(भवान्तरीय-)(निदर्शनम्, n. 1st s.)(शून्यम्, n. 1st s.)(साध्य-)

१९६३. (साध्ये, n. 7th s.)(अविशेषेण, m. 3rd s.)(हेतोः, m. 6th s.)(विरुद्धता, f. 1st s.)(विनिवर्तनात्, n. 5th s.)(हेतुत्व-)(अभ्यास-)(अन्य-)(भव-)(तथा*)(एव*)

१९६४. (साध्यत्वम्, n. 1st s.)(सामान्येन, n. 3rd s.)(न* च*)(हेतोः, m. 6th s.)(विरुद्धता, f. 1st s.)(न*)(विरोधः, m. 1st s.)(अस्य, 6th s.)(तेन, 3rd s.)(येन, 3rd s.)(विनिवर्तयेत् ”वृत् चौस्. ओप्त्.)(तत्, n. 2nd s.)

१९६५. (यदि*)(चतुष्टयम्, n. 1st s.)(भूत-)(न*)(अस्ति ”अस् ईई C.)(अतिरेकेण, m. 3rd s.)(ज्ञान-)(तत्*)(किम्*)(एतत्, n. 1st s.)(विछिन्नम्, n. 1st s.)(विस्पष्टम्, n. 1st s.)(अवभासते ”भास् ई C. आत्.)

१९६६. (अपि*)(एवम्*)(प्रतिभासे, m. 7th s.)(तस्य, n. 6th s.)(सति ”अस् ईई C., m. 7th s.)(उपगमे, m. 7th s.)(नास्तिता-)(भवताम्, 6th pl.)(किम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(प्रमाणम्, n. 1st s.)(अस्तित्वे, n. 7th s.)(चित्तस्य, n. 6th s.)(अपि*)

१९६७. (बाह्यः, m. 1st s.)(अर्थः, m. 1st s.)(भासमानः ”भास् ई C. आत्., m. 1st s.)(किम्-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(प्रतिभासते ”भास् ई C. आत्.)(किम्*)(स्व-भावः, m. 1st s. [ब्व्. च्प्द्.])(परम-अणु-)(किम् वा*)(लक्षणः, m. 1st s. [ब्व्. च्प्द्.])(अवयवि-)

१९६८. (तावत्*)(आकारः, m. 1st s.)(परम-)(अणूनाम्, m. 6th pl.)(न*)(प्रतिवेद्यते ”विद् चौस्. pass.)(प्रत्यय-)(अ-प्रतिवेदनात्, n. 5th s.)(अनेक-)(निरंश-)(मूर्त्तानाम्, m. 6th pl.) टेxतुअल् वरिअन्त् [Bऔधभारती]॒ (मूर्त्ताभ-)

१९६९. (परम-)(अणवः, m. 1st s.)(भासेरन् ”भास् ई C. आत्. Opt. III प्. प्ल्.)(व्यपेत-)(भेदाः, m. 1st pl. [ब्व्. च्प्द्.])(भाग-)(अन्यथा)(तेषाम्, m. 6th pl.)(न*)(अध्यक्षता, f. 1st s.)(अ-समर्पणात्, n. 5th s.)(आत्मन्-)(आकार-)

१९७०. (अपि*)(जाताः, m. 1st pl.)(साहित्येन, n. 3rd s.)(ते, m. 1st s.)(भासिनः, m. 1st pl.)(स्व-)(रूपेण, n. 3rd s.)(च* ?)(तासु, f. 7th pl.)(दशासु, f. 7th pl.)(अमी, m. 1st pl.)(न*)(त्यजन्ति, ”त्यज् ई C. III प्. प्ल्.)(अनंश-)(रूपत्वम्, n. 2nd s.)

१९७१. (चेत्*)(तेषाम्, m. 6th pl.)(रूपम्, n. 1st s.)(समस्ति ”अस् ईई C.)(लब्ध-)(पर्यन्तम्, n. 1st s. [ब्व्. च्प्द्.])(अपचय-)(नाम*)(कथम्*)(न*)(ते, m. 1st pl.)(भवेयुः ”भु ई C. Opt. III प्. प्ल्.)(अ-मूर्त्ताः, m. 1st pl.)(वत्*)(वेदन-)(आदि-)

१९७२. (यथा*)(उत्पादात्, m. 5th s.)(तुल्य-)(अपर-)(विभ्रमः, m. 1st s.)(नित्यत्व-)(चेत्*)(अ-विच्छिन्न-)(ग्रहे, m. 7th s.)(सजातीय-)(विभ्रमः, m. 1st s.)(स्थूल-)

१९७३. (यदि*)(प्रत्यक्षम्, n. 1st s.)(एव*)(स्व-)(व्यापार-बलेन, n. 3rd s.)(न*)(जनयेत् ”जन् चौस्. Opt.)(परामर्श-विज्ञानम्, n. 2nd s.)(कथम्*)(ते, m. 1st pl.)(गोचराः, m. 1st pl.)(अध्यक्ष-)

१९७४. (इति*)(भावाः, m. 1st pl.)(क्षणिकाः, m. 1st pl.)(निश्चीयन्ते ”चि Pass. III प्. प्ल्.)(प्रमाणतः* [-तस् suff.])(तु*)(कथम्*)(अणवः, m. 1st pl.)(गम्यन्ते ”गम् Pass. III प्. प्ल्.)(इति* ?)(सित-)(पीत-)(आदयः, m. 1st pl.)

१९७५. (इति* चेत्*)(आद्य-)(चाक्षुषम्, n. 1st s.)(प्रचय-रूपम्, n. 1st s.)(सूक्ष्म-)(स्थूलत्वात्, n. 5th s.)(वत्*)(पर्वत- )(आदि-)(समस्ति ”अस् ईई C.)(एषा, f. 1st s.)(अनुमा, f. 1st s.)

१९७६. (स्थूलत्वम्, n. 1st s.)(न*)(सिद्धम्, n. 1st s.)(द्वये, n. 7th s.)(धर्मिन्-)(अवयवी, m. 1st s.)(अस्ति ”अस् ईई C.)(न*)(स्थूलः, m. 1st s.)(न* च*)(अणवः, m. 1st pl.)(तथा-विधाः, m. 1st pl.)(वस्तु-)(धर्मः)

१९७७. (अथ*)(उदितम्, n. 1st s.)(तथा-)(स्थित-)(रूपम्, n. 1st s.)(वितानेन, n. 3rd s.)(देश-)(अपि*)(तथा*)(रूपेण, n. 3rd s.)(भासि-)(भ्रान्त-)(विज्ञान-)(संशयः, m. 1st s.)

१९७८. (चेत्*)(वैतथ्यात्, n. 5th s.)(सः, m. 1st s.)(नो*)(तथा*)(व्यतिरेके, m. 7th s.)(अ-प्रसाधिते, m. 7th s.)(कः, m. 1st s.)(अतिशयः, m. 1st s.)(अस्य, 6th s.)(तस्मात्, 5th s.)(यदि*)(संवादनम्, n. 1st s.)(कार्य-)

१९७९. (उच्यते ”वच् Pass.)(संवादे, m. 7th s.)(विज्ञान-)(अवभासि-)(कार्य-)(सः, m. 1st s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(अन्यथा*)(च*)(हेतोः, m. 5th s.)(सामर्थ्य-)(नियमात्, m. 5th s.)

१९८०. (अणूनाम्, m. 6th pl.)(द्वय-)(रूपत्वे, n. 7th s.)(यदा*)(तुल्यम्, n. 1st s.)(रूपम्, n. 1st s.)(ग्राह्यम्, n. 1st s.)(अ-तुल्यम्, n. 1st s.)(रूपम्, n. 1st s.)(न* एव*)(गृह्यते ”ग्रह् Pass.)(तदा*)(किम्, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)

१९८१. (सर्व-)(वस्तुनः, n. 6th s.)(रूपत्वात्, n. 5th s.)(सामान्य-)(विशेष-आत्मन्-)(तत्*)(अणवः, m. 1st pl.)(द्वि-)(रूपाः, m. 1st pl. [ब्व्. च्प्द्.])(तुल्य-)(अ-तुल्य-स्व-रूपत्वात्, n. 5th s.)

१९८२. (तत्र*)(तत्, n. 1st s.)(समानम्, n. 1st s.)(रूपम्, n. 1st s.)(यत्, n. १स्त् स्)(गोचरम्, n. 1st s. - एमेन्द् तो गोचरः, m. 1st s.)(अक्ष-ज्ञान-)(अतः*)(एव*)(अणुषु, m. 7th pl.)(ज्ञानम्, n. 1st s.)(एक-)(आकारम्, n. 1st s. [ब्व्. च्प्द्.])

१९८३. (तत्, n. 1st s.)(रूपम्, n. 1st s.)(अ-समानम्, n. 1st s.)(इष्यते ”इष् Pass.)(योगि-)(प्रत्यक्षम्, n. 1st s.)(इति*)(समाकुलम्, 2nd s.)(कल्पयन्ति ”कॢप् Cऔस्. III प्. प्ल्.)(केचित्, m. १स्त् प्.)(दुर्मतयः, m. 1st pl.)

१९८४. (कथम्*)(युक्ते, n. १स्त् द्.)(एकस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(द्वे, n. १स्त् द्.)(रूपे, n. १स्त् द्.)(तदा*)(प्राप्ते, n. १स्त् द्.)(द्वे, n. १स्त् द्.)(वस्तुनी, n. १स्त् द्.)(ः-परस्पर-)(रूपतः* [-तस् suff.])

१९८५. (आत्मतायाम्, f. 7th s.)(परस्पर-)(द्वैरूप्यम्, n. 1st s.)(विरुध्यते ”रुध् Pass.)(च*)(विशेषः, m. 1st s.)(उपलभ्येत ”लभ् Pass.)(चक्षुः-)(आदिभिः, n. 3rd pl.)(इन्द्रियैः, n. 3rd pl.)

१९८६. (कथम्*)(एक-)(रूपम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(परस्पर-)(विरुद्ध-)(आत्मना, m. 3rd s.)(संवित्तेः, f. 5th s.)(न*)(अ-सम्भवः, m. 1st s.)(एकस्मिन्, 7th s.)(विरुद्धानाम्, 6th pl.)

१९८७. (इति*)(एकम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(एक-)(आकारम्, n. 1st s. [ब्व्. च्प्द्.])(न*)(ईश्वर-)(भाषितम्, n. 1st s.)(तथा* हि*)(तत्, n. 1st s.)(उपेतव्यम्, n. 1st s.)(यथा* एव*)(यत्, n. 1st s.)(उपलभ्यते ”लभ् Pass.)

१९८८. (तत्, n. 1st s.)(न*)(संवित्तेः, f. 5th s.)(असतः, 6th s.)(अपि*)(वत्*)(पीत-)(कम्बु-)(भेदस्य, m. 6th s.)(तु*)(न*)(अन्यत्, n. 1st s.)(लक्षणम्, n. 1st s.)(सङ्गात्, m. 5th s.)(विरुद्ध-)(धर्म-)

१९८९. (सिद्धिः, f. 1st s.)(मा*)(भूत् ”भू आउग्मेन्त्लेस्स् आओरिस्त्)(प्रमाणतः* [-तस् suff.])(अस्तु ”अस् ईई C. ईम्प्. ३प् स्.)(संशयः, m. 1st s.)(तु*)(कथम्*)(प्रेक्षावताम्, m. 6th pl.)(भवेत् ”भू ई C. Opt.)(निश्चयः, m. 1st s.)(एषाम्, m. 6th pl.)(अ-भाव-)

१९९०. (संयुक्तम्, n. 1st s.)(दूर-)(देश-)(स्थम्, n. 1st s.)(नैरन्तर्य-)(व्यवस्थितम्, n. 1st s.)(एक-)(अणु-)(अभिमुखम्, n. 1st s.)(रूपम्, n. 1st s.)(यत्, n. 1st s.)(अणोः, m. 6th s.)(मध्य-)(वर्तिनः, m. 6th s.)

१९९१. (अणु-)(अन्तर-)(आभिमुख्येन, n. 3rd s.)(तत्, n. 1st s.)(एव*)(यदि*)(कल्प्यते ”कॢप् Cऔस्. Pass.)(प्रचयः, m. 1st s.)(भू-धर-)(आदीनाम्, m. 6th pl.)(एवम्*)(सति ”अस् ईई C., n. 7th s.)(न*)(युज्यते ”युज् Pass.)

१९९२. (चेत्*)(इष्यते, ”इष् pass.)(आभिमुख्येन, n. 3rd s.)(अन्तर-)(अणु-)(अन्यत्, n. 1st s.)(रूपम्, n. 1st s.)(तथा* सति ”अस् ईई C., n. 7th s.)(कथम्*)(परम-)(अणुः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(एकः, m. 1st s.)

१९९३. (तत्र*)(एव*)(इयम्, f. 1st s.)(कृता, f. 1st s.)(चिन्ता, f. 1st s.)(अणुः, m. 1st s.)(यः, m. 1st s.)(इष्यते ”इष् Pass.)(परैः, m. 3rd pl.)(अपेत-)(भेदः, m. 1st s. [ब्व्. च्प्द्.])(भाग-)(न*)(अ-सम्भवः, m. 1st s.)(अन्-इष्ट-)

१९९४. (यदा*)(ते, m. 1st pl.)(अङ्गीकुर्वन्ति ”कृ VIII C. III प्. प्ल्.)(भागानाम्, m. 6th pl.)(परम-अणुत्वम्, n. 2nd s.)(तदा*)(अवश्यम्*)(प्रसज्यते ”सञ्ज् Pass.)(प्रच्युतिः, f. 1st s.)(तेषाम्, m. 6th pl.)(स्व-)(प्रतिज्ञा-)

१९९५. (प्रसङ्ग-साधनत्वेन, n. 3rd s.)(इह*)(न*)(असिद्धता, f. 1st s.)(आश्रय-)(ऐक्यम्, n. 1st s.)(हि*)(अपोह्यते ”वह् Pass.)(योग-)(आदि-बलात्, n. 5th s.)(पर-)(अभ्युपेत-)

१९९६. (तत्* एवम्*)(सर्व-)(पक्षेषु, m. 7th pl.)(सः, m. 1st s.)(न*)(युज्यते ”युज् Pass.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(एक-)(अ-निष्पत्तितः* [-तस् suff.])(एक-)(न*)(सम्भवी, m. 1st s.)(अनेक-स्व-भावः, m. 1st s. [ब्व्. च्प्द्.])(अपि*)

१९९७. (अतः*)(विपश्चिताम्, m. 6th pl.)(परम-अणुः, m. 1st s.)(योग्यः, m. 1st s.)(निश्चय-)(अ-सत्-)(स्व-भावेन, m. 3rd s.)(एक-)(शून्यत्वात्, n. 5th s. ’ेम्प्त्य्, देवोइद् ओfऽ)(अनेक-)(वत्*)(वियत्-अप्-ज-)

१९९८. (यतः*)(अ-योगात्, m. 5th s.)(परम-अणोः, m. 6th s.)(न*)(परैः, m. 3rd pl.)(उपगम्यते ”गम् Pass.)(सः, m. 1st s.)(आरब्धः, m. 1st s.)(परम-अणुभिः, m. 3rd pl.)

१९९९. (अ-निर्भासम्, n. 1st s.)(स-निर्भासम्, n. 1st s.)(निर्भासम्, n. 1st s. [ब्व्. च्प्द्.]ऽ)(अन्य-)(ज्ञानम्, n. 1st s.)(न*)(विजानाति ”ज्ञा ईX C.)(बाह्यम्, m. 2nd s.)(अर्थम्, m. २न्द्. स्.)(कथञ्चन*)

२०००. (विज्ञानम्, n. 1st s.)(उपजायते ”जन् IV C. आत्.)(व्यावृत्तम्, n. 1st s.)(जड-)(रूपेभ्यः, n. 5th pl.)(इयम्, f. 1st s.)(अ-जड-रूपता, f. 1st s.)(या, f. 1st s.)(अस्य, n. 6th s.)(आत्म-)(संवित्तिः, f. 1st s.)

२००१. (न*)(स्व-संवित्तिः, f. 1st s.)(अस्य, n. 6th s.)(भावेन, m. 3rd s.)(क्रिया-)(कारक-)(एकस्य, n. 6th s.)(अन्-अंश-)(रूपस्य, n. 6th s. [ब्व्. च्प्द्.])(अनुपपत्तितः* [-तस् suff.])(त्रैरूप्य-)

२००२. (तत्*)(युक्तम्, n. 1st s.)(स्व-वेदनम्, n. 1st s.)(रूपत्वात्, n. 5th s.)(बोध-)(तेन, 3rd s. तावत्*)(कथम्*)(संवेदनम्, n. 1st s.)(परस्य, 6th s.)(रूपस्य, n. 6th s.)(अर्थ-)

२००३. (रूपम्, n. 1st s.)(अन्यस्य, 6th s.)(न*)(येन, 3rd s.)(तत्-)(वेदने, n. 7th s.)(परम्, n. 1st s.)(संवेद्येत ”विद् Cऔस्. Pass. ओप्त्.)(परम-अर्थतः* [-तस् suff.])(भावानाम्, m. 6th s.)(विभिन्नत्वात्, n. 5th s.)

२००४. (युज्यते ”युज् Pass.)(ज्ञानम्, n. 1st s.)(वेद्यम्, n. 1st s.)(उत्पत्तेः, f. 5th s.)(रूपतया, f. 3rd s.)(बोध-)(अर्थः, m. 1st s.)(तु*)(उत्पन्नः, m. 1st s.)(न*)(बोधः, m. 1st s.)(कथम्*)(तत्*)(असौ, m. 1st s.)(वेद्यते ”विद् Cऔस्. Pass.)

२००५. (पक्षे, m. 7th s.)(ज्ञान-)(निर्भासि-)(अपि*)(तत्त्वतः* [-तस् suff.])(भेदे, m. 7th s.)(तयोः, n. 7th s.)(अपि*)(प्रतिबिम्बस्य, n. 6th s.)(ताद्रूप्यात्, n. 5th s.)(वेदनम्, n. 1st s.)(भाक्तम्, n. 1st s.)

टेxतुअल् वरिअन्त् [ॠउओतेद् इन् टर्कभाषा, प्. ६६ लिने २० ओf थे ंय्सोरे एदितिओन्]॒ (भाक्तं स्याद् अर्थवेदनम्)

२००६. (येन, m. 3rd s.)(न*)(इष्टम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(वत्, n. 1st s.)(उपराग-)(अर्थ-आकार-)(अस्ति ”अस् ईई C.)(न*)(वेदने, n. 7th s.)(अर्थ-)(अपि*)(अयम्, m. 1st s.)(प्रकारः, m. 1st s.)

२००७. (मतिः, f. 1st s.)(स्यात् ”अस् Opt.)(असि-)(ज्वलन-)(आदयः, m. 1st pl.)(अपि*)(अ-ताद्रूप्ये, n. 7th s.)(दन्ति-)(दाह्य-आदेः, m. 6th s.)(कुर्वन्ति ”कृ VIII C. III प्. प्ल्.)(छेद-)(दाह-)(आदि, n. 2nd s.)(तथा*)(अदः, n. 1st s.)(आदि-) टेxतुअल् वरिअन्त् [Bऔध Bहारती]॒ (उत्पत्ति-हेतवः)

२००८. (इदम् n. 1st s.)(विषमम्, n. 1st s.)(यस्मात्, n. 5th s.)(ते, m. 1st pl.)(सन्तः ”अस् ईई, m. 1st pl.)(उत्पत्ति-)(हेतवः, m. 1st pl.)(तथा*)(सिद्धाः, m. 1st pl.)(ज्ञानम्, n. 1st s.)(न*)(जनकम्, n. 1st s.)(तथा*)

२००९. (विज्ञानस्य, n. 6th s.)(रूपत्वम्, n. 1st s.)(परिच्छेद-)(उपपद्यते ”पद् IV C. आत्.)(यदि*)(परिच्छेदः, m. 1st s.)(ग्राह्यस्य, 6th s.)(सम्भवेत् ”भू ई C. Opt.)(रूपः, m. 1st s. [ब्व्. च्प्द्.])(ज्ञान-)

२०१०. (अन्यथा*)(स्फुटम्, n. 2nd s. [अद्व्.])(वक्तव्यम्, n. 1st s.)(इति*)(ज्ञानम्, n. 1st s.)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(परिच्छेद-)(न*)(निर्दिष्टम्, n. 1st s.)(वेदनम्, n. 1st s.)(अर्थस्य, m. 6th s.)(इत्थम्*)

२०११. (न*)(पर्यनुयोग-भाक्, m. 1st s.)(इति*)(कस्य, m. 6th s.)(परिच्छेदः, m. 1st s.)(सः, m. 1st s.)(परिच्छेदः, m. 1st s.)(आत्मा, m. 1st s.)(तस्य, n. 6th s.)(वत्*)(सातता-आदि)(सुख-आदेः, m. 6th s.)

२०१२. (वेदनाय, n. 4th s.)(स्व-)(रूप-)(वेदकम्, n. 1st s.)(न*)(व्यपेक्षते ”ईक्ष् ई C. आत्.)(अन्यत्, n. 2nd s.)(च*)(इदम्, n. 1st s.)(न*)(अ-विदितम्, n. 1st s.)(अयम्, m. 1st s.)(अर्थः, m. 1st s.)(स्व-संविदः, f. ६ह् स्.)

२०१३. (वापृतम्, n. 1st s.)(वित्तौ, f. 7th s.)(अर्थ-)(ज्ञानम्, n. 1st s.)(न*)(ऋच्छति ”र् ई C.)(आत्मानम्, m. 2nd s.)(तेन, 3rd s.)(अपि*)(प्रकाशकत्वे, n. 7th s.)(प्रतीक्षते ”ईक्ष् ई C. आत्.)(अन्यत्, n. 2nd s.)(बोधाय, m. 4th s.)

२०१४. (वा*)(प्रकाशकत्वम्, n. 1st s.)(तस्य n. 6th s.)(आत्मकम्, n. 1st s.)(अनुभव-)(अर्थ-)(च*)(अस्ति ”अस् ईई C.)(न*)(अनुभवः, m. 1st s.)(आत्मन्-)(न*)(प्रकाशकम्, n. 1st s.)(आत्मनः, m. 6th s.)

२०१५. (यथा*)(चक्षुः-)(आदीनाम्, m. 6th pl.)(अपि*)(प्रकाशकत्वे, n. 7th s.)(दृश्यते ”दृश् Pass.)(व्यवस्था, f. 1st s.)(रूप-)(आदौ, m. 7th s.)(तथा*)(भविष्यति ”भू Fउतुरे)(अत्र*)(अपि*)

२०१६. (प्रकाशकत्वम्, n. 1st s.)(बाह्ये, m. 7th s.)(अर्थे, m. 7th s.)(न*)(आत्मनि, m. 7th s.)(अ-भावात्, m. 5th s.)(शक्ति-)(च*)(शक्तिः, f. 1st s.)(सर्व-भावानाम्, m. 6th pl.)(न*)(पर्यनुयुज्यते ”युज् Pass.)

२०१७. (संवित्तिः, f. 1st s.)(अर्थस्य, m. 6th s.)(अभिधीयते ”धा Pass.)(ज्ञानम्, n. 1st s.)(तस्याम्, f. 7th s.)(भूतायाम्, f. 7th s.)(तत्-)(आत्मन्-)(कः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अपरः, m. 1st s.)(व्यापारः, m. 1st s.)

२०१८. (अनुभवः, m. 1st s.)(रूपम्, n. 1st s.)(अर्थस्य, m. 6th s.)(यदि*)(तत्, n. 1st s.)(आत्मकम्, n. 1st s.)(ज्ञान-)(युक्तम्, n. 1st s.)(ज्ञाने, n. 7th s.)(आत्मत्वम्, n. 1st s.)(अनुभव-)(अर्थ-)(च*)(तत्, n. 1st s.)(न*)

२०१९. (प्रसङ्गात्, m. 5th s.)(परित्याग-)(उपेत-अर्थ-)(तु*)(अपि*)(तस्य, n. 6th s.)(जाते, n. 7th s.)(आत्मत्वे n. 7th s.)(अनुभव-)(प्रसिद्ध्यति ”सिध् ईव् C.)(न*)(वित्तिः, f. 1st s.)(अर्थ-)

२०२०. (परस्य, m. 6th s.)(प्रत्यासत्तिः, f. 1st s.)(अस्ति ”अस् ईई C.)(निबन्धनम्, n. 1st s.)(तत्र*)(यथा*)(पक्षे, m. 7th s.)(विज्ञान-)(स-आकार)(अर्थ-प्रतिबिम्बकम्, n. 1st s.)

२०२१. (यदि*)(प्रकृत्या, f. 3rd s.)(अस्य, n. 6th s.)(जड-रूपत्वात्, n. 5th s.)(न*)(अनुभवः, m. 1st s.)(आत्मन्-)(अ-भावात्, m. 5th s.)(संवेदन-)(ज्ञान-)(तथा)(अनुभवः, m. 1st s.)(पर-अर्थ-)

२०२२. (अनुभवः, m. 1st s.)(अर्थस्य, m. 6th s.)(अभिधीयते ”धा Pass.)(ज्ञानम्, n. 1st s.)(एव*)(अ-प्रसिद्धि-)(रूपत्वे, n. 7th s.)(तस्य, n. 6th s.)(का, f. 1st s.)(परा, f. 1st s.)(प्रसिद्धिः, f. 1st s.)(तस्य, n. 6th s.)

२०२३. (अनुभवे, m. 7th s.)(अन्तरेण, n. 3rd s.)(ज्ञान-)(स्व-)(सति ”अस् ईई C., m. 7th s.)(अनुभवे, m. 7th s.)(सः, m. 1st s.)(अर्थः, m. 1st s.)(अ-सिद्धः, m. 1st s.)(सिद्धि-)(अ-संसिद्धेः, f. 5th s.)(कदा*)(पुनः*)(भवेत् ”भू ई C. Opt.)(सिद्धः, m. 1st s.)

२०२४. (चेत्*)(इति*)(तत्-)(ज्ञान-)(जातौ, f. 7th s.)(ज्ञान-)(अ-सिद्धः, m. 1st s.)(स्व-आत्मन्-)(संविदि, f. 7th s.)(सिद्धः, m. 1st s.)(संविदि, f. 7th s.)(पर-)(एतत्, n. 1st s.)(सु-भाषितम्, n. 1st s.)

२०२५. (अनुभवे, m. 7th s.)(तस्य, n. 6th s.)(अ-सिद्धे, m. 7th s.)(प्रथमस्य, n. 6th s.)(अ-सिद्धता, f. 1st s.)(तत्र*)(अन्य-)(संवित्-)(उत्पत्तौ, f. 7th s. ’स्होउल्द् अरिसेऽ)(प्रसज्यते ”सञ्ज् Pass.)(अनवस्था, f. 1st s.)

२०२६. (गोचर-)(अन्तर-)(सञ्चारः, m. 1st s.)(तथा*)(न*)(स्यात् ”अस् ईई C. Opt.)(सः, m. 1st s.)(च*)(ईक्ष्यते ”ईक्ष् Pass.)(गोचर-)(अन्तर-)(सञ्चारे, m. 7th s.)(यत्, n. 1st s.)(अन्त्यम्, n. 1st s.)(तत्, n. 1st s.)(स्वतः* [-तस् suff.])(अन्यतः* [-तस् suff.])

२०२७. (न*)(सिद्ध्येत् ”सिध् IV C. Opt.)(च*)(अ-सिद्धौ, f. 7th s.)(सर्वेषाम्, n. 6th pl.)(अपि*)(अ-सिद्धता, f. 1st s.)(तस्य, n. 6th s.) (अतः*)(च*)(आन्ध्यम्, n. 1st s.)(अ-शेषस्य, n. 6th s.)(जगतः, n. 6th s.)(सम्प्रसज्यते ”सज्ज् pass.)

२०२८. (अन्त्यस्य, n. 6th s.)(स्वतः-सिद्धौ, f. 7th s. - लोचतिवे अब्सोलुते)(सा, f. 1st s.)(ध्रुवम्, n. 2nd s. [अद्व्.])(अन्येषाम्, n. 6th pl.)(अपि*)(ज्ञानत्वात्, n. 5th s.)(अन्यथा*)(एषाम्, n. 6th pl.)(न*)(स्यात् ”अस् ईई C. Opt.)(ज्ञानत्वम्, n. 1st s.)(वत्*)(घट-)(आदि-)

२०२९. (चक्षुः, n. 1st s.)(प्रकाशकम्, n. 1st s.)(तस्य, n. 6th s.)(जनयत् ”जन् Cऔस्., n. 1st s.)(विज्ञानम्, n. 2nd s.)(रूपे, n. 7th s.)(न*)(तस्य, n. 6th s.)(अवबोधत्वात्, n. 5th s.)(का, f. 1st s.)(उपमा, f. 1st s.)(अस्य, n. 6th s.)(तत्-ज्ञानेन, n. 3rd s.)

२०३०. (संवेदनम्, n. 1st s.)(यत्-)(यस्य, 6th s.)(ध्रुवम्, n. 1st s.)(संवेदनम्, n. 1st s.)(तत्, n. 1st s.)(अ-व्यतिरिक्तम्, n. 1st s.)(तस्मात्, n. 5th s.)(वा*)(तत्, n. 1st s.)(न*)(विभिद्यते ”भिद् Pass.)(ततः*)

२०३१. (यथा*)(स्व-आत्मा, m. 1st s.)(धियः, f. 6th s.)(नील)(वा*)(द्वितीयः, m. १स्त् स्)(उडुपः, m. 1st s.)(च*)(इदम्*)(वेदनम्, n. 1st s.)(धी-)(नील)(वेदनात्, n. 5th s.)(नील-)(आकारस्य, m. 6th s.)

२०३२. (आत्मा, m. 1st s.)(ज्ञान-)(न*)(आत्मा, m. 1st s.)(पर-)(इति*)(कथम्*)(संवित्तिः, f. 1st s.)(नील-)(आकारस्य, m. 6th s.)(वेदने, n. 7th s.)(धी-)(नील-)(चेत्*)(नो*)(अ-भिन्नता, f. 1st s.)(तयोः, 6th d.)

२०३३. (सर्वम्, n. 1st s.)(इदम्, n. 1st s.)(संवेदनम्, n. 1st s.)(न*)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(अन्तर-)(अर्थ-)(स्व-भावत्वात्, n. 5th s.)(संवेदन-)(यथा*)(स्व-आत्म-संवेदनम्, n. 1st s.) टेxतुअल् वरिअन्त्॒ ङ्Oष् रेअदिन्ग् इस् संवेदनं च नीलस्य wहिले थे Bऔद्ध Bहरति एदितिओन् रेअदिन्ग् इस् संवेदनस्वभावत्वात् इस् सुब्स्तितुतेद्.

२०३४. (मुख्यतः* [-तस् suff.])(न*)(गृह्णाति ”ग्रह् ईX C.)(अर्थम्, m. 2nd s.)(व्यवस्थितेः, f. 5th s.)(स्व-)(स्व-भाव-)(च*)(वियोगात्, m. 5th s.)(उपरागेण, m. 3rd s.)(अर्थ-)(आकार-)(न*)(भक्तितः* [-तस् suff.])

२०३५. (साधनम्, n. 1st s.)(प्रति*)(तान्, m. 2nd pl.)(यैः, m. 3rd pl. कैश्चित्, m. 3rd pl.)(इष्टम्, n. 1st s.)(वेदनम्, n. 1st s.)(अनङ्कितम्, n. 1st s.)(आकारैः, m. 3rd pl.)(अर्थ-)(सङ्काशम्, n. 1st s. [ब्व्. च्प्द्.])(शुद्ध-)(स्फटिक-)

२०३६. (विज्ञानम्, n. 1st s.)(स-सारूप्यम्, n. 1st s.)(अस्तु ”अस् ईई. C. ईम्पेरतिवे ३प् स्.)(वेदकम्, n. 1st s.)(बाह्य-)(तस्य, n. 6th s.)(अपि*)(अ-योगात्, m. 5th s.)(न*)(युक्ता, f. 1st s.)(स्थितिः, f. 1st s.)(वेदक-)

२०३७. (अ-व्यतिरिक्तत्वात्, n. 5th s.)(ज्ञानात्, n. 5th s.)(न*)(भवेत् ”भू ई C. Opt.)(बहुता, f. 1st s.)(आकार-)(ततः*)(बलेन, n. 3rd s.)(तत्-)(अस्ति, ”अस् ईई C.)(न*)(स्थितिः, f. 1st s.)(संवेदन-)(अर्थ-)

२०३८. (वा*)(ज्ञाने, n. 7th s.)(अ-व्यतिरिक्तत्वात्, n. 5th s.)(आकार-)(भवेत् ”भू ई C. Opt.)(अन्-एकता, f. 1st s.)(अन्यथा*)(कथम्*)(अनयोः, n. ६थ् स्द्.)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)(एकत्वम्, n. 1st s.)

२०३९. (ज्ञाने, n. 7th s.)(सर्व-आत्मना, m. 3rd s.)(सारूप्ये, n. 7th s.)(भवेत् ”भू ई C. Opt.)(अ-ज्ञान-)(आदिता, f. 1st s.)(केनचित्, m. 3rd s. अंशेन, m. 3rd s.)(साम्ये, n. 7th s.)(सर्वम्, n. 1st s.)(वेदकम्, n. 1st s.)(सर्व-)

२०४०. (कथम्*)(ज्ञानम्, n. 1st s.)(आकारम्, n. 1st s. [ब्व्. च्प्द्.])(अन्य-)(वेदकम्, n. 1st s.)(अन्यस्य, m. 6th s.)(सर्वः, m. 1st s.)(स्यात् ”अस् Opt. III C.)(संवेद्यः, m. 1st s.)(सर्व-)(न*)(हेतुः, m. 1st s.)(नियामकः, m. 1st s.)

२०४१. (यथा* हि*)(भवताम्, m. 6th pl.)(ज्ञानम्, n. 1st s.)(निराकारम्, n. 1st s.)(तत्त्वतः* [-तस् suff.])(वेत्ति ”विद् ईई C.)(आकारम्, m. 2nd s.)(अ-भूतम्, m. 2nd s.)(तथा* एव*)(सर्वम्, m. 2nd s.)(भूतम्, m. 2nd s.)

२०४२. (स्व-रूपम्, n. 1st s.)(चित्त-)(चैत्तयोः, n. 6th d.)(अ-साधारणम्, n. 1st s.)(ततः*)(कथञ्चन*)(न*)(संवेदनं, n. 1st s.)(अन्येषाम्, n. 6th pl.)(मुख्यम्, n. 1st s.)

२०४३. (नाम*)(भवेत् ”भू ई C. Opt.)(वेदनम्, n. 1st s.)(भूतस्य, m. 6th s.)(भाक्तम्, n. 1st s.)(समाश्रित्य* ”श्रि)(अधीनत्वम्, n. 2nd s.)(एक-)(सामग्री-)(कार्य-)(कारणता-)(आदि, n. 2nd s.)

२०४४. (भावस्य, m. 6th s.)(नीरूप्यस्य, m. 6th s.)(न*)(अधीनता, f. 1st s.)(एक-)(सामग्री-)(न* च*)(अन्यत्, n. 1st s.)(तेन, 3rd s.)(अस्य, m. 6th s.)(न*)(वेदनम्, n. 1st s.)(एव*)(अपि*)(गौणम्, n. 1st s.)

२०४५. (अथ* वा*)(व्यपदिश्यते ”दिश् Pass.)(इति*)(वेत्ति ”विद् ईई C.)(अ-भूतम्, m. 2nd s.)(आकारम्, m. 2nd s.)(विभ्रमात्, m. 5th s.)(हि*)(तत्त्वेन, n. 3rd s.)(न*)(वेत्ति ”विद् ईई C.)(हि*)(तत्, n. 1st s.)(निर्विषयम्, n. 1st s.)

२०४६. (यदि*)(त्वया, 3rd s.)(अपि*)(उच्यते ”वच् Pass.)(विभ्रमात्, m. 5th s.)(विज्ञानम्, n. 1st s.)(वेदकम्, n. 1st s.)(एवम्-भूतस्य, m. 6th s.)(व्याप्तम्, n. 1st s.)(व्यक्तम्, n. 2nd s. [अद्व्.])(निर्विषयम्, n. 1st s.)(तव, 6th s.)

२०४७. (स-आकारम्, n. 1st s.)(निः-आकारम्, n. 1st s.)(तत्, n. 1st s.)(न*)(वेदकम्, n. 1st s.)(अन्यस्य, 6th s.)(इति*)(बौद्धे, n. 7th s.)(विज्ञाने, n. 7th s.)(चिन्ता, f. 1st s.)(न*)(प्रवर्तते ”वृत् ई C. आत्.)

२०४८. (संवित्तौ, f. 7th s.)(राग-)(आदि-)(अन्य-)(समुद्भवात्, m. 5th s.)(सारूप्य-)(तत्-)(सद्भावः, m. 1st s.)(आवृत्ति-)(प्राप्नोति, ”आप् V C.)(दर्शने, n. 7th s.)(औपलम्भिक-)

२०४९. (मुनिः, m. 1st s.)(वत्*)(कल्प-पाद-प-)(अपि*)(अकम्पः, m. 1st s.)(पवनैः, m. 3rd pl.)(सर्व-)(सङ्कल्प-)(करोति ”कृ VIII C.)(अर्थ-सम्पदम्, f. 2nd s.)(लोकानाम्, m. 6th pl.)

२०५०. (अ-दर्शनम्)(सर्वे, m. 1st pl.)(आहुः ”अह् ढ़ेर्fएच्त् III प्. प्ल्.)(जिनम्, m. 2nd s.)(सर्व-)(विदम्, m. 2nd s.)(सम्भवात्, m. 5th s.)(कार्य-)(वित्, m. 1st s.)(सर्व-)(निःशेष-)(अनाभोगेन, m. 3rd s.)

२०५१. (धियः, f. 6th s.)(अ-सित-)(आदि-)(रूपत्वे, n. 7th s.)(कथम्*)(सा, f. 1st s.)(अनुभवः, m. 1st s.)(तस्य, m. 6th s.)(धियः, f. 6th s.)(रूपत्वे, n. 7th s.)(सित-)(आदि-)(किम्-प्रमाणकः, m. 1st s.)(बाह्यः, m. 1st s.)(अर्थः, m. 1st s.)

२०५२. (प्रतिभासस्य, m. 6th s.)(नील-)(आदि-)(जन्म, n. 1st s.)(तुल्य-)(जातीयात्, 5th s.)(साध्यते ”सिध् Cऔस्. Pass.)(आकारतया, f. 3rd s.)(ज्ञान-)(संवादित्वेन, n. 3rd s.)(वत्*)(बोध-)

२०५३. (यदि*)(संवादित्वम्, n. 1st s.)(इष्यते ”इष् Pass.)(प्रापणम्, n. 1st s.)(बाह्य-)(अर्थ-)(यत्* वा*)(सामर्थ्यम्, n. 1st s.)(तत्-)(तत्, n. 1st s.)(असिद्धम्, n. 1st s.)(अपलापिनः, m. 6th s.)(बहिः-)(अर्थ-)

२०५४. (चेत्*)(संवादित्वम्, n. 1st s.)(इष्यते ”इष् Pass.)(हेतुता, f. 1st s.)(प्रत्यये, m. 7th s.)(अवसाये, m. 7th s.)(अर्थ-क्रिया-)(तथा*)(अपि*)(एतत्, n. 1st s.)(शक्यते ”शक् Pass.)(अपि*)(निरालम्बे, n. 7th s.)

२०५५. (यथा*)(बाह्य-)(जल-)(आदीनाम्, m. 6th pl.)(सामर्थ्यम्, n. 1st s.)(नियमः, m. 1st s.)(तथा* एव*)(ज्ञानेषु, n. 7th s.)(अपि*)(इति*)(व्यतिरेकता. f. 1st s.)(सन्दिग्ध-)

२०५६. (प्रतिभासेन, m. 3rd s.)(अनुमा-)(अयम्, m. 1st s.)(स्पष्टः, m. 1st s.)(साधारणः, m. 1st s.)(हि*)(रूपम्, n. 1st s.)(हुत-आशन-)(आदीनाम्, m. 6th pl.)(स्पष्टम्, n. 1st s.)(न*)(समम्, n. 1st s.)(तेन, n. 3rd s.)

२०५७. (भासि, n. 1st s.)(विच्छेद-)(देश-)(भिन्नम्, n. 1st s.)(अनुभवात्, m. 5th s.)(आन्तर-)(हेतुभ्यः, m. 5th pl.)(प्रमेयत्व-)(आदि-)(वत्*)(चित्त-)(अन्तर-)(सन्तान-)(चेत्*)

२०५८. (अत्र*)(अपि*)(व्यभिचारित्वम्)(न*)(रूपेण, n. 3rd s.)(अस्य, n. 6th s.)(चेतसः, n. 6th s.)(तथा* हि*)(तत्, n. 1st s.)(द्वि-)(चन्द्र-)(आद्यैः, m. 3rd pl.)(ईक्षीतैः, m. 3rd pl.)(अ-स्व-स्थ-)(नयन- [ब्व्. च्प्द्.])

२०५९. (चेत्*)(उच्यते ”वच् Pass.)(इह*)(एव*)(बाह्यः, m. 1st s.)(अर्थः, m. 1st s.)(अन्यथा*)(असौ, m. 1st s.)(आकारः, m. 1st s.)(भासमानः, m. 1st s.)(न*)(आत्मकः, m. 1st s.)(बाह्य-)(अर्थ-)

२०६०. (च*)(सः, m. 1st s.)(भासमानत्वात्, n. 5th s.)(एवम्-)(विज्ञानेन, n. 3rd s.)(प्रवेद्यते, ”विद् Cऔस्. Pass.)(निजम्, n. 1st s.)(रूपम्, n. 1st s.)(बाह्यस्य, m. 6th s.)(न*)(अवभासते, ”भास् ई C. आत्.)(तत्र*)(एवम्*)

२०६१. (कथम्*)(उपपद्यते ”पद् IV C. आत्.)(अ-भासमानः, m. 1st s.)(च*)(वेद्यः)(च*)(परस्पर-)(विरोधि, n. 1st s.)(इति*)(वेत्ति ”विद् ईई C.)(तम्, m. 2nd s.)(च*)(अन्यथा*)

२०६२. (अतः एव*)(न*)(दुः-)(साधम्, n. 1st s.)(चेतसाम्, n. 6th pl.)(स्व-संवेद्यत्वम्, n. 1st s.)(तथा*)(दर्शनात्, n. 5th s.)(संवित्ति-)(आत्मन्-भूत-)(अवभासस्य, m. 6th s.)

२०६३. (तस्मात्, n. 5th s.)(न*)(भ्रान्ता, f. 1st s.)(बुद्धिः, f. 1st s.)(कल्पयन्ती ”कॢप् Cऔस्., f. 1st s.)(अर्थम्, m. 2nd s., एव*)(कल्पयति ”कॢप् Cऔस्.)(अन्यथा* सन्तम् ”अस् ईई C., m. 2nd s.)(तेन, n. 3rd s.)(अवश्यति IV C.)(आत्मानम्, m. 2nd s.)

२०६४. (यत्, n. 1st s.)(तस्य, n. 6th s.)(ग्राहकम्, n. 1st s.)(रूपे, n. 7th s.)(भिन्नता, f. 1st s.)(ग्राह्यात्, 5th s.)(असंवित्तेः, f. 5th s.)(संवित्तौ, f. 7th s.)(तत्-)(यथा*)(ग्राहकम्, n. 1st s.)(रस-)(आदि-)

२०६५. (ग्राह्यम्, n. 1st s.)(तत्-)(ग्राहकात्, n. 5th s.)(यतः*)(परामृशता ”मृश् Vइ C., m. 3rd s.)(तत्, n. 2nd s.)(न*)(अवश्यम्*)(परामृश्यते ”मृश् Pass.)(वत्*)(ग्राहक-)(रस-)(आदि-)

२०६६. (द्वयम्, n. 1st s.)(साध्यम्, n. 1st s.)(भिन्नम्, n. 1st s.)(परस्परेण, n. 3rd s.)(वत्*)(रस-)(आदि-)(ः-ज्ञानात्, 5th s.)(ऐक्य-)(रूपेण, n. 3rd s.)(वत्*)(बुद्धि-)(अन्तर-)(सन्तान-)

२०६७. (ज्ञानम्, n. 1st s.)(न*)(गृह्णाति, ईX C.)(अंशम्, m. 2nd s.)(स्व-)(उत्पत्तेः, f. 5th s.)(ज्ञान-)(वत्*)(स्व-)(शक्ति-)(प्रतिषेधः, m. 1st s.)(च*)(ग्राह्यत्व-)(हि*)(वासना, f. 1st s.)(हीना, f. 1st s.)(द्वय-)

२०६८. (चैत्र-)(ज्ञानम्, n. 1st s.)(न*)(बोधकम्, n. 1st s.)(ग्राह्य-)(अंश-)(ज्ञान-)(उद्भूत-)(तत्-)(ज्ञानत्वात्, n. 5th s.)(यत्-वत्*)(उद्भवम्, n. 1st s.)(अन्तर-)(देह-)

२०६९. (अ-)(वेदनात्, n. 5th s.)(पृथक्-)(प्रतिपादितात्, 5th s.)(पूर्वम्, n. 2nd s. [अद्व्.])(तत्*)(पर्यन्तेषु, m. 7th s.)(अपरिज्ञान-)(ऐकरूप्य-)(न*)(सिद्धता, f. 1st s.)

२०७०. (ननु*)(उच्यते ”वच् Pass.)(अनेन, n. 3rd s.)(इति*)(सम्बद्धः, m. 1st s.)(बहिः-)(देश-)(संवित्तेः, f. 6th s.)(आकारस्य, m. 6th s.)(ग्राह्य-)(ऋते*)(अनुभवात्, m. 5th s.)(ग्राहक-)

२०७१. (च*)(न*)(स्मरामि ”स्मृ ई C. १प् स्.)(इति*)(कोऽपि, m. 1st s.)(अर्थः, m. 1st s.)(गृहीतः, m. 1st s.)(मया, 3rd s.)(तदा*)(स्मरन्ति ”स्मृ ई C. III प्. प्ल्.)(उत्पादम्, m. 2nd s.)(ग्राहक-)(वर्जितम्, m. 2nd s.)(ग्राह्य-)(रूप-)

२०७२. (अ-भिन्नतायाम्, f. 7th s.)(भवेत् ”भू ई C. Opt.)(स्मरणम्, n. 1st s.)(ग्राह्ये, m. 7th s.)(अपि*)(सत्-भावे, m. 7th s.)(स्मृति-)(ग्राहक-)(तु*)(एषः, m. 1st s.)(एव*)

२०७३. (एवम्*)(भिन्नता, f. 1st s.)(तयोः, n. 6th s.)(अन्वय-)(व्यतिरेकाभ्याम्, m. 3rd s.)(एवम्* च*)(अपि*)(एते, m. १स्त् प्ल्)(हेतवः, m. 1st pl.)(प्रसिद्धाः, m. 1st pl.)(साध्य-धर्मिणि, m. 7th s.)

२०७४. (प्रसिध्यति ”सिध् IV C.)(न*)(वित्तिः, f. 1st s.)(अर्थ-)(अ-प्रसिद्ध-)(उपलम्भस्य, m. 6th s. [ब्व्. च्प्द्.])(तत्*)(न*)(संवित्तिः, f. 1st s.)(ग्राह्यस्य, m. 6th s.)(ऋते*)(अनुभवात्, m. 5th s.)(ग्राहक-)

२०७५. (पीत-)(आदि, n. 1st s.)(अवेक्ष्यते ”ईक्ष् Pass.)(अ-स्व-स्थ-)(लोचनैः, m. 3rd pl. [ब्व्. च्प्द्.])(च*)(न*)(संवेद्यम्, n. 1st s.)(निष्कृष्टम्, n. 1st s.)(अंशात्, m. 5th s.)(ग्राहक-)(तथा*)(परम्, n. 1st s.)

२०७६. (सा, f. 1st s.)(स्मृतिः, f. 1st s.)(बाह्य-)(रूपे, n. 7th s.)(विशेषा, f. 1st s. [ब्व्. च्प्द्.])(लक्षित-)(सा, f. 1st s.)(न*)(भिन्न-रूपे, n. 7th s.)(सर्वतः* [-तस् suff.])(अभ्यास-)(आदि-)(अ-सम्भवात्, m. 5th s.)

२०७७. (अन्यथा*)(एवम्*)(भवेत् ”भू ई C. Opt.)(न*)(स्मरणम्, n. 1st s.)(इति*)(कोऽपि, m. 1st s.)(गृहीतः, m. 1st s.)(न*)(च*)(स्मरणम्, n. १स्त् )(वेद्यते ”विद् Cऔस्. Pass.)(संकाशम्, n. 1st s.)(शुद्ध-)(स्फटिक-)

२०७८. (पश्चिमयोः, m. 6th d.)(हेत्वोः, m. 6th d.)(व्यक्तम्, n. 2nd s. [अद्व्.])(अनैकान्तिकता, f. 1st s.)(विज्ञानैः, n. 3rd pl.)(पीत-)(कम्बु-)(आदि-)(एषा, f. 1st s.)(दिक्, f. 1st s.)(अन्यत्र*)(साधने, n. 7th s.) अल्सो.

२०७९. (अतः*)(आरूढम्, n. 1st s.)(विवाद-आस्पदम्, n. 1st s.)(मतम्, n. 1st s.)(अ-द्वयम्, n. 1st s.)(वियोगात्, m. 5th s.)(वेद्य-)(कर्तृ-)(विज्ञानत्वात्, n. 5th s.)(वत्*)(प्रतिबिम्ब-).

२०८०. (प्रतिबिम्बे, n. 7th s.)(अपि*)(ज्ञानम्, n. 1st s.)(मतम्, n. 1st s.)(स-आलम्बनम्, n. 1st s.)(हि*)(चक्षुः-)(रश्मि-)(निवृत्तौ, f. 7th s.)(स्व-)(मुख-)(आदेः, m. 6th s.)(ईक्षणात्, n. 5th s.)(तथा*) इन् थे रेfलेच्तिओन्.

२०८१. (न*)(स्व-)(मुख-)(आदेः, m. 6th s.)(ईक्षणम्, n. 1st s.)(तथा*)(तत्-)(दृष्टेः, f. 5th s.)(आभिमुखेन, n. 3rd s.)(च*)(दृष्टेः, f. 5th s.)(भेद-)(प्रमाण-)(देश-)(आदि-)(वत्*)(अन्य-)(पद-अर्थ-).

२०८२. (विज्ञानत्वम्, n. 1st s.)(प्रकाशत्वम्, n. 1st s.)(च*)(तत्, n. 1st s.)(निः-आस्पदम्, n. 1st s.)(ग्राह्ये, n. 7th s.)(अ-योगेन, m. 3rd s.)(अ-निर्भास-)(आदि-)(तेन, n. 3rd s.)(व्याप्तिः, f. 1st s.)(निश्चिता, f. 1st s.).

२०८३. (स्थितिः, f. 1st s.)(विषय-)(ग्राह्य-)(अंशे, m. 7th s.)(शक्तौ, f. 7th s.)(अन्-अन्तरे, n. 7th s.)(ज्ञाने, n. 7th s.)(न*)(इष्यते ”इष् Pass.)(अस्माभिः, 3rd pl.)(तात्त्विकी, f. 1st s.)(तेन, n. 3rd s.)(मानम्, n. 1st s.)(समर्थ्यते ”अर्थ् Pass.).

२०८४. (विज्ञप्ति-)(मात्रता-)(विमलीकृता, f. 1st s.)(सिद्धिः, f. 1st s.)(धीमद्भिः, m. 3rd pl.)(अस्माभिः, 3rd pl.)(यातम्, n. 1st s.)(तत्-)(दिशा, f. 3rd s.)(विनिश्चये, m. 7th s.)(परम-अर्थ-).

२०८५. (अन्ये, m. 1st pl.)(धियः, m. 1st pl. [ब्व्. च्प्द्.])(मलीमस-)(अ-ज्ञान-)(जगुः, ”गा ढ़ेर्f. III प्. प्ल्.)(पुनः* इह*)(अयम्, m. 1st s.)(न*)(युज्यते ”युज् pass.)(मात्रतया, f. 3rd s.)(चित्त-)(बाधनात्, n. 5th s.)(श्रुति-).

२०८६. (सा, f. 1st s.)(स्थिता, f. 1st s.)(प्रमाणम्, n. 1st s.)(सर्वेषाम्, m. 1st s.)(अकृततया, f. 3rd s.)(नर-)(यतः*)(गिरः, f. 1st pl.)(पौरुषेय्यः, f. 1st pl.)(वैतथ्यम्, n. 2nd s. प्रतिपद्यन्ते ”पद् IV C. आत्. III प्. प्ल्.).

२०८७. (वाच्येषु, n. 7th pl.)(पुम्-)(शङ्क्यते ”शङ्क् Pass.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(दोषाः, m. 1st pl.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(न*)(श्रुतौ, f. 7th s.)(नु*)(अ-भावात्, m. 5th s.)(कर्तुः, m. 6th s.)(नः, 6th pl.)(अस्ति ”अस् ईई C.)(न*)(आशङ्का, f. 1st s.)(दोष-).

२०८८. (तावत्*)(कर्ता, m. 1st s.)(अदृष्टः, m. 1st s.)(इष्यते ”इष् Pass.)(इति*)(आसीत् ”अस् ईई C. इम्प्f.)(कदा* अपि*)(सम्बन्धः, m. 1st s.)(अदृष्ट-)(पूर्व-)(हेतुकः, m. 1st s.)(सम्प्रति*-)(अज्ञान-)॑ ...

२०८९. (अपि*)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)(इति*)(सः, m. 1st s.)(अस्ति ”अस् ईई C.)(विहीनः, m. 1st s.)(अनुमान-)(आगमः, m. 1st s.)(अपि*)(न*)(सिद्ध्यै, f. 4th s.)(तत्-)(न*)(अस्ति ”अस् ईई C.)(-अकृतकः, m. 1st s.)(कृतक-).

२०९०. Bएइन्ग् इत्सेल्f (स्वयम्* एव*)(अप्रमाणत्वात्, n. 5th s.)(कृतकः, m. 1st s.)(न*)(बोधकः, m. 1st s.)(अस्य, m. 6th s.)(अपि*)(सत्यता, f. 1st s.)(वचनस्य, n. 6th s.)(मनु-)(आदि-)(कृता, f. 1st s.)(तत्-)(एव*).

२०९१. (तु*)(विशिष्टः, m. 1st s.)(असम्बद्धः, m. 1st s.)(कथम्*)(भवेत् ”भू ई C. Opt.)(सत्य-वादी, m. 1st s.)(अतः*)(नः, 6th pl.)(अस्ति ”अस् ईई C.)(न*)(आगमः, m. 1st s.)(कर्तृकः, m. 1st s.)(अपि*)(अन्य-)(कार-)(वेद-).

२०९२. (यदि*)(कश्चित्, m. 1st s.)(दृश्येत ”दृश् Pass. Opt.)(सम्प्रति*)(सदृक्, m. 1st s.)(कार-)(वेद-)(ततः*)(तेन, m. 3rd s.)(उपमानेन, m. 3rd s.)(भवेत् ”भू ई C. Opt.)(उपमा, f. 1st s.)(अपि*)(कर्तुः, m. 6th s.).

२०९३. (यदि*)(किञ्चित्, n. 1st s.)(प्रमितम्, n. 1st s.)(न सिद्ध्येत् ”सिध् IV C. Opt.)(ऋते*)(कारात्, m. 5th s.)(वेद-)(ततः*)(कारः, m. 1st s.)(वेद-)(प्रतीयेत ”इ Pass. Opt.)(अर्थ-आपत्त्या, f. 3rd s.)॑ ...

२०९४. (ननु*)(किञ्चित्, n. 1st s.)(वेदे, m. 7th s.)(यत्, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(विना*)(तेन, m. 3rd s.)(हि*)(सति, m. 7th s.)(अस्मिन्, m. 7th s.)(बहु, n. 1st s. एव*)(प्रामाण्य-)(आदि, n. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C.).

२०९५--ठुस् थेन्, बेइन्ग् नोत् अमेनब्ले (अगम्यत्वात्)(पञ्चभिः, n. 3rd pl.)(सः, m. 1st s.)(गम्यते ”गम् Pass.)(एव*)(अ-भावेन, m. 3rd s.)(तेन, n. 3rd s.)(असौ, m. 1st s.)(भावः, m. 1st s. [ब्व्. च्प्द्.])(दुर्लभ-)(बाधनात्, n. 5th s.)(अ-भाव-)(प्रमाण-)

२०९६. (वेदस्य, m. 6th s.)(अपौरुषेयता, f. 1st s.)(या, f. 1st s.)(इष्टा, f. 1st s.)(अर्था, f. 1st s. [ब्व्. च्प्द्.])(निवृत्ति-)(अप्रामाण्य-)(अपि* तु*)(अवस्तुत्वात्, n. 5th s.)(सा, f. 1st s.)( न*)(साधनीया, f. 1st s.)(साधनैः, n. 3rd pl.).

२०९७. (निराकरणत्, n. 5th s.)(तत्-)(नाम*)(साधनम्, n. 2nd s.)(पौरुषेयत्व-)(यत्, n. 2nd s.)(तार्किकः, m. 1st s.)(ब्रूयात् ”ब्रू ईई C. Opt.)(वेदस्य, m. 6th s.)(अपौरुषेयता, f. 1st s.)(सिद्धा, f. 1st s.)

२०९८. (हि*)(यौ, m. 1st d.)(वस्तु-भूतौ, m. १स्त्. द्.)(पक्षौ, m. 1st d.)(वत्*)(प्रधान-)(परम-अणु-)(अन्यतर-)(असिद्ध्या, f. 3rd s.)(इतरः, m. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C.)(स्वयम्*).

२०९९. (अपि*)(साधनम्, n. 1st s.)(प्रधान-)(कारणत्वस्य, n. 6th s.)(निराकृतस्य, n. 6th s.)(जगत्, n. 1st s.)(कृतम्, n. 1st s.)(परम-अणु-)(साध्यम्, n. 1st s.)(अन्तरैः, n. 3rd pl.)(हेतु-).

२१००. (तु*)(तस्मिन्, n. 7th s.)(यत्, n. 1st s.)(साधनम्, n. 1st s.)(उच्यते ”वच् Pass.)(प्रसिद्धि-अर्थम्, m. 2nd s.)(भाव-)(पक्ष-)(निराकृते, n. 7th s.)(अ-भावः, m. 1st s.)(सम्यक्*)(सिद्ध्यति ”सिध् IV C.)(स्वयम्*).

२१०१. (यत्, n. 1st s.)(परैः, m. 3rd pl.)(उच्यते ”वच् Pass.)(साधनम्, n. 1st s.)(पूर्व-)(अपरयोः, f. 6th d.)(कोट्योः, f. 6th d.)(वादिनः, m. 1st pl.)(वेद-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(कृत-)(कृत्वा* ”कृ निराकरणम्, n. 2nd s.)(तत्-)

२१०२. (अपि*)(असाधयताम् ”सिध् Cऔस्., m. 6th pl.)(तत्, n. 2nd s.)(यत्, n. 1st s.)(वस्तु-रूपम्, n. 1st s.)(नित्यत्वम्, n. 1st s.)(तत्-)(सिद्धिः, f. 1st s.)(स्वयम्*)(हते, n. 7th s.)(द्वये, n. 7th s.)(पूर्व-पक्ष-)

२१०३. (पूर्वा, f. 1st s.)(कोटिः, f. 1st s.)(वेदस्य, m. 6th s.)(या, f. 1st s. )(लक्षणा, f. 1st s.)(पौरुषेयत्व-)(च*)(परा, f. 1st s.)(रूपा, f. 1st s.)(विनाश-)(हि*)(अ-भावः, m. 1st s.)(तत्-)(नित्यता, f. 1st s.)

२१०४. (तत्, n. 1st s. एव*)(नित्यत्वम्, n. 1st s.)(तस्य, m. 6th s.)(यत्, n. 2nd s.)(वेदः, m. 1st s.)(न*)(क्रियते ”कृ Pass.)(आदौ, m. 7th s.)(न*)(एव*)(विनश्यति ”नश् IV C.)(पश्चात्*)(चेत्*)(मतम्, n. 1st s.)(अपि*)(तत्, n. 1st s.)(ज्ञेयम्, n. 1st s.)ऽ,...

२१०५. (हि*)(नित्यत्वम्, n. 1st s.)(विवक्षितम्, n. 1st s.)(अकृतत्व)(अविनाशाभ्याम्, m. ३र्द् द्.)(च*)(तौ, m. 1st d.)(आत्मकत्वेन, n. 3rd s.)(अ-भाव-)(न*)(अपेक्षेते ”ईक्ष् ई C. आत्. ३प् द्.)(साधनम्, n. 2nd s.)(स्व-)

२१०६. (यः, m. 1st s.)(वदति ”वद् ई C.)(मिथ्यात्वम्, n. 2nd s.)(वेद-)(वाक्य-)(अर्थ-)(अनुमानतः* [-तस् suff.])(तस्य, m. 6th s.)(पक्षः, m. 1st s.)(निवर्तते ”वृत् ई C. आत्.)(बलात्, n. 5th s.)(वि-ज्ञान-)(वैदिक-)

२१०७. (च*)(तत्, n. 1st s.)(वैदिकम्, n. 1st s.)(तुल्यत्वात्, n. 5th s.)(प्रत्यक्ष-)(बलवत्तरम्, n. 1st s.)(शक्यम्, n. 1st s.)(न* कथञ्चित्* अपि*)(बाधितुम्* ”बाध्)(अनुमानेन, n. 3rd s.)

२१०८. (यतः*)(शास्त्रम्, n. 1st s.)(एव*)(स्थितम्, n. 1st s.)(निक्षिप्तम्, n. 1st s.)(पक्ष-)(प्रत्यक्ष-)(बलवत्तरम्, n. 1st s.)(इति*)(एतत्, n. 1st s.)(बाधकम्, n. 1st s.)(अनुमानस्य, n. 6th s.)

२१०९. (लाघवम्, n. 1st s.)(प्रमाणत्वे, n. 7th s.)(आगमस्य, m. 6th s.)(निरपेक्षत्वात्, n. 5th s.)(दृष्टान्त-)(च*)(अ-भावात्, m. 5th s.)(दोष-)(तादृशम्, n. 1st s.)(न*)(अनुमानस्य, n. 6th s.).

२११०. (तेन, n. 3rd s.)(यत्र*)(भवेत् ”भू ई C. Opt.)(संशयः, m. 1st s.)(अर्थे, m. 7th s.)(आगम-)(अनुमानाभ्याम्, n. ३र्द् द्.)(निर्णयः, m. 1st s.)(कार्यः, m. 1st s.)(तत्र*)(आगम-)(बलीयस्त्वात्, n. 5th s.)(एव*)(तेन, m. 3rd s.)

२१११. (अपि*)(वेदः, m. 1st s.)(बोधयन् ”बुध् Cऔस्., m. 1st s.)(अर्थम्, m. 2nd s.)(इति* एवम्*)(अप्रमाणम्, n. 1st s.)(मम, 6th s.)(शक्यते ”शक् Pass.)(न*)(वक्तुम्* ”वच्)(सत्य-वादिना, m. 3rd s.)(मात्रेण, n. 3rd s.)(द्वेष-).

२११२. (च*)(न* स्यात् ”अस् ईई C. Opt.)(अप्रमाणता, f. 1st s.)(द्वेषात्, m. 5th s.)(अ-सम्मतत्वात्, n. 5th s.)(न*)(च*)(अवकल्प्यते ”कॢप् Pass.)(प्रमाणम्, n. 1st s.)(प्रीति-)(अनुज्ञाभ्याम्, f. ३र्द् द्.)

२११३. (अपि*)(ये, m. 1st pl.)(द्विषन्तः ”द्विष् ई C., m. 1st pl.)(न*)(जल्पन्ति ”जल्प् ई C. III प्. प्ल्.)(किञ्चित्, n. 2nd s.)(कारणम्, n. 2nd s.)(प्रामाण्य-)(एते, m. 1st pl.)(न*)(भवेयुः ”भू ई Cल्. Opt. III प्. प्ल्.)(सत्य-वादिनः, m. 1st pl.)

२११४. (नित्य-)(अभियोगिभिः, m. 3rd pl.)(अध्ययन-)(धारण-)(व्याख्या-)(कर्म-)(अज्ञातः, m. 1st s.)(हेतुः, m. 1st s.)(मिथ्यात्व-)(कथम्*)(ज्ञायते ”ज्ञा Pass.)(स्थैः, m. 3rd pl.)(दूर-)

२११५. (हि*)(ये, m. 1st pl.)(अभियुक्ताः, m. 1st pl.)(यत्र*)(प्रयोजनाः, m. 1st pl. [ब्व्. च्प्द्.])(निबद्ध-)(तत्-)(ते, m. 1st pl.)(ज्ञाने, n. 7th s. अधिकृताः, m. 1st pl.)(गुण-)(दोषाणाम्, m. 6th pl.)(तत्रत्य-)

२११६. (पापाः, m. 1st pl.)(तु*)(ये, m. 1st pl.)(द्विषः, m. 1st pl.)(ब्रह्म-)(दूरम्, n. 2nd s. [अद्व्.])(बहिः-)(कृताः, m. 1st pl.)(वेदात्, m. 5th s.)(कथम्*)(ते, m. 1st pl.)(अ-लज्जिताः, m. 1st pl.)(जल्पन्ति ”जल्प् ई C. III प्. प्ल्.)(गुण-)(दोष-)(उक्तीः, f. 2nd pl.)(वेद-)

२११७. (किञ्च*)(नित्यत्वम्, n. 1st s.)(विभुत्वम्, n. 1st s.)(शब्दस्य, m. 6th s.)(स्थितम्, n. 1st s.)(श्रोत्र-ज-)(प्रत्यभिज्ञया, f. 3rd s.)(कः, m. 1st s.)(अध्यवस्येत् ”सो IV C. Opt.)(तस्य, m. 6th s.)(विपर्ययम्, m. 2nd s.)

२११८. (तस्मात्, n. 5th s.)(एकता, f. 1st s.)(सर्व-)(कालेषु, m. 7th pl.)(च*)(सर्व-)(देशेषु, m. 7th pl.)(प्रसिद्धा, f. 1st s.)(प्रत्यक्ष-)(प्रत्यभिज्ञा-)(सा, f. 1st s.)(बाधिका, f. 1st s.)(अस्य, m. 6th s.)

२११९. (चेत्*)(इति*)(आदेः, m. 6th s.)(ज्वाला-)(अपि*)(क्षणिकत्वे, n. 7th s.)(प्रत्यभिज्ञा, f. 1st s.)(तत्, n. 1st s.)(न*)(हि*)(प्रतिज्ञेयम्, n. 1st s.)(तत्र*)(सामान्यम्, n. 1st s.)(नित्यम्, n. 1st s. एव*)(नः, 6th pl.)

२१२०. (यत्र*)(स्यात् ”अस् ईई C. Opt.)(बुद्धिः, f. 1st s.)(भेद-)(अंशे, m. 7th s.)(केनचित्, m. 3rd s.)(उपाधिना, m. 3rd s.)(न*)(प्रत्यभिज्ञानम्, n. 1st s.)(तत्र*)(अवधारितम्, n. 1st s.)(बुद्ध्या, f. 3rd s.)(भेद-)

२१२१. (बुद्धयः, f. 1st pl.)(व्यक्ति-)(गो-शब्द-)(च*)(भिन्नाः, f. 1st pl.)(देश-)(काल-)(आदि-)(सर्वाः, f. 1st pl.)(समान-)(विषयाः, m. 1st pl. [ब्व्. च्प्द्.])(वा*)(न*)(गोचराः, m. 1st pl. [ब्व्. च्प्द्.])(नाना-)(अर्थ-)

२१२२. (उत्पद्यमानत्वात्, n. 5th s.)(इति*)(गौः, m. 1st s.)(वत्*)(बुद्धि-)(उत्पन्न-)(सम्प्रति-)(बुद्ध्या, f. 3rd s.)(गो-शब्द-)(ह्यस्तन्या, f. 3rd s.)(प्रकाशितः, m. 1st s.)(अयम्, m. 1st s.)(गो-शब्दः, m. 1st s.)

२१२३. (विषयत्वेन, n. 3rd s.)(गो-शब्द-)(एव*)(यथा*)(प्रसूतया, f. 3rd s.)(अद्य*)(इयम्, f. 1st s.)(विजानाति ”ज्ञा ईX C.)(तम्, m. 2nd s.)(तत्-)(हेतोः, m. 5th s.)(वत्*)(पूर्व-)(बुद्धि-)

२१२४. (वा*)(उभे, f. १स्त् दु. अपि*)(भवेताम् ”भू ई C. Oप्त् ३प् द्.)(एक-)(विषये, f. १स्त् द्.)(वत्*)(एक-)(बुद्धि-)(समस्ताः, f. 1st pl.)(बुद्धयः, f. 1st pl.)(गोत्व-)(भिन्नाः, f. 1st pl.)(देश-)(काल-)(आदि-)

२१२५. (स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(जन्याः, f. 1st pl.)(एक-)(गो-शब्द-)(धीत्वात्, n. 5th s.)(गो-)(वत्*)(एक-)(बुद्धि-)(वापि*)(गो-शब्दः, m. 1st s.)(उच्चारणः, m. 1st s. [ब्व्. च्प्द्.])(ह्यस्तन-)(विद्यते ”विद् Pass.)(अद्य*)(अपि*)

२१२६. (गम्यत्वात्, n. 5th s.)(ज्ञान-)(गो-शब्द-)(वत्*)(शब्द-)(उच्चारित-)(अद्य-)(कोऽपि, m. 1st s.)(शब्दः, m. 1st s.)(गौः, m./f. 1st s. इति*)(श्रूयमाणः ”श्रु Pass., m. 1st s.)(अद्य*)(श्रुतः, m. 1st s.)(मया, 3rd s.)

२१२७. (पूर्व-उदितात्, m. 5th s. एव*)(हेतोः, m. 5th s.)(वत्*)(शब्द-)(उच्चारित-)(ह्यः*)(वा*)(यावान्, m. 1st s.)(स्थिरः, m. 1st s.)(वाचकः, m. 1st s.)(शब्दः, m. 1st s.)(भाक्, m. 1st s.)(दीर्घ-)(काल-)

२१२८. (प्रवर्तनात्, n. 5th s.)(ज्ञान-)(ज्ञेय-)(अपेक्ष- [ब्व्. च्प्द्.])(अनुभव-)(सम्बन्ध-)(सः, m. 1st s.)(यः, m. 1st s.)(ईदृक्, m. 1st s.)(दृष्टः, m. 1st s.)(स्थिरः, m. 1st s.)(वत्*)(सामान्य-)(भाग-)(धूम-)

२१२९. (तु*)(अवबोधकः, m. 1st s.)(अपेक्षः, m. 1st s. [ब्व्. च्प्द्.])(ज्ञान-)(सम्बन्ध-)(न*)(अ-स्थिरः, m. 1st s.)(निमित्तत्वात्, n. 5th s.)(तादात्विक-)(वत्*)(प्रकाश-)(दीप-)(विद्युत्-)

२१३०. (अतः*)(पक्षः, m. 1st s.)(शब्द-)(अ-नित्यत्व-)(विरुध्यते ”रुध् Pass.)(सर्वैः, n. 3rd pl.)(एभिः, n. 3rd pl.)(अनुमानैः, n. 3rd pl.)(सिद्धैः, n. 3rd pl.)(दृढैः, n. 3rd pl.)(ततः*)(स्थिताः, m. 1st pl.)(शब्दाः, m. 1st pl.)(नित्याः, m. 1st pl.)

२१३१. (एकता-)(घट-)(आदि-)(आपत्तौ, f. 7th s.)(इष्टम्, n. 1st s.)(जात्या, f. 3rd s.)(साधनम्, n. 1st s.)(सिद्ध-)(चेत्*)(कुर्यात् ”कृ VIII C. Opt.)(आपत्तिम्, f. 2nd s.)(व्यक्तीनाम्, f. 6th pl.)(एकता-)(अनया, f. 3rd s.)(दिशा, f. 3rd s.)

२१३२. (तथा*)(दृष्ट-)(विरुद्धत्वम्, n. 1st s.)(सर्व-)(प्रमाणकम्, n. 1st s.)(वाच्यम्, n. 1st s.)(यतः*)(भेदः, m. 1st s.)(व्यक्ति-)(सु-)(निश्चितः, m. 1st s.)(मानैः, n. 3rd pl.)(अध्यक्ष-)(आदिभिः, n. 3rd pl.)

२१३३. (च*)(कृत्रिमत्वे, n. 7th s.)(तत्-)(प्रयोग-)(अपवर्जनात्, n. 5th s.)(सम्बन्धः, m. 1st s.)(निष्ठत्वात्, n. 5th s.)(तत्-)(एक-)(व्यक्ति-)(न*)(एव*)(सार्वत्रिकः, m. 1st s.)

२१३४. (सङ्करात्, m. 5th s.)(पार्थिव-)(द्रव्य-)(सत्त्व-)(लाङ्गुलत्व)(आदि-)(अवधारणा, f. 1st s.)(गोत्व-)(विना*)(भूयस्त्वम्, n. 2nd s.)(प्रयोग-)

२१३५. (तस्मात्, n. 5th s.)(शब्दः, m. 1st s.)(अ-कृत्रिमः, m. 1st s.)(न*)(कदाचित्*)(विनश्यति ”नश् IV C.)(नित्य-)(सम्बन्धात्, m. 5th s.)(नित्येन, 3rd s.)(वत्*)(आकाश-)(परम-अणु-)

२१३६. (शब्दः, m. 1st s.)(गो-)(श्रुतः, m. 1st s.)(सकृत्*)(विषयः, m. 1st s. [ब्व्. च्प्द्.])(अन्-एक-)(सामान्य-)(सम्मुख-)(न*)(प्रपद्यते ”पद् IV C. आत्.)(स्व-)(अर्थ-वाचित्वम्, n. 2nd s.)(निष्कृष्टम्, n. 2nd s.)

२१३७-२१३८. --ईत् (एषः, m. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्.)(निष्कृष्ट-)(वाचित्वम्, n. 2nd s.)(गोत्व-)(चिरेण, m. 3rd s.)(बहुभिः, n. 3rd s.)(श्रवणैः, n. 3rd pl.)(वर्जयन् ”वृज् Cऔस्., m. 1st s.)(प्राणित्व)(आदीनि, n. 2nd pl.)(शुक्ल-)(गमन-)(आदि, n. 2nd s.)(च*)(सास्ना-लाङ्गूलता-)(आदि-)(व्यक्तीः, f. 2nd pl.)(शाबलेय-)(आदि-)(अखण्ड-)(आदि-)(स्व-)(स्व-निबन्धनाः, f. 2nd pl.)

२१३९. (तावत्-कालम्, n. 2nd s. [अद्व्.])(स्थिरम्, n. 2nd s. [अद्व्.])(कः, m. 1st s.)(नाशयिष्यति ”नश् Cऔस्. Fउत्.)(एनम्, m. 2nd s.)(पश्चात्*)(अन्येन, m. 3rd s.)(हेतुना, m. 3rd s.)(न*)(सम्भाव्यते ”भू Cऔस्. Pass.)(अस्य, m. ६ह् स्.)(नाशित्वम्, n. 1st s.)

२१४०. (यथा*)(अवगम्यते ”गम् Pass.)(इति*)(घता-)(आदयः, m. 1st s.)(नङ्क्ष्यन्ति ”नश् Fउत्. III प्. प्ल्.)(जरया, f. 3rd s.)(वा*)(छेदात्, m. 5th s.)(शस्त्र-)(आदिभिः, m. 3rd pl.)(अस्ति ”अस् ईई C.)(न*)(एवम्*)(कारणम्, n. 1st s.)(शब्दे, m. 7th s.)

२१४१. (च*)(अपि*)(भेदे, m. 7th s.)(देश-)(काल-)(प्रयोक्तॄणाम्, m. 6th pl.)(न*)(भेदवान्, m. 1st s.)(वर्णः, m. 1st s.)(ग-)(आदि-)(यतः*)(प्रत्यभिज्ञा, f. 1st s.)(तत्र*)(परिस्फुटा, f. 1st s.)

२१४२. Eवेन् (अपि*)(भेदे, m. 7th s.)(व्यक्तिः, f. 1st s.)(ग-)(निष्पन्ना, f. 1st s.)(सम्प्रतीयते ”इ Pass.)(स्फुटा, f. 1st s.)(परा, f. 1st s.)(विच्छिन्ना, f. 1st s.)(अन्तर-)(व्यक्ति-)(ग-)

२१४३. (कारः, m. 1st s.)(ग-)(न*)(विद्यते ”विद् Pass.)(निष्कृष्ट-)(आधारः, m. 1st s. [ब्व्. च्प्द्.])(गत्व-)(अ-निरूप्यत्वात्, n. 5th s.)(बुद्धि-)(अन्य-)(ग-)(वत्*)(गत्व-)(कल्पित-)(अन्य-)

२१४४. (चापि*)(अयम्, m. 1st s.)(साध्यः, m. 1st s.)(वर्णत्वात्, n. 5th s.)(वत्*)(कार-)(ख-)(आदि)(च*)(व्यतिरेकस्य, m. 6th s.)(न*)(दृष्टेः, f. 5th s.)(दृष्टम्, n. 1st s.)(न*)(निवर्त्तकम्, n. 1st s.)

२१४५. (तु*)(आत्मा, m. 1st s.)(वर्ण-)(सिद्धः, m. 1st s.)(द्वय-)(च*)(एव*)(यथा*)(नित्यत्व-)(आदि, n. 1st s.)(इष्यते ”इष् Pass.)(कल्पितस्य, 6th s.)(तत्-वत्*)(अभ्युपेयताम् ”इ Pass. Opt.)(सिद्धस्य, m. 6th s.)

२१४६. (तेन, n. 3rd s.)(एका, f. 1st s.)(बुद्धिः, f. 1st s.)(उपजायते ”जन् IV C. आत्.)(एकत्वेन, n. 3rd s.)(वर्णस्य, m. 6th s.)(सत्-भावः, m. 1st s.)(बुद्धि-)(विशेष-)(भेदतः* [-तस् suff.])(व्यञ्जक-)

२१४७. (यस्य, m. 1st s.)(द्वयम्, n. 1st s.)(तस्य, m. 6th s.)(द्वयम्, n. 1st s.)(बुद्धि-)(भवतः, m. 6th s.)(तु*)(अतीन्द्रियत्वात्, n. 5th s.)(कथम्*)(धीः, f. 1st s.)(विशेष-)(नादैः, m. 3rd pl.)

२१४८. (केचित्, m. 1st pl.)(प्रचक्षते ”चक्ष् ईई C. आत्.)(यदा*)(शब्दः, m. 1st s.)(प्रतीयते ”इ Pass.)(श्रोत्रात्, n. 5th s.)(संस्कृतात्, n. 5th s.)(नादेन, m. 3rd s.)(बोधम्, m. 2nd s.)(तस्य, m. 6th s.)(उपश्लेषतः* [-तस् suff.])(तत्-)

२१४९. (वा*)(न*)(ग्रहणम्, n. 1st s.)(एव*)(तेषाम्, m. 6th pl.)(तु*)(बुद्धिः, f. 1st s.)(वशात्, m. 5th s.)(तत्-)(महत्त्व-)(आदि, n. 1st s.)(अवबुध्यते ”बुध् Pass.)(अनुकृतेः, f. 5th s.)(संस्कार-)

२१५०. (यथा*)(चेतसः, m. 1st pl. [ब्व्. च्प्द्.])(भ्रान्त-)(दोषेण, m. 3rd s.)(पित्त-)(गृह्णन्ति ”ग्रह् ईX C. III प्. प्ल्.)(मधुरम्, n. 2nd s.)(तिक्त-रूपेण, n. 3rd s.)(श्वेतम्, n. 2nd s.)(पीततया, f. 3rd s.)

२१५१. (यथा*)(धावन्तः ”धाव् ई C., m. 1st pl.)(वेगेन, m. 3rd s. [अद्व्.])(च*)(आरूढाः, m. 1st pl.)(नौ-)(भ्रमेण, m. 3rd s. [अद्व्.])(प्रजानन्ति ”ज्ञा ईX C. III प्. प्ल्.)(पर्वत-)(आदीन्, m. 2nd pl.)(गच्छतः ”गम् ई C., m. 2nd pl.)(तान्, m. 2nd pl.)(भ्रमतः ”भ्रम् ई C., m. 2nd pl.)

२१५२. (अक्त-)(वसया, f. 3rd s.)(मण्डूक-)(अक्षाः, m. 1st pl. [ब्व्. च्प्द्.])(वंशान्, m. 2nd pl.)(बुद्धिभिः, f. 3rd pl.)(उर-ग-)(च*)(महत्त्वाभ्याम्, n. ३र्द् द्.)(अल्पत्व-)(व्यक्ति-)(तत्-)(आश्रयम्, m. 2nd s.).

२१५३. (यत्-वत्*)(गृह्णन्ति ”ग्रह् ईX C. III प्. प्ल्.)(एतानि, n. 2nd pl.)(विना*)(ग्रहणात्, n. 5th s.)(निमित्त-)(एवम्*)(ः-बुद्ध्वा* ”बुध्)(व्यञ्जक-स्थम्, n. 2nd s.)(भविष्यति ”भू Fउत्.)(भ्रान्तिः, f. 1st s.)(व्यङ्ग्ये, 7th s.)

२१५४. (तु*)(भेदः, m. 1st s.)(ह्रस्व-)(आदि-)(विरुध्यते ”रुध् Pass.)(नित्यत्व-)(आदेः, m. 6th s.)(कथम्*)(सः, m. 1st s.)(यस्य, m. 6th s.)(सत्-भावः, m. 1st s.)(सर्वदा*)(स्वयम्*)(मात्रिकः, m. 1st s.)

२१५५. (तस्मात्, n. 5th s.)(उच्चारणम्, n. 1st s.)(तस्य, m. 6th s.)(मात्रा-)(कालम्, n. 1st s. [ब्व्. च्प्द्.])(वा*)(द्वि-)(मात्रम्, n. 1st s. [ब्व्. च्प्द्.])(वा*)(त्रि-)(मात्रम्, n. 1st s. [ब्व्. च्प्द्.])(वर्णः, m. 1st s.)(स्वयम्*)(न*)(मात्रिकः, m. 1st s.)

२१५६. (ननु*)(अभिव्यक्तिः, f. 1st s.)(शब्दस्य, m. 6th s.)(नादैः, m. 3rd pl.)(न*)(उपपद्यते ”पद् IV C. आत्.)(सा, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(संस्कारात्, m. 5th s.)(शब्द-)(इन्द्रियस्य, n. 6th s.)(वा*)(उभयस्य, n. 6th s.)

२१५७. (यदि*)(शब्दः)(संस्क्रियते ”कृ Pass.)(ततः*)(प्रतीयेत ”इ Pass. Opt.)(सर्वैः, m. 3rd pl.)(निर्भागस्य, m. 6th s.)(विभोः, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(न*)(संस्क्रिया, f. 1st s.)(एक-देशे, m. 7th s.)

२१५८. (न*)(च*)(अपि*)(भवेत् ”भू ई C. Opt.)(नियमः, m. 1st s.)(संस्कार-)(भेदेन, m. 3rd s.)(आधार-)(यतः*)(शब्दः, m. 1st s.)(निराधारः, m. 1st s.)(च*)(एव*)(वत्*)(व्योमन्-)(आत्मन्-)(आदि-)

२१५९. (अपि*)(अथ*)(आकाशम्, n. 1st s.)(आधारः, m. 1st s.)(तत्र*)(सति ”अस् ई C., n. 7th s.)(अनवयवे, n. 7th s.)(स्यात् ”अस् ई C. Opt.)(न*)(संस्कारः, m. 1st s.)(प्रदेश-)(अपि*)(शब्द-)(गतेः, f. 5th s.)(कृत्स्न-)

२१६०. (हि*)(व्यवस्थितः, m. 1st s.)(यावत्-)(व्योमन्-)(न*)(शक्यते ”शक् Pass.)(बोद्धुम्* ”बुध्)(स-कलः, m. 1st s.)(संस्कृतः, m. 1st s.)(एक-देशेन, m. 3rd s.)

२१६१. (पक्षे, m. 7th s.)(श्रोत्र-)(आकाश-)(विभुत्वात्, n. 5th s.)(तुल्यता, f. 1st s.)(प्राप्ति-)(इति*)(अपि*)(शब्दानाम्, m. 6th pl.)(भावे, m. 7th s.)(दूर-)(ज्ञानम्, n. 1st s.)(प्रसज्येत ”सञ्ज् Pass.)

२१६२. (एवम्*)(श्रोत्रस्य, n. 6th s.)(च*)(भवेत् ”भू ई C. Opt.)(एकत्वम्, n. 1st s.)(सर्व-)(प्राण-भृताम्, m. 6th pl.)(तेन, n. 3rd s.)(वेलायाम्, f. 7th s.)(एक-)(श्रुति-)(एव*)(सर्वे, m. 1st pl.)(ते, m. 1st pl.)(शृणुयुः ”श्रु V C. Opt. III प्. प्ल्.)

२१६३. (च*)(तस्य, n. 6th s.)(अनवयवत्वात्, n. 5th s.)(श्रोत्रम्, n. 1st s.)(न*)(भवेत् ”भू ई C. Opt.)(देशः, m. 1st s.)(नभः-)(संस्कृतः, m. 1st s.)(धर्म-)(अधर्म-)(सिद्धये, f. 4th s.)(द्वय-)(व्यवस्था)

२१६४. (च*)(श्रोत्रम्, n. 1st s.)(सकृत्*)(संस्कृतम्, n. 1st s.)(प्रबोधयेत् ”बुध् Cऔस्. Opt.)(सर्व-)(शब्दान्, m. 2nd pl.)(चक्षुः, n. 1st s.)(उन्मीलितम्, n. 1st s.)(घटाय, m. 4th s.)(न*)(न*)(बुद्ध्यते ”बुध् IV C. आत्.)(पटम्, m. 2nd s.)

२१६५. (एतत्, n. 1st s.)(एव*)(प्रसक्तव्यम्, n. 1st s.)(अपि*)(संस्मृतौ, f. 7th s.)(विषयस्य, m. 6th s.)(संस्कारस्य, m. 6th s.)(वृत्तित्वात्, n. 5th s.)(अविशेषतः* [-तस् suff.])(समान-)(देश-)

२१६६. (अस्य, m. 6th s.)(संस्कारः, m. 1st s.)(भवन् ”भू ई C., m. 1st s.)(भवेत् ”भू ई C. Opt.)(उपनीत्या, f. 3rd s.)(स्थिर-)(वायु-)(आवरण-)(अपाये, m. 7th s.)(उपलम्भनम्, n. 1st s.)(स्थ-)(तत्-)(देश-)

२१६७. (शब्द-)(एकत्वेन, n. 3rd s.)(न*)(सिद्ध्यतः ”सिध् IV C. ३प् द्.)(संस्कृत-)(असंस्कृतत्वे, n. १स्त् द्.)(च*)(एक-)(अवस्था-)(अभ्युपेतौ, f. 7th s.)(ज्ञायेत ”ज्ञा Pass. Opt.)(सर्वैः, m. 3rd pl.)(वा*)(न*)

२१६८. (दोषाः, m. 1st pl.)(अभिहिताः, m. 1st pl.)(प्रत्येक-)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(संस्कृतौ, f. 7th s.)(अपि*)(द्वयोः, n. ६थ् दु)(अतः*)(न*)(कथञ्चित्*)(अपि*)(व्यञ्जकः, m. 1st s.)(शब्दे, m. 7th s.).

२१६९. (कारेण, m. 3rd s.)(भाष्य-)(वर्णितम्, n. 1st s.)(उत्तरम्, n. 1st s.)(संस्कारात्, m. 5th s.)(श्रोत्र-)(च*)(भेदः, m. 1st s.)(श्रुति-)(व्यवस्थितः, m. 1st s.)(प्रतिश्रोतृ-)(भेदात्, m. 5th s.)(तत्-)

२१७०. (यथा*)(दीप-)(आदिः, m. 1st s.)(इष्यते ”इष् Pass.)(अभिव्यञ्जकः, m. 1st s.)(घटस्य, m. 6th s.)(एव*)(अनुग्रहात्, m. 5th s.)(चक्षुषः, n. 6th s.)(ध्वनिः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(संस्कृतेः, f. 5th s.)(श्रोत्र-) --[ःःलोकवार्तिक -- Eतेर्नलित्य् ओf ॡओर्द्स्, ४२].

२१७१. (न*)(च*)(पर्यनुयोगः, m. 1st s.)(तत्र*)(केन, m. 3rd s.)(प्रकारेण, m. 3rd s.)(संस्कृतिः, f. 1st s.)(उत्पत्तौ, f. 7th s.)(अपि*)(तत्र*)(अपि*)(शक्तिः, f. 1st s.)(अति-इन्द्रिया, f. 1st s.)

२१७२. (किम्*)(अनुयुज्यते ”युज् Pass.)(शक्तिः, f. 1st s.)(नित्यम्, n. 2nd s. [अद्व्.])(अनुमेया, f. १स्त् स्)(कार्य-)(प्रमाणम्, n. 1st s.)(तत्र*)(गम्यते ”गम् Pass.)(भाविता-)(मात्रम्, n. 1st s.)(भाव-)(तत्-)

२१७३. (अतः*)(अति-इन्द्रियया, f. 3rd s.)(शक्त्या, f. 3rd s.)(एते, m. 1st pl.)(आदधानाः ”धा III C. आत्., m. 1st pl.)(अति-इन्द्रियाम्, f. 2nd s.)(शक्तिम्, f. 2nd s.)(इन्द्रियस्य, n. 6th s.)(हि*)(स्फुरन्ति ”स्फुर् ई C. III प्. प्ल्.)(हेतवः, m. 1st pl.)(व्यक्ति-)

२१७४. (तु*)(येषाम्, m. 6th pl.)(शब्दः, m. 1st s.)(गृह्यते ”ग्रह् Pass.)(श्रोत्रेण, n. 3rd s.)(जातः, m. 1st s.)(अप्राप्तः, m. 1st s.)(तेषाम्, m. 6th s.)(अप्राप्ति-)(तुल्यत्वात्, n. 5th s.)(दूर-)(व्यवहित-)(आदिषु, m. 7th pl.)

२१७५. (ग्रहण-)(अग्रहणे, n. १स्त् द्.)(तत्र*)(स्थ-)(दूर-)(समीप-)(स्याताम् ”अस् ईई C. Opt. ३प् द्.)(समे, n. १स्त् द्.)(च*)(न*)(क्रमः, m. 1st s.)(न* अपि*)(तीव्र-)(मन्द-)(आदि-)

२१७६. (तस्मात्, n. 5th s.)(दृष्ट्या, f. 3rd s.)(श्रोत्रिय-)(अपि*)(निरीक्ष्यताम् ”ईक्ष् Pass. Opt.)(इयम्, f. 1st s.)(कल्पना, f. 1st s.)(असंशयः, m. 1st s.)(इति*)(वायुः, m. 1st s.)(कोष्ठ्यः, m. 1st s.)(अभिहतः, m. 1st s.)(प्रयत्न-)(याति ”या ईई C.)

२१७७. (च*)(सः, m. 1st s.)(अनुरुध्यते ”रुध् IV C. आत्.)(संयोग-)(विभागौ, m. २न्द् द्.)(तालु-)(आदेः, m. ६थ् ओर् 5th s.)(वेगवत्त्वात्, n. 5th s.)(अवश्यम्*)(प्रतिष्ठते ”स्था ई C. आत्.)(यावत्-वेगम्*, n. 2nd s. [अद्व्.])

२१७८. (ध्रुवम्, n. 2nd s. [अद्व्.])(गमनात्, n. 5th s.)(आत्मन्-)(अवयवानाम्, m. 6th pl.)(तस्य, m. 6th s.)(जायते ”जन् IV C. आत्. III प्. प्ल्.)(संयोगाः, m. 1st pl.)(विप्रयोगाः, m. 1st pl.)(स्तिमितेन, m. 3rd s.)(वायुना, m. 3rd s.)

२१७९. (सम्प्राप्तः, m. 1st s.)(व्योमनि, n. 7th s.)(कर्ण-)(नियच्छति ”यम् ई. Cल्.)(शक्तिम्, f. 2nd s.)(श्रोत्रे, n. 7th s.)(च*)(बोधात्, m. 5th s.)(शब्द-)(तत्-)(भावे, m. 7th s.)(इष्यते ”इष् Pass.)(अदृष्टः, m. 1st s.)(संस्कारः, m. 1st s.)

२१८०. (सः, m. 1st s.)(अपि*)(वत्*)(शक्ति-)(उत्पत्ति-)(इति*)(नः, 6th pl.)(न*)(किञ्चन, n. 1st s.)(अधिकम्, n. १स्त् स्)(एव*)(तथा*)(तत्-)(विशेषः, m. 1st s.)(अपि*)(भवेत् ”भू ई C. Opt.)(विशेष-)(ग्रहणात्, n. 5th s.)

२१८१. (अपि*)(प्रतिबन्धः, m. 1st s.)(कुड्य-)(युज्यते ”युज् Pass.)(मातरिश्वनः, m. 6th s.)(अपि*)(अभिघातः, m. 1st s.)(श्रोत्र-देश-)(तीव्र-प्रवृत्तिना, m. 3rd s. [ब्व्. च्प्द्.])(तेन, m. 3rd s.)

२१८२. (च*)(तस्य, m. 6th s.)(वृत्तित्वात्, n. 5th s.)(क्रम-)(क्षयि-)(सम्पदः, m. 6th s. [ब्व्. च्प्द्.])(निमित्तता, f. 1st s.)(क्रम-)(तीव्रत्व-)(मन्दता-)(संस्कार-)

२१८३. (अस्माभिः, 3rd pl.)(च*)(न*)(अवश्यम्*)(अभ्युपेयते ”इ Pass.)(श्रोत्रम्, n. 1st s.)(आकाशम्, n. 1st s.)(न*)(च*)(व्योम, n. 1st s.)(अनवयवम्, n. 1st s.)(निषेधतः* [-तस् suff.])(जैन-)(साङ्ख्य-)

२१८४. (तेन, n. 3rd s.)(तत्, n. 1st s.)(श्रोत्रम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(वा*)(एक-देशः, m. 1st s.)(आकाश-)(यत्-वा*)(अन्तरम्, n. 1st s.)(वस्तु-)(प्रति-नरम्*, n. 2nd s. [अद्व्.])(गम्यम्, n. 1st s.)(अर्थ-आपत्ति-)(कार्य-)

२१८५. (अपि*)(यदि*)(च*)(व्यापि, n. 1st s.)(च*)(एकम्, n. 1st s.)(तु*)(अपि*)(तथा*)(संस्कृतिः, f. 1st s.)(ध्वनि-)(अधिष्ठाने, n. 7th s.)(सः, m. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्.)(शब्दम्, m. 2nd s.)(यस्य, m. 6th s.)(सा, f. 1st s.)

२१८६. (अपि*)(अथ*)(संस्कारः, m. 1st s.)(इन्द्रिय-)(सः, m. 1st s.)(अपि*)(देशतः* [-तस् suff.])(अधिष्ठान-)(तेन, n. 3rd s.)(श्रोत्रम्, n. 1st s.)(शुष्कुलि, n. 1st s. [ब्व्. च्प्द्.])(असंस्कृत-)(न*)(श्रोष्यति ”श्रु Fउत्.)(शब्दम्, m. 2nd s.)

२१८७. (न*)(संस्क्रिया, f. 1st s.)(श्रोत्र-)(ध्वनेः, m. 6th s.)(अप्राप्त-)(देशत्वात्, n. 5th s.)(कर्ण-)(अतः*)(नियमः, m. 1st s.)(संस्कार-)(स्थितः, m. 1st s.)(भेदेन, m. 3rd s.)(अधिष्ठान-)

२१८८. (ननु*)(लब्ध-)(संस्कारम्, n. 1st s. -ब्व्. च्प्द्.)(एकस्मिन्, n. 7th s.)(अधिष्ठाने, n. 7th s.)(इन्द्रियम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(बोधकम्, n. 1st s.)(सर्व-)(देहेषु, m. 7th pl.)(वादिनः, m. 6th s.)(इन्द्रिय-)(एक-)

२१८९. (उत्पत्तिः, f. 1st s.)(विज्ञान-)(इष्यते ”इष् Pass.)(देह-प्रदेशेषु, m. 7th pl.)(पुंसाम्, m. 6th pl.)(तेन, n. 3rd s.)(प्रधान-)(वैदेश्यात्, n. 5th s.)(संस्कृतिः, f. 1st s.)(श्रोत्र-)(विगुणा, f. 1st s.)

२१९०. (च*)(अपि*)(नः, 6th pl.)(आत्मा, m. 1st s.)(निष्प्रदेशः, m. 1st s.)(च*)(अपि*)(विदन् ”विद् ईई C., m. 1st s.)(कार्त्स्न्येन, n. 3rd s.)(गृह्णाति ”ग्रह् ईX C.)(शरीरे, n. 7th s.)(एव*)(इति*)(एवम्-)(उक्तिः, f. 1st s.)(न*)(दुष्यति ”दुष् IV C.)

२१९१. --आन्द्( च*)(एतेन, m. 3rd s.)(एव*)(हेतुना, m. 3rd s.)(बाधिर्य-)(आदि-)(व्यवस्थानम्, n. 1st s.)(तत्, n. 1st s.)(एव*)(अन्यस्य, m. 6th s.)(अभोग्यम्, n. 1st s.)(अवशीकृतम्, n. 1st s.)(धर्म-)(अधर्म-)

२१९२. (यथा*)(अवरोपितः, m. 1st s.)(स्वामित्वात्, n. 5th s.)(एव*)(भवन् ”भू ई C., m. 1st s.)(तत्र*)(न*)(लभते ”लभ् ई C. आत्.)(भोगम्, m. 2nd s.)(तत्-वत्*)(बधिरः, m. 1st s.)(अन्यत्र*)(शृण्वति ”श्रु V C., m. 7th s.)

२१९३. (च*)(श्रोत्र-)(शब्द-)(आश्रयाणाम्, m. 6th pl.)(स्वयम्*)(नाम*)(न*)(अवयवाः, m. 1st pl.)(च*)(न*)(वृत्तित्वम्, n. 1st s.)(एक-)(देश-)(अपि*)(तथा*)(एतत्, n. 1st s.)(न*)(दुष्यति ”दुष् IV C.)

२१९४. (हि*)(वायूनाम्, m. 6th pl.)(व्यञ्जकानाम्, m. 6th pl.)(अवयव-)(भिन्न-)(देशता, f. 1st s.)(च*)(भेदः, m. 1st s.)(जाति-)(एवम्*)(तेन, 3rd s.)(संस्कारः, m. 1st s.)(व्यवतिष्ठते ”स्था ई C. आत्.)

२१९५. (यथा*)(सः, m. 1st s.)(वायुः, m. 1st s.)(प्रेरितः, m. 1st s.)(अर्थम्, m. 2nd s.)(अन्य-)(न*)(करोति ”कृ VIII C.)(तथा*)(शक्तः, m. 1st s.)(संस्कार-)(अन्य-)(वर्ण-)(न*)(करिष्यति ”कृ Fउत्.)(अन्यम्, m. 2nd s.)

२१९६. (यथा*)(अन्यैः, m. 3rd pl.)(संयोगैः, m. 3rd pl.)(तालु-)(आदि-)(वर्णः, m. 1st s.)(न*)(अन्यः, m. 1st s.)(तथा*)(सारिभिः, m. 3rd pl.)(अन्तर-)(ध्वनि-)(न*)(क्षेपः, m. 1st s.)(अन्तर-)(ध्वनि-)

२१९७. (तस्मात्, m. 5th s.)(उत्पत्ति-)(अभिव्यक्तिभ्याम्, f. ३र्द् द्.)(भेदः, m. 1st s.)(सामर्थ्य-)(अर्थ-आपत्तितः* [-तस् suff.])(कार्य-)(स्यात् ”अस् ईई C. Opt.)(समः, m. 1st s.)(सर्वत्र*)(प्रयत्न-)(विवक्षयोः, f. ७थ् द्.)

२१९८. (यत्-वा*)(मतिः, f. 1st s.)(कार्या, f. 1st s.)(श्रोत्रता-)(दिश्-)(अनुसारेण, m. 3rd s.)(वेद-)(हि*)(न*)(कथञ्चन*)(वेदे, m. 7th s.)(उक्तम्, n. 1st s.)(आत्मकम्, n. 1st s.)(आकाश-)(आदि-)

२१९९. (हि*)(प्रलयेषु, m. 7th pl.)(एतत्, n. 1st s.)(अभिधीयते ”धा Pass.)(इति*)(श्रोत्रम्, n. 1st s.)(दिशः, f. 2nd pl.)(तत्, n. 1st s.)(वचनम्, n. 1st s.)(वत्*)(चक्षुः-)(आदि-)(गामित्व-)(प्रकृति-)

२२००. (यथा*)(उक्तम्, n. 1st s.)(अस्य, m. 6th s.)(चक्षुः, n. 1st s.)(गमयतात् ”गम् Cऔस्. ईम्पेरतिवे ३प् स्.)(सूर्यम्)(इति*)(विज्ञानम्, n. 1st s.)(प्रकृति-)(तेजः-)(तथा*)(श्रोत्रम्, n. 1st s.)(आत्मकम्, n. 1st s.)(दिश्-)

२२०१. (च*)(दिक्, f. 1st s.)(एका, f. 1st s.)(एव*)(सर्व-गता, f. 1st s.)(व्यवस्थिता, f. 1st s.)(यावत्)(व्योम, n. 2nd s.)(परिछिन्ना, f. 1st s.)(रन्ध्र-)(कर्ण-)(श्रोत्रम्, n. 1st s.)(वत्*)(देश-)(आकाश-)

२२०२. (च*)(यावान्, m. 1st s.)(कश्चन, m. 1st s.)(न्यायः, m. 1st s.)(कल्पने, n. 7th s.)(भाग-)(नभः-)(असौ, m. 1st s.)(समः, m. 1st s.)(अपि* च*)(भागे, m. 7th s.)(दिश्-)(तु*)(विशिष्यते ”शिष् Pass.)(आगमात्, m. 5th s.)

२२०३. (तस्मात्, n. 5th s.)(श्रोत्रम्, n. 1st s.)(सः, m. 1st s.)(यः, m. 1st s.)(भागः, m. 1st s.)(द्रव्य-)(दिश्-)(वशीकृतः, m. 1st s.)(पुण्य-)(अपुण्य-)(परिछिन्नः, m. 1st s.)(रन्ध्र-)(कर्ण-)(च*)(संस्क्रियते ”कृ Pass.)

२२०४. (अपि*)(संस्कारे, m. 7th s.)(विषयस्य, m. 6th s.)(तेन, n. 3rd s.)(संस्कृतिः, f. 1st s.)(एकस्य, m. 6th s.)(एव*)(च*)(भेदात्, m. 5th s.)(सामर्थ्य-)(न*)(अवगम्यते ”गम् Pass.)(सर्वैः, m. 3rd pl.)

२२०५. (एव*)(यथा*)(अयम्, m. 1st s.)(उत्पद्यमानः, ”पद् IV C. आत्., m. 1st s.)(अपि*)(भवन् ”भू ई C., m. 1st s.)(प्रति*)(सर्वान्, m. 2nd pl.)(न*)(अवगम्यते, ”गम् Pass.)(सर्वैः, m. 3rd pl.)(विभागेन, m. 3rd s.)(दिश्-)(देश-)(आदि-)

२२०६. ... --इन् जुस्त् (एव*)(तथा*)(शब्दः, m. 1st s.)(श्रूयते ”श्रु Pass.)(एव*)(तेन, m. 3rd s.)(यस्य, m. 6th s.)(संस्कृतिः, f. 1st s.)(समीप-स्थैः, m. 3rd pl.)(नादैः, m. 3rd pl.)(न*)(कथञ्चन*)(दूर-स्थैः, m. 3rd pl.)

२२०७. (उत्पत्तेः, f. 6th s.)(शब्द-)(निषिद्धत्वात्, n. 5th s.)(अनुपपत्तेः, f. 5th s.)(अन्यथा*)(ध्वनिभ्यः, m. 5th pl.)(जन्म, n. 1st s.)(विशिष्ट-)(संस्कृतेः, f. 6th s.)

२२०८. (च*)(अत्र*)(भाविता, f. 1st s.)(भाव-)(तत्-)(अवबोधिनी, f. 1st s.)(अस्तित्व-)(शक्ति-)(वत्*)(शक्ति-)(श्रोत्र-)(तत्र*)(हि*)(बुद्धिः, f. 1st s.)(इष्ता, f. 1st s.)(संहृता, f. 1st s.)

२२०९. (तु*)(पक्षे, m. 7th s.)(द्वय-)(संस्कार-)(तत्, n. 1st s.)(हि*)(द्वयम्, n. 1st s.)(दोष-)(वृथा*)(येन, n. 3rd s.)(शब्दः, m. 1st s.)(न*)(गम्यते ”गम् Pass.)(सर्वैः, m. 3rd pl.)(वैकल्यात्, n. 5th s.)(अन्यतर-)

२२१०. (यथा*)(सविता, m. 1st s.)(अपि*)(एकः, m. 1st s.)(ईक्ष्यते ”ईक्ष् Pass.)(नाना-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(जल-)(आदिषु, m. 7th pl.)(युजपत्*)(च*)(न*)(अस्य, m. 6th s.)(भेदः, m. 1st s.)(शब्दः, m. 1st s.)(अपि*)(तथा*)(गम्यताम् ”गम् Pass. ईम्पेरतिवे)

२२११. (हि*)(सः, m. 1st s.)(गृह्यते ”ग्रह् Pass.)(तत्-)(देशे, m. 7th s.)(अधीनत्वात्, n. 5th s.)(ध्वनि-)(व्यञ्जक-)(च*)(ध्वनीनाम्, m. 6th pl.)(न*)(सामर्थ्यम्, n. 1st s.)(व्याप्तुम्* ”आप्)(निरन्तरम्, n. 2nd s.)(व्योम, n. 2nd s.)

२२१२. (तेन, n. 3rd s.)(असौ, m. 1st s.)(गम्यते ”गम् Pass.)(अविच्छिन्न-रूपेण, n. 3rd s.)(सर्वत्र*)(ध्वनीनाम्, m. 6th pl.)(भिन्न-)(देशत्वात्, n. 5th s.)(श्रुतिः, f. 1st s.)(अवरुध्यते ”रुध् Pass.)(तत्र*)

२२१३. (च*)(अन्तरालत्वात्, n. 5th s.)(अपूरित-)(अवसीयते ”सो Pass.)(विच्छेदः, m. 1st s.)(च*)(अल्पक-)(देशत्वात्, n. 5th s.)(मतिः, f. 1st s.)(शब्दे, m. 7th s.)(अपि*)(अविभुता-)

२२१४. (च*)(गति-मत्-)(वेग-वत्त्वाभ्याम्, n. ३र्द् द्.)(यतः* यतः*)(ते, m. 1st pl.)(आयान्ति ”या ईई C. III प्. प्ल्.)(श्रोता, m. 1st s.)(मन्यते ”मन् IV C. आत्.)(शब्दम्, m. 2nd s.)(इव*)(आयान्तम् ”या ईई C., m. 2nd s.)(ततः*)(ततः*)

२२१५. (आह ”अह् ढ़ेर्f.)(केन, n. 3rd s.)(निमित्तेन, n. 3rd s.)(भिन्नानि, n. 1st pl.)(प्रतिबिम्बानि, n. 1st pl.)(गृह्यन्ते ”ग्रह् Pass. III प्. प्ल्.)(युगपत्तया, f. 3rd s.)(पृथक्*)(पृथक्*)

२२१६. (ब्रूमः ”ब्रू ईई C. १प् प्ल्.)(अत्र*)(यदा*)(तावत्*)(तेजः, n. 1st s.)(चाक्षुषम्, n. 1st s.)(प्रवर्त्तितम्, n. 1st s.)(प्रतिस्रोत्रः*, n. 2nd s. [अद्व्.])(तेजसा, n. 3rd s.)(सौरेन, n. 3rd s.)(स्फुरता ”स्फुर्, n. 3rd s.)(जले, n. 7th s.)

२२१७. (गृह्णाति ”ग्रह् ईX C.)(सवितारम्, m. 2nd s.)(एव*)(स्व-)(देशम्, m. 2nd s.)(अनेक-धा*)(भिन्न-)(मूर्तिः, m. 1st s. - ब्व्. च्प्द्)(यथा-पात्रम्*, n. 2nd s. [अद्व्.])(कुतः*)(तदा*)(अनेकता, f. 1st s.)(अस्य, m. 6th s.)

२२१८. (यथा*)(अपि*)(एकः, m. 1st s.)(गृह्यते ”ग्रह् Pass.)(पृथक्*)(ईषत्-)(सम्मीलिते, n.)(अङ्गुल्या, f. 3rd s.)(भिन्नत्वात्, n. 5th s.)(वृत्तेः, f. 5th s.)(चक्षुः-)(एव*)(तथा*)(नः, 6th pl.)

२२१९. (तु*)(अन्ये, m. 1st pl.)(एषिणः, m. 1st pl.)(प्रतिबिम्ब-)(उदय-)(चोदयन्ति ”चुद् Cऔस्. III प्. प्ल्.)(अत्र*)(चेत्*)(एव*)(सः, m. 1st s.)(प्रतीयेत ”इ Pass. Opt.)(कस्मात्, n. 5th s.)(न*)(दृश्यते ”दृस् Pass.)(उपरि*)

२२२०. (कुतः*)(ईक्षणम्, n. 1st s.)(अधस्तात्*)(कूप-)(आदिषु, m. 7th pl.)(विना*)(प्रतिबिम्बात्, n. 5th s.)(कथम्*)(मुखः, m. 1st s. [ब्व्. च्प्द्.])(प्राञ्च्-)(पश्यन् ”दृश् Vई C.,m. 1st s.)(दर्पणम्, n. 2nd s.)(च*)(स्यात् ”अस् ईई C. Opt.)(मुखः, m. 1st s. [ब्व्. च्प्द्.])(प्रत्यञ्च्-)

२२२१. (अप्-)(सूर्य-)(दर्शिनाम्, m. 6th s.)(नित्यम्, n. 2nd s. [अद्व्.])(द्वेधा*)(चक्षुः, n. 1st s.)(प्रवर्तते ”वृत् ई C. आत्.)(एकम्, n. 1st s.)(ऊर्ध्वम्*)(अधस्तात्*)(च*)(तत्र)(ऊर्ध्व-)(अंशु-)(प्रकाशितम्, m. 2nd s.)

२२२२. (अधिष्ठान-)(अन्-ऋजुस्थत्वात्, n. 5th s.)(न*)(आत्मा, m. 1st s.)(सूर्यम्, m. 2nd s.)(प्रपद्यते ”पद् IV C. आत्.)(पारम्पर्य-)(अर्पितम्, m. 2nd s.)(सन्तम्, m. 2nd s. [”अस् ईई C.])(अवबुध्यते ”बुध् IV C. आत्.)(अवाञ्च्-)(वृत्त्या, f. 3rd s.)

२२२३. (ऊर्ध्व-)(वृत्तिम्, m. 2nd s. [ब्व्. च्प्द्.])(एकत्वात्, n. 5th s.)(अवाक्*)(इव*)(च*)(मन्यते ”मन् IV C. आत्.)(अधस्तात्*)(एव*)(तेन, n. 3rd s.)(अर्कः, m. 1st s.)(स-अन्तरालः, m. 1st s. [ब्व्. च्प्द्.])(प्रतीयते॑ प्रति-”इ pass. Pr. III p. s.) टेxतुअल् वरिअन्त् [ङ्Oष्]॒ (सूर्यम्, m. 2nd s.)

२२२४. (एवम्*)(भ्रान्त्या, f. 3rd s.)(अवगच्छति ”गम् ई C.)(मुखम्, n. 2nd s.)(इति*)(प्रत्यक्*)(बुद्ध्यमानः ”बुध् IV. C. आत्., m. 1st s.)(समर्पितम्, n. 2nd s.)(वृत्त्या, f. 3rd s.)(नतया, f. 3rd s.)(प्राञ्च्-)(वृत्ति-)(प्रत्यञ्च्-)

२२२५. (वा*)(अपि*)(प्रतिबिम्बके, n. 7th s.)(सति ”अस् ईई C., n. 7th s.)(वृत्तौ, m. 7th s. [ब्व्. च्प्द्.])(अनेक-)(देश-)(विद्यते ”विद् Pass.)(न*)(नानात्वम्, n. 1st s.)(एव*)(गम्यत्वात्, n. 5th s.)(समान-)(बुद्धि-)

२२२६. (च*)(एतत्, n. 1st s.)(इति*)(भिन्नत्वम्, n. 1st s.)(भेदेन, m. 3rd s.)(देश-)(आनुमानिकम्, n. 1st s.)(तु*)(प्रत्ययः, m. 1st s.)(इति*)(सः, m. 1st s.)(एव*)(प्रत्यक्षः, m. 1st s.)(तेन, n. 3rd s.)(बाधकः, m. 1st s.)

२२२७. (च*)(यथा*)(एकः, m. 1st s.)(देवदत्तः, m. 1st s.)(अपि*)(व्रजन् ”व्रज् ई C., m. 1st s.)(भिन्न-)(देशान्, m. 2nd pl.)(पर्यायेण, m. 3rd s.)(न*)(भिद्यते ”भिद् Pass.)(तथा*)(शब्दः, m. 1st s.)(न*)(भिद्यते ”भिद् Pass.)

२२२८. (च*)(यथा*)(एकः, m. 1st s.)(एकत्वः, m. 1st s. [ब्व्. च्प्द्.])(ज्ञात-)(दृश्यमानः, m. 1st s.)(पुनः*)(पुनः*)(न*)(भिन्नः, m. 1st s.)(भेदेन, m. 3rd s.)(काल-)(तथा*)(शब्दः, m. 1st s.)(न*)(देशतः)

२२२९. (चेत्*)(अविरोधः, m. 1st s.)(पर्यायात्, m. 5th s.)(दृश्यताम् ”दृश् Pass.)(अपि*)(व्यापित्वात्, n. 5th s.)(हि*)(सः, m. 1st s.)(धर्मः, m. 1st s.)(यः, m. 1st s.)(सिद्ध्यै, f. 4th s.)(दृष्ट-)(अभ्युपेयते ”इ Pass.)(सर्वेषाम्, 6th pl.)

२२३०. (मृदि, f. 7th s.)(खातायाम्, f. 7th s.)(धीः, f. 1st s.)(व्योम्नि, n. 7th s.)(महत्त्व-)(वा*)(अल्पायाम्, f. 7th s.)(धीः, f. 1st s.)(अल्प-)(एवम्*)(मतिः, f. 1st s.)(अत्यन्त-)(अकृतके, m. 7th s.)

२२३१. (तेन, n. 3rd s.)(एवम्*)(अत्र*)(भ्रमः, m. 1st s.)(मति-)(वृत्तौ, f. 7th s.)(शब्द-)(पर-)(उपाधि-)(च*)(स्थूलत्व-)(सूक्ष्मत्वे, n. १स्त् द्.)(न*)(लक्ष्येते ”लक्ष् Pass. ३प् द्.)(वर्तिनी, n. १स्त् द्.)(शब्द-)

२२३२. (कल्पना, f. 1st s.)(महत्त्व-)(अल्पत्व-)(तीव्रत्व-)(मन्दत्वे, n. 7th s.)(बुद्धि-)(च*)(सर्वदा*)(सा, f. 1st s.)(भवति ”भू ई C.)(एव*)(पट्वी, f. 1st s.)(घट-)(आदौ, m. 7th s.)(अपि*)(प्रकाशिते, m. 7th s.)(महा-)(तेजः-)(मन्दा, f. 1st s.)(प्रकाशिते, m. 7th s.)(मन्द-)(एवम्*)(दीर्घ-)(आदयः, m. 1st pl.)(सर्वे, m. 1st pl.)(धर्माः, m. 1st pl.)(ध्वनि-)

२२३४. (न*)(च*)(शब्दः, m. 1st s.)(सम्बन्धः, m. 1st s. [ब्व्. च्प्द्.])(अर्थ-)(दृष्ट-)(भवति ”भू ई C.)(वाचकः, m. 1st s.)(चेत्*)(स्यात् ”अस् ईई C. Opt.)(तथा*)(सर्वः, m. 1st s.)(अपि*)(अपूर्वः, m. 1st s.)(प्रबोधयेत् ”बुध् Cऔस्. Opt.)(स्व-)(अर्थम्, m. 2nd s.)

२२३५. (दर्शनम्, n. 1st s.)(सम्बन्ध-)(न*)(उपपद्यते ”पद् IV C. आत्.)(अनित्यस्य, m. 6th s.)(अस्य, m. 6th s.)(चेत्*)(ज्ञान-)(सम्बन्ध-)(सिद्धिः, f. 1st s.)(ध्रुवम्*, n. 2nd s. [अद्व्.])(स्थितिः, f. 1st s.)(अन्तर-)(काल-)

२२३६. (च*)(न*)(अन्यः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(बोधकः, m. 1st s.)(सम्बन्धे, m. 7th s.)(ज्ञात-)(अन्यस्मिन्, m. 7th s.)(हि*)(सम्बन्धे, m. 7th s.)(ज्ञात-)(शब्दे, m. 7th s.)(गो-)(शब्दः, m. 1st s.)(अश्व-)(न*)(वाचकः)

२२३७. (अथ*)(कश्चित्, m. 1st s.)(एव*)(अन्यः, m. 1st s.)(अपि*)(अवबोधकः, m. 1st s.)(स्व-)(भावेन, m. 3rd s.)(तत्र*)(अनिबन्धने, n. 7th s.)(स्यात् ”अस् ईई C. Opt.)(न*)(विनिश्चयः, m. 1st s.)(इति*)(कः, m. 1st s.)(असौ, m. 1st s.)

२२३८. (व्यवहारे, m. 7th s.)(प्रकल्पिते, m. 7th s.)(इति*)(यतः*)(प्रत्ययः, m. 1st s.)(अपि*)(स्यात् ”अस् ईई C. Opt.)(श्रोतॄणाम्, m. 6th pl.)(तु*)(न*)(अवकल्पते ”कॢप् ई C. आत्.)(इत्थम्*)(वक्तॄणाम्, m. 6th pl.)

२२३९. (अज्ञात्वा* ”ज्ञा)(कम्, m. 2nd s.)(शब्दम्, m. 2nd s.)(विवक्षतु ”वच् डेसिद्. ईम्पेरतिवे ३प् स्.)(चेत्*)(जानाति ”ज्ञा ईX C.)(सः, m. 1st s.)(अवश्यम्*)(अवधारितः, m. 1st s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(एव*)

२२४०. (तेजः, n. 1st s.)(प्रत्यक्ष-)(शेषत्वात्, n. 5th s.)(नवत्वे, n. 7th s.)(प्रकाशकम्, n. 1st s.)(अपि*)(च*)(सदृशत्व-)(ः-प्रतीतेः, f. 5th s.)(तत्-)(द्वारेण, n. 3rd s.)(अपि*)(अ-वाचकः, m. 1st s.)

२२४१. (च*)(कस्य, m. 6th s.)(एकस्य, m. 6th s.)(सादृश्यात्, n. 5th s.)(अपरः, m. 1st s.)(कल्प्यताम् ”कल्प् Cऔस्. Pass. ईम्पेरतिवे ३प् स्.)(वाचकः, m. 1st s.)(तदा*)(सर्वेषाम्, m. 6th pl.)(तुल्यता , f. 1st s.)(सङ्गतित्वेन, n. 3rd s.)(अदृष्ट-)

२२४२. (चेत्*)(दृष्टः, m. 1st s.)(पूर्व-)(अर्थ-वान्, m. 1st s.)(कुतः*)(तस्य, m. 6th s.)(एतावान्, m. 1st s.)(क्षणः, m. 1st s.)(हि*)(न*)(सम्प्रतीयते ”ई Pass.)(अर्थ-वान्, m. 1st s.)(उपलब्धः, m. 1st s.)(द्विः-)(त्रिः-वान्, m. 1st s.)

२२४३. (अप्रतीत-)(अन्य-)(शब्दानाम्, m. ६थ् प्. [ब्व्. च्प्द्.])(असौ, m. 1st s.)(तत्-)(काले, m. 7th s.)(अनर्थकः, m. 1st s.)(इति*)(सः, m. 1st s.)(एव*)(स्यात् ”अस् ईई C. Opt.)(अर्थवान्, m. 1st s.)(अन्य-)(श्रुतीनाम्, m. 6th pl. [ब्व्. च्प्द्.])(विस्मयः, m. 1st s.)

२२४४. (च*)(तावत्*)(न*)(सम्बन्ध-)(करणम्, n. 1st s.)(अनुच्चार्य* ”चर्)(शब्दम्, m. 2nd s.)(च*)(नष्टस्य, m. 6th s.)(उच्चारित-)(न*)(प्रयोजनम्, n. 1st s.)(सम्बन्धेन, m. 3rd s.)

२२४५. (तेन, n. 3rd s.)(नष्टत्वात्, n. 5th s.)(असम्बन्ध-)(पूर्वः, m. 1st s.)(तावत्*)(अनर्थकः, m. 1st s.)(कथम्*)(उत्तरः, m. 1st s.)(सम्बन्धः, m. 1st s. [ब्व्. च्प्द्.])(अकृत-)(विज्ञायेत ”ज्ञा Pass. Opt.)(अर्थवान्, m. 1st s.)

२२४६. (कः, m. 1st s.)(कुर्यात् ”कृ VIII C. Opt.)(क्रियाः, f. २न्द् प्.)(उच्चारण-)(शब्द-)(करण-)(सम्बन्ध-)(व्यावहारिकीः, f. 2nd pl.)(स्व-भावत्वात्, n. 5th s.)(क्रम-)(युगपत्*)(क्वचित्*)

२२४७. (पुंसाम्, m. 6th pl.)(भिन्नानाम्, m. 6th pl.)(काल-)(देश-)(आदि-)(पूर्वम्*, n. 2nd s. [अद्व्.])(अश्रुतेः, f. 5th s.)(अन्तर-)(शब्द-)(न*)(सिद्ध्यति ”सिध् IV C.)(अपि*)(एकः, m. 1st s.)(शब्दह्, m. 1st s.)(सम्बन्धः, m. 1st s. [ब्व्. च्प्द्.])(कृत्रिम-)

२२४८. (अपि*)(अस्य, m. 6th s.)(सम्बन्ध-)(कथने, n. 7th s.)(प्रतिक्रिया, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(एव*)(एषा, f. 1st s.)(हि*)(न*)(आख्यानस्य, n. 6th s.)(सम्भवः, m. 1st s.)(नष्ट-)(असत्-)(वर्तमानेषु, m. 7th pl.)

२२४९. (च*)(कतरः, m. 1st s.)(वक्त्रा, m. 3rd s.)(कथ्यताम् ”कथ् Pass.)(अर्थवान्, m. 1st s.)(श्रोतुः, m. 6th s.)(यदा*)(असौ, m. 1st s.)(न*)(शक्नोति ”शक् Vईई C.)(भाषितुम्* ”भाष्)(शब्दम्, m. 2nd s.)(पूर्व-)(श्रुतम्, m. 1st s.)

२२५०. (तावत्*)(सः, m. 1st s.)(न*)(ब्रवीति ”ब्रू ईई C.)(अर्थवन्तम्, m. 2nd s.)(वदेत् ”वद् ई C. Opt.)(सदृशम्, m. 2nd s.)(तत्र*)(शब्दः, m. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(सदृशः, m. 1st s.)(अर्थवत्-)(श्रोतुः, m. 6th s.)

२२५१. (अ-भावात्, m. 5th s.)(ग्रहण-)(अर्थवत्-)(च*)(असौ, m. 1st s.)(स्वयम्*)(न*)(अर्थवान्, m. 1st s.)(वेलायाम्, f. 7th s.)(वक्तुः, m. 6th s.)(श्रोतृत्व-)(एव*)(एतत्, n. 1st s.)(प्रसज्यते ”सञ्ज् Pass.)

२२५२. (तस्मात्, 5th s.)(सम्बन्धः, m. 1st s.)(शब्द-)(अर्थ-)(अभ्युपेयताम् ”इ Pass. ईम्पेरतिवे)(नित्यः, m. 1st s.)(एव*)(तु*)(सामयिकः, m. 1st s.)(न*)(युक्तः, m. 1st s.)(तत्-)(असम्भवात्, m. 5th s.)(सर्वथा*)

२२५३. (शक्तत्वम्, n. 1st s.)(स्वतः)(न*)(एव*)(अस्ति ”अस् ईई C.)(मिथः*)(वाचकयोः, m. 6th d.)(वाच्य-)(प्रतीतिः, f. 1st s.)(पुंसाम्, m. 6th s.)(समयात्, m. 5th s.)(वत्*)(निकोच-)(अक्ष-)

२२५४. (समयः, m. १स्त्स्.)(क्रियते ”कृ Pass.)(वा*)(प्रति-मर्त्यम्*, n. 2nd s. [अद्व्.])(वा*)(एव*)(प्रति-उच्चारणम्*, n. 2nd s. [अद्व्.])(वा*)(सकृत्*)(आदौ, m. 7th s.)(जगत्-)(केनचित्, m. 3rd s.)(एकेन, m. 3rd s.)

२२५५. (वा*)(सम्बन्धः, m. 1st s.)(अपि*)(भिद्येत ”भिद् Pass. Opt.)(प्रति-एकम्*, n. 2nd s. [अद्व्.])(अथवा*)(भवेत् ”भू ई C. Opt.)(एकः, m. 1st s.)(एकत्वे, n. 7th s.)(न*)(स्यात् ”अस् ईई C. Opt.)(कृतकः, m. 1st s.)(चेत्*)(भिन्नः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(धीः, f. 1st s.)(भेद-)

२२५६. (च*)(भेदात्, m. 5th s.)(धियोः, f. 6th d.)(वक्तृ-)(श्रोतृ-)(व्यवहारः, m. 1st s.)(दुष्यति ”दुष् IV C.)(हि*)(सम्बन्धः, m. 1st s.)(बुद्धौ, f. 7th s.)(वक्तुः, m. 6th s.)(अन्यः, m. 1st s.)(तथा*)(श्रोतुः, m. 6th s.)(अपरः, m. 1st s.)

२२५७. (वक्ता, m. 1st s.)(प्रतिपद्यताम् ”पद् IV C. आत्. ईम्पेरतिवे ३प् स्.)(कर्तुम्* ”कृ)(सम्बन्धम्, m. 2nd s.)(श्रोतुः, m. 6th s.)(हि*)(असौ, m. 1st s.)(न*)(करोति ”कृ VIII C.)(तम्, m. 2nd s.)(श्रोतुः, m. 6th s.)(यः, m. 1st s.)(तेन, m. 3rd s.)(दृष्टः, m. 1st s.)(पूर्वम्*, n. 2nd s. [अद्व्.])

२२५८. (नवम्, m. 2nd s.)(यम्, m. 2nd s.)(करोति ”कृ VIII C.)(सः, m. 1st s.)(अपि*)(दृष्ट-)(प्रतिपादकः, m. 1st s.)(चेत्*)(तुल्यम्, n. 1st s.)(घट-)(आदौ, m. 7th s.)(अपि*)(न*)(सामान्य-)(प्रसिद्धितः* [-तस् suff.])

२२५९. (अपि*)(यदि*)(व्यक्तिः, f. 1st s.)(दृष्ट-)(सामर्थ्यः, m. 1st s. [ब्व्. च्प्द्.])(शक्यते ”शक् Pass.)(न*)(कर्तुम्* ”कृ)(च*)(तस्याः, f. 6th s.)(या, f. 1st s.)(क्रियते ”कृ Pass.)(न*)(अवधारिता, f. 1st s.)(शक्तिः, f. 1st s.)(कार्ये, n. 7th s.)

२२६०. (अपि*)(तथा*)(उच्चारण-)(आदिषु, m. 7th pl.)(शक्तिः, f. 1st s.)(सिद्धा, f. 1st s.)(आकृतितः* [-तस् suff.])(च*)(तस्याः, f. 6th s.)(न*)(आदिमत्ता, f. 1st s.)(तु*)(तव, 6th s.)(सम्बन्धः, m. 1st s.)(आदिमान्, m. 1st s.)

२२६१. (यदि*)(अभ्युपगम्यते ”गम् Pass.)(नित्यम्, n. 1st s.)(सामान्यम्, n. 1st s.)(तस्य, m. 6th s.)(अपि*)(अपि*)(तथा*)(अस्मत्-)(मतम्, n. 1st s.)(सिद्धम्, n. 1st s.)(तु*)(द्वि-)(आकार-)(न*)(सम्भवः, m. 1st s.)

२२६२. (हि*)(सम्बन्धः, m. 1st s.)(एव*)(शक्तिः, f. 1st s.)(च*)(अस्याः, f. 6th s.)(न*)(भेदः, m. 1st s.)(दृश्यते ”दृश् Pass.)(अनुमेयत्वात्, n. 5th s.)(कार्य-)(सा, f. 1st s.)(अनुवर्तते ”वृत् ई C. आत्.)(भेदम्, m. 2nd s.)(तत्-)

२२६३. (च*)(कल्पनम्, n. 1st s.)(सत्-भाव-)(शक्ति-)(अनुपपत्त्या, f. 3rd s.)(अन्यथा-)(च*)(अर्थे, m. 7th s.)(सिद्धे, m. 7th s.)(एकया, f. 3rd s.)(कल्पना, f. 1st s.)(बह्वीनाम्, f. 6th pl.)(न*)(इष्यते ”इष् Pass.)

२२६४. (च*)(काले, m. 7th s.)(सम्बन्ध-)(आख्यान-)(शब्द-)(गो-)(आदौ, m. 7th s.)(उदीरिते, m. 7th s.)(केचित्, m. 1st pl.)(बुद्ध्या, f. 3rd s.)(सम्बन्ध-)(बुध्यन्ते ”बुध् IV C. आत्. III प्. प्ल्.)(अर्थम्, m. 2nd s.)(अपरे, m. 1st pl.)(न*) दो सो तथा*)

२२६५. (तत्र*)(सम्बन्ध-)(नास्तित्वे, m. 7th s.)(न*)(सर्वः, m. 1st s.)(अवधारयेत् ”धृ Cऔस्. Opt.)(अर्थम्, m. 2nd s.)(चेत्*)(अस्तित्वे, n. 7th s.)(सर्व-)(बोधः, m. 1st s.)(न*)(अनुपग्रहात्, m. 5th s.)(कैश्चित्, m. 3rd pl.)

२२६६. (ज्ञापकत्वात्, n. 5th s.)(सम्बन्धः, m. 1st s.)(अपेक्षते ”ईक्ष् ई C. आत्.)(ज्ञानम्, n. 2nd s.)(स्व-आत्म-)(तेन, 3rd s.)(अपि*)(विद्यमानः, m. 1st s.)(न*)(प्रकाशकः, m. 1st s.)(अगृहीतः, m. 1st s.)

२२६७. (च*)(क्वचित्*)(दृष्टम्, n. 1st s.)(विद्यमानस्य ”विद् Pass., m. 6th s.)(अर्थस्य, m. 6th s.)(न*)(ग्रहणम्, n. 1st s.)(न*)(न*)(उपपद्यते ”पद् Pass.)(प्रति*)(कांश्चित्, m. 2nd s.)(अत्यन्त-)(असतः, m. 6th s.)(अस्तित्वम्, n. 1st s.)

२२६८. (सत्-)(असत्-भावौ, m. 1st d.)(विरुद्धौ, m. 1st d.)(न*)(स्याताम् ”अस् ईई C. Opt. ३प् द्.)(एक-)(वस्तुनि, n. 7th s.)(च*)(न*)(तुल्यम्, n. 1st s.)(विरोधित्वम्, n. 1st s.)(अपि*)(ज्ञात-)(अज्ञातत्वयोः, n. 6th s.)

२२६९. (हि*)(ज्ञानम्, n. 1st s.)(आधारम्, n. 1st s. [ब्व्. च्प्द्.])(पुरुष-)(न*)(विर्दुह्यते ”रुध् Pass.)(तत्-)(भेदात्, m. 5th s.)(च*)(अज्ञानम्, n. 1st s.)(संस्थम्, n. 1st s.)(अन्तर-)(पुरुष-)(न*)(वार्यते ”वृ Cऔस्. Pass.)

२२७०. (शुक्लः, m. 1st s.)(स्थः, m. 1st s.)(समीप-)(अन्ध-)(अनन्ध-)(न*)(अवगम्यते ”गम् Pass.)(अन्धैः, m. 3rd pl.)(च*)(गम्यते ”गम् Pass.)(इतरैः, m. 3rd pl.)(तस्य, m. 6th s.)(सत्-)(सत्त्वे, n. १स्त् द्.)(प्रति*)(तान्, m. 2nd s.)

२२७१. (तु*)(अविरोधिता, f. 1st s.)(तत्र*)(भेदात्, m. 5th s.)(शक्ति-)(अशक्त्योः, f. ७थ् द्.)(नराणाम्, m. 6th s.)(हि*)(हि*)(अत्र*)(न*)(हेतुः, m. 1st s.)(दर्शनस्य, n. 6th s.)(अन्यः, m. 1st s.)(सम्बन्धात्, m. 5th s.)

२२७२. (एव*)(एवम्*)(उपलम्भनम्, n. 1st s.)(व्यवहार-)(तुल्यम्, n. 1st s.)(इन्द्रियैः, n. 3rd pl.)(ततः*)(ते, m. 1st pl.)(येषाम्, m. 6th pl.)(स्यात् ”अस् ईई C. Opt.)(अवबुध्यन्ते ”बुध् IV C. आत्.)(अर्थम्, m. 2nd s.)((अन्ये, m. 1st pl.)(न*)(वत्*)(अन्ध-)

२२७३. (सर्वेषाम्, m. ६थ् प्ल्)(अनभिज्ञानाम्, m. 6th pl.)(सम्बन्धः, m. 1st s.)(प्रसिद्धितः* [-तस् suff.])(पूर्व-पूर्व-)(इति*)(एवम्*)(सम्बन्धः, m. 1st s.)(अनादिः, m. 1st s.)

२२७४. (प्रत्युच्चरण-)(न*)(निर्वृत्तिः, f. 1st s.)(व्यवहारतः* [-तस् suff.])(च*)(आदौ, m. 7th s.)(सर्ग-)(न*)(क्रिया, f. 1st s.)(हि*)(न*)(तादृक्, m. 1st s.)(कालः, m. 1st s.)(इष्यते ”इष् Pass.)

२२७५. (हि*)(इष्यते ”इष् Pass.)(सर्वम्, n. 1st s.)(जगत्, n. 1st s.)(न*)(कदाचित्*)(अनीदृशम्)(महा-प्रलयः, m. 1st s.)(न*)(ज्ञायते ”ज्ञा Pass.)(पारमार्थिकः, m. 1st s.)

२२७६. (वा*)(नाम*, n. 2nd s. [अद्व्.])(प्रलयः, m. 1st s.)(रात्रिः, f. 1st s.)(लीनत्वात्, n. 5th s.)(सर्व-)(कर्मणाम्, n. 6th s.)(च*)(दिवसः, m. 1st s.)(सञ्ज्ञः, m. 1st s. [ब्व्. च्प्द्.])(सृष्टि-)(सर्व-)(चेष्टा-)(अतिसर्जनात्, n. 5th s.)

२२७७. (वा*)(प्रलयः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(रूपः, m. 1st s. [ब्व्. च्प्द्.])(उत्साद-)(देश-)(उत्साद-)(कुल-)(तु*)(हि*)(न*)(प्रमाणम्, n. 1st s.)(प्रलये, m. 7th s.)(आत्मके, m. 7th s.)(उच्छेद-)(सर्व-)

२२७८. (न*)(च*)(कश्चित्, m. 1st s.)(स्थिरः, m. 1st s.)(कारकः, m. 1st s.)(सृष्टि-)(संहार-)(ईश्वर-)(आदिः, m. 1st s.)(युक्तः, m. 1st s.)(यः, m. 1st s.)(अलुप्त-)(स्मृतिः, m. 1st s. [ब्व्. च्प्द्.])(प्रकल्पयेत् ”कॢप् Cऔस्. Opt.)(सम्बन्धम्, m. 2nd s.)

२२७९. (ननु*)(आनुपूर्वी-)(अनित्यत्वात्, n. 5th s.)(वाचकः, m. 1st s.)(अनित्यः, m. 1st s.)(हि*)(इष्टम्, n. 1st s.)(वाचकम्, n. 1st s.)(पदम्, n. 1st s.)(च*)(मतिः, f. 1st s.)(तत्-)(अधीना, f. 1st s.)(क्रम-)

२२८०. (वः, 6th pl.)(सर्व-गतत्वात्, n. 5th s.)(वर्णाः, m. 1st pl.)(न*)(स्वतः* [-तस् suff.])(वृत्तयः, m. 1st pl. [ब्व्. च्प्द्.])(क्रम-)(क्रमस्य, m. 6th s.)(कार्यत्वात्, n. 5th s.)(अनित्य-)(ध्वनि-)(अतः*)(विनाशिता, f. 1st s.)

२२८१. (च*)(अस्य, m. 6th s.)(भवेत् ”भू ई C. Opt.)(अधीनता, f. 1st s.)(पुरुष-)(वशात्, m. 5th s.)(तत्-)(विवक्षा-)(तेन, n. 3rd s.)(नित्यता, f. 1st s.)(वर्णानाम्, m. 6th s.)(भवेत् ”भू ई C. Opt.)(निष्फला, f. 1st s.)(भवताम्, m. 6th pl.)

२२८२. (च*)(वर्णाः, m. 1st pl.)(विना*)(क्रमात्, m. 5th s.)(निर्ज्ञाताः, m. 1st pl.)(प्रतिपादकाः, m. 1st pl.)(च*)(तस्मात्, n. 5th s.)(एवम्*)(क्रमस्य, m. 6th s.)(एव*)(प्रसज्यते ”सञ्ज् Pass.)(पदत्वम्, n. 1st s.)

२२८३. (तु*)(तेषाम्, m. 6th pl.)(एव*)(येषाम्, m. 6th pl.)(पदम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(अतिरिक्तम्, n. 1st s.)(वर्ण-)(वर्जितम्, n. 1st s.)(क्रम-)(एषा, f. 1st s.)(कल्पना, f. 1st s.)(नित्यत्व-)(शब्द-)(अर्थवती, f. 1st s.)

२२८४. (आनुपूर्वस्य, n. 6th s.)(पदत्वम्, n. 1st s.)(न*)(प्रसज्यते ”सञ्ज् Pass.)(नः, 6th pl.)(हि*)(एतत्, n. 1st s.)(आधारम्, n. 1st s. [ब्व्. च्प्द्.])(वस्तु-)(अन्तर-)(न*)(दृष्टम्, n. 1st s.)(प्रकाशकम्, n. 1st s.)

२२८५. (इदम्, n. 1st s.)(मात्रम्, n. 1st s.)(धर्म-)(तेषाम्, n. 6th pl.)(न*)(इष्यते ”इष् Pass.)(अन्तरम्, n. 1st s.)(वस्तु-)(इत्थम्*)(अवबोधकाः, m. 1st pl.)(वर्णाः, m. 1st pl.)(प्रतीयमानाः ”इ Pass., m. 1st pl.)(तेन, m. 3rd s.)

२२८६. (च*)(क्रमस्य, m. 6th s.)(न*)(कार्यत्वम्, n. 1st s.)(परिग्रहात्, m. 5th s.)(पूर्व-)(सिद्ध-)(हि*)(वक्ता, m. 1st s.)(न*)(प्रपद्यते ”पद् IV C.)(कञ्चित्, m. 2nd s.)(क्रमम्, m. 2nd s.)(स्वातन्त्र्येण, n. 3rd s.)

२२८७. (विवक्षति ”वच् डेसिद्.)(एनम्, m. 2nd s.)(एव*)(तथा*)(एव*)(यथा*)(अस्य, m. 6th s.)(उक्तिः, f. 1st s.)(परैः, m. 3rd pl.)(अपि*)(परः, m. 1st s.)(एवम्*)(अतः*)(अस्य, m. 6th s.)(अनादिता, f. 1st s.)(वत्*)(सम्बन्ध-)

२२८८. (तेन, n. 3rd s.)(अकौटस्थ्ये, n. 7th s.)(स्यात् ”अस् ई C. Opt.)(इयम्, f. 1st s.)(नित्यता, f. 1st s.)(व्यवहारात्, m. 5th s.)(नः, 6th pl.)(यत्नतः* [-तस् suff.])(प्रतिषेध्या, f. 1st s.)(पुरुषाणाम्, m. 6th pl.)(स्वतन्त्रता, f. 1st s.)

२२८९. (तु*)(एवम्*)(न*)(सेत्स्यति ”सिधि Fउतुरे)(अपि*)(वर्णानाम्, m. 6th pl.)(अपि*)(अकौटस्थ्ये, n. 7th s.)(वर्णेषु, m. 7th pl.)(सत्सु, m. 7th pl.)(नित्येषु, m. 7th pl.)(क्रम-)(उदयः, m. 1st s.)(व्यवहारात्, m. 5th s.)

२२९०. (यत्-वत्*)(घट-)(आदि-)(रचना, f. 1st s.)(नित्येषु, m. 7th pl.)(परम-अणुषु, m. 7th pl.)(अ-भावे, m. 7th s.)(तत्-)(रचना, f. 1st s.)(निर्मूला, f. 1st s.)(न*)(अवधार्यते ”धृ Pass.)

२२९१. (च*)(विवक्षा, f. 1st s.)(ध्रुवम्*, n. 2nd s. [अद्व्.])(ईदृशी, f. 1st s.)(इति*)(ब्रवीमि ”ब्रू ईई C. १प् प्ल्.)(उक्तान्, m. 2nd pl.)(परेण, m. 3rd s.)(च*)(तथा*)(अपत्तिः, f. 1st s.)(नित्यता-)(न*)(अस्ति ”अस् ईई C.)(न*)(अन्यत्, n. 1st s.)(चिह्नम्, n. 1st s.)

२२९२. (यथा*)(घट-)(आदीनाम्, m. 6th pl.)(व्यवहार-)(उपलक्षणम्, n. 1st s.)(एव*)(तथा*)(आनुपूर्व्य-)(आदेः, m. 6th s.)(सेत्स्यति ”सिध् Fउतुरे)(द्वारेण, n. 3rd s.)(जाति-)

२२९३. (तावत्*)(जातयः, f. 1st pl.)(तालु-)(आदि-)(व्यवस्थिताः, f. 1st pl.)(सर्व-)(पुंसु, m. 7th pl.)(च*)(उपलक्ष्य* ”लक्ष्)(तान्, m. 2nd pl.)(ध्वनीन्, m. 2nd pl.)(ताभिः, f. 3rd pl.)(वक्ता, m. 1st s.)(निरस्यति ”अस् IV C.)

२२९४. (च*)(भिन्नाः, f. 1st pl.)(जातयः, f. 1st pl.)(तेषाम्, m. 6th pl.)(हेतवः, m. 1st pl.)(अभिव्यक्ति-)(शब्द-)(प्रवर्तन्ते ”वृत् ई C. Äःात्. III प्. प्ल्.)(यावत्-)(वर्णम्*, n. 2nd s. [अद्व्.])(वा*)(व्यक्तयः, f. 1st pl.)(अन्विताः, f. 1st pl.)(तत्-)

२२९५. (तत्र*)(आनुपूर्व्यम्, n. 1st s.)(ध्वनीनाम्, m. 6th pl.)(स्यात् ”अस् ईई C. Opt.)(पूर्वकम्, n. 1st s.)(क्रम-)(संयोग-)(विभाग-)(तालु-)(आदि-)(च*)(नित्यता, f. 1st s.)(उभय-)(जात्या, f. 3rd s.)

२२९६. (एव*)(यथा*)(भागाः, m. 1st pl.)(भ्रमण-)(आदीनाम्, m. 6th pl.)(लक्षिताः, m. 1st pl.)(जाति-)(आदि-)(क्रम-)(अनुवृत्तिः, f. 1st s.)(भाक्, f. 1st s.)(तालु-)(आदि-)(ध्वनि-)(वर्ण-)

२२९७. (वा*)(व्यक्तीनाम्, f. 6th pl.)(एव*)(सौक्ष्म्यात्, n. 5th s.)(अवधारणम्, n. 1st s.)(धर्म-)(जाति-)(च*)(वशेन, m. 3rd s.)(तत्-)(ग्रहः, m. 1st s.)(क्रम-)(वर्णानाम्, m. 6th pl.)(अपि*)(व्यापित्वे, n. 7th s.)

२२९८. (एवम्*)(वर्णाः, m. 1st pl.)(अनुपतन्तः, m. 1st pl.)(सर्वान्, m. 2nd pl.)(गुणान्, m. 2nd pl.)(ध्वनि-)(व्यवस्थितान्, m. 2nd pl.)(नित्यत्वेन, n. 3rd s.)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(अवबोधिनः, m. 1st pl.)(भेद-)(अर्थ-)

२२९९. (च*)(आनुपूर्वी, f. 1st s.)(वर्णानाम्, m. 6th pl.)(च*)(ह्रस्व-)(दीर्घ-)(प्लुताः, m. 1st pl.)(ये, m. 1st pl.)(प्रविभागाः, m. 1st pl.)(कालस्य, m. 6th s.)(ते, m. 1st pl.)(उपाधयः, m. 1st pl.)(ध्वनि-)

२३००. (च*)(कालः, m. 1st s.)(एकः, m. 1st s.)(विभुः, m. 1st s.)(नित्यः, m. 1st s.)(अपि*)(गम्यते ”गम् Pass.)(प्रविभक्तः, m. 1st s.)(सर्व-)(भावेषु, m. 7th pl.)(वत्*)(वर्ण-)(व्यज्यते ”अञ्ज् Pass.)(केनचित्, n. 3rd s.)(क्वचित्*)

२३०१. (व्यज्यमानस्य ”अञ्ज् Pass., m. 6th s.)(वर्णेषु, m. 7th pl.)(तस्य, m. 6th s.)(अङ्गता, f. 1st s.)(प्रत्यायन-)(तु*)(सत्-भावात्, m. 5th s.)(अन्यत्र*)(अपि*)(तत्-)(स्व-रूपस्य, n. 6th s.)(नित्यता, f. 1st s.)

२३०२. (तस्मात्, n. 5th s.)(न*)(कश्चित्, m. 1st s.)(ईदृशः, m. 1st s.)(धर्मः, m. 1st s.)(अपि*)(पद-)(विनाशी, m. 1st s.)(तेन, n. 3rd s.)(पदम्, n. 1st s.)(सिद्धम्, n. 1st s.)(नित्यम्, n. 1st s.)(वादिनाम्, m. 6th pl.)(नित्यत्व-)(वर्ण-)

२३०३. (अपिच*)(धर्मे, m. 7th s.)(पर-)(अङ्गत्वम्, n. 1st s.)(वत्*)(उक्तम्, n. 1st s.)(जव-)(आदि-)(अश्व-)(च*)(नित्यतायाम्, f. 7th s.)(सर्वेषाम्, 6th pl.)(प्रमाणता, f. 1st s.)(अर्थ-आपत्ति-)

२३०४. (च*)(विरोधः, m. 1st s.)(स्व-)(वाक्य-)(आदि-)(साधने, n. 7th s.)(अनित्यत्व-)(शब्द-)(सर्वा, f. 1st s.)(प्रतिज्ञा, f. 1st s.)(उच्चार्यते ”चर् Cऔस्. Pass.)(प्रतिपत्तये, f. 4th s.)(अर्थ-)(साध्य-)

२३०५. (च*)(उपपादितम्, n. 1st s.)(इति*)(अनित्या, f. 1st s.)(एषा, f. 1st s.)(न*)(ब्रवीति ”ब्रू ईई C.)(स्व-)(अर्थम्, m. 2nd s.)(तेन, n. 3rd s.)(आपन्नात्, n. 5th s.)(प्रत्यय-)(अर्थ-)(नित्यत्वात्, n. 5th s.)(बाधनम्, n. 1st s.)(नाश-)

२३०६. (नरः, m. 1st s.)(अभ्युपेत्य* ”इ)(सामर्थ्यम्, n. 2nd s.)(अर्थ-)(अभिधान-)(साधयन् ”सिध् Cऔस्., m. 1st s.)(बाधते ”बाध् ई C. आत्.)(नाशित्वम्, n. 2nd s.)(अपि*)(पूर्व-)(अभ्युपगतेन, n. 3rd s.)

२३०७. (नाशित्वम्, n. 1st s.)(बाध्यते ”बाध्)(अपि*)(आगमेन, m. 3rd s.)(सामर्थ्यैः, n. 3rd s.)(प्रतीति-)(अर्थ-)(उपाश्रितैः, n. 3rd s.)(प्रति-शाश्त्रम्*, n. 2nd s. [अद्व्.])

२३०८. (च*)(दिशा, f. 3rd s.)(उक्तया, f. 3rd s.)(पूर्व-)(बाधः, m. 1st s.)(सर्व-लोक-)(प्रस्सिद्ध्या, f. 3rd s.)(विरोधः, m. 1st s.)(अनुमान-)(अपि*)(हेतुना, m. 3rd s.)(एव*)(उक्तेन, m. 1st s.)(पूर्व-)

२३०९. (श्रोत्र-)(ज-)(प्रत्यभिज्ञानात्, n. 5th s.)(शब्द-)(अ-भेद-)(अवसायतः* [-तस् suff.])(विरुद्धत्वम्, n. 1st s.)(प्रत्यक्षेण, n. 3rd s.)(प्रतिपादितम्, n. 1st s.)(प्राक्*)(एव*)

२३१०. (च*)(वक्तव्यम्, n. 1st s.)(एषः, m. 1st s.)(शब्दः, m. 1st s.)(साध्यते ”सिध् Cऔस्. Pass.)(विनाशित्वेन, n. 3rd s.)(अयम्, m. 1st s.)(त्रि-)(गुणः, m. 1st s. [ब्व्. च्प्द्.])(वा*)(पौद्गलः, m. 1st s.)(अथवा*)(गुणः, m. 1st s.)(आकाशस्य, n. 6th s.)

२३११. (अथ*)(आत्मा, m. 1st s.)(नाद-)(वर्णात्, m. 5th s.)(रूपम्, n. 1st s. )(वायु-)(अवाचकम्, n. 1st s.)(स्फोटः, m. 1st s.)(आत्मकः, m. 1st s.)(पद-)(वाक्य-)(सारूप्य-)(निवर्तने, n. १स्त् द्.)(अन्य-)

२३१२. (एतेषाम्, n. 6th pl.)(अस्तु ”अस् ईई C. ईम्पेर्. ३प् स्.)(अनित्यत्वम्, n. 1st s.)(अस्माकम्, 6th pl.)(नित्यता, f. 1st s.)(न*)(तेषु, n. 7th pl.)(विशेषत्वम्, n. 1st s.)(अप्रसिद्ध-)(हेतुता, f. 1st s.)(असिद्ध-)(आश्रय-)

२३१३. (अथ*)(पक्षः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(इष्टः, m. 1st s.)(अस्मत्-)(द्वयम्, n. 1st s.)(तत्, n. 1st s.)(स्वयम्*)(तव, 6th s.)(अथ*)(मात्रम्, n. 1st s.)(शब्द-)(वः, 6th pl.)(सति, n. 7th s.)(तथा*)(शब्दत्वम्, n. 1st s.)

२३१४. (अनित्यम्, n. 1st s.)(च*)(तत्, n. 1st s.)(विरुध्यते ”रुध् Pass.)(सर्वेषाम्, m. 6th pl.)(नित्यम्, n. 1st s.)(इह*)(यत्किञ्चित्, n. 1st s.)(सामान्यम्, n. 1st s.)(कल्प्यते ”कॢप् Pass.)(सर्वेण, m. 3rd s.)(नित्यम्, n. 1st s.)

२३१५. (च*)(यदि*)(अनित्यत्वम्, n. 1st s.)(उच्यते ”वच् Pass.)(नाशित्वम्, n. 1st s.)(ततः*)(प्रति*)(अस्मान्, 2nd pl.)(पक्षः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(विशेषणः, m. 1st s. [ब्व्. च्प्द्.])(अ-प्रसिद्ध-)

२३१६. (चेत्*)(इष्टा, f. 1st s.)(यथाकथञ्चित्*)(व्यपदेश्यता, f. 1st s.)(अनित्य-)(हि*)(सा, f. 1st s.)(इष्यते ”इष् Pass.)(अनभिव्यक्ति-)(अवस्थातः* [-तस् suff.])(व्यक्ति-)(आत्मता, f. 1st s.)

२३१७. (च*)(हेतौ, m. 7th s.)(प्रकल्पिते, m. 7th s.)(अत्र*)(केवल-)(इन्द्रियकत्वे, n. 7th s.)(इदानीम्*)(प्रतीयते ”इ Pass.)(व्यभिचारः, m. 1st s.)(जात्या, f. 3rd s.)(साधितया, f. 3rd s.)

२३१८. (एव*)(यथा*)(हेतुः, m. 1st s.)(न*)(लभ्यते ”लभ् Pass.)(असिद्धे, n. 7th s.)(धर्मत्वे, n. 7th s.)(पक्ष-)(प्रतिवादिनः, m. 6th s.)(तत्-वत्*)(अन्वय-)(व्यतिरेकयोः, m. ७थ् द्.)

२३१९. (तत्र*)(अपि*)(यदि*)(जातिः, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(असिद्धा, f. 1st s.)(वादिनः, m. 6th s.)(साधन-)(अपि*)(तथा*)(यावत्*)(अहेतुत्वम्, n. 1st s.)(तावत्*)(सा, f. 1st s.)(न*)(निराक्र्ता, f. 1st s.)

२३२०. (च*)(इन्द्रियकत्व-)(आदौ, n. 7th s.)(स्फुटा, f. 1st s.)(निरूपणा. f. 1st s.)(कार्या, f. 1st s.)(इति*)(किम्-वस्तु, n. 1st s.)(अनन्य-)(व्यक्तिभ्यः, f. 5th pl.)(नानात्व-)(भेद-)(अभेदेषु, m. 7th pl.)

२३२१. (तत्र*)(अ-साधारण-)(अ-सिद्ध-)(साध्य-)(हीन-)(सपक्षताः, f. 1st pl.) (विकल्पित-)(अनुसारेण, m. 3rd s.)(वक्तव्या, f. 1st s.)(वादि-)(अपेक्षया, f. 3rd s.)(अपि*) टेxतुअल् वरिअन्त्स् [Bऔध Bहारती]॒ (सपक्षता, f. 1st s.)(च*)(आदि-)

२३२२. (यत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अनन्तरम्, n. १ स्.)(प्रयत्न-)(साधनम्, n. 1st s.)(कृतक-)(अनित्य-)(तत्र*)(अपि*)(अस्ति ”अस् ईई C.)(अनेकान्तः, m. 1st s.)(व्यतिरेकिभिः, 3rd pl.)(क्षणिक-)

२३२३. (त्रिभिः, n. 3rd pl.)(प्रतिसङ्ख्या-)(अप्रतिसङ्ख्या-)(निरोध-)(व्योमभिः, n. 3rd pl.)(हि*)(विनाशे, m. 7th s.)(पूर्व-)(बुद्धि-)(धीः, f. 1st s.)(प्रतिसङ्ख्या-)(निरोध-)

२३२४. (पूर्वकः, m. 1st s.)(अबुद्धि-)(अप्रतिसङ्ख्यया, f. 3rd s.)(निरोधः, m. 1st s.)(च*)(अपि*)(द्वौ, m. 1st d.)(तौ, m. 1st d.)(अनाशित्वात्, n. 5th s.)(इष्टौ, m. 1st d.)(अकृतकौ, m. 1st d.)(अपि*)

२३२५. (हि*)(ते, m. 1st pl.)(आहुः ”अह् ढ़ेर्f. III प्. प्ल्.)(विनाशम्, m. 2nd s.)(सिद्धम्, m. 2nd s.)(स्व-भाव-)(अहेतुकम्, m. 2nd s.)(हि*)(काष्ठात्, n. 5th s.)(सम्बन्धात्, n. 5th s. [ब्व्. च्प्द्.])(अग्नि-)(भवति ”भू ई C.)(सन्ततिः, f. 1st s.)(अङ्गार-)

२३२६. (विनाशः, m. 1st s.)(तु*)(स्वाभाविकः, m. 1st s.)(प्रतिष्ठितः, m. 1st s.)(मात्र-)(जाति-)(सूक्ष्मः, m. 1st s.)(वृत्तेः, f. 5th s.)(सदृश-)(सन्तान-)(अनुपलक्षितः, m. 1st s.)

२३२७. (यदा*)(विलक्षणः, m. 1st s.)(हेतुः, m. 1st s.)(पतेत् ”पत् ई C. Opt.)(सदृश-)(सन्ततौ, f. 7th s.)(तदा*)(विलक्षणेन, n. 3rd s.)(कार्येण, n. 3rd s.)(स्थूलः, m. 1st s.)(अभिव्यज्यते ”अञ्ज् Pass.)

२३२८. (हेतोः, m. 5th s.)(यतः, m. 5th s.)(असदृश-)(सन्तानः, m. 1st s.)(सञ्जायते ”जन् IV C. आत्.)(अभिव्यज्यते ”अञ्ज् Pass.)(स्फुटः, m. 1st s.)(नाशः, m. 1st s.)(अक्रियमाणः, m. 1st s.)(तेन, m. 3rd s.)(एव*)

२३२९. (अतः*)(यस्मात्, n. 5th s.)(सः, m. 1st s.)(अन्नन्तरीयकः, m. 1st s.)(प्रयत्न-)(प्रहार-)(मुद्गर-)(आदि-)(दृष्टः, m. 1st s.)(अकृतकः, m. 1st s.)(हेतुः, m. 1st s.)(व्यभिचारी, m. 1st s.)

२३३०. (आकाशम्, n. 1st s.)(अपि*)(सत्, n. 1st s.)(नित्यम्, n. 1st s.)(यदा*)(आवृतम्, n. 1st s.)(भूमि-)(जल-)(व्यज्यते ”अञ्ज् Pass.)(अपोहेन, m. 3rd s.)(तत्-)(खनन-)(उच्छेदन-)(आदिभिः, m. 3rd pl.)

२३३१. (यदा*)(ज्ञानम्, n. 1st s.)(अनन्तरम्, n. 1st s.)(प्रयत्न-)(तेन, n. 3rd s.)(हेतुः, m. 1st s.)(दृश्यते ”दृश् Pass.)(तत्र*)(अपि*)(अनैकान्तिकः, m. 1st s.)(यत्, n. 1st s.)(उक्तम्, n. 1st s.)(दर्शनम्, n. 1st s.)

२३३२. (सपक्षः, m. 1st s.)(अपि*)(विकल्पः, m. 1st s.)(अत्र*)(श्रुति-)(अर्थे, m. 7th s.)(हीनता, f. 1st s.)(साध्य-)(अपि*)(पक्षे, m. 7th s.)(लक्षण-)(व्यक्ति-)(कल्पना, f. 1st s.)(अनन्य-)(अन्य-)(जाति-)

२३३३. (अन्यत्वे, n. 7th s.)(धर्मिन्-)(असिद्धेः, f. 5th s.)(नः, 6th pl.)(अपि*)(अनन्यत्वे, n. 7th s.)(प्रति*)(परान्, m. 2nd pl.)(अपि*)(अविशेषे, m. 7th s.)(तत्, n. 1st s.)(वस्तु, n. 1st s.)(नित्यम्, n. 1st s.)(अनित्यम्, n. 1st s.)(मम, 6th s.)

२३३४. (हि*)(अंशः, m. 1st s.)(एतस्य, n. 6th s.)(आख्यः, m. 1st s.)(जाति-)(नित्यः, m. 1st s.)(इतरः, m. 1st s.)(मतः, m. 1st s.)(ध्वंसी, m. 1st s.)(प्रतिपादितम्, n. 1st s.)(प्राक्*)(एकम्, n. 1st s.)(वस्तु, n. 1st s.)(शबल-)(आकारम्, n. 1st s. [ब्व्. च्प्द्.])

२३३५. (एवम्*)(अनित्यता, f. 1st s.)(विकल्प्या, f. 1st s.)(चेत्*)(नाशः, m. 1st s.)(हीनता, f. 1st s.)(साध्य-)(मम, 6th s.)(तु*)(अन्यस्याम्, f. 7th s.)(भवताम्, m. 6th pl.)(इति*)(एषा, f. 1st s.)(दिक्, f. 1st s.)(उक्ति-)(दूषण-)

२३३६. (वा*)(अपि*)(पद-)(अर्थ-)(सम्बन्ध-)(साधिते, n. 7th s.)(नित्यत्वे, n. 7th s.)(च*)(सिध्यति ”सिध् IV C.)(न*)(प्रमाणत्वम्, n. 1st s.)(इह*)(प्रति*)(अर्थम्, m. 2nd s.)(वाक्य-)

२३३७. (हि*)(मतिः, f. 1st s.)(अर्थः, m. 1st s.)(अपि*)(सन् ”अस् ईई C., m. 1st s.)(निष्कारणः, m. 1st s.)(परिकल्पितः, m. 1st s.)(याज्ञिकैः, m. 3rd pl.)(समयात्, m. 5th s.)(पुरुषाणाम्, m. 6th pl.)(वत्*)(गुण-)(वृद्धि-)(आदि-)

२३३८. (अपिच*)(तु*)(सङ्घातात्, m. 5th s.)(अस्य, m. 6th s.)(पौरुषेयता, f. 1st s.)(वत्*)(कथा-)(च*)(अस्ति ”अस् ईई C.)(न*)(आप्तः, m. 1st s.)(पुरुषः, m. 1st s.)(अत्र*)(वेद-)(तेन, n. 3rd s.)(अप्रमाणता, f. 1st s.)

२३३९. (नित्यता, f. 1st s.)(वाक्य-)(वक्तव्या, f. 1st s.)(न्यायात्, m. 5th s.)(सम्बन्ध-)(अकारण-)(अपि*)(आदौ, m. 7th s.)(वृद्धि-)(सम्भवेत् ”भू ई C. Opt.)(व्यवहारत्वात्, n. 5th s.)(दृष्ट-)(अर्थ-)

२३४०. (वेदे, m. 7th s.)(तु*)(मतिः, f. 1st s.)(सामयिकी, f. 1st s.)(न*)(युज्यते ”युज् Pass.)(यतः*)(केन, m. 3rd s.)(सम्बन्धः, m. 1st s.)(स्वर्ग-)(याग-)(अतीन्द्रियः, m. 1st s.)(हि*)(दृष्टः, m. 1st s.)

२३४१. (च*)(तस्य, m. 6th s.)(न*)(अनर्थकता, f. 1st s.)(प्रत्यय-)(तत्-)(अर्थ-)(उदयात्, m. 5th s.)(सङ्घतत्वस्य, n. 6th s.)(प्रतिसाधनम्, n. 1st s.)(वक्तव्यम्, n. 1st s.)(ईदृशम्, n. 1st s.)

२३४२. (सर्वम्, n. 1st s.)(अध्ययनम्, n. 1st s.)(वेदस्य, m. 6th s.)(पूर्वकम्, n. 1st s.)(अध्ययन-)(गुरु-)(वाच्यत्वात्, n. 5th s.)(अध्ययन-)(वेद-)(यथा*)(अध्ययनम्, n. 1st s.)(अधुना*)

२३४३. (भवेत् ”भू ई C. Opt.)(एवम्*)(भारते, n. 7th s.)(अपि*)(तु*)(बाध्यते ”बाध् Pass.)(स्मृत्या, f. 3rd s.)(कर्तृ-)(तु*)(यापि, f. 1st s.)(स्मृतिः, f. 1st s.)(वेदे, m. 7th s.)(सा, f. 1st s.)(निबन्धना, f. 1st s. [ब्व्. च्प्द्.])(अर्थ-वाद-)

२३४४. (अतीत-)(अनागतौ, m. 1st d.)(कालौ, m. 1st d.)(वियोगिनौ, m. 1st d.)(कार-)(वेद-)(कालत्वात्, n. 5th s.)(तत्-यथा*)(वर्तमानः, m. 1st s.)(कालः, m. 1st s.)(समीक्ष्यते ”ईक्ष् Pass.)

२३४५. (गम्यताम् ”गम् Pass. ईम्पेर्. ३प् स्.)(इति*)(ब्रह्मन्-)(आदयः, m. 1st pl.)(कर्तारः, m. 1st pl.)(वेदानाम्, m. 6th pl.)(हेतुभ्यः, m. 5th pl.)(पुरुषत्व-)(आदि-)(यथा*)(प्रकृताः, m. 1st pl.)(नराः, m. 1st pl.)

२३४६. (च*)(ततः*)(गम्यताम् ”गम् Pass. ईम्पेर्. ३प् स्.)(व्यक्तम्*, n. 2nd s. [अद्व्.])(वचः, n. 1st s.)(वैदिकम्, n. 1st s.)(अमृषा*)(स्व-)(अर्थे, m. 7th s.)(अनपेक्षत्वात्, n. 5th s.)(वक्तृ-)(वत्*)(बुद्धि-)(पद-)(पद-अर्थे, m. 7th s.)

२३४७. (प्रत्ययः, m. 1st s.)(कृतः, m. 1st s.)(तत्-)(सम्यक्*)(उद्भवत्वतः* [-तस् suff.])(नित्य-)(वाक्य-)(वत्*)(बुद्धि-)(वाक्य-)(च*)(एतत्, n. 1st s.)(सिद्धम्, n. 1st s.)(सिद्धितः* [-तस् suff.])(नित्यत्व-)

२३४८. (बुद्धिः, f. 1st s.)(जनिता, f. 1st s.)(चोदना-)(प्रमाणम्, n. 1st s.)(जन्यमानत्वात्, n. 5th s.)(कारणैः, n. 3rd pl.)(वर्जितैः, n. 3rd pl.)(दोष-)(वत्*)(बुद्धि-)(लिङ्ग-)(उक्ति-)(प्रणीत-)(आप्त-)(अक्ष-)

२३४९. (तथा*)(जन्यत्वात्, n. 5th s.)(उक्ति-)(अप्रणीत-)(अनाप्त-)(वर्जनात्, n. 5th s.)(बाध-)(भेद-)(आदौ, m. 7th s.)(काल-)(देश-)(यथा*)(प्रत्ययः, m. 1st s.)(उक्ति-)(आप्त-)

२३५०. (अवस्थिते, n. 7th s.)(वेदे, m. 7th s.)(प्रमाणे, n. 7th s.)(अनादिः, f. 1st s.)(परम्परा, f. 1st s.)(आचार्य-)(शिष्य-)(अपि*)(कल्प्यमाना, f. 1st s.)(कल्पते ”कॢप् ई C. आत्.)(न*)(दोषत्वाय, n. 4th s.)

२३५१. (तस्मात्, n. 5th s.)(प्रतिघातः, m. 1st s.)(वेदे, m. 7th s.)(चक्षुषि, n. 7th s.)(सर्व-)(लौकिक-)(अन्येषाम्, m. 6th pl.)(उलूकवत्* [-वत् suff.])(आलोक-वत्*)(किल*)(जः, m. 1st s.)(अधर्म-)

२३५२. (सर्वम्, n. 1st s.)(एतत्, n. 1st s.)(विजृम्भितम्, n. 1st s.)(मिथ्या-)(मान-)(द्वि-जातीनाम्, m. ६थ् प्लुरल् - द्विगु त्य्पे ओf ब्व्. च्प्द्.)(न*)(किञ्चन, n. 1st s.)(सु-उक्तम्, n. 1st s.)(अत्र*)(एषाम्, m. 6th pl.)(वत्*)(अक्षर-)(घुण-)

२३५३. (हि*)(अपि*)(असति, m. 7th s.)(कर्तरि, m. 7th s.)(एषा, f. 1st s.)(न*)(एव*)(व्रजेत् ”व्रज् ई C. Opt.)(सत्य-अर्थताम्, f. 2nd s.)(वैकल्यात्, n. 5th s.)(गुण-)(तत्-)(हेतु-)(वत्*)(अ-भावे, m. 7th s.)(दोष-)(मृषा-)(अर्थ-)

२३५४. (पौरुषेयेषु, m. 7th pl.)(शङ्क्यते ”शन्क् Pass.)(इति*)(गुणाः, m. 1st pl.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(न*)(अतः*)(प्राप्तम्, n. 1st s.)(आनर्थक्यम्, n. 1st s.)(नः, 6th pl.)(अस्ति ”अस् ईई C.)(न*)(आशङ्का, f. 1st s.)(एव*)(गुण-)

२३५५. (अतः*)(हेतूनाम्, m. 6th pl.)(सत्यत्व-)(मिथ्यात्व-)(प्रज्ञा-)(दाया-)(अकृपा-)(आदीनाम्, m. 6th pl.)(अ-भावात्, m. 5th s.)(तत्, n. 1st s.)(द्वयम्, n. 1st s.)(न*)(अस्ति ”अस् ईई C.)(न*)(च*)(संश्रयात्, m. 5th s.)

२३५६. (अतः*)(प्राप्तम्, n. 1st s.)(आनर्थक्यम्, n. 1st s.)(वत्*)(षट्-)(अपूप-)(आदि-)(वाक्य-)(चेत्*)(अर्थाः, m. 1st pl.)(सम्प्रतीयन्ते ”इ Pass. III प्. प्ल्.)(योगिनः, m. 1st pl.)(क्रिया-)(कारक-)

२३५७. (स्यात् ”अस् ईई C. Opt.)(एषा, f. 1st s.)(आख्यानात्, n. 5th s.)(पुरुष-)(वत्*)(चरित-)(आदि-)(उर्वशी-)(अपि*)(अस्य, m. 6th s.)(प्रकृतितः* [-तस् suff.])(अतादर्थ्ये, n. 7th s.)(तव, 6th s.)

२३५८. (अपि*)(अ-भावे, m. 7th s.)(दोष-)(सत्यत्वम्, n. 1st s.)(न*)(सिद्ध्यति ”सिध् ईव् C.)(अन्य-)(भावतः* [-तस् suff.])(तस्मात्, n. 5th s.)(अपि*)(परम्, n. 1st s.)(अन्तरम्, n. 1st s.)(राशि-)(आनर्थक्यम्, n. 1st s.)

२३५९. (अथ*)(वेदः, m. 1st s.)(स्वतः)(अनारः, m. 1st s.)(स्थितः, m. 1st s.)(अतः*)(अयम्, m. 1st s.)(मतः, m. 1st s.)(सत्य-अर्थः, m. 1st s.)(निराशङ्कः, m. 1st s.)

२३६०. (यदि*)(एवम्*)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(सर्वदा*)(भवेत् ”भू ई C. Opt.)(नैरन्तर्येण, n. 3rd s.)(हेतुत्वात्, n. 5th s.)(अवस्थित-)(सदा-)(तत्-यथा*)(क्षणे, m. 7th s.)(अभिमते, m. 7th s.)

२३६१.--Oर् (वा*)(सकलम्, n. 1st s.)(जन्यम्, n. 1st s.)(तत्-)(शक्तम्, n. 1st s.)(काले, m. 7th s.)(एक-)(विज्ञान-)(हेतुतया, f. 3rd s.)(यत्-वत्*)(तत्, n. 1st s.)(विवक्षितम्, n. 1st s.)(विज्ञानम्, n. 1st s.)

२३६२. (परम्*, n. 2nd s. [अद्व्.])(ततः*)(शक्ति-)(जन्म-)(ज्ञान-)(परिक्षयात्, m. 5th s.)(अतः*)(अयम्, m. 1st s.)(वेदः, m. 1st s.)(न*)(स्यात् ”अस् ईई C. Opt.)(नित्यः, m. 1st s.)(वा*)(शक्तौ, f. 7th s.)(धीः, f. 1st s.)(भवेत् ”भू ई C. Opt.)(पुनः*)

२३६३. (अथ*)(अपि*)(व्यपेक्षते ”ईक्ष् ई C. आत्.)(व्याख्या-)(आदीनि, n. 2nd pl.)(तेषाम्, n. 6th pl.)(सत्-भावात्, m. 5th s.)(क्रम-)(विज्ञानम्, n. 1st s.)(तत्-)(क्रमीष्यते ”क्रम् Fउतुरे आत्.)

२३६४. (न*)(एवम्*)(हि*)(तस्य, m. 6th s.)(शक्तस्य, m. 6th s.)(कीदृशी, f. 1st s.)(व्यपेक्षा, f. 1st s.)(भवेत् ”भू ई C. Opt.)(चेत्*)(समर्थः, m. 1st s.)(योगात्, m. 5th s.)(तत्-)(का*)(आशा, f. 1st s.)(इह*)(तव*)(नित्यता-)

२३६५. (यदि*)(प्राक्*)(अशक्तः, m. 1st s.)(च*)(पुनः*)(क्रियते ”कृ Pass.)(समर्थः, m. 1st s.)(तैः)(अयम्, m. 1st s.)(प्रसक्तः, m. 1st s.)(पौरुषेयः, m. 1st s.)(अङ्गम्, n. 1st s.)(ज्ञान-)(आश्रयात्, m. 5th s.)(नर-)

२३६६.. (अपि*)(स्थितः, m. 1st s.)(तावत्*)(करोति ”कृ VIII C.)(न*)(ज्ञानम्, n. 2nd s.)(नः, 6th pl.)(यावत्* न*)(प्रकाशितः, m. 1st s.)(पुरुषैः, m. 3rd pl.)(एव*)(दीप-भूतैः, m. 3rd pl.)

२३६७. (च*)(ततः*)(न*)(कल्प्यम्, n. 1st s.)(कारणम्, n. 1st s.)(ज्ञान-)(भूत-)(अर्थ-)(अपौरुषेयत्वम्, n. 1st s.)(हि*)(ज्ञानम्, n. 1st s.)(एतत्, n. 1st s.)(प्रवर्तते ”वृत् ई C. आत्.)(व्याख्यानात्, n. 5th s.)(पुम्-)

२३६८. (अतः*)(एषा, f. 1st s.)(अपौरुषेयता, f. 1st s.)(अपि*)(सती, f. 1st s.)(वेदस्य, m. 6th s.)(निरर्था, f. 1st s.)(हि*)(तत्, n. 1st s.)(फलम्, n. 1st s.)(यत्, n. 1st s.)(इष्टम्, n. 1st s.)(अस्याः, f. 5th s.)(ज्ञानम्, n. 1st s.)(आश्रितम्, n. 1st s.)(.

२३६९. (चेत्*)(अयम्, m. 1st s.)(सर्वदा*)(एव*)(शक्तः, m. 1st s.)(तत्*)(किम्*)(अपेक्षते ”ईक्ष् ई C. आत्.)(अन्यत्, n. 2nd s.)(तु*)(ज्ञानम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(वः, 6th pl.)(तेन, n. 3rd s.)(भावे, m. 7th s.)(एक-)(शक्त-)(हेतु-)

२३७०. (च*)(पुरुषाः, m. 1st pl.)(स्वतन्त्राः, m. 1st pl.)(कुर्वाणाः ”कृ VIII C. आत्., m. 1st pl.)(व्याख्याम्, f. 2nd s.)(वेदे, m. 7th s.)(यथा-)(रुचि*, n. 2nd s. [अद्व्.])(शक्यन्ते ”शक् Pass. III प्. प्ल्.)(न*)(एव*)(प्रतिबन्द्धुम्* ”बध्)(केनचित्, m. 3rd s.)

२३७१. (अतः*)(विप्लुताः, m. 1st pl.)(दोषैः, m. 3rd pl.)(मोह-)(मान-)(आदिभिः, m. 3rd pl.)(कुर्युः ”कृ VIII C. Opt. III प्. प्ल्.)(अपि*)(विपरीताम्, f. 2nd s.)(व्याख्याम्, f. 2nd s.)(श्रुतेः, f. 6th s.)(इति*)(अभिशङ्क्यते ”शङ्क् Pass.)

२३७२. (च*)(तेषाम्, m. 6th pl.)(इष्टः, m. 1st s.)(अपि*)(एकः, m. 1st s.)(मानवः, m. 1st s.)(दृक्, m. 1st s.)(अति-इन्द्रिय-)(हि*)(ज्ञानम्, n. 1st s.)(सम्बन्ध-)(स्वर्ग-)(याग-)(आदीनाम्, m. 6th pl.)(न*)(एव*)(अ-चोदनम्, n. 1st s.)

२३७३. (च*)(यस्मात्, n. 5th s.)(वः, 6th pl.)(अस्ति ”अस् ईई C.)(न*)(साक्षात्*)(द्रष्टा, m. 1st s.)(अति-इन्द्रिय-)(अर्थानाम्, m. 6th pl.)(हि*)(यः, m. 1st s.)(नित्येन, n. 3rd s.)(वचनेन, n. 3rd s.)(पश्यति ”दृश् IV C.)

२३७४. (वेदः, m. 1st s.)(स्वतः* [-तस् suff.])(निराशं सः, m. 1st s.)(न*)(सदा*)(ब्रूते ”ब्रू ईई C. आत्.)(अर्थम्, m. 2nd s.)(नरम्, m. 2nd s.)(तु*)(समपेक्षते ”ईक्ष् ई C. आत्.)(व्याख्याम्, f. 2nd s.)(पुम्-)(तुल्याम्, f. 2nd s.)(यष्टि-)(आत्त-)(अन्ध-)

२३७५. (च*)(कृष्यमाणः ”कृष् Pass., m. 1st s.)(तया, f. 3rd s.)(सः, m. 1st s.)(सम्पतेत् ”पत् ई C. Opt.)(अपि*)(कु-)(वर्त्मनि, n. 7th s.)(च*)(ततः*)(न*)(युज्यते ”युज् Pass.)(वेदः, m. 1st s.)(भूत-)(चक्षुः-)(वत्*)(आलोक-)

२३७६. (च*)(स्वतन्त्रस्य, m. 6th s.)(सति ”अस् ईई C., n. 7th s.)(जनकत्वे, n. 7th s.)(ज्ञान-)(स्फुटम्*, n. 2nd s. [अद्व्.])(अपि*)(अस्य, m. 6th s.)(प्रामाण्यम्, n. 1st s.)(न*)(सम्भाव्यम्, n. 1st s.)(ईक्षणात्, n. 5th s.)(पुरुष-)

२३७७. (हि*)(प्रामाण्यम्, n. 1st s.)(अवकल्पते ”कॢप् ई C. आत्.)(हेतुत्वात्, n. 5th s.)(अवबोध-)(यथा-)(अर्थ-)(च*)(अस्य, m. 6th s.)(अपेक्षणे, n. 7th s.)(व्याख्या-)(पुम्-)(कल्पना, f. 1st s.)(मान-)(न*)(साध्वी, f. 1st s.)

२३७८. (इत्थम्*)(अस्थिते, n. 7th s.)(माने, n. 7th s.)(अनादिः, f. 1st s.)(परम्परा, f. 1st s.)(शिष्य-)(आचार्य-)(अपि*)(कल्प्यमाना, f. 1st s.)(न*)(युज्यते ”युज् Pass.)(अदोषत्वाय, n. 4th s.)

२३७९. (यस्मात्, n. 5th s.)(एव*)(न*)(अपि*)(एकः, m. 1st s.)(मध्ये, n. 7th s.)(तत्-)(मतः, m. 1st s.)(दृक्, m. 1st s.)(अति-इन्द्रिय-)(तस्मात्, n. 5th s.)(अपि*)(कल्पिता, f. 1st s.)(एषा, f. 1st s.)(अनादिः, f. 1st s.)(परम्परा, f. 1st s.)(अन्ध-)

२३८०. (अन्धः, m. 1st s.)(समाकृष्टः, m. 1st s.)(अन्धेन, m. 3rd s.)(न*)(एव*)(ध्रुवम्*, n. 2nd s. [अद्व्.])(प्रपद्यते ”पद् IV C. आत्.)(सम्यक्-)(वर्त्म, n. 2nd s.)(तथा*)(अपि*)(कल्पना, f. 1st s.)(अनादि-)(अस्याः, f. 6th s.)(विफला, f. 1st s.)

२३८१. (अपिच*)(ज्ञाः, m. 1st pl.)(तत्त्व-)(वेद-)(मनु-)(व्यास-)(आदयः, m. 1st pl.)(परतः* [-तस् suff.])(न*)(प्रमा*)(अत्र*)(इति*)(अयम्, m. 1st s.)(अर्थः, m. 1st s.)(न*)(आरचितः, m. 1st s.)(एव*)(तैः, m. 3rd pl.)

२३८२. (वा*)(प्रामाण्यम्, n. 1st s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(मात्रात्, n. 5th s.)(नित्य-)(सम्बन्ध-)(सत्य-)(अर्थ-)(तु*)(न*)(कश्चित्, m. 1st s.)(एव*)(व्यवस्यति ”सो IV C.)(तम्, m. 2nd s.)(योगम्, m. 2nd s.)(अति-इन्द्रियम्, m. 2nd s.)

२३८३. (यतः*)(ते, m. १स्त् प्ल्)(अर्थाः, m. 1st pl.)(अति-इन्द्रियाः, m. 1st pl.)(योगः, m. 1st s.)(अपि*)(अति-इन्द्रियः, m. 1st s.)(च*)(सर्वे, m. 1st pl.)(एते, m. 1st pl.)(नराः, m. 1st pl.)(स्वतः*)(सदा*)(दृशः, m. 1st pl.)(अनत्यक्ष-)

२३८४. (च*)(सा, f. 1st s.)(श्रुतिः, f. 1st s.)(न*)(आह ”अह् ढ़ेर्f.)(इति*)(अयम्, m. 1st s.)(मम, 6th s.)(सम्बन्धः, m. 1st s.)(अर्थ-)(तु*)(योगः, m. 1st s.)(अर्थ-)(कॢप्तः, m. 1st s.)(नर-)(भिद्यते ”भिद् Pass.)(पौरुषेयात्, m. 5th s.)

२३८५. (तत्-यथा*)(शङ्क्यते ”शङ्क् Pass.)(पौरुषेयस्य, m. 6th s.)(विपरीतता, f. 1st s.)(किम्*)(एव*)(शङ्क्या, f. 1st s.)(अपि*)(उत्प्रेक्षितस्य, m. 6th s.)(नरैः, m. 3rd pl.)(सा, f. 1st s.)

२३८६. (अपि*)(वेदे, m. 7th s.)(स्थिते, m. 7th s.)(माने, n. 7th s.)(एषा, f. 1st s.)(अनादिः, f. 1st s.)(परम्परा, f. 1st s.)(शिष्य-)(आचार्य-)(अपि*)(कल्पिता, f. 1st s.)(सञ्जाता, f. 1st s.)(परम्परा, f. 1st s.)(अन्ध-)

२३८७. (ननु*)(मतिः, f. 1st s.)(जायते ”जन् IV C. आत्.)(स्वर्ग-)(आदौ, m. 7th s.)(वचसः, n. 5th s.)(अग्नि-होत्र-)(आदि-)(निर्मुक्ता, f. 1st s.)(आरेक-)(आदि-)(वत्*)(निष्कम्प्य-)(बुद्धि-)(अध्यक्ष-)

२३८८. (कथम्*)(वेदः, m. 1st s.)(कुर्वन् ”कृ VIII C., m. 1st s.)(ताम्, f. 2nd s.)(न*)(अवलम्बेत ”लम्ब् ई C. आत्.)(प्रमाणताम्, f. 2nd s.)(हि*)(न*)(कश्चन, m. 1st s.)(वेत्ति ”विद् ईई C.)(अतः*)(वचनात्, n. 5th s.)(सन्दिग्धम्, m. 2nd s.)(अर्थम्, m. 2nd s.)

२३८९. (न*)(एवम्*)(संशय-)(सञ्जातेः, f. 5th s.)(वत्*)(अन्य-)(वाक्य-)(विपरीत-)(हि*)(प्रेक्षावन्तः, m. 1st pl.)(न*)(पश्यन्ति ”दृश् IV C. III प्. प्ल्.)(कञ्चन, m. 2nd s.)(भेदम्, m. 2nd s.)(तेषाम्, n. 6th pl.)

२३९०. (हि*)(अत्-इन्द्रिये, m. 7th s.)(य्ज्येते ”युज् Pass. ३प् द्.)(न*)(विनिश्चयौ, m. 1st d.)(सत्-)(असत्ता-)(चेत्*)(निश्चयः, m. 1st s.)(वेद-)(वाक्यात्, n. 5th s.)(किम्*)(न*)(अन्यादृक्, m. 1st s.)(अन्यतः* [-तस् suff.])

२३९१. (एषा, f. 1st s.)(निष्कम्प्या, f. 1st s.)(बुद्धिः, f. 1st s.)(उपजायते ”जन् IV C. आत्.)(श्रोत्रियाणाम्, m. 6th pl.)(बुद्धीनाम्, m. 6th pl. [ब्व्. च्प्द्.])(विवश-)(श्रद्धा-)(सा, f. 1st s.)(समा, f. 1st s.)(अन्येषाम्, m. 6th pl.)(अन्यतः*)

२३९२. (तथाहि*)(अकम्प्या, f. 1st s.)(धीः, f. 1st s.)(उपजायते ”जन् IV C. आत्.)(सौगत-)(आदीनाम्, m. 6th pl.)(सम्भूतिः, f. 1st s. [ब्व्. च्प्द्.])(अपाय-)(दुःख-)(यागात्, m. 5th s.)(अन्वितात्, m. 5th s.)(वध-)(प्राणिन्-)

२३९३. (च*)(अस्याः, f. 6th s.)(धियः, f. 6th s.)(न*)(दृश्यते ”दृश् Pass.)(काचित्, f. 1st s.)(बाधा, f. 1st s.)(सम्प्रति*)(चेत्*)(शङ्क्या, f. 1st s.)(कदाचित्*)(क्वचित्*)(सा, f. 1st s.)(समा, f. 1st s.)(वेद-)(वाक्ये, n. 7th s.)(अपि*)

२३९४. (यदि*)(वेदः, m. 1st s.)(प्रकाशयेत् ”काश् Cऔस्. Opt.)(स्व-)(अर्थम्, m. 2nd s.)(स्वयम्*)(निरपेक्षः, m. 1st s.)(सङ्केत-)(अधीन-)(इच्छा-)(नर-)(तदा*)(युज्यते ”युज् Pass.)(प्रमाणम्, n. 1st s.)

२३९५. (हि*)(तदा*)(न*)(मुञ्चति ”मुच् Vई C.)(निजम्, m. 2nd s.)(अर्थम्, m. 2nd s.)(अपि*)(आख्यायमानः ”ख्या Pass., m. 1st s.)(अन्यथा*)(बुद्धिभिः, m. 3rd pl. [ब्व्. च्प्द्.])(मोह-)(मान-)(आदि-)(दोष-)

२३९६. (यस्मात्, n. 5th s.)(अरम्*)(उत्पादयति ”पद् Cऔस्.)(धियम्, f. 2nd s.)(तत्-)(विषयाम्, f. 2nd s. [ब्व्. च्प्द्.])(एव*)(तु*)(अयम्, m. 1st s.)(न*)(द्योतयति ”द्युत् Cऔस्.)(अपरम्, m. 2nd s.)(अर्थम्, m. 2nd s.)(इष्टम्, m. 2nd s.)(पुरुषैः, m. 3rd pl.)

२३९७. (तु*)(अपेक्षायाम्, f. 7th s.)(इच्छायाः, f. 6th s.)(नर-)(न*)(भिद्यते ”भिद् Pass.)(पौरुषेयात्, n. 5th s.)(हि*)(द्योतनम्, n. 1st s.)(आयत्तम्, n. 1st s.)(तत्-)(अपि*)(सा, f. 1st s.)(भवेत् ”भू ई C. Opt.)(विपर्यस्ता, f. 1st s.)

२३९८. (अपिच*)(यथा*)(इष्यते ”इष् Pass.)(अपौरुषेयस्य, m. 6th s.)(प्राकृतम्, n. 1st s.)(अर्थत्वम्, n. 1st s.)(सत्य-)(किम्*)(न*)(आशङ्क्यते ”शङ्क् Pass.)(एवम्*)(असत्यत्वम्, n. १स्त्स्.)

२३९९. ईन्देएद्(हि*)(अस्य, m. 6th s.)(सत्यता, f. 1st s.)(स्वतः* [-तस् suff.])(हेतुत्वात्, n. 5th s.)(बोधस्य, m. 6th s.)(अर्थ-)(सत्य-)(एवम्*)(शङ्क्यते ”शङ्क् Pass.)(स्वतः* [-तस् suff.])(हेतुत्वम्, n. 1st s.)(बोधे, m. 7th s.)(अपि*)(मिथ्यात्व-)

२४००. (किञ्च*)(यदि*)(वः, 6th pl.)(निर्बन्धः, m. 1st s.)(वेद-)(प्रमाणत्वे, n. 7th s.)(तदा*)(यत्नः, m. 1st s.)(विधीयताम् ”धा Pass. ईम्पेरतिवे ३प् स्.)(कर्तृकत्व-)(निर्दोष-)(आदौ, m. 7th s.)

२४०१. (कृतः, m. 1st s.)(निर्दोषेण, m. 3rd s.)(कर्त्रा, m. 3rd s.)(च*)(द्योत्यमानः ”द्युत् Cऔस्. Pass., m. 1st s.)(अस्मिन्, m. 7th s.)(लोके, m. 7th s.)(अदोषैः, m. 3rd pl.)(प्रकाशकैः, m. 3rd pl.)(साधनः, m. 1st s.)(ज्ञान-)(भूत-)(अर्थ-)

२४०२. (हि*)(तथा*)(सु-विनिश्चिताः, f. 1st pl.)(सत्-)(वाचः, f. 1st pl.)(युक्तानाम्, m. 6th pl.)(प्रज्ञा-)(कृपा-)(आदि-)(अपि*)(पौरुषेय्यः, f. 1st pl.)(हेतवः, m. 1st pl.)(यथा-अर्थ-)(ज्ञान-)

२४०३. (तु*)(न*)(कारि, n. 1st s.)(यथा-अर्थ-)(ज्ञान-)(एव*)(इति*)(अकृतम्, n. 1st s.)(नर-)(हि*)(दृष्टा, f. 1st s.)(दाव-वह्नि-)(आदेः, m. 6th s.)(हेतुता, f. 1st s.)(मिथ्या-)(ज्ञाने, n. 7th s.)(अपि*)

२४०४. (सति, m. 7th s.)(आलोके, m. 7th s.)(वह्नि-)(नील-)(सरः-जम्, n. 1st s.)(रक्तम्, n. 1st s.)(चेत्*)(वह्नि-)(आदिः, m. 1st s.)(उपपद्यते ”पद् Pass.)(हेतुः, m. 1st s.)(तत्-)(कृतकत्वात्, n. 5th s.)

२४०५. (किम्*)(वैकृतकत्वम्, n. 1st s.)(अर्थानाम्, m. 6th pl.)(निबन्धनम्, n. 1st s.)(मिथ्या-)(ज्ञान-)(हि*)(एवम्*)(धूमः, m. 1st s.)(न*)(एव*)(भवेत् ”भू ई C. Opt.)(यथावत्, n. 1st s.)(द्योतकम्, n. 1st s.)(अग्नेः, m. 6th s.)

२४०६. (च*)(एवम्*)(अपि*)(अपौरुषेयः, m. 1st s.)(वेदः, m. 1st s.)(न*)(एव*)(निबन्धनम्, n. 1st s.)(सम्यक्-)(ज्ञाने, n. 7th s.)(तत्*)(कल्पना, f. 1st s.)(अस्य, n. 6th s.)(एव*)(वृथा*)

२४०७. (च*)(ततः*)(साधनम्, n. 1st s.)(अपौरुषेयत्व-)(व्यक्ति-)(नित्यत्व-)(नित्य-)(योगः, m. 1st s.)(शब्द-)(अर्थ-)(उपवर्णितः, m. 1st s.)(एव*)(व्यर्थः, m. 1st s.)

२४०८. (समनन्तरम्*, n. 2nd s. [अद्व्.])(उक्तम्, n. 1st s.)(व्यासतः* [-तस् suff.])(इति*)(अपि*)(तस्मिन्, n. 7th s.)(सति, n. 7th s.)(अस्य, m. 6th s.)(न*)(एव*)(उपगम्यते ”गम् Pass.)(हेतुता, f. 1st s.)(यथा-अर्थ-)(ज्ञान-)

२४०९. (तेन, m. 3rd s.)(एव*)(अस्माकम्, 6th pl.)(न*)(गुरुः, m. 1st s.)(आदारः, m. 1st s.)(प्रतिक्षेपे, m. 7th s.)(तत्-)(हि*)(कः, m. 1st s.)(कुर्यात् ”कृ VIII C. Opt.)(निषेधनम्, n. 2nd s.)(उपयोगस्य, m. 6th s. [ब्व्. च्प्द्.])(अप्रस्तुत-)

२४१०. (हि*)(प्रकृतम्, n. 1st s.)(अत्र*)(श्रुतेः, f. 6th s.)(हेतुत्वम्, n. 1st s.)(यथा-अर्थ-)(ज्ञान-)(च*)(साधितम्, n. 1st s.)(इति*)(एतत्, n. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C.)(अपि*)(अकरणे, n. 7th s.)(नर-)

२४११. (किञ्चित्, n. 1st s.)(सङ्क्षिप्तम्, n. 1st s.)(उच्यते ”वच् Pass.)(अत्र*)(आहो-पुरुषिकया, f. 3rd s.)(गतयः, f. 1st pl.)(यथा*)(विसरन्ति ”सृ ई C. III प्. प्ल्.)(अनेन, m. 3rd s.)(सूक्ष्म-)(धी-)(दृशाम्, m. 6th pl.)

२४१२. (अपि*)(निवृत्त्या, f. 3rd s.)(प्रमाणानाम्, n. 6th pl.)(न*)(निवर्तते ”वृत् ई C. आत्.)(प्रमेयम्, n. 1st s.)(यस्मात्, n. 5th s.)(तेषाम्, n. 6th pl.)(विद्यते ”विद् Pass.)(न*)(हेतुत्वम्, n. 1st s.)(व्यापक-)(तत्र*)

२४१३. (तत्*)(अपि*)(अगम्यः, m. 1st s.)(पञ्चभिः, n. 3rd pl.)(कर्ता, m. 1st s.)(श्रुतेः, f. 6th s.)(न*)(अवगम्यते ”गम् Pass.)(अ-भावेन, m. ३स्त् स्.)(एव*)(वत्*)(आख्यायिका-)(आदि-)(कर्तृक-)(अविज्ञात-)

२४१४. (अपि*)(अथ*)(तेषाम्, m. 6th pl.)(अनुमीयेत ”मा Pass. Opt.)(सार्थकत्वेन, n. 3rd s.)(वा*)(अपि*)(विभक्त-)(अर्थतया, f. 3rd s.)(तत्*)(किम्*)(न*)(तथा*)(श्रुतेः, f. 6th s.)(अपि*)

२४१५. (तु*)(अगम्यत्वम्, n. 1st s.)(सर्व-)(सत्त्वैः, n. 3rd pl.)(सन्दिग्धम्, n. 1st s.)(हि*)(अपि*)(शङ्क्यते ”शङ्क् Pass.)(इति*)(कदाचन*)(केनचित्, n. 3rd s.)(मानेन, n. 3rd s.)(कोऽपि, m. 1st s.)(वेत्ति ”विद् ईई C.)

२४१६. (येन, 3rd s. n.)(सर्वे, m. 1st pl.)(प्राण-भृतः, m. 1st pl.)(अन्तस्थाः, m. 1st pl.)(त्रि-)(भुवन-)(अपरिच्छिन्नाः, m. 1st pl.)(क्षमाः, m. 1st pl.)(स्फुटम्*, n. 2nd s. [अद्व्.])(सु-निश्चेतुम्*, ”चि)(इमम्, m. 2nd s.)(सर्व-)(आत्मना, m. 3rd s.)

२४१७. (तु*)(हि*)(तथा*)(अगम्यमानत्वम्, n. 1st s.)(स्वयम्*)(व्यभिचारि, n. 1st s.)(ते, 6th s.)(अन्तर-)(पुरुष-)(सङ्कल्पात्, m. 5th s.)(अ-भावः, m. 1st s.)(तत्-)(न*)(निश्चितः, m. 1st s.)

२४१८. (च*)(अध्यक्षतः* [-तस् suff.])(अध्येतारः, m. 1st pl.)(मताः, m. 1st pl.)(कर्त्तारः, m. 1st pl.)(हि*)(न*)(युक्ताः, m. 1st pl.)(ते, m. 1st pl.)(व्यञ्जकाः, m. 1st pl.)(व्यक्ति-)(नित्यानाम्, n. 6th pl.)(असम्भवात्, m. 5th s.)

२४१९. (उपलभ्य-)(स्व-)(भावानाम्, m. 6th pl.)(समुद्भवः, m. 1st s.)(तेषाम्, m. 6th pl.)(व्यापारे, m. 7th s.)(तत्-)(सत्-भावे, m. 7th s.)(अपि*)(प्राक्*)(प्रसज्यते ”सञ्ज् Pass.)(उपलब्धिः, f. 1st s.)

२४२०. (वेदः, m. 1st s.)(अवसीयते ”सो Pass.)(योग्यः, m. 1st s.)(व्यवहार-)(आदि-)(कार्य-)(तत्-)(अस्य, m. 6th s.)(सत्-भावात्, m. 5th s.)(तत्-)(व्यापारे, m. 7th s.)(वत्*)(अङ्कुर-)(आदि*)(बीज-)(आदेः, m. 5th s.)

२४२१. (क्रम-)(रूपत्वात्, n. 5th s.)(व्यञ्जन-)(वत्*)(नाटक-)(आख्यायिका-)(आदि-)(अनुमा, f. 1st s.)(अपि*)(अवगच्छति ”गम् ई C.)(वेदानाम्, m. 6th s.)(पौरुषेयत्वम्, n. 2nd s.)

२४२२. (अन्यथा*)(नित्यत्वात्, n. 5th s.)(च*)(व्याप्तितः* [-तस् suff.])(न*)(क्रम-)(रूपत्वम्, n. 1st s.)(च*)(अस्ति ”अस् ईई C.)(न*)(क्रमः, m. 1st s.)(अभिव्यक्ति-)(नित्यत्वे, n. 7th s.)(व्यक्ति-)(अयोगतः* [-तस् suff.])

२४२३. (आगमस्य, m. 6th s.)(उपमायाः, f. 6th s.)(स-)(अर्थ-आपत्तेः, f. 6th s.)(प्राक्*)(निषिद्धा, f. 1st s.)(प्रमाणता, f. 1st s.)(ततः*)(न*)(युज्यते ”युज् Pass.)(तासाम्, f. 6th pl.)(उपन्यासः, m. 1st s.)

२४२४. (वेदस्य, m. 6th s.)(अपौरुषेयता, f. 1st s.)(अर्था, f. 1st s.)(निवृत्ति-)(अप्रामाण्य-)(इष्टा, f. 1st s.)(सा, f. 1st s.)(अपि*)(वस्तुत्वात्, n. 5th s.)(एव*)(साधनीया, f. 1st s.)(साधनैः, n. 3rd pl.)

२४२५. (हि*)(श्रुतेः, f. 6th s.)(इष्टा, f. 1st s.)(स्वतन्त्रता, f. 1st s.)(अनपेक्षणात्, n. 5th s.)(व्यापार-)(पुम्-)(च*)(सा, f. 1st s.)(धर्मः, m. 1st s.)(गतः, m. 1st s.)(वस्तु-)(तथा-विधः, m. 1st s.)(वस्तु-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])

२४२६. (च*)(यत्, n. 1st s.)(साधनम्, n. 1st s.)(उच्यते ”वच् Pass.)(अर्थम्, n. 1st s.)(प्रसिद्धि-)(पक्ष-)(भाव-)(अपि*)(ते, 6th s.)(तस्मिन्, n. 7th s.)(निराकृते, n. 7th s.)(अ-भावः, m. 1st s.)(सिद्ध्यति ”सिध् IV C.)(स्वयम्*)

२४२७. (अपि*)(अस्ते, n. 7th s.)(साधने, n. 7th s.)(तत्-)(भाव-)(स्यात् ”अस् ईई C. Opt.)(न*)(निश्चयः, m. 1st s.)(तत्-)(भाव-)(तु*)(न*)(निश्चयः, m. 1st s.)(अस्ति ”अस् ईई C.)(विनिवृत्तेः, f. 5th s.)(तत्-)(भाव-)(मात्रात्, n. 5th s.)(तत्-)

२४२८. (अपि*)(निवृत्तौ, f. 7th s.)(मानानाम्, n. 6th pl.)(अप्रसिद्धितः* [-तस् suff.])(अ-भाव-)(अर्थ-)(तेन, n. 3rd s.)(एतावत्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(अपि*)(द्वयोः, m. ७थ् द्.)(अस्ति ”अस् ईई C.)(न*)(सिद्धिः, f. 1st s.)(पक्ष-)

२४२९. (यथा*)(अन्द्*)(उक्ते, n. 7th s.)(इति*)(शब्दः, m. 1st s.)(न*)(सुख-)(आदौ, m. 7th s.)(अमूर्तत्वात्, n. 5th s.)(व्यभिचारतः* [-तस् suff.])(प्रसिद्ध्यति ”सिध् IV C.)(शब्दस्य, m. 6th s.)(विनाशित्वम्, n. 1st s.)

२४३०. (तत्*)(यत्, n. 1st s.)(साधनम्, n. 1st s.)(उक्तम्, n. 1st s.)(परैः, m. 3rd pl.)(पूर्व-)(अपरयोः, f. 6th d.)(कोट्योः, f. 6th d.)(अपि*)(निराकरणे, n. 7th s.)(तत्-)(वादिनः, m. 1st pl.)(वेद-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(अकृत-)

२४३१. (चेत्*)(नित्यत्वम्, n. 1st s.)(विवक्षितम्, n. 1st s.)(अकृतत्व-)(अविनाशाभ्याम्, m. ३र्द् द्.)(रूपाभ्याम्, m. ३र्द् द्.)(मात्र-)(प्रतिषेध-)(तत्, n. 1st s.)(समम्, n. 1st s.)(निरूपाख्ये, m. 7th s.)(अपि*)

२४३२. (अतः*)(यथा*)(नित्यता, f. 1st s.)(गगन-रजीव-)(अस्ति ”अस् ईई C.)(न*)(वास्तवी, f. 1st s.)(एव*)(तथा*)(प्रामाण्यम्, n. 1st s.)(वेदे, m. 7th s.)(तत्-)(अपि*)(न*)(सिद्ध्यति ”सिध् IV C.)

२४३३. (अपि*)(निषेधः, m. 1st s.)(कृतकत्व-)(विनाशित्व-)(न*)(सिद्ध्यति ”सिध् IV C.)(प्रोक्तम्, n. 1st s.)(इति*)(साधने, n. 7th s.)(अस्ते, n. 7th s.)(तत्*)(नित्यत्वम्, n. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C.)

२४३४. (चेत्*)(नित्यत्वम्, n. 1st s.)(ताभ्याम्, m. ५थ् द्.)(आत्मकाभ्याम्, m. ५थ् द्.)(पर्युदास-)(यत्*)(आत्मकत्वेन, n. 3rd s.)(भाव-)(तौ, m. 1st d.)(व्यपेक्षेते ”ईक्ष् ई C. आत्. ३प् द्.)(साधनम्, n. 2nd s.)(स्व-)

२४३५. (तत्*)(असाधयताम् ”सिध् Cऔस्., m. 6th pl.)(तत्, n. 2nd s.)(नित्यत्वम्, n. 2nd s.)(यत्, n. 2nd s.)(रूपम्, n. 2nd s.)(वस्तु-)(तत्-)(न*)(भवति ”भू ई C.)(सिद्धिः, f. 1st s.)(स्वयम्*)(हते, n. 7th s.)(द्वये, n. 7th s.)(पूर्व-)(पक्ष-)

२४३६. (साधनम्, n. 1st s.)(यत्, n. 1st s.)(प्रकाशितम्, n. 1st s.)(विनिश्चित-)(त्रि-)(तस्य, n. 6th s.)(निषेधः, m. 1st s.)(न*)(जातुचित्*)(शक्यते ”शक् Pass.)(अपि*)(त्वत्-)(पित्रा, m. 3rd s.)

२४३७. (पुरुषः, m. 1st s.)(यः, m. 1st s.)(उक्तः, m. 1st s.)(वेदे, m. 7th s.)(न*)(हि*)(शीर्यते ”शृ Pass.)(च*)(बाधा, f. 1st s.)(अस्य, m. 6th s.)(अनुमानतः* [-तस् suff.])(स्पष्टा, f. 1st s.)(प्रतिपादिता, f. 1st s.)(नैरात्म्ये, n. 7th s.)

२४३८.--Oथेर् (अन्यत्, n. 1st s.)(आदि, n. 1st s.)(जाति-)(अपि*)(प्रोक्तम्, n. 1st s.)(साधितम्, n. 1st s.)(तत्र*)(बाधितम्, n. 1st s.)(सा, f. 1st s.)(अनुमा, f. 1st s.)(ज्ञापित-)(प्रतिबन्धा, f. 1st s. [ब्व्. च्प्द्.])(प्राक्*)(प्रबाधिका, f. 1st s.)

२४३९. (कः, m. 1st s.)(जडः, m. 1st s.)(मंस्यते ”मन् Fउतुरे आत्.)(बाधाम्, f. 2nd s.)(तस्याः, f. 6th s.)(निबद्धायाः, f. 6th s.)(वस्तु-)(मात्रेण, n. 3rd s.)(तुच्छेन, n. 3rd s.)(शब्द-)(अथवा*)(धिया, f. 3rd s.)(भाविन्या, f. 3rd s.)(तत्-)

२४४०. (यत्, n. 1st s.)(विज्ञानम्, n. 1st s.)(प्रवृत्तम्, n. 1st s.)(वाक्यात्, n. 5th s.)(पुम्-)(अति-इन्द्रिये, n. 7th s.)(कस्मात्, n. 5th s.)(वः, 6th pl.)(न*)(अभिमतम्, n. 1st s.)(तस्य, n. 6th s.)(अपि*)(तुल्यत्वम्, n. 1st s.)(अध्यक्ष-)

२४४१. (निरपेक्षत्वात्, n. 5th s.)(दृष्टान्त-)(अपि*)(अ-भावः, m. 1st s.)(दोष-)(अदृष्टितः* [-तस् suff.])(चेत्*)(शङ्क्यते ”शङ्क् Pass.)(बाधा, f. 1st s.)(तस्य, n. 6th s.)(अपि*)(एव*)(अस्ति ”अस् ईई C.)(अस्य, n. 6th s.)(आश्रयात्, m. 5th s.)(नर-)

२४४२. (यदि*)(एवम्*)(वैदिके, n. 7th s.)(अपि*)(एषा, f. 1st s.)(शङ्का, f. 1st s.)(न*)(विनिवर्त्तते ”वृत् ई C. आत्.)(हि*)(भवेत् ”भू ई C. Opt.)(प्राकृतम्, n. 1st s.)(तस्य, n. 6th s.)(हेतुत्वम्, n. 1st s.)(मिथ्या-)(अवबोध-)

२४४३. (अपि*)(शब्दः, m. 1st s.)(बोधयन् ”बुध् Cऔस्., m. 1st s.)(अर्थम्, m. 2nd s.)(न*)(साधुना, m. 3rd s.)(शक्यः, m. 1st s.)(वक्तुम्* ”वच्)(मात्रेण, n. 3rd s.)(द्वेष-)(असौ, m. 1st s.)(नारः, m. 1st s.)

२४४४. (इति*)(अति-अक्षेषु, m. 7th pl.)(अपि*)(सर्वः, m. 1st s.)(शब्दः, m. 1st s.)(तुल्य-)(बल-)(अबलः, m. 1st s. [ब्व्. च्प्द्.])(केन, m. 3rd s.)(हेतुना, m. 3rd s.)(तत्*)(वः, 6th pl.)(अयम्, m. 1st s.)(अनुरागः, m. 1st s.)(एव*)(एकत्र*)(इह*)

२४४५. (न्यायम्, m. 2nd s.)(अनन्तर-)(उदितम्, m. 2nd s.)(कारणम्, n. 2nd s.)(प्राज्ञाः, m. 1st pl.)(जल्पन्ति ”जल्प् ई C. III प्. प्ल्.)(वेद-)(अप्रामाण्य-)(तेन, n. 3rd s.)(अमी, m. 1st pl.)(भवेयुः ”भू ई C. Opt. III प्. प्ल्.)(सत्य-)(वादिनः, m. 1st pl.)

२४४६. (न*)(किञ्चन, n. 1st s.)(चित्रम्, n. 1st s.)(इति*)(जडीकृतैः)(आध्यान-)(वेद-)(सञ्जात-)(मिथ्या-)(अनुराग-)(अज्ञातः, m. 1st s.)(हेतुः, m. 1st s.)(मिथ्यात्व-)

२४४७. (हि*)(पारसीक-)(आदिभिः, m. 3rd pl.)(धूर्तैः, m. 3rd pl.)(परैः, m. 3rd pl.)(तत्-)(आचार-)(न*)(सदा*)(ईक्ष्यते ”ईक्ष् Pass.)(कश्चित्, m. 1st s.)(दोषः, m. 1st s.)(विवाह-)(मातृ-)(आदौ, m. 7th s.)

२४४८. (तु*)(प्रत्यभिज्ञा, f. 1st s.)(प्रत्यक्ष-)(प्राक्*)(एव*)(विनिवारिता, f. 1st s.)(च*)(भ्रान्तेः, f. 5th s.)(स-)(कल्पनत्वात्, n. 5th s.)(न*)(निश्चयः, m. 1st s.)(नित्यत्व-)(अतः*)

२४४९. (च*)(प्रत्ययः, m. 1st s.)(ध्वनौ, m. 7th s.)(भूयसा*, n. 3rd s. [अद्व्.])(व्यावर्त्तमान-)(रूपः, m. 1st s. [ब्व्. च्प्द्.])(ईक्षस्णात्, n. 5th s.)(व्याहृतम्, n. 1st s.)(शुक्रस्य, m. 6th s.)(च*)(इदम्, n. 1st s.)(शारिकायाः, f. 6th s.)

२४५०. (चेत्*)(सः, m. 1st s. अयम्, m. 1st s.)(भेदात्, m. 5th s.)(व्यञ्जक-)(वक्ष्यामः ”वच् Fउतुरे १प् प्ल्.)(अपाक्रियाम्, f. 2nd s.)(व्यक्ति-)(च*)(अस्मात्, m. 5th s.)(ते, 6th s.)(न्यायात्, m. 5th s.)(एव*)(सर्वम्, n. 1st s.)(इदम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(एकम्, n. 1st s.)

२४५१. (ततः*)(न*)(भवेत् ”भू ई C. Opt.)(किञ्चित्, n. 1st s.)(व्यञ्जकम्, n. 1st s.)(न* वा*)(किञ्चित्, n. 1st s.)(व्यङ्ग्यम्, n. 1st s.)(हि*)(एकस्मिन्, n. 7th s.)(अविभक्ते, n. 7th s.)(व्याहता, f. 1st s.)(कल्पना, f. 1st s.)(भेद-)

२४५२. (अपि*)(एषा, f. 1st s.)(वः, 6th pl.)(व्यवस्था, f. 1st s.)(न*)(स्यात् ”अस् ईई C. Opt.)(उपजीविनी, f. 1st s.)(प्रत्यभिज्ञा-)(इमे, m. 1st pl.)(शब्दाः, m. 1st pl.)(पौरुषेयाः, m. 1st pl.)(च*)(एते, m. 1st pl.)(कर्तृकाः, m. 1st pl.)(अनर-)

२४५३. (केचित्, m. 1st pl.)(एव*)(स्थित-)(क्रमाः, m. 1st pl. [ब्व्. च्प्द्.])(क्रम-)(व्यञ्जक-)(संस्थितेः, f. 5th s.)(ते, m. 1st pl.)(इष्टाः, m. 1st pl.)(अपौरुषेयाः, m. 1st pl.)(योगिनः, m. 1st pl.)(नियत-)(क्रम-)

२४५४. (ननु*)(अयम्, m. 1st s.)(क्रमः, m. 1st s.)(व्यञ्जक-)(तालु-)(आदि-)(धर्मः, m. 1st s.)(पौरुषः, m. 1st s.)(विपर्ययः, m. 1st s.)(सम्भाव्येत ”भू Pass. Opt.)(तस्य, m. 6th s.)(पर-तन्त्रत्वात्, n. 5th s.)(इच्छा-)

२४५५. (च*)(सामान्यम्, n. 1st s.)(तेजस्त्व-)(आदि-)(निराकृतम्, n. 1st s.)(विस्तरेण, m. 3rd s.)(अतः*)(तत्र*)(सामान्यम्, n. 1st s.)(प्रत्यभिज्ञेयम्, n. 1st s.)(न*)(नित्यम्, n. 1st s.)(एव*)

२४५६. (च*)(इयम्, f. 1st s.)(प्रत्यभिज्ञा, f. 1st s.)(शक्यते ”शक् Pass.)(विनाशिषु, m. 7th pl.)(वर्णेषु, m. 7th pl.)(विशेषतः* [-तस् suff.])(येषाम्, m. 6th pl.)(मतम्, n. 1st s.)(सामान्यम्, n. 1st s.)(प्रत्यभिज्ञेयम्, n. 1st s.)

२४५७. (अंशे, m. 7th s.)(यत्र*)(भवेत् ”भू ई C. Opt.)(बुद्धिः, f. 1st s.)(भेद-)(मन्द-)(द्रुत-)(आदिके, m. 7th s.)(तत्र*)(न*)(प्रत्यभिज्ञानम्, n. 1st s.)(अवधारितम्, n. 1st s.)(बुद्ध्या, f. 3rd s.)

२४५८. (तु*)(हेतुषु, m. 7th pl.)(प्रयुक्तेषु, m. 7th pl.)(अर्थम्, m. 2nd s.)(प्रसिद्धि-)(एकत्व-)(शब्द-)(न*)(प्रतिबन्धः, m. 1st s.)(सिद्ध्यति ”सिध् IV C.)(अविरोधित्वात्, n. 5th s.)(विजातीय-)

२४५९. (च*)(सामान्य-)(भागः, m. 1st s.)(धूम-)(न*)(एवम्*)(सिद्धः, m. 1st s.)(स्थिरः, m. 1st s.)(मम, 6th s.)(साधनम्, n. 1st s.)(मात्रम्, n. 1st s.)(वस्तु-)(परावृत्तम्, n. 1st s.)(अतत्-)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])

२४६०. (एकता-)(ग-)(आदेः, m. 6th s.)(आपत्तौ, f. 7th s.)(जात्या, f. 3rd s.)(साधनम्, n. 1st s.)(इष्टम्, n. 1st s.)(सिद्ध-)(हि*)(परावृत्तिः, f. 1st s.)(अतत्-)(रूप-)(एव*)(कल्पिता, f. 1st s.)(अभिन्ना, f. 1st s.)

२४६१. (व्यक्तीनाम्, f. 6th pl.)(आपत्तौ, f. 7th s.)(एकता-)(अनैकान्तिकता, f. 1st s.)(भेद-)(वर्ण-)(विनिश्चयात्, m. 5th s.)(प्रतिप्रयोगम्*, n. 2nd s. [अद्व्.])(अक्ष-)(आद्यैः, m. 3rd pl.)

२४६२. (यत्*)(भेदः, m. 1st s.)(मनः-ज्ञ-)(अमनः-ज्ञ-)(आदि-)(गतः, m. 1st s.)(प्रत्यक्षतः* [-तस् suff.])(भेदः, m. 1st s.)(बुद्धीनाम्, f. ६थ् स्प्ल्.)(सिद्धः, m. 1st s.)(भावित्वात्, n. 5th s.)(क्रम-)(वत्*)(अङ्कुर-)(आदि-)

२४६३. (हि*)(बुद्धयः, f. 1st pl.)(व्यक्ति-)(गो-शब्द-)(भिन्नाः, f. 1st pl.)(काल-)(देश-)(न*)(एक-)(अर्थाः, f. 1st pl. [ब्व्. च्प्द्.])(निर्भासात्, m. 5th s.)(भिन्न-)(बुद्धि-)(रस-)(रूप-)(आदि-)

२४६४. (हि*)(एतत्, n. 1st s.)(अभिधास्यते ”धा Pass. Fउतुरे)(इति*)(निर्भासः, m. 1st s.)(भेद-)(आदि-)(निश्चितः, m. 1st s.)(प्रत्यक्षेण, n. 3rd s.)(च*)(न*)(व्यञ्जक-)(वर्णानाम्, m. 6th pl.)

२४६५. (सर्वे, m. 1st s.)(इमे, m. 1st pl.)(प्रत्ययाः, m. 1st pl.)(गो-शब्द-)(ह्यस्तन-)(अद्यतनाः, m. 1st pl.)(न*)(एक-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(वत्*)(क्रम-)(सम्भूत-)(बुद्धि-)(रूप-)(रस-)

२४६६. (अन्यथा*)(सर्व-)(बुद्धीनाम्, f. 6th pl.)(भवेत् ”भू ई C. Opt.)(एक-)(आलम्बनता, f. 1st s.)(विरोधः, m. 1st s.)(च*)(भाव-)(क्रम-)(शक्त-)(कारण-)(सन्निधेः, m. 5th s.)

२४६७. (प्रतिपादितः, m. 1st s.)(पुरस्तात्*)(अपि*)(भेदे, m. 7th s.)(पद-अर्थानाम्, m. 6th pl.)(एव*)(प्रकृत्या, f. 3rd s.)(नियमः, m. 1st s.)(शक्ति-)(प्रत्यवमर्श-)(एक-)

२४६८. (च*)(प्रत्यवमर्शात्, m. 5th s.)(बहोः, m. 6th s.)(न*)(एकत्व-)(आदयः, m. 1st pl.)(शब्द-)(अपि*)(लोकः, m. 1st s.)(मन्यते ”मन् IV C. आत्.)(भूयस्त्वम्, n. 2nd s.)(प्रयोग-)(एकस्य, m. 6th s.)(शब्दस्य, m. 6th s.) टेxतुअल् वरिअन्त् [चोन्जेच्तुरल्]॒ (बहोः)

२४६९. (सम्बन्धः, m. 1st s.)(उपपद्यते ”पद् IV C. आत्.)(निष्ठत्वात्, n. 5th s.)(अनेक-)(व्यक्ति-)(तस्मात्, n. 5th s.)(सार्वत्रिकः, m. 1st s.)(हि*)(न-एकः, m. 1st s.)(व्यक्तिनाम्, f. 6th pl.)(गतः, m. 1st s.)(एकताम्, f. 2nd s.)

२४७०. (तु*)(वस्तुतः* [-तस् suff.])(विद्यते ”दि Pass.)(न*)(सम्बन्धः, m. 1st s.)(शब्दस्य, m. 6th s.)(अर्थेन, m. 3rd s.)(भेदात्, m. 5th s.)(अनुत्पत्तेः, f. 5th s.)(तस्मात्, m. 5th s.)(ततः*)(आरोपितः, m. 1st s.)(भ्रान्तैः, m. 3rd pl.)

२४७१. (तथाहि*)(एषा, f. 1st s.)(प्रतिपादिता, f. 1st s.)(विस्तरेण, m. 3rd s.)(प्राक्*)(एव*)(सर्वा, f. 1st s.)(संस्थितिः, f. 1st s.)(शब्द-)(अर्थ-)(विप्लुता, f. 1st s.)(असम्भवात्, m. 5th s.)(व्याप्ति-)

२४७२. (च*)(नित्यम्, n. 1st s.)(गोत्वम्, n. 1st s.)(अपास्तम्, n. 1st s.)(च*)(सम्बन्धः, m. 1st s.)(अपि*)(कल्पितः, m. 1st s.)(आकाश-)(अणु-)(आदि-)(अपि*)(क्षिप्तम्, n. 1st s.)(तत्*)(हेतु-)(उदाहरणे, n. १स्त् द्.)(न*)

२४७३. (चिरेण*, n. 3rd s. [अद्व्.])(प्रतिपद्यताम् ”पद् IV C. ईम्पेरतिवे आत्. ३प् स्.)(वाचित्वम्, n. 2nd s.)(गोत्व-)(निष्कृष्ट-)(भ्रान्तैः, m. 3rd pl.)(जनैः, m. 3rd pl.)(अध्यवसायतः* [-तस् suff.])(एक-)(रूपतया, f. 3rd s.)

२४७४. (तु*)(भावतः* [-तस् suff.])(क्षणिकत्वात्, n. 5th s.)(अयम्, m. 1st s.)(न*)(एव*)(स्थिरः, m. 1st s.)(अपि*)(तावत्-)(कालम्, m. 2nd s.)(इति*)(किम्*)(तस्य, m. 6th s.)(स्थितिः, f. 1st s.)(पश्चात्*)(अपि*)(इष्यते ”इष् Pass.)

२४७५. (घट-)(आदौ, m. 7th s.)(अपि*)(एव*)(न*)(किञ्चित्, n. 1st s.)(कारणम्, n. 1st s.)(नाशस्य, m. 6th s.)(इति*)(इदम्, n. 1st s.)(अपि*)(निर्दिष्टम्, n. 1st s.)(किम्*)(तत्*)(भविष्यति ”भू Fउतुरे)(शब्दे, m. 7th s.)

२४७६. (विप्लवे, m. 7th s.)(प्रत्यभिज्ञायाः, f. 6th s.)(उपपादितः, m. 1st s.)(पुरस्तात्*)(धर्मः, m. 1st s.)(विभिद्यते ”भिद् Pass.)(भेदात्, m. 5th s.)(देश-)(काल-)(प्रयोक्तॄणाम्, m. 6th pl.)

२४७७. (षड्ज-)(ऋषभ-)(गान्धार-)(पञ्चम-)(आदि-)(प्रभेदतः* [-तस् suff.])(प्रत्यक्षतः* [-तस् suff.])(हि*)(विज्ञाता, f. 1st s.)(ग-)(व्यक्तिः, f. 1st s.)(अपरा, f. 1st s.)(स्फुटा, f. 1st s.)

२४७८. (एषा, f. 1st s.)(संस्थितिः, f. 1st s.)(भेद-)(युक्ता, f. 1st s.)(भेदेन, m. 3rd s.)(व्यञ्जक-)(इति*)(अस्ति ”अस् ईई C.)(न*)(व्यक्तिः, f. 1st s.)(नित्येषु, m. 7th s.)(अभिधास्यते ”धा Fउतुरे Pass.)(पुरस्तात्*)

२४७९. (च*)(सामान्यम्, n. 1st s.)(गत्वम्, n. 1st s.)(न*)(इष्यते ”इष् Pass.)(वास्तवम्, n. 1st s.)(व्यतिरिक्तम्, n. 1st s.)(कार-)(ग-)(अतः*)(साध्यता-)(सिद्ध-)(दुर्वारा, f. 1st s.)(प्रयोगे, m. 7th s.)

२४८०. (चेत्*)(इति*)(समाश्रयः, m. 1st s.)(गत्वस्य, n. 6th s.)(न*)(इत्थम्*)(एव*)(अपि*)(आत्मकस्य, n. 6th s.)(अपोह-)(अन्य-)(न*)(एवम्*)(आप्तितः* [-तस् suff.])(आश्रय-)(असिद्धता-)

२४८१. (वर्ण-)(ग-)(भावतः* [-तस् suff.])(परावृत्त-)(अ-गकार-)(कस्य, m. 6th s.)(धर्मिणः, m. 6th s.)(धर्मः, 1st s. m.)(अ-निरूप्यत्वम्, n. 1st s.)(बुद्धि-)(अन्य-)(ग-)(भवेत् ”भू ई C. Opt.)

२४८२. (च*)(सर्वा, f. 1st s.)(वास्तवी, f. 1st s.)(अनुमा, f. 1st s.)(अपेक्षते ”ईक्ष् ई C. आत्.)(दृष्टान्त-)(आदि, n. 2nd s.)(सिद्धम्, n. 2nd s.)(द्वय-)(ततः*)(तेन, n. 3rd s.)(दृष्टान्तः, m. 1st s.)(भाक्, m. 1st s.)(असिद्धि-)(धर्मिन्-)

२४८३. (सर्वः, m. 1st s.)(अयम्, m. 1st s.)(प्रयत्नः, m. 1st s.)(ते, 6th s.)(सिद्धये, f. 4th s.)(एकत्व-)(कार-)(ग-)(च*)(तत्र*)(बाधा, f. 1st s.)(प्रत्यक्ष-)(दुर्निवारा, f. 1st s.)(उदिता, f. 1st s.)(तव, 6th s.)

२४८४. (च*)(इमे, m. 1st pl.)(प्रत्ययाः, m. 1st pl.)(वर्ण-)(ग-)(ह्यस्तन-)(अद्यतन-)(आद्याः, m. 1st pl.)(भावेन, m. 3rd s.)(क्रम-)(न*)(एक-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(वत्*)(बुद्धि-)(रस-)(रूप-)(आदि-)

२४८५. (अतः*)(अयम्, m. 1st s.)(एकः, m. 1st s.)(सदा*)(स्थितः, m. 1st s.)(वर्णः, m. 1st s.)(न*)(सिद्धः, m. 1st s.)(द्वय-)(नित्यत्वम्, n. 1st s.)(कल्पितम्, n. 1st s.)(अस्य, m. 6th s.)(एव*)(कल्पितस्य, m. 6th s.)(अपोफ-)

२४८६. (वेलायाम्, f. 7th s.)(शब्द-)(उपलम्भ-)(वायवः, m. 1st pl.)(वर्तिनः, m. 1st pl.)(पर्यन्त-)(कर्ण-)(कारिणः, m. 1st pl.)(संस्कार-)(श्रोत्र-)(न*)(अवगम्यन्ते ”गम् ढ़स्स् III प्. प्ल्.)

२४८७. (यदा*)(शब्दः, m. 1st s.)(प्रतीयते ”ई Pass.)(श्रोत्रात्, n. 5th s.)(संस्कृतात्, n. 5th s.)(नादेन, m. 3rd s.)(बोधः, m. 1st s.)(तस्य, m. 6th s.)(उपश्लेषतः* [-तस् suff.])(तत्-)(बाध्यते ”बाध् Pass.)(अध्यक्षेण, n. 3rd s.)

२४८८. (यत्*)(ज्ञानम्, n. 1st s.)(रूपेण, n. 3rd s.)(तिक्त-)(आदि-)(प्रवृत्तम्, n. 1st s.)(मधुर-)(आदिषु, m. 7th pl.)(निर्विषयम्, n. 1st s.)(तथा*)(ज्ञानम्, n. 1st s.)(शब्द-)(भवेत् ”भू ई C. Opt.)

२४८९. (हि*)(भेदात्, m. 5th s.)(द्रुत-)(मद्य-)(आदि-)(शब्दः, m. 1st s.)(न*)(अवभासते ”भास् ई C. आत्.)(अन्यः, m. 1st s.)(च*)(कथम्*)(न*)(ज्ञानम्, n. 1st s.)(ताद्रूप्य-)(अ-)(तत्-)(रूपे, n. 7th s.)(निर्विषयम्, n. 1st s.)

२४९०. (वचः, n. 1st s.)(इति*)(वेत्ति ”विद् ईई C.)(तम्, m. 2nd s.)(एव*)(अर्थम्, m. 2nd s.)(अन्यथा*)(व्याहतम्, n. 1st s.)(संवित्तौ, f. 7th s.)(अन्य-)(आकारस्य, m. 6th s.)(कथम्*)(सः, m. 1st s.)(हि*)(अर्थः, m. 1st s.)(विदितः, m. 1st s.)

२४९१. (ज्ञाने, n. 7th s.)(निराकारे, n. 7th s.)(सः, m. 1st s.)(ते, 6th s.)(ध्रुवम्*, n. 2nd s. [अद्व्.])(बाह्य-)(आकारः, m. १स्त्स्.)(च*)(बाह्यः, m. 1st s.)(न*)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(तत्-)(इति*)(तथा*)(कथम्*)(विद्यते ”विद् Pass.)

२४९२. (अपि*)(पक्षे, m. 7th s.)(ज्ञान-)(स-)(आकार-)(ज्ञाने, n. 7th s.)(सम्भूतौ, f. 7th s.)(निर्भास-)(अनुरूपतः* [-तस् suff.])(बाह्य-)(आकार-)(अर्थः, m. 1st s.)(उच्यते ”वच् Pass.)(विदितः, m. 1st s.)

२४९३.--ःेरे (इह*)(तु*)(ज्ञानम्, n. 1st s.)(न*)(प्रवर्त्तते ”वृत् ई C. आत्.)(अनुरूपेण, n. 3rd s.)(बाह्य-)(तस्मात्, n. 5th s.)(स्थितम्, n. 1st s.)(इति*)(सर्वम्, n. 1st s.)(चित्तम्, n. 1st s.)(भ्रान्तम्, n. 1st s.)(निर्विषयम्, n. 1st s.)

२४९४. (च*)(न*)(युक्तः, m. 1st s.)(सत्-भावः, m. 1st s.)(व्यञ्जक-)(विशेषतः* [-तस् suff.])(नित्ये, m. 7th s.)(अतः*)(न*)(भिन्नाः, f. 1st pl.)(धियः, f. 1st pl.)(धनौ, m. 7th s.)

२४९५. (हि*)(यथा*)(प्रदीपः, m. 1st s.)(नियच्छति ”यम् ई C.)(शक्तिम्, f. 2nd s.)(अर्थम्, m. 2nd s.)(ग्रहण-)(घट-)(आदि-)(तथा*)(ध्वनिः, m. 1st s.)(श्रोत्रे, n. 7th s.)(उपलब्धये, f. 4th s.)(शब्द-)

२४९६. (चेत्*)(संस्थितः, m. 1st s.)(प्रकृति-)(शब्दः, m. 1st s.)(योग्यः, m. 1st s.)(उपलब्धः, m. 1st s.)(श्रोत्र-)(तत्*)(किम्-अर्थम्*, m. 2nd s. [अद्व्.])(न*)(उपलभ्यते ”लभ् Pass.)(अपि*)(श्रोत्रे, n. 7th s.)(असंस्कृते, n. 7th s.)

२४९७. (योग्य-)(कारण-)(सत्-भावात्, m. 5th s.)(उपलम्भनम्, n. 1st s.)(एव*)(भवेत् ”भू ई C. Opt.)(तत्-)(तस्य, m. 6th s.)(इव*)(वेलायाम्, f. 7th s.)(सत्-भाव-)(संस्कृत-)(श्रोत्र-)

२४९८. (चेत्*)(न*)(योग्यः, m. 1st s.)(उपलब्धौ, f. 7th s.)(कथम्*)(भवेत् ”भू ई C. Opt.)(अपि*)(पश्चात्*)(च*)(भावे, m. 7th s.)(ज्ञातः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अपरः, m. 1st s.)(शब्दः, m. 1st s.)(योगी, m. 1st s.)(योग्यता-)

२४९९. (तु*)(अथ*)(अपि*)(पश्चात्*)(न*)(ज्ञानम्, n. 1st s.)(एव*)(भावि, n. 1st s.)(तत्-)(बल-)(तत्*)(तस्य, m. 6th s.)(उत्पादः, m. 1st s.)(संस्कृत-)(श्रवण-)(आदिभ्यः, m. 5th pl.)(वर्ण्यते ”वर्ण् Pass.)

२५००. (एवम्*)(शब्दस्य, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(अग्राह्यता, f. 1st s.)(अनुपयोगतः* [-तस् suff.])(तस्मिन्, n. 7th s.)(एवम्*)(तस्य, m. 6th s.)(न*)(अस्ति ”अस् ईई C.)(कश्चित्, m. 1st s.)(विशेषः, m. 1st s.)(रस-)(आदिभ्यः, m. 5th pl.)

२५०१. (वा*)(नाम*)(इदम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(स्व-भावम्, n. 1st s. [ब्व्. च्प्द्.])(बोध-)(शब्द-)(जनितम्, n. 1st s.)(तैः, m. 3rd pl.)(संस्कृत-)(श्रवण-)(आदिभिः, m. 3rd s.)(निराशंसैः, m. 3rd s.)(शब्द-)

२५०२. (तु*)(अयम्, m. 1st s.)(रूपः, m. 1st s. [ब्व्. च्प्द्.])(ज्ञेय-)(तत्-)(ज्ञान-)(यथापि*)(अनुवर्त्तते ”वृत् ई C. आत्.)(इति*)(शब्दः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(अनुवृत्तिः, f. 1st s.)(तस्य, n. 6th s.)(विज्ञानस्य, n. 6th s.)(अपि*)(ते, 6th s.)

२५०३. (हि*)(अन्यथा*)(ज्ञानम्, n. 1st s.)(न*)(अनुवृत्तम्, n. 1st s.)(तु*)(सः, m. 1st s.)(अनुवर्त्तते ”वृत् ई C. आत्.)(तत्-)(शब्दः, m. 1st s.)(ज्ञेयः, m. 1st s.)(इति*)(एवम्*)(स्यात् ”अस् ईई C. Opt.)(परा*)(व्याहतिः, f. 1st s.)(तव, 6th s.)

२५०४. (तौ, m. 1st d.)(स्व-भावौ, m. १स्त् दु. [ब्व्. च्प्द्.])(ज्ञान-)(ज्ञेय-)(हि*)(बद्धौ, m. 1st d.)(इव*)(शृङ्खलया, f. 3rd s.)(एक-)(भावे, m. 7th s.)(द्वितीयस्य, m. 6th s.)(प्राप्तिः, f. 1st s.)(अव्यभिचारतः [-तस् suff.])

२५०५. (एव*)(सम्बद्धः, m. 1st s.)(ज्ञान-)(उत्पाद्य-)(संस्कृत-)(श्रवण-)(अपि*)(श्रोत्र-)(असंस्करणे, n. 7th s.)(इति*)(ज्ञानम्, n. 1st s.)(स्फुटम्*, n. 2nd s. [अद्व्.])(आक्षिप्यते ”क्षिप् Pass.)

२५०६. (चेत्*)(शब्दः, m. 1st s.)(न*)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(ज्ञेय-)(तत्-)(वत्*)(रस-)(आदि-)(अ-)(आत्म-)(तत्-)(सति, n. 7th s.)(तथा*)(श्रोत्र-)(ज्ञानम्, n. 1st s.)(न*)(स्यात् ”अस् ईई C. Opt.)(स्व-भावम्, n. 1st s. [ब्व्. च्प्द्.])(बोध-)(तत्-)

२५०७. (वा*)(कः, m. 1st s.)(सम्बन्धः, m. 1st s.)(ज्ञानस्य, n. 6th s.)(शब्देन, m. 3rd s.)(यतः*)(इष्यते ”इष् Pass.)(हि*)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(बोध-)(तत्-)(शब्द-)(न*)(तादात्म्यम्, n. 1st s.)(विभेदतः* [-तस् suff.])

२५०८. (न*)(च*)(तस्य, m. 6th s.)(उत्पत्तिः, f. 1st s.)(तत्-)(शब्दस्य, m. 6th s.)(अजनकत्वतः* [-तस् suff.])(तत्-)(उत्पत्तौ, f. 7th s.)(नियमात्, m. 5th s.)(सा, f. 1st s.)(भवेत् ”भू ई C. Opt.)(भाविनी, f. 1st s.)(सदा*)

२५०९. (एवम्*)(ज्ञानम्, n. 1st s.)(विषयम्, n. 1st s.)(तत्-)(वा*)(उत्पद्येत, ”पद् IV C. Opt.आत्.)(सदा*)(वा*)(न*)(इति*)(स्थिते, n. 7th s.)(एक-आन्ते, m. 7th s.)(कल्पना, f. 1st s.)(संस्कार-)(श्रोत्र-)(व्यर्था, f. 1st s.)

२५१०. (हि*)(ज्ञान-)(सम्भवः, m. 1st s.)(एव*)(संस्कारे, m. 7th s.)(सत्, m. 7th s.)(कादाचित्के, m. 7th s.)(परिकल्पना, f. 1st s.)(संस्कार-)(शोभेत ”शुभ् ई C. Opt. आत्.)(इति*)(कादाचित्*)

२५११. (च*)(संस्कारः, m. 1st s.)(लक्षणः, m. 1st s. [ब्व्. च्प्द्.])(शक्ति-)(अवसेयः, m. 1st s.)(कार्य-)(ज्ञान-)(च*)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अ-भावि, n. 1st s.)(सदा*)(यदि* वा*)(भावि, n. 1st s.)(सर्वदा*)

२५१२. (कथम्*)(नाम*)(सूचयेत् ”सूच् X C. Opt.)(कादाचित्कम्, m. 2nd s.)(संस्कारम्, m. 2nd s.)(तस्य, n. 6th s.)(अतः*)(उत्तरम्, n. 1st s.)(संस्कारात्, m. 5th s.)(श्रोत्र-)(न*)(साधु*, n. 2nd s. [अद्व्.])(प्रकाशितम्, n. 1st s.)

२५१३. (शक्तिः, f. 1st s.)(आधीयते ”धा Pass.)(श्रोत्रे, n. 7th s.)(च*)(यदि*)(अव्यतिरेकिणी, f. 1st s.)(ततः*)(नित्यत्वम्, n. 1st s.)(व्योम्नः, n. 6th s.)(वा*)(दिशः, f. 6th s.)(हीयेत ”हा Pass. Opt.)(जन्मतः* [-तस् suff.])

२५१४. (च*)(संस्कृतेः, f. 6th s.)(अव्यतिरिक्तत्वात्, n. 5th s.)(भावात्, m. 5th s.)(नित्यत्वम्, n. 1st s.)(वत्*)(भाव-)(तेन, n. 3rd s.)(भवेत् ”भू ई C. Opt.)(विज्ञानम्, n. 1st s.)(जन्यम्, n. 1st s.)(तत्-)(सर्वदा*)

२५१५. (तु*)(व्यतिरेके, m. 7th s.)(उपपद्यते ”पद् IV C. आत्.)(न*)(सम्बन्धः, m. 1st s.)(इति*)(तस्य, m. 6th s.)(च*)(श्रोत्रस्य, n. 6th s.)(अकारकत्वम्, n. 1st s.)(ज्ञान-)(समुद्भवात्, m. 5th s.)(शक्तेः, f. 5th s.).

२५१६. (पक्ष-)(अन्तरम्, n. 1st s.)(ततः*)(विनिर्मुक्तम्, n. 1st s.)(भेद-)(अभेद-)(व्यस्तम्, n. 1st s.)(उत्तरम्, n. 1st s.)(संस्कारात्, m. 5th s.)(श्रोत्र-)(उच्यते ”वच् Pass.)(असंस्कृततया, f. 3rd s.)

२५१७. (एतेन, n. 3rd s.)(एव*)(निषेद्धव्या, f. 1st s.)(संस्कृतिः, f. 1st s.)(विषय-)(उभय-)(तस्मात्, n. 5th s.)(निरास्पदा, f. 1st s.)(सर्त्वथा*)(अपि*)(अभिव्यक्तिः, f. 1st s.)(नित्येषु, m. 7th pl.)

२५१८. (च*)(ततः*)(केचित्, m. 1st pl.)(दीर्घ-)(ह्रस्व-)(क्रम-)(आदयः)(ये, m. 1st pl.)(प्रविभज्यन्ते ”भज् ढ़स्स् III प्. प्ल्.)(आश्रित्य* ”श्रि)(व्यक्तिम्, f. 2nd s.)(अपि*)(सर्वे, m. 1st pl.)(ते, m. 1st pl.)(निरास्पदाः, m. 1st pl.)

२५१९. (अपि*)(मात्र-)(अप्राप्ति-)(साम्ये, n. 7th s.)(ग्रहः, m. 1st s.)(सर्वस्य, m. 6th s.)(नियम-)(सामर्थ्य-)(स्थितेः, f. 5th s.)(यथा*)(लोहस्य, m. 6th s.)(अयः-कान्तेनm. 3rd s.)

२५२०. (यदि*)(तत्र*)(अपि*)(आकर्षणम्, n. 1st s.)(प्राप्त्या, f. 3rd s.)(प्रभा-)(अयः-कान्त-)(ननु*)(न*)(इयम्, f. 1st s.)(प्रभा, f. 1st s.)(दृश्या, f. 1st s.)(कथम्*)(गम्यते ”गम् Pass.)(इति*)(अस्ति ”अस् ईई C.)

२५२१. (कस्मात्, n. 5th s.)(सा, f. 1st s.)(प्रभा, f. 1st s.)(न*)(समाकर्षति ”कृष् ई C.)(काष्ठ-)(आदि-)(आप्तम्, n. 2nd s.)(चेत्*)(तत्-)(शक्ति-)(नियतत्वात्, n. 5th s.)(तत्*)(समम्, n. 1st s.)(अप्राप्तौ, f. 7th s.)(अपि*)

२५२२. (गम्यते ”गम् Pass.)(दूर-)(मध्य-)(समीप-स्थैः, m. 3rd pl.)(अक्रमेण, m. 3rd s.)(एव*)(सर्वेषाम्, m. 6th s.)(ज्ञान-)(जातितः* [-तस् suff.])(अनन्तरम्*, n. 2nd s. [अद्व्.])(प्रयोग-)

२५२३. (यथा*)(भेदेन, m. 3rd s.)(दूर-)(आसन्न-)(आदि-)(रूपम्, n. 1st s.)(ईक्ष्यते ”ईक्ष् Pass.)(अस्पष्टम्, n. 1st s.)(स्पष्ट-)(एव*)(तथा*)(भवेत् ”भू ई C. Opt.)(वित्, m. 1st s.)(मन्द-)(तीव्र-)(आदि-)(शब्दे, m. 7th s.)

२५२४. (कथम्*)(एक-)(आलम्बनता, f. 1st s.)(मतीनाम्, f. 6th pl.)(आभानाम्, f. 6th pl.)(भिन्न-)(चेत्*)(एतत्, n. 1st s.)(तुल्यम्, n. 1st s.)(चोद्यम्, n. 1st s.)(धियाम्, f. 6th pl.)(रूप-)(वादिनाम्, m. 6th pl.)(बाह्य-)(अर्थ-)

२५२५. (तु*)(पक्षे, m. 7th s.)(ग्रहण-)(प्राप्ति-)(ज्ञानम्, n. 1st s.)(शब्द-)(मेघ-)(आदिके, m. 7th s.)(इति*)(न*)(विच्छिन्नः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(वत्*)(पक्ष-)(अभ्यन्तर-)(कर्ण-)

२५२६. (तत्*)(जनकत्वात्, n. 5th s.)(ज्ञान-)(इति*)(विच्छिन्नः, m. 1st s.)(श्रोत्रम्, n. 1st s.)(यथा*)(मनः, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(कारि, n. 1st s.)(अप्राप्य-)(न*)(अन्यथा*)(वत्*)(त्वच्-)(आदि-)

२५२७. (तेषाम्, m. 6th pl.)(ये, m. 1st pl.)(प्राहुः ”अह् ढ़ेर्fएच्त् III प्. प्ल्.)(इति*)(मनः, n. 1st s.)(अपि*)(कारि, n. 1st s.)(प्राप्य-)(न*)(युज्यते ”युज् Pass.)(चेतः, n. 1st s.)(स्थम्, n. 1st s. [ब्व्. च्प्द्.])(दूरतर-)(मात्रतः* [-तस् suff.])(क्षण-)

२५२८. (तु*)(साधनम्, n. 1st s.)(कारित्व-)(प्राप्य-)(यत्, n. 1st s.)(बाह्य-)(इन्द्रियत्व-)(आदि, n. 1st s.)(तत्, n. 1st s.)(व्यभिचारि, n. 1st s.)(विजातीयात्, m. 5th s.)(अन्य-)(धर्म-)(विरोधात्, m. 5th s.)

२५२९. आन्द् *च*)(व्यतिरेकिणः, m. 1st pl.)(संयोग-)(विभाग-)(पूर्वम्*, n. 2nd s. [अद्व्.])(व्यस्ताः, m. 1st pl.)(च*)(वायोः, m. 6th s.)(अक्षणिकत्वात्, n. 5th s.)(न*)(युक्ताः, m. 1st pl.)(अव्यतिरेकिणः, m. 1st pl.)

२५३०. (एव*)(अतः*)(अविशेषत्वात्, n. 5th s.)(न*)(गतिः, f. 1st s.)(अस्य, m. 6th s.)(अ-भावात्, m. 5th s.)(वेग-)(असौ, m. 1st s.)(अतः*)(न*)(प्रतिष्ठते ”स्था ई C. आत्.)(यावत्-)(वेगम्*, m. 2nd s. [अद्व्.])

२५३१. (चेत्*)(सम्प्राप्तः, m. 1st s.)(व्योमनि, n. 7th s.)(कर्ण-)(करोति ”कृ VIII C.)(शक्तिम्, f. 2nd s.)(श्रोत्रे, n. 7th s.)(तत्*)(कस्मात्, n. 5th s.)(न*)(गतिः, f. 1st s.)(तत्-)(वित्तौ, f. 7th s.)(शब्द-)(वत्*)(घात-)(कशा-)

२५३२. (तथा*)(अयुक्तम्, n. 1st s.)(विदः, m. 6th s.)(कशा-घात-)(अन्तर-)(इति*)(अवधानम्, n. 1st s.)(शब्द-)(प्रतिबध्नाति ”बन्ध् ईX C.)(वेदनाम्, f. 1st s.)(एतस्य, m. 6th s.)

२५३३. (अदः, n. 1st s.)(इति*)(भ्रान्तिः, f. 1st s.)(युगपत्-)(लाघवात्, n. 5th s.)(अपि*)(क्रम-)(भावे, m. 7th s.)(न* किञ्चित्, n. 1st s.)(अस्मिन्, m. 7th s.)(वायोः, m. 6th s.)(अनुपलम्भनात्, n. 5th s.)(सर्वथा*)(अपि*)

२५३४. (अथ*)(वायुः, m. 1st s.)(अति-इन्द्रियः, m. 1st s.)(इव*)(वर्ण्यते ”वर्ण् Pass.)(काणादैः, m. 6th pl.)(अपि*)(युष्माभिः, 3rd pl.)(तत्र*)(आप्तिः, f. 1st s.)(स्पृष्टि-)(भाष्ये, n. 7th s.)(कृता, f. 1st s.)(किम्-)

२५३५. (वा*)(वायुः, m. 1st s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(अति-इन्द्रियः, m. 1st s.)(तु*)(स्यात् ”अस् ईई C. Opt.)(विद्, f. 1st s.)(स्प्रष्टव्यस्य, m. 6th s.)(उष्ण-)(शीत-)(इतर-)(गतस्य, m. 6th s.)(तत्-)(तत्-)(योगिन्-)(वत्*)(अन्य-)

२५३६. (अपि*)(अथ*)(मतिः, f. 1st s.)(न*)(विद्, f. 1st s.)(तस्य, m. 6th s.)(अयोगात्, m. 5th s.)(कर्ण-शष्कुल्या, f. 3rd s.)(कथम्*)(नु*)(एतत्, n. 1st s.)(मतम्, n. 1st s.)(इति*)(न*)(सम्प्राप्तः, m. 1st s.)(व्योम, n. 2nd s.)(कर्ण-)

२५३७. (तस्मात्, n. 5th s.)(इयम्, f. 1st s.)(कल्पना, f. 1st s.)(दृष्टा, f. 1st s.)(श्रोत्रिय-)(निर्निबन्धना, f. 1st s.)(न*)(प्रीतये, f. 4th s.)(विदुषाम्, m. 6th pl.)(इति*)(राजते ”राज् ई C. आत्.)(एव*)(श्रोत्रियेषु, m. 7th pl.)

२५३८. (ते, m. 1st pl.)(दोषाः, m. 1st pl.)(प्राक्*)(उदीरिताः, m. 1st pl.)(प्रति*)(तान्, m. 2nd pl.)(ये, m. 1st pl.)(प्राहुः ”अह् ढ़ेर्fएच्त् III प्. प्ल्.)(नभः, n. 2nd s.)(निरंशम्, n. 2nd s.)(ज्ञेयाः, m. 1st pl.)(समाः, m. 1st pl.)(अपि*)(श्रोत्रत्वे, n. 7th s.)(एक-)(निरंश-)(दिश्-)

२५३९. (पक्षे, m. 7th s.)(नभः-)(एक-)(व्यापिन्-)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(न*)(विभागः, m. 1st s.)(इति*)(आश्रयम्, n. 1st s. [ब्व्. च्प्द्.])(संस्कृत-)(च*)(अन्यत्, n. 1st s.)(हि*)(तत्, n. १स्त् स.)(नभः, n. 1st s.)(एकम्, n. १स्त्स्.)(एव*)

२५४०. (श्रोत्रम्, n. 1st s.)(आत्मकम्, n. 1st s.)(एक-)(व्योमन्-)(न*)(अस्ति ”अस् ईई C.)(शष्कुलि, n. 1st s. [ब्व्. च्प्द्.])(असंस्कृत-)(तेन, n. 3rd s.)(नियमः, m. 1st s.)(संस्कार-)(भेदेन, m. 3rd s.)(अधिष्ठान-)(अस्थितः, m. 1st s.)

२५४१. (तेन, n. 3rd s.)(इन्द्रियम्, n. 1st s.)(लब्ध-)(संस्कारम्, n. 1st s. [ब्व्. च्प्द्.])(एकस्मिन्, n. 7th s.)(अधिष्ठाने, n. 7th s.)(स्यात् ”अस् ईई C. Opt.)(बोधकम्, n. 1st s.)(देहेषु, m. ७थ् पो.)(सर्व-)(वादिनः, m. 6th s.)(इन्द्रिय-)(एक-)

२५४२. (इष्यताम् ”इष् ढ़स्स् ईम्पेरतिवे ३प् स्.)(विज्ञान-)(उत्पत्तिः, f. 1st s.)(प्रदेशेषु, m. ७थ् पो.)(देह-)(पुंसाम्, m. 6th pl.)(किन्तु*)(ते, 6th s.)(न*)(वैदेश्यम्, n. 1st s.)(प्रधान-)(नभसः, n. 6th s.)(एकत्वात्, n. 5th s.)

२५४३. (उक्ते, n. 7th s.)(एवम्-)(इति*)(नः, 6th pl.)(अत्मा, m. 1st s.)(अपि*)(निष्प्रदेशः, m. 1st s.)(च*)(अपि*)(विदन् ”विद् ईई C., m. 1st s.)(कार्त्स्न्येन, n. 3rd s.)(गृह्णाति ”गृह् ईX C.)(शरीरे, n. 7th s.)(एव*)(दुष्यति ”दुष् IV C.)

२५४४. (अव्यवस्थानम्, n. 1st s.)(बाधिर्य-)(आदि-)(च*)(एतेन, m. 3rd s.)(एव*)(हेतुना, m. 3rd s.)(युज्यते ”युज् Pass.)(एव*)(तत्, n. 1st s.)(अभोग्यम्, n. 1st s.)(अन्यस्य, m. 6th s.)(हि*)(अविशेषात्, m. 5th s.)

२५४५. (हि*)(अत्यक्त-)(पूर्व-)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(विशेष-)(सति, m. 7th s.)(अनुदये, m. 7th s.)(कथम्*)(नाम*)(ते, 6th s.)(भवेत् ”भू ई C. Opt.)(श्रोत्रम्, n. 1st s.)(अभोग्यम्, n. 1st s.)(अपरस्य, m. 6th s.)

२५४६. (नित्यत्वात्, n. 5th s.)(अनपेक्षत्वात्, n. 5th s.)(नभः-)(श्रोत्रम्, n. 1st s.)(अवशीकृतम्, n. 1st s.)(धर्म-)(अधर्म-)(च*)(प्रसज्यते ”सञ्ज् Pass.)(सर्व-)(सदा*)(एव*)

२५४७. (नभः, n. 1st s.)(न*)(कदाचन*)(उपकार्यम्, n. 1st s.)(धर्म-)(अधर्म-)(नित्यत्वात्, n. 5th s.)(च*)(अस्य, n. 6th s.)(अ-भावे-)(कार्यता-)(का, f. 1st s.)(इयम्, f. 1st s.)(वशीक्रिया, f. 1st s.)

२५४८. (पुनः*)(कथम्*)(भवेत् ”भू ई C. Opt.)(भोग्यम्, n. 1st s.)(शक्त्या, f. 3rd s.)(मन्त्र-)(औषध-)(आदि-)(हि*)(नित्यत्वात्, n. 5th s.)(तत्, n. 1st s.)(न*)(प्रतिपद्यते ”पद् IV C. आत्.)(विशेषम्, m. 2nd s.)(तेभ्यः, n. 5th pl.)

२५४९. (तु*)(चेत्*)(अपि*)(अधिष्ठाने, n. 7th s.)(अनित्ये, n. 7th s.)(अनित्यता, f. 1st s.)(न*)(क्षणिका, f. 1st s.)(तत्*)(अतिशय-)(अयोगात्, m. 5th s.)(आत्मन्-)(बाधिर्य-)(आदिः, m. 1st s.)(न*)(युज्यते ”युज् Pass.)

२५५०. (वा*)(अतिशयः, m. 1st s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(तस्मिन्, n. 7th s.)(तु*)(एषः, m. 1st s.)(न*)(विद्यते ”विद् Pass.)(व्योम्नि, n. 7th s.)(च*)(न*)(सम्बन्धात्, m. 5th s.)(अधिष्ठान-)(नित्यत्वात्, n. 5th s.)(अनपेक्षणात्, n. 5th s.)

२५५१. (अतः*)(अत्र*)(बाधिर्य-)(आदिः, m. 1st s.)(न*)(युज्यते ”युज् Pass.)(द्वारकः, m. 1st s.)(तत्-)(अपि*)(अपि*)(नभसः, n. 6th s.)(भागवत्त्वे, n. 7th s.)(समम्, n. 1st s.)(इदम्, n. 1st s.)(नित्यतायाम्, f. 7th s.)

२५५२. (तत्र*)(एव*)(अपि*)(भवतः, m. 6th s.)(अनपकर्षणम्, n. 1st s.)(स्वामित्व-)(न*)(युक्तम्, n. 1st s.)(यदि*)(तस्य, n. 6th s.)(अपि*)(समस्ति ”अस् ईई C.)(न*)(क्षणिकत्वम्, n. 1st s.)

२५५३. (कः, m. 1st s.)(अतिशयः, m. 1st s.)(उत्पन्नः, m. 1st s.)(तस्याः, f. 6th s.)(पश्चात्*)(यतः*)(असौ, m. 1st s.)(अपकृष्टः, m. 1st s.)(स्वामित्वात्, n. 5th s.)(न*)(आप्नुयात् ”आप् V C. Opt.)(पुनः*)

२५५४. (च*)(यदा*)(न*)(संस्कृतिः, f. 1st s.)(युज्यते ”युज् Pass.)(एवम्*)(श्रोत्रे, n. 7th s.)(च*)(शब्दे, m. 7th s.)(संस्कार-)(अनुपपत्तितः* [-तस् suff.])(विकल्पेन, m. 3rd s.)(भेद-)(अभेद-)

२५५५. (हि*)(संस्कारे, m. 7th s.)(व्यतिरेके, m. 7th s.)(श्रोत्र-)(शब्दौ, m. 1st d.)(न*)(स्याताम् ”अस् ईई C. Opt. ३प् द्.)(संस्कृतौ, m. 1st d.)(च*)(ताभ्याम्, m. ३र्द् द्.)(न*)(कश्चन, m. 1st s.)(सम्बन्धः, m. 1st s.)(संस्कारस्य, m. 6th s.)

२५५६. (हि*)(विभिन्नस्य, m. 6th s.)(सम्बन्धः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(ता, f. 1st s.)(कारण-)(कार्य-)(च*)(तस्याम्, f. 7th s.)(अयम्, m. 1st s.)(भवेत् ”भू ई C. Opt.)(एव*)(सर्वदा*)(हेतोः, m. 6th s.)(स्थितेः, f. 5th s.)(सर्वदा*)

२५५७. (अपि*)(पक्षे, m. 7th s.)(अनर्थ-)(अन्तर-)(असौ, m. 1st s.)(भवेत् ”भू ई C. Opt.)(नित्यः, m. 1st s.)(वत्*)(तत्-)(तत्*)(अशक्य-)(क्रियः, m. 1st s. [ब्व्. च्प्द्.])(तस्मात्, n. 5th s.)(ज्ञानम्, n. 1st s.)(प्रसज्यते ”सञ्ज् Pass.)(नित्यम्, n. 1st s.)

२५५८. (तत्*)(नियमः, m. 1st s.)(सामर्थ्य-)(वायु-)(आदेः, m. 6th s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(विषय-)(कर्तव्य-)(अयोगे, m. 7th s.)(सामार्थ्यस्य, n. 6th s.)(अपि*)(अयोगतः* [-तस् suff.])

२५५९. (अतः*)(अभिव्यक्ति-)(अयोगेन, m. 3rd s.)(ज्ञानम्, n. 1st s.)(शब्द-)(इदम्-)(फलम्, n. 1st s. [ब्व्. च्प्द्.])(अविना-)(भावि, n. 1st s.)(उत्पाद-)(ग्राह्य-)(वत्*)(बुद्धि-)(व्यक्ति-)(घट-)(आदि-)

२५६०. (तस्मात्, n. 5th s.)(उत्पत्ति-)(अभिव्यक्त्योः, f. 6th d.)(प्रयत्न-)(विवक्षयोः, f. ५थ् द्.)(स्यात् ”अस् ईई C. Opt.)(समः, m. 1st s.)(भेदः, m. 1st s.)(सामर्थ्य-)(सर्वत्र*)(अर्थ-आपत्तितः* [-तस् suff.])(कार्य-) produced by them.

२५६१. (च*)(यावान्, m. 1st s.)(कश्चन, m. 1st s.)(न्यायः, m. 1st s.)(दूषणे, n. 7th s.)(भागत्व-)(नभः-)(समस्तः, m. 1st s.)(असौ, m. 1st s.)(विज्ञेयः, m. 1st s.)(मति-शालिभिः, m. 3rd pl.)(अपि*)(भागे, m. 7th s.)(दिश्-)

२५६२. (अपि*)(संस्कारे, m. 7th s.)(विषयस्य, m. 6th s.)(तेन, n. 3rd s.)(संस्कृतिः, f. 1st s.)(एकस्य, m. 6th s.)(एव*)(न*)(अस्तत्वात्, n. 5th s.)(शक्ति-)(नियतेः, f. 5th s.)(अतः*)(न*)(संस्कृतिः, f. 1st s.)(विषय-)

२५६३. (अयोग्यत्वे, n. 7th s.)(उत्पत्तौ, f. 7th s.)(ज्ञान-)(अयम्, m. 1st s.)(शब्दः, m. 1st s.)(न*)(कदाचन*)(गम्येत ”गम् Pass. Opt.)(सर्वैः, m. 3rd pl.)(सर्वत्र*)(अनुपयोगतः* [-तस् suff.])(तत्-)(ज्ञाने, n. 7th s.)

२५६४. (तु*)(सामर्थ्ये, n. 7th s.)(उत्पत्तौ, f. 7th s.)(ज्ञान-)(अयम्, m. 1st s.)(शब्दः, m. 1st s.)(अवगम्येत ”गम् Pass. Opt.)(सर्वैः, m. 3rd pl.)(सर्वदा*)(सर्वत्र*)(स्थितेः, f. 5th s.)(हेतुतया, f. 3rd s.)(ज्ञान-)

२५६५. (तम्, m. 2nd s.)(स्थितम्, m. 2nd s.)(आत्मनि, m. 7th s.)(एव*)(प्रकृत्या, f. 3rd s.)(शक्तम्, m. 2nd s.)(वा*)(अशक्तम्, m. 2nd s.)(कः, m. 1st s.)(विरोधी, m. 1st s.)(वा*)(सहकारी, m. 1st s.)(क्षमः, m. 1st s.)(क्षपयितुम्* ”क्षप् Cऔस्.)(अर्थम्, m. 2nd s.)

२५६६. (च*)(योग्यः, m. 1st s.)(उत्पादन-)(ज्ञान-)(अयम्, m. 1st s.)(भवति ”भू ई C.)(प्रति*)(कांश्चित्, m. 2nd pl.)(तस्मात्, n. 5th s.)(उत्पद्यमानः, m. 1st s.)(अयम्, m. 1st s.)(न*)(अवगम्यते ”गम् Pass.)(सर्वैः, m. 3rd pl.)

२५६७. (अथवा*)(किम्*)(पुनः*)(शब्दः, m. 1st s.)(श्रूयते ”श्रु Pass.)(एव*)(तैः, m. 3rd pl.)(यत्*)(अस्य, m. 6th s.)(संस्कृतिः, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(नादैः, m. 3rd pl.)(स्थैः, m. 3rd pl.)(समीप-)(तु*)(न*)(स्थैः, m. 3rd pl.)(दूर-)

२५६८. (अपि*)(सामीप्ये, n. 7th s.)(संस्कारः, m. 1st s.)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)(कारणम्, n. 1st s.)(च*)(संस्कारः, m. 1st s.)(समानः, m. 1st s.)(तेषु, m. 7th pl.)(स्थितेषु, m. 7th s.)(दूर-)(अपि*)

२५६९. (यदि*)(गम्यते ”गम् Pass.)(विशिष्ट-)(संस्कृतेः, f. 6th s.)(जन्म, n. 1st s.)(ध्वनिभ्यः, m. 5th s.)(तदा*)(न*)(केनचित्, m. 3rd s.)(शक्या, f. 1st s.)(प्रतिक्षेप्तुम्* ”क्षिप्)(शब्द-)(उत्पत्तिः, f. 1st s.)

२५७०. (हि*)(सा, f. 1st s.)(विशिष्ट-)(संस्कृतिः, f. 1st s.)(न*)(व्यतिरेकिणी, f. 1st s.)(शब्दात्, m. 5th s.)(शब्दस्य, m. 6th s.)(प्राप्तेः, f. 5th s.)(अज्ञेयता-)(ततः*)(शब्दः, m. 1st s.)(अपि*)(जायते ”जन् IV C. आत्.)

२५७१. (च*)(संस्कृतः, m. 1st s.)(एकदा*)(शब्दः, m. 1st s.)(न*)(जातुचित्*)(जहाति ”हा ईई C.)(तम्, m. 2nd s.)(आत्मानम्, m. 2nd s.)(सङ्गात्-)(अनित्यता-)(तत्*)(उपलभ्येत ”लभ् Pass. Opt.)(सदा*)

२५७२. (अपि*)(पक्षे, m. 7th s.)(संस्कार-)(द्वय-)(वचः, n. 1st s.)(द्वये, n. 7th s.)(दोष-)(सत्यम्, n. 1st s.)(यत्*)(वैकल्यम्, n. 1st s.)(न*)(अन्यतर-)(प्राक्तनस्य, m. 6th s.)(अनुवृत्तितः* [-तस् suff.])

२५७३. (हि*)(तथा*)(श्रोत्र-)(वर्णाः, m. 1st pl.)(ये, m. 1st pl.)(पुरा*)(संस्कृताः, m. 1st pl.)(व्यञ्जकैः, m. 3rd pl.)(m. 1st pl.)(न*)(नष्टाः, m. 1st pl.)(च्युति-)(प्राप्तेः, f. 5th s.)(ततः*)(श्रुतिः, f. 1st s.)(सर्वैः, m. 3rd pl.)(सर्व-)

२५७४. (च*)(चेत्*)(संस्कृतौ, m. 1st d.)(श्रोत्र-)(शब्दौ, m. 1st d.)(योग्यौ, m. 1st d.)(श्रुति-)(नियत-)(तदा*)(पुनः*)(स्यात् ”अस् ईई C. Opt.)(न*)(श्रवणम्, n. 1st s.)(अन्य-)(प्रपत्तॄणाम्, m. 6th pl.)(वर्ण-)

२५७५. (चेत्*)(संस्कृतौ, m. 1st d.)(पुनः*)(योग्यौ, m. 1st d.)(विज्ञान-)(तत्-)(वर्ण-)(नर-)(ननु*)(अनुवृत्तौ, f. 7th s.)(तयोः, m. 6th d.)(एव*)(श्रुतिः, f. 1st s.)(अपि*)(तयोः, m. 6th d.)(स्यात् ”अस् ईइ C. Opt.)

२५७६. (व्यावृत्तौ, f. 7th s.)(कथम्*)(अमी, m. 1st pl.)(अन्ये, m. 1st pl.)(श्रोत्र-)(वर्णाः, m. 1st pl.)(न*)(प्राप्नुवन्ति ”आप् V C. III प्. प्ल्.)(ते, 6th s.)(ततः*)(आशा, f. 1st s.)(तेषु, m. 7th pl.)(नित्यता-)(अनिबन्धना, f. 1st s.)

२५७७. (च*)(जल-)(आदिषु, m. 7th pl.)(न*)(अयम्, m. 1st s.)(एकः, m. 1st s.)(सविता, m. 1st s.)(ईक्ष्यते ”ईक्ष् Pass.)(नाना-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(यत्*)(धियः, f. 1st pl.)(सर्वाः, f. 1st pl.)(प्रतिबिम-)(स्थिताः, f. 1st pl.)(निरालम्बनाः, f. 1st pl.)

२५७८. (अपि*)(त्वत्-)(पक्षे, m. 7th s.)(सर्वाः, f. 1st pl.)(धियः, f. 1st pl.)(व्यवस्थिताः, f. 1st pl.)(निराकाराः, f. 1st pl.)(पुनः*)(बाह्यः, m. 1st s.)(पद-अर्थः, m. 1st s.)(अभ्युपगम्यते ”गम् Pass.)(आकारवान्, m. 1st s.)

२५७९. ( च*)(इदम्, n. 1st s.)(प्रतिबिम्बम्, n. 1st s.)(समीक्ष्यते ”ईक्ष् Pass.)(अन्तर्गतम्, n. 1st s.)(जल-)(आदि-)(च*)(सूर्य-)(आदिः, m. 1st s.)(वर्त्ती, m. 1st s.)(तल-)(नभः-)(न*)(तथा*)(स्थितः, m. 1st s.)

२५८०.--ःोw (कथम्*)(तत्*)(भाति ”भा ईई C.)(एवम्*)(चेत्*)(भ्रान्त्या, f. 3rd s.)(अतः*)(एव*)(तु*)(स्पष्टम्*, n. 2nd s. [अद्व्.])(तत्, n. 1st s.)(न*)(निरालम्बनम्, n. 1st s.)(वियोगतः* [-तस् suff.])(अर्थ-)(तत्-)(रूप-)

२५८१. (चेत्*)(तस्य, m. 6th s.)(एव*)(प्रतिपत्तिः, f. 1st s.)(अन्यथा*)(इदम्, n. 1st s.)(सु-)(भाषितम्, n. 1st s.)(इति*)(तत्, n. 1st s.)(च*)(अन्यथा*)(किन्तु*)(एवम्*)(सर्वम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(वेदकम्, n. 1st s.)(सर्व-)

२५८२. (प्रतिपत्तिः, f. 1st s.)(तस्य, m. 6th s.)(एव*)(यदि*)(ईक्ष्येत ”ईक्ष् Pass. Opt.)(तथा-)(स्थितम्, n. 1st s.)(तु*)(उपलब्धौ, f. 7th s.)(अन्य-)(आकार-)(कथम्*)(भवेत् ”भू ई C. Opt.)(दृष्टिः, f. 1st s.)(तस्य, m. 6th s.)

२५८३. (हि*)(अपि*)(विज्ञाने, n. 7th s.)(साकारे, n. 7th s.)(विज्ञानम्, n. 1st s.)(युज्यते ”युज् Pass.)(ग्राहकम्, n. 1st s.)(तस्य, m. 6th s.)(आकारे, m. 7th s.)(सति, m. 7th s.)(अविलक्षणे, m. 7th s.)(अर्थ-)(ज्ञात-)

२५८४. (अवबुद्ध्यताम् ”बुध् IV C. ईम्पेरतिवे ३प् स्. आत्.)(आर्वाञ्च्-)(वृत्त्या, f. 3rd s.)(सन्तम्, m. 2nd s.)(अर्पितम्, m. 2nd s.)(पारम्पर्य-)(अपि*)(एकत्वे, n. 7th s.)(किम्*)(अनुमन्यते ”मन् IV C. आत्.)(वृत्तिम्, m. 2nd s. [ब्व्. च्प्द्.])(ऊर्ध्व-)(अर्वाक्*)(एव*)

२५८५. (उपपादितम्, n. 1st s.)(इति*)(यदि*)(अर्कः, m. 1st s.)(तथा*)(ईक्ष्येत ”ईक्ष् Pass. Opt.)(एव*)(यथा*)(असौ, m. 1st s.)(अवस्थितः, m. 1st s.)(प्रकल्प्येत ”कॢप् Cऔस्. Pass. Opt.)(अवबुद्धः, m. 1st s.)(न*)(अन्यथा*)

२५८६. (एवम्*)(न*)(भ्रान्त्या, f. 3rd s.)(अवगच्छति ”गम् ई C.)(मुखम्, n. 2nd s.)(इति*)(प्रत्यक्*)(बुध्यमानः IV C. आत्., m. 1st s.)(समर्पितम्, n. 2nd s.)(वृत्ति-)(प्रत्यञ्च्-)(वृत्त्या, f. 3rd s.)(प्राञ्च्-नतया, f. 3rd s.)

२५८७. (तत्, n. 1st s.)(विज्ञानम्, n. 1st s.)(प्रतिबिम्बक-)(न*)(स्व-)(आस्य-)(आदि-)(आलम्बनम्, n. 1st s. [ब्व्. च्प्द्.])(निर्भासात्, m. 5th s.)(विलक्षण-)(तत्-)(वत्*)(वित्ति-)(रस-)(शब्द-)(आदि-)

२५८८. (हि*)(अल्पीयसि, n. 7th s.)(दर्पणे, n. 7th s.)(आस्यम्, n. 1st s.)(प्रतिभाति ”भा ईई C.)(अल्पीयः, n. 1st s.)(च*)(वृक्ष-)(आदिः, m. 1st s.)(प्रतीयते ”इ Pass.)(विपर्यस्तः, m. 1st s.)(मग्नः, m. 1st s.)(जल-)

२५८९. (बिम्बम्, n. 1st s.)(अभिमुखम्, n. 1st s.)(तु*)(न*)(एवम्*)(प्रतिबिम्बकम्, n. 1st s.)(च*)(इदम्, n. 1st s.)(अन्तर्गतम्, n. 1st s.)(जल-)(आदि-)(तु*)(बिम्बम्, n. 1st s.)(अवस्थितम्, n. 1st s.)(आरात्*)

२५९०. (प्रतिबिम्बम्, n. 1st s.)(भेदि, n. 1st s.)(स्थूल-)(सूक्ष्म-)(आदि-)(अनुविधानेन, n. 3rd s.)(आश्रय-)(तु*)(न*)(बिम्बम्, n. 1st s.)(अतः*)(हेतोः, m. 6th s.)(न*)(असिद्धता, f. 1st s.)

२५९१. (अपि*)(अवभासेन, m. 3rd s.)(विलक्षण-)(सति, n. 7th s.)(संवेदने, n. 7th s.)(अर्थ-)(चित्तम्, n. 1st s.)(रूप-)(शब्द-)(आदि-)(स्यात् ”अस् ईई C. Opt.)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(सर्व-)(अर्थ-)

२५९२. (च*)(यत्*)(अपि*)(एकः)(दृश्यते ”दृश् Pass.)(पृथक्*)(चक्षुषि, n. 7th s.)(ईषत्-)(सम्मीलिते, n. 7th s.)(अङ्गुल्या, f. 3rd s.)(सा, f. 1st s.)(अपि*)(एवम्*)(मता, f. 1st s.)(भ्रान्तिः, f. 1st s.)(निर्विषया, f. 1st s.)

२५९३. (अत्र*)(तु*)(उदयः, m. 1st s.)(प्रतिबिम्ब-)(विनिवारितः, m. 1st s.)(प्राक्*)(एव*)(द्वय-)(मूर्तानाम्, m. 6th pl.)(अयोगात्, m. 5th s.)(सह*)(एकत्र*)(प्रतिघाततः* [-तस् suff.])

२५९४. (वा*)(अपि*)(प्रतिबिम्बके, n. 7th s.)(सति, n. 7th s.)(वृत्तौ, f. 7th s.)(अनेक-)(देश-)(भेदात्, m. 5th s.)(वत्*)(स्थूल-)(सूक्ष्म-)(आदि-)(न*)(एव*)(विद्यते ”विद् Pass.)(एकत्वम्, n. 1st s.)

२५९५. (च*)(अयम्, m. 1st s.)(अध्यवसायः, m. 1st s.)(यः, m. 1st s.)(प्रवर्त्तते ”वृत् ई C. आत्.)(पुंसाम्, m. 6th pl.)(इति*)(भानुः, m. 1st s.)(स्थितः, m. 1st s.)(उपरि*)(मम, 6th s.)(निश्चितः, m. 1st s.)(भ्रान्तः, m. 1st s.)

२५९६. (यस्मात्, n. 5th s.)(सर्वे, m. 1st pl.)(प्राण-भृतः, m. 1st pl.)(पश्यन्ति ”दृश् IV C. III प्. प्ल्.)(एव*)(एकम्, m. 2nd s.)(दिवा-करम्, m. 2nd s.)(यौगपद्येन, n. 3rd s.)(न*)(कदाचन*)(द्वितीयम्, m. 2nd s.)

२५९७. (यस्मात्, n. 5th s.)(इह*)(न*)(द्वितीय-)(आदि-)(रावम्, n. 1st s.)(मण्डलम्, n. 1st s.)(विद्यते ”विद् Pass.)(दृश्य-)(अदृष्टेः, f. 5th s.)(च*)(अतः*)(विनिश्चितः, m. 1st s.)(एव*)(एकः, m. 1st s.)(अर्कः, m. 1st s.)

२५९८. (शब्दः, m. 1st s.)(तु*)(न*)(निश्चितः, m. 1st s.)(एवम्*)(एकत्वेन, m. 3rd s.)(कथञ्चन*)(क्रमेण, m. 3rd s.)(च*)(अपि*)(युगपद्*)(तत्-)(उपलक्षणात्, n. 5th s.)(नानात्व-)

२५९९. (यदा*)(बहवः, m. 1st pl.)(वक्तारः, m. 1st pl.)(प्रयुञ्जते ”युज् Vईई C. आत्. III प्. प्ल्.)(वर्णम्, m. 2nd s.)(ग-)(आदिकम्, m. 2nd s.)(सकृत्*)(तदा*)(भेदः, m. 1st s.)(विस्पष्टम्*, n. 2nd s. [अद्व्.])(उपलभ्यते ”लभ् Pass.)

२६००. (अस्य, m. 6th s.)(प्रयोगे, m. 7th s.)(क्रमेण, m. 3rd s.)(भेदः, m. 1st s.)(न*)(केवलम्*, n. 2nd s. [अद्व्.])(अवगम्यते ”गम् Pass.)(किन्तु*)(अपि*)(लिङ्गात्, n. 5th s.)(धियाम्, f. 6th pl.)(क्रमात्, m. 5th s.)

२६०१. (भवति ”भू ई C.)(उपलम्भनम्, n. 1st s.)(अस्य, m. 6th s.)(अधीनम्, n. 1st s.)(व्यञ्जक-)(ध्वनि-)(किन्तु*)(तस्य, m. 6th s.)(भवेत् ”भू ई C. Opt.)(ग्रहः, m. 1st s.)(यथा-)(अवस्थितस्य, m. 6th s.)

२६०२. (अन्यथा*)(अयम्, m. 1st s.)(ग्रहः, m. 1st s.)(न*)(तत्-)(तत्-)(रूप-)(अप्रतिभासनात्, n. 5th s.)(हि*)(शब्दः, m. 1st s.)(न*)(प्रकाशते ”काश् ई C. आत्.)(व्याप्त-)(अशेष-)(नभः-)(भागः, m. 1st s. [ब्व्. च्प्द्.])

२६०३. (किम्*)(तत्*)(श्रुतिः, f. 1st s.)(अनुरुध्यते ”रुध् IV C. आत्.)(भिन्न-)(देशत्वम्, n. 2nd s.)(ध्वनेः, m. 6th s.)(तु*)(व्यक्तः, m. 1st s.)(प्रतिभासेत ”भास् ई C. Opt. आत्.)(स्व-आत्मना, m. 3rd s.)(वत्*)(घट-)(आदि-)

२६०४. (च*)(सर्वम्, n. 1st s.)(इदम्, n. 1st s.)(उक्तम्, n. 1st s.)(मात्रम्, n. 1st s.)(प्रक्रिया-)(न*)(कारणम्, n. 1st s.)(असामर्थ्यम्, n. 1st s.)(व्यञ्जकानाम्, m. 6th pl.)(साधितम्, n. 1st s.)(अयोगात्, m. 5th s.)(व्यक्ति-)

२६०५. (प्रत्यक्षः, m. 1st s.)(प्रत्ययः, m. 1st s.)(इति*)(सः, m. 1st s.)(एव*)(प्राक्*)(निराकृतः, m. 1st s.)(एतत्, n. 1st s.)(तत्, n. 1st s.)(अबाधितम्, n. 1st s.)(इति*)(भेदेन, m. 3rd s.)(देश-)(भिन्नत्वम्, n. 1st s.)

२६०६. (कश्चित्, m. 1st s.)(व्रजन् ”व्रज् ई C., m. 1st s.)(भिन्नात्, m. 5th s.)(देशात्, m. 5th s.)(भिद्यते ”भिद् Pass.)(क्षण-भङ्गित्वात्, n. 5th s.)(अन्यथा*)(न*)(भवेत् ”भू ई C. Opt.)(गतिमान्, m. 1st s.)

२६०७. (तस्य, m. 6th s.)(स्थैर्ये, n. 7th s.)(स्व-भावस्य, m. 6th s.)(अवियुक्तस्य, m. 6th s.)(पूर्व-)(देश-)(अनुवर्त्तनात्, n. 5th s.)(हि*)(उपपद्यते ”पद् IV C. आत्.)(न*)(प्राप्तिः, f. 1st s.)(अन्तर-)(देश-)

२६०८. (नभसः, n. 6th s.)(निरुपाख्यात्, n. 5th s.)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(न*)(अभिव्यक्तिः, f. 1st s.)(च*)(तथा*)(अत्यक्षत्वात्, n. 5th s.)(सः, m. 1st s.)(खातायाम्, f. 7th s.)(इष्यते ”इष् Pass.)(आलोकः, m. 1st s.). टेxतुअल् वरिअन्त्॒ अत्यक्षत्वाच्च खातायाम् आलोकः स तथेष्यते.

२६०९. (किञ्च*)(वत्*)(शब्द-)(आकाशे, n. 7th s.)(अपि*)(युज्यते ”युज् Pass.)(न*)(अभिव्यक्तिः, f. 1st s.)(हि*)(अभिव्यक्तिः, f. 1st s.)(ज्ञानम्, n. 1st s.)(च*)(एषा, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(नित्या, f. 1st s.)(हेतु-)(सन्निधेः, f. 5th s.) टेxतुअल् वरिअन्त्॒ नित्या (Bऔध Bहारती एद्.) इन् प्लचे ओf नित्यं.

२६१०. (च*)(यथा*)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(व्यञ्जकः, m. 1st s.)(कथञ्चित्*)(शब्दे, m. 7th s.)(तत्*)(न*)(अत्र*)(एवम्*)(विभ्रमः, m. 1st s.)(मति-)(पर-)(उपाधिः, m. 1st s. [ब्व्. च्प्द्.])(बुद्धौ, f. 7th s.)(शब्द-)

२६११. (अतः*)(स्थितम्, n. 1st s.)(इति*)(दीर्घ-)(सर्वे, m. 1st pl.)(आदयः, m. 1st pl.)(न*)(धर्माः, m. 1st pl.)(ध्वनि-)(हि*)(स्यात् ”अस् ईई C. Opt.)(तत्, n. 1st s.)(ध्वनीनाम्, m. 6th pl.)(व्यञ्जकत्वे, n. 7th s.)(च*)(तत्, n. 1st s.)(निराकृतम्, n. 1st s.)

२६१२. (असकृत्*)(चर्चितम्, n. 1st s.)(पुरा*)(इति*)(ते, m. 1st pl.)(शब्दाः, m. 1st pl.)(तत्-)(अर्थाः, m. 1st pl.)(अपि*)(अत्यन्त-)(भेदिनः, m. 1st pl.)(शक्ताः, m. 1st pl.)(प्रत्यवमर्शने, n. 7th s.)(तुल्य-)

२६१३. (अतः*)(न*)(शब्दः, m. 1st s.)(भवति ”भू ई C.)(वाचकः, m. 1st s.)(सम्बन्धः, m. 1st s. [ब्व्. च्प्द्.])(अर्थ-)(दृष्ट-)(तु*)(साधितम्, n. 1st s.)(इति*)(वस्तुतः* [-तस् suff.])(एषः, m. 1st s.)(स्व-वृत्त्या, f. 3rd s.)(न*)(वाचकः, m. 1st s.)

२६१४. (हि*)(एते, m. 1st pl.)(प्रत्ययाः, m. 1st pl.)(निर्मिताः, m. 1st pl.)(शब्द-)(अवभासिनः, m. 1st pl.)(मिथ्या-)(वाच्य-)(वाचकता-)(अस्थितेः, f. 5th s.)(जाति-)(स्व-लक्षण-)(आदीनाम्, m. 6th pl.)

२६१५. (अपि*)(वस्तुतः* [-तस् suff.])(वैलक्षण्ये, n. 7th s.)(व्यवहर्त्तारः, m. 1st pl.)(भ्रान्त्या, f. 3rd s.)(तत्-)(मन्यन्ते ”मन् IV C. आत्. III प्. प्ल्.)(इति*)(शब्दः, m. 1st s.)(गो-)(एकः, m. 1st s.)(एव*)(बुद्धयः, m. 1st pl. [ब्व्. च्प्द्.])(सम-)

२६१६. (तस्मात्, m. 5th s.)(सर्वम्, n. 1st s.)(तत्, n. 1st s.)(n. 1st s.)(प्रोक्तम्, n. 1st s.)(पुरस्कृत्य* ”कृ)(भेदम्, m. 2nd s.)(शब्द-)(द्वि-जातिना, m. 3rd s. [ब्व्. च्प्द्.])(भाषिणा, m. ३रेद् स्.)(बहु-)(असम्बद्ध-)(अनास्पदम्, n. 1st s.)

२६१७. (तथाहि*)(कम्प-)(हस्त-)(आदेः, m. 6th s.)(न*)(एकत्वम्, n. 1st s.)(च*)(बुद्धि-)(भेदतः* [-तस् suff.])(भेदेन, m. 3rd s.)(शीघ्र-)(मन्द-)(तत्-)(व्यक्तिः, f. 1st s.)(निराकृता, f. 1st s.)

२६१८. (च*)(न*)(एकम्, n. 1st s.)(सामान्यम्, n. 1st s.)(उपलक्ष्यते ”लक्ष् Pass.)(अनुगामि, n. 1st s.)(सङ्केतात्, m. 5th s.)(असौ, m. 1st s.)(भवति ”भू ई C.)(अङ्गम्, n. 1st s.)(गति-)(प्रतिषेध-)(आदि-)

२६१९. (च*)(प्रोक्तम्, n. 1st s.)(इति*)(शब्दाह्, m. 1st pl.)(न*)(गमयन्ति ”गम् Cऔस्. III प्. प्ल्.)(साक्षात्*)(विवेकतः* [-तस् suff.])(प्रतिबन्ध-)(बाह्य-)(अर्थ-)(तु*)(अमी, m. 1st pl.)(सूचकाः, m. 1st pl.)(विवक्षा-)

२६२०. (इति*)(ते, m. 1st pl.)(हि*)(निश्चिताः, m. 1st pl.)(प्रत्यक्ष-)(अनुपलम्भतः* [-तस् suff.])(कार्यतया, f. 3rd s.)(तस्याः, f. 6th s.)(तेन, n. 3rd s.)(अत्र*)(स्फुटा, f. 1st s.)(कार्य-कारणता, f. 1st s.)

२६२१. (च*)(येन, m. 3rd s.)(निश्चितः, m. 1st s.)(कार्य-कारण-भावः, m. 1st s.)(समयात्, m. 5th s.)(सः, m. 1st s.)(प्रपद्यते ”पद् IV C. आत्.)(शब्देभ्यः, m. 5th pl.)(विवक्षाम्, f. 2nd s.)(वत्*)(कम्प-)(हस्त-)

२६२२. (समये, m. 7th s.)(सति, m. 7th s.)(जायते ”जन् IV C. आत्.)(एषः, m. 1st s.)(कार्य-कारणता-आत्मकः, m. 1st s.)(सम्बन्धः, m. 1st s.)(शब्दानाम्, m. 6th pl.)(अर्थेन, m. 3rd s.)(वर्तिना, m. 3rd s.)(विवक्षा-)

२६२३. (तेन, n. 3rd s.)(प्रोक्तः, m. 1st s.)(सामयिकः, m. 1st s.)(द्योतनात्, n. 5th s.)(तेन, m. 3rd s.)(अतः*)(तेषाम्, m. 6th pl.)(सम्बन्धः, m. 1st s.)(उच्यते ”वच् Pass.)(समयः, m. 1st s.)(अपि*)(न*)(तु*)(मुख्यतः* [-तस् suff.])

२६२४. (योगः, m. 1st s.)(कारण-)(कार्यता-)(न*)(एव*)(अन्यः, m. 1st s.)(वस्तुभ्याम्, n. ५थ् द्.)(भूताभ्याम्, न्, ५थ् द्.)(कारण-)(कार्य-)(तु*)(ते, n. १स्त् द्.)(एव*)(उदिते, n. १स्त् द्.)(तथा*)

२६२५. (ते, n. १स्त् द्.)(प्रत्येकम्*, n. 2nd s. [अद्व्.])(गते, n. १स्त् द्.)(जडैः, m. 3rd pl.)(रूपत्वेन, n. 3rd s.)(एक-)(आत्मन्-)(अतः*)(मता, f. 1st s.)(व्याप्तिः, f. 1st s.)(काल-)(आप्त-)(सङ्केत-)(व्यवहार-)

२६२६. (तु*)(न*)(एव*)(युज्यते ”युज् Pass.)(सम्बन्धः, m. 1st s.)(वास्तवः, m. 1st s.)(एकः, m. 1st s.)(अर्थानाम्, m. 6th pl.)(असङ्कीर्णतया, f. 3rd s.)(भेदे, m. 7th s.)(भवेत् ”भू ई C. Opt.)(अ-सम्बन्धता, f. 1st s.)

२६२७. (अतः*)(इति*)(समयः, m. 1st s.)(च*)(प्रति-मर्त्यम्*, m. 2nd s. [अद्व्.])(च*)(एव*)(प्रति-उच्चारणम्, n. 2nd s.)(आदि-)(उक्तम्, n. 1st s.)(परेण, m. 3rd s.)(अ-जानता ”ज्ञा ईX C., m. 3rd s.)(पर-)(नीतिम्, f. 2nd s.)

२६२८. (हि*)(समयः, m. 1st s.)(सम्बन्धः, m. 1st s.)(न*)(तयोः, m. 6th d.)(धर्मतया, f. 3rd s.)(नर-)(तु*)(सम्बन्धः, m. 1st s.)(द्योतकः, m. 1st s.)(इति*)(सः, m. 1st s.)(तस्य, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(मुख्यतः* [-तस् suff.])

२६२९. (च*)(परे, m. 1st pl.)(न*)(प्रतिजानते ”ज्ञा ईX C. आत्. III प्. प्ल्.)(एनम्, m. 2nd s.)(प्रति-उच्चारणम्*, n. 2nd s. [अद्व्.])(न*)(च*)(कृतम्, m. 2nd s.)(ईश-)(आदेः, m. 6th s.)(आदौ, m. 7th s.)(सर्ग-)(प्रतिषिद्धत्वात्, n. 5th s.).

२६३०. (च*)(सः, m. 1st s.)(यः, m. 1st s.)(सम्बन्धः, m. 1st s.)(प्रति-एकम्*, m. 2nd s. [अद्व्.])(भिन्नः, m. 1st s.)(भङ्गतः* [-तस् suff.])(क्षण-)(च*)(प्रत्यवमर्शः, m. 1st s.)(तुल्य-)(न*)(विरुध्यते ”रुध् Vईई C. pass.)(भेदे, m. 7th s.) टेxतुअल् वरिअन्त्॒ स भिन्नः (Bऔध Bहारती एद्.) सम्भिन्नः.

२६३१. (च*)(धियः, f. 1st pl.)(विषयाः, f. 1st pl.)(तत्-)(स्फुटम्*, n. 2nd s.[अद्व्.])(जायमानाः, f. 1st pl.)(क्रमेण, m. 3rd s.)(आहुः ”अह् ढ़ेर्fएच्त् III प्. प्ल्.)(क्रमम्, m. 2nd s.)(तस्य, m. 6th s.)(अपि*)(अन्यथा*)(भवेत् ”भू ई C. Opt.)(अक्रमः, m. 1st s.)(तासाम्, f. 6th pl.)

२६३२. (तु*)(करणे, n. 7th s.)(सङ्केत-)(सति, n. 7th s.)(बहूनाम्, m. 6th pl.)(एव*)(सकृत्*)(समयः, m. 1st s.)(न*)(इष्यते ”इष् Pass.)(भिन्नः, m. 1st s.)(यथा*)(एक-)(क्षणः, m. 1st s.)(नील-)(आदि-)

२६३३. (न*)(अन्यः, m. 1st s.)(सम्बन्धः, m. 1st s.)(बुद्धौ, f. 7th s.)(वक्तुः, m. 6th s.)(च*)(न*)(अपरः, m. 1st s.)(श्रोतुः, m. 6th s.)(च*)(यस्मात्, n. 5th s.)(सा, f. 1st s.)(एक-)(रूपा, f. 1st s. [ब्व्. च्प्द्.])(अनुवर्तनात्, n. 5th s.)(अपि*)(द्वयोः, m. 6th d.)

२६३४. (वक्ता, m. 1st s.)(प्रपद्यते ”पद् IV. C. आत्.)(m. 2nd s.)(सम्बन्धम्, m. 2nd s.)(श्रोतुः, m. 6th s.)(च*)(कर्तुः, m. 6th s.)(असौ, m. 1st s.)(करोति ”कृ VIII C.)(एव*)(तम्, m. 2nd s.)(यः, m. 1st s.)(उपलब्धः, m. 1st s.)(तेन, m. 3rd s.)(पूर्व-)

२६३५. (तस्मात्, n. 5th s.)(यतः*)(तस्य, m. 6th s.)(प्रत्यवमर्श-धीः, f. 1st s.)(वृत्ता, f. 1st s.)(एक-)(आकारा-, f. 1st s. [ब्व्. च्प्द्.])(अपि*)(शब्द-)(आदौ, m. 7th s.)(भिन्ने, m. 7th s.)(सः, m. 1st s.)(अध्यवस्यति ”सो IV C.)(एकत्वम्, n. 2nd s.)

२६३६. (घट-)(आदौ, m. 7th s.)(अपि*)(सामान्यम्, n. 1st s.)(एव*)(प्राक्*)(विनिवारितम्, n. 1st s.)(आकृतिः, f. 1st s.)(न*)(इष्यते ”इष् Pass.)(काचित्, f. 1st s.)(प्रख्या, f. 1st s. [ब्व्. च्प्द्.])(गुण-)(भूत-)

२६३७. (न*)(च*)(शक्तिः, f. 1st s.)(अस्य, m. 6th s.)(धारण-)(अप्-)(आदिषु, m. 7th pl.)(सिद्धा, f. 1st s.)(आकृतितः* [-तस् suff.])(हि*)(तेषाम्, m. 6th pl.)(अपि*)(नित्यत्वम्, n. 1st s.)(यदि*)(अभेदिनः, f. 6th s.)(जातेः, f. 6th s.)

२६३८. (तु*)(भेदे, m. 7th s.)(दोषः, m. 1st s.)(सम्बन्ध-)(तु*)(तत्-)(उत्पत्तौ, f. 7th s.)(अनित्यता, f. 1st s.)(अतः*)(शक्तिः, f. 1st s.)(धारण-)(अप्-)(आदिषु, m. 7th s.)(न*)(युक्ता, f. 1st s.)(आकृतितः* [-तस् suff.])

२६३९. (अपि*)(घट-)(आदेः, m. 6th s.)(व्यतिरेके, m. 7th s.)(ध्रुवम्*, n. 2nd s. [अद्व्.])(इमे, m. 1st pl.)(दोषाः, m. 1st pl.)(शक्तेः, f. 6th s.)

२६४०. (चेत्*)(मतः, m. 1st s.)(च*)(सम्बन्धः, m. 1st s.)(एव*)(शक्तिः, f. 1st s.)(च*)(न*)(भेदः, m. 1st s.)(अस्याः, f. 6th s.)(शक्तिः, f. 1st s.)(शब्द-)(अर्थानाम्, m. 6th pl.)(एका, f. 1st s.)(अव्यतिरेकतः* [-तस् suff.])

२६४१. (अपि*)(व्यतिरेके, m. 7th s.)(न*)(कश्चन, m. 1st s.)(सम्बन्धः, m. 1st s.)(तस्याः, f. 6th s.)(ताभ्याम्, m. ३र्द् द्.)(तत्-)(उत्पत्तौ, f. 7th s.)(न*)(नित्यत्वम्, n. 1st s.)(च*)(न*)(अन्या, f. 1st s.)(गतिः, f. 1st s.)(वस्तुनः, n. 6th s.)

२६४२. (तु*)(काले, m. 7th s.)(आख्यान-)(सम्बन्ध-)(शब्द-)(गो-)(आदौ, m. 7th s.)(उदीरिते, m. 7th s.)(केचित्, m. 1st pl.)(बुद्ध्या, f. 3rd s.)(सम्बन्ध-)(बुध्यन्ते ”बुध् IV C. III प्. प्ल्.)(अर्थम्, m. 2nd s.)(तथा*)(परे, m. 1st pl.)(न*)

२६४३. (यस्मात्, n. 5th s.)(प्रकाशितः, m. 1st s.)(यादृशः, m. 1st s.)(सत्-भावात्, m. 5th s.)(सम्बन्ध-)(तावकीने, m. 7th s.)(सम्बन्धे, m. 7th s.)(तु*)(सर्वः, m. 1st s.)(अवधारयेत् ”धृ Cऔस्. Opt.)(अर्थम्, m. 2nd s.)

२६४४. (हि*)(सम्बन्धः, m. 1st s.)(इष्यते ”इष् Pass.)(युष्माभिः, 3rd pl.)(शक्तिः, f. 1st s.)(एव*)(नित्या, f. 1st s.)(सा, f. 1st s.)(नियता, f. 1st s.)(जनने, n. 7th s.)(बोध-)(अर्थ-)(वा*)(न*)(अनवधिः, f. 1st s.)

२६४५. (नित्यत्वे, n. 7th s.)(निरवधौ, m. 7th s.)(किम्*)(न*)(सर्वः, m. 1st s.)(अवधारयेत् ”धृ Cऔस्. Opt.)(अर्थम्, m. 2nd s.)(अपि*)(स-)(अवधौ, m. 7th s.)(कः, m. 1st s.)(हेतुः, m. 1st s.)(चेत्*)(प्रकृतिह्, f. 1st s.)(स्वतः* [-तस् suff.])

२६४६. (पूर्वम्*, n. 2nd s. [अद्व्.])(ग्रहणात्, n. 5th s.)(सङ्केत-)(च*)(पुनः*)(अस्मरणे, n. 7th s.)(तस्य, m. 6th s.)(किम्*)(विज्ञानम्, n. 1st s.)(प्रवृत्तम्, n. 1st s.)(एव*)(एकस्य, m. 6th s.)(वृत्तिमत्, n. 1st s.)(तत्र*)

२६४७. (हि*)(सा, f. 1st s.)(शक्तिः, f. 1st s.)(नियता, f. 1st s.)(जन्म-)(तत्-)(ज्ञान-)(अवस्थिता, f. 1st s.)(अथ*)(सा, f. 1st s.)(शक्तिः, f. 1st s.)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)(नियता, f. 1st s.)(एव*)(ज्ञात, f. 1st s.)

२६४८. (चेत्*)(शक्तिः, f. 1st s.)(भिन्ना, f. 1st s.)(ज्ञाता, f. 1st s.)(च*)(अज्ञाता, f. 1st s.)(नित्यत्वम्, n. 1st s.)(अवहीयते ”हा Pass.)(तु*)(ऐक्ये, n. 7th s.)(किम्-)(निमित्तः, m. 1st s. [ब्व्. च्प्द्.])(अयम्, m. 1st s.)(विभागः, m. 1st s.)(उपवर्ण्यते ”वर्ण् Pass.)

२६४९. (किञ्च*)(केन, m. 3rd s.)(अभ्युपायेन, m. 3rd s.)(शक्तिः, f. 1st s.)(इष्यते ”इष् Pass.)(विज्ञाता, f. 1st s.)(चेत्*)(इति*)(अर्थ-आपत्त्या, f. 3rd s.)(यस्मात्, n. 5th s.)(अयम्, m. 1st s.)(न्यायः, m. 1st s.)(स्थितः, m. 1st s.)(इह*)

२६५०. (अत्र*)(पश्यति ”दृश् IV C.)(शब्द-)(वृद्ध-)(अभिधेयानि, n. 2nd pl.)(प्रत्यक्षेण, n. 3rd s.)(च*)(श्रोतुः, m. 6th s.)(प्रतिपन्नत्वम्, n. 2nd s.)(अनुमानेन, n. 3rd s.)(चेष्टया, f. 3rd s.)

२६५१. (च*)(वेत्ति ”विद् ईई C.)(शक्तिम्, f. 2nd s.)(आश्रिताम्, f. 2nd s.)(द्वय-)(अनुपपत्त्या, f. 3rd s.)(अन्यथा-)(अर्थ-आपत्त्या, f. 3rd s.)(अवबुध्यन्ते ”बुध् IV C. आत्. III प्. प्ल्.)(सम्बन्धम्, m. 2nd s.)(त्रि-)(प्रमाणकम्, m. 2nd s.)

२६५२. (शक्तिः, f. 1st s.)(शक्यते ”शक् Pass.)(न*)(बोद्धुम्* ”बुध्)(एव*)(उपपन्नत्वात्, n. 5th s.)(अन्यथा*)(यस्मात्, n. 5th s.)(अनाकुला, f. 1st s.)(प्रतिपत्तिः, f. 1st s.)(शब्दात्, m. 5th s.)(सामयिकात्, m. 5th s.)

२६५३. (तु*)(पक्षे, m. 7th s.)(शक्ति-)(नित्य-)(न*)(व्यपेक्षते ”ईक्ष् ई C. आत्.)(किञ्चित्, n. 2nd s.)(सङ्केत-)(आदि, n. 2nd s.)(इति*)(प्रतिपत्तिः, f. 1st s.)(अर्थ-)(शब्द-)(भवेत् ”भू ई C. Opt.)(सदा*)

२६५४. (च*)(भावे, m. 7th s.)(अन्तर-)(समय-)(वत्*)(शब्द-)(कलि-)(मारि-)(आदि-)(स्यात् ”अस् ईई C. Opt.)(न*)(बोधकत्वम्, n. १स्त् n.)(अन्य-)(अर्थ-)(शक्तितः* [-तस् suff.])(ध्वनेः, m. 6th s.)(नियत-)

२६५५. (यदि*)(एका, f. 1st s.)(शक्तिः, f. 1st s.)(इष्यते ”इष् Pass.)(एव*)(द्योतनाय, n. 4th s.)(नाना-)(अर्थ-)(वा*)(भिन्ना, f. 1st s.)(भवेत् ”भू ई C. Opt.)(वित्, f. 1st s.)(नाना-)(अर्थ-)(एकस्मिन्, m. 7th s.)(शब्दे, m. 7th s.)(सकृत्*)

२६५६. (च*)(शक्तेः, f. 6th s.)(द्योतन-)(अर्थ-)(व्यवस्थितेः, f. 5th s.)(एव*)(सर्वदा*)(बोधः, m. 1st s.)(अर्थ-)(हेतुः, m. 1st s. [ब्व्. च्प्द्.])(तत्-)(अपि*)(भवेत् ”भू ई C. Opt.)(सर्वदा*)(सर्वेषाम्, m. 6th pl.)

२६५७. (चेत्*)(तस्मिन्, m. 7th s.)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)(शक्तिः, f. 1st s.)(सापेक्षा, f. 1st s.)(सङ्केत-)(ननु*)(उपकारि, n. 1st s.)(अपेक्ष्येत ”ईक्ष् Pass. Opt.)(च*)(उपकार्या, f. 1st s.)(सा, f. 1st s.)(न*)(अचला, f. 1st s.)

२६५८. (च*)(सङ्केतस्य, m. 6th s.)(हेतोः, m. 6th s.)(द्योतन-)(अर्थ-)(आश्रयात्, m. 5th s.)(नर-)(सम्भवः, m. 1st s.)(मिथ्यात्व-)(शक्तौ, f. 7th s.)(अपि*)(जन्यायाम्, f. 7th s.)(इतर-)

२६५९. (एकस्य, m. 6th s.)(ध्वनेः, m. 6th s.)(हि*)(भवतु ”भू ई C. ईम्पेरतिवे ३प् स्.)(शक्तिः, f. 1st s.)(द्योतने, n. 7th s.)(नाना-)(अर्थ-)(तु*)(अर्थाः, m. 1st pl.)(अग्नि-होत्र-)(आदयः, m. 1st pl.)(न*)(सर्वे, m. 1st pl.)(उपयोगिनः, m. 1st pl.)(सर्व-)

२६६०. (सम्भवात्, m. 5th s.)(अपि*)(द्योतनस्य, n. 6th s.)(अर्थ-)(विपरीत-)(इष्ट-)(तत्-)(वः, 6th pl.)(कल्पना, f. 1st s.)(नित्य-)(सम्बन्ध-)(शब्द-)(अर्थ-)(निरर्थका, f. 1st s.)

२६६१. (च*)(व्यपेक्षायाम्, f. 7th s.)(सङ्केते, m. 7th s.)(किम्*)(परिपोष्यते ”पुष् Cऔस्. Pass.)(एव*)(अकारणः, m. 1st s.)(अयम्, m. 1st s.)(लक्षणः, m. 1st s.)(नित्य-)(सामर्थ्य-)

२६६२. (सिद्ध-)(उपस्थायिनः, m. 6th s.)(तस्य, m. 6th s.)(न*)(हि*)(कश्चित्, m. 1st s.)(समीक्ष्यते ”ईक्ष् Pass.)(सङ्केत-)(व्यतिरेकेण, m. 3rd s.)(व्यापारह्, m. 1st s.)(अर्थ-)(अवबोधने, n. 7th s.)

२६६३. (तथा*)(हि*)(अयम्, m. 1st s.)(व्यवहारः, m. 1st s.)(न*)(दृष्टः, m. 1st s.)(विना*)(समयम्, m. 2nd s.)(च*)(सम्बन्ध-)(सिद्धिः, f. 1st s.)(तस्मात्, m. 5th s.)(इति*)(परम्परा, f. 1st s.)(अनर्था, f. 1st s.)

२६६४. (च*)(व्यवहारः, m. 1st s.)(युज्यते ”युज् Pass.)(अपि*)(केवलात्, m. 5th s.)(सङ्केतात्, m. 5th s.)(सम्भूत-)(मात्र-)(इच्छा-)(नर-)(ततः*)(योगः, m. 1st s.)(न*)(सिद्ध्यति ”सिध् IV C.)

२६६५. (अनुपपत्तिः, f. 1st s.)(अन्यथा-)(शङ्क्यते ”शङ्क् Pass.)(तत्-)(व्यवहारस्य, m. 6th s.)(च*)(योगः, m. 1st s.)(अतीन्द्रियः, m. 1st s.)(अतः*)(न*)(अवगम्यते ”गम् Pass.)(नरैः, m. 3rd pl.)

२६६६. (सर्वेषाम्, m. 6th pl.)(अनभिज्ञत्वात्, n. 5th s.)(अप्रसिद्धितः* [-तस् suff.])(पूर्व-पूर्व-)(योगः, m. 1st s.)(न*)(सिद्धः, m. 1st s.)(इति*)(किम्*)(एवम्*)(असौ, m. 1st s.)(परिकल्प्यते ”कॢप् Cऔस्. Pass.)

२६६७. (तत्*)(शब्दाः, m. 1st pl.)(गो-)(अश्व-)(आदयः, m. 1st pl.)(न*)(एव*)(योगिनः, m. 1st pl.)(नित्य-)(सम्बन्ध-)(सव्यपेक्षत्वात्, n. 5th s.)(सङ्केत-)(वत्*)(शब्द-)(गावी-)(आदि-)

२६६८. (योग्ये, m. 7th s.)(शब्दे, m. 7th s.)(गो-)(अवस्थिते, m. 7th s.)(बुद्धिः, f. 1st s.)(गो-)(गावी-)(आदेः, m. 5th s.)(कारितात्, m. 5th s.)(ज-)(अशक्ति-)(तत्-)(अनुसारिणी, f. 1st s.)(मूल-)(शब्द-)

२६६९. (तत्, n. 1st s.)(न*)(एवम्*)(कथम्*)(गतिः, f. 1st s.)(अर्थ-)(भवेत् ”भू ई C. Opt.)(अनुसारेण, m. 3rd s.)(मूल-)(शब्द-)(शनक-)(आदीनाम्, m. 6th pl.)(अनवबोधनात्, n. 5th s.)(संस्कृत-)

२६७०. (तस्मात्, n. 5th s.)(न*)(अभ्युपगम्यते ”गम् Pass.)(नित्यः, m. 1st s.)(सम्बन्धः, m. 1st s.)(शब्द-)(अर्थ-)(तु*)(सः, m. 1st s.)(युक्तः, m. 1st s.)(सामयिकः, m. 1st s.)(तस्य, m. 6th s.)(सम्भवात्, m. 5th s.)(सर्वथा*)

२६७१. (यः, m. 1st s.)(प्रलयः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(रूपः, m. 1st s. [ब्व्. च्प्द्.])(उत्साद-)(देश-)(उत्साद-)(कुल-)(वा*)(अव्याहत-)(इष्टः, m. 1st s.)(बौद्ध-)(यः, m. 1st s.)(शङ्क्यते ”शङ्क् Pass.)(ब्रह्मन्-)(आदेः, m. 6th s.)(अपि*)

२६७२. (तस्मिन्, m. 7th s.)(सम्भाव्येत ”भू Cऔस्. Pass. Opt.)(वेदे, m. 7th s.)(परा, f. 1st s.)(मतिः, f. 1st s.)(मूला, f. 1st s. [ब्व्. च्प्द्.])(ध्वस्त-)(च*)(कल्पना, f. 1st s.)(विपरीता, f. 1st s.)(मिथ्या-)(मोह-)(मद-)(आदिभ्यः, m. 5th pl.)

२६७३. (वेदः, m. 1st s.)(भवेत्, ”भू ई C. Opt.)(एव*)(गतः, m. 1st s.)(प्रतिकञ्चुकताम्, f. 2nd s.)(इति*)(अपि*)(आशङ्क्यते ”शङ्क् Pass.)(यावत्*)(बाधकम्, n. 1st s.)(न*)(प्रकाश्यते ”काश् Pass.)

२६७४. (अपि*)(इच्छायाम्, f. 7th s.)(अन्यथा-करण-)(ध्वनिः, m. 1st s.)(न*)(वर्तेत ”वृत् ई C. Opt. आत्.)(यदि*)(सा, f. 1st s.)(वाञ्छा, f. 1st s.)(नृणाम्, m. 6th pl.)(जायेत ”जन् Pass. Opt.)(एव*)(तथा*)(न*)(अन्यथा*)

२६७५. (अयम्, m. 1st s.)(शङ्क्येत ”शङ्क् Pass. Opt.)(तथा*)(वेदः, m. 1st s.)(न*)(आत्मकः, m. 1st s.)(अर्थ-)(ग्रन्थ-)(अन्यथा-)(तु*)(इच्छा-)(अन्यथा*)(प्रवृत्तौ, f. 7th s.)(आशङ्का, f. 1st s.)(न*)(विनिवर्त्तते ”वृत् ई C. आत्.)

२६७६. (च*)(क्रमः, m. 1st s.)(न*)(प्रगृह्यते ”ग्रह् Pass.)(सर्वैः, m. 3rd pl.)(पुम्भिः, m. 3rd pl.)(सिद्धः, m. 1st s.)(सर्व-)(कुर्वन्ति ”कृ VIII C. III प्. प्ल्.)(क्रमम्, m. 2nd s.)(पद-)(वाक्य-)(अक्षर-)(अपि*)(स्वातन्त्र्येण, n. 3rd s.)

२६७७. (अन्यथा*)(ते, 6th s.)(वत्*)(वेद-)(न*)(स्यात् ”अस् ईई C. Opt.)(कश्चित्, m. 1st s.)(ग्रन्थः, m. 1st s.)(कृतकः, m. 1st s.)(कृतिः, f. 1st s.)(अपि*)(मात्रे, n. 7th s.)(अनर्थ-)(ग्रन्थ-)(ध्वस्ता, f. 1st s.)(तथा*)

२६७८. (एषा, f. 1st s.)(अनियतिः, f. 1st s.)(इति*)(विवक्षति ”वच् डेसिदेरतिवे)(एनम्, m. 2nd s.)(एव*)(तथा*)(एव*)(यथा*)(अस्य, m. 6th s.)(उक्तिः, f. 1st s.)(परैः, m. 3rd pl.)(तत्*)(वत्*)(सम्बन्ध-)(न*)(अनादिता, f. 1st s.). टेxतुअल् वरिअन्त् (Bऔध Bहारति)॒ उक्तिस् fओर् उक्तस्.

२६७९. (च*)(विवक्षा, f. 1st s.)(ईदृशी, f. 1st s.)(इति*)(ब्रवीमि ”ब्रू ईई C. १प् स्.)(उक्तान्, m. २न्द् स्प्ल्.)(परेण, m. 3rd s.)(भवेत् ”भू ई C. Opt.)(विभ्रमात्, m. 5th s.)(हि*)(प्रत्यवमार्शात्, m. 5th s.)(तुल्य-)(वत्*)(भेद-)(कर्म-)

२६८०. (तु*)(उक्ताः, m. 1st pl.)(परेण, m. 3rd s.)(न*)(उच्यन्ते ”वच् Pass. III प्. प्ल्.)(वैलकण्यात्, n. 5th s.)(स्वर-)(आदिभिः, m. 3rd pl.)(अयम्, m. 1st s.)(न*)(धर्मः, m. 1st s.)(व्यञ्जक-)(दर्शनात्, n. 5th s.)(आत्मत्वेन, n. 3rd s.)(वर्ण-)

२६८१. (ततः*)(वर्णाः, m. 1st pl.)(प्रति-नरम्*, m. 2nd s. [अद्व्.])(दृष्टाः, m. 1st pl.)(भिन्नाः, m. 1st pl.)(वत्*)(घट-)(आदि-)(अतः*)(भेदे, m. 7th s.)(सु-)(विस्पष्टे, m. 7th s.)(किम्*)(निषिध्यते ”सिध् Pass.)(चिह्नम्, n. 1st s.)(तत्-)

२६८२. (च*)(उपलक्षणम्, n. 1st s.)(व्यवहार-)(घट-)(आदीनाम्,, m. 6th pl.)(जात्या, f. 3rd s.)(प्राक्*)(निषिद्धम्)(तत्-)(असत्त्वेन, n. 3rd s.)(च*)(तत्-)(अयोगात्, m. 5th s.)(व्यक्त्या, f. 3rd s.)

२६८३. (जातयः, f. 1st pl.)(तस्मात्, n. 5th s.)(तालु-)(आदि-)(अवस्थिताः, m. 1st pl.)(सर्व-)(पुंसु, m. 7th pl.)(अतः*)(वक्ता, m. 1st s.)(न*)(उपलक्ष्य* ”लक्ष्)(ध्वनीन्, m. 2nd pl.)(ताभिः, f. 3rd pl.)(निरस्यति ”अस् IV C.)

२६८४. (तत्*)(न*)(भिन्नाः, f. 1st pl.)(जातयः, f. 1st pl.)(तत्-)(हेतवः, m. 1st pl.)(अभिव्यक्ति-)(शब्द-)(प्रवर्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(यावत्-)(वर्णम्* n. 2nd s. [अद्व्.])(वा*)(व्यक्तयः, f. 1st pl.)(अन्विताः, m. 1st pl.)(तत्-)

२६८५. (आनुपूर्व्यम्, n. 1st s.)(ध्वनीनाम्, m. 6th pl.)(पूर्वकम्, n. 1st s.)(क्रम-)(संयोग-)(विभाग-)(तालु-)(आदि-)(ते, 6th s.)(च*)(नित्यता, f. 1st s.)(उभय-)(जात्या, f. 3rd s.)

२६८६. (यथा*)(भ्रमण-)(आदीनाम्, m. 6th pl.)(न*)(भागाः, m. 1st pl.)(उपलक्षिताः, m. 1st pl.)(जाति-)(एवम्*)(नो*)(क्रम-)(अनुवृत्तिः, f. 1st s.)(भाक्, f. 1st s.)(तालु-)(आदि-)(ध्वनि-)(वर्ण-)

२६८७. (अपि*)(अवधारणम्, n. 1st s.)(जाति-)(धर्म-)(नो*)(सौक्ष्म्यात्, n. 5th s.)(व्यक्तीनाम्, f. 6th pl.)(न*)(वशेन, m. 3rd s.)(तत्-)(ग्रहः, m. 1st s.)(क्रम-)(वर्णानाम्, m. 6th pl.)(अपि*)(व्यापित्वे, n. 7th s.)

२६८८. (तत्*)(वर्णाः, m. 1st pl.)(अनुपतन्तः ”पत् ई C., m. 1st pl.)(सर्वान्, m. 2nd pl.)(गुणान्, m. 2nd pl.)(ध्वनि-)(व्यवस्थितान्, m. 2nd pl.)(नित्यत्वेन, n. 3rd s.)(न*)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(अवबोधिनः, m. 1st pl.)(भेद-)(अर्थ-)

२६८९. (अन्यत्, n. 1st s.)(च*)(जातयः, f. 1st pl.)(भिन्नाः, f. 1st pl.)(शब्द-)(अभिव्यक्ति-)(हेतवः, m. 1st pl.)(यावत्-)(वर्णम्*, n. 2nd s. [अद्व्.])(प्रवर्तन्ते ”वृत् ई C. Äःात्. III प्. प्ल्.)(व्यक्तयः, f. 1st pl.)(वा*)(तत्-)(अन्विताः, f. 1st pl.)

२६९०. (इति*)(व्यञ्जक-)(सत्-)(भावात्, m. 5th s.)(नित्यम्, n. 1st s.)(शब्द-)(उपलम्भनम्, n. 1st s.)(अतः*)(व्यक्ति-)(क्रम-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(अपि*)(युक्तः, m. 1st s.)(वर्ण-)(क्रमः, m. 1st s.)(न*)(ते, 6th s.)

२६९१. (च*)(जातीनाम्, f. 6th pl.)(व्यवस्थितौ, f. 7th s.)(रूपाणाम्, f. 6th pl. [ब्व्. च्प्द्.])(सम्बद्ध-)(व्यक्ति-)(दुर्वारम्, n. 1st s.)(नित्यत्वम्, n. 1st s.)(व्यक्तीनाम्, f. 6th pl.)(अपि*)(अनुषज्यते ”सञ्ज् Pass.)

२६९२. (वा*)(व्यक्तीनाम्, f. 6th pl.)(अव्यवस्थितौ, f. 7th s.)(रूपाणाम्, f. 6th pl. [ब्व्. च्प्द्.])(सम्बद्ध-)(जाति-)(जातीनाम्, f. 6th pl.)(अपि*)(भवेत् ”भू ई C. Opt.)(अनित्यत्वम्, n. 1st s.)(अपि*)(ते, 6th s.)(अकामस्य, m. 6th s.)

२६९३. (च*)(अयोगे, m. 7th s.)(अभिव्यक्तेः, f. 6th s.)(पुरस्तात्*)(उपपादिते, m. 7th s.)(वर्णाः, m. 1st pl.)(इत्थम्*)(प्रतीयमानाः ”इ Pass., m. 1st pl.)(न*)(स्युः ”अस् ईई C. Oप्त् III प्. प्ल्.)(अवबोधकाः, m. 1st pl.)(ते, 6th s.)

२६९४. (कालः, m. 1st s.)(अपि*)(एकः, m. 1st s.)(विभुः, m. 1st s.)(नित्यः, m. 1st s.)(एव*)(पूर्वम्, n. 2nd s. [अद्व्.])(निराकृतः, m. 1st s.)(च*)(न*)(व्यज्यते ”अञ्ज् Pass.)(सर्व-)(भावेषु, m. 7th pl.)(वत्*)(वर्ण-)(केनचित्, n. 3rd s.)

२६९५. (व्यज्यमानस्य ”अञ्ज् Pass., m. 6th s.)(वर्णेषु, m. 7th s.)(अस्य, m. 6th s.)(न*)(अङ्गता, f. 1st s.)(प्रत्यायन-)(अविशेषात्, m. 5th s.)(अन्य-)(च*)(अस्य, m. 6th s.)(सत्-भावात्, m. 5th s.)(अन्यत्र*)(न*)(नित्यता, f. 1st s.)

२६९६. (तत्*)(ये, m. 1st pl.)(आनुपूर्वी, f. 1st s.)(वर्णानाम्, m. 6th pl.)(च*)(ह्रस्व-)(दीर्घ-)(प्लुत-)(ते, m. 1st pl.)(उपाधयः, m. 1st pl.)(ध्वनि-)(युक्ताः, m. 1st pl.)(न*)(प्रविभागाः, m. 1st pl.)(कालस्य, m. 6th s.)

२६९७. (तस्मात्, n. 5th s.)(ते, 6th s.)(न*)(कास्चित्, m. 1st s.)(ईदृशः, m. 1st s.)(धर्मः, m. 1st s.)(पद-)(अस्ति ”अस् ईई C.)(नित्यः, m. 1st s.)(तेन, n. 3rd s.)(सिद्धम्, n. 1st s.)(पदम्, n. 1st s.)(अनित्यम्, n. 1st s.)(वादिनाम्, m. 6th pl.)(वर्ण-)(अनित्य-)

२६९८. (भवेत् ”भू ई C. Opt.)(न*)(अङ्गत्वम्, n. 1st s.)(अपि*)(धर्मे, m. 7th s.)(पर-)(वत्*)(जव-)(आदि-)(अश्व-)(यदि*)(व्यक्तिः, f. 1st s.)(प्रकल्प्येत ”कॢप् Cऔस्. Pass. Opt.)(व्यञ्जकैः, m. 3rd pl.)(प्रत्ययैः, m. 3rd pl.)

२६९९. (तु*)(अर्थ-आपत्तिः, f. 1st s.)(नित्यतायाम्, f. 7th s.)(सर्वेषाम्, m. 6th pl.)(निराकृता, f. 1st s.)(हि*)(रूपत्वम्, n. 1st s.)(प्रतीति-)(अर्थ-)(साधितम्, n. 1st s.)(अनित्येषु, m. 7th pl.)

२७००. (यः, m. 1st s.)(वर्णः, m. 1st s.)(उत्पद्यते ”पद् IV C. आत्.)(विवक्षा-)(अन्तरतः* [-तस् suff.])(ततः*)(सम्भूत-)(विवक्षा-)(यत्-)(तस्य, m. 6th s.)(श्रुतिः, f. 1st s.)(समनन्तरम्*, n. 2nd s. [अद्व्.])(तत्-)

२७०१. (संवित्, f. 1st s.)(उद्भूत-)(विद्-)(पूर्व-)(वर्ण-)(न*)(श्रुतिः, f. 1st s. [ब्व्. च्प्द्.])(अति-)(द्रुत-)(अपेक्ष्य* ”ईक्ष्)(स्मृतिम्, f. 2nd s.)(तत्-)(सः, m. 1st s.)(क्रुते ”कृ VIII C. आत्.)(आत्मनि, m. 7th s.)(स्मृतिम्, f. 2nd s.)(पश्चात्*)

२७०२. (जन्यता, f. 1st s.)(प्रति*)(ज्ञानानि, n. 2nd pl.)(समुत्थापक-)(ग्राहि-)(तत्-)(वा*)(हेतुता, f. 1st s.)(इयम्, f. 1st s.)(आनुपूर्वी, f. 1st s.)(वर्णेषु, m. 7th pl.)(आश्रया, f. 1st s.)(पुरुष-)

२७०३. (अतः*)(परिस्फुटम्, n. 1st s.)(इति*)(वर्णाः, m. 1st pl.)(भिन्नाः, m. 1st pl.)(प्रतिपदम्*, n. 2nd s. [अद्व्.])(भेदतः* [-तस् suff.])(क्रम-)(इति*)(दम-)(मद-)(लता-)(ताल-)(आदि-)

२७०४. (तु*)(ईदृशेन, m. 3rd s.)(क्रमेण, m. 3rd s.)(एते, m. 1st pl.)(उपपादकाः, m. 1st pl.)(भेद-)(अर्थ-)(अतः*)(एव*)(प्रकल्पना, f. 1st s.)(स्फोटस्य, m. 6th s.)(अपि*)(निरर्था, f. 1st s.)(इह*)

२७०५. (हि*)(सः, m. 1st s.)(परिकल्पितः, m. 1st s.)(शाब्दिकैः, m. 3rd pl.)(अर्थम्*, m. 2nd s. [अद्व्.])(प्रतिपत्ति-)(अर्थ-)(च*)(वर्णाः, m. 1st pl.)(एव*)(शक्ताः, m. 1st pl.)(तत्-)(इति*)(कल्पना, f. 1st s.)(अस्य, m. 6th s.)(अनर्था, f. 1st s.)

२७०६. (दृश्यस्य, m. 6th s.)(अ-दृष्टितः* [-तस् suff.])(च*)(अस्य, m. 6th s.)(अध्यवसीयते ”सो Pass.)(नास्तिता, f. 1st s.)(तु*)(अ-दृश्यत्वे, n. 7th s.)(न*)(एव*)(अयम्, m. 1st s.)(ज्ञापकः, m. 1st s.)(लिङ्गवत्* [-वत् suff.])(भवेत् ”भू ई C. Opt.)

२७०७. (चेत्*)(ज्ञानम्, n. 1st s.)(तत्-)(मात्रेण, n. 3rd s.)(सत्ता-)(हेतु-)(भाव-)(व्यवस्थितेः, f. 6th s.)(तस्य, m. 6th s.)(इष्टा, f. 1st s.)(ज्ञापकता, f. 1st s.)(वत्*)(नेत्र-)(भवेत् ”भू ई C. Opt.)(सर्वदा*)

२७०८. (अपि*)(अनवबोधे, m. 7th s.)(सङ्केत-)(अपि*)(अश्रुतौ, f. 7th s.)(वर्णानाम्, m. 6th pl.)(विज्ञानम्, n. 1st s.)(अर्थेषु, m. 7th pl.)(भावि, n. 1st s.)(तत्-)(शक्त-)(कारण-)(सन्निधेः, f. 5th s.)

२७०९. (हि*)(तथा*)(अयम्, m. 1st s.)(सत्त्वः, m. 1st s. [ब्व्. च्प्द्.])(नित्य-)(च*)(अस्य, m. 6th s.)(न*)(काचन, f. 1st s.)(अपेक्षा, f. 1st s.)(च*)(न*)(अपि*)(व्यक्तिः, f. 1st s.)(तत्-)(ध्वनि-)(सङ्केत-)(वर्णैः, m. 3rd pl.)(अदर्शनात्, n. 5th s.)

२७१०. (हि*)(आहुः ”अह् ढ़ेर्f. III प्. प्ल्.)(इति*)(व्यक्तिः, f. 1st s.)(ज्ञानम्, n. 1st s.)(च*)(विद्यते ”विद् Pass.)(न*)(ज्ञानम्, n. 1st s.)(तत्-)(ततः*)(कल्पना, f. 1st s.)(अपि*)(व्यञ्जकस्य, m. 6th s.)(अस्य, m. 6th s.)(एव*)(निरर्थका, f. 1st s.)

२७११. (नादेन, m. 3rd s.)(आहित-)(बीजायाम्, f. 7th s. [ब्व्. च्प्द्.])(आवृत्त-)(परिपाकायाम्, f. 7th s. [ब्व्. च्प्द्.])(सह*)(अन्त्येन, m. 3rd s.)(ध्वनिना, m. 3rd s.)(शब्दः, m. 1st s.)(अवभासते ”भास् ई C. आत्.)(बुद्धौ, f. 7th s.)

२७१२. (तेन, n. 3rd s.)(एतत्, n. 1st s.)(इति*)(प्रकल्पितम्, n. 1st s.)(अत्र*)(अपि*)(निर्निमित्तम्, n. 1st s.)(हि*)(शब्दः, m. 1st s.)(न*)(लक्ष्यते ”लक्ष् Pass.)(अपि*)(तस्याम्, f. 7th s.)(अन्यः, m. 1st s.)

२७१३. (जन्यताम् ”जन् Pass. ईम्पेरतिवे ३प् स्.)(वा*)(व्यज्यताम् ”अञ्ज् Pass. ईम्पेरतिवे ३प् स्.)(ध्वनिभिः, m. 3rd pl.)(भाविभिः, m. 3rd pl.)(क्रम-)(क्रमः, m. 1st s.)(विरुद्ध्यते ”रुध् Pass.)(तेषाम्, m. 6th pl.)(ये, m. 1st pl.)(मन्यन्ते ”मन् IV C. आत्. III प्. प्ल्.)(स्फोटस्य, m. 6th s.)

२७१४. (हि*)(निरंशके, n. 7th s.)(न*)(युज्येते ”युज् Pass. ३प् द्.)(व्यक्ती, f. १स्त् द्.)(जाति-)(क्रमेण, m. 3rd s.)(अ-)(भावात्, m. 5th s.)(बहिः-)(एक-)(रूप-)(हि*)(ते, f. १स्त् द्.)(स्याताम् ”अस् ईई C. Opt. ३प् द्.)(एव*)(सर्वथा*).

२७१५. (अपि*)(सांशत्वे, n. 7th s.)(यथा*)(वर्णाः, m. 1st pl.)(प्रतिपादकाः, m. 1st pl.)(क्रमेण, m. 3rd s.)(किम्*)(न*)(स्फोट-अंशाः, m. 1st pl.)(अपि*)(एवम्*)(किम्*)(अदृष्टाः, m. 1st pl.)(प्रकल्पिताः, m. 1st pl.)

२७१६. (चेत्*)(प्रयुञ्जते ”युज् Vईई आत्. III प्. प्ल्.)(अन्यान्, m. 2nd pl.)(वर्णान्, m. 2nd pl.)(नितराम्*)(अर्थम्, m. 2nd s.)(सिद्धि-)(व्यक्ति-)(जातौ, f. 7th s.)(व्यक्तौ, f. 7th s.)(कृतायाम्, f. 7th s.)(सकृत्*)(एकेन, m. 3rd s.)(ध्वनिना, m. 3rd s.)

२७१७. (यतः*)(सा, f. 1st s.)(अस्य, m. 6th s.)(प्रकृतिः, f. 1st s.)(तथा*)(कृता, f. 1st s.)(दुरवधारा, f. 1st s.)(व्यज्यते ”अञ्ज् Pass.)(अपि*)(भूयः*)(परैः, m. 3rd pl.)(वर्णैः, m. 3rd pl.)(समान-)(शक्तिकैः, m. 3rd pl.)

२७१८. (ननु*)(एवम्*)(तस्य, m. 6th s.)(एव*)(वा*)(अन्यस्य, m. 6th s.)(एकस्य, m. 6th s.)(आवृत्तौ, f. 7th s.)(पुनः*)(पुनः*)(न*)(व्यक्तिः, f. 1st s.)(तस्य, m. 6th s.)(आवर्तते ”वृत् ई C. आत्.)(अविशेषतः* [-तस् suff.])

२७१९. (च*)(अपि*)(अस्य, m. 6th s.)(व्यक्तिः, f. 1st s.)(रूपा, f. 1st s. [ब्व्. च्प्द्.])(संस्कार-)(विषय-)(इन्द्रिय-)(चेतसि, n. 7th s.)(आभासे, n. 7th s. [ब्व्. च्प्द्.])(तत्-)(प्रतिषेद्धव्या, f. 1st s.)(वत्*)(वर्ण-)

२७२०. (तस्मात्, n. 5th s.)(यत्, n. 1st s.)(विज्ञानम्, n. 1st s.)(समस्त-)(वर्ण-)(परम्, n. 1st s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(प्रत्यक्षतः* [-तस् suff.])(क्रम-)(ज्ञानेषु, n. 7th pl.)(तत्, n. 1st s.)(कारणम्, n. 1st s.)(ज्ञान-)(अर्थ-)

२७२१. (हि*)(अन्त्य-)(वर्णे, m. 7th s.)(विज्ञाते, m. 7th s.)(स्मरणम्, n. 1st s.)(सर्व-)(वर्णेषु, m. 7th pl.)(यौगपद्येन, n. 3rd s.)(जायते ”जन् IV C. आत्.)(कारितम्, n. 1st s.)(संस्कार-)(सर्व-)

२७२२. (च*)(सर्व-)(वादिनाम्, m. 6th pl.)(इष्टम्, n. 1st s.)(एतत्, n. 1st s.)(मानसम्, n. 1st s.)(समुच्चय-)(ज्ञानम्, n. 1st s.)(सर्वेषु, m. 7th pl.)(अर्थेषु, m. 7th pl.)(अपि*)(सत्सु ”अस् ईई C., m. 7th pl.)(ज्ञातेषु, m. 7th pl.)(क्रम-)

२७२३. (चेत्*)(न*)(अभ्युपेयेत ”इ Pass. Opt.)(हि*)(द्र्ष्टेषु, m. 7th pl.)(क्रम-)(न*)(एव*)(जायेत ”जन् IV C. Opt. आत्.)(तत्, n. 1st s.)(समुच्चय-)(ज्ञानम्, n. 1st s.)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(शत-)(आदि-)

२७२४. (तेन, n. 3rd s.)(अपि*)(यदि*)(वर्णेषु, m. 7th pl.)(ज्ञानम्, n. 1st s.)(श्रोत्र-)(मनोभ्याम्, n. ३र्द् द्.)(पूर्व-)(क्रमात्, m. 5th s.)(तु*)(परस्तात्*)(भवेत् ”भू ई C. Opt.)(स्मरणम्, n. 1st s.)(युगपत्*)

२७२५. (ततः*)(वर्णाः, m. 1st pl.)(आरुढाः, m. 1st pl.)(तत्-)(अर्थ-)(अवबोधनात्, n. 5th s.)(न-)(दूर-)(अथ*)(लौकिकैः, m. 3rd pl.)(अभिधीयते ”धा Pass.)(मतिः, f. 1st s.)(शब्दात्, m. 5th s.)

२७२६. (च*)(सर्वम्, n. 1st s.)(एतत्, n. 1st s.)(युज्यते ”युज् Pass.)(विज्ञाने, n. 7th s.)(आकारवति, n. 7th s.)(हि*)(अन्यथा*)(कथम्*)(ते, m. 1st pl.)(विनष्टाः, m. १स्त् प्ल्प्.)(भासेरन् ”भास् ई C. आत्. III प्. प्ल्.)(स्मरणे, n. 7th s.)

२७२७. (अथ*)(पुरा*)(विदिताः, m. 1st pl.)(वर्णाः, m. 1st pl.)(व्यक्तयः, m. 1st pl. [ब्व्. च्प्द्.])(तिरोभूत-)(स्मर्यन्ते ”स्मृ Pass. III प्. प्ल्.)(अवस्थिताः, m. 1st pl.)(एव*)(न*)(प्रसङ्गतः* [-तस् suff.])(स्पष्ट-)(आभ-)

२७२८. (च*)(स्थितिः, f. 1st s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(अपास्ता, f. 1st s.)(तत्-)(स्थितौ, f. 7th s.)(स्मरणम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(काले, m. 7th s.)(विज्ञान-)(अनुभव-)(वर्ण-)(एक-)(हेतुतः* [-तस् suff.])

२७२९. (तु*)(अस्माभिः, 3rd pl.)(न*)(एव*)(निवार्यते ”वृ Cऔस्. Pass.)(एक-)(मतित्वम्, n. 1st s.)(इति*)(गौः, f. 1st s.)(च*)(मतिः, f. 1st s.)(एकता-)(शब्दे, m. 7th s.)(ग्राह्य-)(तत्-)(एक-)(अर्थताभ्याम्, f. ३र्द् द्.)

२७३०. (अपि*)(सा, f. 1st s.)(भवेत् ”भू ई C. Opt.)(शब्दे, m. 7th s.)(गो-)(शैघ्र्यात्, n. 5th s.)(च*)(अल्प-)(अन्तरत्वात्, n. 5th s.)(शब्देषु, m. 7th pl.)(देवदत्त-)(आदि-)(भेदः, m. 1st s.)(स्पष्टः, m. 1st s.)(प्रतीयते ”इ Pass.)

२७३१. (च*)(एषा, f. 1st s.)(धीः, f. 1st s.)(अर्थ-)(उत्था, f. 1st s.)(वर्ण-)(उद्भवात्, m. 5th s.)(अनन्तर-)(ज्ञान-)(तत्-)(हि*)(सा, f. 1st s.)(यादृशी, f. 1st s.)(उत्था, f. 1st s.)(तत्-)(इव*)(धीः, f. 1st s.)(वह्नि-)(धूम-)(आदेः, m. 5th s.)

२७३२. (धीः, f. 1st s.)(अर्थ-)(न*)(विद्यते ”विद् Pass.)(भाविनी, f. 1st s.)(अनन्तर-)(ज्ञान-)(आभ-)(शब्द-)(भिन्न-)(वर्ण-)(तेन, n. 3rd s.)(न*)(अन्यः, m. 1st s.)(शब्दः, m. 1st s.)(अस्ति ”अस् ईई C.)(वाचकः, m. 1st s.)

२७३३. (एव*)(सर्वत्र*)(अन्वय-)(व्यतिरेकौ, m. 1st d.)(विनिश्चितौ, m. 1st d.)(अङ्गम्, n. 1st s.)(व्यवहार-)(कार्यता-)(तेन, n. 3rd s.)(हि*)(व्याप्तिः, f. 1st s.)(निश्चिता, f. 1st s.)(इह*)

२७३४. (च*)(प्रसाधिते, n. 7th s.)(वाचकत्वे, n. 7th s.)(एव*)(अनित्येषु, m. 7th pl.)(वर्णेषु, m. 7th pl.)(प्रत्यभिज्ञा-)(अनुमाने, n. १स्त् द्.)(साधने, n. १स्त् द्.)(नित्य-)(निरस्ते, n. १स्त् द्.)

२७३५. (चोदना, f. 1st s.)(कृता, f. 1st s.)(अज्ञानात्, n. 5th s.)(विरोधानाम्, m. 6th pl.)(स्व-)(वाक्य-)(आदि-)(तु*)(भवन्ति ”भू ई C. III प्. प्ल्.)(सर्वे, m. 1st pl.)(ते, m. 1st pl.)(भवताम्, m. 6th pl.)(पक्षे, m. 7th s.)(नित्य-)(यतः*)

२७३६. (उपपादितम्, n. 1st s.)(इति*)(वाक्, f. 1st s.)(सती ”अस् ईई C., f. 1st s.)(नित्या, f. 1st s.)(युक्ता, f. 1st s.)(न*)(द्योतिका, f. 1st s.)(अयोगेन, f. 3rd s.)(आनुपूर्व्य-)(आदि-)(च*)(अनुपलम्भात्, m. 5th s.)(नित्यम्*, n. 2nd s. [अद्व्.])

२७३७. (असिद्धिः, f. 1st s.)(आश्रय-)(या, f. 1st s.)(उच्यते ”वच् Pass.)(विकल्पेन, m. 3rd s.)(भेद-)(धर्मिन्-)(सा, f. 1st s.)(अज्ञानात्, n. 5th s.)(लक्षण-)(अनुमा-)(यतः*)(धर्मित्वम्, n. 1st s.)(भासिनः, m. 6th s.)

२७३८. (अर्थः, m. 1st s.)(यः, m. 1st s.)(अवभासते ”भास् ई C. आत्.)(ज्ञाने, n. 7th s.)(प्रसिद्धः, m. 1st s.)(अविचार-)(अपि*)(शनक-)(आदेः, m. 6th s.)(प्रोक्ता, f. 1st s.)(तावत्-)(मात्रस्य, n. 6th s.)(धर्मिता, f. 1st s.)

२७३९. (हि*)(तत्र*)(एव*)(अयम्, m. 1st s.)(विवादः, m. 1st s.)(सम्प्रवृत्तः, m. 1st s.)(प्रवादिनाम्, m. 6th pl.)(तु*)(अस्ति ”अस् ईई C.)(न*)(विवादः, m. 1st s.)(कस्यचित्, m. 6th s.)(भेदे, m. 7th s.)(रचित-)(इच्छा-)

२७४०. (अतः*)(निर्दिष्टे, n. 7th s.)(अविशेष-)(विकल्पनम्, n. 1st s.)(विशेषेण, m. 3rd s.)(प्रतिबाधते ”बाध् ई C. आत्.)(प्रवृत्तिम्, f. 2nd s.)(एव*)(सर्वस्य, n. 6th s.)(अनुमानस्य, n. 6th s.)

२७४१. (अपि*)(इति*)(बुद्धिः, f. 1st s.)(जनिता, f. 1st s.)(चोदना-)(प्रमाणम्, n. 1st s.)(जन्यमानत्वात्, n. 5th s.)(कारणैः, n. 3rd pl.)(वर्जितैः, n. 3rd pl.)(दोष-)(आदि, n. 1st s.)(विकल्प्यते ”कॢप् Cऔस्. Pass.)

२७४२. (चेत्*)(पक्षः, m. 1st s.)(मतिः, f. 1st s.)(जनिता, f. 1st s.)(चोदना, f. 1st s.)(नित्य-)(सम्बद्ध-)(नित्य-)(अर्थ-)(अनुषज्यते ”सञ्ज् Pass.)(आश्रय-)(असिद्धिः, f. 1st s.)(प्रति*)(परम्, m. 2nd s.)

२७४३. (च*)(नित्यत्वम्, n. 1st s.)(तादवस्थ्यम्, n. 1st s.)(अन्यत्वम्, n. 1st s.)(तत्-)(अनित्यता, f. 1st s.)(तादवस्थ्य-)(निवृत्तौ, f. 7th s.)(किम्, n. 1st s.)(हि*)(इष्यते ”इष् Pass.)(अवस्थितम्, n. 1st s.)

२७४४. (च*)(हेतौ, m. 7th s.)(प्रकल्पिते, n. 7th s.)(अत्र*)(केवल-)(ऐन्द्रियकत्वे, n. 7th s.)(न*)(व्यभिचारः, m. 1st s.)(गम्यते ”गम् Pass.)(जात्या, f. 3rd s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(बाधितया, f. 3rd s.)

२७४५. (हेतुः, m. 1st s.)(इन्द्रिय-ज्ञान-)(निर्भासिन्-)(स्व-)(भवेत् ”भू Opt.)(ऐन्द्रियकः, m. 1st s.)(च*)(तत्, n. 1st s.)(हि*)(प्रसाधितम्, n. 1st s.)(इति*)(नित्ये, m. 7th s.)(न*)(अस्ति ”अस् ईई C.)(हेतुत्वम्, n. 1st s.)

२७४६. (च*)(इयम्, f. 1st s.)(प्रसिद्धा, f. 1st s.)(सर्वेषाम्, m. 6th pl.)(ईदृक्-)(अर्थस्य, m. 6th s.)(हेतुता, f. 1st s.)(अन्यथा*)(अयम्, m. 1st s.)(विकल्पः, m. 1st s.)(समः, m. 1st s.)(अपि*)(सर्वत्र*)(धूम-)(आदौ, m. 7th s.)

२७४७. (च*)(प्रतिसङ्ख्या-)(निरोध-)(आदेः, m. 6th s.)(न*)(सिद्धा, f. 1st s.)(आरम्भकता, f. 1st s.)(कार्य-)(ज्ञान-)(अनन्तर-)(प्रयत्न-)(न*)(सांवृतस्य, m. 6th s.)(नः, 6th pl.). ण्.B. रेअद् सिद्धा न इन्स्तेअद् ओf न सिद्धा.

२७४८. (च*)(निरोधौ, m. 1st d.)(न*)(इष्टौ, m. 1st d.)(आत्मकौ, m. 1st d.)(नाश-)(यतः*)(प्रतिसङ्ख्या-निरोधः, m. 1st s.)(यः, m. 1st s.)(विसंयोगः, m. 1st s.)(सास्रवैः, n. 3rd pl.)(पृथक्-पृथक्*)

२७४९. (अन्यः, m. 1st s.)(निरोधः, m. 1st s.)(अप्रतिसङ्ख्यया, f. 3rd s.)(अत्यन्त-)(विघ्नः, m. 1st s.)(उत्पाद-)(तस्मात्, n. 5th s.)(अज्ञात-)(सिद्धान्ताः, m. 1st pl. [ब्व्. च्प्द्.])(मानिनः, m. 1st pl.)(अलीक-)(प्लवन्ते ”प्लु ई C. आत्. III प्. प्ल्.)

२७५०. (च*)(ख-)(नाशौ, m. 1st d.)(न*)(अनन्तरीयकौ, m. 1st d.)(प्रयत्न-)(अस्व-भावात्, m. 5th s.)(निबन्धनम्, n. 1st s.)(ज्ञान-)(तथा-)(कपाल-)(राशि-)(आलोक-)(आदि, n. 1st s.)

२७५१. (द्वि-)(रूपता, f. 1st s.)(एकस्य, m. 6th s.)(अर्थ-)(स्व-भावस्य, m. 6th s.)(परिक्षिप्ता, f.1st s.)(तस्मात्, n. 5th s.)(घटे, m. 7th s.)(न*)(घटते ”घट् ई C. आत्.)(अंशः, m. 1st s.)(आख्यः, m. 1st s. [ब्व्. च्प्द्.])(जाति-)(नित्यः, m. 1st s.)

२७५२. (च*)(अनित्यता, f. १स्त्स्.)(ईप्सिता, f. 1st s.)(मात्रम्, n. 1st s.)(प्रतिक्षेप-)(तादवस्थ्य-)(साध्यत्वेन, n. 3rd s.)(प्रदीप-)(आदिः, m. 1st s.)(स्फुटम्, n. 1st s.)(उदाहरणम्, n. 1st s.)(तत्र*)

२७५३. (तु*)(अपि*)(नाशित्वम्, n. 1st s.)(ज्वाला-)(आदेः, m. 6th s.)(प्रति-क्षणम्*, n. 2nd s. [अद्व्.])(न*)(असिद्धम्)(तत्र*)(लघवः, m. 1st pl.)(अवयवाः, m. 1st pl.)(यान्ति ”या ईई C. III प्. प्ल्.)(अन्तरम्, n. 2nd s.)(देश-)(लघु*, n. 2nd s. [अद्व्.])

२७५४. (हि*)(प्रभूतम्, n. 1st s.)(पिण्डितम्, n. 1st s.)(तेजः, n. 1st s.)(तिष्ठति ”स्था ई C.)(देशे, m. 7th s.)(वर्ति-)(यावत्, n. 1st s.)(व्रजति ”व्रज् ई C.)(ऊर्ध्वम्*)(तावत्, n. 1st s.)(गम्यते ”गम् Pass.)(इति*)(ज्वाला, f. 1st s.)

२७५५. (तत्, n. 1st s.)(यत्, n. 1st s.)(याति ”या ईई C.)(अपक्रम्य* ”क्रम्)(अपि*)(ततः*)(आत्मकम्, n. 1st s.)(प्रभा-)(तु*)(तत्, n. 1st s.)(यत्, n. 1st s.)(याति ”या ईई C.)(परम्, n. 2nd s.)(ततः*)(न*)(अवधार्यते ”धृ Cऔस्. Pass.)(सौक्ष्म्यात्, n. 5th s.)

२७५६. (च*)(पूर्वे, m. 1st pl.)(न*)(यान्ति ”या ईई C.)(उत्तर-)(अवयवैः, m. 3rd pl.)(रुद्धैः, m. 3rd pl.)(मार्गे, m. 7th s.)(यथा*)(पूर्वे, m. 1st pl.)(विमुञ्चन्ति ”मुच् Vई C. III प्. प्ल्.)(तथा* तथा*)(उत्तरे, m. 1st pl.)(यान्ति ”या ईई C. III प्. प्ल्.)

२७५७. (अपि*)(सङ्क्रान्तौ, f. 7th s.)(एतेषाम्, m. 6th pl.)(सम्भवः, m. 1st s.)(न*)(वृत्ति-)(तृण-)(आदौ, m. 7th s.)(तत्*)(एतत्, n. 1st s.)(मात्रम्, n. 1st s.)(कल्पना-)(प्रमाण-)(अनभिधानतः* [-तस् suff.])

२७५८. (किञ्च*)(शक्तीनाम्, m. 6th pl. [ब्व्. च्प्द्.])(अव्याहत-)(सङ्गतौ, f. 7th s.)(तृण-)(तूल-)(आदि-)(अयम्, m. 1st s.)(प्रसङ्गः, m. 1st s.)(वृत्ति-)(दाह-)(न*)(निवर्तते ”वृत् ई C. आत्.)(वत्*)(पूर्व-)

२७५९. (अन्यथा*)(तव, 6th s.)(कीदृशी, f. 1st s.)(नित्य-)(रूपा, f. 1st s. [ब्व्. च्प्द्.])(सा, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(तेषु, m. 7th pl.)(यदा*)(अवस्थितः, m. 1st s.)(भेदः, m. 1st s.)(शक्त-)(अशक्त-)(स्वभावस्य, m. 6th s.)

२७६०. (सम्बन्धस्य, m. 6th s.)(च*)(नित्यत्वम्, n. 1st s.)(प्रतिषिद्धम्, n. 1st s.)(पुरा*)(ततः*)(सम्बन्ध-)(अ-कारण-)(न्यायात्, m. 5th s.)(न*)(युक्ता, f. 1st s.)(वाक्य-)(नित्यता, f. 1st s.) टेxतुअल् वरिअन्त्॒ अकारण- इन् प्लचे ओf आकरण-(त्य्पो)

२७६१. (च*)(कतमस्य, n. 6th s.)(वाक्यस्य, n. 6th s.)(उपगम्यते ”गम् Pass.)(नित्यत्वम्, n. 1st s.)(आत्मनः, n. 6th s. [ब्व्. च्प्द्.])(मात्र-)(वर्ण-)(वर्ण-)(क्रमस्य, m. 6th s.)(अथ*)(विभेदिनः, n. 6th s.)

२७६२. (वर्णानाम्, m. 6th pl.)(श्ःर्̥̄न्यानाम्, m. 6th pl.)(क्रम-)(न*)(विद्यते ”विद् Pass.)(वाचकत्वम्, n. 1st s.)(अतः*)(तादृशाः, m. 1st pl.)(ते, m. 1st pl.)(न*)(वाक्यम्, n. 1st s.)(अपि*)(एषाम्, m. 6th pl.)(न*)(विद्यते ”विद् Pass.)(क्रमः, m. 1st s.)

२७६३. (एषाम्, m. 6th pl.)(व्याप्तेः, f. 5th s.)(च*)(नित्यतया, f. 3rd s.)(न*)(हि*)(उपपद्यते ”पद् IV C. आत्.)(क्रमः, m. 1st s.)(काल-)(देश-)(वत्*)(लिपि-)(वत्*)(फल-)(पुष्प-)(आदि-)

२७६४. (च*)(क्रमे, m. 7th s.)(स्वाभाविके, m. 7th s.)(एषाम्, m. 6th pl.)(एव*)(सम्भवेत् ”भू ई C. Opt.)(इति*)(तु*)(न*)(स्यात् ”अस् ईई C. Opt.)(इति*)(आदिः, m. 1st s.)(विरोधतः* [-तस् suff.])(क्रम-)(स्थित-)

२७६५. (च*)(वर्णाः, m. 1st pl.)(रेफ-)(आदयः, m. 1st pl.)(स्थिताः, m. 1st pl.)(अन्ते, m. 7th s.)(न*)(एव*)(जायन्ते ”जन् IV C. आत्.)(योगिनः, m. 1st pl.)(अन्य-)(क्रम-)(वायुतः* [-तस् suff.])(वर्णिताः, m. 1st pl.)(एकत्वेन, n. 3rd s.)(नित्य-)

२७६६. (अन्यथा*)(प्रत्यभिज्ञानम्, n. 1st s.)(उक्तम्, n. 1st s.)(त्वया, 3rd s.)(साधनम्, n. 1st s.)(नित्यत्व-)(एकत्व-)(भवेत् ”भू ई C. Opt.)(व्यभिचारि, n. 1st s.)(वर्तनात्, n. 5th s.)(अपि*)(भेदे, m. 7th s.)

२७६७. (च*)(क्रमः, m. 1st s.)(व्यक्ति-)(न*)(वाक्यम्, n. 1st s.)(निषेधनात्, n. 5th s.)(व्यक्ति-)(नित्ये, n. 7th s.)(तस्मात्, n. 5th s.)(नित्यत्वम्, n. 1st s.)(न*)(उपपद्यते ”पद् IV C. आत्.)(योगतः* [-तस् suff.])(वाक्यता-)

२७६८. (च*)(यथा*)(शब्दाः, m. 1st pl.)(आदयः, m. 1st s.)(वृद्धि-)(अर्थकाः, m. 1st pl.)(विरचित-)(इच्छा-)(एव*)(तथा*)(सम्भाव्यन्ते ”भू Cऔस्. Pass. III प्. प्ल्.)(शब्दाः, m. 1st pl.)(स्वर्ग-)(याग-)(आदयः, m. 1st pl.)

२७६९. (च*)(उत्पाद्य-)(आदिषु, m. 7th pl.)(कथा-रूप-)(नाटक-)(आख्यायिका-)(सम्बन्धः, m. 1st s.)(शब्द-)(अर्थ-)(अस्ति ”अस् ईई C.)(न*)(विवक्षितः, m. 1st s.)(वास्तवः, m. 1st s.)(नित्यः, m. 1st s.)

२७७०. (तत्र*)(अपि*)(शक्ति-)(नित्यत्वम्, n. 1st s.)(अनित्यता, f. 1st s.)(नियोगस्य, m. 6th s.)(वशात्, m. 5th s.)(तत्-)(भान्तिः, f. 1st s.)(नित्यायाम्, f. 7th s.)(शक्तौ, f. 7th s.)

२७७१. (ननु*)(तत्र*)(अस्ति ”अस् ईई C.)(न*)(बाह्यः, m. 1st s.)(क्व*)(अर्थे, m. 7th s.)(व्यक्तिः, f. 1st s.)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(चेत्*)(प्रतिबिम्बे, n. 7th s.)(विकल्प-)(तत्-वत्*)(शङ्क्यते ”शङ्क् Pass.)(वेदे, m. 7th s.)(अपि*)

२७७२. (वा*)(कः, m. 1st s.)(प्रपद्यते ”पद् IV C. आत्.)(शक्तिम्, f. 2nd s.)(सम्बन्धाम्, f. 2nd s. [ब्व्. च्प्द्.])(अति-इन्द्रिय-)(अर्थ-)(अतः*)(वेदे, m. 7th s.)(अपि*)(नियोगः, m. 1st s.)(न*)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(आयत्तः, m. 1st s.)(नर-)

२७७३. (च*)(तत्-)(न*)(बोधः, m. 1st s.)(वृद्धेभ्यः, m. 5th pl.)(हि*)(स्थिताः, m. 1st pl.)(स्वतः* [-तस् suff.])(ते, m. 1st pl.)(अपि*)(सम्भाव्याः, m. 1st pl.)(अज्ञाः, m. 1st pl.)(तु*)(प्रतिपत्तिः, f. 1st s.)(व्याख्यानात्, n. 5th s.)(आश्रयात्, n. 5th s. [ब्व्. च्प्द्.])(पुरुष-)

२७७४. (ननु*)(अयम्, m. 1st s.)(पर्यनुयोगः, m. 1st s.)(समः, m. 1st s.)(अपि*)(आगमे, m. 7th s.)(कृतके, m. 7th s.)(न*)(तत्र*)(वृत्तेः, f. 5th s.)(श्रद्धया, f. 3rd s.)(वा*)(अपि*)(अर्थ-)(संशयतः* [-तस् suff.])

२७७५. (विषये, m. 7th s.)(सति ”अस् ईई C., m. 7th s.)(विशुद्धे, m. 7th s.)(प्रत्यक्षेण, n. 3rd s.)(अनुमानेन, n. 3rd s.)(तु*)(न*)(एवम्*)(वैदिके, m. 7th s.)(शब्दे, m. 7th s.)(यतः*)(सः, m. 1st s.)(स्वयम्-प्रत्ययः, m. 1st s.) ण्.B.॒ रेअद् न त्वेवं इन्स्तेअद् ओf न ह्येवं ओर् नन्वेवं.

२७७६. (च*)(एवम्*)(इदम्, n. 1st s.)(परैः, m. 3rd pl.)(उपवर्णितम्, n. 1st s.)(अत्र*)(असम्बद्धम्, n. 1st s.)(अनालोच्य* ”लोच्)(धर्मम्, m. 2nd s.)(कथा-)(उत्पाद्य-)(अर्थ-)(समम्, m. 2nd s.)(श्रुतौ, f. 7th s.)

२७७७. (मुक्त्वा* ”मुच्)(अनादिताम्, f. 2nd s.)(शब्द-)(अर्थ-)(स्यात् ”अस् ईई C. Opt.)(न*)(अन्यत्, n. 1st s.)(कारणम्, n. 1st s.)(सम्बन्ध-)(अनादि-)(अतः*)(वेदे, m. 7th s.)(विद्यते ”विद् Pass.)(न*)(आदिः, m. 1st s.)(सम्बन्ध-)

२७७८. (अनुमा, f. 1st s.)(अकरण-)(सम्बन्ध-)(रहितत्वेन, n. 3rd s.)(उपाय-)(तु*)(अनुमानम्, n. 1st s.)(अनाख्यान-)(विरुद्ध्यते ”रुध् Pass.)(दृष्टेन, n. 3rd s.)(एव*)

२७७९. (च*)(उपायः, m. 1st s.)(दृश्यमाना, f. 1st s.)(पुनः*)(पुनः*)(वृद्धानाम्, m. 6th pl.)(इति*)(हानिः, f. 1st s.)(तत्-)(असिद्धा, f. 1st s.)(प्रति*)(अवगमम्, m. 2nd s.)

२७८०. (हि*)(सर्वम्, n. 1st s.)(एतत्, n. 1st s.)(इति*)(भवेत् ”भू ई C. Opt.)(यदि*)(निश्चयः, m. 1st s.)(अर्थ-)(वेद-)(अपि*)(वृद्धेभ्यः, m. 5th pl.)(स्यात् ”अस् ईई C. Opt.)(सिद्धः, m. 1st s.)(अविसंवादी, m. 1st s.)(अन्यथा*)(क्षतिः, f. 1st s.)

२७८१. (न*)(किञ्चन, n. 1st s.)(प्रतिसाधनम्, n. 1st s.)(सम्भवि, n. 1st s.)(लिङ्गस्य, n. 6th s.)(सङ्घातत्व-)(आदि-)(व्याप्तिकत्वात्, n. 5th s.)(सिद्ध-)(उपसंहार-)(सर्व-)

२७८२. (वर्णाः, m. 1st pl.)(सार्थकाः, m. 1st pl.)(प्रविभक्त-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(योगिनः, m. 1st pl.)(विशिष्ट-)(क्रम-)(आख्याः, m. 1st pl. [ब्व्. च्प्द्.])(समूह-)(पद-)(वाक्य-)(उदिताः, m. 1st pl.)(तथा*)

२७८३. (सार्थक-)(प्रविभक्त-)(अर्थ-)(योगिता, f. 1st s.)(क्रम-)(निषिद्धा, f. 1st s.)(अपौरुषेयत्वे, n. 7th s.)(ततः*)(व्याप्तिः, f. 1st s.)(अव्याहता, f. 1st s.)

२७८४. (तु*)(न*)(एवम्*)(निश्चयः, m. 1st s.)(व्याप्ति-)(वाच्यत्वे, n. 7th s.)(वेद-)(अध्ययन-)(तेन, n. 3rd s.)(अत्र*)(साधने, n. 7th s.)(व्यक्तम्, n. 1st s.)(व्यतिरेकित्वम्, n. 1st s.)(सन्दिग्ध-)

२७८५. (च*)(सिद्धे, m. 7th s.)(निश्चये, m. 7th s.)(नर-)(अशक्तौ, f. 7th s.)(कार्ये, m. 7th s.)(तथा-विधे, m. 7th s.)(क्रमे, m. 7th s.)(व्याप्तिः, f. 1st s.)(इह*)(च*)(इयम्, f. 1st s.)(शक्यते ”शक् Pass.)(न*)(एव*)(निश्चेतुम्* ”चि)

२७८६. (च*)(निश्चयः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(एव*)(धर्माणाम्, m. 6th pl.)(समस्त-)(नर-)(सति ”अस् ईई C., n. 7th s.)(प्रत्यक्षी-करणे, n. 7th s.)(अयम्, m. 1st s.)(उपपद्यते ”पद् IV C. आत्.)(सर्व-ज्ञस्य, m. 6th s.)

२७८७. (च*)(विस्पष्टम्*, n. 2nd s. [अद्व्.])(सम्भाव्यते ”भू Cऔस्. Pass.)(वेदस्य, m. 6th s.)(पौरुषेयता, f. 1st s.)(मिथ्या-)(काम-)(क्रिया, f. 1st s.)(हिंसा, f. 1st s.)(प्राणिन्-)(अभिधा, f. 1st s.)(असत्य-)(तथा*)

२७८८. (दुर्भणत्व-)(अनुदात्तत्व-)(क्लिष्टत्व-)(अश्रव्यता-)(आदयः, m. 1st pl.)(वेद-)(धर्माः, m. 1st pl.)(हि*)(दृश्यन्ते ”दृश् Pass. III प्. प्ल्.)(नास्तिक-)(आदि-)(वचस्सु, n. 7th pl.)(अपि*)

२७८९. (च*)(किञ्चित्, n. 1st s.)(भूति-)(अपगम-)(विष-)(आदि, n. 1st s.)(यत्, n. 1st s.)(समीक्ष्यते ”ईक्ष् Pass.)(सत्यम्, n. 1st s.)(तत्, n. 1st s.)(दृश्यते ”दृश् Pass.)(अपि*)(मन्त्र-वादे, m. 7th s.)(वैनतेय-)(आदि-)

२७९०. (च*)(न*)(किम्*)(किञ्चन, n. 1st s.)(पौरुषेयम्, n. 1st s.)(अपि*)(सौगतम्, n. 1st s.)(शक्यम्, n. 1st s.)(अनुमातुम्* ”मा)(अमुना, m. 3rd s.)(प्रकारेण, m. 3rd s.)(यतः*)(वचः, n. 1st s.)

२७९१. (च*)(रूपत्वात्, n. 5th s.)(अभिव्यक्त-)(तत्-)(तत्, n. 1st s.)(तदीयम्, n. 1st s.)(च*)(स्मृतिः, f. 1st s.)(कर्तृ-)(तत्र*)(अपि*)(भवति ”भू ई C.)(निबन्धना, f. 1st s. [ब्व्. च्प्द्.])(अर्थ-)

२७९२. (च*)(चेत्*)(न*)(एवम्*)(इष्टम्, n. 1st s.)(परैः, m. 3rd pl.)(न्याये, m. 7th s.)(तुल्ये, m. 7th s.)(किम्*)(न*)(मतम्, n. 1st s.)(वा*)(मा*)(भूत् ”भू औग्मेन्त्लेस्स् अओरिस्त्)(इष्टिः, f. 1st s.)(परस्य, m. 6th s.)(तु*)(आशङ्क्यते ”शङ्क् Pass.)(तथा*)(न्यायात्, m. 5th s.)

२७९३. ’ान्द् (च*)(सर्वदा*)(एव*)(पुरुषाः, m. 1st pl.)(प्रायेण, m. 3rd s.)(वादिनः, m. 1st pl.)(अनृत-)(यथा*)(न*)(विश्रम्भः, m. 1st s.)(अद्यत्वे, n. 7th s.)(तथा*)(कीर्तने, n. 7th s.)(अतीत-)(अर्थ-)

२७९४. (च*)(इति*)(एतेन, m. 3rd s.)(न्यायेन, m. 3rd s.)(उक्तेन, m. 3rd s.)(त्वत्-)(न*)(कश्चित्, m. 1st s.)(सिद्ध्यति ”सिध् IV C.)(कर्ता, m. 1st s.)(क्वचित्*)(ग्रन्थे, m. 7th s.)(अपि*)(कथयन् ”कथ X Cल्., m. 1st s.)(स्वाम्, f. 2nd s.)(कृतिम्, f. 2nd s.)

२७९५. (च*)(ततः*)(त्यज्यताम् ”त्यज् Pass. ईम्पेरतिवे ३प् स्.)(इयम्, f. 1st s.)(आशा, f. 1st s.)(सत्य-)(अपौरुषेयेषु, n. 7th pl.)(हि*)(तेषु, n. 7th pl.)(अर्थाह्, m. 1st pl.)(विपरीत-)(अर्थ-)(वेद-)(प्रतिपादिताः, m. 1st pl.)

२७९६. (अपिच*)(एवम्*)(सिद्ध्येत् ”सिध् IV C. Opt.)(अनादिता, f. 1st s.)(न*)(अ-)(नर-)(आश्रयः, m. 1st s.)(वा*)(अकृतकत्वे, n. 7th s.)(तस्मात्, n. 5th s.)(अन्यः, m. 1st s.)(अपि*)(स्यात् ”अस् ईई C. Opt.)(अकृतः, m. 1st s.)

२७९७. (तथाहि*)(व्यवहाराः, m. 1st pl.)(पारसीक-)(आदि-)(आश्रयाः, m. १स्त् प्ल् [ब्व्. च्प्द्.])(पर-)(च*)(सिद्धान्तः, m. 1st s.)(नास्तिकानाम्, m. 6th pl.)(भाविकः, m. 1st s.)(संस्कार-)(पर-)

२७९८. (अपि*)(ईदृशि, n. 7th s.)(अकर्तृकत्वे, n. 7th s.)(सिद्धे, n. 7th s.)(कः, m. 1st s.)(गुणः, m. 1st s.)(तव, 6th s.)(हि*)(अयम्, m. 1st s.)(अखिलः, m. 1st s.)(यत्नः, m. 1st s.)(भवतः, 6th s.)(निमित्तम्, n. 1st s.)(अवैतथ्य-)

२७९९. (कालत्व-)(पुरुषत्व)(आदौ, m. 7th s.)(व्यतिरेकिता, f. 1st s.)(सन्दिग्ध-)(वत्*)(पूर्व-)(अप्रसाधनात्, n. 5th s.)(नराणाम्, m. 6th pl.)(अशक्तेः, f. 6th s.)(करण-)

२८००. (च*)(व्यक्तेः, f. 6th s.)(प्रतिषिद्धत्वात्, n. 5th s.)(वक्ता, m. 1st s.)(गम्यताम् ”गम् Pass.)(एव*)(कर्ता, m. 1st s.)(तत्*)(अपि*)(द्वये, n. 7th s.)(प्रयोग-)(निदर्शनम्, n. 1st s.)(उक्तम्, n. 1st s.)(शून्यम्, n. 1st s.)(साध्य-)

२८०१. (च*)(अपेक्षत्वात्, n. 5th s.)(उपदेश-)(नर-)(च*)(साधनात्, n. 5th s.)(कृतकस्य, n. 6th s.)(अनपेक्षत्वम्, n. 1st s.)(वक्तृ-)(स्व-)(अर्थे, m. 7th s.)(न*)(धर्मिन्-)(दृष्टान्तयोः, m. ७थ् द्.)

२८०२. (च*)(नित्य्त्वे, n. 7th s.)(वाक्यस्य, n. 6th s.)(अस्ते, n. 7th s.)(उद्भवत्वस्य, n. 6th s.)(नित्य-)(वाक्य-)(स्पष्ट-)(प्रतीयते ”इ Pass.)(असिद्धिः, f. 1st s.)(अपि*)(धर्मिन्-)(दृष्टान्तयोः, m. ७थ् द्.)

२८०३. (च*)(इत्थम्*)(चोदनायाः, f. 6th s.)(अपौरुषेयत्वे, n. 7th s.)(अनिश्चिते, n. 7th s.)(पश्चिमेषु, m. 7th pl.)(हेतुषु, m. 7th pl.)(अपि*)(दोषः, m. 1st s.)(सन्दिग्ध-)(असिद्धता, f. 1st s.)

२८०४. (च*)(भङ्गे, m. 7th s.)(क्षण-)(प्रसाधिते, m. 7th s.)(श्रुतिः, f. 1st s.)(स्पष्टम्*, n. 2nd s. [अद्व्.])(बाध्यते ”बाध् Pass.)(अतः*)(कुतः*)(तावत्*)(मतिः, f. 1st s.)(कृता, f. 1st s.)(तत्-)

२८०५. (पुरुषः, m. 1st s.)(उक्तः, m. 1st s.)(श्रुतौ, f. 7th s.)(इति*)(न*)(शीर्यते ”शृ Pass.)(बाधा, f. 1st s.)(तस्य, m. 6th s.)(उदिता, f. 1st s.)(पुरः*)(तत्-)(असिद्धता, f. 1st s.)(सु-)(व्यक्ता, f. 1st s.)

२८०६. (यस्य, m. 6th s.)(प्रत्यक्षम्, n. 1st s.)(काल-)(देश-)(अन्तरम्, n. 1st s.)(नर-)(वत्*)(आमलक-)(तल-)(कर-)(तेन, m. 3rd s.)(अवसीयते ”सो Pass.)(अयम्, m. 1st s.)(अ-भावः, m. 1st s.)(बाध-)(तत्र*)

२८०७. (वेदे, m. 7th s.)(ततः*)(रूप-)(अर्थे, m. 7th s. [ब्व्. च्प्द्.])(अविज्ञात-)(नर-)(स्थिते, m. 7th s.)(भूते, m. 7th s.)(तमः-)(मन्दानाम्, m. 6th pl.)(अनुरागः, m. 1st s.)(वत्*)(पारसीक-)(स्व-)(आचारे, m. 7th s.)

२८०८. (च*)(तथा*)(अमी, m. 1st pl.)(अविज्ञात-)(तत्-)(अर्थाः, m. 1st pl. [ब्व्. च्प्द्.])(प्रवर्त्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(कल्मषे, n. 7th s.)(हिंसा-)(प्राणिन्-)(आदि-)(योगतः* [-तस् suff.])(निष्यन्द-)(पाप-)

२८०९. (अतः*)(न*)(सिद्धा, f. 1st s.)(चोदनानाम्, f. 6th pl.)(प्रमाणता, f. 1st s.)(प्रति*)(धर्मम्, m. 2nd s.)(अर्थ-)(अनवधारणात्, n. 5th s.)(स्वतः* [-तस् suff.])(च*)(अन्येभ्यः, m. 5th pl.)(मन्देभ्यः, m. 5th s.)

२८१०. (अतः*)(इष्यताम् ”इष् Pass. ईम्पेरतिवे ३प्. स्.)(पुमान्, m. 1st s.)(राशिः, m. 1st s. [ब्व्. च्प्द्.])(अन्तः-)(तमः-)(व्यपास्त-)(आलोक-)(ज्ञान-)(कृत्, m. 1st s.)(उपदेश-)(विविक्तानाम्, m. 6th pl.)(अर्थानाम्, m. 6th pl.)(श्रुति-)

२८११. (च*)(एवम्*)(उपपादिते, n. 7th s.)(वेदानाम्, m. 6th pl.)(पौरुषेयत्वे, n. 7th s.)(स्वतः-प्रामाण्यम्, n. 1st s.)(अपि*)(प्रतिक्षिप्तम्, n. 1st s.)(अयत्नतः* [-तस् suff.])

२८१२. (च*)(कः, m. 1st s.)(अर्थः, m. 1st s.)(भवद्भिः, m. 3rd pl.)(इष्यते ”इष् Pass.)(एतस्य, n. 6th s.)(वाक्यस्य, n. 6th s.)(इति*)(गृह्यताम् ”ग्रह् Pass. ईम्पेरतिवे ३प् स्.)(इति*)(प्रामाण्यम्, n. 1st s.)(सर्व-)(प्रमाणानाम्, n. 6th pl.)(स्वतः* [-तस् suff.])

२८१३. (शक्तिः, f. 1st s.)(बोध-)(मेय-)(आदिके, m. 7th s.)(स्थिता, f. 1st s.)(तेषाम्, n. 6th pl.)(स्वाभाविकी, f. 1st s.)(हि*)(शक्तिः, f. 1st s.)(असती ”अस् ईई C., f. 1st s.)(स्वतः* [-तस् suff.])(पार्यते ”पृ Cऔस्. Pass.)(न*)(कर्तुम्* ”कृ)(अन्येन, n. 3rd s.)

२८१४. (अनपेक्षत्वम्, n. 1st s.)(एव*)(एकम्, n. 1st s.)(निबन्धनम्, n. 1st s.)(प्रामाण्यस्य, n. 6th s.)(सापेक्षत्वे, n. 7th s.)(समाश्रिते, n. 7th s.)(तत्, n. 1st s.)(एव*)(विनाश्येत ”नश् Cऔस्. Pass. Opt.)

२८१५. (कः, m. 1st s.)(न्याय-वादी, m. 1st s.)(अध्यवस्यति ”सो IV C.)(पक्षम्, m. 2nd s.)(हरम्, m. 2nd s.)(मूल-)(येन, n. 3rd s.)(अपि*)(उपायः, m. 1st s.)(सिद्धि-)(तत्-)(विनश्यति ”नश् IV C.)(स्व-)(एव*)(उक्त्या, f. 3rd s.)(अस्य, m. 6th s.)

२८१६. (हि*)(प्रमाणत्वम्, n. 1st s.)(सापेक्षम्, n. 1st s.)(न*)(व्यवस्थाप्यते ”स्था Cऔस्. Pass.)(क्वचित्*)(च*)(हेतुः, m. 1st s. [ब्व्. च्प्द्.])(अनवस्थित-)(कः, m. 1st s.)(साधयिष्यति ”साध् Cऔस्. Fउत्.)(साध्यम्, n. 2nd s.)

२८१७. (चेत्*)(अर्थः, m. 1st s.)(इष्यते ”इष् Pass.)(एवम्*)(इति*)(च*)(ननु*)(शक्तिः, f. 1st s.)(सर्व-)(पद-अर्थानाम्, m. 6th pl.)(अव्यतिरेकिणी, f. 1st s.)(उपपादिता, f. 1st s.)(पुरस्तात्*)

२८१८. (हि*)(शक्तिः, f. 1st s.)(उच्यते ”वच् Pass.)(स्व-रूपम्, n. 1st s.)(समर्थम्, n. 1st s.)(इष्ट-)(कार्य-)(तस्य, n. 6th s.)(अ-भावे, m. 7th s.)(आत्मता-)(भाव-)(सः, m. 1st s.)(भावः, m. 1st s.)(न*)(स्यात् ”अस् Opt.)(कारकः, m. 1st s.)

२८१९. (च*)(कथम्*)(ईदृशी, f. 1st s.)(शक्तिः, f. 1st s.)(प्रमाणानाम्, n. 6th pl.)(अनित्या, f. 1st s.)(भाविनी, f. 1st s.)(बल-)(स्व-)(हेतु-)(इष्यते ”इष् Pass.)(युष्माभिः, 3rd pl.)(स्वाभाविकी, f. 1st s.)

२८२०. (सक्तौ, f. 7th s.)(स्वाभाविक्याम्, f. 7th s.)(स्यात् ”अस् Opt.)(नित्यता, f. 1st s.)(अथवा*)(अहेतुता, f. 1st s.)(च*)(प्रमाणानाम्, n. 6th pl.)(तादात्म्यात्, n. 5th s.)(ध्रुवम्*, n. 2nd s. [अद्व्.])(नित्यता-)(अहेतुते, n. १स्त् द्.)

२८२१. (अपि*)(अहेतुत्वे, n. 7th s.)(सदा-)(भावः, m. 1st s.)(अथवा*)(अ-भावः, m. 1st s.)(अनपेक्षणात्, n. 5th s.)(अतः*)(कार्यम्, n. 1st s.)(आयत्तम्, n. 1st s.)(तत्-)(युज्यते ”युज् Pass.)(न*)(कादाचित्कम्, n. 1st s.)

२८२२. (च*)(स्व-रूपम्, n. 1st s.)(प्रमाणानाम्, n. 6th pl.)(दृश्यते ”दृश् Pass.)(कादाचित्कम्, n. 1st s.)(कार्यम्, n. 1st s.)(एव*)(अतः*)(वः, 6th pl.)(शक्तिः, f. 1st s.)(युक्ता, f. 1st s.)(न*)(स्वाभाविकी, f. 1st s.)

२८२३. (चेत्*)(स्व-रूपम्, n. 1st s.)(प्रमाणानाम्, n. 6th pl.)(अश्नुते ”अश् V C. आत्.)(व्यक्तिम्, f. 2nd s.)(व्यञ्जकैः, n. 3rd pl.)(च*)(तत्, n. 1st s.)(सापेक्षम्, n. 1st s.)(अन्तर-)(प्रत्यय-)(आरभते ”रभ् ई C. आत्.)(कार्यम्, n. 2nd s.)

२८२४. (व्यक्ति-)(नित्यस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(अपेक्षे, f. १स्त् द्.)(अन्तर-)(हेतु-)(व्यस्ते, f. १स्त् द्.)(तस्मात्, n. 5th s.)(उपकार्याणाम्, n. 6th pl.)(तत्-)(स्यात् ”अस् Opt.)(उपलम्भनम्, n. 1st s.)(नित्यम्, n. 1st s.)

२८२५. (शक्तेः, f. 6th s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(पृथक्त्वम्, n. 1st s.)(उभय-आत्मत्वम्, n. 1st s.)(अपि*)(तथा*)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(एव*)(भवेत् ”भू ई C. Opt.)(नित्यम्, n. 1st s.)(हि*)(सङ्गतम्, n. 1st s.)(नित्य-)(शक्त्या, f. 3rd s.)

२८२६. (हि*)(अन्यथा*)(न*)(स्यात् ”अस् ईई C. Opt.)(नित्या, f. 1st s.)(असमन्वयात्, m. 5th s.)(एक-)(रूप-)(हि*)(कदाचित्*)(सम्बद्धा, f. 1st s.)(तत्-)(ज्ञानेन, n. 3rd s.)(च*)(न*)(अन्यदा*)

२८२७. (अथ*)(शक्तिः, f. 1st s.)(प्रमाणानाम्, n. 6th pl.)(प्रजायते ”जन् IV C. आत्.)(हेतुभ्यः, m. 5th pl.)(स्व-)(तु*)(पुनः*)(न*)(आधीयते ”धा Pass.)(अन्यैः, m. 3rd pl.)(जातानाम्, n. 6th pl.)(स्व-)(हेतुभ्यः, m. 5th pl.)

२८२८. (तत्*)(न*)(विवादः, m. 1st s.)(नः, 6th pl.)(अत्र*)(हि*)(कः, m. 1st s.)(प्रकल्पयेत् ”कॢप् Cऔस्. Opt.)(शक्तिम्, f. 2nd s.)(अनंशस्य, n. 6th s.)(वस्तुनः, n. 6th s.)(पश्चात्*)(उपजातस्य, n. 6th s.)(स्व-)(हेतोः, m. 5th s.)

२८२९. (हि*)(रूपम्, n. 1st s.)(यत्, n. 1st s.)(नाम*)(उत्तर-कालम्*, m. 2nd s. [अद्व्.])(आधीयते ”धा Pass.)(परैः, m. 3rd pl.)(तत्, n. 1st s.)(एव*)(अन्तरम्, n. 1st s.)(भाव-)(इति*)(न*)(आत्मा, m. 1st s.)(तस्य, n. 6th s.)(उपदिश्यते ”दिश् Pass.)

२८३०. (हि*)(भिन्नता, f. 1st s.)(वस्तूनाम्, n. 6th pl.)(उदिता, f. 1st s.)(सङ्गः, m. 1st s.)(विरुद्ध-)(धर्म-)(निष्पत्तौ, f. 7th s.)(तत्-)(अनिष्पत्तेः, f. 5th s.)(सः, m. 1st s.)(विद्यते ”विद् Pass.)(शक्तौ, f. 7th s.)(अपि*)

२८३१. (च*)(सर्वे, m. 1st pl.)(अर्थाः, m. 1st pl.)(साधित-)(क्षण-)(भङ्गाः, m. 1st pl. [ब्व्. च्प्द्.])(इति*)(न*)(किञ्चन, n. 1st s.)(शक्तिमत्, n. 1st s.)(आधातुम्* ”धा)(अन्तरम्, n. 2nd s.)(शक्तम्, n. 2nd s.)(प्रत्यय-)(तेषु, m. 7th pl.)

२८३२. (हि*)(तेषाम्, m. 6th pl.)(अस्ति ”अस् ईई C.)(न*)(परस्तात्*)(अवस्थानम्, n. 1st s.)(येन, n. 3rd s.)(ते, m. 1st pl.)(लभेरन् ”लभ् ई C. Opt. आत्. III प्. प्ल्.)(शक्तिम्, f. 2nd s.)(अन्तरतः* [-तस् suff.])(प्रत्यय-)(कुत्रचित्*)(फले, n. 6th s.)

२८३३. (तु*)(इमे, m. 1st pl.)(सु-धियः, m. 1st pl.)(सौगताः, m. 1st pl.)(वदन्ति ”वद् ई C. III प्. प्ल्.)(अत्र*)(एतावत्, n. 2nd s.)(अपि*)(स्थिता, f. 1st s.)(क्वचित्*)(ज्ञाने, n. 7th s.)(एषा, f. 1st s.)(शक्यते ”शक् Pass.)(न*)(बोद्धुम्* ”बुध्)(स्वतः* [-तस् suff.])

२८३४. (कः, m. 1st s.)(नाम*)(प्रभुः, m. 1st s.)(निश्चेतुम्* ”चि)(केवलात्, n. 5th s.)(आत्मत्वात्, n. 5th s.)(अनुभव-)(शक्तताम्, f. 2nd s.)(विज्ञेय-)(वस्तु-)(यथा-)(अवस्थित-)(बोध-)(आप्ति-)

२८३५. (येन, n. 3rd s.)(दर्शने, n. 7th s.)(केश-पाशा-)(आदि-)(विस्पष्ट-)(भासिनि, n. 7th s.)(आकार-)(अपि*)(अप्रमाणे, n. 7th s.)(एतत्, n. 1st s.)(आत्मत्वम्, n. 1st s.)(अनुभव-)(विद्यते ”विद् Pass.)

२८३६. (तस्मात्, n. 5th s.)(समपेक्ष्यते ”ईक्ष् Pass.)(ज्ञानम्, n. 1st s.)(अर्थ-)(क्रिया-)(वा*)(अन्यत्, n. 1st s.)(एव*)(निश्चयाय, m. 4th s.)(तु*)(न*)(आधानाय, n. 4th s.)(अस्याः, f. 6th s.)(वत्*)(विष-)(आदि-)

२८३७. (यथा*)(हि*)(विष-)(मद्य-)(आदेः, m. 6th s.)(तत्-)(अन्य-)(समता-)(ईक्षणात्, n. 5th s.)(फल-)(अनन्तरता-)(अ-भावात्, m. 5th s.)(च*)(एतत्-)(आत्मन्-)(विनिश्चये, m. 7th s.)

२७३८. (तादात्म्यम्, n. 1st s.)(अपि*)(गम्यते ”गम् Pass.)(उत्पत्ति-)(तत्-)(फल-)(मूर्च्छा-)(स्वेद-)(प्रलाप-)(आदि-)(एवम्*)(तत्-)(शक्ति-)(ज्ञाने, n. 7th s.)(निश्चयः, m. 1st s.) ण्.B.॒ रेअद् एतदात्मविनिश्चये रथेर् थन् एतदात्माविनिश्चयः.

२८३९. (किञ्च*)(अविवादम्, n. 1st s.)(प्रामाण्यम्, n. 1st s.)(लक्षणम्, n. 1st s.)(शक्ति-)(निश्चेयम्, n. 1st s.)(अन्तर-)(प्रमाण-)(हि*)(इति*)(एवम्*)(उदितम्, n. 1st s.)(त्वया, 3rd s.)

२८४०. (इति*)(शक्तयः, f. 1st pl.)(सर्व-)(भावानाम्, m. 6th pl.)(साधनाः, m. 1st pl. [ब्व्. च्प्द्.])(अर्थ-आपत्ति-)(सिद्धम्, n. 1st s.)(अर्थ-आपत्तितः* [-तस् suff.])(कथम्*)(न*)(सिद्धम्, n. 1st s.)(परतः* [-तस् suff.])

२८४१. (तत्*)(एवम्*)(प्रामाण्यस्य, n. 6th s.)(अनंश-)(रूपस्य, n. 6th s. [ब्व्. च्प्द्.])(निष्पन्न-)(स्व-)(हेतुतः* [-तस् suff.])(विनाश-)(न*)(आप्तिः, f. 1st s.)(व्यपेक्षणात्, n. 5th s.)(अन्य-)(निश्चये, m. 7th s.)

२८४२. (अन्तरम्, n. 1st s.)(प्रमा-)(न*)(अपेक्ष्यते ”ईक्ष् Pass.)(निष्पत्त्यै, f. 4th s.)(तत्-)(स्व-भाव-)(तु*)(अपेक्ष्यते ”ईक्ष् Pass.)(प्रतिपत्तौ, f. 7th s.)(अर्थम्, m. 2nd s.)(निश्चय-)(तत्-)(स्व-रूप-)

२८४३. (किञ्च*)(एवम्*)(अप्रामाण्यम्, n. 1st s.)(अपि*)(प्रसज्यते ”सञ्ज् Pass.)(स्व-तः)(एव*)(हि*)(असतः, n. 6th s.)(स्वतः* [-तस् suff.])(तस्य, n. 6th s.)(सम्भवः, m. 1st s.)(कुतश्चित्*)(अपि*)

२८४४. (अनपेक्षत्वम्, n. 1st s.)(एव*)(एकम्, n. 1st s.)(निबन्धनम्, n. 1st s.)(अप्रामाण्य-)(इति*)(आदि, n. 1st s.)(हि*)(निःशेषम्, n. 1st s.)(शक्यते ”शक् Pass.)(अभिधातुम्* ”धा)(अत्र*)(अपि*)

२८४५. (तु*)(यथा*)(सामर्थ्यम्, n. 1st s.)(अविसंवादन-)(निश्चेयम्, n. 1st s.)(अन्यतः* [-तस् suff.])(तथा*)(सामर्थ्यम्, n. 1st s.)(संवाद-)(अतः*)(सर्वथा*)(द्वयम्, n. 1st s.)(समम्, n. 1st s.) N.B.॒ read निश्चेयम् for निश्चयम्.

२८४६.--ऊन्देर् थे चिर्चुम्स्तन्चेस् (ततः*)(कः, m. 1st s.)(अतिशयः, m. 1st s.)(दृष्टः, m. 1st s.)(प्रामाण्यस्य, n. 6th s.)(विपर्ययात्, m. 5th s.)(येन, m. 3rd s.)(तत्, n. 1st s.)(एव*)(इष्टम्, n. 1st s.)(स्वतः* [-तस् suff.])(तु*)(अप्रमाणता, f. 1st s.)(परतः* [-तस् suff.])

२८४७. (तु*)(अथापि*)(अस्य, n. 6th s.)(प्रामाण्यस्य, n. 6th s.)(प्रमाणानाम्, n. 6th pl.)(उपवर्णनात्, n. 5th s.)(स्वतः* [-तस् suff.])(अभिमता, f. 1st s.)(स्वतः* [-तस् suff.])(वृत्तिः, f. 1st s.)(स्व-)(कार्ये, n. 7th s.)(जातानाम्, n. 6th pl.)

२८४८. (हि*)(इष्यते ”इष् Pass.)(लाभे, m. 7th s.)(आत्मन्-)(भावानाम्, m. 6th pl.)(अपेक्षिता, f. 1st s.)(कारण-)(तु*)(लब्द-)(आत्मानः, m. १स्त् प्ल् [ब्व्. च्प्द्.])(वर्तन्ते ”वृत् ई C. आत्. III प्. प्ल्.)(एव*)(स्वयम्*)(स्व-)(कार्येषु, n. 7th pl.)

२८४९. (अतः*)(ज्ञानानाम्, n. 6th pl.)(अस्ति ”अस् ईई C.)(व्यपेक्षा, f. 1st s.)(स्व-)(हेतुषु, m. 7th pl.)(मात्रे, n. 7th s.)(उत्पत्ति-)(तु*)(न*)(जन्मनि, n. 7th s.)(निश्चय-)(स्व-)(गुणेषु, m. 7th pl.)

२८५०. (हि*)(जनने, n. 7th s.)(विनिश्चितेः, f. 6th s.)(प्रामाण्य-)(अर्थ-)(तेषाम्, n. 6th pl.)(स्वतन्त्राणाम्, n. 6th pl.)(निरपेक्षाणाम्, n. 6th pl.)(स्व-)(हेतु-)(वृत्तिः, f. 1st s.)(वत्*)(घट-)(आदि-)

२८५१. (जन्मनि, n. 7th s.)(घटः, m. 1st s.)(अपेक्षते ”ईक्ष् ई C. आत्.)(पिण्ड-)(मृद्-)(दण्ड-)(चक्र-)(आदि-)(तु*)(आहरणे, n. 7th s.)(उदक-)(अस्य, m. 6th s.)(अपेक्षा, f. 1st s.)(तत्-)

२८५२. (च*)(हि*)(अन्ते, m. 7th s.)(एव*)(अवश्यम्*)(तत्, n. 1st s.)(स्वतः-प्रमाणत्वम्, n. 1st s.)(प्रमाणत्वे, n. 7th s.)(अधीने, n. 7th s.)(पर-)(प्रसज्यते ”सञ्ज् Pass.)(अनवस्था, f. 1st s.)

२८५३. (चेत्*)(प्रमाणत्वे, n. 7th s.)(मौलिके, n. 7th s.)(साध्यता, f. 1st s.)(अन्तर-)(प्रमाण-)(इच्छन्तः ”इष् ई C., m. 1st pl.)(एवम्*)(तत्र*)(लभेमहि ”लभ् ई C. Opt. १प् प्ल्.)(न*)(वय्वस्थाम्, f. 2nd s.)(तव, 6th s.)

२८५४. (हि*)(एव*)(यथा*)(प्रथमम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अपेक्षते ”ईक्ष् ई C. आत्.)(संवादम्, m. 2nd s.)(तत्-)(एव*)(तथा*)(पुनः*)(मृग्यः, m. 1st s.)(संवादः, m. 1st s.)(संवादेन, m. 3rd s.)(अपि*)

२८५५. (तु*)(यदि*)(कस्यचित्, n. 6th s.)(प्रमाणता, f. 1st s.)(इष्येत ”इष् Pass. Opt.)(एव*)(स्वतः* [-तस् suff.])(केन, m. 3rd s.)(हेतुना, m. 3rd s.)(प्रद्वेषः, m. 1st s.)(प्रथमस्य, n. 6th s.)(भावे, m. 7th s.)(तथा*)

२८५६. (यदि*)(एवम्*)(प्रमाणता, f. 1st s.)(प्रत्यक्ष-)(आदि-)(अधीना, f. 1st s.)(गुण-)(च*)(गुणाः, m. 1st pl.)(न*)(कदाचन*)(सन्ति ”अस् ई C. III प्. प्ल्.)(विना*)(प्रमाणेन, n. 3rd s.)

२८५७. (ततः*)(प्रमाणता, f. 1st s.)(अपि*)(तस्य, m. 6th s.)(इच्छतः ”इष् ई C., m. 6th s.)(अन्तरम्, n. 2nd s.)(प्रमाण-)(परिच्छेदि, n. 2nd s.)(गुण-)(आयत्ता, f. 1st s.)(अन्य-)(परिछिन्न-)(गुणस्-)

२८५८. (एव*)(यथा*)(आद्ये, n. 7th s.)(तथा*)(अन्यत्र*)(इति*)(अनवस्था, f. 1st s.)(वत्*)(पूर्व-)(एवम्*)(तत्र*)(तत्र*)(न*)(लभेमहि ”लभ् ई C. Opt. १प् प्ल्.)(व्यवस्थाम्, f. 2nd s.)

२८५९. (अथ*)(ज्ञानम्, n. 1st s.)(गुण-)(न*)(इष्यते ”इष् Pass.)(प्रामाण्यम्, n. 1st s. [ब्व्. च्प्द्.])(आयत्त-)(गुण-)(आद्यम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(अर्थ-)(अपि*)(न*)(अपेक्षेत ”ईक्ष् ई C. आत्. Opt.)(प्रमाम्, f. 2nd s.)(गुण-)

२८६०. (अतः*)(अपि*)(गत्वा* ”गम्)(दूरम्, n. 2nd s.)(यत्*)(अवश्य-)(अभ्युपगन्तव्यम्, n. 1st s.)(क्वचित्*)(स्वतः-प्रामाण्यम्, n. 1st s.)(तत्र*)(एव*)(वरम्, n. 1st s.)(स्थितम्, n. 1st s.)(आदौ, m. 7th s.) ण्.B.॒ रेअद् गत्वा रथेर् थन् ध्यात्वा.

२८६१. (वा*)(केन, m. 3rd s.)(अभ्यधिकेन, m. 3rd s.)(संवाद-)(विज्ञाने, n. १स्त् द्.)(गुण-)(बलेन, n. 3rd s.)(यत्-)(आद्यस्य, n. 6th s.)(अधीनत्वम्, n. 1st s.)(तत्-)

२८६२. (तस्मात्, n. 5th s.)(प्रामाण्यम्, n. 1st s.)(स्थितम्, n. 1st s.)(स्वतः-)(सर्वत्र*)(औत्सर्गिकम्, n. 1st s.)(तत्, n. 1st s.)(अपोह्यते ”ऊह् Pass.)(बाध-)(ज्ञानाभ्याम्, n. ३र्द् द्.)(कारण-)(दुष्टत्व-)

२८६३. (च*)(अपि*)(एतस्मिन्, m. 7th s.)(आयत्ते, m. 7th s.)(पर-)(न*)(अनवस्था, f. 1st s.)(हि*)(एतत्, n. 1st s.)(अधीनम्, n. 1st s.)(प्रमाण-)(च*)(तत्, n. 1st s.)(प्रतिष्ठितम्, n. 1st s.)(स्वतः* [-तस् suff.])

२८६४. (हि*)(यथा*)(प्रमाणम्, n. 1st s.)(न*)(साध्यते ”सिध् Cऔस्. Pass.)(अन्येन, n. 3rd s.)(प्रमाणेन, n. 3rd s.)(एव*)(तथा*)(अ-प्रमाणत्वम्, n. 1st s.)(हि*)(न*)(सिध्यति ”सिध् IV C.)(अ-प्रमाणात्, n. 5th s.)

२८६५. (हि*)(आश्रयत्वे, n. 7th s.)(तुल्य-)(जात-)(उपपद्यते ”पद् IV. C. आत्.)(न*)(प्रतिष्ठा, f. 1st s.)(तु*)(विजातेः, f. 6th s.)(मूल-)(दृढ-)(प्रतिष्ठिता, f. 1st s.)(अन्य-)(हेतुत्वात्, n. 5th s.)

२८६६. (बाधक-)(प्रत्ययः, m. 1st s.)(तावत्*)(अवधरणम्, n. 1st s.)(अर्थ-)(अन्यत्व-)(अनपेक्ष-)(प्रमाणत्वात्, n. 5th s.)(सः, m. 1st s.)(अपोहते ”ऊह् ई C. आत्.)(पूर्व-)(ज्ञानम्, n. 2nd s.)

२८६७. (तु*)(पुनः*)(तत्र*)(अपि*)(स्यात् ”अस् ईई C. Opt.)(अपेक्षा, f. 1st s.)(अपवादस्य, m. 6th s.)(क्वचित्*)(आशङ्कस्य, m. 6th s. [ब्व्. च्प्द्.])(जात-)(पूर्वेण, n. 3rd s.)(सा, f. 1st s.)(अपि*)(निवर्तते ”वृत् ई C. आत्.)(अल्पेन, m. 3rd s.)

२८६८. (यदि*)(अन्तरम्, n. 1st s.)(बाधक-)(उत्पन्नम्, n. 1st s.)(अन्विच्छतः, m. 6th s.)(अपरम्*, n. २स्त् स्. [अद्व्.])(ततः*)(मध्यम-)(बाधेन, m. 3rd s.)(प्रमाणता, f. 1st s.)(पूर्वस्य, n. 6th s.)(एव*)

२८६९. (अथ*)(सम्यञ्च्-)(अन्वेषणे, n. 7th s.)(कृते, n. 7th s.)(अनुरूप-)(यत्नेन, m. 3rd s.)(न*)(बाधकम्, n. 1st s.)(बाधक-)(भवेत् ”भू Opt.)(विज्ञातम्, n. 1st s.)(अ-भावात्, m. 5th s.)(मूल-)

२८७०. (ततः*)(निरपवादत्वात्, n. 5th s.)(तेन, n. 3rd s.)(एव*)(बलीयसा, n. 3rd s.)(बाध्यते ”बाध् Pass.)(आद्यम्, n. 1st s.)(तेन, n. 3rd s.)(प्रमाणत्वम्, n. 1st s.)(तस्य, n. 6th s.)(एव*)(अपोह्यते ”ऊह् Pass.)

२८७१. (एवम्*)(न*)(अतिवर्तते ”वृत् ई C. आत्.)(त्रितयम्, n. 2nd s.)(ज्ञान-)(परीक्षक-)(च*)(ततः*)(बाधेन, m. 3rd s. [ब्व्. च्प्द्.])(अ-जात-)(पुनः*)(आशङ्क्यम्, n. 1st s.)(बाधकम्, n. 1st s.)

२८७२. (हि*)(यः, m. 1st s.)(मोहात्, m. 5th s.)(उत्प्रेक्षेत ”ईक्ष् ई C. Opt. आत्.)(बाधकम्, n. 2nd s.)(अपि*)(अजातम्, n. 2nd s.)(सः, m. 1st s.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(संशय-)(सर्व-)(व्यवहारेषु, m. 7th pl.)(व्रजेत् ”व्रज् ई C. Opt.)(क्षयम्, m. 2nd s.)

२८७३. (च*)(तथा*)(वासुदेवेन, m. 3rd s.)(निन्दिता, f. 1st s.)(संशय-)(आत्मता, f. 1st s.)(इति*)(न*)(अयम्, m. 1st s.)(लोकः, m. 1st s.)(न*)(परः, m. 1st s.)(कौन्तेय, m. 1st s. वोचतिवे)(अस्ति ”अस् ईई C.)(संशय-)(आत्मनः, m. 6th s.)

२८७४. (अतः*)(यत्र*)(मतौ, f. 7th s.)(एव*)(यावान्, m. 1st s.)(अपवादः, m. 1st s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(तावति, m. 7th s.)(एव*)(अन्विष्टे, m. 7th s.)(च*)(अनुपजाते, m. 7th s.)(तत्-)(आत्मनि, f. 7th s. [ब्व्. च्प्द्.])

२८७५. (प्रमातृभिः, m. 3rd pl.)(कामैः, m. 3rd pl.)(आत्मन्-)(न*)(स्थातव्यम्, n. 1st s.)(उत्प्रेक्षमाणैः, m. 3rd pl.)(भूयः*, n. 2nd s. [अद्व्.])(तत्र*)(वस्तुनि, n. 7th s.)(इति*)(अपि*)(स्यात् ”अस् ईई C. Opt.)(कदाचित्*)

२८७६. (हि*)(ये, m. 1st pl.)(भेदाः, m. 1st pl.)(देश-)(काल-)(नर-)(अवस्था-)(सिद्धाः, m. 1st pl.)(एव*)(यस्मिन्, n. 7th s.)(संव्यवहारतः* [-तस् suff.])(अर्थिना, m. 3rd s.)(बाधक-)(अपेक्ष्याः, m. 1st pl.)(ते, m. 1st pl.)

२८७७. (दूर-)(देश-)(व्यवस्थानात्, n. 5th s.)(असम्यञ्च्-)(दर्शने, n. 7th s.)(भवेत् ”भू ई C. Opt.)(अन्य-)(आशङ्का, f. 1st s.)(क्वचित्*)(तत्र*)(समीप-)(गति-)(मात्रकम्, n. 1st s.)

२८७८. (अपवाद-)(अवधिः, m. 1st s.)(काल-)(नर-)(अवस्था-)(अन्तरे, n. 7th s.)(न*)(तु*)(व्यपेक्षा, f. 1st s.)(विद्यते ”विद् Pass.)(तत्र*)(मृग-)(तृष्णा-)(आदि-)(बुद्धि-)(वत्*) टेxतुअल् वरिअन्त् (Bऔध Bहारती)॒ (तस्मिन्*)

२८७९. (एवम्*)(यः, m. 1st s.)(काले, m. 7th s.)(सन्तमसे, n. 7th s.)(संशयः, m. 1st s.)(गव-)(अश्व-)(आदि-)(भ्रान्तेः, f. 5th s.)(निर्णयः, m. 1st s.)(अवधिः, m. 1st s.)(तत्र*)(भवन-)(प्रकाशी- [fओर्म् wइथ् अffइx च्वि])

२८८०. (तथा*)(हि*)(चन्द्र-)(मोह-)(दिश्-)(वर्ण-)(स्वर-)(वेद-)(आदिषु, m. 7th s.)(अन्यथात्वे, n. 7th s.)(अवधारणम्, n. 1st s.)(सम्प्रश्नात्, m. 5th s.)(अन्तर-)(पुरुष-)

२८८१. (इन्द्रियैः, m. 3rd pl. [ब्व्. च्प्द्.])(क्षत-)(राग-)(द्वेष-)(मद-)(उन्माद-)(क्षुद्-)(तृष्णा-)(आदि-)(दुर्ज्ञाने, n. 7th s.)(विपर्ययः, m. 1st s.)(अर्थे, m. 7th s.)(ज्ञायमाने ”ज्ञा ढ़स्स्, m. 7th s.)(अ-भावात्, m. 5th s.)(तत्-)

२८८२. (अपि*)(व्यवहारे, m. 7th s.)(ऋण-)(आदि-)(विवदमानयोः ”वद् ई C. आत्., m. ७थ् द्.)(द्वयोः, m. ७थ् द्.)(एकम्, n. 1st s.)(वाक्यम्, n. 1st s.)(प्रति-अर्थिनः, m. 6th s.)(द्वे, n. १स्त् द्.)(वाक्ये, n. १स्त् द्.)(पूर्व-वादिनः, m. 6th s.)

२८८३. (एव*)(भयात्, m. 5th s.)(अनवस्था-)(न*)(अधिकम्, n. 1st s.)(वाक्यम्, n. 1st s.)(लिख्यते ”लिख् Pass.)(तु*)(ततः*)(स्वामिन्-)(साक्षिन्-)(सभा-सदः, m. 1st pl.)(ब्रूयुः ”ब्रु ईई C. Opt. III प्. प्ल्.)(निर्णयम्, m. 2nd s.)

२८८४. (एवम्*)(सर्वत्र*)(इष्यते ”इष् Pass.)(विक्रिया, f. 1st s.)(त्रयस्य, n. 6th s.)(ज्ञान-)(एव*)(अतः*)(एव*)(देवानाम्, m. 6th pl.)(अभिधीयते ”धा Pass.)(त्रि-सत्यता, f. 1st s.)(अपि*)

२८८५. (तेन, n. 3rd s.)(प्रमाणत्वे, n. 7th s.)(स्वतः* [-तस् suff.])(न*)(अनवस्था, f. 1st s.)(अपि*)(उभयोः, n. 6th d.)(अतः*)(प्रमाणत्व-)(अप्रमाणत्वे, n. १स्त् द्.)(स्थिते, n. १स्त् द्.)(यथा-योगम्*, m. 2nd s. [अद्व्.])

२८८६. (तत्, n. 1st s.)(वाक्यम्, n. 1st s.)(यत्, n. 1st s.)(अवधार्यते ”धृ Cऔस्. Pass.)(नित्यम्, n. 1st s.)(वा*)(प्रणीतम्, n. 1st s.)(आप्त-)(न*)(अपि*)(मनाक्*)(दूष्यते ”दुष् Cऔस्. Pass.)

२८८७. (एव*)(ते, m. 1st pl.)(ये, m. 1st pl.)(विद्या-गुरवः, m. 1st pl.)(च*)(सह-अध्यायिनः, m. 1st pl.)(वारयन्तः ”वृ Cऔस्., m. 1st pl.)(विनाशम्, m. 2nd s.)(तत्र*)(क्षमाः, m. 1st pl.)(पालन-)(तादृशाम्, n. 6th pl.)

२८८८. (अतः*)(वाक्यम्, n. 1st s.)(न*)(दूष्यते ”दुष् Cऔस्. Pass.)(वा*)(दोषैः, m. 3rd pl.)(निषिद्धैः, m. 3rd pl.)(गुण-)(यद्वा*)(अ-भावे, m. 7th s.)(कर्तुः, m. 6th s.)(न*)(ते, m. 1st pl.)(दोषाः, m. 1st pl.)(निराश्रयाः, m. 1st pl.)

२८८९. (तत्र*)(द्वयम्, n. 1st s.)(दृष्टम्, n. 1st s.)(उक्तेः, f. 6th s.)(आप्त-)(आत्मकम्, n. 1st s.)(अ-भाव-)(दोष-)(गुण-)(यथा*)(प्रमाणत्वम्, n. 1st s.)(अस्ति ”अस् ईई C.)(न*)(गुणेभ्यः, m. 5th pl.)(तथा*)(उदितम्, n. 1st s.)

२८९०. (अतः*)(गुणवत्त्वात्, n. 5th s.)(वक्तुः, m. 6th s.)(न*)(दोषाः, m. 1st pl.)(निराकृताः, m. 1st pl.)(तत्-)(च*)(प्रमाणम्, n. 1st s.)(वाक्यम्, n. 1st s.)(स्वतः* [-तस् suff.])(उपलक्षितम्, n. 1st s.)(अ-भाव-)(दोष-)

२८९१. (चेत्*)(अ-भावह्, m. 1st s.)(दोष-)(वाक्येषु, n. 7th pl.)(आप्त-)(गम्यते ”गम् Pass.)(गुणेभ्यः, m. 5th pl.)(भवेत् ”भू ईई C. Opt.)(सा, f. 1st s.)(एव*)(अनवस्था, f. 1st s.)(अनुगामिनः, m. 6th s.)(गुणवत्त्व-)

२८९२. (एषः, m. 1st s.)(न*)(दोषः, m. 1st s.)(ज्ञानम्, n. 1st s.)(गुण-)(न*)(एव*)(अपेक्ष्यते ”ईक्ष् Pass.)(तदा*)(न*)(एव*)(ज्ञायमानतया, f. 3rd s.)(गुणाः, m. 1st pl.)(उपकारिणः, m. 1st pl.)(तत्र*)

२८९३. (मात्रेण, n. 3rd s.)(सत्ता-)(ते, m. 1st pl.)(सर्वे, m. 1st pl.)(क्षमाः, m. 1st pl.)(व्यावर्त्तन-)(दोष-)(तेषु, m. 7th pl.)(सत्सु, m. 7th pl.)(न*)(जायते ”जन् IV. C. आत्.)(ज्ञानम्, n. 1st s.)(विषयम्, n. 1st s. [ब्व्. च्प्द्.])(दोष-)(नृ-)

२८९४. (च*)(ज्ञायमानत्वात्, n. 5th s.)(दोषैः, m. 3rd pl.)(न*)(अपोद्यते ”वद् Pass.)(प्रामाण्यम्, n. 1st s.)(सिद्धम्, n. 1st s.)(अनपोदित-)(तत्, n. 1st s.)(स्थितम्, n. 1st s.)(स्वतः* [-तस् suff.])(इह*)(अपि*)

२८९५. (तु*)(पौरुषेये, n. 7th s.)(शङ्क्यते ”शङ्क् Pass.)(इति*)(सन्ति ”अस् ईई C. III प्. प्ल्.)(दोषाः, m. 1st pl.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(न*)(वेदे, m. 7th s.)(च*)(अ-भावात्, m. 5th s.)(कर्तुः, m. 6th s.)(अस्ति ”अस् ईइ C.)(एव*)(न*)(आशङ्का, f. 1st s.)(नः, 6th pl.)

२८९६. (अतः*)(यत्*)(प्रामाण्यम्, n. 1st s.)(उच्यते ”वच् Pass.)(वेदे, m. 7th s.)(अनपेक्षत्वात्, n. 5th s.)(तदा*)(सुतराम्*)(सिद्ध्यति ”सिध् IV C.)(स्वतः* [-तस् suff.])(प्रणीते, n. 7th s.)(आप्तेन, m. 3rd s.)(अपि*)

२८९७. (तया, f. 3rd s.)(एव*)(या, f. 1st s.)(अन्य-)(प्रमाणैः, n. 3rd pl.)(असङ्गतिः, f. 1st s.)(सर्व-)(कालम्*, m. 2nd s. [अद्व्.])(अर्थे, m. 7th s.)(वेद-)(अस्य, m. 6th s.)(प्रमाणत्वम्, n. 1st s.)(अन्यथा*)(अनुवादत्वम्, n. 1st s.)

२८९८. (सङ्गतिः, f. 1st s.)(न*)(एव*)(कारणम्, n. 1st s.)(प्रमाणत्वे, n. 7th s.)(अन्यस्य, n. 6th s.)(अपि*)(हि*)(तुल्य-)(अर्थानाम्, n. 6th pl. [ब्व्. च्प्द्.])(विकल्पेन, m. 3rd s.)(प्रमाणता, f. 1st s.)(एव*)(एकस्य, n. 6th s.)

२८९९. (अपि*)(यत्र*)(स्यात् ”अस् ईई C. Opt.)(परिच्छेदः, m. 1st s.)(पुनः*)(उत्तरैः, n. 3rd pl.)(प्रमाणैः, n. 3rd pl.)(नूनम्*)(अपि*)(तत्र*)(सः, m. 1st s.)(अर्थः, m. 1st s.)(न*)(स्फुटम्*, n. 2nd s. [अद्व्.])(अवधृतः, m. 1st s.)(पूर्वेण, n. 3rd s.)

२९००. (न*)(प्रमाणता, f. 1st s.)(भवेत् ”भू ई C. Opt.)(अर्थे, m. 7th s.)(विनष्टे, n. 7th s.)(सकृत्-)(जात-)(च*)(श्रौत्रा, f. 1st s.)(धीः, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(अप्रमाणम्, n. 1st s.)(असङ्गता, f. 1st s.)(नेत्र-)(आदिभिः, m. 3rd pl.)

२९०१. (चेत्*)(प्रमाणता, f. 1st s.)(अस्याः, f. 6th s.)(सिद्धा, f. 1st s.)(सम्बन्धात्, m. 5th s.)(अन्तरेण, n. 3rd s.)(श्रोत्र-)(ज्ञान-)(वेदे, m. 7th s.)(अपि*)(सङ्गतेः, f. 5th s.)(अन्तर-)(विज्ञान-)(जन्य-)(तत्-)

२९०२. (तु*)(अपि*)(द्वयोः, n. 6th d.)(बुद्धिः, f. 1st s.)(अस्ति ”अस् ईई C.)(न*)(जन्या, f. 1st s.)(अन्तर-)(साधन-)(अतः*)(न*)(वाञ्छ्यते ”वाञ्छ् Pass.)(संवादः, m. 1st s.)(ज्ञान-)(कृत-)(अन्तर-)(हेतु-)

२९०३. (तु*)(यथा*)(प्रत्यक्षे, n. 7th s.)(कारणम्, n. 1st s.)(सङ्गतिः, f. 1st s.)(अन्तर-)(विज्ञान-)(अधीन-)(एक-)(इन्द्रिय-)(तथा*)(कथ्यताम् ”कथ् Pass. ईम्पेरतिवे ३प् स्.)(कॢप्ता, f. 1st s.)(वेदे, m. 7th s.)(अपि*)

२९०४. (हि*)(लभ्यमाने ”लभ् Pass., n. 7th s.)(एव*)(एकेन, n. 3rd s.)(वाक्येन, n. 3rd s.)(काल-)(देश-)(नर-)(आदिषु, m. 7th pl.)(न*)(अन्तरम्, n. 1st s.)(कारण-)(मृग्यम्, n. 1st s.)(संवादे, m. 7th s.)(अर्थ-)

२९०५. (तस्मात्, n. 5th s.)(यत्, n. 1st s.)(दृढम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(उत्पन्नम्, n. 1st s.)(न*)(विसंवदेत् ”वद् ई C. Opt.)(विज्ञानैः, n. 3rd s.)(अन्तर-)(देश-)(आदि-)(तत्, n. 1st s.)(असंसयम्, n. 1st s. [ब्व्. च्प्द्.])(प्रमाणम्, n. 1st s.)

२९०६. (च*)(प्रमाणता, f. 1st s.)(शब्द-)(आदीनाम्, m. 6th pl.)(न*)(साध्या, f. 1st s.)(अनुमानेन, n. 3rd s.)(मा*)(अविशेषतः* [-तस् suff.])(सा, f. 1st s.)(प्रत्यक्षस्य, n. 6th s.)(अपि*)(भूत् ”भू औग्मेन्त्लेस्स् अओरिस्त्)(साध्या, f. 1st s.)(अनुमान-)(एव*)

२९०७. (येन, n. 3rd s.)(प्रमाणत्वम्, n. 1st s.)(प्रमाणानाम्, n. 6th pl.)(साध्यते ”सिध् Cऔस्. Pass.)(अन्येन, n. 3rd s.)(तस्य, n. 6th s.)(अपि*)(साध्यत्वात्, n. 5th s.)(अन्येन, n. 3rd s.)(प्रसज्यते ”सञ्ज् Pass.)(अनवस्था, f. 1st s.)

२९०८. (चेत्*)(प्रमाणता, f. 1st s.)(साधकस्य, n. 6th s.)(स्यात् ”अस् ईई C. Opt.)(असाधिता, f. 1st s.)(अन्येन, n. 3rd s.)(सा, f. 1st s.)(भवेत् ”भू ई C. Opt.)(सिद्धा, f. 1st s.)(एव*)(तत्-वत्*)(अपि*)(साध्यानाम्, n. 6th pl.)(ततः*)

२९०९. (ननु*)(प्रत्यक्ष-)(आदि, n. 1st s.)(न*)(गृह्यते ”गृह् Pass.)(एवम्*)(इति*)(प्रमाणम्, n. 1st s.)(च*)(इत्थम्*)(अगृहीतेन, n. 3rd s.)(न*)(व्यवहारः, m. 1st s.)(अवकल्प्यते ”कॢप् Cऔस्. Pass.)

२९१०. (पूर्वम्*, n. 2nd s. [अद्व्.])(ग्रहणात्)(प्रमाणम्, n. 1st s.)(प्रतिष्ठितम्, n. 1st s.)(स्व-)(रूपेण, n. 3rd s.)(च*)(तत्-)(स्व-)(अर्थे, m. 7th s.)(निरपेक्षम्, n. 1st s.)(प्रमिते, m. 7th s.)(मीयते ”मा Pass.)(परैः, n. 3rd pl.)

२९११. (च*)(यथा*)(सर्वे, m. 1st pl.)(विषयाः, m. 1st pl.)(गृह्यन्ते ”ग्रह् Pass. III प्. प्ल्.)(चक्षुः-)(आदिभिः, n. 3rd pl.)(इन्द्रियैः, n. 3rd pl.)(एव*)(अविदितैः, n. 3rd pl.)(तथा*)(ते, m. 1st pl.)(प्रमाणैः, n. 3rd pl.)(अपि*)

२९१२. (तेन, n. 3rd s.)(ज्ञायमानत्वम्, n. 1st s.)(अत्र*)(न*)(उपयुज्यते ”युज् Pass.)(प्रामाण्ये, n. 7th s.)(अनुभवः, m. 1st s.)(विषय-)(अपि*)(लभ्यते ”लभ् Pass.)(अस्मात्, n. 5th s.)(एव*)(अज्ञातात्, n. 5th s.)

२९१३. (इव*)(प्रमाणम्, n. 1st s.)(अप्रमाणम्, n. 1st s.)(पुनः*)(स्थितम्, n. 1st s.)(स्व-)(अर्थे, m. 7th s.)(तस्य, n. 6th s.)(मिथ्यात्वम्, n. 1st s.)(न*)(गृह्येत ”ग्रह् Pass. Opt.)(ऋते*)(अन्तरात्, n. 5th s.)(प्रमाण-)

२९१४. (हि*)(अन्यथा-)(भावः, m. 1st s.)(अर्थस्य, m. 6th s.)(न*)(आत्तः, m. 1st s.)(पूर्वेण, n. 3rd s.)(वत्*)(तथात्व-)(तत्*)(अत्र*)(अपि*)(धीः, f. 1st s.)(भावे, m. 7th s.)(अन्यथा-)(यत्-वा*)(कारणे, n. 7th s.)(दुष्ट-)

२९१५. (एव*)(तावता, n. 3rd s.)(मिथ्यात्वम्, n. 1st s.)(गृह्यते ”ग्रह् Pass.)(न*)(अन्य-)(हेतुकम्, n. 1st s.)(एव*)(अवस्थम्, n. 1st s. [ब्व्. च्प्द्.])(उत्पत्ति-)(इदम्, n. 1st s.)(मीयते ”मा Pass.)(इति*)(प्रमाणम्, n. 1st s.)

२९१६. (अतः*)(अपि*)(यत्र*)(मिथ्यात्वम्, n. 1st s.)(प्रतिपाद्यते ”पद् Cऔस्. Pass.)(परेभ्यः, m. 4th pl.)(तत्र*)(अपि*)(एतत्, n. 1st s.)(द्वयम्, n. 1st s.)(वाच्यम्, n. 1st s.)(तु*)(न*)(मातृकम्, n. 1st s.)(साधर्म्य-)

२९१७. (अविपश्चितः, m. 1st pl.)(ये, m. 1st pl.)(आश्रिताः, m. 1st pl.)(किञ्चित्, n. 2nd s.)(मात्रम्, n. 2nd s.)(साधर्म्य-)(अप्रमाण-)(साधयन्ति ”सिध् Cऔस्. III प्. प्ल्.)(मिथ्यात्वम्, n. 1st s.)(सर्व-)(प्रमाण-)

ण्.B.॒ रेअद् ये fओर् यत्.

२९१८. (तेषाम्, m. 6th pl.)(तादृक्, n. 1st s.)(साधन-कल्पनम्, n. 1st s.)(एव*)(आत्मन्-)(वधाय, m. 4th s.)(परस्य, m. 6th s.)(अपि*)(उत्पद्यते ”पद् IV C. आत्.)(तादृशम्, n. 1st s.)(प्रतिबिम्बेन, n. 3rd s.)

२९१९. (च*)(प्रतिषिद्धत्वात्, n. 5th s.)(तेन, n. 3rd s.)(साधनम्, n. 1st s.)(अ-यथा-भूत-)(न*)(क्षमम्, n. 1st s.)(बाधितुम्* ”बाध्)(चोदनाम्, f. 2nd s.)(औत्सर्गिक-)(प्रमाणत्वात्, n. 5th s.)

२९२०. (अत्र*)(अभिधीयते ”धा Pass.)(तु*)(ननु*)(एषा, f. 1st s.)(व्यवस्था, f. 1st s.)(स-)(निबन्धना, f. 1st s. [ब्व्. च्प्द्.])(तेषाम्, n. 6th pl.)(भावानाम्, m. 6th pl.)(इष्यते ”इष् Pass.)(स्थितिः, f. 1st s.) ण्.B.॒ रेअद् भावानाम् इन्स्तेअद् ओf ज्ञानानाम् ओर् ज्ञातानाम्.

२९२१. (लाभे, m. 7th s.)(आत्मन्-)(आदीनाम्, m. 6th pl.)(घट-)(इष्यते ”इष् Pass.)(अपेक्षिता, f. 1st s.)(कारण-)(लब्ध-)(आत्मनाम्, m. 6th pl. [ब्व्. च्प्द्.])(प्रवृत्तिः, f. 1st s.)(एव*)(स्वयम्*)(स्व-)(कार्येषु, n. 7th pl.)

२९२२. (तु*)(ज्ञानम्, n. 1st s.)(यत्, n. 1st s.)(त्वया, 3rd s.)(अपि*)(इष्टम्, n. 1st s.)(अस्थिरम्, n. 1st s.)(अनन्तरम्*, n. 2nd s. [अद्व्.])(जन्म-)(असतः, n. 6th s.)(पश्चात्*)(लब्द-)(आत्मनः, n. 6th s. [ब्व्. च्प्द्.])(कीदृशः, m. 1st s.)(व्यापारः, m. 1st s.)(तस्य, n. 6th s.)

२९२३. (हि*)(व्यापारः, m. 1st s.)(कारणानाम्, n. 6th pl.)(दृष्टः, m. 1st s.)(अतिरेकतः* [-तस् suff.])(जन्मन्-)(जन्म, n. 1st s.)(विवक्ष्यते ”वच् डेसिदेरतिवे Pass.)(इति*)(मा*)(भूत् ”भू औग्मेन्त्लेस्स् आओरिस्त्)(तथा*)(प्रमाणे, n. 7th s.)(अपि*)

२९२४. (हि*)(तत्, n. 1st s.)(न*)(आस्ते ”आस् ईइ C. आत्.)(अपि*)(क्षणम्, n. 2nd s.)(वा*)(जायते ”जन् IV C. आत्.)(आत्मकम्, n. 1st s.)(अप्रमा-)(येन, n. 3rd s.)(व्याप्रियेत ”पृ Pass. Opt.)(पश्चात्*)(ग्रहणे, n. 7th s.)(अर्थ-)(वत्*)(इन्द्रिय-)(आदि-)

२९२५. (अपि*)(अथ*)(ज्ञानम्, n. 1st s.)(अभ्युपगम्यते ”गम् Pass.)(अक्षणिकम्, n. 1st s.)(च*)(नित्यम्, n. 1st s.)(अयम्, m. 1st s.)(विरोधः, m. 1st s.)(अभ्युपेत-)(एवम्*)(अवबाधनम्, n. 1st s.)(युक्त्या, f. 3rd s.)

२९२६. (साधित-)(स-विस्तरम्, n. 1st s. [ब्व्. च्प्द्.])(सर्वम्, n. 1st s.)(वस्तु, n. 1st s.)(भङ्गम्, n. 1st s. [ब्व्. च्प्द्.])(क्षण-)(च*)(नित्यम्, n. 1st s.)(न*)(जन्यते ”जन् Pass.)(इति*)(का, f. 1st s.)(अपेक्षिता, f. 1st s.)(अस्य, n. 6th s.)(कारण-)

२९२७. (च*)(अतः*)(शक्यते ”शक् Pass.)(वक्तुम्* ”वच्)(एव*)(स्वतः* [-तस् suff.])(न*)(वर्तते ”वृ ई C. आत्.)(प्रमा, f. 1st s.)(पश्चात्*)(स्व-)(कार्येषु, n. 7th pl.)(नैरूप्यात्, n. 5th s.)(वत्*)(गगन-अब्ज-)

२९२८. (वा*)(ज्ञानम्, n. 1st s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(अक्षण्कम्, n. 1st s.)(एव*)(स्वतः* [-तस् suff.])(प्रवर्तते ”वृत् ई C. आत्.)(विनिश्चित्यै, f. 4th s.)(स्व-)(प्रामाण्य-)(तत्*)(किम्*)(संशय-)(आदयः, m. 1st pl.)

२९२९. (यस्मात्, n. 5th s.)(निश्चयः, m. 1st s.)(प्रामाण्य-)(भाविकः, m. 1st s.)(तत्र*)(तत्-)(मात्र-)(तस्मिन्, m. 7th s.)(जाते, m. 7th s.)(अनास्पदौ, m. 1st d.)(सन्देह-)(विपर्यासौ, m. 1st d.)

२९३०. (हि*)(मनसोः, n. 6th d.)(निश्चय-)(आरोप-)(भावतः* [-तस् suff.])(बाधक-)(बाध्य-)(समारोप-)(विवेके, m. 7th s.)(निश्चयः, m. 1st s.)(वर्तते ”वृत् ई C. आत्.)(अखिलः, m. 1st s.)

२९३१. (च*)(ततः*)(सिद्धये, f. 4th s.)(प्रामाण्य-)(मति-)(जन्य-)(चोदना-)(युक्तिः, f. 1st s.)(उत्थ-भावात्, m. 5th s.)(हेतु-)(वर्जित-)(दोष-)(अपार्थिका, f. 1st s.)

२९३२. (यदि*)(इष्यते ”इष् Pass.)(स्वतः-प्रमाणत्वे, n. 7th s.)(सा, f. 1st s.)(निवारिणी, f. 1st s.)(अपवाद-)(अपि*)(तत्, n. 1st s.)(न*)(एवम्*)(असम्भवात्, m. 5th s.)(आशङ्कायाः, f. 6th s.)

२९३३. (सा, f. 1st s.)(आशङ्का, f. 1st s.)(तावत्*)(एव*)(यावत्*)(निश्चयः, m. 1st s.)(न*)(उदेति ”i II C.)(निश्चये, m. 7th s.)(गते, m. 7th s.)(तत्-)(कुतः*)(नु*)(इयम्, f. 1st s.)(अप्रामाण्ये, n. 7th s.)(तस्मिन्, n. 7th s.)

२९३४. (येन, n. 3rd s.)(यत्नः, m. 1st s.)(अर्थम्*, m. 2nd s. [अद्व्.])(विनिवृत्ति-)(तत्-)(व्रजेत् ”व्रज् ई C. Opt.)(सार्थकताम्, f. 2nd s.)(हि*)(निश्चित-तादात्म्यः, m. 1st s. [ब्व्. च्प्द्.])(स्थाणौ, m. 7th s.)(न*)(शङ्कते ”शङ्क् ई C. आत्.)(अन्यथात्वम्, n. 2nd s.)

२९३५, ॡहेन् अ fइर्म् चोन्विच्तिओन् (निश्चयः, m. 1st s.)(जायते ”जन् IV C. आत्.)(यत्-)(रूप-)(यत्र*)(वस्तुनि, n. 7th s.)(यस्मात्, n. 5th s.)(शङ्कायाः, f. 6th s.)(विपर्यय-)(तत्-)(निवर्तनम्, n. 1st s.)(ततः*)(एव*)

२९३६. (यथा*)(अस्तिता-)(पावक-)(आदि-)(गतौ, f. 7th s.)(लिङ्गेभ्यः, n. 5th pl.)(आदि-)(धूम-)(नास्तिता-)(तत्-)(उपपद्यते ”पद् IV C. आत्.)(व्यवच्छेदः, m. 1st s.)(ततः*)(एव*)

२९३७. (एवम्*)(इष्यताम् ”इष् Pass. ईम्पेरतिवे ३प् स्.)(व्यवच्छेदः, m. 1st s.)(अप्रामाण्य-)(एव*)(स्वतः* [-तस् suff.])(अतः*)(निवृत्तये, f. 4th s.)(अप्रामाण्य-)(न*)(साधनम्, n. 1st s.)(युक्तम्, n. 1st s.)

२९३८. (तु*)(यदि*)(वर्त्तेत ”वृत् ई C. Opt. आत्.)(आशङ्का, f. 1st s.)(द्वय-)(अप्रमाण-)(तत्र*)(स्यात् ”अस् ईई C. Opt.)(न*)(निश्चयः, m. 1st s.)(प्रामाण्य-)(कृतेः, f. 5th s.)(विषयी- [fओर्म् wइथ् अffइx च्वि])(भ्रान्त्या, f. 3rd s.)

२९३९. (यः, m. 1st s.)(कृतः, m. 1st s.)(विषयी- [fओर्म् wइथ् अffइx च्वि])(प्रत्ययैः, m. 3rd pl.)(सन्देह-)(विपर्यास-)(हि*)(तत्र*)(तदा*)(न*)(निश्चयः, m. 1st s.)(रूप-)(तत्-)(वत्*)(स्थाणु-)

२९४०. (यथा*)(स्थाणु-)(तेजः-)(अप्रमाण-)(आदि, n. 1st s.)(व्यवसीयते ”सो Pass.)(परेभ्यः, n. 5th pl.)(प्रत्ययैः, m. 3rd pl.)(बलि-भुज्-)(धूम-)(दोष-)(उत्थ-)(कारण-)(आदि-)

२९४१. (यत्*)(गतम्, n. 1st s.)(विषयत्वम्, n. 1st s.)(सन्देह-)(विपर्यास-)(गम्यताम् ”गम् Pass. ईम्पेरतिवे ३प् स्.)(निश्चयः, m. 1st s.)(तस्य, n. 6th s.)(प्रमाणत्वस्य, n. 6th s.)(परतः* [-तस् suff.])

२९४२. (च*)(भवताम्, m. 6th pl.)(पक्षः, m. 1st s.)(वाक्ये, n. 7th s.)(यत्र*)(नञः, n. 6th s.)(श्रुतिः, f. 1st s.)(तत्र*)(एव*)(व्यवच्छेदः, m. 1st s.)(अन्य-)(अन्यत्र*)(स्व-आत्मा, m. 1st s.)(एव*)(गम्यते ”गम् Pass.)

२९४३. (च*)(इह*)(इति*)(बुद्धिः, f. 1st s.)(जनिता, f. 1st s.)(चोदना-)(प्रमाणम्, n. 1st s.)(नञः, n. 6th s.)(न*)(अस्ति ”अस् ईई C.)(प्रयोगः, m. 1st s.)(तेन, n. 3rd s.)(न*)(निवर्त्तनम्, n. 1st s.)(अप्रामाण्य-)

२९४४. (किञ्च*)(यदि*)(प्रामाण्यम्, n. 1st s.)(सर्व-)(प्रमाणानाम्, n. 6th pl.)(निश्चितम्, n. 1st s.)(स्वतः* [-तस् suff.])(एव*)(तदा*)(कस्मात्, n. 5th s.)(भेदः, m. 1st s.)(मत-)(प्रवादिनाम्, m. 6th pl.)

२९४५. (एकैः, m. 3rd pl.)(प्राच्यैः, m. 3rd pl.)(उच्यते ”वच् Pass.)(नियमः, m. 1st s.)(इति*)(स्वतः* [-तस् suff.])(एव*)(च*)(परैः, m. 3rd pl.)(किञ्चित्*)(स्वतः* [-तस् suff.])(च*)(अन्यतः* [-तस् suff.])(अनियमः, m. 1st s.)(मतः, m. 1st s.)

२९४६. (यस्मात्, n. 5th s.)(विवादः, m. 1st s.)(भ्रान्तितः* [-तस् suff.])(च*)(सा, f. 1st s.)(बाधिता, f. 1st s.)(निश्चय-)(ततः*)(वादिनः, m. 1st pl.)(निश्चिन्वन्तः ”चि V C., m. 1st pl.)(तत्त्वम्, n. 2nd s.)(न*)(विवदेरन् ”वद् ई C. Opt. आत्. III प्. प्ल्.)

२९४७. (विनिश्चये, m. 7th s.)(स्वतः* [-तस् suff.])(प्रामाण्यस्य, n. 6th s.)(सर्व-)(प्रमाणानाम्, n. 6th pl.)(वृत्तितः* [-तस् suff.])(निश्चय-)(न*)(कश्चित्, m. 1st s.)(भवेत् ”भू ई C. Opt.)(भाक्, m. 1st s.)(विसंवाद-)

२९४८. (वृत्तः, m. 1st s.)(अप्रमाणे, n. 7th s.)(बुद्ध्या, f. 3rd s.)(प्रमणत्व-)(वञ्च्यते ”वञ्च् Cऔस्. Pass.)(तु*)(बोधात्, m. 5th s.)(स्वतः-प्रामाण्य-)(न*)(कश्चित्, m. 1st s.)(विपरीतः, m. 1st s.)

२९४९. (ननु*)(वृत्तः, m. 1st s.)(अप्रमाणतः* [-तस् suff.])(समश्नुते ”अश् V आत्.)(विसंवादम्, m. 2nd s.)(निश्चयः, m. 1st s.)(तस्य, n. 6th s.)(मतः, m. 1st s.)(परतः* [-तस् suff.])(बाधकात्, m. 5th s.)(प्रत्ययात्, m. 5th s.)

२९५०. (तु*)(प्रवृत्तः, m. 1st s.)(प्रमाणतः* [-तस् suff.])(न*)(समश्नुते ”अश् V आत्.)(विसंवादम्, m. 2nd s.)(च*)(अस्माभिः, 3rd pl.)(इष्यते ”इष् Pass.)(निश्चयः, m. 1st s.)(एव*)(अस्य, n. 6th s.)(प्रामाण्य-)(स्व-तः-)

२९५१. (न*)(अपरिज्ञानात्, n. 5th s.)(अभिप्राय-)(हि*)(विवक्षितम्, n. 1st s.)(अत्र*)(विनिश्चये, m. 7th s.)(प्रामाण्यस्य, n. 6th s.)(सर्व-)(प्रमाणानाम्, n. 6th pl.)(इदम्, n. 1st s.)

२९५२. (यत्र*)(एव*)(न*)(निश्चयः, m. 1st s.)(स्वतः-प्रामाण्य-)(प्रतीयते ”इ Pass.)(तस्मिन्, n. 7th s.)(बलात्, n. 5th s.)(पारिशेष्य-)(अप्रामाण्यम्, n. 1st s.)

२९५३. (अनपेक्षया, f. 3rd s.)(ज्ञान-)(अर्थ-)(अन्यथात्व-)(दोष-)(उत्थ-)(हेतु-)(निश्चयात्, m. 5th s.)(तत्-)(अप्रामाण्य-)(अतः*)(एव*)(अनन्तरम्*, n. 2nd s. [अद्व्.])(जन्मन्-)

२९५४. (अतः*)(विपर्यासः, m. 1st s.)(प्रमाणत्व-)(न*)(सङ्गतः, m. 1st s.)(अतः*)(एव*)(न*)(कश्चित्, m. 1st s.)(वर्तेत ”वृत् ई C. Opt. आत्.)(अविसंवादिनः, n. 6th s.)(गतेः, f. 5th s.)(तत्-)

२९५५. (च*)(विद्यते ”विद् Pass.)(न*)(कालः, m. 1st s.)(क्रिया-)(अतिरिक्त-)(कालः, m. 1st s.)(जन्मन्-)(घट-)(आदीनाम्, m. 6th pl.)(क्षणिकत्वात्, n. 5th s.)(इति*)(निदर्शनम्, n. 1st s.)(असिद्धम्, n. 1st s.)

२९५६. (उत्तर-)(कालम्*, m. 2nd s. [अद्व्.])(तेषाम्, m. 6th pl.)(अनपेक्षिणाम्, m. 6th pl.)(कुलाल-)(आदि-)(अपेक्षत्वात्, n. 5th s.)(स्व-)(उपादान-)(आदि-)(स्वतः* [-तस् suff.])(अस्ति ”अस् ईई C.)(न*)(प्रवर्तनम्, n. 1st s.)

२९५७. (च*)(मान-)(संश्रितौ, f. 7th s.)(अन्यतः* [-तस् suff.])(न*)(अनवस्थिति-)(प्राप्तिः, f. 1st s.)(तस्मात्, n. 5th s.)(निश्चयः, m. 1st s.)(स्वतः-प्रामाण्य-)(ज्ञाने, n. 7th s.)(अर्थ-)(क्रिया-)

२९५८. (ननु*)(कः, m. 1st s.)(अतिशयः, m. 1st s.)(तस्य, n. 6th s.)(प्राक्तनात्, n. 5th s.)(येन, m. 3rd s.)(तत्, n. 1st s.)(न*)(अभ्युपगम्यते ”गम् Pass.)(इव*)(पूर्व-)(विज्ञानम्, n. 1st s.)

२९५९. (उच्यते ”वच् Pass.)(संवादः, m. 1st s.)(वस्तु-)(अभिधीयते ”धा Pass.)(प्रामाण्यम्, n. 1st s.)(च*)(न*)(लक्षणम्, n. 1st s.)(तस्य, n. 6th s.)(अन्यत्, n. 1st s.)(ज्ञानात्, n. 5th s.)(आभास-)(अर्थ-)(क्रिया-) ण्.B.॒ रेअद् अर्थक्रियाभासज्ञानात् fओर् अर्थक्रियाभ्यासज्ञानात्.

२९६०. (च*)(ज्ञानम्, n. 1st s.)(अवभासम्, n. 1st s. [ब्व्. च्प्द्.])(अर्थ-)(क्रिया-)(स्फुटम्*, n. 2nd s. [अद्व्.])(संवेद्यते ”विद् Cऔस्. Pass.)(च*)(निश्चीयते ”चि Pass.)(चेतसा, n. 3rd s.)(आमर्श-)(तत्-)(मात्र-)(भाविन्-)

२९६१. (अतः*)(तस्य, n. 6th s.)(स्वतः* [-तस् suff.])(प्रामाण्यस्य, n. 6th s.)(सम्यक्*)(विनिश्चयात्, m. 5th s.)(न*)(समपेक्ष्यते ”ईक्ष् Pass.)(उत्तर-)(प्रत्ययः, m. 1st s.)(प्राप्ति-)(अर्थ-)(क्रिया-)

२९६२. (च*)(तस्मिन्, m. 7th s.)(प्रमाण-भावे, m. 7th s.)(ज्ञान-)(अपि*)(प्रथमे, m. 7th s.)(प्रत्यये, m. 7th s.)(अवभासिनि, m. 7th s.)(कार्य-)(अस्मात्, m. 5th s.)(हेतोः, m. 5th s.)(प्रामाण्य-)(निश्चयः, m. 1st s.)

२९६३. (हि*)(आद्ये, n. 7th s.)(विषये, n. 7th s. [ब्व्. च्प्द्.])(अवस्तु-)(द्वितीयम्, n. 1st s.)(लक्षणम्, n. 1st s. [ब्व्. च्प्द्.])(संवाद-)(वस्तु-)(प्रवर्तेत ”वृत् ई C. आत्.)(तस्य, n. 6th s.)(हेतोः, m. 6th s.)(असम्भवात्, m. 5th s.) ण्.B.॒ रेअद् तस्य, नोत् यस्य, बेfओरे हेतोः.

२९६४. (अध्यवसायिनः, m. 6th s.)(पावक-)(स्तबक-)(अशोक-)(आदौ, m. 7th s.)(न*)(जातु*)(जायते ”जन् IV C. आत्.)(विज्ञानम्, n. 1st s.)(निर्भासि, n. 1st s.)(दाह-)(पाक-)

२९६५. (वा*)(जातौ, f. 7th s.)(तत्, n. 1st s.)(प्रसज्यते ”सञ्ज् Pass.)(न*)(विजातीयम्, n. 1st s.)(ज्वलनात्, n. 5th s.)(विभावसोः, m. 6th s.)(लक्षणत्वात्, n. 5th s.)(मात्र-)(योग्यता-)(तत्-)(कार्य-)

२९६६. (तस्मात्, n. 5th s.)(यावत्*)(ज्ञानम्, n. 1st s.)(आभासम्, n. 1st s. [ब्व्. च्प्द्.])(अर्थ-)(क्रिया*)(न*)(जायते ”जन् IV C. आत्.)(तावत्*)(आशङ्का, f. 1st s.)(आद्ये, n. 7th s.)(अप्रमा-)(हेतुतः* [-तस् suff.])(भ्रान्ति-)

२९६७. (च*)(अत्र*)(कारणम्, n. 1st s.)(भ्रान्ति-)(अदृष्टिः, f. 1st s.)(फल-)(अनन्तरम्*, n. 2nd s. [अद्व्.])(उपलम्भनम्, n. 1st s.)(सादृश्यस्य, n. 6th s.)(अ-पटुता, f. 1st s.)(मतेः, f. 6th s.)(इति-आदि, n. 1st s.)

२९६८. (तु*)(जाते, n. 7th s.)(विज्ञाने, n. 7th s.)(अवभासिन्-)(कार्य-)(विद्यते ”विद् Pass.)(न*)(एतत्, n. 1st s.)(साक्षात्*)(प्रतिवेदनात्, n. 5th s.)(क्रियायाः, f. 6th s.)(निबद्धायाः, f. 6th s.)(वस्तु-)

२९६९. (तु*)(आद्ये, n. 7th s.)(अपि*)(फले, n. 7th s.)(अप्राप्ते, n. 7th s.)(अभ्यासवत्याम्, f. 7th s.)(वृत्तौ, f. 7th s.)(वैलक्षण्यम्, n. 1st s.)(प्रतीयते ”इ Pass.)(ज्ञानात्, n. 5th s.)(अतत्-)(विषयतः* [-तस् suff.])

२९७०. (वैलक्षण्य-)(अ-प्रतीतौ, f. 7th s.)(तु*)(विजातीय-)(अर्थ-)(शङ्कया, f. 3rd s.)(कार्य-)(अवभासिन्-)(विज्ञानात्, n. 5th s.)(ऋते*)(मान-)(अ-विनिश्चयः, m. 1st s.)

२९७१. (तस्मिन्, n. 7th s.)(अपि*)(मानत्वम्, n. 1st s.)(सत् ”अस् ईई C., n. 1st s.)(शक्यते ”शक् Pass.)(न*)(विनिश्चेतुम्* ”चि)(तत्, n. 1st s.)(प्रतीयते ”इ)(केवलम्*, n. 2nd s. [अद्व्.])(उत्तर-)(ज्ञानात्, n. 5th s.)(आद्य-)(क्रिया-)

२९७२. (च*)(अतः*)(प्रथमम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अपेक्षते ”ईक्ष् ई C. आत्.)(तत्-)(संवादम्, m. 2nd s.)(एव*)(तथा*)(न*)(मृग्यः, m. 1st s.)(पुनः*)(संवादः, m. 1st s.)(संवादेन, m. 3rd s.)(अपि*)

२९७३. (तस्य, n. 6th s.)(प्रमाणता, f. 1st s.)(स्वतः* [-तस् suff.])(असत्-भावात्, m. 5th s.)(हेतोः, m. 6th s.)(भ्रान्ति-)(प्रथमस्य, n. 6th s.)(प्रदेशः, m. 1st s.)(भावे, m. 7th s.)(तथा-)(सम्भवात्, m. 5th s.)(भ्रान्ति-) ण्.B.॒ रेअद् तथाभावे रथेर् थन् तदाभावे.

२९७४. (ननु*)(प्रमाणत्वे, n. 7th s.)(तस्य, n. 6th s.)(विज्ञानस्य, n. 6th s.)(अविनिश्चिते, n. 7th s.)(कथम्*)(प्रेक्षा-वान्, m. 1st s.)(प्रवर्त्तेत ”वृत् ई C. Opt. आत्.)(तत्र*)(ईप्सित-)(अगतेः, f. 5th s.)

२९७५. (उच्यते ”वच् Pass.)(संशयेन, m. 3rd s.)(एव*)(असौ, m. 1st s.)(विचक्षणः, m. 1st s.)(वर्तते ”वृत् ई C. आत्.)(च*)(क्षतिः, f. 1st s.)(वैचक्षण्य-)(न*)(अनुषज्यते ”सञ्ज् Pass.)(एवम्*)

२९७६. (यतः*)(वृत्तेः, f. 5th s.)(संशयेन, m. 3rd s.)(विनिश्चये, m. 7th s.)(तत्-)(प्रामाण्य-)(उपायता, f. 1st s.)(निश्चित-)(च*)(तेन, n. 3rd s.)(सा, f. 1st s.)(अपि*)(सति ”अस् ईई C., m. 7th s.)(संशये, m. 7th s.)

२९७७. (यदि*)(मे, 6th s.)(भवेत् ”भू ई C. Opt.)(प्राप्तिः, f. 1st s.)(फल-)(प्रवृत्तौ, f. 7th s.)(सन्देहेन, m. 3rd s.)(निश्चयः, m. 1st s.)(प्रामाण्य-)(तत्र*)(एव*)(ज्ञातः, m. 1st s.)

२९७८. (न*)(अन्यथा*)(चापि*)(इति*)(युक्तिमान्, m. 1st s.)(एवम्*)(अनुयोगः, m. 1st s.)(अत्र*)(इति*)(कस्मात्, n. 5th s.)(वर्त्तते ”वृत् ई C. आत्.)(उपाये, m. 7th s.)(हि*)(न*)(अन्यथा-)(गतिः, f. 1st s.)

२९७९. (हि*)(विना*)(उपायात्, m. 5th s.)(न*)(कश्चित्, m. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्.)(उपेयम्, n. 2nd s.)(इति*)(अपि*)(वृत्तः, m. 1st s.)(न*)(जहाति ”हा ईई C.)(प्रेक्षावत्ताम्, f. 2nd s.)

२९८०. (च*)(ननु*)(ज्ञानम्, n. 1st s.)(आभासि, n. 1st s.)(अर्थ-)(क्रिया-)(विद्यते ”विद् Pass.)(स्वप्ने, m. 7th s.)(अपि*)(च*)(तस्य, n. 6th s.)(न*)(प्रमाणत्वम्, n. 1st s.)(च*)(तत्-)(हेतोः, m. 6th s.)(प्रथमस्य, n. 6th s.)

२९८१. (न*)(एवम्*)(हि*)(सर्वा, f. 1st s.)(सा, f. 1st s.)(अवस्था, f. 1st s.)(भ्रान्ता, f. 1st s.)(अनिबन्धना, f. 1st s. [ब्व्. च्प्द्.])(बाह्य-)(तासु, f. 7th pl.)(अवस्थासु, f. 7th pl.)(न*)(संवादः, m. 1st s.)(बाह्य-)(वस्तु-)

२९८२. (च*)(संविदित-)(स्व-)(रूपाः, f. 1st pl.)(अविलक्षणाः, f. 1st pl.)(चित्त-)(चैत्त-)(तेन, n. 3rd s.)(भेदः, m. 1st s.)(द्वय-)(अवस्था-)(अपि*)(स्पष्टम्*, n. 2nd s. [अद्व्.])(प्रतीयते ”इ Pass.)

२९८३. (मतम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(विनिश्चये, m. 7th s.)(तस्य, n. 6th s.)(प्रामाण्यस्य, n. 6th s.)(परतः* [-तस् suff.])(प्रसज्यते ”सञ्ज् Pass.)(प्रमेयत्वम्, n. 1st s.)(ननु*)(अविरोधि, n. 1st s.)(अदः, n. 1st s.)

२९८४. (हि*)(प्रामाण्यम्, n. 1st s.)(तस्य, n. 6th s.)(गीयते ”गा Pass.)(अपेक्षम्, n. 1st s. [ब्व्. च्प्द्.])(वस्तु-)(ग्राह्य-)(तत्-)(अवगतेः, f. 5th s.)(परतः* [-तस् suff.])(तस्य, n. 6th s.)(व्यवस्थितिः, f. 1st s.)(प्रमेयत्व-)

२९८५. (च*)(न*)(विरुध्यते ”रुध् Pass.)(एवम्*)(व्यवस्था, f. 1st s.)(प्रमाणत्व-)(प्रमेयत्व-)(भेदतः* [-तस् suff.])(अपेक्षा-)(वत्*)(कारणता-)(कार्य-)(आदि-)

२९८६. (एवम्*)(स्थितम्, n. 1st s.)(इति*)(प्रमाणत्व-)(विनिश्चये, m. 7th s.)(ज्ञानात्, n. 5th s.)(अर्थ-)(क्रिया-)(न*)(अनवस्था, f. 1st s.)(पर-)(आकाङ्क्षा-)(निवृत्तेः, f. 5th s.)

२९८७. (अपि*)(विज्ञाने, n. 5th s.)(समुत्पन्ने, n. 5th s.)(न*)(अवधार्यते ”धृ Cऔस्. Pass.)(यावत्* न*)(शुद्धत्वम्, n. 1st s.)(कारण-)(गतम्, n. 1st s.)(अन्तरात्, n. 5th s.)(प्रमाण-)

२९८८. (अपि*)(सु-धियः, m. 1st pl.)(आहुः ”अह् ढ़ेर्f. III प्. प्ल्.)(अत्र*)(इति*)(न*)(अनवस्था, f. 1st s.)(येन, n. 3rd s.)(सा, f. 1st s.)(शुद्धिः, f. 1st s.)(प्रतीयते ”इ Pass.)(ज्ञानात्, n. 5th s.)(संवादिनः, n. 5th s.)(अनपेक्षात्, n. 5th s.)

२९८९. (हि*)(संवाद-)(कार्य-)(दृष्टितः* [-तस् suff.])(विषये, m. 7th s.)(सन्निकृष्टे, m. 7th s.)(गम्यते ”गम् Pass.)(विशुद्धत्वम्, n. 1st s.)(कारणानम्, n. 6th pl.)(अयत्नेन, m. 3rd s.)(एव*)

२९९०. (हि*)(विषये, m. 7th s.)(विप्रकृष्टे, m. 7th s.)(मतिः, f. 1st s.)(उद्भूता, f. 1st s.)(तत्-)(प्रमा, f. 1st s.)(जन्यत्वात्, n. 5th s.)(तत्-)(एव*)(यथा*)(इयम्, f. 1st s.)(गोचरा, f. 1st s.)(अर्थ-)(सन्निकृष्ट-)

२९९१. (यथा*)(शङ्खे, m. 7th s.)(पुरः-स्थिते, m. 7th s.)(अवाप्त्या, f. 3rd s.)(क्रिया-)(साध्य-)(सित-)(गम्यते ”गम् Pass.)(इति*)(विज्ञानम्, n. 1st s.)(न*)(उत्थम्, n. 1st s.)(नेत्र-)(आक्रान्त-)(कामल-)

२९९२. (संशुद्धौ, f. 7th s.)(कारण-)(इत्थम्*)(प्रतीतायाम्, f. 7th s.)(या, f. 1st s.)(एव*)(तदा*)(भवेत् ”भू ई C. Opt.)(मतिः, f. 1st s.)(आकार-)(पीत-)(शङ्खे, m. 7th s.)(मये, m. 7th s.)(शातकुम्भ-)

२९९३. (तु*)(उत्पादात्, m. 5th s.)(विशुद्ध-)(कारण-)(निश्चयः, m. 1st s.)(प्रामाण्य-)(अस्याः, f. 6th s.)(इव*)(मतेः, f. 6th s.)(आकार-)(सित-)(कम्बौ, m. 7th s.)(निष्पादित-)(क्रिये, m. 7th s. [ब्व्. च्प्द्.])

२९९४. (कारः, m. 1st s.)(भाष्य-)(अपि*)(उक्तवान्, m. 1st s.)(इदम्, n. 2nd s.)(वचनात्, n. 5th s.)(अनुपघात-)(आदि-)(क्षुद्-)(आदि-)(अतः*)(मोहात्, m. 5th s.)(अनवस्था, f. 1st s.)(चोद्यते ”चुद् Pass.)(इह*)

२९९५. (मानता, f. 1st s.)(आद्यस्य, n. 6th s.)(न*)(अधिगम्यते ”गम् Pass.)(शङ्कया, f. 3rd s.)(जन्यत्व-)(दुष्ट-)(कारण-)(तत्*)(ज्ञानम्, n. 1st s.)(शुद्धि-)(मतम्, n. 1st s.)(अभ्यधिकम्, n. 1st s.)

२९९६. (च*)(एवम्*)(शुद्धि-)(हेतु-)(विनिश्चितौ, f. 7th s.)(ज्ञानात्, n. 5th s.)(अर्थ-)(क्रिया-)(अर्थे, m. 7th s.)(अर्थ-)(क्रिये, m. 7th s. [ब्व्. च्प्द्.])(अकृत-)(वृत्तिः, f. 1st s.)(उपपद्यते ”पद् Pass.)(अवाच्या, f. 1st s.)

२९९७. (यदि*)(स्वतः-प्रमाणत्वम्, n. 1st s.)(स्थितम्, n. 1st s.)(औत्सर्गिकम्, n. 1st s.)(सर्वत्र*)(तत्, n. 1st s.)(अपोद्यते ”वद् Pass.)(बाध-)(ज्ञानाभ्याम्, n. ३र्द् द्.)(कारण)(दुष्टत्व-)

२९९८. (प्रमाणता, f. 1st s.)(प्राप्ता, f. 1st s.)(अ-भावात्, m. 5th s.)(बाध-)(ज्ञान-)(कारण-)(दुष्टत्व-)(च*)(ते, 6th s.)(एवम्*)(निश्चयः, m. 1st s.)(प्रामाण्य-)(भवेत् ”भू ई C. Opt.)(परस्मात्, n. 5th s.)

२९९९. (हि*)(तथा*)(अयम्, m. 1st s.)(अ-भावः, m. 1st s.)(तत्-)(अन्तरम्, n. 1st s.)(प्रमा-)(आख्यम्, n. 1st s. [ब्व्. च्प्द्.])(अ-भाव-)(त्वत्-)(पक्षे, m. 7th s.)(अनुमानम्, n. 1st s.)(आख्यम्, n. 1st s.)(अनुपलम्भ-)(मत्-)(पक्षे, m. 7th s.)

३०००. (अनया, f. 3rd s.)(एव*)(उपपत्त्या, f. 3rd s.)(अप्रामाण्यम्, n. 1st s.)(अपि*)(स्यात् ”अस् ईई C. Opt.)(स्वतः* [-तस् suff.])(यस्मात्, n. 5th s.)(अयम्, m. 1st s.)(न्यायः, m. 1st s.)(शक्यते ”शक् Pass.)(वक्तुम्* ”वच्)(ईदृशः, m. 1st s.)

३००१. (तस्मात्, n. 5th s.)(स्वतः-)(अप्रमाणत्वम्, n. 1st s.)(स्थितम्, n. 1st s.)(औत्सर्गिकम्, n. 1st s.)(सर्वत्र*)(अपोद्यते ”वद् Pass.)(अ-भावात्, m. 5th s.)(बाध-)(ज्ञान-)(कारण-)(दुष्टत्व-)

३००२. (तथा*)(अप्रमाणता, f. 1st s.)(बुद्धेः, f. 6th s.)(प्राप्ता, f. 1st s.)(आत्मकत्वेन, n. 3rd s.)(बोध-)(अपोद्यते ”वद् Pass.)(ज्ञान-)(यथा-)(अर्थ-)(ज्ञानात्, n. 5th s.)(गुण-)(उत्थ-)(हेतु-)

३००३. (अप्रामाण्ये, n. 7th s.)(आयत्ते, n. 7th s.)(पर-)(एव*)(भवति ”भू ई C.)(अनवस्थितिः, f. 1st s.)(हि*)(एतत्, n. 1st s.)(अधीनम्, n. 1st s.)(प्रमाण-)(च*)(तत्, n. 1st s.)(स्वतः* [-तस् suff.])(अप्रतिष्ठितम्, n. 1st s.)

३००४. (तथाहि*)(भवता, m. 3rd s.)(उच्यते ”वच् Pass.)(प्रामाण्यम्, n. 1st s.)(अ-भावात्, m. 5th s.)(बाधक-)(अ-भावः, m. 1st s.)(बाध-)(अपि*)(इष्यते ”इष् Pass.)(अन्तरम्, n. 1st s.)(प्रमाण-)(आख्यम्, n. 1st s.)(अ-भाव-)

३००५. (प्रामाण्यम्, n. 1st s.)(तस्य, n. 6th s.)(अपि*)(अभिधीयते ”धा Pass.)(अ-भावात्, m. 5th s.)(बाधक-)(इच्छायाम्, f. 7th s.)(तत्र*)(तत्र*)(एवम्*)(उपलभ्यते ”लभ् Pass.)(न*)(व्यवस्था, f. 1st s.)

३००६. (यतः*)(प्रमाणत्वम्, n. 1st s.)(बाधक-)(प्रत्यये, m. 7th s.)(अनपेक्ष-)(न*)(सिद्धम्, n. 1st s.)(तेन, n. 3rd s.)(अयम्, m. 1st s.)(न*)(एव*)(अपोहते ”ऊह् ई C. आत्.)(पूर्व-)(ज्ञानम्, n. 2nd s.)

३००७. (अथापि*)(प्रामाण्यम्, n. 1st s.)(इष्यते ”इष् Pass.)(क्वचित्*)(विना*)(अ-भावात्, m. 5th s.)(बाधक-)(तथा-भावे, m. 7th s.)(किम्-निमित्तकः, m. 1st s.)(प्रद्वेषः, m. 1st s.)(आद्ये, n. 7th s.)

३००८. (च*)(यदि*)(अयम्, m. 1st s.)(बाधकः, m. 1st s.)(प्रत्ययः, m. 1st s.)(अपोहते ”ऊह् ई C. आत्.)(पूर्व-)(ज्ञानम्, n. 2nd s.)(प्रमाणत्वात्, n. 5th s.)(अनपेक्ष-)(किम्*)(भवेत् ”भू ई C. Opt.)(शङ्का, f. 1st s.)(अत्र*)

३००९. (च*)(शङ्क्यते ”शङ्क् Pass.)(अत्र*)(बाधकम्, n. 1st s.)(अनपेक्ष्य-)(प्रमाणत्वम्, n. 1st s. [ब्व्. च्प्द्.])(एतत्, n. 1st s.)(हि*)(आशङ्का, f. 1st s.)(न*)(जायते ”जन् IV Cल्. आत्.)(निश्चिते, n. 7th s.)

३०१०. (अपि*)(पक्षे, m. 7th s.)(स्वतः-प्रामाण्य-)(निश्चयात्, m. 5th s.)(स्व-)(रसेन, m. 3rd s.)(कस्मात्, n. 5th s.)(यत्नः, m. 1st s.)(विधीयते ”धा Pass.)(सिद्धौ, f. 7th s.)(सत्-भाव-)(बाधक-)

३०११. (यस्मिन्, n. 7th s.)(मान-)(न*)(निश्चयः, m. 1st s.)(एव*)(स्व-रसेन, m. 3rd s.)(तत्र*)(बाधकः, m. 1st s.)(अपि*)(निश्चीयते ”चि Pass.)(अयत्नेन, m. 3rd s.)(सामर्थ्यात्, n. 5th s.)

३०१२. (अतः*)(किम्*)(उच्यते ”वच् Pass.)(त्रयम्, n. 1st s.)(ज्ञान-)(अत्र*)(परीक्षक-)(अस्ति ”अस् ईइ C.)(न*)(अवकाशः, m. 1st s.)(अपि*)(एकस्य, n. 6th s.)(निश्चयतः* [-तस् suff.])(तस्मिन्, n. 7th s.)(स्वतः* [-तस् suff.])

३०१३. (च*)(यदि*)(अपि*)(अनुपलम्भे, m. 7th s.)(उत्पद्यते ”पद् IV C. आत्.)(शङ्का, f. 1st s.)(संशयात्, m. 5th s.)(यस्मात्, n. 5th s.)(अनुपलम्भनम्, n. 1st s.)(न*)(अविना-भूतम्, n. 1st s.)(बाधा-)(अ-भाव-)

३०१४. (सति ”अस् ईई C., n. 7th s.)(कस्मात्, n. 5th s.)(त्वया, 3rd s.)(कृतः, m. 1st s.)(परितोषः, m. 1st s.)(त्रये, n. 7th s.)(हि*)(अपि*)(अदृष्टौ, f. 7th s.)(वत्*)(पूर्व-)(बाधा, f. 1st s.)(शङ्क्येत ”शङ्क् Pass.)(अत्र*)

३०१५. (यतः*)(यावत्*)(न*)(संवादः, m. 1st s.)(कार्य-)(तावत्*)(शङ्का, f. 1st s.)(बाधा-)(न*)(विनिवर्त्तते ”वृत् ई C. आत्.)(नियमः, m. 1st s.)(तस्मिन्, n. 7th s.)(त्रितये, n. 7th s.)(अ-फलः, m. 1st s.)

३०१६. (च*)(ततः*)(बाधकम्, n. 1st s.)(पुनः*)(आशङ्क्यम्, n. 1st s.)(छलेन, n. 3rd s.)(न*)(जातु*)(अवतिष्ठते ”स्था ई C. आत्.)(तत्त्वम्, n. 1st s.)(वस्तुनः, n. 6th s.)

३०१७. (समुत्पन्नम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(शङ्खे, m. 7th s.)(निभम्, n. 1st s.)(पीत-)(वर्जितम्, n. 1st s.)(बाध-)(प्रत्यय-)(आ*)(जीवितात्, n. 5th s.)(न*)(हि*)(जायते ”जन् IV C. आत्)(प्रमाणम्, n. 1st s.)

३०१८. (बाधकम्, n. 1st s.)(न*)(उपजायेत ”जन् IV C. Opt. आत्.)(कारण-)(विशुद्धि-)(अ-भावात्, m. 5th s.)(वा*)(अन्येन, न्स्. 3rd s.)(निमित्तेन, n. 3rd s.)(अतः*)(शङ्का, f. 1st s.)(न*)(निवर्त्तते ”वृत् ई C. आत्.)

३०१९. (तेन, n. 3rd s.)(यत्र*)(इयम्, f. 1st s.)(आशङ्का, f. 1st s.)(मोहतः* [-तस् suff.])(एव*)(स-निमित्ता, f. 1st s.)(तु*)(दृष्टौ, f. 7th s.)(शुद्धि-)(संवाद-)(भवेत् ”भू ई C. Opt.)(न*)(आशङ्का, f. 1st s.)(सु-धियः, m. 6th s.)

३०२०. (सः, m. 1st s.)(न*)(जायते ”जन् IV C. आत्.)(आत्मा, m. 1st s.)(संशय-)(सर्व-)(व्यवहारेषु, m. 7th pl.)(हि*)(तस्य, m. 6th s.)(धीः, f. 1st s.)(निः-संशया, f. 1st s.)(दर्शने, n. 7th s.)(शुद्धि-)(संवाद-)

३०२१. (यः, m. 1st s.)(अपि*)(अत्र*)(कश्चित्, m. 1st s.)(जडः, m. 1st s.)(प्रकुरुते ”कृ VIII C. आत्.)(शङ्काम्, f. 2nd s.)(मन्ये ”मन् IV C. आत्. १प्. स्.)(प्रति*)(तम्, m. 2nd s.)(संशय-)(आत्मकता, f. 1st s.)(निन्दिता, f. 1st s.)(अजेन, m. 3rd s.)

३०२२. (निश्चये, m. 7th s.)(प्रामाण्य-)(प्रकल्पिते, m. 7th s.)(अपेक्षा-)(भेद-)(देश-)(काल-)(नर-)(अवस्था-)(व्यक्तम्*, n. 2nd s. [अद्व्.])(निश्चितिः, f. 1st s.)(प्रामाण्य-)(अन्यस्मात्, n. 5th s.)

३०२३. (देश-)(काल-)(आदौ, m. 7th s.)(सु-)(निश्चितौ, f. 7th s.)(अ-भावात्, m. 5th s.)(बाधा-)(निश्चयः, m. 1st s.)(प्रामाण्य-)(प्राञ्चे, n. 7th s.)(ज्ञाने, n. 7th s.)(अन्तरतः* [-तस् suff.])(प्रमाण-)

३०२४. (तु*)(व्यवहारः, m. 1st s.)(ऋण-)(आदि-)(यः, m. 1st s.)(योग्य-वान्, m. 1st s.)(त्रय-)(वाक्य-)(सः, m. 1st s.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(तादृश-)(स्थल-)(एव*)(न*)(उदाहार्यः, m. 1st s.)(स्थितौ, f. 7th s.)(प्रमा-)

३०२५. (तत्र*)(वस्तुनि, n. 7th s.)(अर्थि-)(प्रत्यर्थिनौ, m. 1st d.)(स्मृत्वा* ”स्मृ)(स्मृत्वा* ”स्मृ)(परिस्फुटम्*, n. 2nd s. [अद्व्.])(लभेते ”लभ् ई C. ३प्. द्.)(कर्तुम्* ”कृ)(सूक्ष्म-)(ईक्षिकाम्, f. 2nd s.)(तत्र*)(वस्तुनि, n. 7th s.)

३०२६. (तु*)(प्रमाणम्, n. 1st s.)(व्यवस्थाप्यम्, n. 1st s.)(स्थित्या, f. 3rd s.)(वस्तु-)(तु*)(न*)(छलात्, n. 5th s.)(अतः*)(व्यवहारः, m. 1st s.)(उदाहृतः, m. 1st s.)(प्रतिरूपः, m. 1st s.)(प्राकृत-)

३०२७. (अपि*)(देवानाम्, m. 6th pl.)(त्रि-सत्य-ता, f. 1st s.)(एव*)(कारणम्, n. 1st s.)(निश्चिति-)(निश्चिति-)(असत्-भावे, m. 7th s.)(आद्यात्, n. 5th s.)(असौ, f. 1st s.)(परतः* [-तस् suff.])(अपि*)

३०२८. (येन, n. 3rd s.)(इदम्, n. 1st s.)(उत्तरम्, n. 1st s.)(द्वयम्, n. 1st s.)(वचन-)(तदीयम्, n. 1st s.)(अ-भावे, m. 7th s.)(प्रत्यय-)(आद्ये, n. 7th s.)(तत्-)(कः, m. 1st s.)(विशेषः, m. 1st s.)(अन्ययोः, n. 6th d.)(तत्-)

३०२९. (अतः*)(युक्त्या, f. 3rd s.)(उक्तया, f. 3rd s.)(पूर्व-)(अनवस्थितिः, f. 1st s.)(त्वत्-)(पक्षे, m. 7th s.)(अपि*)(अतः*)(प्रमाणत्व-)(प्रमाणत्वे, n. १स्त् द्.)(स्थिते, n. १स्त् द्.)(यथा-योगम्*, n. 2nd s. [अद्व्.])

३०३०. (नित्यम्, n. 1st s.)(वाक्यम्, n. 1st s.)(निराकृतम्, n. 1st s.)(अस्माभिः, 3rd pl.)(पुरा*)(विस्तरेण, m. 3rd s.)(च*)(भवताम्, m. 6th pl.)(मते, n. 7th s.)(अस्ति ”अस् ईई C.)(न*)(आप्तः, m. 1st s.)(क्षीण-)(अशेष-)(दोषः, m. 1st s. [ब्व्. च्प्द्.])

३०३१. (तु*)(कीदृक्, m. 1st s.)(भविष्यति ”भू Fउत्.)(आप्तः, m. 1st s.)(राशिः, m. 1st s. [ब्व्. च्प्द्.])(आवृति-)(अक्षीण-)(यतः*)(दोषात्, m. 5th s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(तस्य, m. 6th s.)(वचः, n. 1st s.)(अपि*)(अन्यथा*)

३०३२. (अपि*)(आप्ते, m. 7th s.)(जाते, m. 7th s.)(केन, m. 3rd s.)(शक्यते ”शक् Pass.)(ज्ञातुम्* ”ज्ञा)(असौ, m. 1st s.)(ओघः, m. 1st s.)(गुण-)(यतः*)(स्यात् ”अस् ईई C. Opt.)(अवधारणम्, n. 1st s.)(वाक्ये, n. 7th s.)(प्रणीते, n. 7th s.)(आप्त-)

३०३३. (अपि*)(यः, m. 1st s.)(अतीन्द्रिय-)(दृक्, m. 1st s.)(पश्येत् ”दृश् IV C. Opt.)(तदीय-)(सम्पदम्, f. 2nd s.)(गुण-)(किम्, n. 1st s.)(प्रयोजनम्, n. 1st s.)(अपि*)(तस्य, m. 6th s.)(वचसा, n. 3rd s.)(प्रणीतेन, n. 3rd s.)(आप्त-)

३०३४. (हि*)(सः, m. 1st s.)(स्वयम्*)(प्रपद्यते ”पद् IV C. आत्.)(अर्थम्, m. 2nd s.)(निराशंसः, m. 1st s.)(वाक्य-)(अपि*)(अन्यः, m. 1st s.)(अपरिज्ञानात्, n. 5th s.)(आप्त-)(न*)(अवगच्छति ”गम् ई C.)(अर्थम्, m. 2nd s.)(ततः*)

३०३५. (च*)(वादे, m. 7th s.)(स्व-तः-)(प्रामाण्य-)(निश्चय-)(जातितः* [-तस् suff.])(स्वतः* [-तस् suff.])(अयोगात्, m. 5th s.)(सम्भव-)(विनाश-)(किमर्थम्*, m. 2nd s. [अद्व्.])(विनिवारणम्, n. 1st s.)

३०३६. (वाक्यम्, n. 1st s.)(नाम*, n. 2nd s. [अद्व्.])(न*)(दूष्यते ”दुष् Pass.)(दोषैः, m. 3rd pl.)(निराकृतैः, m. 3rd pl.)(गुण-)(तु*)(अनिश्चयतः* [-तस् suff.])(गुण-)(तत्, n. 1st s.)(शक्यते ”शक् Pass.)(न*)(विनिश्चेतुम्* ”चि)

३०३७. (च*)(वाक्यस्य, n. 6th s.)(अकर्तृकत्वम्, n. 1st s.)(एव*)(प्राक्*, n. 2nd s. [अद्व्.])(विनिवारितम्, n. 1st s.)(अतः*)(न*)(अ-भावेन, m. 3rd s.)(कर्तुः, m. 6th s.)(स्युः ”अस् ईई C. III प्. प्ल्.)(न*)(दोषाः, m. 1st pl.)(निराश्रयाः, m. 1st pl.)

३०३८. (च*)(यथा*)(प्रमाणत्वम्, n. 1st s.)(युक्तम्, n. 1st s.)(गुणेभ्यः, m. 5th pl.)(तथा*)(उदितम्, n. 1st s.)(च*)(गुणानाम्, m. 6th s.)(अपरिज्ञाने, n. 7th s.)(अ-भावः, m. 1st s.)(दोषाणाम्, m. 6th pl.)(न*)(लक्ष्यते ”लक्ष् Pass.)

३०३९. (तत्*)(न*)(युक्तम्, n. 1st s.)(वाक्यम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(स्वतः* [-तस् suff.])(उपलक्षितम्, n. 1st s.)(अ-भाव-)(दोष-)(हि*)(अपरिज्ञानात्, n. 5th s.)(अ-भावः, m. 1st s.)(दोष-)(अलक्षणम्, n. 1st s.)

३०४०. (हि*)(पुंसाम्, m. 6th pl.)(अपरिज्ञाने, n. 7th s.)(दण्ड-)(न*)(लक्ष्यते ”लक्ष् Pass.)(इति*)(दण्डी, m. 1st s.)(एतत्, n. 1st s.)(इति*)(मानम्, n. 1st s.)(लक्षितम्, n. 1st s.)(तत्-)(अब्सेन्चे ओf देfएच्त्स्)(स्वतः* [-तस् suff.])(पराहतम्, n. 1st s.)

३०४१. (अ-भावः, m. 1st s.)(दोष-)(युक्तम्, n. 1st s.)(लक्षणम्, n. 1st s.)(वाक्यस्य, n. 6th s.)(निश्चित-आत्मकः, m. 1st s.)(प्रमाणात्, n. 5th s.)(प्रमा-अभावात्, m. 5th s.)(अतः*)(स्थितिः, f. 1st s.)(प्रमा-)(परतः* [-तस् suff.])

३०४२. (तेषु, m. 7th pl.)(सत्सु, m. 7th pl.)(ज्ञानम्, n. 1st s.)(विषयम्, n. 1st s. [ब्व्. च्प्द्.])(दोष-)(नृ-)(उपजायते ”जन् IV C. आत्.)(तु*)(अज्ञाने, n. 7th s.)(गुण-)(कथम्*)(नाम*, n. 2nd s. [अद्व्.])(मतिः, f. 1st s.)(अ-भावे, m. 7th s.)(दोष-)

३०४३. (दोषाः, m. 1st pl.)(द्वेष-)(मोह-)(आदयः, m. 1st pl.)(बाधिताः, m. 1st pl.)(कृपा-)(प्रज्ञा-)(आदि-)(हि*)(अनिश्चये, m. 7th s.)(दया-)(आदि-)(कथम्*)(गतम्, n. 1st s.)(असत्त्वम्, n. 1st s.)(तेषाम्, m. 6th pl.)

३०४४. (तु*)(तदा*)(गुणाः, m. 1st pl.)(न*)(व्याप्रियन्ते ”पृ Pass.)(ज्ञायमानतया, f. 3rd s.)(मात्र-)(सत्ता-)(उपकारिणः, m. 1st pl.)(विज्ञेये, m. 7th s.)(अ-भावे, m. 7th s.)(दोष-)

३०४५. (यदि*)(एवम्*)(स्यात् ”अस् ईई C. Opt.)(न*)(संशयः, m. 1st s.)(तथा*)(विपर्यस्ता, f. 1st s.)(मतिः, f. 1st s.)(सम्मते, m. 7th s.)(आप्त-)(इति*)(सन्ति ”अस् ईई C. ३प्. प्ल्.)(दोषाः, m. 1st pl.)(अस्य, m. 6th s.)(वा*)(नो*)(इति*)(सन्ति ”अस् ईई C. III प्. प्ल्.)(एव*)

३०४६. (च*)(भवतः ”भू ई C. ३प्. द्.)(तत्-)(सन्देह-)(विपर्यासौ, m. 1st d.)(अत्र*)(कस्यचित्, m. 6th s.)(यावत्*)(न*)(अवगम्यते ”गम् Pass.)(इति*)(असौ, m. 1st s.)(आधारः, m. 1st s.)(गण-)(गुण-)

३०४७. (अथ*)(निश्चयः, m. 1st s.)(स्व-तः-)(प्रामाण्य-)(अपि*)(अज्ञाने, n. 7th s.)(अ-भावे, m. 7th s.)(दोष-)(अपि*)(तथा*)(तत्र*)(वक्तरि, m. 7th s.)(न*)(स्यात् ”अस् ईई C. Opt.)(विमतिः, f. 1st s.)(वत्*)(पूर्व-)

३०४८. (च*)(अज्ञानात्, n. 5th s.)(अ-भावस्य, m. 6th s.)(दोष-)(कथम्*)(प्रतीयते ”इ Pass.)(नास्तिता, f. 1st s.)(द्वय-)(प्रमा-)(येन, n. 3rd s.)(निश्चयः, m. 1st s.)(प्रामाण्य-)(भवेत् ”भू ई C. Opt.)

३०४९. (अथ*)(अपि*)(अप्रतीतौ, f. 7th s.)(असत्ता-)(द्वय-)(अप्रमा-)(एव*)(स्वतः* [-तस् suff.])(प्रामाण्यम्, n. 1st s.)(गम्यते ”गम् Pass.)(एवम्*)(वत्*)(पूर्व-)(न*)(विमतिः, f. 1st s.)

३०५०. (किम्* - इन्तेर्रोगतिवे)(अस्य, m. 6th s.)(वचनम्, n. 1st s.)(मानम्, n. 1st s.)(किम्* - इन्तेर्रोगतिवे)(वा*)(अमानम्, n. 1st s.)(अथ*)(अपि*)(अदः, n. 1st s.)(एव*)(अमानम्, n. 1st s.)(निश्चयात्, m. 5th s.)(सर्वेषाम्, n. 6th pl.)(प्रामाण्य-)(स्व-तः-)

३०५१. (अतः*)(अवश्य-)(अभ्युपगन्तव्या, f. 1st s.)(नियमात्, m. 5th s.)(प्रतीतिः, f. 1st s.)(त्रिषु, m. 7th pl.)(अ-भाव-)(दोष-)(अ-भाव-)(अप्रमा-)(भावेषु, m. 7th pl.)(गुण-)

३०५२. (एषाम्, m. 6th pl.)(एवम्*)(विकल्प्यते ”कॢप् Pass.)(इति*)(सा, f. 1st s.)(प्रमाणम्, n. 1st s.)(वा*)(अप्रमाणम्, n. 1st s.)(कथम्*)(अप्रमाणम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(अङ्गम्, n. 1st s.)(यथा-अर्थ-)(निश्चयाय, m. 4th s.)

३०५३. (तत्-)(विनिश्चयः, m. 1st s.)(प्रामाण्य-)(प्रामाण्ये, n. 7th s.)(प्राप्तेः, f. 5th s.)(परतः* [-तस् suff.])(कथम्*)(वा*)(गम्यते ”गम् Pass.)(तस्याः, f. 6th s.)(प्रतीतेः, f. 6th s.)(सा, f. 1st s.)(प्रमा-आत्मता, f. 1st s.)

३०५४. (चेत्*)(इति*)(अ-भावात्, m. 5th s.)(प्रत्यय-)(बाधक-)(किम्* - इन्तेर्रोगतिवे)(सः, m. 1st s.)(अपि*)(प्रमा, f. 1st s.)(वा*)(न*)(इति*)(अपि*)(सर्वः, m. 1st s.)(दोषः, m. 1st s.)(अनुवर्तते ”वृत् ई C. आत्.)(अत्र*)(पुनः*)

३०५५. (प्रमाणता, f. 1st s.)(प्रस्तुतस्य, n. 6th s.)(प्राप्ता, f. 1st s.)(प्रामाण्ये, n. 7th s.)(परतः* [-तस् suff.])(वा*)(कुतः*)(अप्रमाणस्य, n. 6th s.)(हेतुत्वम्, n. 1st s.)(यथा-अर्थ-)(ज्ञान-)

३०५६. (चिन्त्यते ”चिन्त् Pass.)(इति*)(केन, n. 3rd s.)(प्रामाण्यम्, n. 1st s.)(अस्य, n. 6th s.)(अपि*)(गम्यते ”गम् Pass.)(असत्त्वात्, n. 5th s.)(प्रत्यय-)(बाधक-)(इति*)(प्रसज्यते ”सञ्ज् Pass.)(अनिष्टा, f. 1st s.)

३०५७. (तस्मात्, n. 5th s.)(गुणेभ्यः, m. 5th pl.)(अ-भावः, m. 1st s.)(दोषाणाम्, m. 6th pl.)(तत्-)(अ-भावतः* [-तस् suff.])(असत्त्वम्, n. 1st s.)(द्वय-)(अप्रमाण-)(तेन, n. 3rd s.)(उत्सर्गः, m. 1st s.)(अनपोदितः, m. 1st s.)

३०५८. (चेत्*)(प्रमाणत्वम्, n. 1st s.)(सर्वत्र*)(निश्चितम्, n. 1st s.)(एवम्*)(इह*)(अपि*)(असौ, m. 1st s.)(पूर्व-उदितः, m. 1st s.)(गणः, m. 1st s.)(दोष-)(च*)(प्रसक्ता, f. 1st s.)(अनवस्थितिः, f. 1st s.)

३०५९. (इदम्, n. 1st s.)(इति*)(सत्त्वम्, n. 1st s.)(प्रमा-)(अ-भावे, m. 7th s.)(दोष-)(निषेधनम्, n. 1st s.)(यदि*)(कल्प्येत ”कॢप् Pass. Opt.)(केवलम्, n. 1st s.)(तत्-)(सम्भवेत् ”भू ई C. Opt.)(न*)(एव*)(सिद्धिः, f. 1st s.)

३०६०. (तत्-)(अवकल्प्यते ”कॢप् Pass.)(न*)(सिद्धिः, f. 1st s.)(उपलम्भेन, m. 3rd s.)(अ-भावात्, m. 5th s.)(च*)(न*)(युक्ता, f. 1st s.)(अनुपलम्भतः* [-तस् suff.])(दोषात्, m. 5th s.)(अनवस्थिति-)

३०६१. (असत्ता, f. 1st s.)(दोष-)(द्वय-)(अप्रमा-)(गम्यते ”गम् Pass.)(अनुपलम्भतः* [-तस् suff.])(नास्तित्वम्, n. 1st s.)(उपलम्भस्य, m. 6th s.)(अन्येन, m. 3rd s.)(इति*)(अनवस्थितिः, f. 1st s.)

३०६२. (चेत्*)(तत्, n. 1st s.)(आत्मकम्, n. 1st s.)(पर्युदास-)(अन्य-)(दर्शनात्, n. 5th s.)(विविक्त-)(तत्-)(अपरिज्ञानम्, n. 1st s.)(अ-भाव-)(दोष-)(भवेत् ”भू ई C. Opt.)(आत्मकम्, n. 1st s.)(ज्ञान-)(गुण-)

३०६३. (च*)(प्रसज्यते ”सञ्ज् Pass.)(स्व-रूपम्, n. 1st s. [ब्व्. च्प्द्.])(ज्ञान-)(विवक्षित-)(प्रमा-)(च*)(ज्ञानम्, n. 1st s.)(असत्त्व-)(द्वय-)(अप्रमा-)(व्यतिरेकि, n. 1st s.)(तत्-)

३०६४. (अथवा*)(असत्त्वे, n. 7th s.)(द्वितय-)(अप्रमा-)(ज्ञाते, n. 7th s.)(स्वातन्त्र्यतः* [-तस् suff.])(कुतः*)(भवतः, m. 6th s.)(निश्चयः, m. 1st s.)(इति*)(परिशिष्टः, m. 1st s.)(प्रमा-आत्मा, m. 1st s. [ब्व्. च्प्द्.])

३०६५. (चेत्*)(अनुपपत्त्या, f. 3rd s.)(अन्यथा-)(ननु*)(निश्चयः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अर्थ-आपत्तितः* [-तस् suff.])(अनुमातः* [-तस् suff.])(वापि*)(अन्यतः* [-तस् suff.])(एवम्*)(स्यात् ”अस् ईई C. Opt.)(अन्यतः* [-तस् suff.])

३०६६. (तस्मात्, m. 5th s.)(एव*)(न्यायात्, m. 5th s.)(ते, 6th s.)(प्रसक्तम्, n. 1st s.)(अप्रामाण्यम्, n. 1st s.)(अपि*)(स्वतः* [-तस् suff.])(यस्मात्, n. 5th s.)(अदः, n. 1st s.)(स्फुटम्*, n. 2nd s. [अद्व्.])(शक्यते ”शक् Pass.)(वक्तुम्* ”वच्)(तत्र*)

३०६७. (तस्मात्, n. 5th s.)(अ-भावः, m. 1st s.)(गुणानाम्, m. 6th pl.)(दोषेभ्यः, m. 5th pl.)(तत्-)(अ-भावतः* [-तस् suff.])(नास्तित्वम्, n. 1st s.)(प्रमाण-रूप-)(तेन, n. 3rd s.)(उत्सर्गः, m. 1st s.)(अनपोदितः, m. 1st s.)

३०६८. (यस्मात्, n. 5th s.)(अयम्, m. 1st s.)(भावः, m. 1st s.)(उत्सर्ग-)(निर्मितः, m. 1st s.)(मात्र-)(विवक्षा-)(शक्यः, m. 1st s.)(अभिधातुम्* ”धा)(विस्पष्टम्*, n. 2nd s. [अद्व्.])(अपि*)(अप्रमाणे, n. 7th s.)(वत्*)(मान-).

३०६९. (यतः*)(आत्मकत्वेन, n. 3rd s.)(बोध-)(बुद्धेः, f. 6th s.)(प्राप्ता, f. 1st s.)(अप्रमाणता, f. 1st s.)(अपोद्यते ”वद् Pass.)(ज्ञान-)(यथा-)(अर्थ-)(ज्ञानात्, n. 5th s.)(गुण-)(उत्थ-)(हेतु-)

३०७०. (च*)(अप्रामाण्यम्, n. 1st s.)(न*)(अपोद्यते ”वद् Pass.)(गुणैः, m. 3rd pl.)(अज्ञायमानत्वात्, n. 5th s.)(च*)(सिद्धम्, n. १सत् स्.)(अनपोदित-)(तत्, n. 1st s.)(अपि*)(संस्थितम्, n. 1st s.)(स्वतः* [-तस् suff.])

३०७१. (पौरुषेयेषु, n. 7th pl.)(शङ्क्यते ”शङ्क् Pass.)(इति*)(सन्ति ”अस् ईई C. III प्. प्ल्.)(दोषाः, m. 1st pl.)(सन्ति ”अस् ईई C. III प्. प्ल्.)(न*)(अपि*)(सिद्धत्वात्, n. 5th s.)(कर्तुः, m. 6th s.)(वेदे, m. 7th s.)(न*)(नः, 6th pl.)(अस्ति ”अस् ईई C.)(न*)(आशङ्का, f. 1st s.)(दोष-)

३०७२. (अतः*)(यत्, n. 1st s.)(उच्यते ”वच् Pass.)(प्रामाण्यम्, n. 1st s.)(वेदे, m. 7th s.)(अनपेक्षत्वात्, n. 5th s.)(तत्, n. 1st s.)(सिद्धम्, n. 1st s.)(यतः*)(सः, m. 1st s.)(अपि*)(समपेक्षते ”ईक्ष् ई C. आत्.)(कर्तारम्, m. 2nd s.)

३०७३. (यदि*)(संवादि-)(विज्ञानम्, n. 1st s.)(वा*)(विशुद्धता, f. 1st s.)(हेतु-)(न*)(निश्चिता, f. 1st s.)(तदा*)(उत्पत्तेः, f. 5th s.)(संशय-)(न*)(मानता, f. 1st s.)(वेदे, m. 7th s.)

३०७४. (प्रमाणत्वे, n. 7th s.)(अन्यस्य, n. 6th s.)(अपि*)(एव*)(एवम्-भूता, f. 1st s.)(सङ्गतिः, f. 1st s.)(कल्प्यते ”कॢप् Pass.)(कारणम्, n. 1st s.)(यस्मात्, n. 5th s.)(निश्चयः, m. 1st s.)(निबन्धनः, m. 1st s. [ब्व्. च्प्द्.])(तत्-)

३०७५. (हि*)(मानत्वे, n. 7th s.)(स्थिते, n. 7th s.)(निश्चयः, m. 1st s.)(तस्य, n. 6th s.)(क्रियते ”कृ Pass.)(अनया, f. 3rd s.)(तु*)(अनया, f. 3rd s.)(न*)(जन्यते ”जन् Pass.)(अपूर्वम्, n. 1st s.)(प्रमाणत्वम्, n. 1st s.)(तस्य, n. 6th s.)

३०७६. (च*)(अर्थे, m. 7th s.)(विनष्टे, m. 7th s.)(सकृत्-)(जात-)(प्रमाणता, f. 1st s.)(एव*)(स्यात् ”अस् ईई C. Opt.)(एव*)(सा, f. 1st s.)(अस्ति ”अस् ईई C.)(अपि*)(अनिश्चिते, m. 7th s.)(निश्चयः, m. 1st s.)(अपि*)(क्रमात्, m. 5th s.)(उदित-)

३०७७. (यदि*)(ज्ञानम्, n. 1st s.)(शुद्धत्व-)(कारण-)(आदि-)(ततः*)(निश्चयः, m. 1st s.)(च*)(यदि*)(अर्थ-)(क्रिया, f. 1st s.)(प्राप्ता, f. 1st s.)(साक्षात्*)(लक्षणा, f. 1st s. [ब्व्. च्प्द्.])(दाह-)(आदि-)

३०७८. (यद्वा*)(अभ्यासवती, f. 1st s.)(वृत्तिः, f. 1st s.)(उदये, m. 7th s.)(फल-)(निरपेक्षा, f. 1st s.)(तु*)(वियोगे, m. 7th s.)(सर्व-)(उपाय-)(न*)(विनिश्चयः, m. 1st s.)(प्रमाण-)

३०७९. (अतः*)(अपि*)(प्रमाणता, f. 1st s.)(विद्यमाना ”विद् Pass., f. 1st s.)(तस्मिन्, n. 7th s.)(अनिश्चिता, f. 1st s.)(कल्पा, f. 1st s.)(अ-विद्यमान-)(इति*)(अपदिश्यते ”दिश् Pass.)(इति*)(अस्ति ”अस् ईई C.)(न*)(एव*)

३०८०. (असङ्गतिः, f. 1st s.)(श्रोत्र-)(बुद्धेः, f. 6th s.)(नेत्र-)(आदिभिः, m. 3rd pl.)(हि*)(रूप-)(शब्द-)(आदि, n. 1st s.)(वर्तते ”वृत् ई C. आत्.)(अधीनम्, n. 1st s.)(एक-)(सामग्री-)

३०८१. (परस्पर-)(अभिनिर्भागात्, m. 5th s.)(सन्तत्या, f. 3rd s.)(कारणम्, n. 1st s.)(अन्योऽन्य-)(एवम्*)(तत्, n. 1st s.)(सु-)(परिस्फुटम्, n. 1st s.)(अस्ति ”अस् ईई C.)(एव*)(सम्बन्धः, m. 1st s.)(तेषाम्, m. 6th pl.)

३०८२. (द्वारा, f. 3rd s.)(तत्-)(तत्-)(धियाम्, f. 6th pl.)(अपि*)(धूम-)(विकार-)(इन्धन-)(तत्*)(श्रोत्र-)(धीः, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(प्रमाणम्, n. 1st s.)(सङ्गतेः, f. 5th s.)(मति-)(अन्य-)(तत्-)

३०८३. (तु*)(एषा, f. 1st s.)(बुद्धिः, f. 1st s.)(जन्या, f. 1st s.)(अन्तर-)(साधन-)(विनिश्चिता, f. 1st s.)(तेन, n. 3rd s.)(संवादः, m. 1st s.)(ज्ञान-)(कृत-)(अन्तर-)(हेतु-)(वाञ्छ्यते ”वाञ्छ् Pass.)

३०८४. (एवम्*)(प्रत्यक्षे, n. 7th s.)(कारणम्, n. 1st s.)(सङ्गतिः, f. 1st s.)(अन्तर-)(विज्ञान-)(अधीन-)(नाना-)(इन्द्रिय-)(तु*)(एषा, f. 1st s.)(न*)(दृश्यते ”दृश् Pass.)(कॢप्ता, f. 1st s.)(वेदे, m. 7th s.)

३०८५. (तथाहि*)(आद्यम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(सलिल-)(उत्पद्यते ”पद् IV C. आत्.)(जम्, n. 1st s.)(अक्षन्-)(परम्, n. 1st s.)(निर्भासम्, n. 1st s. [ब्व्. च्प्द्.])(पान-)(स्नान-)(आदि-)(आश्रितम्, n. 1st s.)(जिह्वा-)(काय-)

३०८६. (अपितु*)(संवादः, m. 1st s.)(अर्थ-)(एकेन, n. 3rd s.)(वाक्येन, n. 3rd s.)(न*)(लभ्यते ”लभ् Pass.)(काल-)(देश-)(नर-)(आदिषु, m. 7th pl.)(सर्वस्मिन्, m. 7th s.)(उदयात्, m. 5th s.)(संशय-)

३०८७. (समम्, n. 1st s.)(इति*)(स्वर्गः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अग्नि-)(होत्रात्, n. 5th s.)(श्रूयते ”श्रु Pass.)(इत्थम्*)(हि*)(वियुक्तम्, n. 1st s.)(अङ्ग-)(निश्चय-)(मात्रकम्, n. 1st s.)(शब्द-)(दर्दुर-)

३०८८. (च*)(अपि*)(विप्राणाम्, m. 6th pl.)(दृश्यते ”दृश् Pass.)(भेदः, m. 1st s.)(मत-)(स्वर्ग-)(आदौ, m. 7th s.)(तस्मात्, n. 5th s.)(संवादः, m. 1st s.)(अर्थ-)(न*)(लभ्यते ”लभ् Pass.)(नर-)(आदिषु, m. 7th pl.)

३०८९. (दार्ढ्यम्, n. 1st s.)(ज्ञाने, n. 7th s.)(जनिते, n. 7th s.)(चोदना-)(प्राक्*)(अपहस्तितम्, n. 1st s.)(हि*)(भावः, m. 1st s.)(तथा-)(सन्दिग्धः, m. 1st s.)(ग्राह्यस्य, m. 6th s.)(तत्-)(साम्यतः* [-तस् suff.])(अन्य-)

३०९०. (च*)(कुतः*)(विप्रैः, m. 3rd pl.)(असर्व-दृशिभिः, m. 3rd pl.)(विनिश्चितम्, n. 1st s.)(तत्, n. 1st s.)(बुद्धिः, f. 1st s.)(जनिता, f. 1st s.)(चोदना-)(सर्व-)(संवादिनी, f. 1st s.)

३०९१. (उक्ता, f. 1st s.)(मानता, f. 1st s.)(प्रत्यक्षस्य, n. 6th s.)(अपि*)(निश्चिता, f. 1st s.)(अनुमानेन, n. 3rd s.)(तत्, n. 1st s.)(प्रमाणम्, n. 1st s.)(जन्यत्वात्, n. 5th s.)(शुद्ध-)(कारण-)(वत्-)(अन्य-)(तत्-)

३०९२. (च*)(इयम्, f. 1st s.)(प्रमा, f. 1st s.)(सर्वस्य, n. 6th s.)(न*)(साध्या, f. 1st s.)(अन्तरतः* [-तस् suff.])(प्रमाण-)(यस्मात्, n. 5th s.)(साधितम्, n. 1st s.)(इति*)(अस्ति ”अस् ईई C.)(न*)(भ्रान्तिः, f. 1st s.)(ज्ञाने, n. 7th s.)(अर्थ-)(क्रिया-)

३०९३. (च*)(अनुमाने, n. 7th s.)(जायमाने, n. 7th s.)(लिङ्गात्, n. 5th s.)(आत्मन्-)(कार्य-)(अव्यभिचारतः* [-तस् suff.])(निश्चित-)(न*)(अस्ति ”अस् ईई C.)(काचन, f. 1st s.)(भ्रान्तिः, f. 1st s.)(अपि*)

३०९४. (तु*)(क्वचित्*)(भ्रान्तिः, f. 1st s.)(भाविनी, f. 1st s.)(बल-)(विविध-)(निमित्त-)(भ्रान्ति-)(उत्सार्यते ”सृ Cऔस्. Pass.)(अन्येन, n. 3rd s.)(यस्मात्, n. 5th s.)(न*)(निश्चयः, m. 1st s.)(तत्र*)

३०९५. (न*)(व्यक्तः, m. 1st s.)(अर्थः, m. 1st s.)(प्रसिद्ध्यति ”सिध् IV C.)(व्यक्तिकत्वेन, n. 3rd s.)(अव्यक्त-)(तस्मात्, n. 5th s.)(इष्यताम् ”इष् Pass. ईम्प्. ३प् स्.)(इति*)(ज्ञानम्, n. 1st s.)(ज्ञातम्, n. 1st s.)(वत्-)(प्रत्यक्ष-)(अन्य-)

३०९६. (तु*)(स्वयम्*)(जड-)(रूपत्वात्, n. 5th s.)(चक्षुः-)(आदिभिः, n. 3rd pl. [ब्व्. च्प्द्.])(इन्द्रियैः, n. 3rd pl.)(न*)(एवम्*)(गृह्यन्ते ”ग्रह् Pass. III प्. प्ल्.)(विषयाः, m. 1st pl.)(तु*)(तेषाम्, n. 6th pl.)(हेतुता, f. 1st s.)(ज्ञाने, n. 7th s.)

३०९७. (तेन, n. 3rd s.)(ज्ञायमानत्वम्, n. 1st s.)(उपयुज्यते ”युज् Pass.)(प्रामाण्ये, n. 7th s.)(यस्मात्, n. 5th s.)(न*)(एव*)(लभ्यते ”लभ् Pass.)(अनुभवः, m. 1st s.)(विषय-)(अ-ज्ञातः, m. 1st s.)

३०९८. (तु*)(एतावत्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(अपि*)(अत्र*)(ग्रहणे, n. 7th s.)(संविदः, f. 6th s.)(स्व-)(न*)(विनिश्चयः, m. 1st s.)(तथात्वे, n. 7th s.)(कारण-)(भ्रान्ति-)(सत्-भावात्, m. 5th s.)

३०९९. (च*)(तदा*)(भावः, m. 1st s.)(अर्थतया, f. 3rd s.)(न*)(एव*)(अवसीयते ”सो Pass.)(अस्मात्, n. 5th s.)(उपलम्भेन, m. 3rd s.)(सादृश्यात्, n. 5th s.)(सम्भवात्, m. 5th s.)(आरोप-)(अन्य-)(तत्-)

३१००. (यथा*)(आभ्यासिकम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(गम्यते ”गम् Pass.)(प्रमाणम्, n. 1st s.)(स्वतः* [-तस् suff.])(तथा*)(किंचित्, n. 1st s.)(मिथ्या-)(ज्ञानम्, n. 1st s.)(स्थितम्, n. 1st s.)(अप्रमाणम्, n. 1st s.)(स्व-ताः*)

३१०१. (अपि*)(उक्ता, f. 1st s.)(बाध-)(ज्ञाने, n. 7th s.)(कारण-)(दुष्टत्व-)(अनवस्थितिः, f. 1st s.)(तत्*)(तस्य, n. 6th s.)(मिथ्यात्वम्, n. 1st s.)(पार्यते ”पृ Cऔस्. Pass.)(न*)(ग्रहीतुम्* ”ग्रह्)(तावता, n. 3rd s.)

३१०२. (न*)(तावत्*)(मीयते ”मा Pass.)(इति*)(इदम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(एव*)(अवस्थम्, n. 1st s. [ब्व्. च्प्द्.])(उत्पत्ति-)(अ-विकल्पत्वात्, n. 5th s.)(आत्मन्-)(संविदः, f. 6th s.)(अनिष्टेः, f. 5th s.)

३१०३. (नापि*)(अन्तरेण, n. 3rd s.)(ज्ञान-)(एव*)(असन्निधानतः* [-तस् suff.])(तत्-)(काले, m. 7th s.)(अपि*)(तस्य, n. 6th s.)(भावत्वात्, n. 5th s.)(अव्यक्त-)(अपिवा*)(अनिष्ट-)(आपत्तितः* [-तस् suff.])

३१०४. (अपि*)(वेदे, m. 7th s.)(उक्तम्, n. 1st s.)(बाधकम्, n. 1st s.)(मानम्, n. 1st s.)(आत्मकम्, n. 1st s.)(अनुमा-)(तस्मात्, n. 5th s.)(अपोहेन, m. 3rd s.)(आत्मन्-)(आदि-)(उक्त-)(तत्-)(युज्यते ”युज् Pass.)(न*)(मानम्, n. 1st s.)

३१०५. (च*)(सिद्धेः, f. 5th s.)(पौरुषेयत्व-)(दुष्ट-)(निमित्तता, f. 1st s.)(शङ्क्या, f. 1st s.)(वा*)(शक्तिः, f. 1st s.)(स्वतः* [-तस् suff.])(इव*)(वह्नेः, m. 6th s.)(भवेत् ”भू ई C. Opt.)(मिथ्या-)(ज्ञानेषु, n. 7th pl.)

३१०६. (अतः*)(शङ्क्यते ”शङ्क् Pass.)(ज्ञानम्, n. 1st s.)(प्रभवम्, n. 1st s. [ब्व्. च्प्द्.])(चोदना-)(दुष्ट-)(निमित्तकम्, n. 1st s. [ब्व्. च्प्द्.])(च*)(शङ्क्य-)(दोषम्, n. 1st s. [ब्व्. च्प्द्.])(न*)(भिद्यते ”भिद् Pass.)(दृष्ट-)(दोषात्, n. 5th s. [ब्व्. च्प्द्.])

३१०७. (तस्मात्, n. 5th s.)(स्वतः-)(प्रमाणत्वम्, n. 1st s.)(न*)(युज्यते ”युज् Pass.)(वेदस्य, m. 6th s.)(अपि*)(तेन, n. 3rd s.)(इष्यताम् ”इष् Pass. ईम्प्. ३प् स्.)(कृत-)(आख्यातत्वम्, n. 1st s.)(निश्चित-)(निर्दोष-)

३१०८. (ननु*)(यथा* यथा*)(प्रवक्तारः, m. 1st pl.)(युक्ताः, m. 1st pl.)(राग-)(द्वेष-)(आदि-)(तथा* तथा*)(हि*)(सुतराम्*)(रक्षन्ति ”रक्ष् ई C. III प्. प्ल्.)(स्व-)(अध्यायम्, m. 2nd s.)

३१०९. (कस्य, m. 6th s.)(किम्, n. 1st s.)(दुर्बलम्, n. 1st s.)(कः, m. 1st s.)(वा*)(कस्मात्, m. 5th s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(प्रपाठकः, m. 1st s.)(कः, m. 1st s.)(स्वर-)(क्षामताम्, f. 2nd s.)(कुर्यात् ”कृ V C. Opt.)(कः, m. 1st s.)(भिन्द्यात् ”भिद् Vईई C. Opt.)(अपदे, n. 7th s.)(पदम्, n. 2nd s.)

३११०. (इति*)(यस्य, m. 6th s.)(हि*)(संरब्धाः, m. 1st pl.)(सन्ति ”as Pr. III p. pl.)(रन्ध्र-)(गवेषिणः, m. 1st pl.)(कथम्*)(न*)(नाम*)(निर्दोषम्, m. 2nd s.)(सः)(पठेत् ”पठ् ई C. Opt.)(वेदम्, m. 2nd s.)(आदृतः, m. 1st s.)

३१११. (चेत्*)(अध्यायिनः, m. 1st pl.)(नराः, m. 1st pl.)(शुद्धाः, m. 1st pl.)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(अभ्युदासीनाः, m. 1st pl.)(एवम्*)(ते, m. 1st pl.)(न*)(आचक्षीरन् ”चक्ष् ईई C. Opt. III प्. प्ल्.)(वेदम्, m. 2nd s.)(विनाशितम्, m. 2nd s.)(परैः, m. 3rd pl.)

३११२. (तु*)(ततः*)(महता, m. 3rd s.)(कालेन, m. 3rd s.)(वेदः, m. 1st s.)(उपेक्षित-)(विनाशितः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(एव*)(अन्यः, m. 1st s.)(गतः, m. 1st s.)(प्रतिकञ्चुकताम्, f. 2nd s.)

३११३. (सर्वदा*)(रक्षितः, m. 1st s.)(रुन्धद्भिः ”रुध् Vईई C., m. 3rd pl.)(युक्तान्, m. 2nd s.)(राग-)(द्वेष-)(आदि-)(नाशिनः, m. 2nd s.)(वेद-)(न*)(प्रहास्यति ”हा Fउत्.)(स्व-)(रूपम्, n. 2nd s.)

३११४. (च*)(इष्यते ”इष् Pass.)(सर्वम्, n. 1st s.)(जगत्, n. 1st s.)(न*)(कदाचित्*)(अनीदृशम्, n. 1st s.)(न*)(महा-प्रलयः, m. 1st s.)(नाम*)(ज्ञायते ”ज्ञा)(पारमार्थिकः, m. 1st s.)

३११५. (एतत्, n. 1st s.)(न*)(एवम्*)(हि*)(भवेत् ”भू ई C. Opt.)(पाठस्य, m. 6th s.)(तुल्यता, f. 1st s.)(एवम्*)(तु*)(तत्त्व-)(बोधः, m. 1st s.)(तत्-)(अर्थ-)(विना*)(अत्यक्ष-)(दर्शनम्, n. 2nd s.)

३११६. (सर्वे, m. 1st pl.)(च*)(यस्य, m. 6th s.)(पुरुषाः, m. 1st pl.)(देश-)(कालौ, m. 1st d.)(तथा*)(अखिलौ, m. 1st d.)(कर-)(आमलक-)(वत्*)(व्यक्तम्*, n. 2nd s. [अद्व्.])(वर्त्तन्ते ”वृत् ई C. आ. III प्. प्ल्.)(अध्यक्ष-)(चेतसि, n. 7th s.)

३११७. (सः, m. 1st s.)(पाठस्य, m. 6th s.)(अपि*)(तुल्य्त्वम्, n. 2nd s.)(बोद्धुम्* ”बुध्)(शक्तः, m. 1st s.)(अन्यथा*)(पुनः*)(देश-)(काल-)(नर-)(अवस्था-)(भेदेन, m. 3rd s.)(विमतिः, f. 1st s.)(कथम्*)

३११८. (च*)(वः, 6th pl.)(न*)(प्रमाणम्, n. 1st s.)(इह*)(इति*)(जगत्, n. 1st s.)(सदा*)(ईदृशम्, n. 1st s.)(नास्तिता, f. 1st s.)(संवर्त्तस्य, m. 6th s.)(अपि*)(न*)(युक्ता, f. 1st s.)(मात्रेण, n. 3rd s.)(अदृष्टि-)

३११९. (तु*)(पक्षे, m. 7th s.)(प्रामाण्य-)(स्वतः-)(निश्चयम्, m. 2nd s.)(कुरुते ”कृ V C. आत्.)(वेदः, m. 1st s.)(स्वतः* [-तस् suff.])(च*)(स्व-रूपे, n. 7th s.)(स्व-)(अर्थ-)(तत्*)(न*)(सम्भवः, m. 1st s.)(मोह-)(आदि-)

३१२०. (च*)(अतः*)(स्थिते, n. 7th s.)(अनास्पदे, n. 7th s.)(अज्ञान-)(सन्देह-)(विपर्यास-)(अपि*)(कश्चन, m. 1st s.)(पोतः, m. 1st s.)(द्विज-)(न*)(अपेक्षेत ”ईक्ष् ई C. आत्. Opt.)(उपदेशम्, m. 2nd s.)

३१२१. (च*)(यथा*)(न*)(सम्भवी, m. 1st s.)(अपि*)(विनाशः, m. 1st s.)(मूलस्य, n. 6th s. [ब्व्. च्प्द्.])(अज्ञात-)(वा*)(कः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(विनाशः, m. 1st s.)(नित्यस्य, n. 6th s.)(अतिशायिनः, n. 6th s.)(वज्र-)

३१२२. (चेत्*)(अन्यथात्वम्, n. 1st s.)(अभिव्यक्ति-)(ननु*)(सा, f. 1st s.)(नित्ये, n. 7th s.)(अपाकृता, f. 1st s.)(अतः*)(प्राज्ञाः, m. 1st s.)(कुर्वते ”कृ V C. आत्. III प्. प्ल्.)(रक्षाम्, f. 2nd s.)(अस्य, m. 6th s.)(निष्फलाम्, f. 2nd s.)

३१२३. (तस्मात्, n. ५4th s.)(अभ्युपगम्यताम् ”गम् Pass. ईम्प्. ३प् स्.)(कर्ता, m. 1st s.)(दृक्, m. 1st s.)(अति-)(इन्द्रिय-)(विधूत-)(चयः, m. 1st s. [ब्व्. च्प्द्.])(अन्तः-)(तमः-)(ज्ञः, m. 1st s.)(अर्थ-)(वेद-)(प्रविभाग-)

३१२४. (एवम्*)(प्रमाणत्वे, n. 7th s.)(सर्व-)(प्रमाणानाम्, n. 6th pl.)(अस्थिते, n. 7th s.)(स्वतः* [-तस् suff.])(न*)(प्रयत्यते ”यत् Pass.)(सिद्धये, f. 4th s.)(सत्त्व-)(वित्-)(अर्थ-)(अतीन्द्रिय-)

३१२५. (यस्मात्, n. 5th s.)(प्रमाणत्वम्, n. 1st s.)(वेदस्य, m. 6th s.)(अपि*)(स्थितम्, n. 1st s.)(पुरुषतः* [-तस् suff.])(च*)(प्रमाणता, f. 1st s.)(तस्मिन्, m. 7th s.)(ततः*)(तस्य, m. 6th s.)(ज्ञत्वे, n. 7th s.)(अर्तीन्द्रिय-)

३१२६. (अन्यथा*)(पुंसि, m. 7th s.)(अनुषङ्गिनि, m. 7th s.)(अज्ञान-)(सन्देह-)(विपर्याय-)(कर्तरि, m. 7th s.)(अस्य, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(न*)(प्रामाण्यम्, n. 1st s.)(एव*)(वत्*)(अन्य-)

३१२७. (येन, n. 3rd s.)(सम्बन्धः, m. 1st s.)(स्वर्ग-)(याग-)(आदि-)(भाषितः, m. 1st s.)(ज्ञात्वा* ”ज्ञा)(तत्, n. 2nd s.)(विस्पष्ट-)(ज्ञानः, m. 1st s. [ब्व्. च्प्द्.])(अतीन्द्रिय-)(अभ्युपेयः, m. 1st s.)(परैः, m. 3rd pl.)(अपि*)

३१२८. (चेत्*)(केवलः, m. 1st s.)(उपयुज्यते ”युज् Pass.)(अत्र*)(निषेधः, m. 1st s.)(ज्ञत्व-)(धर्म-)(केन, m. 3rd s.)(वार्यते ”वृ Cऔस्. Pass.)(पुरुषः, m. 1st s.)(विजानानः ”ज्ञा ईX C. आत्., m. 1st s.)(सर्वम्, n. 2nd s.)(अन्यत्, n. 2nd s.)

३१२९. (च*)(सर्वत्र*)(शब्दः, m. 1st s.)(सर्व-)(इष्यते ”इष् Pass.)(अपेक्षः, m. 1st s. [ब्व्. च्प्द्.])(प्रकृत-)(ततः*)(सति ”अस् ईई C., m. 7th s.)(ज्ञे, m. 7th s.)(सर्व-)(प्रकृत-)(किम्, n. 1st s.)(अवहीयते ”हा Pass.)(नः, 6th pl.)

३१३०. (च*)(किञ्चित्, n. 1st s.)(कार्यम्, n. 1st s.)(असम्भवात्, m. 5th s.)(अर्थे, m. 7th s.)(कल्प्यते ”कॢप् Cऔस्. Pass.)(शब्दे, m. 7th s.)(अपि*)(तत्र*)(सः, m. 1st s.)(यः, m. 1st s.)(ज्ञः, m. 1st s.)(शब्द-)(सर्व-)(अस्तु ”अस् ईम्पेरतिवे ३ स्.)(सर्व-ज्ञः, m. 1st s.)(नामतः* [-तस् suff.])

३१३१. (अथापि*)(प्रकृतम्, n. 1st s.)(वत्*)(तैल-)(उदक-)(घृत-)(आदि-)(तथापि*)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प्. स्.)(सर्व-ज्ञः, m. 1st s.)(तेन, m. 3rd s.)(सर्वेन, m. 3rd s.)(न*)(वार्यते ”वृ Cऔस्. Pass.)

३१३२. (वा*)(यदि*)(जगत्, n. 1st s.)(भाव-)(अ-भाव-)(स्वरूपम्, n. 1st s. [ब्व्. च्प्द्.])(केन, m. 3rd s.)(न*)(इष्यते ”इष् Pass.)(सर्व-ज्ञः, m. 1st s.)(पुरुषः, m. 1st s.)(तत्-)(सङ्क्षेपेण, m. 3rd s.)

३१३३. (एवम्*)(सर्व-ज्ञः, m. 1st s.)(आश्रित्य* ”श्रि)(सर्वताम्, f. 2nd s.)(अपि*)(सङ्क्षेपेण, m. 3rd s.)(ज्ञेय-)(प्रमेयत्व-)(कः, m. 1st s.)(क्षमः, m. 1st s.)(वारयितुम्* ”वृ Cऔस्. ईन्fइनितिवे)(तम्, m. 2nd s.)

३१३४. (च*)(यैः, m. 3rd pl.)(अवधारिताः, m. 1st pl.)(यावन्तः, m. 1st pl.)(सर्वत्वेन, n. 3rd s.)(पद-अर्थाः, m. 1st pl.)(सर्वे, m. 1st pl.)(वेदिनः, m. 1st pl.)(ग्रन्थ-)(तत्-)(सर्व-ज्ञाः, m. 1st pl.)(अपि*)(ज्ञत्वेन, n. 3rd s.)(तत्-)

३१३५. (तथा*)(कस्य, m. 6th s.)(नाम*)(न*)(सम्मतः, m. 1st s.)(अपि*)(सः, m. 1st s.)(सङ्क्षिप्त-)(सर्व-ज्ञः, m. 1st s.)(यः, m. 1st s.)(विवेकवान्, m. 1st s.)(षट्-)(प्रमेय-)(षट्भिः, n. 3rd pl.)(प्रमाणैः, n. 3rd pl.)

३१३६. (तु*)(यः, m. 1st s.)(कल्पयति ”कॢप् Cऔस्.)(दर्शिनम्, m. 2nd s.)(सर्व-)(अर्थ-)(विशेषेण, m. 3rd s.)(साक्षात्-)(प्रत्यक्ष-)(असौ, f. 1st s.)(तस्य, m. 6th s.)(कल्पना, f. 1st s.)(मुधा*)(च*)(मिथ्या*)

३१३७. (एव*)(एकस्य, n. 6th s.)(शरीरस्य, n. 6th s.)(यावन्तः, m. 1st pl.)(परम-अणवः, m. 1st pl.)(यावन्ति, n. 1st pl.)(केश-रोमाणि, n. 1st pl.)(कः, m. 1st s.)(अर्हति ”अर्ह् ई C.)(ज्ञातुम्* ”ज्ञा)(तानि, n. 2nd pl.)

३१३८. (क्रियमाणम्, n. 1st s.)(साधनम्, n. 1st s.)(ज्ञान-)(विस्तर-)(व्यक्ति-)(अवयव-)(समस्त-)(अनर्थकम्, n. 1st s.)(वत्*)(परीक्षा-)(काक-)(दन्त-)

३१३९. (च*)(यथा*)(इति*)(वेत्ति ”विद् ईई C.)(सर्वान्, m. 2nd pl.)(भावान्, m. 2nd pl.)(निष्फलम्, n. 1st s.)(तथा*)(अपि*)(प्रतिज्ञा, f. 1st s.)(प्रत्यक्ष-)(दर्शित्व-)(सर्व-)(अफला, f. 1st s.)

३१४०. (हि*)(साधन-)(प्रतिषेधयोः, m. ७थ् द्.)(ज्ञ-)(मात्र-)(स्व-)(धर्म-)(अधर्म)(प्रसिद्ध्यतः ”सिध् IV C. ३प् द्.)(ग्राह्य-)(हेयत्वे, n. १स्त् द्.)(आगम-)(प्रणीत-)(तत्-)

३१४१. (तत्र*)(प्रसाधने, n. 7th s.)(ज्ञत्व-)(सूक्ष्म-)(भेद-)(सर्व-)(जगत्-)(लोकः, m. 1st s.)(अस्थाने*, n. 7th s. [अद्व्.])(क्लिश्यते ”क्लिश् IV C. आत्.)(सम्रम्भात्, m. 5th s.)(ग्रन्थ-)(वादयोः, m. 6th d.)

३१४२. (प्रत्यक्ष-)(आदि-)(सम्बद्ध-)(सर्व-प्रमातृ-)(निवारणात्, n. 5th s.)(लप्स्यते ”लभ् Fउत्. आत्.)(पुण्य-)(पापयोः, n. 6th d.)(गम्यत्वम्, n. 2nd s.)(आगम-)(केवल-)

३१४३. (अपि*)(एतावता, n. 3rd s.)(एव*)(सिद्धे, m. 7th s.)(पक्षे, m. 7th s.)(मीमांसा-)(यः, m. 1st s.)(यत्नः, m. 1st s.)(वारणे, n. 7th s.)(सर्व-ज्ञ-)(तत्-)(कृतम्, n. 1st s.)(मारणम्, n. 1st s.)(मृत-)

३१४४. (अपि*)(ज्ञत्वे, n. 7th s.)(धर्म-)(सति, n. 7th s.)(हते, n. 7th s.)(मूलत्वात्, n. 5th s.)(विच्छिन्न-)(ये, m. 1st pl.)(आहुः ”अह् ढ़ेर्f. III प्. प्ल्.)(सर्व-ज्ञान्, m. 2nd pl.)(पुरुषान्, m. 2nd pl.)(तैः, m. 3rd pl.)(कृतम्, n. 1st s.)(कण्डनम्, n. 1st s.)(तुष-)

३१४५. (तु*)(यस्य, m. 6th s.)(दर्शित्वात्, n. 5th s.)(साक्षात्-)(प्रत्यक्ष-)(रस-)(आदयः, m. 1st pl.)(अशुचि-)(प्रसज्यन्ते ”सञ्ज् Pass. III प्. प्ल्.)(स्व-)(संवेद्याः, m. 1st pl.)(कः, m. 1st s.)(नु*)(कल्पयति ”कॢप् Cऔस्.)(तम्, m. 2nd s.)

३१४६. (च*)(वाक्यम्, n. 1st s.)(बुद्ध-)(आदेः, m. 6th s.)(न*)(दृश्यते ”दृश् Pass.)(बोधनम्, n. 1st s.)(अर्थ-)(वेद-)(उपवेद-)(अङ्ग-)(आदि)(कथम्*)(सः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(मुधा*)

३१४७. (यदि*)(इष्यते ”इष् Pass.)(अर्थः, m. 1st s.)(अनिबद्धः, m. 1st s.)(स्व-)(ग्रन्थेषु, m. 7th pl.)(विज्ञातः, m. 1st s.)(सर्वे, m. 1st pl.)(कवयः, m. 1st pl.)(निबन्धनात्, n. 5th s.)(स्व-)(काव्य-)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(सर्व-ज्ञाः, m. 1st pl.)

३१४८. (च*)(भूयस्सु, m. 7th pl.)(सर्व-ज्ञेषु, m. 7th pl.)(उपदेशिषु, m. 7th pl.)(विरुद्ध-)(अर्थ-)(हेतुषु, m. 7th pl. [ब्व्. च्प्द्.])(तुल्य-)(सर्वेषु, m. 7th pl.)(कः, m. 1st s.)(एकः, m. 1st s.)(नाम*)(अवधार्यताम् ”धृ Cऔस्. Pass. ईम्पेरतिवे ३प् स्.)

३१४९. (यदि*)(सु-गतः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(का, f. 1st s.)(प्रमा, f. 1st s.)(इति*)(कपिलः, m. 1st s.)(न*)(अथ*)(अपि*)(उभौ, m. 1st d.)(सर्व-ज्ञौ, m. 1st d.)(कथम्*)(भेदः, m. 1st s.)(मत-)(तयोः, m. ६थ् ओर् 7th s.)

३१५०. (तु*)(एक-)(देशे, m. 7th s.)(गणित-)(आदि-)(सर्वेषाम्, n. 6th pl.)(सत्त्वानाम्, n. 6th pl.)(जिन-)(बुद्ध-)(आदि-)(सत्य-वादिता, f. 1st s.)(न*)(विशेषः, m. 1st s.)(अवधार्यते ”धृ Cऔस्. Pass.)

३१५१. (एव*)(हेतुना, m. 3rd s.)(येन, m. 3rd s.)(सर्वज्ञत्वम्, n. 1st s.)(एकस्य, m. 6th s.)(प्रसाध्यते ”सिध् Cऔस्. Pass.)(मात्रेण, n. 3rd s.)(प्रीति-)(स्व-)(पक्ष-)(सः, m. 1st s.)(उपतिष्ठते ”स्था ई C. आत्.)(अन्यस्य, m. 6th s.)(अपि*)

३१५२. (एव*)(दूषणानि, n. 2nd pl.)(यानि, n. 2nd pl.)(शाक्याः, m. 1st pl.)(संरम्भाः, m. 1st pl.)(जल्पन्ति ”जल्प् ई C. III प्. प्ल्.)(साधने, n. 7th s.)(सर्वज्ञ-)(जिन-)(तानि, n. 2nd pl.)(एव*)(जैनाः, m. 1st pl.)(युञ्जन्ते ”युज् Vईई C. ३प् प्ल्. आत्.)

३१५३. (तत्र*)(कथम्*)(निर्णयः, m. 1st s.)(क्रियते ”कृ Pass.)(भिन्नैः, n. 3rd pl.)(साधन-)(दूषणैः, n. 3rd pl.)(अनवस्थितैः, n. 3rd pl.)(ग्रस्तैः, n. 3rd pl.)(उदय-)(तेषाम्, n. 6th pl.)(प्रतिबिम्ब-)

३१५४. (एवम्*)(कल्पेषु, m. 7th pl.)(सर्व-ज्ञ-)(निहतेषु, m. 7th pl.)(परस्परम्*, m. 2nd s. [अद्व्.])(सर्वान्, m. 2nd pl.)(अल्प-)(शेषीकृतान्, m. 2nd pl.)(हनिष्यति ”हन् Fउत्.)(वादी, m. 1st s.)(वेद-)

३१५५. (यथा*)(काचित्, f. 1st s.)(ओषधिः, f. 1st s.)(या, f. 1st s.)(स्पृष्टा, f. 1st s.)(अग्र-)(दन्त-)(नकुल-)(हन्ति ”हन् ईई C.)(सर्वम्, n. 2nd s.)(विषम्, n. 2nd s.)(सर्प-)(अपि*)(योजिता, f. 1st s.)(क्रीडद्भिः ”क्रीड् ई C., m. 3rd pl.)

३१५६. (एवम्*)(काचित्, f. 1st s.)(लौकिक-)(वैदिकी, f. 1st s.)(युक्तिः, f. 1st s.)(अपि*)(या, f. 1st s.)(मुखस्य, n. 6th s.)(वेद-वादिन्-)(अपहा, f. 1st s.)(विष-)(ज्ञान-)(सर्प-)(शाक्य-)(आदि-)

३१५७. (तु*)(कः, m. 1st s.)(नु*)(कल्पयिष्यति ”कॢप् Cऔस्. Fउत्.)(तम्, m. 2nd s.)(यस्य, m. 6th s.)(शक्ताः, m. 1st pl.)(निहन्तुम्* ”हन्)(हेतवः, m. 1st pl.)(लक्षणाः, m. 1st pl. [ब्व्. च्प्द्.])(ज्ञेय-)(प्रमेयत्व-)(वस्तु-)(सत्त्व-)(आदि-)

३१५८. (सः, m. 1st s.)(येन, m. 3rd s.)(कल्प्यते ”कॢप् Cऔस्. Pass.)(सर्व-ज्ञः, m. 1st s.)(एव*)(एकेन, n. 3rd s.)(प्रमाणेन, n. 3rd s.)(नूनम्*)(प्रतिपद्यते ”पद् IV C. आत्.)(सर्वान्, m. 2nd pl.)(रस-)(आदीन्, m. 2nd pl.)(चक्षुषा, n. 3rd s.)

३१५९. (तु*)(लोकस्य, m. 6th s.)(दर्शनम्, n. 1st s.)(यज्जातीय-)(अर्थ-)(यज्जातीयैः, n. 3rd pl.)(प्रमाणैः, n. 3rd pl.)(काल-अन्तरे, n. 7th s.)(अपि*)(अभूत् ”भू आओरिस्त्)(तथा*)(दृष्टम्, n. 1st s.)(सम्प्रति*)

३१६०. (अपि*)(नराः, m. 1st pl.)(ये, m. 1st pl.)(दृष्टाः, m. 1st pl.)(सातिशयाः, m. 1st pl.)(प्रज्ञा-)(मेधा-)(बलैः, n. 3rd pl.)(स्तोक-स्तोक-अन्तरत्वेन, n. 3rd s.)(तु*)(न*)(दर्शनात्, n. 5th s.)(अतीन्द्रिय-)

३१६१. (हि*)(अपि*)(प्राज्ञः, m. 1st s.)(नरः, m. 1st s.)(सन् ”अस् ईई C., m. 1st s.)(अपि*)(क्षमः, m. 1st s.)(द्रष्टुम्* ”दृश्)(सूक्ष्मान्, m. 2nd pl.)(अर्थान्, m. 2nd pl.)(अतिशेते ”शी ईई C.)(अनतिक्रामन् ”क्रम् ई C., m. 1st s.)(स्व-)(जातीः, f. 2nd pl.)

३१६२. (श्रोत्र-)(गम्येषु, m. 7th pl.)(शब्देषु, m. 7th pl.)(अतिशयः, m. 1st s.)(पुरुष-)(दृष्टः, m. 1st s.)(उपलब्धिभिः, f. 3rd pl.)(दूर-)(सूक्ष्म-)(न*)(उपलम्भनात्, n. 5th s.)(रूप-)(आदि-)

३१६३. (अपिच*)(क्रियते ”कृ Pass.)(चक्षुषा, n. 3rd s.)(प्राप्त्या, f. 3rd s.)(अतिशय-)(प्रकाशनम्, n. 1st s.)(दूर-स्थ-)(सूक्ष्म-)(रूप-)(न*)(दर्शनम्, n. 1st s.)(शब्द-)(आदि-)

३१६४. (एवम्*)(महान्, m. 1st s.)(अतिशयः, m. 1st s.)(दृश्यते ”दृश् Pass.)(शास्त्र-)(विचारेषु, m. 7th pl.)(तु*)(एव*)(तत्-)(मात्रेण, n. 3rd s.)(लभ्यते ”लभ् Pass.)(ज्ञानम्, n. 1st s.)(अन्तर-)(शास्त्र-)

३१६५. (ज्ञात्व* ”ज्ञा)(व्याकरणम्, n. 2nd s.)(बुद्धिः, f. 1st s.)(प्रकृष्यते ”कृष् Pass.)(दूरम्*, n. 2nd s. [अद्व्.])(शब्द-)(अपशब्दयोः, m. ७थ् द्.)(न*)(निर्णये, m. 7th s.)(नक्षत्र-)(तिथि-)(ग्रहण-)

३१६६. (च*)(ज्योतिः-वित्, m. 1st s.)(अपि*)(प्रकृष्टः, m. 1st s.)(वित्, m. 1st s.)(चन्द्र-)(अर्क-)(ग्रहण-)(आदि-)(न*)(अर्हति ”अर्ह् ई C.)(ज्ञातुम्* ”ज्ञा)(साधुत्वम्, n. 2nd s.)(शब्दानाम्, m. 6th pl.)(भवति-)(आदि-)

३१६७. (तथा*)(अपि*)(अतिशयवान्, m. 1st s.)(ज्ञान-)(वेद-)(इतिहास-)(आदि-)(न*)(क्षमः, m. 1st s.)(प्रत्यक्षीकरण-)(स्वर्ग-)(देवता-)(अपूर्व-)

३१६८. (असौ, m. 1st s.)(यः, m. 1st s.)(नाम*)(उत्सृत्य* ”सृ)(गच्छति ”गम् ई C.)(व्योम्नः, n. 6th s.)(अन्तरम्, n. 2nd s.)(दश-हस्त-)(शक्तः, m. 1st s.)(न*)(गन्तुम्* ”गम्)(योजनम्, n. 2nd s.)(अपि*)(शतैः, n. 3rd pl.)(अभ्यासैः, m. 3rd pl.)

३१६९. (तस्मात्, n. 5th s.)(अपि*)(अतिशय-)(ज्ञानैः, n. 3rd pl.)(गतैः, n. 3rd pl.)(अतिदूर-)(शक्यते ”शक् Pass.)(ज्ञातुम्* ”ज्ञा)(एव*)(किञ्चित्, n. 1st s.)(अधिकम्, n. 1st s.)(तु*)(न*)(अतीन्द्रियम्, n. 1st s.)

३१७०. (स्थस्य, m. 6th s.)(एक-)(अपवरक-)(प्रत्यक्षम्, n. 1st s.)(यत्, n. 1st s.)(प्रवर्त्तते ”वृत् ई C. आत्.)(स्यात् ”अस् ईई C. Opt.)(तस्य, n. 6th s.)(शक्तिः, f. 1st s.)(एव*)(तत्र*)(न*)(एव*)(अन्तरे, n. 7th s.)(अपवरक-)

३१७१. (अर्थाः, m. 1st pl.)(च*)(ये, m. 1st pl.)(दूर-)(विच्छिन्नाः, m. 1st pl.)(देश-)(पर्वत-)(सागरैः, m. 3rd pl.)(वा*)(ये, m. 1st pl.)(अन्तरैः, n. 3rd pl.)(वर्ष-)(द्वीप-)(कः, m. 1st s.)(पश्येत् ”दृश् IV C. Opt.)(तान्, m. 2nd pl.)(सन् ”अस् ईई C., m. 1st s.)(एव*)(इह*)

३१७२. (च*)(नल-)(ऋतु-)(पर्णयोः, m. ६थ् ओर् ७थ् द्.)(ज्ञयोः, m. ६थ् ओर् ७थ् द्.)(हृदय-)(अश्व-)(अक्षन्-)(गच्छतः ”गम् ई C., m. ६थ् ओर् ७थ् द्.)(संवाहे, m. 7th s.)(ऋतु-)(पर्णेन, m. 3rd s.)(भाषितम्, n. 1st s.)(वाक्यम्, n. 1st s.)(असौ, m. 1st s. [?])

३१७३. (सर्वः, m. 1st s.)(न*)(जानाति ”ज्ञा ईX C.)(सर्वम्, n. 2nd s.)(न*)(उपपद्यते ”पद् IV C.)(सर्व-ज्ञः)(अस्ति ”अस् ईई C.)(न*)(परिनिष्ठा, f. 1st s.)(ज्ञानस्य, n. 6th s.)(क्वचित्*)(एकत्र*)(पुरुषे, m. 7th s.)

३१७४. (च*)(प्रत्यक्षस्य, n. 6th s.)(न*)(मनागपि*)(दृष्टम्, n. 1st s.)(सामर्थ्यम्, n. 1st s.)(अनागते, m. 7th s.)(अनुमान-)(आदि-)(न*)(जन्म, n. 1st s.)(विना*)(लिङ्ग-)(आदिभिः, m. 3rd pl.)

३१७५. (तस्मात्, n. 5th s.)(विद्यते ”विद् Pass.)(न*)(द्रष्टा, m. 1st s.)(साक्षात्*)(अर्थानाम्, m. 6th pl.)(अतीन्द्रिय-)(तु*)(सः, m. 1st s.)(पश्यति ”दृश् IV C.)(यः, m. 1st s.)(पश्यति ”दृश् IV C.)(नित्येन, n. 3rd s.)(वचनेन, n. 3rd s.)

३१७६. (यः, m. 1st s.)(अक्षममाणः ”क्षम् ई C. आत्., m. 1st s.)(एतत्, n. 2nd s.)(मन्यते ”मन् IV C. आत्.)(अपि*)(बुद्ध-)(आदेः, m. 6th s.)(विज्ञानम्, n. 2nd s.)(अतीन्द्रिय-)(अर्थ-)(आगम-)(अन्तरात्, n. 5th s.)(पौरुषेय-)

३१७७. (तस्य, m. 6th s.)(अप्रमाणता, f. 1st s.)(वाक्यस्य, n. 6th s.)(तत्-)(तुल्यत्वात्, n. 5th s.)(तेन, n. 3rd s.)(एव*)(च*)(पुरुषस्य, m. 6th s.)(वक्तव्या, f. 1st s.)(हेतुभिः, m. 3rd pl.)(एव*)(पूर्व-)(उक्तैः, m. 3rd pl.)

३१७८. (कर्तृ-)(कृत्रिम-)(वाक्यानाम्, n. 6th pl.)(उच्यते ”वच् Pass.)(या, f. 1st s.)(तु*)(अनादिता, f. 1st s.)(अ-प्रमाण-)(द्वय-)(आधारा, f. 1st s. [ब्व्. च्प्द्.])(न*)(सा, f. 1st s.)(प्रामाण्य-)(साधनी, f. 1st s.)

३१७९. (वाक्यानाम्, n. 6th pl.)(शौद्धोदनि-)(न*)(प्रमाणता, f. 1st s.)(पारतन्त्र्यात्, n. 5th s.)(तथा*&)(अपि*)(शौद्धोधनेः, m. 6th s.)(स्वयम्*)(अपश्यतः, m. 6th s.)(धर्मम्, m. 2nd s.)

३१८०. (अनादिता, f. 1st s.)(ईदृशाम्, m. 6th pl.)(पुद्गलानाम्, m. 6th pl.)(अपि*)(कल्प्यमाना ”कॢप् Pass., f. 1st s.)(स्थत्वात्, n. 5th s.)(पद-)(अप्रामाण्य-)(न*)(अतिरिच्यते ”रिच् Pass.)(तस्मात्, n. 5th s.)

३१८१. (अतः*)(तैः, m. 3rd pl.)(मीमांसकायमानैः ”मीमांसक X C. आत्., m. 3rd pl.)(अभिधीयते ”धा Pass.)(सामान्यम्, n. 1st s.)(बुद्धानाम्, m. 6th pl.)(इव*)(वेद-)(अध्यायिनाम्, m. 6th pl.)(अन्-आदित्व-)

३१८२. (तत्-)(अ-ज्ञान-)(विशेषत्वात्, n. 5th s.)(न*)(तेषाम्, m. 6th pl.)(याति ”या ईई C.)(तुल्यताम्, f. 2nd s.)(प्रमाणत्व-)(अ-प्रमाणत्वे, n. १स्त् द्.)(स्याताम् ”अस् ईई C. Opt. ३प् द्.)(एवम्*)(हि*)(अनादिनी, n. १स्त् द्.)

३१८३. (हि*)(ते, m. 1st pl.)(ये, m. 1st pl.)(गुण-)(प्रमाण-)(दोषाः, m. 1st pl.)(तत्-)(आभास-)(अनादयः, m. 1st pl.)(गच्छन्ति ”गम् ई C. III प्. प्ल्.)(न*)(सर्वे, m. 1st pl.)(तुल्यताम्, f. 2nd s.)(मात्रेण, n. 3rd s.)(अनादित्व-)

३१८४. (यथा-स्थितम्, n. 1st s.)(सुवर्णम्, n. 1st s.)(व्यवहार-अङ्गम्, n. 1st s.)(अनादि-)(अन्तम्, n. 1st s.)(माया-)(सुवर्णम्, n. 1st s.)(अपि*)(इति*)(किम्*)(तत्, n. 1st s.)(तेन, n. 3rd s.)

३१८५. (तेभ्यः, m. 5th pl.)(ये, m. 1st pl.)(जल्पन्ति ”जल्प् ई C. III प्. प्ल्.)(च*)(सर्वज्ञत्वम्, n.)(याम्, f. 2nd s.)(नित्यताम्, f. 2nd s.)(वेदस्य, m. 6th s.)(तुल्ये, n. २न्द् द्.)

३१८६. (तावत्*)(सर्व-ज्ञः, m. 1st s.)(न*)(दृश्यते ”दृश् Pass.)(अस्मत्-)(आदिभिः, m. 3rd pl.)(इदानीम्*)(नच*)(अस्ति ”अस् ईई C.)(एक-देशः, m. 1st s.)(वा*)(लिङ्गम्, n. 1st s.)(यः, m. 1st s.)(अनुमापयेत् ”मा Cऔस्. Opt.)

३१८७. (नच*)(कश्चित्, m. 1st s.)(आगम-)(विधिः, m. 1st s.)(बोधकः, m. 1st s.)(नित्य-)(सर्व-ज्ञ-)(च*)(कथम्*)(सः, m. 1st s.)(प्रतिपाद्यते ”पद् Cऔस्. Pass.)(कृत्रिमेन, m. 3rd s.)(असत्येन, m. 3rd s.)

३१८८. (अथ*)(सर्व-ज्ञः, m. 1st s.)(प्रतीयते ”इ Pass.)(अन्यैः, m. 3rd pl.)(एव*)(तत्-)(वचनेन, n. 3rd s.)(कथम्*)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(सिद्धिः, f. 1st s.)(अन्योन्य-)(आश्रययोः, m. ६थ् दु. -ब्व्. च्प्द्.)(तयोः, m. 6th d.)

३१८९. (वाक्यम्, n. 1st s.)(सत्यम्, n. 1st s.)(उक्ततया, f. 3rd s.)(सर्व-ज्ञ-)(तत्-)(अस्तिता, f. 1st s.)(तेन, n. 3rd s.)(कथम्*)(उभयम्, n. 1st s.)(तत्-)(सिद्ध्येत् ”सिध् IV C. Opt.)(ऋते*)(अन्तरात्, n. 5th s.)(सिद्धात्, n. 5th s.)(मूल-)

३१९०. (तु*)(अवगच्छन्तः ”गम् ई C., m. 1st pl.)(सर्व-ज्ञम्, m. 2nd s.)(वचनात्, n. 5th s.)(प्रणीतात्, n. 5th s.)(अ-सर्वज्ञ-)(किम्*)(न*)(जानते ”ज्ञा ईX C. ३प्. प्ल्. आत्.)(स्व-)(वाक्यात्, n. 5th s.)

३१९१. (च*)(सिद्धये, f. 4th s.)(एक-)(सर्व-ज्ञ-)(कल्प्याः, m. 1st pl.)(बहवः, m. 1st pl.)(सर्व-ज्ञाः, m. 1st pl.)(अपि*)(यः, m. 1st s.)(एव*)(एकः, m. 1st s.)(असर्वज्ञः, m. 1st s.)(सः, m. 1st s.)(न*)(बुध्यते ”बुध् IV C. आत्.)(सर्व-ज्ञम्, m. 2nd s.)

३१९२. (एवम्*)(हि*)(अपि*)(बोद्धृभिः, m. 3rd pl.)(कालैः, m. 3rd pl. [ब्व्. च्प्द्.])(तत्-)(शक्यते ”शक् Pass.)(न*)(ज्ञातुम्* ”ज्ञा)(इति*)(अयम्, m. 1st s.)(सर्व-ज्ञः)(शून्यैः, m. 3rd pl.)(वि-ज्ञान-)(ज्ञेय-)(ज्ञान-)(तत्-)

३१९३. (च*)(सर्व-ज्ञः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(न*)(अवबुद्धः, m. 1st s.)(एव*)(येन, m. 3rd s.)(प्रति*)(तम्, m. 2nd s.)(वाक्यानाम्, n. 6th pl.)(तत्-)(न*)(प्रमाणत्वम्, n. 1st s.)(मूल-)(अज्ञाने, n. 7th s.)(वत्*)(वाक्य-)(अन्य-)

३१९४. (अपि*)(संवादयन् ”वद् Cऔस्., m. 1st s.)(अर्थान्, m. 2nd pl.)(ज्ञातान्, m. 2nd pl.)(सर्व-)(शिष्यैः, m. 3rd pl.)(न*)(भवेत् ”भू ई C. Opt.)(सर्व-ज्ञः, m. 1st s.)(वर्जनात्, n. 5th s.)(अर्थ-)(ज्ञात-)(लोक-)(अन्य-)

३१९५. (न*)(च*)(सर्व-)(नर-)(ज्ञात-)(ज्ञेय-)(संवाद-)(सम्भवः, m. 1st s.)(काल-)(त्रय-)(त्रि-)(लोक-)(स्थैः, m. 3rd pl.)(नरैः, m. 3rd pl.)(न*)(च*)(समागमः, m. 1st s.)

३१९६. (हि*)(ज्ञः, m. 1st s.)(अपि*)(किञ्चित्-)(शक्नोति ”शक् V C.)(भ्रमयितुम्* ”भ्रम् Cऔस्.)(स्तोकान्, m. 2nd pl.)(नरान्, m. 2nd pl.)(येन, n. 3rd s.)(चेतसः, m. 1st pl. [ब्व्. च्प्द्.])(भ्रान्त-)(भक्ति-)(ते, m. 1st pl.)(गृह्नीयुः ”ग्रह् ईX C. Opt. III प्. प्ल्.)(सर्व-ज्ञम्, m. 2nd s.)

३१९७. (विज्ञानैः, n. 3rd pl.)(कुहक-)(केचित्, m. 1st pl.)(क्षमाः, m. 1st pl.)(संवादन-)(भुक्त-)(चिन्तित-)(द्रव्य-)(स्थ-)(मुष्टि-)(वर्जिताः, m. 1st pl.)(ज्ञान-)(धर्म-)(आदि-)

३१९८. (तथा*)(केचित्, m. 1st pl.)(कुशलाः, m. 1st pl.)(माया-)(इन्द्र-जाला-)(आदि-)(भ्रामयन्ति ”भ्रम् Cऔस्. III प्. प्ल्.)(अज्ञकम्, m. 2nd s.)(जनम्, m. 2nd s.)(येन, n. 3rd s.)(ते, m. 1st pl.)(प्रतिभान्ति ”भा ईई C. III प्. प्ल्.)(सर्व-ज्ञाः, m. 1st pl.)

३१९९. (अपि*)(कीर्तितम्, n. 1st s.)(इतिहास-)(पुराणेषु, n. 7th pl.)(इति*)(ब्रह्म-)(आदिः, m. 1st s.)(यः, m. 1st s.)(सर्व-वित्, m. 1st s.)(यस्य, m. 6th s.)(ज्ञानम्, n. 1st s.)(च*)(वैराग्यम्, n. 1st s.)(अप्रतिघम्, n. 1st s.)

३२००. (अपि*)(सः, m. 1st s.)(वक्तव्यः, m. 1st s.)(एव*)(गौणत्वेन, n. 3rd s.)(वत्*)(अर्थ-वाद-)(मन्त्र-)(यद्वा*)(अप्रतिघता, f. 1st s.)(उच्यते ”वच् Pass.)(ज्ञानात्, n. 5th s.)(धर्म-)(आदि-)(प्रकृत-)

३२०१. (तस्य, m. 6th s.)(ज्ञानम्, n. 1st s.)(अपि*)(चतुर्षु, m. 7th pl.)(प्रकृतेषु, m. 7th pl.)(धर्म-)(अर्थ-)(काम-)(मोक्षेषु, m. 7th pl.)(अप्रतिघम्, n. 1st s.)(तत्, n. 1st s.)(न-)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(सर्व-)(अर्थ-)

३२०२. (हि*)(अप्रतिघता-)(मात्रात्, n. 5th s.)(न*)(उच्यते ”वच् Pass.)(सर्व-)(गोचरता, f. 1st s.)(हि*)(तत्, n. 1st s.)(भवति ”भू ई C.)(अप्रतिघम्, n. 1st s.)(अप्रतीघातात्, m. 5th s.)(अपि*)(स्व-)(अर्थेषु, m. 7th pl.)

३२०३. (च*)(एतत्, n. 1st s.)(यावत्*)(ज्ञानम्, n. 1st s.)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(धर्म-)(आदि-)(फल-द)(तु*)(न* ... किञ्चित्, n. 1st s.)(प्रयोजनम्, n. 1st s.)(सर्वैः, m. 3rd pl.)(वृक्ष-)(आदिभिः, m. 3rd pl.)(ज्ञातैः, m. 3rd pl.)

३२०४. (यावत्*)(औपयिक-)(ज्ञानम्, n. 1st s.)(न*)(च*)(ज्ञान-)(प्रतिहन्यते ”हन् Pass.)(तेन, n. 3rd s.)(अप्रतिघ-)(व्यपदेशः, m. 1st s.)(अस्य, n. 6th s.)(लभ्यते ”लभ् Pass.) टेxतुअल् वरिअन्त् (Bऔधभारती)॒ एतत् इन् प्लचे ओf ज्ञान-.

३२०५. (यद्वा*)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(एव*)(आत्मनि, m. 7th s.)(प्रवर्तितम्, n. 1st s.)(अभ्यास-)(ध्यान-)(तस्य, n. 6th s.)(एव*)(अप्रतिघातेन, m. 3rd s.)(ज्ञान-)(उच्यते ”वच् Pass.)(अप्रतिघता, f. 1st s.)

३२०६. (अपि*)(यः, m. 1st s.)(शङ्करः, m. 1st s.)(श्रूयते ”स्रु Pass.)(दश-)(अव्ययः, m. 1st s. [ब्व्. च्प्द्.])(इति*)(ज्ञानम्, n. 1st s.)(वैराग्यम्, n. 1st s.)(ऐश्वर्यम्, n. 1st s.)(सः, m. 1st s.)(अपि*)(ज्ञानवान्, m. 1st s.)(वित्तया, f. 3rd s.)(आत्मन्-)

३२०७. (एतत्, n. 1st s.)(एव*)(तत्-)(ज्ञानम्, n. 1st s.)(यत्, n. 1st s.)(दर्शनम्, n. 1st s.)(विशुद्ध-)(आत्मन्-)(च*)(यत्, n. 1st s.)(निमित्ते, n. 7th s.)(तत्-)(अ-शुद्धे, n. 7th s.)(तत्, n. 1st s.)(उच्यते ”वच् Pass.)(अज्ञानम्, n. 1st s.)

३२०८. (अपि*)(अथ*)(ब्रह्मन्-)(विष्णु-)(महेश्वराः, m. 1st pl.)(देहत्वात्, n. 5th s.)(वेद-)(वेदात्, m. 5th s.)(मयात्, m. 5th s.)(ज्ञान-)(सर्व-)(सर्व-ज्ञाः, m. 1st pl.)(किम्*)(मानुषस्य, m. 6th s.)

३२०९. (च*)(क्व*)(मर्त्याः, m. 1st pl.)(बुद्ध-)(आदयः, m. 1st pl.)(च*)(क्व*)(त्रयम्, n. 1st s.)(उत्तम-)(देव-)(येन, n. 3rd s.)(दृक्, f. 1st s.)(इति*)(ते, m. 1st pl.)(स्पर्धया, f. 3rd s.)(तत्-)(अपि*)(सर्व-ज्ञाः, m. 1st pl.)(मोह-)

३२१०. (अपिच*)(कीर्तनम्, n. 1st s.)(त्रय-)(ब्रह्मन्-)(आदि-)(वेदे, m. 7th s.)(नित्ये, m. 7th s.)(आगमे, m. 7th s.)(च*)(नित्यत्वम्, n. 1st s.)(वेदानाम्, m. 6th pl.)(न*)(विहन्यते ”हन् Pass.)(तत्-)(नित्यत्वात्, n. 5th s.)

३२११. (हि*)(ते, m. 1st pl.)(समन्विताः, m. 1st pl.)(नित्यैः, m. 3rd pl.)(गुणैः, m. 3rd pl.)(नित्य-)(कर्मभिः, n. 3rd pl.)(न*)(विरोधिनः, m. 1st pl.)(सम्भवात्, m. 5th s.)(अभिधायित्व-)(नित्य-)(वेद-)

३२१२. (तु*)(बुद्ध-)(आदेः, m. 6th s.)(अनित्यस्य, m. 6th s.)(न*)(गम्यता, f. 1st s.)(आगम-)(च*)(आगमस्य, m. 6th s.)(इष्टे, n. 7th s.)(नित्यत्वे, n. 7th s.)(कल्पना, f. 1st s.)(सर्व-ज्ञ-)(वृथा*)

३२१३. (सर्व-ज्ञ-)(ज्ञापनात्, n. 5th s.)(तस्य, m. 6th s.) (वरम्, n. 1st s.)(धर्म-)(अवबोधनम्, n. 1st s.)(वेद-)(बोधित-)(सर्व-ज्ञ-)(ज्ञानात्, n. 5th s.)(धर्मात्, m. 5th s.)(तिरोहितात्, m. 5th s.)

३२१४. (अतिरोहित-)(धर्म-)(आदि-)(ज्ञानम्, n. 1st s.)(एव*)(विशेष्यते ”शिष् Cऔस्. Pass.)(एवम्*)(आगम-)(गम्यत्वम्, n. 1st s.)(न*)(सर्व-ज्ञस्य, म् 6th s.)(लभ्यते ”लभ् Pass.) टेxतुअल् वरिअन्त्॒ (Bऔध Bहारती) -धर्मादिज्ञानम् एव fओर् (ङ्Oष्) -धर्मविज्ञानम् एव.

३२१५. (यदि*)(कश्चित्, m. 1st s.)(सदृशः, m. 1st s.)(सर्व-ज्ञ-)(दृश्येत ”दृश् Pass. Opt.)(सम्प्रति*)(तदा*)(सत्-भावः, m. 1st s.)(सर्व-ज्ञ-)(गम्येत ”गम् Pass. Opt.)(बलात्, n. 5th s.)(उपमा-)

३२१६. (तु*)(दृष्ट्वा* ”दृश्)(एव*)(सर्वान्, m. 2nd pl.)(नरान्, m. 2nd pl.)(अधुनातनान्, m. 2nd pl.)(असर्वज्ञान्, m. 2nd pl.)(निश्चयः, m. 1st s.)(उपमानेन, n. 3rd s.)(सादृश्यस्य, n. 6th s.)(शेष-)(अ-सर्वज्ञ-)

३२१७. (उपदेशः, m. 1st s.)(हि*)(बुद्ध-)(आदेः, m. 6th s.)(धर्म-)(अधर्म-)(आदि-)(गोचरः, m. 1st s.)(अन्यथा*)(न*)(उपपद्यते ”पद् IV आत्.)(सर्व-ज्ञः, m. 1st s.)(यदि*)(नो*)(भवेत् ”भू ई C. Opt.)

३२१८. (प्रत्यक्ष-)(आदौ, m. 7th s.)(निषिद्धे, m. 7th s.)(अपि*)(सर्व-ज्ञ-)(प्रतिपादके, m. 7th s.)(अर्थ-)(आपत्त्या, f. 3rd s.)(एव*)(सर्व-ज्ञम्, m. 2nd s.)(इत्थम्*)(यः, m. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्.)

३२१९. (यद्वा*)(साधनम्, n. 1st s.)(प्रवृत्तम्, n. 1st s.)(इह*)(सर्व-ज्ञस्य, m. 6th s.)(उच्यते ”वच् Pass.)(सामान्यतः-दृष्टम्, n. 1st s.)(अन्यत्र*)(दर्शनात्, n. 5th s.)(पूर्वत्व-)(ज्ञान-)

३२२०. (हि*)(यः, m. 1st s.)(कश्चित्, m. 1st s.)(उपदेशः, m. 1st s.)(सर्वः, m. 1st s.)(सः, m. 1st s.)(पूर्वकः, m. 1st s.)(ज्ञान-)(यथा*)(उपदेशः, m. 1st s.)(शक्तीनाम्, f. 6th pl.)(अभया-)(आदि-)(तथा-विधः, m. 1st s.)

३२२१. (अयम्, m. 1st s.)(उपदेशः, m. 1st s.)(धर्म-)(अधर्म-)(च*)(उपदेशः, m. 1st s.)(कृतः, m. 1st s.)(तत्-)(तस्मात्,)(अनुमीयते ”मा Pass.)(अस्य, m. 6th s.)(पूर्वकत्वम्, n. 1st s.)(ज्ञान-)(तदीय-)

३२२२. (उपपन्नत्वात्, n. 5th s.)(अपि*)(अन्यथा*)(इयम्, f. 1st s.)(अर्थ-आपत्तिः, f. 1st s.)(न*)(क्षमा, f. 1st s.)(अतः*)(एव*)(एषा, f. 1st s.)(अनुमा, f. 1st s.)(व्यवतिष्ठते ”स्था ई C. आत्.)(न*)(साध्वी, f. 1st s.)

३२२३. (हि*)(उपदेशः, m. 1st s.)(बुद्ध-)(आदेः, m. 6th s.)(उपपद्यते ”पद् IV C. आत्.)(अन्यथा*)(अपि*)(व्यामोहात्, m. 5th s.)(दृष्ट-)(स्वप्न-)(आदि-)(वा*)(वेदात्, m. 5th s.)(अवितथ-)(श्रुतात्)

३२२४. (हि*)(तावत्*)(ये, m. 1st pl.)(अ-वेद-ज्ञाः, m. 1st pl.)(असम्भवः, m. 1st s.)(वेदात्, m. 5th s.)(उपदेशः, m. 1st s.)(यः, m. 1st s.)(कृतः, m. 1st s.)(तैः, m. 3rd pl.)(एव*)(केवलात्, m. 5th s.)(व्यामोहात्, m. 5th s.)

३२२५. (लोके, m. 7th s.)(उपदेशः, m. 1st s.)(दुष्ट-)(उपदेष्टॄणाम्, m. 6th pl.)(प्रवर्त्तते ”वृ ई C. आत्.)(वा*)(व्यामोहात्, m. 5th s.)(अ-तत्-आश्रयात्, m. 5th s. [ब्व्. च्प्द्.])(वा*)(अर्थम्*, m. 2nd s. [अद्व्.])(व्यामोहन-)(शिष्य-)

३२२६. (तु*)(यदि*)(असौ, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(मूलः, m. 1st s. [ब्व्. च्प्द्.])(वेद-)(तथा*)(प्रयच्छेयुः ”यम् ई C. Opt. III प्. प्ल्.)(उपदेशम्, m. 2nd s.)(एव*)(वेद-)(वादिभ्यः, m. 4th pl.)(यथा*)(मनु-)(आदयः, m. 1st pl.)

३२२७. (यतः*)(तु*)(तैः, m. 3rd pl.)(उपदेशनम्, n. 1st s.)(ज्ञायते ”ज्ञा Pass.)(कृतम्, n. 1st s.)(मूर्ख-)(शूद्रेभ्यः, m. 4th pl.)(तेन, n. 3rd s.)(तत्, n. 1st s.)(दुष्टम्, n. 1st s.)(सांवृतम्, n. 1st s.)(वत्*)(कर्मन्-)(कूट-)

३२२८. (तु*)(मनु-)(आदयः, m. 1st pl.)(ये, m. 1st s.)(सिद्धाः, m. 1st pl.)(प्राधान्येन, n. 3rd s.)(त्रयी-)(विदाम्, m. 6th pl.)(ग्रन्थाः, m. 1st pl. [ब्व्. च्प्द्.])(आश्रित-)(त्रयी-)(विद्-)(ते, m. 1st pl.)(उक्तयः, m. १स्त् प्ल् [ब्व्. च्प्द्.])(प्रभव-)(वेद-)

३२२९. (न*)(उपपद्यते ”पद् IV C. आत्.)(प्रणयनम्, n. 1st s.)(ग्रन्थ-)(च*)(अर्पणम्, n. 1st s.)(तेषाम्, m. 6th pl.)(अदृष्ट्वा* ”दृश्)(वा*)(अ-प्रदर्श्य* ”दृश् Cऔस्.)(शिष्येभ्यः, m. 4th pl.)(वेद-)(वाक्यानि, n. 2nd pl.)

३२३०. (अपि*)(यत्, n. 1st s.)(साधनम्, n. 1st s.)(प्रयुज्यते ”युज् Pass.)(इति*)(कोपि, m. 1st s.)(नरः, m. 1st s.)(अस्ति ”अस् ईई C.)(सर्व-ज्ञः, m. 1st s.)(तत्, n. 1st s.)(सर्व-ज्ञत्वम्, n. 1st s.)(तत्, n. 1st s.)(एव*)(न्यूनम्, n. 1st s.)(प्रतिज्ञा-)

३२३१. (सः, m. 1st s.)(अर्थः, m. 1st s.)(यः, m. 1st s.)(सिसाधयिषितः, m. 1st s.)(न*)(अभिधीयते ”धा Pass.)(अनया, f. 3rd s.)(तु*)(अस्ति ”अस् ईई C.)(न*)(किञ्चित्, n. 1st s.)(प्रयोजनम्, n. 1st s.)(सिद्धौ, f. 7th s.)(तत्-)(यत्, n. 1st s.)(उच्यते ”वच् Pass.)

३२३२. (मात्रेण, n. 3rd s.)(सिद्धि-)(सर्व-ज्ञ)(सामान्य-)(लभ्यते ”लभ् Pass.)(सा, f. 1st s.)(सर्व-ज्ञता, f. 1st s.)(उच्यते ”वच् Pass.)(सिद्ध्यै, f. 4th s.)(सत्यता-)(यदीय-)(आगम-)

३२३३. (यावत्*)(बुद्धः, m. 1st s.)(न*)(सर्व-ज्ञः, m. 1st s.)(तावत्*)(तत्-)(वचनम्, n. 1st s.)(मृषा*)(कुतः*)(सत्यता, f 1st s.)(तत्-)(सिद्धे, m. 7th s.)(यत्र क्वचन*)(सर्व-ज्ञे, m. 7th s.)

३२३४. (हि*)(सर्व-ज्ञे, m. 7th s.)(अन्यस्मिन्, m. 7th s.)(सत्यता, f. 1st s.)(वचसः, n. 6th s.)(अन्यस्य, m. 6th s.)(हि*)(तयोः, n. 6th d.)(सामानाधिकरण्ये, n. 7th s.)(भवेत् ”भू ई C. Opt.)(अङ्ग-अङ्गिता, f. 1st s.)

३२३५. (नाम*)(सर्वम्, n. 1st s.)(यत्, n. 1st s.)(अस्मिन्, m. 7th s.)(लोके, m. 7th s.)(प्रत्यक्षम्, n. 1st s.)(कस्यचित्, m. 6th s.)(वस्तुत्वैः, n. 3rd pl.)(प्रमेय-)(ज्ञेय-)(वत्*)(दधि-)(रूप-)(रस-)(आदि-)

३२३६. (अपि*)(मात्रे, n. 7th s.)(ज्ञान-)(निर्दिष्टे, n. 7th s.)(आपतेत् ”पत् ई C. Opt.)(न्यूनत्वम्, n. 1st s.)(पक्ष-)(सः, m. 1st s.)(इति*)(सर्व-ज्ञः, m. 1st s.)(यः, m. 1st s.)(अभीष्टः, m. 1st s.)(न*)(प्रतिपादितः, m. 1st s.)(इत्थम्*)

३२३७. (यदि*)(कश्चित्, m. 1st s.)(अन्यः, m. 1st s.)(अतिरिक्तः, m. 1st s.)(बुद्ध-)(गतः, m. 1st s.)(सर्वज्ञताम्, f. 2nd s.)(क्व*)(उपयुज्यते ”युज् Pass.)(तत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(प्रमाणत्वे, n. 7th s.)(वाक्य-)(बुद्ध-)

३२३८. (च*)(असौ, m. 1st s.)(गतः, m. 1st s.)(दशन्-)(भूमि-)(सर्व-)(राग-)(आदि-)(सङ्क्षये, m. 7th s.)(बुद्ध्यते ”बुध् Pass.)(सर्वम्, n. 1st s.)(ज्ञानेन, n. 3rd s.)(तुल्येन, n. 3rd s.)(शुद्ध-)(स्फटिक-)

३२३९. (च*)(आपन्नः, m. 1st s.)(ध्यान-)(दधत् ”धा III C., m. 1st s.)(धारणाम्, f. 2nd s.)(सर्व-)(विषयाम्, f. 2nd s. [ब्व्. च्प्द्.])(च*)(तथा*)(व्याप्तः, m. 1st s.)(सर्व-)(अर्थैः, m. 3rd pl.)(न*)(एव*)(शक्तः, m. 1st s.)(उपदेशने, n. 7th s.)

३२४०. (च*)(यदा*)(उपदिशेत् ”दिश् Vई C. Opt.)(किञ्चित्, n. 2nd s.)(वत्*)(सामान्य-)(वक्तृ-)(स्यात् ”अस् ईई C.)(गीतम्, n. 1st s.)(एक-देश-)(ज्ञ-)(न*)(तत्, n. 1st s.)(भाषितम्, n. 1st s.)(सर्व-ज्ञ-)

३२४१. (तस्मिन्, m. 7th s.)(समापन्ने, m. 7th s.)(ध्यान-)(आस्थिते, m. 7th s.)(-वत्*)(चिन्ता-)(रत्न-)(देशनाः, f. 1st pl.)(निश्चरन्ति ”चर् ई C. III प्. प्ल्.)(यथा-कामम्*, m. 2nd s. अस् अद्व्.)(अपि*)(कुड्य-)(आदिभ्यः, m. 5th pl.)

३२४२. (ताभिः, f. 3rd pl.)(मानवाः, m. 1st pl.)(जानन्ति ”ज्ञा ईX C. III प्. प्ल्.)(सर्वान्, m. 2nd pl.)(अर्थान्, m. 2nd pl.)(जिज्ञासितान्, m. 2nd pl.)(च*)(ते, m. 1st pl.)(क्षिप्रम्, n. 2nd s. [अद्वेर्ब्])(यथा-भव्यम्, n. 2nd s. [अद्वेर्ब्])(आसदयन्ति ”सद् Cऔस्. III प्. प्ल्.)(हितानि, n. 2nd pl.)

३२४३. (इति*)(आदि, n. 1st s.)(कीर्त्यमानम् ”कीर्त् Pass., n. १ स्.)(शोभते ”शुभ् ई C. आत्.)(श्रद्-दधानेषु, ”धा III C., m. 7th pl.)(वयम्, 1st pl.)(तु*)(ये, m. 1st pl.)(अश्रद्-दधानाः, ”धा III C., m. 1st pl.)(प्रार्थयामहे ”अर्थ् X C. आत्/)(युक्तीः, f. 2nd pl.)

३२४४. (च*)(निःसृतानाम्, f. 6th pl.)(कुड्य-)(न*)(स्यात् ”अस् ईई C. Opt.)(उपदिष्टता, f. 1st s.)(आप्त-)(च*)(स्यात् ”अस् ईई C. Opt.)(न*)(विश्वासः, m. 1st s.)(तासु, f. 7th pl.)(इति*)(केन, m. 3rd s.)(इमाः, f. 1st pl.)(कीर्तिताः, f. 1st pl.)

३२४५. (तु*)(किम्*)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(प्रणीताः, f. 1st pl.)(बुद्ध-)(तु*)(किम्*)(वञ्चकैः, m. 3rd pl.)(ब्राह्मण-)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(उपदिष्टाः, f. 1st pl.)(क्रीडद्भिः ”क्रीड् Vई C., m. 3rd pl.)(दूरस्थ-)(प्रतिशब्दकैः, m. 3rd pl.)

३२४६. (किंवा*)(क्षुद्र-)(एव*)(अदृष्टैः, m. 3rd pl.)(पिशाच-)(आद्यैः, m. 3rd pl.)(तस्मात्, n. 5th s.)(मानिभिः, m. 3rd pl.)(प्राज्ञ-)(कर्तव्यः, m. 1st s.)(न*)(विश्वासः, m. 1st s.)(तासु, f. 7th pl.)

३२४७. (एवम्*)(निरास्पदा, f. 1st s.)(सर्व-ज्ञता, f. 1st s.)(पुंसाम्, m. 6th pl.)(स्वातन्त्र्येण, n. 3rd s.)(च*)(चिन्त्यते ”चिन्त् Pass.)(इदम्, n. 1st s.)(कथम्*)(सर्व-दर्शी, m. 1st s.)(भूयः*, n. 2nd s. [अद्व्.])(मतः, m. 1st s.)

३२४८. (जानन् ”ज्ञा ईX C., m. 1st s.)(युगपद्*)(वा*)(परिपाट्या*, f. 3rd s. [अद्व्.])(च*)(सर्वम्, n. 2nd s.)(एक-)(स्व-भावतः*)(वा*)(यथा-प्रधानम्*, n. 2nd s. [अद्व्.])(वा*)(इष्यते ”इष् Pass.)(सर्व-वित्, m. 1st s.)(शक्त्या, f. 3rd s.)

३२४९. (न*)(क्वचित्*)(दृष्टम्, n. 1st s.)(एक-)(धिया, f. 3rd s.)(ज्ञानम्, n. 1st s.)(विरोधिनाम्, m. 6th pl.)(स्व-भावानाम्, m. 6th pl.)(शुचि-)(अशुचि-)(आदि-)(वा*)(भिन्नाः, f. 1st pl.)(गतयः, f. 1st pl.)

३२५०. (कः, m. 1st s.)(शक्नुयात् ”शक् V C. Opt.)(बोद्धुम्* ”बुध्)(अपि*)(शतैः, n. 3rd pl.)(वत्सराणाम्, m. 6th pl.)(क्रमेण, m. 3rd s.)(अनन्तम्, n. 2nd s.)(वस्तु, n. 2nd s.)(भूतम्, n. 2nd s.)(भवत्, n. 2nd s.)(च*)(भविष्यत्, n. 2nd s.)

३२५१. (यः, m. 1st s.)(स्व-)(अविभक्तेन, m. 3rd s.)(भावेन, m. 3rd s.)(अवबुध्यते ”बुध् IV C. आत्.)(सर्वम्, n. 2nd s.)(सः, m. 1st s.)(न*)(बुध्यते ”बुध् IV C. आत्.)(स्व-लक्षणानि, n. 2nd pl.)(सर्वेषाम्, m. 6th pl.)(भावानाम्, m. 6th pl.)

३२५२. (किम्, n. 1st s.)(अपि*)(तेन, m. 3rd s.)(सर्व-ज्ञेन, m. 3rd s.)(बोद्धा, m. 1st s.)(सामान्य-)(रूपस्य, n. 6th s.)(वस्तु, n. 2nd s.)(न*)(अवगम्यते ”गम् Pass.)(अन्य-)(रूपेण, n. 3rd s.)(बोधेन, m. 3rd s.)

३२५३. (तत्, n. 1st s.)(एक-आकार-)(विज्ञानम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(सम्यक्*)(वा*)(अपि*)(मिथ्या*)(सम्यक्त्वे, n. 7th s.)(बाधा, f. 1st s.)(दृष्ट-)(एवम्*)(प्रसक्तम्, n. 1st s.)(सर्वम्, n. 1st s.)(अद्वयम्, n. 1st s.)

३२५४. (च*)(ततः*)(वः, 6th pl.)(स्युः ”अस् ईई C. Opt. III प्. प्ल्.)(न*)(शिष्य-)(सर्व-ज्ञ-)(धर्म-)(अधर्म-)(उक्तयः, f. 1st pl.)(तत्-)(स्व-भाव-)(अनवधारणात्, n. 5th s.)(भिन्न-)(रूपत्वे, n. 7th s.)

३२५५. (तु*)(मृषात्वे, n. 7th s.)(सर्व-वित्, m. 1st s.)(प्राप्नोति ”आप् V C.)(भ्रान्तः, m. 1st s.)(न*)(श्रद्धेयम्, n. 1st s.)(तस्य, m. 6th s.)(वचः, n. 1st s.)(तदा*)(वत्*)(वाक्य-)(उन्मत्त-)(आदि-)

३२५६. (यदि*)(सः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(इष्यते ”इष् Pass.)(यः, m. 1st s.)(जानाति ”ज्ञा ईX C.)(सकलम्, n. 2nd s.)(कर्म, n. 2nd s.)(स-हेतु, n. 2nd s.)(अलौकिकेन, n. 3rd s.)(ज्ञानेन, n. 3rd s.)(जेन, n. 3rd s.)(समाधि-)

३२५७. (तत्*)(अस्ति ”अस् ईई C.)(न*)(प्रमाणम्, n. १स्त्स्.)(अस्य, m. 6th s.)(सत्-भावे, m. 7th s.)(प्रत्यक्षम्, n. 1st s.)(वा*)(अनुमानम्, n. 1st s.)(वा*)(शाब्दम्, n. 1st s.)(कृतम्, n. 1st s.)(अतत्-)(इति*)(ईदृशः, m. 1st s.)(न*)(अस्ति ”अस् ईई C.)

३२५८. (युगपद्*)(वा*)(परिपाट्या, f. 3rd s.)(कथम्*)(अनुमा, f. 1st s.)(विना*)(कार्यात्, n. 5th s.)(अपि*)(न*)(सामर्थ्यम्, n. 1st s.)(एव*)(वा*)(समर्थे, m. 7th s.)(एव*)(सर्वम्, n. 1st s.)

३२५९. (च*)(सर्वे, m. 1st pl.)(क्षेत्र-ज्ञाः, m. 1st pl.)(प्रभविष्णवः, m. 1st pl.)(अवबोधे, m. 7th s.)(सर्व-)(तु*)(विकलत्वात्, n. 5th s.)(उपाय-)(ते, m. 1st pl.)(न*)(बुध्यन्ते ”बुध् IV C. III प्. प्ल्.)(निखिलम्, n. 2nd s.)

३२६०. (एवम्*)(इति*)(एकः, m. 1st s.)(तत्र*)(लब्ध-)(असाधारण-)(उपायः, m. 1st s. [ब्व्. च्प्द्.])(विलक्षणः, m. 1st s.)(अशेष-)(पुंसाम्, m. 6th pl.)(वित्, m. 1st s.)(सर्व-)(निष्प्रमाणकम्, n. 1st s.)

३२६१. (इत्थम्*)(यदा*)(न*)(सर्व-ज्ञः, m. 1st s.)(कश्चिदपि, m. 1st s.)(उपपद्यते ”पद् IV C. आत्.)(तदा*)(पौरुषेयम्, n. 1st s.)(वचः, n. 1st s.)(हेतुः, m. 1st s.)(अधिगमे, m. 7th s.)(धर्म-)

३२६२. (इति*)(मीमांसकाः, m. 1st pl.)(प्राहुः ”अह् ढ़ेर्f. III प्. प्ल्.)(लालासाः, m. 1st pl.)(स्वतन्त्र-)(श्रुति-)(च*)(साधिता, f. 1st s.)(विस्तरेण, m. 3rd s.)(वेदानाम्, m. 6th pl.)(पौरुषेयता, f. 1st s.)

३२६३. (तस्मात्, n. 5th s.)(विद्यते ”विद् Pass.)(साक्षात्-)(द्रष्टा, m. 1st s.)(अतीन्द्रिय-)(अर्थानाम्, m. 6th pl.)(तु*)(न*)(कश्चित्, m. 1st s.)(पश्यति ”दृश् IV C.)(नित्येन, n. 3rd s.)(वचसा, n. 3rd s.)(असम्भवात्, m. 5th s.)

३२६४. (नित्यस्य, n. 6th s.)(वचसः, n. 6th s.)(न*)(समुत्पद्यते ”पद् IV C.)(शक्तिः, f. 1st s.)(ज्ञाने, n. 7th s.)(स्व-)(अर्थ-)(स्वतः*)(वा*)(अपि*)(अन्यतः*)(अविरोधतः*)(अक्रम-)(क्रम-)

३२६५. (स्वर्ग-)(याग-)(आदयः, m. 1st pl.)(प्रकाशिताः, m. 1st pl.)(ज्ञात्वा* ”ज्ञा)(स्वतः*)(तव, 6th s.)(अपि*)(कारः, m. 1st s.)(वेद-)(अस्ति ”अस् ईई C.)(तादृशः, m. 1st s.)(दृक्, m. 1st s.)(अतीन्द्रिय-)(अर्थ-)

३२६६. (ज्ञः, m. 1st s.)(प्रधान-)(पुरुष-)(अर्थ-)(वा*)(एव*)(ज्ञः, m. 1st s.)(सर्व-)(धर्म-)(तस्य, m. 6th s.)(अनुपगमे, m. 7th s.)(स्यात् ”अस् ईई C. Opt.)(न*)(प्रामाण्यम्, n. 1st s.)(वेद-)(अन्यथा*)

३२६७. (तु*)(तेन, n. 3rd s.)(उपगमेन, m. 3rd s.)(ज्ञ-)(धर्म-)(लब्धेन, m. 3rd s.)(अर्थ-आपत्ति-)(बाध्यते ”बाध् Pass.)(अयम्, m. 1st s.)(निषेधः, m. 1st s.)(तत्-)(त्वया, 3rd s.)(कृतः, m. 1st s.)(विस्तरेण, m. 3rd s.)

३२६८. (किञ्च*)(उक्तम्, n. 1st s.)(कः, m. 1st s.)(अर्हति ”अर्ह् ई C.)(ज्ञातुम्* ज्ञा)(यावन्ति, n. 2nd pl.)(तानि, n. 2nd pl.)(केश-)(रोमाणि, n. 2nd pl.)(अकारणम्, n. 1st s.)(प्रभावितम्, n. 1st s.)(अज्ञ-)

३२६९. (यस्मात्, n. 5th s.)(स्यात् ”अस् ईई C. Opt.)(कश्चन, m. 1st s.)(अखिल-)(वस्तुः, m. 1st s. [ब्व्. च्प्द्.])(द्योतित-)(निर्मल-)(निष्कम्प-)(दीपेन, m. 3rd s.)(ज्ञान-)(इति*)(न*)(बाधकम्, n. 1st s.)(उक्तम्, n. 1st s.)(अत्र*)

३२७०. (चापि*)(मात्रेण, n. 3rd s.)(अदृष्टि-)(विनिश्चयः, m. 1st s.)(तत्-)(असत्ता-)(उपलम्भस्य, m. 6th s.)(अयोगात्, m. 5th s.)(हेतु-)(व्यापकता-)(वस्तुषु, n. 7th pl.)

३२७१. (अ-भावे, m. 7th s.)(कारण-)(व्यापक-)(युज्यते ”युज् Pass.)(निवृत्तिः, f. 1st s.)(हेतुमत्-)(व्याप्तयोः, n. 6th d.)(उत्पत्तेः, f. 6th s.)(तस्मात्, n. 5th s.)(एक-)(भावतः* [-तस् suff.])

३२७२. (वत्*)(अ-भावे, m. 7th s.)(कृशानु-)(पाद-प-)(निवृत्ति-)(धूम-)(आम्र-)(आदि-)(अन्यथा*)(एव*)(स्यात् ”अस् ईई C. Opt.)(अहेतुता, f. 1st s.)(च*)(प्रसज्यते ”सज् Pass.)(नानात्वम्, n. 1st s.)

३२७३. (च*)(भवतः, m. 6th s.)(उपलम्भस्य, m. 6th s.)(विनिश्चये, m. 7th s.)(निखिलेषु, m. 7th pl.)(अर्थेषु, m. 7th pl.)(कुतश्चित्*)(ज्ञानात्, n. 5th s.)(हेतुत्व-)(व्यापकत्वयोः, m. 6th d.)

३२७४. (तदा*)(भवान्, m. 1st s.)(सिद्धः, m. 1st s.)(सर्व-अर्थ-ज्ञः, m. 1st s.)(अप्रयत्नतः*)(च*)(ततः*)(कः, m. 1st s.)(ते, 6th s.)(द्वेषः, m. 1st s.)(स्व-आत्मनि, m. 7th s.)(सर्व-विदि, m. 7th s.)(स्वतः*)

३२७५. (एव*)(अतः*)(अयम्, m. 1st s.)(ते, 6th s.)(सर्व-ज्ञः, m. 1st s.)(न*)(प्रसिद्ध्यति ”सिध् IV C.)(दृश्यः, m. 1st s.)(तत्-)(दृश्यत्वे, n. 7th s.)(हि*)(एव*)(तथा*)(सार्वज्ञ्यम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(अयत्नतः*)

३२७६. (कथम्*)(सः, m. 1st s.)(दृश्यः, m. 1st s.)(ते, 6th s.)(यस्य, m. 6th s.)(ज्ञानम्, n. 1st s.)(विषयम्, n. 1st s. [ब्व्. च्प्द्.])(सर्व-)(अर्थ-)(यदि* नो*)(तव, 6th s.)(अपि*)(भवेत् ”भू ई C. Opt.)

३२७७. (तेन, n. 3rd s.)(अयम्, m. 1st s.)(विशेषः, m. 1st s.)(अदृष्टि)(व्यापक-)(कारण-)(आत्मनाम्, m. 6th pl.)(सर्व-ज्ञस्य, m. 6th s.)(न*)(सिद्ध्यति ”सिध् IV C.)(प्रकृत्या, f. 3rd s.)(अदृश्यत्वात्, n. 5th s.)

३२७८. (च*)(इयम्, f. 1st s.)(त्रि-विधा, f. 1st s.)(अदृष्टिः, f. 1st s.)(प्रवर्त्तते ”वृत् ई C. आत्.)(नव-)(रूपा, f. 1st s. [ब्व्. च्प्द्.])(प्रयोगतः*)(भेद-)(अगति-)(गति-)(तत्-)(तत्-)(विरुद्ध-)(आदि-)

३२७९. (मूल-)(प्रभेद-रूपायाः, f. 6th s., ब्व्. च्प्द्.)(अस्याः, f. 6th s.)(साधिते, n. 7th s.)(शक्ति-वैकल्ये, n. 7th s.)(प्रति*)(सर्व-विदम्, m. 2nd s.)(अन्या, f. 1st s.)(व्यस्ता, f. 1st s.)(अयत्नतः*)

३२८०. (कार्य-)(कारणता-)(व्याप्य-)(व्यापकत्व-)(विरोधिताः, f. 1st pl.)(च*)(यः, m. 1st s.)(आत्मा, m. 1st s.)(स-विशेषणः, m. 1st s.)(सिद्ध्यन्ति ”सिध् IV C. III प्. प्ल्.)(सति ”अस् ईई C., n. 7th s.)(दृश्यत्वे, n. 7th s.)

३२८१. (च*)(सर्वज्ञः, m. 1st s.)(न*)(दृश्यः, m. 1st s.)(ते, 6th s.)(च*)(एताः, f. 1st pl.)(अदृष्टयः, f. 1st pl.)(न*)(शक्ताः, f. 1st pl.)(निराकरणे, n. 7th s.)(तत्-)(च*)(अपरम्, n. 1st s.)(अङ्गम्, n. 1st s.)(निषेध-)(न*)

३२८२. (तु*)(यदि*)(सर्व-वित्, m. 1st s.)(प्रतिषिध्यते ”सिध् Pass.)(मात्रेण, n. 3rd s.)(अदृष्टि-)(तदा*)(तव, 6th s.)(भवेत् ”भू ई C. Opt.)(अपि*)(निषेधः, m. 1st s.)(विवाह-)(मातृ-)(आदि-)

३२८३. (चेत्*)(दृष्टया, f. 3rd s.)(कार्य-)(आख्य-)(सुत-)(गतिः, f. 1st s.)(अस्तिता-)(हेतोः, m. 6th s.)(तस्य, m. 6th s.)(ननु*)(कस्याञ्चित्, f. 7th s.)(ईक्षते ”ईक्ष् ई C. आत्.)(तत्, n. 2nd s.)(कार्यम्, n. 2nd s.)(अपि*)(अ-भावे, m. 7th s.)(तत्-)

३२८४. (यदि*)(असत्ता, f. 1st s.)(तस्य, m. 6th s.)(न*)(गम्यते ”गम् Opt.)(अन्य-)(उपलम्भतः*)(च*)(ननु*)(कथम्*)(ते, 6th s.)(सिद्धः, m. 1st s.)(अन्य-)(उपलम्भः, m. 1st s.)(तत्-)(विषयः, m. 1st s.)

३२८५. (उपदेशात्, m. 5th s.)(किम्*)(न*)(अयम्, m. 1st s.)(तथा*)(सर्व-ज्ञे, m. 7th s.)(अपि*)(च*)(किम्*)(न*)(समीक्ष्यते ”ईक्ष् Pass.)(इदम्, n. 1st s.)(अपरम्, n. 1st s.)(उक्तम्, n. 1st s.)(स्व-)(अत्र*)

३२८६. (च*)(पुरुषाः, m. 1st pl.)(प्रायेण*, m. 3rd s. [अद्व्.])(सर्वदा*)(एव*)(अनृत-)(वादिनः, m. 1st pl.)(यथा*)(न*)(विश्रम्भः, m. 1st s.)(अद्यत्वे, n. 7th s.)(तथा*)(न*)(कीर्तने, n. 7th s.)(अतीत-)(अर्थ-)

३२८७. (वा*)(भूत् ”भू औग्मेन्त्लेस्स् अओरिस्त्)(मा*)(उपदेशः, m. 1st s.)(वा*)(अस्य, m. 6th s.)(प्रामाण्यम्, n. 1st s.)(अपि*)(तथा*)(कुतः*)(वः, 6th pl.)(निश्चयः, m. 1st s.)(सर्व-वित्, m. 1st s.)(न*)(उपलभ्यते ”लभ् Pass.)(सर्वैः, m. 3rd pl.)

३२८८. (च*)(हि*)(एवम्*)(निश्चयः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(हि*)(आत्मन्)(सर्व-)(सत्त्व-)(दर्शने, n. 7th s.)(तत्-)(दृष्टौ, f. 7th s.)(भवान्, m. 1st s.)(भूतः, m. 1st s.)(सर्व-विद्-)(इति*)(वर्ण्तम्, n. 1st s.)

३२८९. (अन्यथा*)(अपि*)(अनुपलम्भे, m. 7th s.)(संशयः, m. 1st s.)(वत्*)(सत्त्व-)(हि*)(शङ्क्यते ”शङ्क् Pass.)(इति*)(केचित्, m. 1st pl.)(सन्तः, m. 1st pl.)(सर्व-विदः, m. 1st pl.)(विदन्ति ”विद् ईई C. III प्. प्ल्.)

३२९०. (अपि*)(आशङ्क्यते ”शङ्क् Pass.)(इति*)(सः, m. १स्त् )(आत्मन्-ज्योतिः, n. 1st s.)(पश्यति ”दृश् IV C. )(आत्मानम्, m. 2nd s.)(आत्मना, m. 3rd s.)(च*)(अतः*)(अनिश्चिता, f. 1st s.)(अदृष्टिः, f. 1st s.)(सर्व-)

३२९१. (तथाहि*)(शब्देन, m. 3rd s.)(सर्व-)(मताः, m. 1st pl.)(सर्वे, m. 1st pl.)(प्राण-भृतः, m. 1st pl.)(च*)(सः, m. 1st s.)(अबहिः-भूतः, m. 1st s.)(सर्व-)(इति*)(अनिश्चिता, f. 1st s.)(अदृष्टिः, f. 1st s.)

३२९२. (परिहारेण, m. 3rd s.)(तत्-)(एक-)(कः, m. 1st s.)(प्रतिबन्धः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अत्र*)(हि*)(स्व-)(राग-)(आदि-)(न*)(निवर्त्तते ”वृत् ई C. आत्.)(अन्यैः, m. 3rd pl.)(अपरिज्ञानात्, n. 5th s.)

३२९३. (वा*)(अपि*)(केचित्, m. 1st pl.)(अर्वाञ्च्-)(दृशः, m. 1st pl. [ब्व्. च्प्द्.])(प्रपत्स्यन्ते ”पद् Fउतुरे ३प् प्ल्. आत्.)(अनुमानतः*)(हि*)(एव*)(काश्चित्, f. 1st pl.)(मतयः, f. 1st pl.)(केषाञ्चित्, m. 6th pl.)(*निपुणाः, f. 1st pl.)(कव्चित्*)

३२९४. (तथाहि*)(साधनम्, n. 1st s.)(क्षणिकत्व-)(आदि-)(वेद-)(भूमि-)(आदेः, m. 6th s.)(अपि*)(सुविस्पष्टम्, n. 1st s.)(प्रोक्तम्, n. 1st s.)(पुरः*)(नो*)(लक्षितम्, n. 1st s.)(जडैः, m. 3rd pl.)

३२९५. (तदेवम्*)(शङ्कया, f. 3rd s.)(अ-भावः, m. 1st s.)(ज्ञान-)(अस्य, m. 6th s.)(न*)(निश्चितः, m. 1st s.)(यतः*)(जातयः, f. 1st pl.)(हि*)(निर्विशङ्काः, f. 1st pl.)(प्रपश्यन्ते ”दृश् IV C. ३प् प्ल्. आत्.)(असत्त्वम्, n. 2nd s.)

३२९६. (अ-भावे, m. 7th s.)(अपि*)(अनुमानस्य, n. 6th s.)(न*)(अतः*)(अ-सत्ता-)(विनिश्चयः, m. 1st s.)(अ-समारब्ध-)(धूम-)(आदि-)(कार्य-)(वह्नि-)(आदि-)(सत्त्ववत्* [-वत् suff.])

३२९७. (ननु*)(अर्थे, m. 7th s.)(उपलब्धे, m. 7th s.)(कदाचित्*)(युज्यते ”युज् Pass.)(सन्देहः, m. 1st s.)(यथा*)(स्थाणौ, m. 7th s.)(हि*)(एषः, m. 1st s.)(अवलम्बकः, m. 1st s.)(उभय-)(अंश-)

३२९८. (यतः*)(स्थाणु-)(नरौ, m. 1st d.)(दृष्टौ, m. 1st d.)(कदाचित्*)(इति*)(युज्यते ”युज् Pass.)(संशयः, m. 1st s.)(गतिः, m. 1st s. [ब्व्. च्प्द्.])(तत्-)(तत्र*)(सर्व-वित्, m. 1st s.)(तु*)(न*)(एवम्*)(दृष्टः, m. 1st s.)

३२९९. (ननु*)(एतेन, m. 3rd s.)(एव*)(प्रकारेण, m. 3rd s.)(धीमन्, m. 1st s. सम्बुद्धौ - "वोचतिवे")(असत्त्वम्, n. 1st s.)(मातृ-)(विवाह-)(आदेः, m. 6th s.)(मुक्त-)(संशयम्, n. 1st s. [ब्व्. च्प्द्.])

३३००. (तु*)(अस्माभिः, 3rd pl.)(वर्ण्यते ”वर्ण् Pass.)(अत्र*)(संशयः, m. 1st s.)(अपि*)(अ-भावे, m. 7th s.)(प्रमा-)(भावे, m. 7th s.)(च*)(अ-भावे, m. 7th s.)(वस्तूनाम्, n. 6th pl.)(विनिवृत्तितः*)(प्रमाण-)

३३०१. (हि*)(वैकल्ये, n. 7th s.)(नेत्र-)(आदीनाम्, m. 6th pl.)(न*)(प्रमा, f. 1st s.)(अपि*)(वस्तु-)(सत्त्वे, n. 7th s.)(अपि*)(तेषाम्, m. 6th pl.)(अविकलत्वे, n. 7th s.)(वस्तु-)(अभावात्, m. 5th s.)(वत्*)(आदि-)(घट-)

३३०२. (च*)(ततः*)(केवलस्य, m. 6th s.)(अनुपलम्भस्य, m. 6th s.)(ईक्षणात्, n. 5th s.)(द्विधा*)(अपि*)(भावतः* [-तस् suff.])(प्रमा-)(तत्-)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(वरम्, n. 1st s.)(संशयः, m. 1st s.)(सर्व-ज्ञे, m. 7th s.)

३३०३. (हि*)(अपि*)(सन् ”अस् ईई C., m. 1st s.)(सः, m. 1st s.)(न*)(ईक्ष्येत ”ईक्ष् Pass. Opt.)(साक्षाट्*)(जडैः, m. 3rd pl.)(वत्*)(विकल्प-)(अन्य-)(न*)(च*)(कार्य-कृत्, m. 1st s.)(वत्*)(वह्नि-)(अयः-गुड)(अङ्गार-)

३३०४. (वा*)(यदा*)(तत्-)(कार्यम्, n. 1st s.)(अदृश्यम्, n. 1st s.)(वत्*)(राग-)(ज-)(अन्य-)(कल्प-)(अपि*)(कार्ये, n. 7th s.)(दृश्ये, n. 7th s.)(अस्य, m. 6th s.)(अन्वयः, m. 1st s.)(तेन, n. 3rd s.)(न*)(प्रतीयते ”इ Pass.)

३३०५. (यतः*)(ज्ञः, m. 1st s.)(सर्व-)(अर्थ-)(एव*)(सदा*)(अदृश्यः, m. 1st s.)(दृशाम्, m. 6th pl. [ब्व्. च्प्द्.])(धी-)(जड-)(अतः*)(तस्य, m. 6th s.)(सत्ता, f. 1st s.)(न*)(प्रयास्यति ”या Fउतुरे)(सिद्धिम्, f. 2nd s.)(अनुमानतः* [-तस् suff.])

३३०६. (उक्तम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(वस्तुनः, n. 6th s.)(अस्य, m. 6th s.)(अहेतु, n. 1st s.)(च*)(अव्यापकम्, n. 1st s.)(च*)(अस्य, n. 6th s.)(निवृत्तौ, f. 7th s.)(भावः, m. 1st s.)(अपि*)(दृष्टः, m. 1st s.)(संशयः, m. 1st s.)

३३०७. (तस्मात्, n. 5th s.)(अस्ति ”अस् ईई C.)(न*)(किञ्चन, n. 1st s.)(बाधकम्, n. 1st s.)(सत्-भाव-)(सर्व-ज्ञ-)(तु*)(प्रमाणम्, n. 1st s.)(साधकम्, n. 1st s.)(अस्य, m. 6th s.)(अभिधास्यते ”धा Pass. Fउतुरे)(विस्तरेण, m. 3rd s.)

३३०८. (अन्येन, n. 3rd s.)(चेतसा, n. 3rd s.)(सु-धियः, m. 1st pl.)(सौगताः, m. 1st pl.)(कुर्वन्ति ”कृ VIII C. ३प् प्ल्.)(यत्नम्, m. 2nd s.)(साधने, n. 7th s.)(परिज्ञान-)(निःशेष-)(अर्थ-)(च*)(अपि*)(विफले, n. 7th s.)

३३०९. (साक्षात्*)(गम्यते ”गम् Pass.)(इति*)(ज्ञः, m. 1st s.)(हेतु-)(सम्प्राप्ति-)(स्वर्ग-)(अपवर्ग-)(न*)(केवलम्*, n. 2nd s. [अद्व्.])(तु*)(प्रतीयते ”इ Pass.)(अपि*)(ज्ञः, m. 1st s.)(सर्व-)

३३१०. (च*)(ततः*)(अभावे, m. 7th s.)(बाधक-)(च*)(सति ”अस् ईई C., n. 7th s.)(स्फुटे, n. 7th s.)(साधने, n. 7th s.)(कस्मात्, n. 5th s.)(जड-बुद्धयः, m. 1st pl. [ब्व्. च्प्द्.])(विप्रतिपद्यन्ते ”पद् IV C. आत्. ३प् प्ल्.)(सर्व-ज्ञे, m. 7th s.)

३३११. (वा*)(भूत् ”भू औग्मेन्त्लेस्स् अओरिस्त्)(मा*)(साधनम्, n. 1st s.)(तु*)(अ-विनिश्चिते, n. 7th s.)(बाधके, n. 7th s.)(तत्र*)(स्यात् ”अस् ईई C. Opt.)(संशयः, m. 1st s.)(तु*)(किम्-)(अयम्, m. 1st s.)(निश्चयः, m. 1st s.)(एषाम्, m. 6th pl.)(निबन्धनः, m. 1st s. [ब्व्. च्प्द्.])

३३१२. (अयम्, m. 1st s.)(नियमः, m. 1st s.)(इति*)(चोदना, f. 1st s.)(एव*)(तु*)(न*)(अपरम्, n. 1st s.)(बोधने, n. 7th s.)(भूत-)(आदि-)(युक्तः, m. 1st s.)(हि*)(अ-सत्त्वे, n. 7th s.)(अन्य-)(विनिश्चिते, n. 7th s.)

३३१३. (च*)(तत्, n. 1st s.)(मानम्, n. 1st s.)(प्रसिद्धये, f. 4th s.)(ज्ञ-)(प्रधान-)(पुरुष-)(अर्थ-)(ज्ञ-)(सर्व-)(अर्थ-)(प्रोक्तं, n. 1st s.)(पुरः*)(च*)(पश्चात्*)(अन्यत्, n. 1st s.)(वक्ष्यते ”वच् Pass. Fउतुरे)

३३१४. (अतः*)(अस्थाने, n. 7th s.)(लोकः, m. 1st s.)(क्लिश्यते ”क्लिश् IV C. आत्.)(प्रसाधने, n. 7th s.)(अर्थ-)(ज्ञ-)(सूक्ष्म-)(भेद-)(सर्व-)(जगत्-)(संरम्भात्, m. 5th s.)(ग्रन्थ-)(वादयोः, m. ६थ् दु.)

३३१५. (प्रत्यक्ष-)(आदि-)(सम्बद्ध-)(सर्व-प्रमातृ-)(अनिवारणात्, n. 5th s.)(न*)(आप्यते ”आप् Pass.)(पुण्य-)(पापयोः, n. ६थ् दु.)(गम्यत्वम्, n. 1st s.)(आगम-)(केवल-)

३३१६. (च*)(अपि*)(पक्षे, m. 7th s.)(मीमांसक-)(एतावता, n. 3rd s.)(असिद्धे, m. 7th s.)(सः, m. 1st s.)(यत्नः, m. 1st s.)(यः, m. 1st s.)(परैः, m. 3rd pl.)(पुनः*)(वारणे, n. 7th s.)(सर्व-ज्ञ-)(कृतः, m. 1st s.)(अतिमौर्ख्यात्, n. 5th s.)

३३१७. (ज्ञत्वे, n. 7th s.)(धर्म-)(सति ”अस् ईई C., n. 7th s.)(अ-हते, n. 7th s.)(मूलत्वात्, n. 5th s.)(अविछिन्न-)(आहुः ”अह् ढ़ेर्f. ३प् प्ल्.)(सर्व-ज्ञान्, m. 2nd pl.)(पुरुषान्, m. 2nd pl.)(तैः, m. 3rd pl.)(प्रकाशिता, f. 1st s.)(धीमत्ता, f. 1st s.)

३३१८. (यदि*)(वेद्येरन् ”विद् Cऔस्. Pass. ३प् प्ल्.)(अशुचि-)(रस-)(आदयः, m. 1st pl.)(मद्य-)(सम्बन्धात्, m. 5th s.)(रसन-)(इन्द्रिय-)(तदानीम्*)(तस्य, m. 6th s.)(एव*)(भवेत् ”भू ई C. Opt.)(निद्यता, f. 1st s.)

३३१९. (अपि*)(निन्दिताः, m. 1st pl.)(संवृत्तौ, f. 7th s.)(वेद्यन्ते ”विद् Cऔस्. Pass.)(एव*)(अप्राप्ताः, m. 1st pl.)(चेतसा, n. 3rd s.)(एव*)(मानसेन, n. 3rd s. [ब्व्. च्प्द्.])(उद्भूत-)(भावना-)(भूत-)(अर्थ-)

३३२०. (च*)(एव*)(यतः*)(वाक्यम्, n. 1st s.)(तायिनः, m. 6th s.)(दृश्यते ”दृश् Pass.)(प्रतिपादकम्, n. 1st s.)(अर्थ-)(प्रोक्त-)(वेद)(आदि-)(ततः*)(एव*)(सः, m. 1st s.)(सर्व-वित्, m. 1st s.)

३३२१. (सम्भाव्यते ”भू Cऔस्. Pass.)(असाधारण-)(स्थितिः, m. 1st s. [ब्व्. च्प्द्.])(समस्त-)(असत्-)(तीर्थ्य-)(हि*)(ब्रवीति ”ब्रू ईई C.)(प्रमाद-)(अधीतम्, n. 2nd s.)(वेदे, m. 7th s.)(आत्मन्-)(आदि, n. 2nd s.)(अलीकम्, n. 2nd s.)

३३२२. (नैरात्म्यम्, n. 1st s.)(स्फुटम्, n. 1st s.)(उक्तम्, n. 1st s.)(तेन, m. 3rd s.)(हिताय, n. 4th s.)(विनेयेभ्यः, m. 4th pl.)(अद्वितीयम्, n. 1st s.)(द्वारम्, n. 1st s.)(शिव-)(भयङ्करम्, n. 1st s.)(कुदृष्टीनाम्, m. 6th pl. [ब्व्. च्प्द्.])

३३२३.. (संसारिन्-)(अनुचितम्, n. 1st s.)(ज्ञातम्, n. 1st s.)(सर्व-)(अनर्थ-)(निवर्त्तकम्, n. 1st s.)(तत्-)(अभ्यास-)(आदि-)(युक्तानाम्, m. 6th pl.)(गुण-)(रत्न-)(आकरम्, n. 1st s.)(परम्, n. 1st s.)

३३२४. (ईदृक्, n. 2nd s.)(च*)(परमम्, n. 2nd s.)(तत्त्वम्, n. 2nd s.)(जानन्ति ”ज्ञा ईX C. ३प् प्ल्.)(कवयः, m. 1st pl.)(यदि*)(प्रधान-)(पुरुष-)(अर्थ-)(ज्ञान्, m. 2nd pl.)(सर्व-ज्ञान्, m. 2nd pl.)(कः, m. 1st s.)(न*)(मन्यते ”मन् IV C. आत्.)

३३२५. (च*)(इदम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(नैरात्म्य-)(ईदृशम्, n. 1st s.)(न*)(समस्ति ”अस् ईई C.)(वर्धमान-)(आदेः, m. 6th s.)(हि*)(सर्व-)(तीर्थकाः, m. 1st pl.)(विनष्टाः, m. 1st pl.)(दृष्टौ, f. 7th s.)(आत्मन्-)

३३२६. (स्यात्-वाद-)(अक्षणिकत्व-)(आदि, n. 1st s.)(प्रबाधितम्, n. 1st s.)(प्रत्यक्ष)(आदि-)(क्थम्*)(नु*)(यैः, m. 3rd pl.)(उक्तम्, n. 1st s.)(एव*)(बहु, n. 1st s.)(अयुक्तम्, n. 1st s.)(स्युः ”अस् ईई C. Opt. ३प् प्ल्.)(सर्व-ज्ञाः, m. 1st pl.)

३३२७. (ये, m. 1st pl.)(स्खलन्ति ”स्खल् ई C. ३प् प्ल्.)(अस्मिन्, m. 7th s.)(अर्थे, m. 7th s.)(प्रत्यक्षे, m. 7th s.)(प्रस्सिद्धे, m. 7th s.)(वाहीक-)(आदि-)(कथम्*)(तेषाम्, m. 6th pl.)(सम्भाव्यते ”भू Cऔस्. Pass.)(स्फुटः, m. 1st s.)(अधिगमः, m. 1st s.)(अत्यक्ष-)

३३२८. (तु*)(एवम्*)(असर्व-ज्ञत्वम्, n. 1st s.)(विस्पष्टम्, n. 1st s.)(अवगम्यते ”गम् Pass.)(अनुषङ्गित्वात्, n. 5th s.)(मिथ्या-)(ज्ञान-)(प्रकाशनात्, n. 5th s.)(विपरीत-)

३३२९. (स्थाणौ, m. 7th s.)(नरः, m. 1st s.)(इति*)(भ्रान्तः, m. 1st s.)(प्रतिपत्ता, m. 1st s.)(यथा*)(परः, m. 1st s.)(सर्वाभिः, f. 3rd pl.)(च*)(परीक्षाभिः, f. 3rd pl.)(विज्ञेया, f. 1st s.)(हेतु-)(सिद्धिता, f. 1st s.)

३३३०. (सम्यञ्च्-)(सर्व-)(पद-)(अर्थानाम्, m. 6th pl.)(तत्त्व-)(ज्ञानात्, n. 5th s.)(च*)(सर्व-वित्, m. 1st s.)(हेतौ, m. 7th s.)(अतः*)(न*)(सम्बोध्या, f. 1st s.)(सन्दिग्ध-)(व्यतिरेकिता, f. 1st s.) टेxतुअल् वरिअन्त् (Bऔध Bहारती)॒ (संवेद्या)

३३३१. (यदि*)(वचः, n. 1st s.)(एतेषाम्, m. 6th pl.)(स्यात्-वाद-)(आदि-)(आभिप्रायिकम्, n. 1st s.)(किम्, n. 1st s.)(रूपम्, n. 1st s.)(सर्व-)(वस्तूनाम्, n. 6th pl.)(एभिः, m. 3rd pl.)(इष्यते ”इष् Pass.)(तात्त्विकम्, n. 1st s.)

३३३२. (अनात्म-)(क्षणिकत्व-)(आदि, n. 1st s.)(यदि*)(एवम्*)(सर्व-दर्शिनः, m. 1st pl.)(साक्षात्*)(दर्शनात्, n. 5th s.)(तत्त्व-)(रूपस्य, n. 6th s.)(समस्त-)(वस्तूनाम्, n. 6th pl.)

३३३३. (अपि*)(ते, m. 1st pl.)(सन्तु ”अस् ईई C. ईम्पेरतिवे ३प् प्ल्.)(समस्तानाम्, m. 6th pl.)(संस्थितेः. f. 5th s.)(ऐकमत्येन, n. 3rd s.)(हि*)(ते, m. 1st pl.)(न*)(जगुः ”गा ढ़ेर्fएच्त् ३प् प्ल्.)(परस्पर-)(विरुद्ध-)(अर्थम्, m. 2nd s.)(नीत-अर्थम्, m. 2nd s.)

३३३४. (प्रतिपादित-)(रूपस्य, n. 6th s. [ब्व्. च्प्द्.])(सर्व-)(वस्तु-)(गतस्य, n. 6th s.)(च*)(साक्षात्*)(तत्त्वस्य, n. 6th s.)(विज्ञानात्, n. 5th s.)(सु-गताः, m. 1st pl.)(सर्व-)(दर्शिनः, m. 1st pl.)

३३३५. (च*)(एवंविधे, n. 7th s.)(ज्ञाने, n. 7th s.)(तेषाम्, m. 6th pl.)(सु-गतत्वम्, n. 1st s.)(न*)(भिद्यते ”भिद् Pass.)(योगित्वात्, n. 5th s.)(प्रशस्त-)(ज्ञान-)(एतावत्, n. 1st s.)(लक्षणम्, n. 1st s.)(तस्य, m. 6th s.)

३३३६. (तत्*)(सम्भवी, m. 1st s.)(अपि*)(सर्व-ज्ञः, m. 1st s.)(सामान्येन, n. 3rd s.)(प्रसाधितः, m. 1st s.)(तत्-)(लक्षण-)(अविना-)(भावात्, m. 5th s.)(सु-गतः, m. 1st s.)(व्यवतिष्ठते ”स्था ई C. आत्.)

३३३७. (अपि*)(कोपि, m. 1st s.)(विशेषः, m. 1st s.)(अनिर्दिष्ट-)(सर्व-ज्ञः, m. 1st s.)(यः, m. 1st s.)(वेत्ति ”विद् ईई C.)(सर्वम्, n. 2nd s.)(जगत्, n. 2nd s.)(यथावत्*)(रूपतः* [-तस् suff.])(अनात्मन्-)(आदि-)

३३३८. (प्रत्यक्षीकृत-)(नैरात्म्ये, n. 7th s.)(न*)(दोषः, m. 1st s.)(लभते ”लभ् ई C. आत्.)(स्थितिम्, f. 2nd s.)(तत्-)(विरुद्धतया, f. 3rd s.)(यथा*)(दीप्ते, m. 7th s.)(प्रदीपे, m. 7th s.)(तिमिरम्, n. 1st s.)

३३३९. (च*)(विशेषात्, m. 5th s.)(साक्षात्-कृति-)(दोषः, m. 1st s.)(स-वासनः, m. 1st s.)(न*)(अस्ति ”अस् ईई C.)(अतः*)(मुक्तितः* [-तस् suff.])(सर्व-)(आवरण-)(सर्व-)(ज्ञत्वम्, n. 1st s.)(सिद्धम्, n. 1st s.)

३३४०. (च*)(एतत्, n. 1st s.)(इष्टम्, n. 1st s.)(सु-गतस्य, m. 6th s.)(आदौ, m. 7th s.)(कीर्तनात्, n. 5th s.)(नैरात्म्य-)(तस्मात्, n. 5th s.)(तथागतः, m. 1st s.)(स्थितः, m. 1st s.)(मूर्ध्नि, n. 7th s.)(सर्व-)(तीर्थ-कृताम्, m. 6th pl.)

३३४१. (तेन, m. 3rd s.)(प्रमाण-)(संवादिन्-)(तत्त्व-)(दर्शन-)(योगिना, m. 3rd s.)(न*)(तुल्य-)(हेतुता, f. 1st s.)(अन्येषाम्, m. 6th pl.)(विरुद्ध-)(अर्थ-)(उपदेशिनाम्, m. 6th pl.)

३३४२. (प्रमा, f. 1st s.)(येषाम्, m. 6th pl.)(अगोचरा, f. 1st s. [ब्व्. च्प्द्.])(प्रमाण-)(वचः, n. 1st s.)(आकुलम्, n. 1st s.)(बाधा-)(हि*)(योगः, m. 1st s.)(शक्ति-)(विज्ञान-)(अत्यक्ष-)(दूरतः* [-तस् suff.])

३३४३. (सम्बद्ध-)(अनुगुण-)(उपायम्, n. 1st s. [ब्व्. च्प्द्.])(अभिधायकम्, n. 1st s.)(अर्थ-)(पुरुष-)(अपि*)(दृष्टे, m. 7th s.)(अर्थे, m. 7th s.)(अपि*)(ईषत्, n. 1st s.)(अप्रबाधितम्, n. 1st s.)(प्रमाणाभ्याम्, n. ३र्द् दु.)

३३४४. (अमलम्, n. 1st s.)(वत्*)(कल-धौतम्, n. 1st s.)(तापात्, m. 5th s.)(छेदात्, m. 5th s.)(वा*)(निकषात्, m. 5th s.)(यत्, n. 1st s.)(न*)(प्रतिपद्यते ”पद् IV C. आत्.)(विक्रियाम्, f. 2nd s.)(परीक्षमाणम्, n. 1st s.)

३३४५. (रत्नम्, n. 1st s.)(वचः-)(तथागत-)(उदयम्, n. 1st s. [ब्व्. च्प्द्.])(अनुगुण-)(विध्वंस-)(समस्त-)(ध्वान्त-)(कुमत-)(अलब्धम्, n. 1st s.)(बहु-)(कल्मषैः, m. 3rd pl. [ब्व्. च्प्द्.])

३५४६. (ततः*)(मतिशालिनः, m. 1st pl.)(आहुः ”अह् ढ़ेएर्fएच्त् ३प् प्ल्.)(सुगतम्, m. 2nd s.)(एव*)(सर्व-ज्ञम्, m. 2nd s.)(ज्ञम्, m. 2nd s.)(अर्थ-)(प्रधान-)(पुरुष-)(च*)(तम्, m. 2nd s.)(एव*)(वरम्, m. 2nd s.)(भिषज्-)

३५४७. (तु*)(तेन, n. 3rd s.)(प्रमा, f. 1st s.)(इति*)(सु-गतः, m. 1st s.)(सर्व-ज्न्नः, m. 1st s.)(न*)(कपिलः, m. 1st s.)(अपि*)(एषा, f. 1st s.)(व्यक्ता, f. 1st s.)(उदिता, f. 1st s.)(अनन्तर-)(न*)(लक्षिता, f. 1st s.)(मूढैः, m. 3rd pl.)

३३४८. (अनन्तर-)(यथा-उदितात्, n. 5th s.)(अपि*)(अवधार्यते ”धृ Cऔस्. Pass.)(विशेषः, m. 1st s.)(विधायिनः, m. 6th s.)(भङ्ग-)(स्मर-)(ऋषभ-)(आदि-)(कु-तीर्थेभ्यः, m. 5th pl.)

३३४९. (हि*)(कः, m. 1st s.)(जडः, m. 1st s.)(मन्यते ”मन् IV C. आत्.)(वेदनात्, n. 5th s.)(मातृका-)(मात्र-)(ज्ञम्, m. 2nd s.)(अर्थ-तत्त्व-)(निःशेष-)(शास्त्र-)(समान-)(ज्ञानात्, n. 5th s.)(भोजन-)

३३५०. (तत्*)(सः, m. 1st s.)(हेतुना, m. 3rd s.)(येन, m. 3rd s.)(सर्व-ज्ञत्वम्, n. 1st s.)(एकस्य, m. 6th s.)(साध्यते ”सिध् Cऔस्. Pass.)(न*)(उपतिष्ठते ”स्था ई C. आत्.)(अन्यस्य, m. 6th s.)(वस्तुनः, n. 6th s.)(तत्-)(हेतु-)(असत्त्वात्, n. 5th s.)

३३५१. (तानि, n. 2nd pl.)(दूषणानि, n. 2nd pl.)(यानि, n. 2nd pl.)(शाक्याः, m. 1st pl.)(असंरम्भाः, m. 1st pl.)(वदनति ”वद् ई C. ३प् प्ल्.)(शासने, n. 7th s.)(सर्व-ज्ञ-)(जिन-)(दिगमबराः, m. 1st pl.)(अशक्ताः, m. 1st pl.)

३३५२. (तत्त्वम्, n. 1st s.)(यत्, n. 1st s.)(उपपादितम्, n. 1st s.)(सौगत-)(सिद्ध-अन्ते, m. 7th s.)(प्रमाणेन, n. 3rd s.)(सिद्ध-)(प्रतिबन्धेन, n. 3rd s. [ब्व्. च्प्द्.])(न*)(तथा*)(सिद्धम्, n. 1st s.)(अन्य-)(मते, n. 7th s.)

३३५३. (तेन, n. 3rd s.)(क्रियताम् ”कृ Pass. ईम्पेरतिवे)(अलम्*)(निर्णयः, m. 1st s.)(भिन्नैः, n. 3rd pl.)(साधन-)(दूषणैः, n. 3rd pl.)(वय्वस्थितैः, n. 3rd pl.)(अग्रस्तैः, n. 3rd pl.)(उदय-)(प्रतिबिम्ब-)

३३५४. (तु*)(विद्यते ”विद् Pass.)(न*)(कश्चित्, m. 1st s.)(विरोधः, m. 1st s.)(साक्षात्*)(वा*)(अपि*)(इतरथा*)(ज्ञतायाः, f. 6th s.)(सर्व-)(आकार-)(ज्ञेयता-)(आदिभिः, m. 3rd pl.)

३३५५. (ज्ञेयत्व-)(आदि, n. 1st s.)(व्यवस्थितम्, n. 1st s.)(विश्लेषात्, m. 5th s.)(अज्ञेयत्व-)(आदि-)(न*)(विश्लेषात्, m. 5th s.)(सर्व-ज्ञत्व-)(तत्*)(पुनः*)(स्थित-)(लक्षणम्, n. 1st s. [ब्व्. च्प्द्.])

३३५६. (चापि*)(सर्व-ज्ञत्वम्, n. 1st s.)(न*)(प्रवृत्तम्, n. 1st s.)(क्वचित्*)(प्राक्*)(सम्पूर्ण-)(कारणम्, n. 1st s. [ब्व्. च्प्द्.])(पश्चात्*)(निवर्तते ”वृत् ई C. आत्.)(सम्भवे, m. 7th s.)(सत्त्व-)(आदि-)

३३५७. (च*)(नैःस्वाभाव्ये, n. 7th s.)(अस्व-वित्तौ, f. 7th s.)(न* जातौ*)(हि*)(जायते ”जन् IV C. आत्.)(एवम्*)(प्राक्*)(प्रवृत्तेः, f. 5th s.)(इयम्, f. 1st s.)(सर्व-ज्ञता, f. 1st s.)(भवेत् ”भू ई C. Opt.)(प्रसिद्धा, f. 1st s.)

३३५८. (च*)(विधाने, n. 7th s.)(अविरुद्ध-)(युक्तम्, n. 1st s.)(न*)(निवर्तनम्, n. 1st s.)(अन्य-)(अन्यथा*)(सत्-भावात्, m. 5th s.)(रूप-)(गम्यते ”गम् Pass.)(अभावः, m. 1st s.)(रस-)(अपि*)

३३५९-३३६०. (तत्*)(अत्र*)(वक्तृत्वे, n. 7th s.)(आक्षिप्ते, n. 7th s.)(आदि-)(पद-)(यः, m. 1st s.)(अभिमन्यते ”मन् IV C. आत्.)(निश्चयम्, m. 2nd s.)(व्यतिरेकस्य, m. 6th s.)(च*)(वक्तृत्वम्, n. 1st s.)(सति, m. 7th s.)(विकल्पे, m. 7th s.)(च*)(सर्व-ज्ञः, m. १सत् स्.)(अविकल्पतः* [-तस् suff.])(हि*)(वस्तु, n. 1st s.)(न*)(गम्यते ”गम् Pass.)(ज्ञानेन, n. 3rd s.)(आविष्ट-)(अभिलापेन, n. 3rd s. [ब्व्. च्प्द्.])

३३६१-३३६२. (अत्र*)(अपि*)(तैः, m. 3rd pl.)(ये, m. 1st pl.)(अभिमन्यन्ते ”मन् IV C. आत्. ३प् प्ल्.)(प्रवक्तृत्वम्, n. 2nd s.)(सर्व-ज्ञस्य, m. 6th s.)(अनुविधानतः* [-तस् suff.])(वितर्क-)(न*)(इष्यते ”इष् Pass.)(सर्व-ज्ञः, m. 1st s.)(सम्भवे, m. 7th s.)(वचन-)(नापि*)(वृत्तितः* [-तस् suff.])(विकल्प-)(ज्ञान-)(तु*)(अविकल्पे, m. 7th s.)(तस्मिन्, m. 7th s.)(क्षणे, m. 7th s.)(प्रसिद्ध्यति ”सिध् IV C.)(न*)(वक्तृत्वम्, n. 1st s.)

३३६३. (च*)(एवम्*)(न*)(युज्यते ”युज् Pass.)(तस्य, n. 6th s.)(प्रणीतत्वम्, n. 1st s.)(असर्व-ज्ञ-)(समाक्षेपात्, m. 5th s.)(सर्व-ज्ञता-)(अतः*)(भवेत् ”भू ई C. Opt.)(संवादनम्, n. 1st s.)

३३६४. (यथा*)(अनुभूय* ”भू)(कश्चित्, m. 1st s.)(पश्चात्*)(प्रभाषते ”भाष् ई C. Äःात्.)(तस्मात्, n. 5th s.)(अविसंवादः, m. 1st s.)(वस्तु-)(उद्भवात्, m. 5th s.)(अनुभव-)(तत्-)(अर्थ-).

३३६५. (तेन, n. 3rd s.)(काले, m. 7th s.)(सर्व-ज्ञता-)(अस्य, m. 6th s.)(हेतोः, m. 6th s.)(अप्रसिद्धता, f. 1st s.)(तु*)(काले, m. 7th s.)(वृत्ति-)(व्याहार-)(प्रसाधनम्, n. 1st s.)(सिद्ध-)

३३६६. (अपि*)(ते, 6th s.)(अपाकरणे, n. 7th s.)(शक्ति-)(विज्ञान-)(समस्त-)(वस्तु-)(प्रसज्यते ”सञ्ज् Pass.)(तद्-अवस्थम्, n. 1st s. [ब्व्. च्प्द्.])(सन्दिग्ध-व्यतिरेकित्वम्, n. 1st s.)

३३६७. (अपि*)(सम्मते, n. 7th s.)(हेतुत्वेन, n. 3rd s.)(सामर्थ्ये, n. 7th s.)(वृत्ति-)(व्याहार-)(एव*)(दोषः, m. 1st s.)(सन्दिग्ध-व्यतिरेकित्व-)(अनुवर्त्तते ”वृत् ई C. आत्.)

३३६८. (अपि*)(तायिनि, m. 7th s.)(निर्विकल्पे, m. 7th s.)(देशना, f. 1st s.)(सम्प्रवर्त्तते ”वृत् ई C. आत्.)(सामर्थ्यात्, n. 5th s.)(सम्भार-)(आवेग-)(योगेन, m. 3rd s.)(भ्रमण-)(चक्र-)

३३६९. (इति*)(सु-धियः, m. 1st pl.)(ये, m. 1st pl.)(आहुः ”अह् ढ़ेर्f. ३प् प्ल्.)(प्रति*)(तान्, m. 2nd pl.)(न*)(सिध्यति ”सिध् IV C.)(तु*)(वक्तृत्वम्, n. 1st s.)(यत्, n. 1st s.)(आध्यवसायिकम्, n. 1st s.)(मतम्, n. 1st s.)(लोकेन, m. 3rd s.)

३३७०. (तत्र*)(तादृशि, m. 7th s.)(हेतोः, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(सन्दिग्ध-व्यतिरेकिता, f. 1st s.)(च*)(ननु*)(अत्र*)(मते, n. 7th s.)(अनुपपत्तिके, n. 7th s.)(केन, n. 3rd s.)(असिद्धता, f. 1st s.)

३३७१. (उच्यते ”वच् Pass.)(यदि*)(वक्तृत्वम्, n. 1st s.)(स्व-तन्त्रम्, n. 1st s.)(मतम्, n. 1st s.)(साधनम्, n. 1st s.)(तदानीम्*)(आश्रय-)(असिद्धिः, f. 1st s.)(अथवा*)(असिद्धता, f. 1st s.)(सन्दिग्ध-)

३३७२. (च*)(अर्थस्य, m. 6th s.)(अस्य, n. 6th s.)(सन्देहात्, m. 5th s.)(स्थिरा, f. 1st s.)(असिद्धता, f. 1st s.)(सन्दिग्ध-)(तस्मात्, n. 5th s.)(त्वया, 3rd s.)(वक्तव्यम्, n. 1st s.)(ईदृशम्, n. 1st s.)(प्रसङ्ग-साधनम्, n. 1st s.)

३३७३. (च*)(तत्र*)(धर्मः, m. 1st s.)(प्रकाश्यते ”काश् Cऔस्. Pass.)(सिद्धः, m. 1st s.)(मात्रेण, n. 3rd s.)(आगम-)(तु*)(न*)(परम्, n. 1st s.)(ज्ञापकम्, n. 1st s.)(अर्थम्, m. 2nd s.)(सिद्धि-)(तत्-)(भाव-)

३३७४. (एवम्*)(यस्य, m. 6th s.)(हेतवः, m. 1st pl.)(लक्षणाः, m. 1st pl. [ब्व्. च्प्द्.])(प्रमेयत्व-)(सत्ता-)(वस्तु-)(आदि-)(अशक्ताः, m. 1st pl.)(निहन्तुम्* ”हन्)(कः, m. 1st s.)(न*)(कल्पयिष्यति ”कॢप् Cऔस्. Fउतुरे)(तम्, m. 2nd s.)

३३७५. (एवम्*)(न* काचित्, f. 1st s.)(युक्तिः, f. 1st s.)(अपि*)(लौकिक-)(वैदिकी, f. 1st s.)(वादिन्-)(वेद-)(स्था, f. 1st s.)(मुख-)(अपहा, f. 1st s.)(विष-)(उग्र-)(सर्प-)(ज्ञान-)(शाक्य-)

३३७६. (सु-अल्प-शक्तिः, m. 1st s. [ब्व्. च्प्द्.])(जडः, m. 1st s.)(द्विजः, m. 1st s.)(अपि*)(दृष्टः, m. 1st s.)(विषैः, m. 3rd pl.)(दृश्- )(नो*)(शक्नोति ”शक् V C.)(अपि*)(उच्छ्वासम्, m. 2nd s. कर्तुम्* ”कृ)(किमु*)(बाधितुम्* ”बाध्)

३३७७. (तु*)(युक्तिः, f. 1st s.)(अपि*)(साध्वी, f. 1st s.)(दुर्भगा, f. 1st s.)(स्था, f. 1st s.)(मुख-)(वेद-)(वादिन्-)(संस्थितेः, f. 5th s.)(जघन्य-)(आश्रय-)(इव*)(कण्ठिका, f. 1st s.)(स्था, f. 1st s.)(चरण-)

३३७८. (तेन, m. 3rd s.)(शक्यते ”शक् Pass.)(न*)(वक्तुम्* ”वच्)(अपि*)(अव्यभिचारित्वम्, n. 1st s.)(धूमस्य, m. 6th s.)(पावक-)(यतः*)(तत्-)(मते, n. 7th s.)(धूमः, m. 1st s.)(वर्त्तते ”वृत् ई C. आत्.)(अन्यत्र*)

३३७९. (एक-)(स्व-रूपत्वात्, n. 5th s.)(वस्तु-)(वर्त्तते ”वृत् ई C. आत्.)(उदन्वति, m. 7th s.)(अपि*)(अनल-)(सत्-भावे, m. 7th s.)(तत्र*)(अपि*)(किम्-)(व्यतिरेकः, m. 1st s.)(आश्रयः, m. 1st s. [ब्व्. च्प्द्.])

३३८०. (वा*)(किम्*)(नो*)(भवेत् ”भू ई C. Opt.)(विज्ञप्तिः, f. 1st s.)(रूप-)(कार्य-)(तत्-)(तत्र*)(अपि*)(वा*)(आत्मन्-भावे, m. 7th s.)(विलक्षण-)(भेदः, m. 1st s.)(वस्तु-)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(तात्त्विकः, m. 1st s.)

३३८१. (एकम्, n. 1st s.)(मानम्, n. 1st s.)(प्रकल्प्यते ”कॢप् Cऔस्. Pass.)(मानसम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(सार्वज्ञम्, n. 1st s.)(उद्गतम्, n. 1st s.)(बल-)(अभ्यास-)(तत्त्व-)(सम्बद्ध-)(समस्त-)(वस्तु-)

३३८२. (तु*)(न*)(नेत्र-)(आदि-)(विज्ञानम्, n. 1st s.)(ततः*)(किम्*)(इदम्, n. 1st s.)(उच्यते ”वच् Pass.)(सः, m. 1st s.)(प्रतिपद्यते ”पद् IV C. आत्.)(सर्वान्, m. 2nd pl.)(रस-)(आदीन्, m. 2nd pl.)(चक्षुषा, n. 3rd s.)

३३८३. (च*)(मानसम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(आत्मकम्, n. 1st s.)(अनुभव-)(रूप-)(आदि-)(सिद्धम्, n. 1st s.)(स्फुटः, m. 1st s.)(अविवादः, m. 1st s.)(अपि*)(परस्य, m. 6th s.)(एतावति, n. 7th s.)(वस्तुनि, n. 7th s.)

३३८४. (हि*)(तेन, n. 3rd s.)(स्मृतिः, f. 1st s.)(रूप-)(शब्द-)(आदि-)(गोचरा, f. 1st s. [ब्व्. च्प्द्.])(वर्ण्यते ”वर्ण् Pass.)(स्वप्ने, m. 7th s.)(अपि*)(मानसम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(आत्मकम्, n. 1st s.)(अनुभव-)(सर्व-)(अर्थ-)

३३८५. (च*)(ततः*)(सर्व-ज्ञे, m. 7th s.)(प्रकल्पिते, m. 7th s.)(मानसेन, n. 3rd s.)(अर्थेन, n. 3rd s. [ब्व्. च्प्द्.])(अनियत-)(कस्मात्, n. 5th s.)(प्रतिपद्यते ”पद् IV C. आत्.)(रस-)(आदीन्, m. 2nd pl.)(चक्षुषा, n. 3rd s.)

३३८६. (अयम्, m. 1st s.)(दोषः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(अपि*)(तत्-)(कॢप्तौ, f. 7th s.)(चाक्षुषेण, n. 3rd s.)(एव*)(तु*)(सः, m. 1st s.)(एव*)(वेत्ति ”विद् ईई C.)(रस-)(आदिकम्, n. 2nd s.)(मानसेन, n. 3rd s.)(चित्तेन, n. 3rd s.)

३३८७. (अपि*)(यत्र*)(अतिशयः, m. 1st s.)(दृष्टः, m. 1st s.)(दृष्टौ, f. 7th s.)(सूक्ष्म-)(दूर-)(आदि-)(सः, m. 1st s.)(स्यात् ”अस् ईई C. Opt.)(अनतिलङ्घनात्, n. 5th s.)(स्व-)(अर्थ-)(न*)(वृत्तितः* [-तस् suff.])(श्रोत्र-)(रूप-)

३३८८. (अतः*)(इति*)(आदिकम्, n. 1st s.)(अनिष्टम्, n. 1st s.)(परैः, m. 3rd pl.)(उक्तम्, n. 1st s.)(न*)(नः, 6th pl.)(यतः*)(अतिशयः, m. 1st s.)(मतः, m. 1st s.)(मानसे, n. 7th s.)(एव*)(अविलङ्घनेन, n. 3rd s.)(स्व-)(अर्थ-)

३३८९. (च*)(नः, 6th pl.)(यत्-जातीय-)(दर्शनम्, n. 1st s.)(अर्थ-)(सम्प्रति*)(दृष्टम्, n. 1st s.)(लोकस्य, m. 6th s.)(यत्-जातीयैः, n. 3rd pl.)(प्रमाणैः, n. 3rd pl.)(तथा*)(काल-अन्तरे, n. 7th s.)(अपि*)

३३९०. (वा*)(सर्वम्, n. 1st s.)(ज्ञानम्, n. 1st s.)(विशुद्धम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(अर्व-)(अर्थ-)(क्वचित्*)(सम्भाव्यते ”भू Cऔस्. Pass.)(कश्चित्, m. 1st s.)(अतिशयः, m. 1st s.)(अपि*)(फले, n. 7th s.)(हेतोः, m. 5th s.)

३३९१. (आमलक्यः, f. 1st pl.)(दृष्टाः, f. 1st pl.)(सूक्ष्म-)(फलाः, f. 1st pl. [ब्व्. च्प्द्.])(मरौ, m. 7th s.)(इति*)(सर्वाः, f. 1st pl.)(ताः, f. 1st pl.)(अन्यत्र*)(अपि*)(तत्त्वेन, n. 3rd s.)(रूपाः, f. 1st pl.)(तत्-)

३३९२, --ठेरे इस् अल्सो (अपि*)(एषा, f. 1st s.)(श्रुतिः, f. 1st s.)(इति*)(सर्पाः, m. 1st pl.)(शृण्वन्ति ”श्रु V C. ३प् प्ल्.)(चक्षुषा, n. 3rd s.)(ततः*)(शक्तयः, f. 1st pl.)(कर्मन्-)(सत्त्वानाम्, n. 6th pl.)(हि*)(विचित्राः, f. 1st pl.)(अर्थाः, f. 1st pl. [ब्व्. च्प्द्.])(सम्भाव्य-)

३३९३. (इत्थम्*)(वक्तुम्* ”वच्)(शोभते ”शुभ् ई C. आत्.)(सः, m. 1st s.)(यस्य, m. 6th s.)(अवभासते ”भास् ई C. आत्.)(सर्वम्, n. 1st s.)(वस्तु, n. 1st s.)(स्थम्, n. 1st s.)(त्रितय-)(अध्वन्-)(तथा*)(नियत-)(सामर्थ्यम्, n. 1st s. [ब्व्. च्प्द्.])

३३९४. (तु*)(दर्शनम्, n. 1st s.)(यत्-जातीय-)(अर्थ-)(यत्-जातीय-)(प्रमाणैः, n. 3rd pl.)(भवेत् ”भू ई C. Opt.)(लोकस्य, m. 6th s.)(इदानीम्*)(तथा*)(अभूत् ”भू आओरिस्त्)(अपि*)(काल-अन्तरे, n. 7th s.)

३३९५. (अपि*)(इदानीम्*)(शक्यते ”शक् Pass.)(न*)(ज्ञातुम्* ”ज्ञा)(शक्तिः, f. 1st s.)(लोकस्य, m. 6th s.)(भवता, m. 3rd s.)(मात्रेण, n. 3rd s.)(जन्तु-)(अविनिश्चयात्, m. 5th s.)(शक्ति-)(सर्व-)

३३९६. (ज्ञाने, n. 7th s.)(शक्तीनाम्, f. 6th pl.)(निःशेष-)(सत्त्व-)(सर्व-ज्ञता, f. 1st s.)(बत*)(नच*)(सिद्धिः, f. 1st s.)(अनुमानतः* [-तस् suff.])(शङ्कया, f. 3rd s.)(भाव-)(अन्यथा*)

३३९७. (योगेन, m. 3rd s.)(विज्ञान-)(अतीन्द्रिय-)(अर्थ-)(अपि*)(योगित्वम्, n. 1st s.)(प्रज्ञा-)(आदि-)(गुण-)(पुंसाम्, m. 6th pl.)(उपलभ्यते ”लभ् Pass.)(शक्तितः* [-तस् suff.])(विद्या-)(आदि-)

३३९८. (हि*)(अस्ति ”अस् ईई C.)(विद्या, f. 1st s.)(आख्या, f. 1st s. [ब्व्. च्प्द्.])(ईक्षणिक-)(आदि-)(या, f. 1st s.)(सु-)(विभाविता, f. 1st s.)(करोति ”कृ VIII C. ई C.)(एव*)(इह*)(जन्मनि, n. 7th s.)(परिज्ञानम्, n. 2nd s.)(पर-)(चित्त-)

३३९९. (च*)(विदन्ति ”विद् ईई C. ३प् प्ल्.)(च*)(वदन्ति ”वद् ई C. ३प् प्ल्.)(वस्तु, n. 2nd s.)(भूतम्, n. 2nd s.)(भवत्, n. 2nd s.)(च*)(भविष्यत्, n. 2nd s.)(यत्, n. 2nd s.)(न*)(अनुमित-)(श्रुत-)(दृष्टम्, n. 2nd s.)(अत्र*)(जन्मनि, n. ७त्न् स्.)

३४००. (पुरुषाः, m. 1st pl.)(आविष्टाः, m. 1st pl.)(अभिव्यक्तम्, n. 2nd s.)(स-संवादम्, n. 2nd s.)(इह*)(शक्तितः* [-तस् suff.])(विचित्र-)(मन्त्र-)(नाग-इन्द्र)(रक्षः-)(यक्ष-)(आदि-)

३४०१. (वा*)(इति*)(मा*)(भूत् ”भू औग्मेन्त्लेस्स् आओरिस्त्)(दृष्टम्, n. 1st s.)(आदि, n. 1st s.)(तथापि*)(अस्ति ”अस् ईई C.)(न*)(किञ्चित्, n. 1st s.)(प्रमाणम्, n. 1st s.)(बाधकम्, n. 1st s.)(इति*)(तत्-)(अभावः, m. 1st s.)(न*)(सिध्यति ”सिध् IV C.)

३४०२. (च*)(कारे, m. 7th s.)(वेद-)(प्रसाधिते, m. 7th s.)(प्रकारेण, m. ३र्द्स्.)(उक्तेन, m. 3rd s.)(त्वया, 3rd s.)(अवश्य-)(अभ्युपगन्तव्यः, m. 1st s.)(नरः, m. 1st s.)(दृक्, m. 1st s.)(अतीन्द्रिय-)

३४०३. (अतः*)(प्राज्ञः, m. 1st s.)(नरः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(क्षमः, m. 1st s.)(द्रष्टुम्* ”दृश्)(सूक्ष्मान्, m. 2nd pl.)(अर्थान्, m. 2nd pl.)(अपि*)(अतिक्रामन् ”क्रम् ई C., m. 1st s.)(सजातीः, f. 2nd pl.)(अभिभवेत् ”भू ई C. Opt.)(परान्, m. 2nd pl.)(नरान्, m. 2nd pl.)

३४०४. (यथा*)(शक्तिः, f. 1st s.)(श्रोत्र-)(आदेः, m. 6th s.)(स्व-)(विषये, m. 7th s.)(प्रविशिष्यते ”शिष् Pass.)(विशेष-)(गति-)(योग-)(आद्यैः, m. 3rd pl.)(तथा*)(भवेत् ”भू ई C. Opt.)(मनसः, n. 6th s.)(अपि*)

३४०५. (तथाहि*)(गृध्रैः, m. 3rd pl.)(वीक्ष्यते ”ईक्ष् Pass.)(रूपम्, n. 1st s.)(स्थितम्, n. 1st s.)(दूरतर-)(तथ*)(तिरस्कृतं, n. 1st s.)(निधन-)(आदि, n. 1st s.)(सिद्ध-अञ्जन-)(आदिकैः, m. 3rd pl.)

३४०६. (एवम्*)(विशेषेण, m. 3rd s.)(गति-)(भवेत् ”भू ई C. Opt.)(दर्शनम्, n. 1st s.)(देव-)(आदेः, m. 6th s.)(सूक्ष्म-)(व्यवहित-)(आदीनाम्, m. 6th pl.)(आनुरूप्यतः* [-तस् suff.])(स्व-)(उपपत्ति-)

३४०७. (च*)(विशेषात्, m. 5th s.)(अभ्यास-)(योग-)(मानसम्, n. 1st s.)(योगिनाम्, m. 6th pl.)(तथा*)(ज्ञानम्, n. 1st s.)(स्यात् ”अस् ईई C. Opt.)(प्रकृष्ट-)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(इति*)(अस्ति ”अस् ईई C.)(न*)(बाधकम्, n. 1st s.)(अत्र*)

३४०८. (तु*)(यदि*)(क्षिप्यते ”क्षिप् Pass.)(अतिशयः, m. 1st s.)(ज्ञाने, n. 7th s.)(गति-)(योग-)(वैकल्ये, n. 7th s.)(हि*)(एतत्, n. 1st s.)(अयुक्तम्, n. 1st s.)(हि*)(हेतु-)(अभावात्, m. 5th s.)(फलम्, n. 1st s.)(न*)

३४०९. (ज्ञानम्, n. 1st s.)(अन्तर-)(न*)(लभ्यते ”लभ् Pass.)(तत्-)(मात्रेण, n. 3rd s.)(तथा*)(अतिशयः, m. 1st s.)(तत्-)(उत्तर-उत्तर-)(हेतु-)(वैकल्ये, n. 7th s.)

३४१०. (च*)(अस्तिता, f. 1st s.)(सर्व-ज्ञ-)(न*)(उच्यते ”वच् Pass.)(विज्ञानात्, n. 5th s.)(एक-)(देश-)(येन, n. 3rd s.)(विज्ञानात्, n. 5th s.)(वेद-)(आदि-)(भवेत् ”भू ई C. Opt.)(स्वर्ग-)(आदि-)(अध्यक्षता, f. 1st s.)

३४११. (किन्तु*)(दर्शनात्, n. 5th s.)(वृद्धि-)(प्रज्ञा-)(कृपा-)(आदीनाम्, m. 6th pl.)(अभ्यासात्, m. 5th s.)(तस्मात्, m. 5th s.)(वर्धमानात्, m. 5th s.)(प्रतीयते ”इ Pass.)(अन्यः, m. 1st s.)(अतिशयः, m. 1st s.)(अपि*)

३४१२. (अपि*)(गुणतया, f. 3rd s.)(मनः-)(सम्भवः, m. 1st s.)(एषाम्, m. 6th pl.)(पर्यन्त-)(काष्ठ-)(वत्*)(नैर्घृण्य-)(बोधनात्, n. 5th s.)(निःशेष-)(अर्थ-)(निष्ठा, f. 1st s.)(महा-)(अभ्यासात्, m. 5th s.)

३४१३. (हि*)(प्रज्ञा, f. 1st s.)(स्थिता, f. 1st s.)(लक्षणतः* [-तस् suff.])(रूपा, f. 1st s. [ब्व्. च्प्द्.])(अवबोध-)(अर्थ-)(सा, f. 1st s.)(एव*)(असमाप्ता, f. 1st s.)(अपि*)(एकस्य, m. 6th s.)(अपरिज्ञाने, n. 7th s.)

३४१४. (वा*)(ते, m. 1st pl.)(ये, m. 1st pl.)(प्रवृत्तयः, m. 1st pl. [ब्व्. च्प्द्.])(पूर्व-)(बीज-)(समान-)(जातीय-)(अत्यन्त-)(वृद्धि-धर्माणः, m. 1st pl. [ब्व्. च्प्द्.])(भेदतः* [-तस् suff.])(उत्कर्ष-)(संस्कार-)

३४१५. (वत्*)(व्रीहि-)(आदि-)(दया-)(मति-)(आदयः, m. 1st pl.)(अपिच*)(यथा-अभिहित-)(धर्माणः, m. 1st pl. [ब्व्. च्प्द्.])(प्रवृद्धौ, f. 7th s.)(सर्व-दर्शिता, f. 1st s.)

३४१६-३४१७. (च*)(तेषाम्, m. 6th pl.)(ये, m. 1st pl.)(धर्माणः, m. 1st pl. [ब्व्. च्प्द्.])(अपचय-)(सन्निधौ, m. 7th s.)(प्रतिपक्षस्य, m. 6th s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(अत्यन्त-)(अपचयः, m. 1st s.)(वत्*)(मल-)(कल-धौत-)(आदि-)(च*)(तथा*)(अमी, m. 1st pl.)(क्लेश-)(अनृत-)(ज्ञेय-)(आदयः, m. 1st pl.)(यथा-उपदिष्ट-)(धर्माणः, m. 1st pl. [ब्व्. च्प्द्.])(प्रहाणे, n. 7th s.)(तत्-)(धियः, f. 1st pl.)(अमलाः, f. 1st pl.)

३४१८. (वा*)(यदि*)(सम्भाव्यते ”भू Cऔस्. Pass.)(एषाम्, m. 6th pl.)(यथा-ओक्त-)(धर्माणाम्, m. 6th pl. [ब्व्. च्प्द्.])(मलः, m. 1st s.)(तथा*)(एव* हि*)(प्रतिपक्षः, m. 1st s.)(दक्षः, m. 1st s.)(अत्यन्त-)(उन्मूलने, n. 7th s.)

३४१९. (क्वचित्*)(अत्यन्त-)(अपचयः, m. 1st s.)(निबन्धत्वात्, n. 5th s.)(दृष्टि-)(तत्त्व-)(इव*)(गम्यते ”गम् Pass.)(अस्य, n. 6th s.)(बाह्यस्य, n. 6th s.)(अपि*)(आन्तरस्य, n. 6th s.)(तमसः, n. 6th s.)

३४२०. (च*)(जाते, m. 7th s.)(अपचये, m. 7th s.)(तस्य, n. 6th s.)(महत्, n. 1st s.)(ज्ञानम्, n. 1st s.)(अव्याहतम्, n. 1st s.)(प्रवर्तेत ”वृत् ई C. आत्. Opt.)(स्वातन्त्र्येण, n. 3rd s.)(सर्वत्र*)(मण्डले, n. 7th s.)(ज्ञेय-)

३४२१. (वा*)(ये, m. 1st pl.)(वृत्ताः, m. 1st pl.)(स्थिर-)(आश्रये, m. 7th s.)(अपि*)(च*)(आहिताः, m. 1st pl.)(कथञ्चित्*)(असति ”अस् ईई C., n. 7th s.)(बाधके, n. 7th s.)(व्यपेक्षाः, m. 1st pl.)(अपुनर्-)(यत्न-)(तत्-)(भावाय, m. 4th s.)

३४२२-३४२३. (ते, m. 1st pl.)(वृत्तयः, m. 1st pl. [ब्व्. च्प्द्.])(पर्यन्त-)(काष्ठा-)(भेदेन, m. 3rd s.)(उत्कर्ष-)(संस्कार-)(वत्*)(विशुद्धि-)(शात-कुम्भ-)(मति-)(दया-)(आदयः, m. 1st pl.)(अमी, m. 1st pl.)(यथा-अभिहित-)(धर्माणः, m. 1st pl. [ब्व्. च्प्द्.])(तेषाम्, m. 6th pl.)(पर्यन्त-)(वृत्तौ, f. 7th s.)(प्रभास्वरम्, n. 1st s.)(सर्व-वित्त्वम्, n. 1st s.)

३४२४. (नच*)(इह*)(व्यभिचारिता, f. 1st s.)(लङ्घन-)(उदक-तापाभ्याम्, m. ३र्द् दु.)(हि*)(लङ्घनम्, n. 1st s.)(न*)(तत्-)(लङ्घनात्, n. 5th s.)(एव*)(बल-)(यत्नयोः, m. ७थ् दु.)

३४२५. (यदिवा*)(लङ्घनस्य, n. 6th s.)(अपि*)(स्यात् ”अस् ईई C. Opt.)(वृत्तिता, f. 1st s.)(पर्यन्त-)(काष्ठा-)(स्व-)(हेतुतः* [-तस् suff.])(विशेषात्, m. 5th s.)(समाधि-)(बल-)(गति-)(आदि-)

३४२६. (ऋद्धिः, f. 1st s.)(सञ्ज्ञा, f. 1st s. [ब्व्. च्प्द्.])(मनः-जवा-)(च*)(तथा*)(श्रूयते ”श्रु Pass.)(परा, f. 1st s.)(यथा*)(प्रभुः, m. 1st s.)(याति ”या ईई C.)(अपि*)(दूरम्, n. 2nd s.)(मात्रेण, n. 3rd s.)(चिन्तित-)

३४२७. (नच*)(मात्रेण, n. 3rd s.)(अदृष्टि-)(प्रसिद्ध्यति ”सिध् IV C.)(तत्-)(अभावः, m. 1st s.)(नच*)(क्षमः, m. 1st s.)(परः, m. 1st s.)(वक्तुम्* ”वच्)(अत्र*)(किञ्चित्, n. 2nd s.)(बाधकम्, n. 2nd s.)(अत्र*)

३४२८. (शिशुः, m. 1st s.)(राजन्-हंस-)(न*)(शक्तः, m. 1st s.)(निर्गन्तुम्* ”गम्)(गृहात्, n. 5th s.)(अपि*)(च*)(भेदेन, m. 3rd s.)(अभ्यास-)(याति ”या ईई C.)(पारम्, n. 2nd s.)(अपि*)(अम्भ-पतेः, m. 6th s.)

३४२९. (यथा*)(गतिः, f. 1st s.)(अस्य, m. 6th s.)(भेदात्, m. 5th s.)(अभ्यास-)(उपाधिक-)(आश्रय-)(किम्*)(न*)(तादृशी, f. 1st s.)(अधिका, f. 1st s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(एव*)(तादृशात्, m. 5th s.)

३४३०. (हि*)(दशायाम्, f. 7th s.)(बोधि-सत्त्व-)(न*)(शक्तः, m. 1st s.)(प्राप्तुम्* ”आप्)(तादृशीम्, f. 2nd s.)(गतिम्, f. 2nd s.)(तु*)(मुनिः, m. 1st s.)(शक्नुयात् ”शक् V C. Opt.)(प्राप्ते, m. 7th s.)(विशिष्टे, m. 7th s.)(समाधौ, m. 7th s.)

३४३१. (यत्*)(उत्प्लुत्य* ”प्लु)(गच्छति ”गम् ई C.)(अन्तरम्, n. 2nd s.)(दश-हस्त- लितेरल्ल्य्॒ १० हन्द्स्)(व्योम्नः, n. 6th s.)(तत्*)(स्यात् ”अस् ईई C. Opt.)(ईदृशी, f. 1st s.)(शक्तिः, f. 1st s.)(गतौ, f. 7th s.)(अपि*)(द्र-)(तस्य, m. 6th s.)(हेतोः, m. 6th s.)

३४३२. (अम्भसः, n. 6th s.)(नीयमानस्य ”नी Pass., n. 6th s.)(उष्णताम्, f. 2nd s.)(क्षयः, m. 1st s.)(भवति ”भू ई C.)(अतः*)(आश्रयस्य, m. 6th s.)(अस्थैर्यात्, n. 5th s.)(कस्य, m. 6th s.)(कस्मिन्, m. 6th s.)(प्रकृष्टता, f. 1st s.)

३४३३. (तु*)(मानसानाम्, m. 6th pl.)(गुणानाम्, m. 6th pl.)(आश्रयः, m. 1st s.)(सन्ततिः, f. 1st s.)(चित्त-)(सा, f. 1st s.)(न*)(कथञ्चित्*)(निवर्त्तते ”वृत् ई C. आत्.)(वृत्तेः, f. 5th s.)(योगतः* [-तस् suff.])(आधार-)

३४३४. (यावत्यावत्*)(ओघः, m. 1st s.)(गुण-)(वर्त्तते ”वृत् ई C. आत्.)(आभिमुख्येन, n. 3rd s.)(अस्याम्, f. 7th s.)(तावत्*)(सुतराम्*)(प्रभास्वरतरा, f. 1st s.)

३४३५. (इदम्, n. 1st s.)(चित्तम्, n. 1st s.)(सात्मकम्, n. 1st s.)(दर्शन-)(तत्त्व-)(प्रभास्वरम्, n. 1st s.)(एव*)(प्रकृत्या, f. 3rd s.)(स्थिरम्, n. 1st s.)(तु*)(मलाः, m. 1st pl.)(मताः, m. 1st pl.)(आगन्तवः, m. 1st pl.)

३४३६. (हि*)(यदि*)(चेतः, n. 1st s.)(सम्भवेत् ”भू ई C. Opt.)(नियतम्, n. 1st s.)(आत्मन्-)(बोध-)(पर-)(तदा*)(वित्तिः, f. 1st s.)(अर्थ-)(न*)(सम्भवेत् ”भू ई C. Opt.)(असिद्ध-)(उपलम्भात्, m. 5th s.)

३४३७. (तस्मात्, n. 5th s.)(चेतसः, n. 6th s.)(अस्ति ”अस् ईई C.)(आत्मत्वम्, n. 1st s.)(स्व-संवेदन-)(प्रकाशनात्, n. 5th s. )(इयम्, f. 1st s.)(स्व-संवित्तिः, f. 1st s.)(स्थिता, f. 1st s.)(रूपा, f. 1st s. [ब्व्. च्प्द्.])(अनारोपित-)

३४३८. (अतः*)(मार्गे, m. 6th s.)(याते, m. 7th s.)(सात्म्यम्, n. 2nd s.)(चेतसः, n. 6th s.)(हि*)(न*)(अभिभवः, m. 1st s.)(राग-)(द्वेष-)(आदिभिः, m. 3rd pl.)(हि*)(ते, m. 1st pl.)(एव*)(प्राक्*)(दुर्बलाः, m. 1st pl.)

३४३९. (च*)(मार्गस्य, m. 6th s.)(नाशिनः, m. 6th s.)(सर्व-)(अपक्षाल-)(सात्मीभावात्, m. 5th s.)(न*)(हानिः, f. 1st s.)(विना*)(यत्नेन, m. 3rd s.)(न*)(यत्नः, m. 1st s.)(गुण-)(दर्शनात्, n. 5th s.)

३४४०. (अतः*)(जिनः, m. 1st s.)(भूषणः, m. 1st s. [ब्व्. च्प्द्.])(सन्दोह-)(निर्मल-)(निष्कम्प-)(गुण-)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(अविकम्प्य-)(वात-)(दोष-)(गम्यते ”गम् Pass.)(सर्व-ज्ञः, m. 1st s.)

३४४१. (किञ्च*)(ये ये, m. 1st pl.)(विभाव्यते ”भू Cऔस्. Pass. ३प् प्ल्.)(ते ते, १ m. प्ल्.)(परिस्फुटम्*, n. 2nd s. [अद्व्.])(भान्ति ”भा ईई C. ३प् प्ल्.)(परिनिष्पत्तौ, f. 7th s.)(भावना-)(इव*)(विषयाः, m. 1st pl.)(काम-)(आदि-)

३४४२. (च*)(सर्व-)(धर्माः, m. 1st pl.)(भाव्यन्ते ”भू Cऔस्. Pass. ३प् प्ल्.)(महा-)(आत्मभिः, m. 3rd pl.)(दीर्घ-)(कालम्, m. 2nd s.)(अनेकधा*)(तात्त्विकेन, n. 3rd s.)(रूपेण, n. 3rd s.)(शून्य-)(अनात्मन्-)(आदि-)

३४४३. (च*)(शून्य-)(अनात्मन्-)(आदि-)(भाविकत्वम्, n. 1st s.)(रूपस्य, n. 6th s.)(साधितम्, n. 1st s.)(तेन, n. 3rd s.)(उद्भूतेः, f. 5th s.)(भावना-)(भूत-)(अर्थ-)(तत्, n. 1st s.)(मतम्, n. 1st s.)(प्रमाणम्, n. 1st s.)

३४४४. (प्रत्यक्षम्, n. 1st s.)(व्यक्त-)(प्रतिभासित्वात्, n. 5th s.)(प्रमाणम्, n. 1st s.)(सङ्गतेः, f. 5th s.)(वस्तु-)(वत्*)(प्रतिभास-)(नील-)(आदि-)(उद्भूत-)(आश्रय-)(चक्षुः-)(आदि-)

३४४५. (सकृत्*)(स्पष्ट-)(अवभासनम्, n. 1st s.)(अपि*)(सर्वेषाम्, m. 6th pl.)(धर्माणाम्, m. 6th pl.)(एक-)(विज्ञाने, n. 7th s.)(सम्भवति ”भू ई C.)(च*)(अतः*)(प्रतीयताम् ”इ Pass. ईम्पेरतिवे ३प् स्.)(एवम्*)

३४४६. (तथा*)(विभाव्यमानत्वात्, n. 5th s.)(वत्*)(अङ्गना-)(आत्मन्-ज-)(चोर-)(भावना, f. 1st s.)(अपि*)(न*)(दुर्लभा, f. 1st s.)(मुखीभावा, f. 1st s. [ब्व्. च्प्द्.])(मात्र-)(इच्छा-)

३४४७. (सर्व-)(धर्माः, m. 1st pl.)(स्पष्ट-)(प्रकाशनाः, m. 1st pl. [ब्व्. च्प्द्.])(एक-)(बुद्धि-)(निष्ठ-)(उत्कर्ष-)(भावना-)(हेतुभ्यः, m. 5th pl.)(वस्तु-)(सत्त्व-)(आदि-)(वत्*)(प्रिय-)(आदि-)

३४४८. (च*)(एवम्*)(यस्य, m. 6th s.)(निश्चये, m. 7th s.)(शक्ताः, m. 1st pl.)(हेतवः, m. 1st pl.)(लक्षणाः, m. 1st pl. [ब्व्. च्प्द्.])(वस्तुत्व-)(सत्त्व-)(उत्पाद-)(आदि-)(कः, m. 1st s.)(न*)(तम्, m. 2nd s.)(साधयिष्यति ”सिध् Cऔस्.)

३४४९. (अत्र*)(सिद्धः, m. 1st s.)(सर्व-वित्, m. 1st s.)(भूतः, m. 1st s.)(शिरः-रत्न-)(नर-)(अमर-)(एक-)(ज्ञान-)(क्षण-)(मण्डलः, m. 1st s. [ब्व्. च्प्द्.])(निःशेष-)(ज्ञेय-)

३४५०. (वै*)(ते, m. 1st pl.)(धर्म-)(आदयः, m. 1st pl.)(ज्ञाताः, m. 1st pl.)(केनचित्, m. 3rd s.)(ऋते*)(वचनात्, n. 5th s.)(उपदिष्टत्वात्, n. 5th s.)(सत्य-)(आत्मना, m. 3rd s.)(वत्*)(विशुद्धि-)(कनक-)(आदि-)

३४५१. (सिद्धे, n. 7th s.)(वेदानाम्, m. 6th pl.)(पौरुषेयत्वे, n. 7th s.)(साधनम्, n. 1st s.)(न*)(सिद्धम्, n. 1st s.)(यादृच्छिकः, m. 1st s.)(उपदेशः, m. 1st s.)(अज्ञातस्य, m. 6th s.)(न*)(हि*)(अस्ति ”अस् ईई C.)(तथ्यः, m. 1st s.)

३४५२. (अतीन्द्रियम्, n. 1st s.)(सामर्थ्यम्, n. 1st s.)(मुद्रा-)(मण्डल-)(मन्त्र-)(आदेः, m. 6th s.)(यत्, n. 1st s.)(मोक्ष-)(पिशाच-)(डाकिनी-)(अपनयन-)(विष-)(आदिषु, m. 7th pl.)

३४५३. (चेत्*)(निर्मलम्, n. 1st s.)(विज्ञानम्, n. 1st s.)(साक्षात्-)(ज्ञानेन, n. 3rd s.)(भिन्नेन, n. 3rd s.)(श्रुत-)(अनुमान-)(न*)(मुनि-)(तार्क्ष्य-)(आदि-)(कथम्*)(तत्-)(गदितम्, n. 1st s.)

३४५४. (च*)(तस्य, m. 6th s.)(ज्ञानम्, n. 1st s.)(न*)(अनुमानतः* [-तस् suff.])(पूर्वम्*, n. 2nd s. [अद्व्.])(अदृष्टितः* [-तस् suff.])(तेन, n. 3rd s.)(सम्बन्ध-)(लिङ्गस्य, n. 6th s.)(अनुपपत्तितः* [-तस् suff.])(दर्शन-)

३४५५. (नच*)(श्रुत्वा* ”श्रु)(प्रोक्तम्, n. 1st s.)(अन्यतः* [-तस् suff.])(तुल्य-)(पर्यनुयोगतः* [-तस् suff.])(च*)(ईदृक्, n. 1st s.)(अविसंवादि-रूपम्, n. 1st s.)(भावितम्, n. 1st s.)(न*)(यदृच्छा-)

३४५६. (देशना, f. 1st s.)(एव*)(परा, f. 1st s.)(एवम्-)(इयम्, f. 1st s.)(न*)(प्रकल्पना, f. 1st s.)(अन्य-)(हेतु-)(हि*)(वृत्तौ, f. 7th s.)(कृतायाम्, f. 7th s.)(अन्य-)(हेतु-)(तत्, n. 1st s. )(नाम*)(शङ्क्यते ”शङ्क् Pass.)

३४५७. (चित्तस्य, m. 6th s. [ब्व्. च्प्द्.])(आकुल-)(पिपासा-)(उपसर्पतः ”सृप् ई C., m. 6th s.)(वाहिनीम्, f. 2nd s.)(तथा*)(सम्प्राप्तेः, f. 5th s.)(द्रुम-)(युक्ता, f. 1st s.)(यादृच्छिकी, f. 1st s.)(स्थितिः, f. 1st s.)

३४५८. (नच*)(एतत्, n. 1st s.)(भाषितम्, n. 1st s.)(मूढानाम्, m. 6th pl.)(विक्षिप्त-)(चित्तानाम्, m. 6th pl.)(हि*)(इदम्, n. 1st s.)(नियत-)(अनुक्रमम्, n. 1st s. [ब्व्. च्प्द्.])(प्रकृष्टम्, n. 1st s.)(साधनम्, n. 1st s.)(फल-)

३४५९. (सः, m. 1st s.)(यः, m. 1st s.)(परः, m. 1st s.)(तत्-)(प्रकाशते ”काश् ई C. आत्.)(सत्यम्, m. 2nd s.)(अर्थम्, m. 2nd s.)(अश्रुत-)(अनुमितम्, m. 2nd s.)(तादृक्, m. 1st s.)(प्रतिपादकः, m. 1st s.)(प्रत्यक्ष-)(ज्ञान-)(तत्-)(रूपः, m. 1st s. [ब्व्. च्प्द्.])

३४६०-३४६१. (यथा*)(प्रत्यक्ष-)(दृष्ट-)(नीर-)(आदिः, m. 1st s. [ब्व्. च्प्द्.])(प्रतिपादकः, m. 1st s.)(अन्य-)(सत्तमः, m. 1st s.)(मुनि-)(परः, m. 1st s.)(तत्-)(उक्तवान्, m. 1st s.)(परिनिश्चयात्, m. 5th s.)(स्व-)(अर्थम्, m. 2nd s.)(अश्रुत-)(अनुमितम्, m. 2nd s.)(अतीन्द्रियम्, m. 2nd s.)(सामर्थ्यम्, m. 2nd s. [ब्व्. च्प्द्.])(लक्षणम्, m. 2nd s. [ब्व्. च्प्द्.])(कल्प-)(मुद्रा-)(मण्डल-)(आदि-)(अज्ञात-)(पर-)

३४६२. (तस्मात्, n. 5th s.)(अतिशय-)(ज्ञानैः, n. 3rd pl.)(वर्त्तिभिः, n. 3rd pl.)(बल-)(उपाय-)(शक्यते ”शक् Pass.)(ज्ञातुम्* ”ज्ञा)(सर्वः, m. 1st s.)(अधिकः, m. 1st s.)(यः, m. 1st s.)(अतीन्द्रियः, m. 1st s.)

३४६३. (स्थस्य, m. 6th s.)(एक-)(अपवरक-)(प्रत्यक्षम्, n. 1st s.)(यत्, n. 1st s.)(प्रवर्त्तते ”वृत् ई C. आत्.)(स्यात् ”अस् ईई C. Opt.)(शक्तिः, f. 1st s.)(एव*)(तत्र*)(न*)(एव*)(अन्तरे, n. 7th s.)(अपवर्क-)

३४६४. (इति*)(एतत्, n. 1st s.)(भवतः, m. 6th s.)(युक्तम्, n. 1st s.)(निश्चेतुम्* ”चि)(सति ”अस् ईई C., m. 7th s.)(अनुभवे, m. 7th s.)(सामर्थ्य-)(सर्व-)(सत्त्व-)(अन्यथा*)(किम्-)(निबन्धनम्, n. 1st s. [ब्व्. च्प्द्.])

३४६५. (च*)(कार्ये, m. 7th s.)(निश्चये, m. 7th s.)(सामर्थ्य-अभाव-)(अन्य-)(आत्मन्-)(उदाहरणेन, n. 3rd s.)(हेतुभ्यः, m. 5th pl.)(पुरुषत्व-)(आदि-)(अतिप्रसज्यते ”सञ्ज् Pass.)

३४६६. (एवम्*)(हि*)(भवतः, m. 6th s.)(जाड्ये, n. 7th s.)(निश्चिते, n. 7th s.)(एव*)(त्वत्-)(उदाहरणेन, n. 3rd s.)(सर्व-)(सूरयः, m. 1st pl.)(भवेयुः ”भू ई C. Opt. ३प् प्ल्.)(जड-बुद्धयः, m. 1st pl. [ब्व्. च्प्द्.])

३४६७. (अस्ति ”अस् ईई C.)(न*)(परिनिष्ठा, f. 1st s.)(ज्ञानस्य, n. 6th s.)(क्वचित्*)(पुरुषे, m. 7th s.)(इति*)(इदम्, n. 1st s.)(अपि*)(मात्रम्, n. 1st s.)(वाच्-)(उदाहृतम्, n. 1st s.)(अहेतुकम्, n. 1st s.)

३४६८. (अथवा*)(तथा*)(वाक्यम्, n. 1st s.)(कीर्तितम्, n. 1st s.)(ऋतु-पर्णेन, m. 3rd s.)(अधिकृत्य* ”कृ)(जडान्, m. 2nd pl.)(सत्त्वान्, m. 2nd pl.)(समान्, m. 2nd pl.)(स्व-)(धियः, m. 2nd pl. [ब्व्. च्प्द्.])(अविशुद्ध-)

३४६९. (च*)(सम्भवे, m. 7th s.)(सर्व-ज्ञस्य, m. 6th s.)(ओक्तम्, n. 1st s.)(प्रमाणम्, n. 1st s.)(विस्तरेण, m. 3rd s.)(च*)(बाधकम्, n. 1st s.)(तस्य, m. 6th s.)(उदितम्, n. 1st s.)(पर-)(पूर्वम्, n. 1st s.)(प्रतिक्षिप्तम्, n. 1st s.)

३४७०. (अथवा*)(अपि*)(तस्मिन्, n. 7th s.)(साधने, n. 7th s.)(तस्य, m. 6th s.)(सम्भव-)(अनुक्ते, n. 7th s.)(मात्रेण, n. 3rd s.)(अपोह-)(बाधक-)(गम्यते ”गम् Cऔस्. Pass.)(सम्भवः, m. 1st s.)(तस्य, m. 6th s.)

३४७१. (तथाहि*)(बाधके, n. 7th s.)(अदृष्टे, n. 7th s.)(च*)(साधके, n. 7th s.)(प्रकाशिते, n. 7th s.)(जायते ”जन् IV. C. आत्.)(संशयः, m. 1st s.)(येन, m. 3rd s.)(असौ, m. 1st s.)(याति ”या ईई C.)(सम्भावनाम्, f. 2nd s.)

३४७२. (च*)(तस्मिन्, m. 7th s.)(सम्भाव्यमाने, m. 7th s.)(सिद्ध्यति ”सिध् IV C.)(अयम्, m. 1st s.)(नियमः, m. 1st s.)(इति*)(वेदेन, m. 3rd s.)(स्वतन्त्रेण, m. 3rd s.)(एव*)(धर्मः, m. 1st s.)(लक्ष्यते ”लक्ष् Pass.)

३४७३. (च*)(विज्ञेये, m. 7th s.)(अनागते, m. 7th s.)(सामर्थ्यम्, n. 1st s.)(प्रत्यक्षस्य, n. 6th s.)(तथा*)(भवेत् ”भू ई C.)(योगिनाम्, m. 6th pl.)(तत्, n. 1st s.)(उक्तम्, n. 1st s.)(परीक्षणे, n. 7th s.)(त्रैकाल्य-)

३४७४. (यदिवा*)(सामर्थ्यात्, n. 5th s.)(योग-)(मानसम्, n. 1st s.)(योगिनाम्, m. 6th pl.)(भवेत् ”भू ई C. Opt.)(स्फुटम्, n. 1st s.)(निभम्, n. 1st s.)(भूत-)(अजात-)(निराशंसम्, n. 1st s.)(लिङ्ग-)(आगम-)

३४७५. (संवित्तेः, f. 5th s.)(स्व-)(आत्मन्-)(अवभास-)(तत्, n. 1st s.)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(स्व-लक्षण-)(च*)(संवेदनात्, n. 5th s.)(स्पष्ट-)(अवभास-)(तत्, n. 1st s.)(इष्यते ”इष् Pass.)(प्रत्यक्षम्, n. 1st s.)

३४७६. (तस्मात्, n. 5th s.)(विद्यते ”विद् Pass.)(एव*)(द्रष्टा, m. 1st s.)(अतीन्द्रिय-)(अर्थानाम्, m. 6th pl.)(साक्षात्*)(असत्त्वात्, n. 5th s.)(नित्यस्य, n. 6th s.)(वचसः, n. 6th s.)(कश्चित्, m. 1st s.)(न*)(पश्यति ”दृश् IV C.)(तेन, n. 3rd s.)

३४७७. (सु-मतयः, m. 1st pl.)(प्राहुः ”अह् ढ़ेर्fएच्त् ३प् प्ल्.)(विज्ञानम्, n. 2nd s.)(मुनेः, m. 6th s.)(अतीन्द्रिय-)(अर्थ-)(अनुमानतः* [-तस् suff.])(उक्तात्, n. 5th s.)(पूर्व-)(तु*)(न*)(अन्यतः* [-तस् suff.])(आगमात्, m. 5th s.)(कृतात्, m. 5th s.)

३४७८. (तु*)(अनादिता, f. 1st s.)(न*)(उच्यते ”वच् Pass.)(कर्तृ-)(वाक्यानाम्, n. 6th pl.)(कृत्रिम-)(सिद्धये, f. 4th s.)(प्रामाण्य-)(यस्मात्, n. 5th s.)(सा, f. 1st s.)(वर्त्तते ”वृत् ई C. आत्.)(अप्रमाणे, n. 7th s.)(अपि*)

३४७९. (तथाहि*)(नास्तिक-)(आदीनाम्, m. 6th pl.)(तथा*)(तत्-)(वचसाम्, n. 6th pl.)(अपि*)(वेदानाम्, m. 6th pl.)(च*)(न*)(मानता, f. 1st s.)(अपि*)(अनादित्वे, n. 7th s.)

३४८०. (तु*)(अनादिता, f. 1st s.)(वक्तृ-)(अकृत्रिम-)(वाक्यानाम्, n. 6th pl.)(या, f. 1st s.)(उच्यते ”वच् Pass.)(सिद्ध्यै, f. 4th s.)(प्रामाण्य-)(निषिध्यते ”सिध् Pass.)(अस्माभिः, 3rd pl.)(एव*)(स्पर्धया, f. 3rd s.)

३४८१. (वक्तारः, m. 1st pl.)(तुल्याः, m. 1st pl.)(कर्तृभिः, m. 3rd pl.)(च*)(अपेक्षा, f. 1st s. [ब्व्. च्प्द्.])(तत्-)(मानता, f. 1st s.)(वेदानाम्, m. 6th pl.)(प्रत्यय-)(अर्थ-)(जन्मतः* [-तस् suff.])(आख्यानात्, n. 5th s.)(कृत-)(तत्-)

३४८२. (अतः*)(वेद-)(वाक्यानाम्, n. 6th pl.)(पारतन्त्र्यात्, n. 5th s.)(न*)(प्रमाणता, f. 1st s.)(अपि*)(वक्तॄणाम्, m. 6th pl.)(स्वयम्*)(अपश्यताम् ”दृश् IV C., m. 6th pl.)(धर्मम्, m. 2nd s.)(न*)(एव*)(सा, f. 1st s.)

३४८३. (ईदृशाम्, m. 6th pl.)(प्रवक्तॄणाम्, m. 6th pl.)(अपि*)(अनादिता, f. 1st s.)(कल्प्यमाना ”कॢप् Cऔस्. Pass., f. 1st s.)(स्थत्वात्, n. 5th s.)(पद-)(अप्रामाण्य-)(तत्*)(न*)(भिद्यते ”भिद् Pass.)(नास्तिक-)(आदेः, m. 6th s.)

३४८४. (तत्*)(विशेषत्वात्, n. 5th s.)(अज्ञात-)(सर्वम्, n. 1st s.)(याति ”या ईई C.)(तुल्यताम्, f. 2nd s.)(अत्र*)(मानत्व-)(अप्रमाणत्वे, n. १स्त् दु.)(स्याताम् ”अस् ईई C. Opt. ३प् दु.)(अनादिनी, n. १स्त् दु.)

३४८५. (यद्वा*)(अस्ति ”अस् ईई C.)(एव*)(अयम्, m. 1st s.)(विशेषः, m. 1st s.)(मुनौ, m. 7th s.)(च*)(तत्-)(वचनेषु, n. 7th pl.)(सः, m. 1st s.)(दृष्टवान्, m. 1st s.)(धर्मम्, m. 2nd s.)(स्वयम्*)(च*)(उक्तवान्, m. 1st s.)(कृपा-मयः, m. 1st s.)

३४८६. (सः, m. 1st s.)(धर्मः, m. 1st s.)(उच्यते ”वच् Pass.)(तादृक्, m. 1st s.)(सर्वैः, m. 3rd pl.)(विचक्षणः, m. 3rd pl.)(यतः*)(निष्पत्तिः, f. 1st s.)(अभ्युदय-)(च*)(निःश्रेयसस्य, n. 6th s.)

३४८७. (नियमात्, m. 5th s.)(उक्त-)(तत्-)(मन्त्र-)(योग-)(आदि-)(विधि-वत्*)(कृतात्, m. 5th s.)(जायते ”जन् IV C. आत्.)(अपि*)(दृष्ट-)(धर्मः, m. 1st s. [ब्व्. च्प्द्.])(प्रज्ञा-)(आरोग्य-)(विभुत्व-)(आदि-)

३४८८. (दर्शनात्, n. 5th s.)(नैरात्म्य-)(सर्व-)(धर्म-)(प्रकाशितात्, n. 5th s.)(तत्-)(निवर्त्तनम्, n. 1st s.)(ओघस्य, m. 6th s.)(क्लेश-)(उद्भूत-)(दर्शन-)(सत्-)(काय-)

३४८९. (दृष्टिः, f. 1st s.)(सत्त्व-)(प्रवर्त्तते ”वृत् ई C. आत्.)(आकार-)(दृश्-)(आत्मन्-)(आत्मीय-)(च*)(माने, n. 7th s.)(इति*)(अहम्, 1st s.)(मम, 6th s.)(अशेषः, m. 1st s.)(क्लेशः, m. 1st s.)(प्रवर्त्तते ”वर्त् ई C. आत्.)

३४९०. (च*)(तत्, n. 1st s.)(निदर्शनम्, n. 1st s.)(नैरात्म्य-)(प्रत्यनीकम्, n. 1st s.)(दृश्,-)(सत्त्व-)(तस्मिन्, n. 7th s.)(याते, n. 7th s.)(सात्म्यम्, n. 2nd s.)(अभ्यासात्, m. 5th s.)(सा, f. 1st s.)(विनिवर्त्तते ”वृत् ई C. आत्.)

३४९१. (च*)(राशिः, m. 1st s.)(क्लेश-)(मूल-)(तत्-)(प्रहीयते ”हा Pass.)(अभावात्, m. 5th s.)(हेतु-)(तस्मिन्, m. 7th s.)(असति ”अस् ईई C., m. 7th s.)(जायते ”जन् IV C. आत्.)(न*)(पुनः*)(भवः, m. 1st s.)

३४९२. (च*)(अत्यन्त-)(विनिर्मुत्केः, f. 5th s.)(कीर्त्यते ”कीर्त् Pass.)(अपवर्गः, m. 1st s.)(अतः*)(दर्शनम्, n. 1st s.)(नैरात्म्य-)(द्वारम्, n. 1st s.)(अद्वितीय-)(शिव-)

३४९३. (अपि*)(सर्वेषाम्, m. 6th pl.)(तीर्थ्यानाम्, m. 6th pl.)(मुक्तिः, f. 1st s.)(इष्टा, f. 1st s.)(निवर्त्तनात्, n. 5th s.)(अहम्-कार-)(च*)(सत्त्वे, n. 7th s.)(आत्मन्-)(अहम्-कारः, m. 1st s.)(न*)(निवर्त्तते ”वृत् ई C. आत्.)

३४९४. (शक्त-)(कारण-)(सत्-भावात्, m. 5th s.)(विषयस्य, m. 6th s.)(अपि*)(अदूषणात्, n. 5th s.)(तु*)(तत्-)(दूषणे, n. 7th s.)(अभावेन, m. 3rd s.)(प्रसज्यते ”सञ्ज् Pass.)(विपर्यासः, m. 1st s.)

३४९५. (एवम्*)(इति*)(अहम्, 1st s.)(न*)(न*)(युक्तम्, n. 1st s.)(यदि*)(नाम*)(अहम्, 1st s.)(नियमात्, m. 5th s.)(विद्यते ”विद् Pass.)(वा*)(मृषा*)(इति*)(वित्, m. 1st s.)(तत्त्व-)(याति ”या ईई C.)(निर्वाणम्, n. 2nd s.)

३४९६. (तस्मात्, n. 5th s.)(अपि*)(यदि*)(अन्येषु, n. 7th pl.)(तीर्थेषु, n. 7th pl.)(अस्ति ”अस् ईई C.)(लेशतः* [-तस् suff.])(लघीयसी, f. 1st s.)(अभ्युदय-)(प्राप्तिः, f. 1st s.)(हानितः* [-तस् suff.])(दशन्-)(अकुशल-)

३४९७. (प्राप्तिः, f. 1st s.)(तु*)(अपवर्गस्य, m. 6th s.)(विद्यते ”विद् Pass.)(न*)(अपि*)(मनाक्*)(विशिष्टत्वात्, n. 5th s.)(दृष्टि-)(सत्त्व-)(मूल-)(क्लेश-)(अनपोद्धृतेः, f. 5th s.)

३४९८. (पुनः*)(ते, m. 1st pl.)(दश, m. 1st pl.)(शुभाः, m. 1st pl.)(पथाः, m. 1st pl.)(कर्मन्-)(ये, m. 1st pl.)(प्रोक्ताः, m. 1st s.)(तायिना, m. 3rd s.)(उपगूढाः, m. 1st pl.)(सम्यञ्च्-)(दृष्टि-)(भवन्ति ”भू ई C. ३प् प्ल्.)(अलम्*)(बलवन्तः, m. 1st pl.)

३४९९. (तु*)(उपगूढाः, m. 1st pl.)(दृष्टि-)(सत्त्व-)(अनुषङ्गतः* [-तस् suff.])(विपर्यास-)(अविशुद्धाः, m. 1st pl.)(ततः*)(शुद्धम्, n. 1st s.)(फलम्, n. 1st s.)(न*)(जायते ”जन् IV C. आत्.)(तेभ्यः, m. 5th pl.)

३५००. (तद्*)(एवम्*)(इति*)(स्वयम्*)(अपश्यतः ”दृश् IV C., m. 6th s.)(सत्तमे, m. 7th s.)(मुनि-)(देशके, m. 7th s.)(तत्त्वस्य, n. 6th s.)(धर्म-)(धर्मम्, m. 2nd s.)(कः, m. 1st s.)(वदेत् ”वद् ई C. Opt.)(स्वस्थ-)(धीः, f. 2nd pl.)

३५०१. (सर्व-विज्ञत्वम्, n. 2nd s.)(तायिनः, m. 6th s.)(च*)(याम्, f. 2nd s.)(नित्यताम्, f. 2nd s.)(वेदस्य, m. 6th s.)(नो*)(जल्पन्ति ”जल्प् ई C. ३प् प्ल्.)(विज्ञाः, m. 1st pl.)(तुल्ये, n. २न्द् दु.)(नित्यतायाः, f. 6th s.)(असम्भवात्, m. 5th s.)

३५०२. (बाधकम्, n. 1st s.)(तस्याः, f. 6th s.)(प्रोक्तम्, n. 1st s.)(विरोधतः* [-तस् suff.])(क्रम-)(अक्रम-)(तत्-)(युज्यते ”युज् Pass.)(न*)(कथञ्चित्*)(अपि*)(कार्यम्, n. 1st s.)(विज्ञान-)(आदि, n. 1st s.)

३५०३. (च*)(यत्, n. 1st s.)(इति*)(सर्व-ज्ञः, m. 1st s.)(न*)(दृश्यते ”दृश् Pass.)(इदानीम्*)(दूषणम्, n. 1st s.)(प्रोक्तम्, n. 1st s.)(इति*)(त्वया, 3rd s.)(अथ*)(सर्वैः, m. 3rd pl.)

३५०४. (हि*)(अनुपलम्भः, m. 1st s.)(भावत्कः. m. 1st s.)(केवलः, m. 1st s.)(व्यभिचारवान्, m. 1st s.)(तु*)(दृक्-निवृत्तिः, f. 1st s.)(सर्व-)(अन्य-)(सन्दिग्धा, f. 1st s.)(इति*)(न*)(साधनम्, n. 1st s.)

३५०५. (च*)(कल्पना, f. 1st s.)(इति*)(आसीत् ”अस् ईई C. ईम्पेर्fएच्त्)(शक्या, f. 1st s.)(न*)(वत्*)(निराकरण-)(तत्, n. 1st s.)(अपि*)(अतीते, m. 7th s.)(अयुक्तम्, n. 1st s.)(निराकृति-)(अयोगतः* [-तस् suff.])

३५०६. (स्यात् ”अस् ईई C. Opt.)(मतम्, n. 1st s.)(अपि*)(सः, m. 1st s.)(अध्वा, m. 1st s.)(यः, m. 1st s.)(अतीतः, m. 1st s.)(शून्यः, m. 1st s.)(सर्व-दर्शिना, m. 3rd s.)(कालत्वात्, n. 5th s.)(तद्यथा*)(वर्तमानः, m. 1st s.)(कालः, m. 1st s.)(प्रतीयते ”इ Pass.)

३५०७. (एतत्, n. 1st s.)(साधनम्, n. 1st s.)(न*)(युक्तम्, n. 1st s.)(व्यतिरेकित्वात्, n. 5th s.)(सन्दिग्ध-)(च*)(तेन*)(न*)(निश्चितः, m. 1st s.)(अयम्, m. 1st s.)(वर्तमानः, m. 1st s.)(कालः, m. 1st s.)(शून्यः, m. 1st s.)

३५०८. (च*)(भूतः, m. 1st s.)(न*)(सम्प्रति*)(सामग्री-)(हेतु-)(अभावात्, m. 5th s.)(तु*)(केन, m. 3rd s.)(न*)(सम्भवेत् ”भू ई C. Opt.)(अतीते, m. 7th s.)(काले, m. 7th s.)(वत्*)(राम-)(आदि-)

३५०९. (च*)(प्रज्ञा-)(आदीनाम्, m. 6th pl.)(कृत्वा* ”कृ)(धर्मित्वम्, n. 2nd s.)(लिङ्गम्, n. 1st s.)(उदीरितम्, n. 1st s.)(अतः* [-तस् suff.])(न*)(न*)(लिङ्गम्, n. 1st s.)(दृश्यते ”दृश् Pass.)(च*)(न*)(प्रसाध्यते ”सिध् Cऔस्. Pass.)(सत्ता, f. 1st s.) णोते॒ रेअद् ॠउअर्तेर् च् अस्॒ न नातो दृश्यते लिङ्गं.

३५१०. (च*)(अस्माभिः, 3rd pl.)(न*)(प्रतिपाद्यते ”पद् Cऔस्. Pass.)(सर्व-ज्ञः, m. 1st s.)(आगमेन, m. 3rd s.)(हि*)(पूर्व-)(उक्ते, n. 7th s.)(लिङ्गे, n. 7th s.)(सति ”अस् ईई C., n. 7th s.)(कः, m. 1st s.)(नाम*)(वदेत् ”वद् ई C. Opt.)(आगमतः* [-तस् suff.])

३५११. (किन्तु*)(यदि*)(युष्माभिः, 3rd pl.)(इष्यते ”इष् Pass.)(वेद-)(प्रमाणत्वम्, n. 1st s.)(तत्*)(किम्*)(मूढैः, m. 3rd pl.)(न*)(गम्यते ”गम् Pass.)(सर्व-ज्ञत्वम्, n. 1st s.)(भगवतः, m. 6th s.)

३५१२. (हि*)(अन्तरे, n. 7th s.)(शाखा-)(नाम्नि, n. 7th s.)(निमित्त-)(बुधैः, m. 3rd pl.)(ब्राह्मणैः, m. 3rd pl.)(विस्पष्टम्, n. 1st s.)(पठ्यते ”पठ् Pass.)(सत्तमः, m. 1st s.)(मुनि-)(सर्व-ज्ञः, m. 1st s.)

३५१३-३५१४. (च*)(इति*)(सः, m. 1st s.)(यः, m. 1st s.)(प्रदर्श्य* ”दृश् Cऔस्.)(आत्मानम्, m. 2nd s.)(स्वप्ने, m. 7th s.)(आत्मकम्, m. 2nd s.)(षट्-दन्तम्)(अवदात-)(द्विप-)(सञ्जातः, m. 1st s.)(बोधि-सत्त्वः, m. 1st s.)(उदधिः, m. 1st s.)(गुण-)(शब्दः, m. 1st s. [ब्व्. च्प्द्.])(विधुष्ट-)(सर्व-ज्ञः, m. 1st s.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(कृपा-)(प्राप्त-)(पदः, m. 1st s. [ब्व्. च्प्द्.])(अमृत-)(शुद्धः, m. 1st s.)(पिता, m. 1st s.)(सर्व-)(लोक-)

३५१५. (इदम्, n. 1st s.)(अन्तरम्, n. 1st s.)(शाखा-)(न*)(इष्यते ”इष् Pass.)(अन्तः-गतम्, n. 1st s.)(वेद-)(तत्*)(अत्र*)(न*)(निमित्तम्, n. 1st s.)(मुक्त्वा* ”मुच्)(द्वेषम्, m. 2nd s.)(वः, 6th pl.)

३५१६. (च*)(ते, m. 1st pl.)(स्वर-)(आदयः, m. 1st pl.)(प्रसिद्धाः, m. 1st pl.)(धर्माः, m. 1st pl.)(भाविनः, m. 1st pl.)(श्रुति-)(शक्याः, m. 1st pl.)(कर्तुम्* ”कृ)(अत्र*)(अपि*)(सम्भवात्, m. 5th s.)(मात्र-)(इच्छा*)(नर-)

३५१७. (ननु*)(न*)(नित्यः, m. 1st s.)(आगमः, m. 1st s.)(एवम्-परः, m. 1st s.)(शक्यः, m. 1st s.)(लब्धुम्* ”लभ्)(इह*)(चेत्*)(नित्यः, m. 1st s.)(अर्थ-वादत्वम्, n. 1st s.)(परे, m. 7th s.)(तत्-)(स्यात् ”अस् ईई C. Opt.)(अनित्यता, f. 1st s.)

३५१८. (हि*)(आगमस्य, m. 6th s.)(सिद्धे, n. 7th s.)(नित्यत्वे, n. 7th s.)(कल्पना, f. 1st s.)(तत्-)(वृथा*)(यतः*)(नराः, m. 1st pl.)(प्रतिपत्स्यन्ते ”पद् Fउत्. आत्. ३प् प्ल्.)(तम्, m. 2nd s.)(धर्मम्, m. 2nd s.)(एव*)(ततः*)

३५१९. (खलु*)(नित्यत्वम्, n. 1st s.)(न*)(अपि*)(अस्मिन्, m. 7th s.)(वेदे, m. 7th s.)(प्रसिद्धे, m. 7th s.)(यत्*)(तत्-)(फलम्, n. 1st s.)(ज्ञान-)(अनन्तर-)(प्रयत्न-)(क्रमिन्-)(ज्ञान-)(आदि, n. 1st s.)

३५२०. (किन्तु*)(एतस्य, m. 6th s.)(प्रसिद्धस्य, m. 6th s.)(सति ”अस् ईई C., m. 7th s.)(उपगमे, m. 7th s.)(प्रामाण्य-)(ते, 6th s.)(प्रसज्यते ”सञ्ज् Pass.)(अन्तरे, n. 7th s.)(शाखा-)(अपि*)(प्रामाण्यम्, n. 1st s.)(वेदत्वात्, n. 5th s.)

३५२१. (यद्वा*)(ज्ञापनीयम्, n. 1st s.)(ध्रुवम्, n. 1st s.)(युक्त्या, f. 3rd s.)(अवेदत्वम्, n. 1st s.)(अन्यथा*)(ते, 6th s.)(तस्य, m. 6th s.)(अनुक्तत्वम्, n. 1st s.)(श्रुति-)(भवेत् ”भू ई C. Opt.)(सन्दिग्धम्, n. 1st s.)

३५२२. (च*)(वेदस्य, m. 6th s.)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(नित्यत्वम्, n. 1st s.)(तु*)(तत्र*)(परत्वम्, n. 1st s.)(तत्-)(परे, m. 7th s.)(तत्-)(कस्मात्, n. 5th s.)(स्यात् ”अस् ईई C. Opt.)(अनित्यत्वम्, n. 1st s.)(सङ्गतेः, f. 5th s.)(अर्थ-)(नाशिन्-)

३५२३. (यदि*)(एवम्*)(कथम्*)(आज्य-)(नीवार-)(चामीकरजट-)(आदयः, m. 1st pl.)(अनित्याः, m. 1st pl.)(उच्यन्ते ”वच् Pass. ३प् प्ल्.)(तेन, m. 3rd s.)(सता ”अस् ईई C., m. 3rd s.)(नित्य-आत्मना, m. 3rd s.)

३५२४. (चेत्*)(तत्र*)(अपि*)(जातिः, f. 1st s.)(नित्या, f. 1st s.)(ननु*)(सा, f. 1st s.)(अपि*)(निराकृता, f. 1st s.)(च*)(वाचः, f. 6th s.)(वचने, n. 7th s.)(तत्-)(मात्र-)(न*)(भवेत् ”भू ई C. Opt.)(मतिः, f. 1st s.)(आज्य-)(आदौ, m. 7th s.)

३५२५. (वचने, n. 7th s.)(तस्य, m. 6th s.)(अपि*)(वाचः, f. 6th s.)(न*)(हीयते ”हा Pass.)(नित्यता, f. 1st s.)(किम्*)(वा*)(अस्तु ”अस् ईई C. ईम्पेरतिवे ३प् स्.)(आकृतिः, f. 1st s.)(सर्व-ज्ञे, m. 7th s.)(अपि*)(नित्यता, f. 1st s.)(तेन, n. 3rd s.)(पर-)(तत्-)

३५२६. (वाक्यानाम्, n. 6th pl.)(वेद-)(स्वातन्त्र्ये, n. 7th s.)(अर्थ-)(न*)(निश्चयः, m. 1st s.)(वेदात्, m. 5th s.)(स्वतः* [-तस् suff.])(च*)(परस्मात्, m. 5th s.)(आत्मनः, m. 5th s. [ब्व्. च्प्द्.])(विवश-)(मोह-)(आदि-)

३५२७. (तेन, n. 3rd s.)(का*)(प्रमा, f. 1st s.)(अत्र*)(इति*)(अर्थः, m. 1st s.)(श्रुतेः, f. 6th s.)(इति*)(अग्नि-होत्रम्, n. 2nd s.)(जुहुयात् ”हु III C. Opt.)(स्वर्ग-कामः, m. 1st s.)(न*)(इति* एवम्*)(जिनः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)

३५२८. (इति*)(सर्व-ज्ञः, m. 1st s.)(गम्यते ”गम् Pass.)(विस्पष्टम्*, n. 2nd s. [अद्व्.])(उपदेशतः* [-तस् suff.])(मात्रस्य, n. 6th s.)(स्वर्ग-)(अपवर्ग-)(परिज्ञानात्, n. 5th s.)(प्रधान-)(अर्थ-)

३५२९. (क्व*)(उपयुज्यते ”युज् Pass.)(विज्ञानम्, n. 1st s.)(सङ्ख्या-)(सिकता-)(समुद्र-)(किम्, n. 1st s.)(अतः*)(अस्माकम्, 6th pl.)(संवेदनेन, n. 3rd s.)(तस्य, m. 6th s.)(ज्ञान-)(अन्य-)(ज्ञान-)

३५३०. (अयम्, m. 1st s.)(नियमः, m. 1st s.)(इति*)(अपि*)(सः, m. 1st s.)(वक्तव्यः, m. 1st s.)(एव*)(गौणत्वेन, n. 3rd s.)(वत्*)(अर्थ-वाद-)(मन्त्र-)(सिध्येत् ”सिध् IV C. Opt.)(तु*)(सर्व-ज्ञे, m. 7th s.)(निराकृते, m. 7th s.)

३५३१. (अयोगे, m. 7th s.)(बाधक-)(पूर्व-उक्त-)(तु*)(साधिते, m. 7th s.)(सविस्तरम्*, n. 2nd s. [अद्व्.])(नियमः, m. 1st s.)(गौण-)(सन्दिग्धः, m. 1st s.)(मुख्य-)(अर्थस्य, m. 6th s.)(अपि*)(सम्भवात्, m. 5th s.)

३५३२. (यदि*)(अप्रतिघता, f. 1st s.)(मात्र-)(ज्ञान-)(वर्ण्यते ”वर्ण् Pass.)(सफला, f. 1st s.)(गोचर-)(धर्म-)(आदि-)(व्यक्तं, n. 1st s.)(बुद्धैः, m. 3rd pl.)(जितम्, n. 1st s.)(जगत्, n. 1st s.)

३५३३. (यस्मात्, n. 5th s.)(साधितम्, n. 1st s.)(पुरः*)(तेषाम्, m. 6th pl.)(ज्ञानम्, n. 1st s.)(अभ्युदये, m. 7th s.)(मोक्षे, m. 7th s.)(सह*)(एतैः, m. 3rd pl.)(अप्रतिघम्, n. 1st s.)(अतिस्फुटम्, n. 1st s.)(आ-वैणिकम्, n. 1st s.)

३५३४. (च*)(यत्, n. 1st s.)(विज्ञानम्, n. 1st s.)(आत्मनि, m. 7th s.)(प्रवर्त्तितम्, n. 1st s.)(अभ्यास-)(ध्यान-)(तस्य, n. 6th s.)(अपि*)(पूर्वम्*, n. 2nd s. [अद्व्.])(प्रसाधितम्, n. 1st s.)(अप्रतिघातित्वम्, n. 1st s.)(तेषाम्, m. 6th pl.)

३५३५. (हि*)(एतत्, n. 1st s.)(एव*)(ज्ञानम्, n. 1st s.)(तत्-)(यत्, n. 1st s.)(दर्शनम्, n. 1st s.)(विशुद्ध-)(आत्मन्-)(वेदनात्, n. 5th s.)(मात्रत्व-)(चित्त-)(अपेत-)(आगन्तुक-)(मल-)

३५३६. (प्रसाधिता, f. 1st s.)(पूर्वम्*, n. 2nd s. [अद्व्.])(बुद्धिः, f. 1st s.)(आकारा, f. 1st s. [ब्व्. च्प्द्.])(वेदक-)(अवेद्य-)(च*)(सा, f. 1st s.)(शून्या, f. 1st s.)(द्वय-)(उपप्लव-)(प्रकाशिता, f. 1st s.)(सम्बुद्धैः, m. 3rd pl.)

३५३७. (तेन, n. 3rd s.)(सिद्धाः, m. 1st pl.)(महा-)(धियः, m. 1st pl. [ब्व्. च्प्द्.])(ज्ञानाः, m. 1st pl. [ब्व्. च्प्द्.])(अनुचित-)(संसार-)(देशनाः, f. 1st pl.)(भाविन्यः, f. 1st pl.)(आधिपत्य-)(यत्-)(भासन्ते ”भास् ई C. आत्. ३प् प्ल्.)(अपि*)(अद्य*)

३५३८. (प्रकृत्या, f. 3rd s.)(भास्वरे, n. 7th s.)(चित्ते, n. 7th s.)(कलङ्किते, n. 7th s.)(अद्वय-)(आकार-)(कः, m. 1st s.)(कुर्यात् ”कृ VIII C. Opt.)(अन्यथा-)(मतिम्, f. 2nd s.)(आत्मा, m. 1st s. [ब्व्. च्प्द्.])(अविमूढ-)(द्वय-)(आकार-)

३५३९. (च*)(बोधे, m. 7th s.)(नैरात्म्य-)(द्वय-)(दोषाः, m. 1st pl.)(राग-)(द्वेष-)(आदयः, m. 1st pl.)(भाविनः, m. 1st pl.)(सङ्कल्प-)(स्त्री-)(आदि-)(सङ्क्षीयन्ते ”क्षि Pass.)(अप्रयत्नतः* [-तस् suff.])

३५४०. (इदम्, n. 1st s.)(तत्, n. 1st s.)(परमम्, n. 1st s.)(तत्त्वम्, n. 1st s.)(यत्, n. 2nd s.)(वादी, m. 1st s.)(तत्व-)(जगाद ”गद् ढ़ेर्fएच्त्)(च*)(एव*)(प्रदम्, n. 1st s.)(सर्व-)(सम्पद्-)(अगोचरः, m. 1st s.)(केशव-)(आदेः, m. 6th s.)

३५४१. (हि*)(अन्यैः, m. 3rd pl.)(ज्ञायते ”ज्ञा Pass.)(आत्मा, m. 1st s.)(स्थिर-)(सन्निभः, m. 1st s.)(शुद्ध-)(स्फटिक-)(च*)(सः, m. 1st s.)(तेषाम्, m. 6th pl.)(विपर्यासः, m. 1st s.)(नित्य-)(आत्मन्-)(प्रतिषेधनात्, n. 5th s.)

३५४२. (यदि*)(विज्ञानम्, n. 1st s.)(ग्राहि, n. 1st s.)(आत्मन्-)(आत्मनः, m. 5th s.)(ततः*)(सम्प्रसज्यते ”सञ्ज् Pass.)(विज्ञानम्, n. 1st s.)(सर्व-)(आत्मन्-)(युगपत्*)

३५४३. (अथ*)(न*)(जायेत ”जन् IV C. आत्. Opt.)(तस्मात्, m. 5th s.)(वा*)(अभ्युपगम्यते ”गम् Pass.)(नित्यम्, n. 1st s.)(तदा*)(स्यात् ”अस् ईई C. Opt.)(न*)(विषयम्, n. 1st s.)(तत्-)(वत्*)(चित्त-)(अन्तर-)(पुरुष-)

३५४४. (हि*)(एतत्, n. 1st s.)(एव*)(तत्-)(ज्ञानम्, n. 1st s.)(न*)(यत्, n. 1st s.)(दर्शनम्, n. 1st s.)(विशुद्ध-)(आत्मन्-)(वैधुर्यात्, n. 5th s.)(लक्षण-)(ग्राह्य-)(साधितात्, n. 5th s.)(विस्तरेण, m. 3rd s.)

३५४५. (अपि*)(अथ*)(आत्मनः, m. 6th s.)(अभ्युपगम्यते ”गम् Pass.)(रूपत्वम्, n. 1st s.)(ज्ञान-)(न*)(ग्रहः, m. 1st s.)(अपि*)(एवम्*)(भावात्, m. 5th s.)(नानात्व-)(दृश्य-)(दर्शन-)

३५४६. (यदि*)(तत्-)(ज्ञानस्य, n. 6th s.)(इष्यते ”इष् Pass.)(स्वयम्-प्रकाश-रूपत्वम्, n. 1st s.)(तदा*)(प्राप्ता, f. 1st s.)(स्व-संवित्तिः, f. 1st s.)(च*)(मतिः, f. 1st s.)(प्रत्यक्षा, f. 1st s.)

३५४७. (च*)(न*)(अस्ति ”अस् ईई C.)(कश्चित्, m. 1st s.)(सम्बन्धः, m. 1st s.)(ब्रह्मन्-)(आदीनाम्, m. 6th pl.)(वेदेन, m. 3rd s.)(भेदात्, m. 5th s.)(नित्यतया, f. 3rd s.)(च*)(अयोगात्, m. 5th s.)(अपेक्षा-)(वत्*)(अन्य-)(तत्-)

३५४८. (च*)(ततः*)(असङ्गतम्, n. 1st s.)(ब्रह्मन्-)(आदीनाम्, m. 6th pl.)(देहत्वम्, n. 1st s.)(वेद-)(च*)(वेदस्य, m. 6th s.)(मयत्वम्, n. 1st s.)(सर्व-)(ज्ञान-)(अर्थ-)(अविनिश्चयात्, m. 5th s.)

३५४९. (च*)(उपपादितः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(सम्बुद्धः, m. 1st s.)(स्वातन्त्र्येण, n. 3rd s.)(पुनः*)(न*)(कल्प्यते ”कॢप् Cऔस्. Pass.)(इव*)(ब्रह्मन्-)(आदिः, m. 1st s.)(देहत्वात्, n. 5th s.)(वेद-)

३५५०. (भावात्, m. 5th s.)(बहिः-)(संसार-)(आत्मन्-)(पञ्च-)(गति-)(बुद्धानाम्, m. 6th pl.)(न*)(इष्यते ”इष् Pass.)(अस्माभिः, 3rd pl.)(मर्त्यता, f. 1st s.)(तत्, n. 1st s.)(तथा*)(मतम्, n. 1st s.)(निर्माणम्, n. 1st s.)

३५५१. (तत्र*)(रम्ये, n. 7th s.)(पुरे, n. 7th s.)(अकनिष्ठे, m. 7th s.)(विवर्जिते, n. 7th s.)(आवास-)(अशुद्ध-)(सम्बुद्धाः, m. 1st pl.)(बुध्यन्ते ”बुध् IV C. आत्. ३प् प्ल्.)(तु*)(बुध्यते ”बुध् IV C. आत्.)(इह*)(निर्मितः, m. 1st s.)

३५५२. (तु*)(कथम्*)(त्वया, 3rd s.)(निश्चीयते ”चि Pass.)(स्वातन्त्र्येण, n. 3rd s.)(मर्त्यत्वम्, n. 1st s.)(न*)(द्वारात्, n. 5th s.)(आगाम-)(परकीय-)(तस्य, m. 6th s.)(एवम्*)(अवस्थितेः, f. 5th s.)

३५५३. (नच*)(अस्माभिः, 3rd pl.)(इष्यते ”इष् Pass.)(इति*)(ते, m. 1st pl.)(सर्व-ज्ञाः, m. 1st pl.)(स्पर्धतया, f. 3rd s.)(तत्-)(हि*)(कः, m. 1st s.)(कल्पयेत् ”कॢप् Cऔस्. Opt.)(स्पर्धाम्, f. 2nd s.)(सत्येषु, m. 7th pl.)(आकाश-कुसुमैः, n. 3rd pl.)

३५५४. (हि*)(साधितम्, n. 1st s.)(नित्यानाम्, n. 6th pl.)(वियोगेन, m. 3rd s.)(सर्व-)(शक्ति-)(नीरूपत्वम्, n. 1st s.)(तेन, n. 3rd s.)(त्रि-अम्बक-)(आदयः, m. 1st pl.)(इष्टाः, m. 1st pl.)(पर-)(नो*)(सन्ति ”अस् ईई C. ३प् प्ल्.)

३५५५. (किञ्च*)(ज्ञानम्, n. 1st s.)(तेषाम्, m. 6th pl.)(विपर्यस्तम्, n. 1st s.)(दर्शनात्, n. 5th s.)(आत्मन्-)(आदि-)(तु*)(बुद्धानाम्, m. 6th pl.)(अविपर्यस्तम्, n. 1st s.)(उपपादितम्, n. 1st s.)(विस्तरेण, m. 3rd s.)

३५५६. (तत्*)(न*)(स्पर्धा, f. 1st s.)(तैः, m. 3rd pl.)(भावतः* [-तस् suff.])(दूर-)(अन्तर-)(कः, m. 1st s.)(हि*)(कुर्यात् ”कृ VIII C. Opt.)(स्पर्धाम्, f. 2nd s.)(तैमिरिकैः, m. 3rd pl.)(नरे, m. 7th s.)(स्व-स्थ-)(ईक्षणे, m. 7th s. [ब्व्. च्प्द्.])

३५५७. (च*)(नित्यता, f. 1st s.)(गुण-)(कर्म-)(ईश्वर-)(आदीनाम्, m. 6th pl.)(वेदानाम्, m. 6th pl.)(अपहस्तिता, f. 1st s.)(च*)(अतः*)(अस्माभिः, 3rd pl.)(न*)(इष्यते ”इष् Pass.)(नित्यः, m. 1st s.)(आगमः, m. 1st s.)

३५५८. (च*)(न*)(इष्यते ”इष् Pass.)(सत्ता-)(सर्व-ज्ञ-)(सिद्धिः, f. 1st s.)(उपमानेन, n. 3rd s.)(प्रोक्तेः, f. 5th s.)(तस्य, n. 6th s.)(अप्रमाणता-)(च*)(सत्ता-)(न*)(सिद्धिः, f. 1st s.)(ततः*)

३५५९. (हि*)(सत्तायाम्, f. 7th s.)(सिद्धायाम्, f. 7th s.)(सादृश्यम्, n. 1st s.)(गम्यते ”गम् Pass.)(च*)(इदम्, n. 1st s.)(साधनम्, n. 1st s.)(प्रकृतम्, n. 1st s.)(सत्तायाः, f. 6th s.)(सर्व-वेदिनः, m. 6th s.)

३६६०. (तत्*)(न*)(सिद्धिः, f. 1st s.)(उपमानतः* [-तस् suff.])(ततः*)(प्रतिषेधः, m. 1st s.)(अफलः, m. 1st s.)(तु*)(चेत्*)(सर्वे, m. 1st pl.)(नराः, m. 1st pl.)(दृष्टाः, m. 1st pl.)(भवता, m. 3rd s.)(असर्व-ज्ञाः, m. 1st pl.)(ततः*)

३६६१. (सर्व-वित्ता, f. 1st s.)(स्यात् ”अस् ईई C. Opt.)(तव, 6th s.)(एव*)(ईक्षणात्, n. 5th s.)(व्यवहित-)(दूर-)(च*)(दृष्टितः* [-तस् suff.])(शक्तेः, f. 6th s.)(ज्ञान-)(सम्बन्ध-)(सन्तान-)(अन्य-)

३५६२. (अपि*)(पुंसि, m. 7th s.)(स्थिते, m. 7th s.)(पुरः-)(कथम्*)(स्यात् ”अस् ईई C. Opt.)(विनिश्चयः, m. 1st s.)(तत्र*)(इति*)(अयम्, m. 1st s.)(न*)(सर्व-ज्ञः, m. 1st s.)(एवम्-भावे, m. 7th s. - लितेरल्ल्य् ’िन् सुछ् अ स्ततेऽ)(भवान्, m. 1st s.)(विद्, m. 1st s.)(अतीन्द्रिय-)

३५६३. (निश्चये, m. 7th s.)(शेष-)(असर्व-ज्ञ-)(दृष्टौ, f. 7th s.)(आत्मन्-)(असर्व-ज्ञता-)(अतिप्रसङ्गः, m. 1st s.)(अज-आद्य-)(आदेः, m. 6th s.)(निश्चयात्, m. 5th s.)(अपि*)(सर्वेषाम्, m. 6th pl.)

३५६४. (चेत्*)(इष्यते ”इष् Pass.)(न*)(निश्चयः, m. 1st s.)(धर्म-)(सर्व-)(दृष्टेः, f. 5th s.)(बाधा-)(ननु*)(अपि*)(उक्ते, n. 7th s.)(शङ्का-)(बाधा-)(न*)(भिद्यते ”भिद् Pass.)(दृष्टेः, f. 5th s.)(बाधा-)

३५६५. (कः, m. 1st s.)(अन्यः, m. 1st s.)(जडात्, m. 5th s.)(अभिमन्यते ”मन् IV C. आत्.)(ताम्, f. 2nd s.)(बुद्धानाम्, m. 6th pl.)(व्यामोहात्, m. 5th s.)(प्रसाधिताम्, f. 2nd s.)(निरवद्याम्, f. 2nd s.)(उक्तिम्, f. 2nd s.)(मार्ग-)(स्वर्ग-)(अपवर्ग-)

३५६६. (च*)(परम्, n. 1st s.)(व्यामोहनम्, n. 1st s.)(कृतम्, n. 1st s.)(तेन, m. 3rd s.)(अपि*)(दृष्टे, m. 7th s.)(आप्नुवताम् ”आप् V C., m. 6th pl.)(ततः*)(अभ्युदयम्, m. 2nd s.)(तथा*)(पराम्, f. 2nd s.)(शान्तिम्, f. 2nd s.)(दोष-)(चित्त-)

३५६७. (च*)(इदम्, n. 1st s.)(उपदेशनम्, n. 1st s.)(बुद्धानाम्, m. 6th pl.)(एव*)(न*)(मूलम्, n. 1st s. [ब्व्. च्प्द्.])(वेद-)(हि*)(तत्, n. 1st s.)(प्रोक्तम्, n. 1st s.)(निष्कलङ्कम्, n. 1st s.)(पुनः*)(श्रुतौ, f. 7th s.)(सकलङ्कम्, n. 1st s.)

३५६८. (तादृशः, m. 1st s.)(उपदेशः, m. 1st s.)(तेषाम्, m. 6th pl.)(न*)(संसिद्धये, f. 4th s.)(स्व-)(अर्थ-)(तु*)(एषः, m. 1st s.)(सकलः, m. 1st s.)(आरम्भः, m. 1st s.)(ईदृशः, m. 1st s.)(कृतः, m. 1st s.)(अर्थम्, m. 2nd s.)(पर-)

३५६९. (तस्मात्, n. 5th s.)(करुणा-आत्मकाः, m. 1st pl.)(आहुः ”अह् ढ़ेर्fएच्त् ३प् प्ल्.)(तत्, n. 2nd s.)(पदम्, n. 2nd s.)(सर्वेषु, m. 7th s.)(दीक्षिताः, m. 1st pl.)(आधान-)(हित-)(जगत्-)(अनिबन्धन-)(बन्धुत्वात्, f. 5th s.)

३५७०. (हि*)(ये, m. 1st pl.)(वशीकृताः, m. 1st pl.)(लोभ-)(भय-)(द्वेष-)(मात्सर्य-)(आदि-)(देशना, f. 1st s.)(तेषाम्, m. 6th pl.)(निःकृप-)(आत्मनाम्, m. 6th pl. [ब्व्. च्प्द्.])(भवेत् ”भू ई C. Opt.)(प्रादेशिकी, f. 1st s.)

३५७१. (तु*)(परतन्त्राः, m. 1st pl.)(करुणा-)(स्पष्ट-)(निदर्शिनः, m. 1st pl.)(तत्त्व-)(च*)(निःशङ्काः, m. 1st pl.)(सर्व-)(अपवाद-)(चक्रुः ”कृ ढ़ेर्f. ३प् प्ल्.)(देशनाम्, f.2nd s.)(सर्वत्र*)

३५७२. (च*)(यथा* यथा*)(जनः, m. 1st s.)(भवेत् ”भू ई C. Opt.)(दुष्टः, m. 1st s.)(दोष-)(आदि-)(मौर्ख्य-)(एव*)(तथा* तथा*)(प्रवर्त्तते ”वृत् ई C. आत्.)(नाथानाम्, m. 6th pl.)(दया, f. 1st s.)(तेषु, m. 7th pl.)

३५७३. (हि*)(तैः, m. 3rd pl.)(न*)(एव*)(वाञ्छितः, m. 1st s.)(सम्बन्धः, m. 1st s.)(विवाह-)(आवाह-)(आदि-)(तु*)(कर्तव्यः, m. 1st s.)(उपकारः, m. 1st s.)(ततः*)(इदम्, n. 1st s.)(साधु-)(गीतम्, n. 1st s.)

३५७४. (पण्डिताः, m. 1st pl.)(दर्शिनः, m. 1st pl.)(सम-)(ब्राह्मणे, m. 7th s.)(सम्पन्ने, m. 7th s.)(विद्या-)(आचरण-)(गवि, m. 7th s.)(हस्तिनि, m. 7th s.)(चैव*)(शुनि, m. 7th s.)(च*)(श्वन्-पाके, m. 7th s.)

३५७५. (शतशः*)(जातौ, f. 7th s.)(प्रतिषिद्धायाम्, f. 7th s.)(च*)(किम्*)(मदः, m. 1st s.)(जाति-)(च*)(अतिशय-)(अन्य-)(तत्-)(असिद्धौ, f. 7th s.)(किम्*)(सा, f. 1st s.)(मता, f. 1st s.)(विशिष्टा, f. 1st s.)

३५७६-३५७७. (च*)(अपि*)(सर्वे, m. 1st pl.)(अत्र*)(अविशेषेण, m. 3rd s.)(च*)(तत्-)(विजातयः, m. 1st pl.)(भवेयुः ”भू ई C. Opt. ३प् प्ल्.)(आधाराः, m. 1st pl.)(गुण-)(वशित्व-)(आदि-)(प्रक्षीण-)(अशेष-)(कल्मषाः, m. 1st pl. [ब्व्. च्प्द्.])(यदि*)(समाश्रयाः, m. 1st pl. [ब्व्. च्प्द्.])(तत्-)(सिद्ध्यन्ति ”सिध् IV C. ३प् प्ल्.)(विशिष्टाः, m. 1st pl.)(वैशिष्ट्यम्, n. 1st s.)(न*)(एव*)(अन्यथा*)(वत्*)(द्विज-)(जाति-)(लुब्धक-)

३५७८. (च*)(प्रसिद्धाः, m. 1st pl.)(आचाराः, m. 1st pl.)(ये, m. 1st pl.)(जात-कर्मन्-)(आदयः, m. 1st pl.)(ते, m. 1st pl.)(सांवृताः, m. १स्त् प्प्ल्.)(हि*)(ते, m. 1st pl.)(भाविनः, m. 1st pl.)(वत्*)(अन्य-)(तत्-)(अपि*)(कृत्रिमेषु, m. 7th pl.)

३५७९. (च*)(महान्, m. 1st s.)(कालह्, m. 1st s.)(अतीतः, m. 1st s.)(च*)(योषिताम्, f. 6th pl.)(अतिचापलम्, n. 1st s.)(तत्*)(शक्यते ”शक् Pass.)(न*)(निश्चेतुम्* ”चि)(ब्राह्मणत्वम्, n. 1st s.)(अपि*)(भवति, m. 7th s.)

३५८०. (वः, 6th pl.)(समस्ति ”अस् ईई C.)(न*)(कश्चित्, m. 1st s.)(ज्ञः, m. 1st s.)(अतीन्द्रिय-)(पद-अर्थ-)(च*)(अपि*)(नित्यः, m. 1st s.)(वेदः, m. 1st s.)(न*)(उक्तवान्, m. 1st s.)(विशुद्धिम्, f. 2nd s.)(त्वत्-)(अन्वय-)

३५८१. (अतः*)(मनु-)(आदयः, m. 1st pl.)(अपि*)(अविज्ञात-)(एषाम्, m. 6th pl.)(द्वि-जातयः, m. 1st pl. [ब्व्. च्प्द्.])(न*)(प्रयच्छेयुर् ”यम् ई C. Opt. ३प् प्ल्.)(उपदेशम्, m. 2nd s.)(द्वि-जेभ्यः, m. 4th pl.)(अनिश्चयात्, m. 5th s.)(तत्-)

३५८२-३५८३. (नूनम्*)(शङ्के ”शङ्क् ई C. आत्. १प् स्.)(मनु-)(आदिभिः, m. 3rd pl.)(कुतश्चित्*)(अर्थे, m. 7th s.)(वेद-)(निर्युक्तिकत्वम्, n. 1st s.)(ज्ञापन-अशक्तता, f. 1st s.)(आत्मनि, m. 7th s.)(विप्राः, m. 1st pl.)(जडाः, m. 1st pl.)(अधीति-)(वेद-)(न*)(क्षमाः, m. 1st pl.)(परीक्षा-)(ततः*)(तैः, m. 3rd pl.)(कृतम्, n. 1st s.)(उपदेशनम्, n. 1st s.)(विप्रेभ्यः, m. 4th pl.)(एव*)

३५८४. (पुराणम्, n. 1st s.)(धर्मः, m. 1st s.)(मानवः, m. 1st s.)(वेदः, m. 1st s.)(साङ्गः, m. 1st s.)(चिकित्सितम्, n. 1st s.)(चत्वारि, n. 1st pl.)(सिद्धानि, n. 1st pl.)(आज्ञा-)(न*)(हन्तव्यानि, n. 1st pl.)(हेतुभिः, m. 3rd pl.)

३५८५. (इयम्, f. 1st s.)(विभीषिका, f. 1st s.)(मन्ये ”मन् ई C. आत्.)(दत्ता, f. 1st s.)(तैः, m. 3rd pl.)(जडेभ्यः, m. 4th pl.)(तेन, n. 3rd s.)(एव*)(वा*)(किम्*)(नु*)(सिद्धत्वम्, n. 1st s.)(आज्ञा-)(भवेत् ”भू ई C. Opt.)(अन्यत्र*)(मात्रात्, n. 5th s.)(वाच्-)

३५८६. (महत्-)(आत्मभिः, m. 3rd pl.)(पुनः*)(यैः, m. 3rd pl.)(विनिश्चितम्, n. 1st s.)(स्पष्टम्, n. 1st s.)(युक्त-अर्थत्वम्, n. 1st s.)(स्व-)(उक्तिषु, f. 7th pl.)(च*)(आत्मनः, m. 6th s.)(सामर्थ्यम्, n. 1st s.)(प्रत्यायन-)(तत्-)

३५८७. (अस्त-)(अखिल-)(त्रासाः, m. 1st pl. [ब्व्. च्प्द्.])(ते, m. 1st pl.)(नदन्ति ”नद् ई C. ३प् प्ल्.)(सिंह-)(नादम्, m. 2nd s.)(विधायिनम्, m. 2nd s.)(ग्लानि-)(मद-)(मत्त-)(मातङ्ग-)(कुतीर्थ्य-)(एवम्*)

३५८८. (भिक्षवः, m. 1st pl. अस् वोचतिवे [सम्बुद्धौ])(मत्-)(वचः, n. 1st s.)(ग्राह्यम्, n. 1st s.)(पण्डितैः, m. 3rd pl.)(परीक्ष्य* ”ईक्ष्)(तु*)(न*)(गौरवात्, n. 5th s.)(इव*)(सुवर्णम्, n. 1st s.)(तापात्, m. 5th s.)(छेदात्, m. 5th s.)(निकषात्, m. 5th s.)

३५८९. (च*)(ये, m. 1st s.)(ब्राह्मणाः, m. 1st pl.)(पारमार्थिकाः, m. 1st pl.)(वाहित-)(पापत्वात्, n. 5th s.)(अभ्यस्त-)(अमल-)(नैरात्म्याः, m. १स्त् प्ल् [ब्व्. च्प्द्.])(ते, m. 1st pl.)(शासने, n. 7th s.)(मुनेः, m. 6th s.)(एव*)

३५९०. (तेन, n. 3rd s.)(इह*)(एव*)(श्रमणः, m. 1st s.)(परिकीर्त्यते ”कीर्त् Pass.)(श्रमणैः, m. 3rd pl.)(तथा*)(ब्राह्मणैः, m. 3rd pl.)(चतुर्धा*)(हि*)(प्रवादाः, m. 1st pl.)(पर-)(शून्याः, m. 1st pl.)

३५९१. (उपपादितम्, n. 1st s.)(इति*)(साधनम्, n. 1st s.)(इति*)(अस्ति ”अस् ईई C.)(कोपि, m. 1st s.)(नरः, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(आदि, n. 1st s.)(अपि*)(न*)(दुष्टम्, n. 1st s.)(दोष-)(न्यूनता-)(प्रतिज्ञा-)

३५९२. (पुरा*)(इति*)(हि*)(सु-धियः, m. 1st pl.)(सौगताः, m. 1st pl.)(कुर्वन्ति ”कृ VIII C. ३प् प्ल्.)(यत्नम्, m. 2nd s.)(साधने, n. 7th s.)(परिज्ञान-)(निःशेष-)(अर्थ-)(अपि*)(विफले, n. 7th s.)(आदिना, m. 3rd s.)

३५९३. (तु*)(अपि*)(अत्र*)(इति*)(गीतम्, n. 1st s.)(ज्ञ-)(एक-)(देश-)(न*)(स्यात् ”अस् ईई C. Opt.)(भाषितम्, n. 1st s.)(सर्व-ज्ञ-)(पुरा*)(प्रोक्तम्, n. 1st s.)(इति*)(अन्वयात्, m. 5th s.)(ज्ञान-)(सर्व-)

३५९४. (एव*)(यथा*)(अल्प-)(दर्शनः, m. 1st s. [ब्व्. च्प्द्.])(अनुभूय* ”भू)(इष्ट-)(आदिकान्, m. 2nd pl.)(अर्थान्, m. 2nd pl.)(आरोप्य* ”रुह् [Cऔस्.])(चेतसि, n. 7th s.)(पश्चात्*)(प्रवक्ति ”वच् ईई C.)(आश्रयान्, m. 2nd pl.)(अनुभव-)

३५९५. (च*)(न*)(तत्-)(वचनम्, n. 1st s.)(न*)(जन्म, n. 1st s. [ब्व्. च्प्द्.])(तस्य, m. 6th s.)(ज्ञान-)(तत्-)(वस्तु-)(स्यात् ”अस् ईई C. Opt.)(एवम्*)(वाक्यम्, n. 1st s.)(सर्व-ज्ञ-)(तु*)(भिद्यते ”भिद् Pass.)(भेदात्, m. 5th s.)(हेतु-)

३५९६. (गतम्, n. 1st s.)(कारणताम्, f. 2nd s.)(अस्य, n. 6th s.)(विज्ञानम्, n. 1st s.)(समस्त-)(वस्तु-)(तु*)(निमित्तम्, n. 1st s.)(तस्य, n. 6th s.)(विज्ञानम्, n. 1st s.)(मात्र-)(किञ्चित्-)(अर्थ-)

३५९७. (ननु*)(असम्भवे, m. 7th s.)(विकल्प-)(कीदृशी, f. 1st s.)(विवक्षा, f. 1st s.)(तस्य, m. 6th s.)(हि*)(प्रहीण-)(आचरणत्वात्, n. 5th s.)(वर्तते ”वृत् ई C. आत्.)(न*)(विकल्पः, m. 1st s.)(अस्य, m. 6th s.)

३५९८. (न*)(एवम्*)(हि*)(सङ्कल्पः, m. 1st s.)(क्लिष्टः, m. 1st s.)(न*)(अस्ति ”अस् ईई C.)(तस्य, m. 6th s.)(आवृत्ति-)(क्षयात्, m. 5th s.)(तु*)(अनुकूलः, m. 1st s.)(जगत्-)(हित-)(कुशलः, m. 1st s.)(केन, m. 3rd s.)(वार्यते ”वृ Cऔस्. Pass.)

३५९९. (च*)(सः, m. 1st s.)(न*)(अवस्यति ”स्यो IV C.)(तस्य, m. 6th s.)(विकल्पस्य, m. 6th s.)(अर्थवत्ताम्, f. 2nd s.)(हि*)(वेत्ति ”वित् ईई C.)(तम्, m. 2nd s.)(निरालमबनम्, m. 2nd s.)(हि*)(असौ, m. 1st s.)(समः, m. 1st s.)(माया-कार-)

३६००. (यथा*)(कश्चित्, m. 1st s.)(माया-कारः, m. 1st s.)(वेत्ति ”वित् ईई C.)(चेतः, n. 2nd s.)(निश्चित-)(गोचरम्, n. 2nd s. [ब्व्. च्प्द्.])(आदि-)(अश्व-)(निर्विषयम्, n. 2nd s.)(तेन, n. 3rd s.)(न*)(जायते ”जन् IV C. आत्.)(भ्रान्तः, m. 1st s.)

३६०१. (तु*)(द्वि-जातिना, m. 3rd s.)(इति-आदि, n. 1st s.)(शोभते ”शुभ् ई C. आत्.)(कीर्त्यमानम् ”कीर्त् Pass., n. 1st s.)(श्रद्दधानेषु ”धा III C. आत्., m. 7th pl.)(न*)(प्रोक्तम्, n. 1st s.)(एतत्, n. 1st s.)(अनुरूपेण, n. 3rd s.)(अर्थ-)(प्रकृत-)

३६०२. (च*)(प्रकृतम्, n. 1st s.)(अत्र*)(हि*)(एतत्, n. 1st s.)(इति*)(तथा-)(अव्याप्तः, m. 1st s.)(सर्व-)(अर्थैः, m. 3rd pl.)(न*)(शक्तः, m. 1st s.)(उपदेशने, n. 7th s.)(च*)(तत्र*)(महा-धियः, m. 1st pl. [ब्व्. च्प्द्.])(आहुः ”अह् ढ़ेर्f. ३प् प्ल्.)

३६०३. (चेत्*)(तस्य, m. 6th s.)(स्यात् ”अस् ईई C. Opt.)(न*)(शक्तिः, f. 1st s.)(उपदेशने, n. 7th s.)(किम्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(तदा*)(ततः*)(भवद्भिः, m. 3rd pl.)(वक्तव्यम्, n. 1st s.)(इति*)(भवेत् ”भू ई C. Opt.)(न*)(आगमः, m. 1st s.)

३६०४. (अपि*)(तत्र*)(आहुः ”अह् ढ़ेर्f. ३प् प्ल्.)(भवेत् ”भू ई C. Opt.)(एवम्*)(त्वया, 3rd s.)(दृष्टः, m. 1st s.)(असौ, m. 1st s.)(वदन् ”वद् ई C., m. 1st s.)(किम्*)(यदि*)(चोद्यते ”चुद् Pass.)(इदम्, n. 1st s.)(अनिष्टम्, n. 1st s.)(प्रसङ्ग-साधनेन, n. 3rd s.)

३६०५. (चेत्*)(वक्तृत्वम्, n. 1st s.)(न*)(इष्येत ”इष् Pass. Opt.)(भवेत् ”भू ई C. Opt.)(न*)(उपगमः, m. 1st s.)(आगम-)(तु*)(आगम-)(प्रणीत-)(तत्-)(इष्टौ, f. 7th s.)(तस्य, m. 6th s.)(वक्तृत्वम्, n. 1st s.)(इष्यताम् ”इष् Pass. ईम्पेरतिवे ३प् स्.)

३६०६. (यदि*)(एवम्*)(ईदृशः, m. 1st s.)(न्यायः, m. 1st s.)(प्रसिद्धः, m. 1st s.)(न्याय-वादिनाम्, m. 6th pl.)(प्रसङ्ग-साधने, n. 7th s.)(धर्मः, m. 1st s.)(मतः, m. 1st s.)(परैः, m. 3rd pl.)(मात्रात्, n. 5th s.)(श्रद्धा-)

३६०७. (च*)(प्रसिद्धतायाम्, f. 7th s.)(युक्ति-)(भवेत् ”भू ई C. Opt.)(स्वतन्त्रम्, n. 1st s.)(साधनम्, n. 1st s.)(च*)(सः, m. 1st s.)(आगमः, m. 1st s.)(इष्टः, m. 1st s.)(परेण, m. 3rd s.)(प्रणीतः, m. 1st s.)(तत्-)(ईदृशः, m. 1st s.)

३६०८. (अवेधतः* [-तस् suff.])(सम्भार-)(देशनाः, f. 1st pl.)(तस्य, m. 6th s.)(पुंसः, m. 6th s.)(निःसरन्ति ”सृ ई C. ३प् प्ल्.)(यथा-कामम्*)(अपि*)(कुड्य-)(आदिभ्यः, m. 5th pl.)(चिन्ता-मणेः, m. 5th s.)

३६०९. (अतः*)(प्रपत्त्या, f. 3rd s.)(आधिपत्य-)(सः, m. 1st s.)(अभिधीयते ”धा Pass.)(प्रणेता, m. 1st s.)(तस्य, m. 6th s.)(वक्तृत्वम्, n. 1st s.)(प्रसज्यते ”सञ्ज् Pass.)(न*)(अनुगतम्, n. 1st s.)(विकल्प-)

३६१०. (तु*)(तस्मात्, n. 5th s.)(गदितम्, n. 1st s.)(इदम्, n. 1st s.)(इति*)(वयम्, 1st pl.)(अश्रद्दधानाः ”धा III C. आत्., m. 1st pl.)(ये, m. 1st pl.)(प्रार्थयामहे ”अर्थ् X C. आत्. १प् प्ल्.)(युक्तीः, f. 2nd pl.)(अजानता ”ज्ञा ईX C., m. 3rd s.)(अर्थम्, m. 2nd s.)(प्रसङ्ग-)

३६११. (कुड्य-)(आदि-)(निःसृतानाम्, f. 6th pl.)(च*)(कस्मात्, n. 5th s.)(न*)(आप्त-)(उपदिष्टता, f. 1st s.)(तत्-)(आधिपत्य-)(भावेन, m. 3rd s.)(यदा*)(तासाम्, f. 6th pl.)(प्रवर्त्तनम्, n. 1st s.) टेxतुअल् वरिअन्त् (Bऔध Bहारती)॒ (कुट्य-)

३६१२. (च*)(विवर्जिताः, f. 1st pl.)(सम्भिन्न-)(आलाप-)(हिंसा-)(आदि-)(कुत्सित-)(अर्थ-)(कथम्*)(ताः, f. 1st pl.)(स्युः ”अस् ईई C. Opt. ३प् प्ल्.)(प्रणीताः, f. 1st pl.)(क्रीडा-शील-)(पिशाच-)(आदि-)

३६१३. (सम्भिन्न-)(आलाप-)(हिंसा-)(आदि-)(कुत्सित-)(अर्थ-)(उपदेशनम्, n. 1st s.)(क्रीडा-)(शील-)(पिशाच-)(आदि-)(कार्यम्, n. 1st s.)(तासु, f. 7th pl.)(न*)(विद्यते ”विद् Pass.)

३६१४. (मतम्, n. 1st s.)(संवादि, n. 1st s.)(द्वय-)(प्रमाण-)(तत्-)(अखिले, m. 7th s.)(विषये, m. 7th s.)(यस्य, n. 6th s.)(न*)(अपि*)(अणीयसी, f. 1st s.)(बाधा, f. 1st s.)(ईक्ष्यते ”ईक्ष् Pass.)(प्रमाणाभ्याम्, n. ३र्द् दु.)

३६१५. (च*)(यत्, n. 1st s.)(विबाधितम्, n. 1st s.)(पूर्व-)(अपर-)(अपि*)(अत्यन्त-)(परोक्षे, m. 7th s.)(प्रयोजकम्, n. 1st s.)(सर्व-)(पुंसाम्, m. 6th pl.)(उत्पत्तौ, f. 7th s.)(गुण-)(करुणा-)(आदि-)

३६१६. (सर्व-)(आकार-)(धर-)(उपेतम्, n. 1st s.)(सत्-)(वृत्ति-)(प्रतिपादकम्, n. 1st s.)(इह*)(अमुत्र*)(च*)(भव्यानाम्, m. 6th pl.)(विविध-)(अभ्युदय-)(आवहम्, n. 1st s. [ब्व्. च्प्द्.])

३६१७. (सर्व-)(अनुशय-)(सन्दोह-)(प्रतिपक्ष-)(अभिधायकम्, n. 1st s.)(निर्वाण-)(नगर-)(द्वार-)(कपाट-)(पुर-)(भेदि, n. 1st s.)(च*)

३६१८. (चेत्*)(तत्, n. 1st s.)(भवेत् ”भू ई C. Opt.)(वचः, n. 1st s.)(क्रीडन-)(शीलानाम्, m. 6th pl.)(वा*)(रक्षसाम्, m. 6th pl.)(ते, m. 1st pl.)(एव*)(सन्तु ”अस् ईई C. ईम्पेरतिवे ३प् प्ल्.)(सम्बुद्धाः, m. 1st pl.)(स्थितेः, f. 5th s.)(सर्व-)(तत्-)(लक्षण-)

३६१९. (हि*)(कॢप्तौ, f. 7th s.)(अन्तर-)(नामन्-)(वस्तु-)(रूपम्, n. 1st s.)(न*)(निवर्तते ”वृत् ई C. आत्.)(तु*)(कुर्वन् ”कृ VIII C., m. 1st s.)(सञ्ज्ञाम्, f. 2nd s.)(अशिष्ट-)(विशिष्टे, m. 7th s.)(भवेत् ”भू ई C. Opt.)(निन्द्यः, m. 1st s.)(सताम्, m. 6th pl.)

३६२०. (काम-)(मिथ्या-)(समाचार-)(प्राणिन्-हिंसा-)(आदि-)(लक्षणाः, f. 1st pl.)(अ-सभ्याः, f. 1st pl.)(तु*)(क्रियाः, f. 1st pl.)(येन, n. 3rd s.)(वचसा, n. 3rd s.)(सम्प्रकाशिताः, f. 1st pl.)

३६२१. (तत्, n. 1st s.)(भुजङ्ग-)(पिशाच-)(आदि-)(प्रणीतम्, n. 1st s.)(इति*)(शङ्क्यते ”शङ्क् Pass.)(तत्-)(चेष्टा-)(अभिरतानाम्, m. 6th pl.)(हि*)(तादृक्, n. 1st s.)(सम्भाव्यते ”भू Cऔस्. Pass.)(वाचः, n. 1st s.)

३६२२. (युग-पत्*)(ज्ञानम्, n. १स्त् स्)(एक-)(धिया, f. 3rd s.)(विरोधिनाम्, m. 6th pl.)(स्वभावानाम्, m. 6th pl.)(शुचि-)(अशुचि-)(आदि-)(दृष्टम्, n. 1st s.)(हि*)(ते, m. 1st pl.)(न*)(विरुद्धाः, m. 1st pl.)(विदा, f. 3rd s.)

३६२३. (अन्योन्य-)(परिहारेण, m. 3rd s.)(स्थित-)(लक्षणतः* [-तस् suff.])(अथवा*)(असह-)(स्थानात्, n. 1st s.)(एकस्मिन्, m. 7th s.)(तेषु, m. 7th pl.)(सम्भवेत् ”भू ई C. Opt.)(विरोधः, m. 1st s.) ण्.B.॒ रेअद् असहस्थानात् fओर् असहस्थानं.

३६२४. (अवभासित्वम्, n. 1st s.)(एक-)(ज्ञान-)(तु*)(न*)(विरोधिता, f. 1st s.)(तेषु, m. 7th pl.)(सकृत्-)(ईक्षणात्, n. 5th s.)(चक्षुषा, n. 3rd s.)(शुचि-)(अशुचि-)(अहि-)(शिखिन्-)(आदेः, m. 6th s.)

३६२५. (तु*)(यत्, n. 1st s.)(वेदनम्, n. 1st s.)(भेदे, m. 7th s.)(सुख-)(दुःख-)(आदि-)(अस्ति ”अस् ईई C.)(न*)(सकृत्*)(तत्, n. 1st s.)(ज्ञेयम्, n. 1st s.)(असान्निध्यात्, n. 5th s.)(अभावात्, m. 5th s.)(हेतु-)(न*)(विरुद्ध्यते ”रुध् Pass.)

३६२६. (यतः*)(भेदाः, m. 1st pl.)(रूप-)(नील-)(पीत-)(अवधात-)(आदि-)(विरोधिनः, m. 1st pl.)(भेदेन, m. 3rd s.)(देश-)(वीक्ष्यन्ते ”ईक्ष् Pass. ३प् प्ल्.)(युगपत्*)

३६२७. (हि*)(सर्व-ज्ञः, m. 1st s.)(प्रसाधितः, m. 1st s.)(व्याप्त-)(एक-)(ज्ञान-)(क्षण-)(मण्डलः, m. 1st s. [ब्व्. च्प्द्.])(निःशेष-)(ज्ञेय-)(ततः*)(क्रमः, m. 1st s.)(आश्रीयते ”श्रि Pass.)

३६२८. (वा*)(यत् यत्, n. 2nd s.)(इच्छति ”इष् ई C.)(बोद्धुम्* ”बुध्)(वेत्ति ”विद् ईई C.)(तत् तत्, n. 2nd s.)(नियोगतः* [-तस् suff.])(एवं-विधा, f. 1st s.)(तस्य, m. 1st s.)(शक्तिः, f. 1st s.)(हि*)(असौ, m. 1st s.)(प्रहीण-)(आचरणः, m. 1st s. [ब्व्. च्प्द्.])

३६२९. (प्रतिपद्यते ”पद् IV C. आत्.)(युगपत्*)(वा*)(परिपाट्या, f. 3rd s.)(स्व-)(इच्छया, f. 3rd s.)(च*)(लब्ध-)(ज्ञानः, m. 1st s. [ब्व्. च्प्द्.])(सत्त्वः, m. 1st s.)(हि*)(प्रभुः, m. 1st s.)(-?-) ण्.B. सक्षणैर्ह्यादिभिः नोत् त्रन्स्लतेद् - मेअनिन्ग् नोत् उन्देर्स्तोओद्.

३६३०. (यद्वा*)(वेत्ति ”विद् ईई C.)(सर्वम्, n. 2nd s.)(विज्ञेयम्, n. 2nd s.)(स्वभाविकम्, n. 2nd s.)(चतुः-)(सत्य-)(षोडशाभिः, n. 3rd pl.)(चित्तैः, n. ३र्द् पो.)(क्रमेण, m. 3rd s.)(अतः*)(इति*)(सर्व-वित्, m. 1st s.)

३६३१. (तत्र*)(तादृशि, n. 7th s.)(विज्ञाने, n. 7th s.)(प्रभोः, m. 6th s.)(भवति ”भू ई C., n. 7th s.)(क्रमेण, m. 3rd s.)(न*)(अपि*)(मात्रः, m. 1st s.)(लव-)(अपेक्ष्यः, m. 1st s.)(किम्, n. 1st s.)(अङ्ग*)(अवधिः, m. 1st s.)(शत-)(अब्द-)

३६३२. (यः, m. 1st s.)(अवबुध्यते ”बुध् IV C. आत्.)(सर्वम्, n. 2nd s.)(स्व-)(अविभक्तेन, m. 3rd s.)(भावेन, m. 3rd s.)(सः, m. 1st s.)(अवबुध्यते ”बुध् IV C. आत्.)(एव*)(स्व-रूपाणि, n. 2nd pl.)(सर्वेषाम्, m. 6th pl.)(भावानाम्, m. 6th pl.)

३६३३. (तत्, n. 1st s.)(स्व-लक्षणम्, n. 1st s.)(व्यावृत्तम्, n. 1st s.)(सात्मक-)(अक्षणिक-)(आदिभ्यः, m. 5th pl.)(यत्, n. 1st s.)(उच्यते ”वच् Pass.)(इह*)(सामान्यम्, n. 1st s.)(निमित्तत्वात्, n. 5th s.)(शम-)(उत्प्रेक्षा-)

३६३४. (च*)(विज्ञानम्, n. 1st s.)(यत्, n. 1st s.)(ग्राहकम्, n. 1st s.)(तत्-)(भावि, n. 1st s.)(बल-)(भावना-)(अभिव्यक्तम्, n. 1st s.)(योगिन्-ईशानाम्, m. 6th pl.)(तत्, n. 1st s.)(गोचरम्, n. 1st s. [ब्व्. च्प्द्.])(स्व-लक्षण-)

३६३५. (तस्य, n. 6th s.)(सामान्यम्, n. 1st s.)(यत्, n. 1st s.)(परैः, m. 3rd pl.)(प्रकल्पितम्, n. 1st s.)(अनिर्देश्यम्, n. 1st s.)(तत्त्व-)(अन्यत्व-)(आदि-)(न*)(ग्रहणम्, n. 1st s.)(एतेन, n. 3rd s.)(योगिन्-)(चेतसा, n. 3rd s.)

३६३६. (तत्, n. 1st s.)(मानसम्, n. 1st s.)(योगिन्-ईश्वर-)(अविकल्पम्, n. 1st s.)(अविभ्रान्तम्, n. 1st s.)(च*)(ग्रहे, m. 7th s.)(तत्-)(प्रसज्यते ”सञ्ज् Pass.)(आक्रान्तम्, n. 1st s.)(विकल्प-)(विभ्रम-)

३६३७. (प्रकीर्तितम्, n. 1st s.)(सामान्यम्, n. 1st s.)(यत्, n. 1st s.)(आत्म, n. 1st s. [ब्व्. च्प्द्.])(विकल्प-)(अवाच्यम्, n. 1st s.)(रूपम्, n. 1st s. [ब्व्. च्प्द्.])(नित्य-)(अनुगति-)(तत्, n. 1st s.)(नीरूपम्, n. 1st s.)

३६३८. (सः, m. 1st s.)(अपदिश्यते ”दिश् Pass.)(सर्व-ज्ञः, m. 1st s.)(यः, m. 1st s.)(जानाति ”ज्ञा ईX C.)(सकलम्, n. 2nd s.)(कर्म, n. 2nd s.)(सहेतु, n. 2nd s.)(अलौकिकेन, n. 3rd s.)(ज्ञानेन, n. 3rd s.)(जेन, n. 3rd s.)(समाधि-)

३६३९. (सत्ता, f. 1st s.)(तस्य, m. 6th s.)(पुरस्तात्*)(अनुमानेन, n. 3rd s.)(अस्ति ”अस् ईई C.)(तत्, n. 1st s.)(प्रमाणम्, n. 1st s.)(अस्य, m. 6th s.)(सत्-भावे, m. 1st s.)(इति*)(तादृशः, m. 1st s.)(अस्ति ”अस् ईई C.)

३६४०. (युगपत्*)(वा*)(परिपाट्या, f. 3rd s.)(ज्ञानम्, n. 1st s.)(कार्यात्, n. 5th s.)(प्रकाशितात्, n. 5th s.)(यदा*)(कुरुते ”कृ VIII C. आत्.)(देशनाम्, f. 2nd s.)(तस्य, m. 6th s.)(अस्ति ”अस् ईई C.)(सामर्थ्यम्, n. 1st s.)(अपि*)

३६४१. (यस्य, m. 6th s.)(इयम्, f. 1st s.)(देशना, f. 1st s.)(अमला, f. 1st s.)(नैरात्म्या, f. 1st s. [ब्व्. च्प्द्.])(धर्म-)(सु-अभ्यस्त-)(साधिता, f. 1st s.)(सर्व-)(शास्त्रेण, n. 3rd s.)(अबाधिता, f. 1st s.)(सर्वैः, n. 3rd pl.)(मानैः, n. 3rd pl.)

३६४२. (ज्ञाना, f. 1st s. [ब्व्. च्प्द्.])(अनुचित-)(संसारिन्-)(अगोचरः, m. 1st s.)(केशव-)(आदेः, m. 6th s.)(च*)(या, f. 1st s.)(अर्च्यते ”अर्च् Pass.)(शिरोभिः, n. 3rd pl.)(मनीषिभिः, m. 3rd pl.)(अतीव*)(भक्त्या, f. 3rd s.)

३६४३. (विधायिनी, f. 1st s.)(भङ्ग-)(समस्त-)(वर्ग-)(अराति-)(दुरित-)(कारणम्, n. 1st s.)(निष्पत्ति-)(चित्र-)(अभ्युदय-)(प्राप्ति-)(निर्वाण-)

३६४४. (लब्ध-)(असाधारण-)(उपायः, m. 1st s. [ब्व्. च्प्द्.])(विलक्षणः, m. 1st s.)(अशेष-)(पुंसाम्, m. 6th pl.)(सः, m. 1st s.)(एकः, m. 1st s.)(सर्व-वित्, m. 1st s.)(नाथः, m. 1st s.)(इति*)(एतत्, n. 1st s.)(स-प्रमाणकम्, n. 1st s.)

३६४५. (इत्थम्*)(च*)(यदा*)(उपपद्यते ”पद् IV C. आत्.)(एव*)(कश्चित्, m. 1st s.)(सर्व-ज्ञः, m. 1st s.)(तदा*)(पौरुषेयम्, n. 1st s.)(वचः, n. 1st s.)(हेतुः, m. 1st s.)(अधिगमे, m. 7th s.)(धर्म-)(आदि-)

३६४६. (तु*)(चिन्ता, f. 1st s.)(निराकार-)(आदि-)(न*)(उपयुज्यते ”युज् Pass.)(सर्व-ज्ञे, m. 7th s.)(हि*)(यथा*)(भवताम्, m. 6th pl.)(ज्ञानम्, n. 1st s.)(क्वचित्*)(अर्थे, m. 7th s.)(तथा*)(परम्, n. 1st s.)

"https://sa.wikisource.org/w/index.php?title=तत्त्वसङ्ग्रहः&oldid=403531" इत्यस्माद् प्रतिप्राप्तम्