तत्त्वसङ्ख्यानम् (मूलम्)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तत्त्वसङ्ख्यानम् (मूलम्)
मध्वाचार्यः
१९८०

T.T. D. Religious Publications Series No.46 ( II Edition )

$

TATTVA SANKHYANAM ŠRIMAT ÄNANDATRTHA BHAGAWATPÁDA WITH TKA OF SR JAYATRTHA AND Commentaries of šRīvIJAYīNDRATīRHA - šRī ROTrī VENKATAHATTA šRī šRīMUSŅA ANANTĀCHĀRYA Edited by R. RÅMAMURTHY SARMA, Formerly Head of the Department of Vyakarana, S. W. O. College, Tirupati, Published by TIRUMALA TIRUPATI DEVASTHANAMS, TIRUPATI. 1980, Subsidisett Price Rs. 2.fAll Rights Reservea ჩy" Tiritmala Tirupati Devasthanans, Tirit parf. SECON LO HEIDT () N ====wwasజాతr * ۔۔۔۔۔۔۔۔۔۔۔۔ elseard Y- MVH | soi - - A = symi \ o A is a : , ༦ 3 、ト○ - 。ギ ト、「コ 三 ,

  • Cfr . Nt ". . . . . . . . . . . . . . . • •- » » * * * *

K. a. ar 8 & 1) 4å fè Date ... ... . . . . . . . . . . . . . - T-R pr a T. Published under the authority of Sri P. V. R. K. PRASAD, J.A. s., Executive Officer, T, T. Devasthananas, 7 ir uupat u, ex PLACED on TiE SHELV 珀段剪NTF理》A霄 TRUMALA-TRUPAT DEVAs THANAMs. PREss, TRUPATI. 30 sesfra sf fâUTErzr arrGr: ये शङ्खचन्कोज्वलबाडुयुग्माः स्वाङ्क्षघ्रिं भजन्ते भवसिन्धुरेषः । कटिप्रमाणस्त्विति वेङ्कटेशः स्फुटीकरोत्यात्मकराम्बुजाबै: । दृष्टा दिशि दिशि स्वीयान् दयया पालयभिव । वर्तने विश्वतश्चक्षुः वेङ्कटे वेङ्कटेश्वरः ।। श्रुतिशतपरिगीतः शुद्धभावैर्यहीतः कमलनिलयत्ततः कञ्जनेत्रः प्रतीतः । सकलजन मदतीतः सर्वसम्पत्समेत: प्रविशतु मम चेतः प्रत्यहे श्रीनिकेतः । श्रीवेङ्कटलसच्छैलचासी दासीकृतामरः । छायया पातु मां नित्यं श्रीनिवाससुरदुमः । समस्तसुजनाधारं दोषद्रं गुणाकरम् | श्रीवेङ्कटाचलावासं श्रीनिवासं भजेऽनिशम् 琉、 द्वितीयमुद्रणस्य पीठेका सनीरनीदप्रख्र्य सञ्चिदानन्द्रविग्रहम । रमारमणमीशेर्श विट्टले समुपासहे । महदिदमामोदस्थानं, यत्-प्रायः पञ्चविंशतिसंवत्सरेभ्यः पूर्वै तिरुमलतिरुपति-देवस्थानाधिकारिभिः मुद्रापितं यत् 'तत्वसङ्खयानम्', तदिदं पुनर्मुद्रापितमद्येति ॥ पूर्वै मुद्रापितस्य ग्रन्थस्यावलोकने बहव आसक्ताः कथञ्चित् ग्रन्थलाभाय महान्त यत्नमास्थाय तदल मेन, पुनर्मुद्रापणे देवस्थानाधिकारेिभ्यो निवदेनीयमिति मां बहवो बहुशो बोधयामासुः । तथैव इदानीन्तनाधिकारिणो मकाशे न्यवेदयम्। सत्यपि कार्यान्तर भारे, एतादृशे सत्कर्मणि नितान्तमुत्साहवन्तः, उदाहृदयाः अनवरतं श्रीमन्नारायणचरणारविन्दमकरन्दास्वादनपरा: अतएव श्रीश्रीनिवासमहाप्रसादासादितमहापदवीकः श्री पि.वि.आर्.के. प्रसादमहोदयाः (Sri P.V.R.K. Prasad. 1.A.S.) प्रार्थनां मदीयां उरसिकृत्य पुनर्मुद्रापणे सामोदमीचकुः ॥ प्रथममुद्रापणे व्याख्याद्वयमवासीन्। इदानी तु तृतीया व्थाख्या 'तत्वदीपिकास्या, लोकविख्यातानां श्रीमतां श्रीमुप्ण आर्याचार्याणामात्मजै: पण्डितप्रवरै: श्रीमद्भिः अनन्ताचार्यवर्यैर्विरचितां च विराजते | इयमेकैव मातृका अस्मच्छृशृरपादैः गुरुवर्यैः महामहोपाध्याय-श्रीमुष्णसेतुमाधवाचार्यैः संपादिता । यथामातृकं मुद्रापितम् । यदि दोषाः स्युः, शोधयन्तु बोधयन्तु च गुणेकपक्षपातिनी महाजनाः ॥ पु. २९. सघट इत्यवोत्तरमित्यस्य-स्थाने सघटर्मित्येवेति पाठद्यम् । व्याख्यात्रयोपेतोऽयं कोशः जिज्ञासूनां महते उपकाराय भवतीति नातिवक्तव्यमिति मन्ये । 135, T. Nagar, b. TRUPAT इत्थमू विदुषामनुचर:। 1980 سح6سس.6 रा. राममूर्तिशर्मा "OERS NVNVOERD I am very glad to introduce to the public the present work of Tattvasankhyana by Sri Madhvacharya which is now issued as one of the volumes in the series with the gloss of Sri Jayatirtha and the commentaries of Sri Vijayindratirtha and Rotti Venkatabhatta. This is the first work on Dvaita philosophy to be published in the series and the circumstances of its publication may be mentioned in brief. The S. V. Oriental College has been in existence for the last seventy years but with the starting of the S. V. Oriental Institute, it was included in the latter and placed under the supervision of the Director of the Institute. One of the objects of the arrangement was to encourage the Lecturers of the College to undertake research work following the Readers in the Institute. Some of the Pandits took up the cue and produced work reflecting credit on the authors thereof. The present work is one of the fruits, though not the first of the effort. Pandit R. Ramamurti Sarma, the Senior Vyakarana Lecturer in the College, took up a work of Dvaita Philosophy for editing. He studied Vyakarana in the College and later Dvaita Philosophy, both under his father-in-law Mahāmahopādhyāya Sri S. SetumadhaVacharya, Professor of Vyakarana and attained proficiency in the two sciences. He is therefore the proper person to edit the work both by virtue of his scholarship and of his persuasion. ln ten stanzas, the work sets forth and explains the nature of the universe so that the reader may 6 know the difference between himself and the Supreme Being who is the cause of the creation. existence and destruction of the universe and realise that there is no identity between the finite and the Absolute. Pluralism is thus indirectly established in this work. The present work is included in the ten Prakaranas of Sri Madhvacharya which together present a comprehensive idea of his Philosophy. The editor has given an account of the life and work of each of the commentators in his Sanskrit Introduction, and added notes to the work. Grateful thanks are due to Mahamahopadhyaya Sri S. Setumadhavacharya. Retired Vyakarana Professor of the S. V. O. College, for kindly lending the manuscripts of the works and for several valuable Suggestions. S. V. O. INSTITUTʻL. } P. V. RA MANUJASWAMI, TI RUPATI. 24th August, 1954. DRECOR, ہی ” \iw 37දී श्रीमते श्रीनिवासाय नमः । श्रीमदानन्नतीर्थ भगवत्पादाचायम्यो नम: उन्पत्तिस्थितिसंहृतिप्रणियतिज्ञानानि बन्धावृती मोक्षश्रेति यतो भवन्ति जगती भावास्म्वतन्त्रात्परान् । त वन्दे निरवद्यसद्गुणतर्नु लक्ष्मीधरालिङ्गिर्त दोर्भिश्चक्रगदाम्बुजाऽभयभृतं भक्त्येकगम्यं हरिम् । शङ्कररविशशिमुख्याः किङ्करपदवीमृपाश्रिता यस्य । वेङ्कटगिरिनाथोऽमौ पङ्कजनयनः पगात्परो जयति । विदितचरमिदमखिलं समेषां विदुषां भुवनभूषणानाम, यदस्मिन्। भाग्ते वर्षे मतानि त्रीणि चकासति -- अद्वैतं, विशिष्टाद्वैतं, द्वैतमिति । तत्राद्ययोर्मतयो: प्रवर्तकाः श्रीशङ्कराचार्याः, श्रीरामानुजाचार्याः, उमाप्रतेरादिशेषस्य चापरावताराः । द्वैतस्य तु मतस्य श्रीमन्मध्वाचार्येनामानः समस्तजगत: कारणस्य ``^'श्रीहरे: सचिवस्थानीयस्य मुख्यप्राणाभिधस्य वायोरवतार श्रीमतां भाष्य "{स्तृतीयः । ये च श्रीमद्रानन्द्तीर्थभगवत्पाद! इत्यपर..............ेनामधेयाः श्रीमन्नारायणस्याज्ञां शिरसा वहन्त अाम्नायार्थतत्वं स्वाभिमतं सज्जनानां सम्यग्बोधयितुमवतीर्य भुवनतले, यथाऽऽचार्याभिप्रायं श्रुत्यर्थप्रकाशकान् सप्तत्रिशर्त (३७) अन्थान् विनिर्माय, कलिकालकलुषितान्तरङ्गानपि तत्त्वबुभुत्सून् साधुजनान् समश्वगृह्वन् । उक्तं ह्याचार्येनति वचनेन 'यो बै वैकुण्ठभर्नु सकलसुरशिरश्श्रेणिसँल्लालिताज्ञा भूत्वा, गत्वा च भूमेिं श्रुतिनिकरपुराणादिभिर्वादिवृन्दम् । 篱 जित्वा, कृत्वा च भाष्य प्रकरणनिष्करं स्थापयामास तत्वें मध्वाचार्याय तस्मै नतशिरसि भवत्वेष बद्धोऽञ्जलिमें ॥॥। इति । एते श्रीमद्भगवत्पादाः स्वकृतसूत्रभाष्यादौ तत्र तत्र निरूपितेषु प्रमेयi- ग्न्बपरिचय जातेषु कतिपयान्यवश्यवेद्यानि तत्त्वानि "तत्त्वसङ्खयाना' }स्येऽस्मिन् प्रकरणग्रन्थं शिप्यहिताय दशभिः कारिकाभिः sarMM MM प्रत्यपादयन् । यथा हि - 'मुमुक्षुणा खळु, परमात्मा जगदुदयादिनिमित्तत्वेनावश्यमवगन्तव्य इति सकलसच्ध्रास्त्राणामविप्रतिपन्नोऽर्थः' इत्यादनाऽत्र ग्रन्थादौ प्रतिपादितदिशा संसारसागरतारणेककारणतरणिभूतेन जगदुदयादिनिमित्तत्वप्रकारकपरमात्मज्ञानेनैव भवबन्धान्मोचर्ने भवेन्नान्यथेति । यथा च अदौ ' स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ' इत्यभिधाय ** सृष्टिस्थिति रित्यारभ्य, ** विष्णुनास्य समस्तस्य ' इति -- अन्ते प्रतिपादितेन भगवद्भाष्यकारवचनेन, तथा - 'परतन्त्रप्रमेय स्वतन्त्रप्रमेयायततया विदितै हि निश्श्रयसाय भवति ।.अत स्वतन्त्रास्वतन्त्रभेदात् द्विविधै तत्त्वमिति स्वतन्त्रतत्त्वस्य प्राधान्यात्तदेवादावुद्दिष्टम्' इति श्रीमट्टीकाक्ाराणां वचनेन च, निशेश्रयसोपयोगिज्ञानविशेोप्यत्वरूपं प्राधान्यं विवक्षितम् ॥ उक्तं हि तत्त्वविवेके- एतत्प्रकरणशेषभूते - “य एतत्परतन्त्रन्तु सर्वमेव हरेस्सदा । वशमित्यव जानाति संसारान्मुच्यते हि सः ॥ इति च । एवञ्च-तादृशतत्त्वज्ञानसमनन्तरसमुद्भूतसम्यग्दर्शनसञ्जातसंप्रसादः 日蒋लसद्गुणसमलङ्कतपरमपुरुषानुगृहीनो हि जीवः नििखलपरिक्लेशप्रहाणेन प्रभूतानन्दानुभवोऽवतिष्ठत इति निश्चप्रचम् ॥ एतादृशस्यास्य तत्वसङ्खयानस्य बह्रर्थगर्भस्य मिनाक्षरस्य न सर्वे यथाSamskritabharatibot (सम्भाषणम्) ०७:४६, ९ सितम्बर २०१६ (UTC)"ेवदर्थे जानीयुरिति - श्रीजयतीर्थश्रीमच्चरणैः, पूर्वस्मिन् : " {जन्मनि श्रीमद्भगवत्पादसुषेवणविज्ञातश्रीमदाचार्यग्रन्थगभीर8 qf女可可: ----भावैः, पदवाक्यप्रमाणपारावारपारीगै, सैौजन्यसैौशील्य 9 ज्ञानभक्तिवैराग्याद्यात्मगुणगणरलरला करैः, करुणावरुणालयैरुदारचेतोभि: श्रीमदाचार्याणां ग्रन्थजातस्य टीकाकणेकबद्धपरिकरैः, तदर्थमेवावनितलमवतीयै, अत एव टीका;ारा इति प्रसिद्धिमापलै', 'सुधा वा पठनीया वषुधा वा पालनीया' इत्यभियुक्तोत्तरीत्या, अतिम्मीरया विपुलया च वाचा साधितसक्रियै:, बाल्य एव सुगृहीततुर्याश्रमै, मुनिश्रटैरतानि ठीकंका सुबोधा सर्वान्तरङ्गरमणीया च । सर्वज्ञकल्पा महानुभावा एते टीकाचार्या: श्रीपण्ड्रापुरक्षेत्रप्रान्ते 'मज्ञलवेडू" आख्ये ग्रामेश्रीरघुनाथरायमहोदयानामात्मजत्वेनावतीर्य, विंशतिवर्षदेशीयाः, श्रीमदाचार्याणामन्तेवासिभ्यः श्रीमद्भयः अक्षोभ्यतीर्थश्रीचरणेभ्यः निखिलान्यपि शास्त्राण्यधीत्य, श्रीमत्सर्वज्ञाचार्याणामाज्ञां शिरसा वहन्तः तुरीयाश्रमपदवीमवाप्य, (तीर्थस्य) शास्त्रस्य जयशीलत्वं भविष्यतीति 'जयतीथें त्यभिधेयतामापन्नाः, तत्वप्रकाशिकाद्यष्टादशटीकाग्रन्थान्, प्रमाणपद्धत्यादीन् पञ्च स्वतन्त्रग्रन्थान् विनिर्माय, विभवाषाढकृष्णपञ्चम्यां (1388 A.D.) काकिनीनदीतीरपरिसरविराजमान (मान्यखेडू) मलयाद्रि - अपरनामक - मलखेड - क्षेत्रे बृन्दावनं प्रविश्य, सर्वदा, सर्वथा भक्तान् शिष्यजनाननुगृह्वन्तीत्यतिरीहितमेतत्सर्वेषाम् ॥ एतस्याश्च टीकायास्सन्ति बहूनि व्याख्यानानि | तेषु कानिचित् समुद्रद्य प्रकाशितान्यपि नैवेदानीमुपलभ्यन्ते । कानिचित केवलै तालपत्रमात्रशरणान्येव विराजन्ते । तत्र भाववर्णनाभिधं, पश्चिकाख्यं च व्याख्याद्वयं जिज्ञासूनां विदुषां च महते उपकाराय प्रभवतीति मन्वानाः, घटोदरप्रक्षिप्तदीपवत् कुत्रचिन्निलीनानाम् अत एव मलिनीभूतानामावश्यकानां ग्रन्थानां मुद्रापणेऽत्यन्तमादरेण त्वरमाणाः एतत्माच्यकलापरिशोधनालयाध्यक्षमहोदयाः, एतद्मन्थपरिशोधने मां प्रेर Fig: II I O तत्राद्ये-श्रीमद्भिः विजयीन्द्रसंयमीन्द्रैः, तुङ्गभद्रनिम्नगातटस्थमन्त्रा;Samskritabharatibot (सम्भाषणम्)लयक्षेत्रमषिक्सच्ट्रीमद्वाघवेन्द्रतीर्थश्रीचरणानां प्राचार्ये, या अप्पय्यदीक्षितसमकालै, वादेन ग्रन्थप्रणयनादिभिश्व विष्णोः तीर्थानां परिचयः 妙 {--- सर्वोत्तमत्व जीवेशयोर्भदादिकं च सुदृढ़ घण्टाघोषेण च निरूपितवद्भिः, '* चातुर्यैकाकृतियैश्चतुरधिकशतग्रन्थरलप्रणेता ...... इत्युक्तरीत्या-चतुरधिकशतग्रन्थप्रणेतृभिर्मुनिवर्यैः प्रणीतम् ॥ एते चाचार्या: षोडशे शतके (1614-1895 A. D.) अलंडुर्वति स्म दक्षिणदेशम् ॥ प्राप्ते युक्त वयसि कृतोपनयनसंस्काराः, अधीततर्कव्याकृतिजैमिनीयतन्त्रा - अधिगतसर्वतन्त्रभ्यः वेदान्तसाम्राज्याभिषिक्तेभ्यः श्रीमञ्चन्द्रकाचार्या इति स्यातिमापन्नभ्यः श्रीमद्वयासे.जतीर्थश्रीपादेभ्यः, 'पड़बारं व्यासराजेन्दुमुखाच्छूत्वा विशेषत:। मध्वशास्त्रार्थसारं तु व्याचक्षाणं निजान् प्रति | नवकृत्वो न्यायसुधां व्यासतीर्थपयोनिधे: ।। उधइत्य पीतवन्तं च नाकीन्द्रमिव सन्नुतम्।" इति प्रमाणतः-सत्सिद्धान्तमधीत्य श्रीसह्मजातीरपरिसरविराजमानकुम्भघोणास्त्र्यक्षेत्रवर्यमधिवसन्तः श्रीमद्भगवत्पादानां सिद्धान्तप्रवचनमकुर्वन् ॥ द्वितीयं तु व्याख्यानं - पाणिन्यादितन्नाभिज्ञैः श्रुत्यन्तविद्याविशारदैः श्रीरोट्टीवेङ्कट- महनीयशीलै: श्रीरोट्टीवेङ्कटभट्टोपाध्यायैर्विरचिर्त विशूद्दानपरिचयः; विदिषूणां महदुपकरोतीति न बहु वक्तव्यम् । 3 MW- Mö एते च पण्डितवराः कश्चन कालं श्रीमदुत्तरादिमठे भगवत्कैङ्कर्यपरास्सन्तः, पश्चाद्वाराणसीवासिभ्योऽधीतगौतमीयादितन्त्राः श्रीमदुत्तरादिमठाधीशवयेंभ्यो वेदान्तेष्बधीतिन:, दक्षिणापथे आम्रावतीतींरे कसिंधन ग्रामे कृतबासा भुवं भूषयन्तोऽवर्तन्त प्रवचनपराः । एषां जीवनसमयस्तु संसदश शतकमिति वदन्ति चरित्रवेदिनः ॥ अत एव तात्कालिकानां, विद्वन्मण्डलमण्डनायमानानां, लोकविश्रुतयश:प्रभावविशिष्टानां, ! आर्याचार्या' इत्यपरनामघेयानां मूलपुरुषाणां नृसिंहाचार्याणां स्तुतौ--- रोट्टीपदोपपद-वेष्टभट्टसूरि: श्रुत्वा सुधार्थमुपभिति यदरित तम्। अस्तौसमीपमुपगम्य सभासु तसै श्रीमन्नृसिंह्मगुरवेऽस्तु मम प्रणामः ॥ इति 'आर्याचार्यगुणमालास्तवे' एषामाचार्याणां स्मरणेन तत्समकालिकत्वमिति निर्णेतुं शक्यते ॥ 举 प्रन्थस्यास्य परिशोधनकर्मणि प्रवृत्तस्य मम एकैव समुपलब्धा लिखिता : . मातृका। तत्रापि कचित्। कचित् लेखकानवधानजार्त पौर्वापर्य 8 (3. MMM. एतन्मातृकाकोशविश्राणनेन चोपकृतवद्भयः विद्यागुरुभ्यंऽस्मच्छृशुरपादेभ्यः, षटूत्रिंशत्संवत्सरान्नैव महाकलाशालायां व्याकरणप्रधानाध्यापकपदवीमलबृत्य, सांप्रतं विश्रान्तेभ्यः वार्धकेऽप्यस्मिन् वयसि नितान्तं निगमान्तदर्शनदर्शनैकमुख्यवृत्तिभ्यः, इदानीं पद्मसरोवरं (Tiruchanur) पुरमधिवसद्भयः, आर्याचार्यकुलावतंसानां भुवनभूषितानां 'वैयाकरणकेसरी'त्यादिबिरुदभाजां महामहोपाध्याय-व्याकरणं-श्रीमुर्ण सुब्बरायाचार्याणा-मात्मजेभ्यः मध्वसिद्धान्त भूषण-महामहोपाध्याय-व्याकरणं-श्रीमुष्णं श्रीसेतुमाधवाचार्येभ्यः (Maha mahopadhyaya Vyakaranann Srimushnam Sri S. Sethumadhava chatya, Rtd. Prof. Sri Venkateswara Sanskrit College, Tirupati). नितारां नतिपरम्परामर्पयामि । इदमिदानीमतीव प्रमोदस्थानम्-यदसिंध कालेऽपि कली, अभिवर्ध ````````````मानेऽपि नास्तिकप्रचारे, अत्रत्यदेवस्थानाधिकारिणः धर्मकर्तृ triq: 邻 8W. सहसभ्यः (Board of Trustees, Tirumala-Tirupati Devasthanams, Tirupati.) तथा-सायपि कार्यान्तरभारे एतादृशे महति 2 कर्मणि नितान्तमुत्साहक्न्तः, स्वीयेभ्यः उत्साहमुत्पादयन्तश्च प्राच्यकलापरिशोघनालयाध्यक्षाः, आजानपूतसद्वैशजातानां नानातन्त्रस्वतन्त्राण महामहोपाध्याय परवस्तु श्रीरङ्गाचार्यखामिनां पैत्त्राः, श्री परवस्तु वेङ्कटरामानुजस्वामि

  • RTRIT (Sri P. V. Ramanujaswamy, M.A., Director, Sri Venkateswara oriental nstitute) Toaroorov", वेदवेदान्तादिधर्मप्रतिपादकसिद्ग्रन्थरत्नप्रचारबद्धदीक्षाः -- भत्तयेकगम्यस्य भक्तपरायणस्य स्बाश्रितसकलभक्तजनताऽभीष्टप्रदानकामधेनोः सकलकल्याणगुणाकरस्य भगक्तिः श्री श्रीनिवामस्य दिव्यभण्डागारद्रविणेन एतादृशसत्कार्याण्याचरन्तीति नैव वक्तव्यं विशेषतो विपश्चिदपश्चिमानामिति ॥

अस्मिन् ग्रन्थोपस्कारकर्मणि मां प्रेरितवतां महाशयानां मामकीना हार्दिक धन्यवादाः ॥ इदमन्यच्च महत्प्रमोदस्थान- यदस्मिन् जय ' वत्सरे श्रीम **ज्जय' तीर्थानां परमपावनोऽयं प्रबन्धस्तेषां पुण्यदिनेऽस्मिन् सम्प्रकाश्यतेऽत्रेति ॥ ग्रन्थमेनं सश्रद्धं सम्यङ्मुद्रितवतां श्रीदेवस्थानमुद्रणालयाधिकारिणां तथा तत्कार्यकराणश्च सर्वदा कृतज्ञो भवामि ॥ ग्रन्थेऽस्मिन् मनुजमात्रसाधारणेन प्रमादादिना अङ्कनदोषेण वा 'गच्छतः स्खलन' न्यायेन दोषान् समुपलभ्यमानान्, गुणग्रहणेकपक्षपातिनो विद्वरेण्या: 'गुणदोौ बुधो गृङ्न्' इति सूतिमनुसृत्य परिशोध्य, मामनु गृह्णन्त्विति साञ्जलिबन्धं सप्रश्रयं प्रार्थये ॥ । श्रीकृष्णार्पणमम्तु । इति श्रीवेङ्कटेश्वर- विषुषामनुचरः प्राच्यमहाकलाशाला, तिरुपति, रा. राममूर्तिशर्मा श्रीजयाषाड-कृष्ण पक्रमी S Ringsfresqq.; श्रीमत्-आनन्दतीर्थ भगवत्पादविरचित ॥ तत्त्वसङ्खयानम्॥ GSAT स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । स्वतन्तो भगवान विष्णुर्भावाभावी द्विधेतरत ॥ प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ दुःखस्पृष्ट तदस्पृष्टमिित द्वेधैव चेतनम्। नित्याऽदुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ स्पृष्टदुःखा विमुताश्च दुःखसंस्था इति द्विधा । दु:खसंस्था मुतियोग्या अयोग्या इति च द्विधा ॥ देवर्षपितृपनरा इति मुक्तस्तु फ्बधा। एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥ इति द्विधा मुक्त्ययोग्याः दैत्यरक्षःपिशाचकाः । मल्र्याधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ते च प्राप्तान्धतमसः सृष्ट्रैर्मह्यं इति द्विधा । नित्या-त्यविभागेन तिघेवाचेतन मतम् ॥ नित्या वेदाः, पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्तिधा प्रोक्तमनित्यं द्विविधं मतम् ॥ 4 असंसृष्टं च संस्रष्टसंसृष्टं महानहम् । बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ॥ संसृष्टमण्डे तद्गञ्च समस्ते संप्रकीर्तितम् ॥ सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखे दुःख'Iद्युतेऽर्थोतिरेव च ॥ विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ॥ 80. 88. R. ፻ቘ. 29. ፻ሤ. R&. શ ૭, R6. १९. მNo. विषयानुक्रमणिका st: विषयाः ,开评ö甲阿: .. तत्त्वस्य सामान्यतो विभागः तत्त्वलक्षणनिरूपणम्। तत्र मतान्तर निराकरणम् . स्वतन्त्रास्वतन्त्रलक्षणनिरूपणम् तत्त्वाभावत्वनिराकरणमू . सर्वेषा स्वातन्त्र्यनिराकरणमू .. प्रकारान्तरेण तत्त्वद्वैविध्यनिराकरणम् द्विविधमित्युक्तेः प्रयोजनम् भावाभावयोर्लक्षणनिरूपणम् स्वतन्त्रतत्वस्य प्राधान्यनिरूपणम् अभाव एव नास्तीतिमतनिराकरणमू अभावपदार्थनिरूपणमू प्राकमध्र्वसाभावयोलैक्षणकथनम् सदाभाव इतिसंज्ञाकरणे प्रयोजनम् सदाभावस्य चातुर्थनिराकरणमू अभावस्य दैविध्य, चातुर्येष्यनिराकरणम् भावविभागप्रदर्शनमू चेतनविभागकरणमू . रमाऽपेक्षयाऽन्येषामदुःखतानिराकरणम् २१. RR. २३. ቅ..8. ኛዔ. २६. २७. २८• २९• ३०, ፪8• ३२. RR. ጸ8. ፪ዔ. मुक्तामुक्तविवेचननिरूपणम् मुक्तानां प्रमेदकथनम् मुक्तयोग्यानां विभागनिरूपणम् तमोयोग्यानां प्रमेदनिरूपणम् तमोगानां पार्थक्येन द्वैविध्यम् अचेतनविभागकथर्ने च नित्यानित्ययोरभावत्वनिराकरणमू नित्यस्वरूपनिरूपणमू नित्यानित्यस्य विभागश्व नित्यनित्यस्वरूपनिरूपणमू अनित्यविभागः संस्4:विचारः मुट्टयादेर्विष्ण्वधीनत्वकथनम् तत्क्दीपैिका व्याख्या tige: 9. R የዚ የ8 یا NS 8ረ WAo “ኣኛ · · · · Vላ'ላ-ጿo ६१ व्याख्याद्वयोपेता मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेनावश्यम्वगन्तव्य श्री विजयीन्द्रतीर्थाः । पतित्वेनोत्कीर्तर्न नम्यपदाम्भोजयुगस्य भगवतो विशिष्टष्टाधिकृतत्वसूचनाय । नत्वेति प्रधानक्रियामात्रापेक्षया न पूर्वकालत्वं त्वाप्रत्ययार्थ:, किन्तु करिष्यमाणापेक्षया तद्विवक्षितम् । एवञ्च लक्ष्मीपतिनतेः गुरुनत्यपेक्षया पूर्वकालत्वे दर्शिते गुरुतमादिक्रमेणैव नतिः कर्तव्येत्यपि शिक्षितमिति वेदितव्यम् | ननु तत्वविचारस्य मोक्षसाधनतत्त्वज्ञानार्थत्वात् तस्य च शास्ले कृतत्वात् तत एव तत्त्वज्ञानसम्भवात् पुनस्तद्विचारार्थमेतत्प्रकरणमनारम्भणीयमित्याशङ्कयाह-- मुमुक्षुणेत्यादि । मुमुक्षुणेत्युपलक्षणम् । शमादिमतेत्यपि बोध्यम् । स्वछु - वाक्यालङ्कारे प्रसिद्ध वा । परमात्मा = परं ब्रह्म, विष्णुरिति यावत् । जगच्छब्देन कार्यप्रपञ्चो विवक्षित: । कार्याकार्यप्रपञ्च (Iव वा। तयोरपि जन्यत्वव्यपायाभ्यां 'तन्निमित्तकत्वमस्तीति न कोऽपि दोष इति ध्येयम् । उदयादीत्यादिपदेन स्थितिसंहारनियमनेत्यादिव्यापारो बोद्धव्यः । जगप्रत्युपादानत्वं असंभवात् परमात्मनोऽनभिमतमिति सूचयितुं निमित्तत्वेनेत्युक्तम् । कर्मणोऽपि तत्वज्ञानद्वारा मोक्षोपायत्वं, न तु तस्य तत्वज्ञानेन समं समुच्चय इति सूचनायावश्यमिल्युक्तम्। 'ब्रह्मविदाप्नोति पर' मित्यादि श्रुतिबलेन तत्वज्ञानस्य श्री रोट्टि वेङ्कटभट्टाः । अपि नम्यत्वादेवमुनम्। पदे अम्भोजे इव पदाम्भोजे, तयोर्युगम्। शब्दस्यैवात्र प्रपञ्चो निपिध्यतं नार्थस्यति * नातिविस्तर' मिति ऋदोरवित्तिं अबन्तशब्द प्रयुक्लानत्य भावः । ननु- परापरतत्वविवेकपरमिर्द प्रकरण नारम्भणीयम्। अधिकार्या*दिशून्यत्वाति, अतस्तत् न व्याख्येयमित्यत आह-- मुमृक्षुणति । मुमुक्षुणा=अधिकारिणा, परमात्मा विषयः, जगदुदयादिनिर्मितत्वेन प्रकारण अवश्य मोक्षस्यान्यथाविरहान्मोक्षार्थ विज्ञेय इति, ‘यती वा इमानि भूतानि जायन्ते, अथाऽतो ब्रह्मजिज्ञासा, जन्माद्यम्य यत' इत्यादि श्रुतितन्मीमांसादिसच्छास्त्राणां निर्णीतोऽर्थ इत्यर्थः | तर्हि परतत्वमेव विषयभूतं विविच्यतां, किं 1. ब्रह्ममीमांसादी । तत्र विक्षिप्य कृतम्, न तु क्रोडीकारेणकत्र। 2. शास्त्रक देशसम्बद्धम् ।। 3. विष्णुनिमित्तकत्वम् ।। 4. अादिना विषयप्रयोजनसम्बन्धानां ग्रह:। तत्त्वसङ्खयान्टीका 3. इति सकलमच्छास्त्राणामविप्रतिपन्नोऽर्थः । इदश्चावान्तरानेकभेदभिन्नस्य जगतो विज्ञानमपेक्षत इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं तत्वद्वयं शास्त्रे विक्षिप्य प्रतिपादितं शिष्यहिततया सङ्गृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः । श्री विजयीन्द्रतीर्थार्गः ॥ मोक्षेोपायत्वप्रतिपादनायावगन्तव्य इत्युतम् । अतः एव मुमुक्षुणेत्याह ॥ इदश्चेति । जगदुदयादिनिमित्तत्वप्रकारकपरमात्मज्ञानमित्यर्थः। अवान्तरेति । अशेषजगद्रुतिधर्मव्याप्यानेकवैधर्म्यरूपभेदवत इत्यर्थः । एवञ्च जगतो विज्ञानान्वये भेदस्य विशेषणत्वेन वैधम्र्यप्रकारकज्ञानविषयाभूतजगदुदयादिनिमित्तत्वेन परमात्मज्ञानं मोक्षसाधनमित्यपि सूचितं भवति । अत एव * भगवान्*द्विधेतर ? - दित्यादिना विशेषरूपेणापि जगद्विभजते-- विज्ञानमपेक्षत इतीति । अननुसंहितोपाधे'रुपहत'प्रत्ययायोगादिति भावः । तथेति । अवान्तरानेकभेदवत्त्वेनेत्यर्थः ॥ श्री रोट्टि वेङ्कटभट्टाः । अपरतत्वविवेकेनेत्यत आह ----- इदं चेति । इदं = परमात्मज्ञानम् | अवान्तरेति। उदयादीनां'क्क्ष्यमाणरीत्या प्रतिनियतत्वादिति भावः । अपेक्षित इति । निमित्तज्ञानस्य नैमित्तिकज्ञानाधीनत्वात्, अत आह--तथेति । अवान्तरानेकमेदभिन्नत्वेनेल्यर्थ: । नन्वेतच्छास्त्रीयमधिकार्यादि नास्य ग्रन्थस्यारम्भणीयतां प्रथोऽजयतीत्यत आह--तदिदमिति। प्रधानभूतमङ्गभूतं च तत्त्वमित्यर्थः ॥ प्रकरणमिति । सर्वत्र प्रकरणस्य शास्रीयाधिकार्यादिनैव अधिकार्यादिमत्त्वम् । अन्यथा प्रकरणमात्रस्यवानारम्भणीयत्वप्रसङ्गादिति भाव । 1. परस्परासमानाधिकरणेत्यर्थः । 2. स्वयोंग्र्यश्वर्यादिगुणवानाञ्चायं इत्यर्थः । 3. धर्मस्य। 4. विशेषणविशिष्टप्रत्ययायोगात्। विशेषधर्मविशिष्टज्ञानायोगादिति यावत् ।। 5. व्यावर्तकधर्मेत्यर्थः । 6. सृष्टिस्स्थितिरित्यादिना एतद्ग्रन्थान्ते भगवत्पादैरिति योज्यम् । व्याख्याद्वयोपेता ननु प्रकरणादौ मङ्गलं किमपि कस्मान्नानुष्ठितम्, न तावंत्तदफलमेव, प्रेक्षावह्निरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् , नियमेन प्रारम्मे तदनुष्ठानात्; उच्यते - अनुठितमेव भगवता मृङ्गलम् । मानसादेरपि तस्य सम्भवात् । श्री विजयीन्द्रतीथिर्गः । । निबद्धस्यैव नमस्कारादेर्मङ्गलत्वं मन्वानः शङ्कते--नन्विति । प्रेक्षावद्भिरित्यादि । अभ्रान्तकृतिविषयत्वादित्यर्थः । निष्ठार्थस्य 'कृत्यतीतत्वस्य व्यर्थत्वादिति भावः । परिसमाप्त्यादीत्यादिपदेन शिष्यार्थदानाविच्छेदरूपप्रचयगमनपरिग्रहः । प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तेति । तादृशसमाप्याद्यफलमित्यर्थः । नियमेनेत्यादि । प्रारब्धपरिसमाप्त्यादिकामनया 'अभ्रान्तिकृतिविषयत्वादित्यर्थः । निबद्धस्यैव मङ्गलत्वं नेत्यभिप्रेत्य परिहरति-- उच्यत इति । श्री वेङ्कटभट्टाः । ग्रन्थनिवेशनमेव मङ्गलानुष्ठानमिनि मन्वानश्शङ्कते -- नन्विति । प्रारिमितसमाप्त्यादिफलकमिति शेषः । प्रारिप्सितपरिसमाप्त्यादिफलकत्वसिद्धयर्थे परिशेषमाह --- न तावदित्यादिना ॥ यद्वा ** मङ्गलं प्रारिप्सितपरिसमाप्यादिफलकें, तदितराफलकन्वे सनेि मफलत्वात्" हत्यभिप्रेतानुमाने विशेष्यविशेषणासिद्धी क्रमेण परिहरति-न तावदित्यादिना । अफलमिति । अभीष्टफलकमित्यर्थः । प्रक्षावद्भिरिति । अश्रान्तैरित्यर्थः । न च सुखाद्यनुभवे व्वभिचार:, स्वरसयुन्दरभिन्नत्वे सतीति विशेषणादिति भावः ॥ नियमेनेति । प्रारिप्सितसमाप्त्यादिव्यतिरिक्तोद्देशेनानुष्ठानादिति भावः । एतेन - यथाश्रुते * आमावैष्णवमेकादशकपालं निर्वपेत्, दर्शपौर्णमासावारिप्सुमान' इति श्रुतिबोधितायां, दर्शादेरारम्मे नियमेनानुष्ठीयमानायामारम्भणीयेट्टी, प्रारिप्सितसमाप्त्यादिव्यतिरिक्तस्वर्गफलिकायां व्यभिचारः, प्रारिप्सितसमाप्युद्देशेनानुष्ठानस्य विवक्षायां, तत एव समाप्तिफलकत्वसिद्धेः परिशेषवैयर्थ्यमिति निरस्तम् । न हि ग्रन्थनिवेशनमेव मङ्गलानुष्ठानमित्यभिप्रत्य परिहरति— उच्यत इति । 1. व्यापारावच्छेदकभूतकालस्येत्यर्थ:। 2. यथार्थज्ञानपूर्वक कृतीत्यर्थः । तत्त्वसङ्खयानटीका तच परमास्तिकत्वादनुमीयते । यचार्य स्वातन्त्र्यादिविशिष्टस्य विष्णोरादित एव सङ्कीर्तनं करोति, किं ततोऽन्यन्मङ्गलं नाम। अन्यपरमपि तद्भक्त थानुष्ठित स्वभावात्संपादयत्येवाखिलमङ्गलानीति । श्री विजयीन्द्रतीर्थाः । । 'मृानसादरपीति ॥ अनिबद्धस्येति शेषः । तथा चानिबद्धस्यापि कायिकादेखिविधस्य मङ्गलत्वसम्भवान्न निबन्धनाभावे मङ्गलकरणाभाव इत्यर्थ: । ननु किं मानं 'तत्कृतमित्यत्रेत्यत अाह -- तञ्चेति ॥ अनुमानं च- भगवान् कृतमङ्गलः, परमास्तिकत्वात्, सत्सम्प्रदायप्रवर्तकत्वात्, सम्प्रतिपन्नवदिति । परिसमाप्तकर्मविशेषत्वादिति वा ॥ नन्वेतावतापि एतद्रून्थारम्भसमये मङ्गलं कृतमित्यत्र किं मानमत आह -- परमास्ति'कत्वादिति । तस्य सत्सम्*प्रदाय प्रवर्तकत्वेन प्रसिद्धेरित्यत्र तात्पर्यादिति भावः । निबद्धस्यैव मङ्गल*त्वमभिप्रेत्याह -- यच्चायमिति । ननु वाक्यार्थप्रतीतिपरस्यास्य कथं मङ्गलतेत्यत आहअन्यपरमपीति । स्वभावात्=सामथ्र्यात्। अखिलमङ्गलानि=समाप्त्य भीष्टानि । श्रीं वॆङ्कटभट्टाः । मानसादेरिति। ग्रन्थे निवेशनातिरिक्तस्य मानसादिमङ्गलानुष्ठानल्यापि सम्भवादित्यर्थः । तथाच ग्रन्थे निवेशनमेव तदनुष्ठानमित्यसिद्धमिति भावः । ननु ग्रन्थे निवेशनमेव तदनुष्ठानमिति न ब्रूमः, किन्तु निवेशनं तद्याप्यमिति । एवञ्च तत्कालीने मगनसादिमङ्गलानुष्ठाने प्रमाणान्तराप्रवृत्त्या ग्रन्थे निवेशनमेव व्याप्यतया प्रमापकं वाच्यम्, व्याप्यान्तरादर्शनात् । तथा च - रूपाद्युफ्ब्ध्येकप्रमाणकस्य चक्षुरादे रूपाद्युपलब्ध्यभावें व्यतिरेकनिर्णय:, सन्देही वा यथा, एवं अन्थनिवेशनैकप्रमाणकस्य मङ्गलानुष्ठानस्य तदभावे व्यतिरेकनिर्णयो 1. मनसा कृतमङ्गलादेरपीत्यर्थः अादिना । कायिकवाचिकयोर्ग्रहः । 2. मानसादिमङ्गलम् । 3. शास्त्रोक्तपारलौकिकस्वर्गनरकादेर्वास्तवत्वनिश्चयादिस्यर्थ: । 4. सदाचारसम्प्रदायप्रवर्तकत्वादित्यर्थ: । इदमपि परमत्वीपपादकम् ।। 5. मङ्गलत्वमिति वादमभिप्रेत्य तदनुसारेणापीत्यर्थः ।। { . तत्वद्वैविध्यबोधनपरमपि । 7. अनितरसाधारणभगवद्गुणबोधकत्वेन तस्याशुभ निवर्तकमङ्गलत्वमपि । व्याख्याद्वयोपेता तत्र तावत्तत्त्वै सामान्यतो विभागेनोद्दिशनि— खतन्त्रमिति । श्री विजयीन्द्वतीथः । तत्रेति । कर्तव्यतात्वेन बुद्धिस्थानां उद्देशलक्षणविभागपरीक्षाणां मध्य इत्यर्थः । यद्वा तत्रेति निमित्तसप्तमी । तेन विशेषतो जगद्ज्ञानार्थेमित्यर्थः । सामान्यतो ज्ञाते विशेषजिज्ञासोदयादिति भावः । सामान्योद्देशविभागयोः विशेषोद्देशविभागद्वारा लक्षणपरीक्षाङ्गत्वमिति भावेनोक्तमू-- तावदिति । 'द्विविधं तत्त्वमिप्यत ? इत्यादिना सामान्योद्देशविभागकरणात् 'भावाभावी द्विधेतर 'दिल्यादिना च विशेषेोद्देशविभागकरणात् नेदं तेन गतार्थमित्याशयेनाह- सामान्यत इति । एवञ्च तत्त्वमित्यनेन तत्त्वस्य श्री वेङ्कटभट्टाः । वा सन्देहो वा म्यादिति कथमनुष्ठितमेवेति निर्णय इत्यत आह -- तच्चेति । त्र्याप्यान्तरसत्त्वात् ग्रन्थे निवेशनमेव तद्याप्यमित्यसिद्धमिति भावः । अनुमानं तु - अयं ग्रन्थारम्भः अनुष्ठितमङ्गलकः, परमास्तिककर्तृकत्वात्, भग६त्पादकर्तृकत्वाद्वा, भाप्यादिवदिति बोध्यम् । किञ्च किमिद ग्रन्थनिवेशनं नाम, किं मङ्गलत्ववाचकशब्दनिवेशः ? ग्रन्थादौ मङ्गलात्मकशब्दनिवेशी वा ? नाद्यः- मायावादखण्डनार्दी स्तौमीत्येवमनुत्तावपि नृसिंहस्तुत्यात्मकमङ्गलानुष्ठानस्य ज्ञात्त्वात् । द्वितीयेतु – प्रकृतेऽप्यस्तीत्याह -- यच्चायमिति । स्वातन्त्र्यादीत्यादिशब्देन तत्त्वतापरिग्रहः । तत्वतायास्तत्वान्तरसाधारण्यात् स्वातन्त्र्यस्य अादित्वेन ग्रहणमिति बोध्यम् । ननु युज्यते नृसिंहस्तुत्यात्मकशब्दनिवेशम्य मङ्गलानुष्ठानत्वादिकं, म्तुतिरूपमङ्गलत्वेनैव नन्निवेशात्, स्वानन्व्यादिसङ्गीर्तनस्य तु पदार्थान्वयप्रतीत्यर्थ कृतस्य कर्थ मज्ञलत्वमित्यत आह- अन्यपरमपीति । सूत्रादी अथशब्दादिकमिवेति भावः । तत्र तावत्तत्त्वमिति । कर्तव्यन्वेन बुद्धिसन्निहितानां सामान्यविशेषविष'याणां उद्देशलक्षणविभागपरीक्षाणां मध्ये, विशेष'विषयाणामुद्दे 1. वस्तुनिर्देशः उद्देशः । इतरव्यावर्तकधर्मवतया बोधनं लक्षणं, विभाजकधर्मवतया कथन विभाग:, विचारेण व्यवस्थापन परीक्षा 2. तत्वानां । 3. बहुत्रीहिः । तत्त्वसङ्खयानटीका V स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुर्भावाभावौ द्विधेतरत् ॥ १ ॥ तत्त्वमनारोपितम् प्रमिनिविषय इति यावत् । तेन तस्य भावस्तत्त्वमित्यादिखण्डनानवकाशः ! श्री विजयीन्द्रतीर्थाः । सामान्यत उद्देशः । द्विविधमित्यनेन विभागः । स्वतन्त्रमस्वतन्त्रमित्यनेन तदेव द्वैविध्यं दर्शितमिति बोद्धज्यम् | ननु - अनारोपितं अारोपाविषयः, भ्रमाविषय इति यावत् । न हि भ्रमाविषयः कश्चित्प्रसिद्धोऽस्तीत्याशङ्कानिरासायाह- प्रमितिविषय इतीति ॥ सर्वाशे प्रमाविषय इत्यर्थः । विवक्षाफलभाह -- तेनेति । तत्पदेनैव तत्पदार्थ श्री वेङ्कुटभट्टाः । शादीना सामान्यविषयोद्देशादिपूर्वकत्वात्। तत्त्वं तावत्सामान्यतो द्विविश्वमित विभज्य स्वतन्त्रं परतन्त्रं चेत्युद्दिशतीत्यर्थः । अनयोर्विभागोद्देशयोः * भावाभावौ द्विधेतर ? दिति करिष्यमाणविशेषविभागोद्देशापेक्षया सामान्यत्वं बोध्यम् । अलक्षितस्य विभागायोगात्, अनुद्दिष्टस्य लक्षणायोगादाक्षेपादेव कथासामान्योद्देशलक्षणे इव तत्वसामान्योद्देशलक्षणे विभागाद्याक्षेपलभ्ये आवृत्या 'तत्वमिष्यत' इति कारिकाखण्डलभ्ये एवेतिभावेन तत्वसामान्यलक्षणमाह-तत्वमनारोपित • मिति ॥ नन्वारोपिते शुक्तिरजतादौ अतिव्याप्त्यभावेऽपि अनारोपिते कूर्मरोमादौ अतिव्याप्तमिदं लक्षणम् । न च यदि कूर्मरोमादिकं न प्रतीतं तदाऽतिव्यासेरज्ञानात्, यदि प्रतीतं तर्हि असत्प्रतीतेरारोपत्वेन लक्षणाभावात्, न कोऽपि दीप इति वाच्यम् | लक्षणे वास्तवातिव्यासे: इतरभेदसाधने वास्तवव्यभिचारपर्यवसन्नत्वेनाक्श्र्य दोषत्वादित चेत्, न। प्रतीतै सत्यां अनारोपितत्वस्य लक्षणत्वेन विवक्षितत्वात् । एवञ्च यदि असत् प्रतीतं, तदाऽऽरोपितत्वेन विशेष्याभावात्, यदि न प्रतीयते तदा विशेषणाभावान्नातिव्याप्तिरिति भावः । तथा च एतत्समानार्थतया तत्वविवेकोक्तस्य तत्वलक्षणस्य साक्षित्वमपि सङ्गच्छत इति भावेनाह-प्रमितिविपय इति यावदिति ॥ एतदेवाभिप्रेत्योक्तं, तत्व व्याख्याद्वयोपेता ननु शुतिरजतादिक कर्थ न तत्वम्। न हि धर्मी बा रज तत्वं वा न प्रमेयम् । नापि तयोस्सम्बन्धः । शुक्तिव्यक्तौ रजतत्वस्य भी विजयीन्द्वतीर्था: { निर्वचनम् । म्वतन्त्रस्यान्याधर्मतया तत्त्वतया तत्त्वं न स्यादिति खण्डनानवकाश इत्यर्थः । तत्त्वंपदार्थयोरुद्देशविधेयताऽऽदिशब्दार्थः । सिद्धान्तिनं नैयायिक मत्वा शङ्गते - नन्विति । शुतिरजतादेरपि देशान्तरे सर्वाशप्रमाविषयत्वादेिति भावः । प्रमाविषयत्वमुपपादयति---न हीति । तयोस्सम्बन्ध इति । प्रमेयमित्यनुषङ्गः । स: = सम्बन्धः । सिद्धान्ती स्वस्मिन्नैयायिकत्वभ्रान्ति वारयति - स्यादिदमिति । अभ्युपगच्छतां नैयायिकानामिति श्री वेङ्कटभट्टाः । विवेकटीकायां 'अनारोपित हि तत्व'मित्यादिना साक्षादसत्वादिभकारकप्रमाविषये तच्च प्रमेयमिति चैकोऽर्थ ' इत्यन्तेन । प्रमयास्तीति विधीयमानत्वं विवक्षितम् । तेन परम्परया ईश्वरज्ञानानुव्यवसायादिममाविषये साक्षादसत्वादिप्रकारकप्रभाविषये च शुक्तिरजतादौ नातिव्याप्तिरिति ध्येयम् । तेनेति । यत् – “ तत्वानुभूतिः प्रमेति ? प्रमालक्षणं खण्डयता खण्डनकरेण तत्वानुभूतिः प्रमेत्युक्तमयुक्तम् । तत्त्वशब्दार्थस्य निर्वतुमशक्यत्वात्, तस्य भावः - तत्वमुच्यते प्रकृते च तच्छब्दार्थः, न चात्र प्रकृतं किञ्चिदस्ति, यत्, तच्छब्देन परामृश्येते.त्यादिना तत्वशब्दस्य योगार्थमाश्रित्य दृषणमुक्तम्, तस्य तत्वशब्दम्य अनारोपिते रुढवीकारेणानवकाशादित्यर्थः । यच तत्वशब्दस्य रूढिपक्ष खण्डयता खण्डनकृतोक्तम् - 'अथोच्येत - अवयवार्थचिन्तनया दृषणाभिधानं इदं त्यज्यताम् । यतोऽयं तत्वशब्दः स्वरूपमात्त्रवचने इति स्वरूपे रूढिमाशङ्कय कथ च विफ्र्ययादेर्निरासः । तथाहि— यो रजतमितिप्रत्ययः सोऽपि स्वरूपबुद्धिर्भवत्येव, न हि धर्माँ वा रजतत्वं वा न स्वरूपम्, नापि तयो: प्रतिभासमानस्सम्बन्धः न स्वरूपमिति युक्तम् । समवायो र्हि तयोस्सम्बन्धः प्रतिभाति । स तत्स्वरूपमेव । सत्यं - समवायः स्वरूपः, स एव शुक्तिव्यक्तौ रजतत्वस्य नास्तीति चेत्, न-तत्रासत्वेऽपि स्वरूपतया तत्त्क्सङ्ख्यानटीका Q स नातीति चेत् मा भूत्। न हि गृहे देवदतो नास्तीत्येतावता न प्रमेय इति । स्यादिदमारोपितस्यान्यत्र सत्तामभ्युपगच्छतां दूषणम् । अत्यन्तासदेव रजत दोषवशच्छुतिकायामारोयत इति वाद तु नाये दोषः । श्री विजयीद्वतीय: । शेषः ॥ अत्यन्तासदिति । नन्वत्यन्तासद्रजतं न प्रतीयेत, 'तत्सामग्रीविरहादेिति चेन्न । 'किशेषादर्शनमेदाग्रहशुक्तीन्द्रियसन्निकर्षादिरूपाया दोषघटेिताया : सामग्रयास्सत्त्वात्। न च रजतसाक्षात्कारत्येन रजतेन्द्रियसंयोगत्वेन कार्यकारणभावावधारणात्, प्रकृते च रजतसंयोगाभावात कथे रजतसाक्षात्कारस्स्यादिति वाच्यम् । 'रजतजन्य एव साक्षात्कारे रजतेन्द्रियसंयोगस्य कारणत्वात् । प्रकृते च तदभावात् । अन्यथा अन्यथाख्यातिवादेऽप्यगतेः' । तहीन्यथाख्यातिरेवास्तु, अविशेषादिति चेन्न, उक्तविशेषसामग्रीबलेन प्रमाणसिद्धरजतक्लिक्षणरजतपैव भ्रमविषयतया आवश्यकत्वेनान्यथाख्यातिवादस्य विशेषात्' । अत एव *एतावन्तं कालं शुक्तिरेव अत्यन्तासद्रजतात्मना प्रत्यभादि '- त्युत्तरकालपरां'मशॉऽप्युपपद्यते । किख सत एव रजतरजतत्वतद्वैशिष्ट्यस्य भाने अभ्रमत्वप्रसङ्गात् । किशेप्य'निष्ठात्यन्ताभावप्रतियोगिमकारकत्येन भ्रमत्वोपपत्तिरिति चेन्न । सत्त्वेन रजतादेः स्वात्यन्ताभावसमानाकालीनत्वविरोधात्' । fi +ୱିତ୍ୱ: । अन्यत्र वृत्तः, न हि देवदत्तो गृहे नास्तीति स्वरूपं न स्यादिति । तदेतदर्थतोऽनूष्य तुस्यन्यायतया प्रसक्तमिदं दूषणं नास्माकं, किन्तु वैशेषिकादीनामेवेत्याह--* नन्कित्यादिना नायं दोष ? इत्यन्तेन ॥ सम्बन्ध इति । न प्रमेय इति वर्तते । 1. असतो वस्तुत्वाभावेन इन्द्रियस्य तत्सन्निकर्षाभावादित्यर्थः । 2. रजतत्वप्राहकविवधर्मादर्शनम् । मुक्तिरूप्ययोर्भोदेनाग्रहेत्यर्थः ॥ 3. विषयस्यापि ज्ञानकारणत्वं विषयतया बोध्यम् ।। 4. गत्यभावात् ।। 5. भेदात् । 6. सार्वजनीनः स उपपद्यत इत्यर्थः । 7. अधिष्ठानभूतशुक्तीत्यर्थः।। 8. सतः पदार्थस्य अत्यन्ताभावस्यैवाऽप्रसिद्धया तत्समानकालस्यैवाभावात् तवृत्तित्त्वासम्भवात् ॥ 2 १० व्याख्याढूयोपेता एतेन भाविपाकरागः कुम्भः शयामतादशायां रक्तपेित्तिना रक्ततयेोपलभ्यमानस्तत्वं स्यादित्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य भी विजयन्तीथ: । स्वप्रतियोगिकाभावकालान्यकाललेनैवाविरोधकल्पनात्। प्रागभावप्रध्वंसाभावयोरेव तथा विशेषकल्पनायां गौरवात् । संसर्गाभावमात्रे प्रतियोगिकालान्यकालत्वेन लाघवादविरोधेनावस्थितिकल्पनात् । एवञ्च शुक्तिसम्बन्धतया प्रतीतस्य रजतादे?नन्यगत्याऽत्यन्तासत्त्वं त्वयापि वाच्यम् । तथा च नात्र रजतत्वमित्यादिबाधज्ञानरूपरजतत्वाद्यभावप्रत्यक्षस्य अाकस्मिकत्वपरिहाराय तत्प्रतियोगिज्ञानरूपं कारणमवश्यमभ्युपेयम् । कैिश्च भ्रमविषयस्य रजतस्य देशान्तरे सत्त्वं न भ्रमयथानुपपत्या कल्प्यम्, नापि बाधाऽन्यथाऽनुपपत्त्या, तयोः रजतदेशान्तरसत्त्वाविषयकत्वात्। न च सद्रजताज्ञानदशायामारोपासम्भवेन तदुपस्थितेरावश्यकत्वात्तदेवारोप्यत इति वाच्यम् । उपस्थितेरकरणत्वात् । न चातिप्रसङ्गः; तदुपस्थितिजनितसंस्कारस्यैव स्वरूपसतः तद्बोधकसमवहितस्य भ्रमकारणत्वाङ्गीकारेणातिप्रसङ्गाभावात् । न चैवं भ्रमस्य स्मृतित्वापतिः ; संस्कारध्वंसवदस्मृतित्वोपपतेः । संस्कारमात्रासाधारणकारणकस्यैव स्मृतित्त्रादिति भावः । भावीति ॥ श्यामतादशायां प्रतीयमानस्य रक्तरूपस्य भाविरक्तरूपाभेदे प्रमाणाभावादित्याशयः ॥ धी वेङ्कटभट्टाः । यदप्युक्तम्, यद्यथाभूतं प्रतीयते, तत्तथा परमार्थतो व्यवस्थितं तत्वमुच्यत इति यत्तदित्यादिघटितं तत्वलक्षणं खण्डयता खण्डनकृता भाविपाक इत्यादि, तदसत्पक्षे न प्रसरतीत्याह-एतेनेति ॥ एतेनेत्यस्यातिदेशमाहभाविन इति । पूर्वस्येति । पूर्वप्रतीतस्येत्यर्थः । अयं भावः--किमत्र रागस्य तत्त्वत।। ऽऽपाद्यते ? धर्मिणः कुम्भस्य वा ? अद्येऽपि - भाविनो वा ? पूर्वमारोपितस्य वा ? नाद्यः---भाविनो रागस्य रक्तपित्तदोषजन्यपूर्वारोपविषयत्वेन तत्त्वताया इष्टत्वात् । न द्वितीयः - गुर्वारोपविषयस्य अत्यन्तासस्चक्रेण तत्त्वतापादकाभावात् । नान्त्यः- धर्मिणः सर्वैरपि सत्यताङ्गीकारेण तत्त्वता भावाऽऽपदकभावादिति ॥ तत्त्वसङ्खयानटीका तथा (त्वाभावात् ।) भावाभावात् । धर्मिणस्तथाभावाङ्गीकारादिति । तद्विविधम्। खतन्त्रमखतन्त्रै चेतीति-इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम्स्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधमिति प्रतीतिस्स्यात् । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम् । श्री विजयीन्द्वतीथः । तथात्वाभावान्। तत्रावच्छेदेन सर्वाशप्रमाविषयत्वाभावात्। अन्यथेति । (इतिपदाध्याहाराभावे) स्वतन्त्रद्वैविध्यस्य 'प्रमाणबाधितत्वं इतिशब्दाप्याहारे बीजमिति हृदयम् । स्वतन्त्रं प्राधान्याल्लक्षयति * - स्वरूपेति ॥ स्वनिष्पत्ति-स्वप्रमिति श्री वेङ्कटभट्टाः । एवमाक्षेपात् कारिकाखण्डाद्वा लब्धै तत्वसामान्यलक्षणमास्याय विभागोद्देशपरं वाक्य व्याचष्टे -द्विविधमिति । संज्ञानिरुक्तिरेव तयोलैंक्षणमिति भावेन निर्वक्ति -- स्वरूपेति । परानधीनसत्ताकत्वं, तदधीनसत्ताकत्वं * चेत्यर्थः, तेन* एकविधसत्ताघटितस्यैव लक्षणत्वसम्भवात् सत्तान्तरगभैत्वे वैयथ्र्यमिित परास्तम् । लक्षणस्य सत्तासामान्यगर्भत्वात्, सतायाः त्रिविधसत्तानु गतिसूचनाय त्रैविष्योक्तेः ।

  • एतेनैवापेक्षायाश्चेतनधर्मत्वेन *यथाश्रुते स्वतन्त्रलक्षणे अचेतनेऽतिव्याप्तिर्विवक्षितेत्यस्वतन्त्रमात्रेऽतिव्याप्तिरिति परास्तम् । अधीनतया एव अपेक्षापदेन विवक्षितत्वात् । अत एव परानपेक्षत्वतदपेक्षत्वयोरेव लक्षणत्वसम्भवे शेषयैर्थ्यमिति निरस्तम् । यथोक्तविशेषणविशेष्यभावे वैयर्थ्याभावात् । न च परपदवैयथ्र्यम्, भगवत्स्वरूपभूताया अपि सत्ताया 'विशेषबलेन स्वाधीनताया

1. एवमेवाद्वितीय (छा ६-१-२) मित्यादिप्रमाणत्यर्थ:। 2. आदाविति योज्यम्। 3. टीकोक्तलक्षणवाक्यस्य निष्कृष्टोऽर्थः । 4. लक्षणवाक्यार्थकथनेन ।। *. पराऽनधीनेति कथन्नर्नव ।। 6. पराऽनपेक्षत्वरूपे ।। 7, बलेनापीत्यर्थः । R व्याख्याहूयोपेता श्री जिीन्द्रतीक्षः ॥ स्वप्रवृत्त्यन्यतमे परानपेक्षमित्यर्थः । 'अत्र च कार्यप्रपञ्चस्य स्वनिष्पतौ स्वप्रमितौ स्वप्रवृत्तै च परापेक्षत्चात्, 'तदन्यस्य 'चेतनत्याचेतनस्य' वा 'स्वप्रतैि स्वप्रवृत्तौ च परापेक्षत्वात्।। *अव्यक्ततत्वस्यापि स्ववृतियावद्धर्मक्तायाः स्वतन्त्रविष्णुप्रमिति विषयत्वात्, 'तत्प्रवृत्तिविषयत्वाच्च परापेक्षता ।। * स्वतन्त्रे विष्णौ तु नैवम्, तस्य स्ववृत्त्यशेषधर्मवतया स्वान्यप्रमितिवषयत्वाभावात्, स्वान्यप्रवृत्त्यविषयत्वाश्चेति नाति'प्रसङ्ग इति भावः । "एवञ्चोक्तव्यतिरेकेण अस्वतन्त्रलक्षणमपि स्पष्टं द्रष्टव्यम् ॥ धी वेङ्कटभट्टाः । असम्भवादिप्रसङ्गात् । उक्तं हि - - ‘दिशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यतां इत्यादिषु स्वसम्बन्धो यथेति । 'तत्वविवेकटीकायां तु 'स्क्सप्तादौ स्वाधीन न तु परापेक्ष'मित्यत्र आदिपदं लक्षणत्रयसूचनाय स्वतन्त्रपदस्य स्वाधीनमिति पदार्थमुकृ| तस्य परतन्त्रलक्ष्यादावतिव्याप्तत्वात् 'न तु परापेक्ष'मित तात्पर्षमुक्तम् । ततश्च परानबीनसत्तासामान्यकत्वादि 'कमेव लक्षणलये' द्रष्टव्यम् । l. एतदेव विवृण्वन्, अस्वतन्त्रलक्षणविवरणमपि करोति--अत्रत्यादिना द्रष्टभ्यमित्यन्तेन । 2. जन्यस्य ।। 3. अञ्जन्यस्य, नित्यस्येति भावः *' नित्यो नित्यानां चेतनश्चेतनानां " इत्यादिश्रुतिस्मृत्यादयः चेतनानां नित्यत्वे मानम् ।। *. अस्य नित्यत्वाऽनित्यत्वं ‘ नित्यानित्यविभागने " त्यादिना भगवत्पादा एब वक्ष्यन्ति। वाशब्दश्चार्थे ।। 5. नित्यस्य सृष्टेरभावात् निष्पत्ताविति नोक्तम् ।। 6. मूलप्रकृतेः तदभिमानिश्रीतत्वस्य चेत्यर्थः । 7. विष्णुप्रवृत्तीत्यर्थः । 8. स्वतन्त्रे एतदन्यतमोऽपि नेत्याह- स्वतन्त्र इति । 9. अस्वतन्त्रलक्षणस्य स्वतन्त्रे, स्वतन्त्रलक्षणस्यास्वतन्त्रे चातिप्रसङ्गो नेत्यर्थः ।। 10. एतेन अस्वतन्त्रलक्षणपरं *' परापेक्षमस्वतन्त्र " मिति वाक्यं विवृतं भवतीत्याह--एवञ्चेति । स्वतन्त्रलक्षणाङ्गीकारेचेत्यर्थः ॥ 11. तत्वविवेकटीकायां ‘स्वाधीन" मित्युक्तिविरोध परिहरति-तत्वेत्यादिना। 17. आदिना पराधीनसत्ताकत्वमिति अस्वतन्त्रलक्षणपरिग्रहः ।। 13. स्वरूपप्रमितिप्रवृत्तिभेदेन त्रयमित्यर्थः । तत्त्वसङ्खयानटीका R परापेक्षमस्वतन्त्रम् । तदुपपादनायोक्तं ‘इष्यत ? इति । प्रामाणिकैरिति शेषः । तथाहि यदि तत्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिस्सेति चेन्न, बाधकाभावात् । न च निरधिष्ठाना श्री विजयीन्द्रतीथः । । नन्वेवंविधे तत्वे मानाभाव इत्याशइायामाह-तदुष्पपादनेति ॥ भ्रान्ताभ्युपगमेऽपि नैवंविधतत्त्वसिद्धिरित्यत अाह -- प्रामाणिकैरितीति । अनेन प्रमाणसूचनद्वारा अर्थात्परीक्षापि कृतेति बोद्धव्यम् । तथाहीति । स्वातन्त्र्यपारतन्त्र्याभ्यां तत्त्वद्वैविध्यं नाभ्युपगच्छति '; स प्रष्टव्यः--किं तत्त्वमेव नास्ति, स्वातन्व्यादिना द्वैविध्यं कुत इति वा ? तदस्तित्वेऽप्यनेकं नेति वा ? अनेकत्वेऽपि सर्वमेव स्वतन्त्रमिति वा ? सर्वमेवाऽस्वतन्त्रमिति वेति? । तत्र न तावदाद्य इत्याह - यदि तत्वमेव नेति ॥ प्रत्यक्षेति । विषये विना प्रत्यक्षस्याप्रसारात्, घटोऽयमिति प्रमेयमिति 'तत्वताग्राहक'प्रत्यक्षादिविरोध इत्यर्थः श्री वेङ्कटभट्टाः ॥ 'इप्यत" इत्युक्तार्थे प्रमाणसूचनेन प्रकारान्तरनिरासात्परीक्षापि सूचितेत्याह -तदुष्पपादनायेति ॥ तत्र सामान्यलक्षणपरीक्षा प्रागेव 'कृता, विभागोद्देशपरीक्षां करोति - तथाहीति । स्वतन्त्राऽस्वतन्त्रभेदेन तत्वद्वैविध्यमनङ्गीकुर्वाणः प्रष्टव्यः, तदनङ्गीकारः किं सर्वशून्यवादिरीत्या, तत्त्वयैवाभावाद्वा, तत्सद्वावेऽपि विज्ञानवादमायावादरीत्या, तस्यानेकत्वाभावाद्वा, अनेकत्वेऽपि स्वातन्त्र्येण पारतन्त्र्येण वा ऐकविध्येन द्वैविध्यासंभवाद्वा, प्रकारान्तरेण द्वैविध्यसम्भवाद्वा, त्रैविध्यादिसम्भवाद्वेति | तत्राद्यं दूषयति --- यदि तत्त्व• मेवेतेि ॥ प्रत्यक्षादीतेि ॥ सन् घट इत्यादिप्रत्यक्षविरोध इत्यर्थ: ॥ 1. प्रत्यक्षस्य, इन्द्रियार्थसन्निकर्षस्यैव अञ्जननात्, विरोधस्स्यादित्यत्र हेतुरयम् । 2. तत्वताग्राहकति-प्रत्यक्षस्वरूपकीतंनमिदम् ।। 3. प्रत्यक्षादीति-जायमानप्रत्यक्षत्यर्थः । अादिना परामर्शसंग्रहः । एतेन प्रमाणबाध उक्त इति ध्ययम् ।। 4, ‘* तत्वमनारोपित मित्यादिना कृतेत्यर्थः । व्याख्याद्वयोपेता भ्रान्तिरस्ति । नापि निरवधिको बाधः । नास्त्येव तत्वमित्यस्यार्थस्य प्रमितत्वाऽप्रमितत्वयोव्र्याघातश्च । यदि चैकमेव तत्त्वं, तदा मेदोपलम्भविरोधः ! तद्भान्तितायां च बाधकं वाच्यम् । तच्चान्यत्र श्री विजयीन्द्रतीर्थाः । न च निरधिgानेति । ननु- निरधिष्ठानभ्रान्तिमभ्युपगच्छता तत्र आन्तित्वं "केनचित् अवसेयम् ? उत न? । आचे अधिष्ठानज्ञानलैव अमत्वज्ञानहेतुतापतौ भ्रान्तेर्निरधिष्ठानत्व' भज्येत। द्वितीये भ्रान्तितत्वबोधकप्रमाणाभावेन प्रमात्वमेवाङ्गीकृतं स्यादित्याशयः । नन्वप्रमात्वं बाधादेव सिद्धयतीति चेत् तत्राह - नापि निरवधिक इति । बाधमप्रमात्वसाधकं वदन् प्रष्टव्यः - स किं निरवधिकः ? अहोस्वित्सावधिकः ? । अाद्ये - प्रमाणाभावः । सति प्रमाणे च *तस्यैव ‘तत्त्वताप्रसङ्गात् । द्वितीये- स बाधः किं भवन्मात्रसिद्धः ? उत प्रमाणसिद्धः ? । आद्ये--तस्य उत्तरानर्हत्वात्। द्वितीयेन हि घटादितत्वविषयकः *तथाविधो बाधो दृश्यत इति भावः | नास्त्येवेति । 'तत्वाभावस्य प्रमितत्वे तयैव तत्वतापत्तैौ तदभावावगाहिनोऽप्रमाणत्वेन श्री वेङ्कटभट्टाः । बाधकाभावादिति | 'प्रमाणान्तरस्य प्रत्यक्षमूलत्वेन तद्भाधाक्षमत्वादिति भावः । भ्रान्तिबाधयोरङ्गीकारेऽपि तदन्यथानुपपत्त्या तत्वसिद्धिरित्याह---न चेति । यत्र रूपान्तरारोपस्तदधिष्ठानमुच्यते । तद्विनैवेत्थमित्येवं नारोपः कचिदीक्षितः ॥ इति भावः । नापीति । रूपान्तरप्रसक्तौ हि सोऽवधिर्यत्र बाध्यते । तें विना नेत्थमित्यव न कचिठ्ठाध ईक्ष्यते ॥ इति भावः ॥ प्रमितत्वाप्रमितत्वयोरिति ॥ यदि प्रमितं तर्हि प्रमितिविषयस्यैव तत्त्वताभ्युपगमेन तत्त्वताऽस्तित्वस्यैव तत्त्वतासिद्धेः, यद्यप्रमितं तद्विपर्येयस्य " 1. केनचित्-हेतुनेत्यर्थः । 2. निहंतुकत्वम् ।। 3. निरवधिकबाधस्यैव । 4.प्रमाणसिद्धत्वात्तस्यति भावः ।। 5. प्रमाणसिद्धः । 6. व्याघातमुपपादयति तत्वा भवेत्यादिना ।। 7. यदि जातस्य प्रत्यक्षस्य प्रमाणान्तरेण बाधः, तदा जातः प्रत्ययो भ्रम इति शक्यं वक्तमिति भावेनाह--प्रमाणेति । तत्त्वसङ्खयानटीका የሤ निरस्तम् ॥ यदि वा सर्वमेव स्वतन्त्रं स्यात्, तदा पारतन्त्र्यादिप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गश्च । यदि वा परतन्त्रमेव तत्त्वं भवेत्, तदाऽनवस्थितेरसम्भवाच्च न कस्यापि सत्तादिकं स्यात् । अागमविरोधश्च । श्री विजयीन्द्वतीथः ॥ 'ततोऽर्थसिद्धिविरोधः; प्रमाणस्यैवार्थसाधकत्वनियमात् । प्रतियोगिनस्तत्वस्य प्रामाणिकत्वात् तदभावबोधकस्य प्रमाणविरोधी व्याघात इत्यर्थ: । द्वितीयं निरस्यति--यदि चैकमेवेति । भेदोपलम्भः = भेदप्रमितिः। तच्चान्यत्रेति ॥ भेदोपलम्भस्य प्रमात्वे तद्विषयेण तत्वेनावश्यं भाव्यम् । तदप्रमान्वे बाधकं वाच्यम् । तच्च न, प्रत्युत प्रमाण एव विचित्रव्यवहारानुभवयोरबाधितयोस्सत्वादिति निरस्तमित्यर्थः । तृतीयं दूषयति - यदि चेति । नित्यसुखादीति ॥ अादिपदात् ईश्चैरैकनियतधर्मपरिग्रहः । प्रसङ्गश्च ॥। घटो यदि स्वतन्त्रस्स्यात् नित्य सुखी स्यात्, नित्यज्ञानवान् स्यात्, ईश्वरवत् इत्येवमगदिः । न चाप्रयोजकता, स्वातन्त्र्यस्य नित्यसुखादिव्याप्तत्वावधारणादिति श्री वेङ्कटभट्टाः ॥ ... - - - SLSLSSqSqqLLLLLSSSSLLSSJSSqqqS बाघावश्यम्भावात् तत्वातिताया एव सिद्धव्याघात इति भावः । द्वितीये निरस्यति - यदि चैकमेवेति । तद्रान्तितायामिति । तन्द्रान्तितायामङ्गीकृतायामप्रमात् । बाधकं वाच्यमित्यर्थः । तच्चेति । सापेक्षत्वात्सावधेश्च तत्वद्वैतप्रसङ्गतः । एकाभावान सन्देहान्न रूपं वस्तुनो भिदा ॥ इत्यादिबाधकं तु विप्णुत्वनिर्णयादौ निरस्तमित्यर्थः । तृतीयं निराचष्टे - यदि वा सर्वमिति । नित्यसुखादीति ॥ ‘यदि नाम न तस्य वशे। सकले, कथमेव तु नित्यसुखे न भवेत्।' युक्तेरिति भावः ॥ न चाचेतनस्य कथं नित्यसुखादिप्रसङ्ग इति वाच्यम् | 1. तत्वाभावरूपार्थसिद्धिर्न स्यादित्यर्थः । s व्याख्याद्वयोपेता यद्यपि भावाभावितया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वाऽस्य द्वैविध्यॆ शक्यते वतुम् । तथाप्यस्य वैयथ्र्यात् अयमेव विभागो न्यायः । परतन्त्रप्रमेय स्वतन्त्रप्रमेयायत्ततया विदित हि निःश्रयसाय भवंति । तथा च प्रकरणान्ते वक्ष्य'ति । 1. वक्ष्यति -- * बन्धी मोक्ष ' ........ इत्यन्तिमकारिकायामिति भावः । श्री विजयीन्द्रतोथ: । भावः । तुरीयं निरस्यति --- यदि वा परतन्त्रमेवेति । अनवस्थितेरिति । सर्वस्य पारतन्ध्ये 'परस्यापि परतन्त्रत्व, एवमन्यस्यापीत्यनवस्थितेरित्यर्थ: । असम्भवंचेति । कस्यापि पारतन्त्र्यं न स्यादित्यर्थः । पारतन्त्र्यं हि परप्रेर्यमाणत्वम्। परश्व व्यापारवान् परं प्रेरयेत् । तमपि कश्चिद्वयापारवान् अपर-इति मूलभूतव्यापारासिद्धौ सर्वव्यापारासम्भवेन तद्वटितपारतन्त्र्याऽस- । म्भवादिति | किमतो यद्येश्वमत आह-न कस्यापीनि । स्वातन्व्याभावे जगन्नोत्पद्येत, न प्रतीयेत, न प्रवर्तेतेत्यर्थः । अागमविरोधश्चेति । स्वतन्त्रेश्वरप्रतिपादकागमविरोध इत्यर्थ: ॥ ननु प्रकारान्तरेण द्वैविध्यसत्त्वात् म्वातन्त्र्यपारतन्त्र्याभ्यामेव द्वैविध्योपवर्णने किं विनिगमकमित्याशङ्कय स्वातन्त्र्यपारतन्व्याभ्यामेव तत्वज्ञानं 'निश्श्रेयससाधनमिति परिहारमाह--द्विविधं तत्वमित्यन्तेन | শ্রী वेङ्कटभट्टाः अचेतनस्य स्वातन्त्र्यायोगेन सर्वस्यापि स्वतन्त्रत्वेऽचेतने चेतनत्वस्यापाद्यमान त्वादेिति भावेन’आदिशब्दप्रयोगः । 'यदि सर्वं तत्वं परं - परतन्त्रमेव स्यात् तदा ‘ऽनवस्थितेरसंभवाच्चे' त्यन्तरा*धिकरणीयसूत्रखण्डोक्तन्यायेन परतन्त्रस् प्रवर्तकत्वे तस्यापि परतन्त्रान्तरप्रवर्तकमित्यनवस्थितेः, पूर्वपूर्वचेष्टासिद्धौ उत्तः रोत्तरचेष्टाऽसिद्धिरिति मूलक्षतेः । परतन्त्रस्य प्रवत्र्येन सह परतन्त्रत्वसाम्ये ` 1. परमात्मनोऽपि । 2. मोक्षाय । मूले-वैयर्थ्यात् = निष्प्रयोजनत्वात् । अय मेव = आचार्योक्त एव । १, सुखादीत्यादिपदप्रयोगः । 4. उत्तरवाक्यमवतार यति-यदीत्यादिना । 5. ब्रह्म-सू ( १-२-१७) । तत्त्वसङ्खयानटीका अन्यथा गङ्गावालुकापरिगणनवत् इदै तत्त्वसङ्खयानम'पार्थकै स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वमिति स्वतन्त्रतत्वस्य प्राधान्यात तदेवादावुद्दिष्ट्रम्; उद्देशैनैव लक्षणं लब्धमिति ॥ 1. अपार्थकं = अपगतोऽविद्यमानोऽर्थः यस्य तत् = निष्प्रयोजनम् ॥ श्री विजयीन्द्रतीथः । । प्राधान्यादिति । निश्श्रेयसोपयोगिज्ञानविशेष्यत्वादित्यर्थः उद्देशस्य लक्षणाद्यर्थत्वातदनुतौ न्यूनते त्याशङ्याह-उद्देशेनैवेति ॥ इष्यत इत्यनेन सूचिता परीक्षा चशब्दार्थः । तत एवेति । प्राधान्यादे

  • श्री वेङ्कटभट्टाः ।

प्रवर्तनाऽसम्भवाच्च न कस्यापि प्रवृत्तिस्स्यादित्याह--यदि वा परतन्त्रमेवेति। अागमविरोधश्चति ।। ** अानीद'वातं स्वधया तदेकम्' **'नाहं कश्चिदुष्पाश्रित:' इत्यागमविरोधस्यादित्यर्थ: । चतुर्थ निराचटे - यद्यपीति ॥ वैयर्थ्यमेवोपपादयति -- परतन्त्रप्रमेयमिति । वक्ष्यतीति । यद्यप्येतत्प्रकरणान्ते सृष्टद्यादिविपये इदं परतन्त्र विष्णवायतमित्येवोच्यते', न तु तथा ज्ञातस्य निश्श्रेयसहेतुत्वम्, तथाप्येतत्प्रकरणेोक्तार्थे “साक्षित्वेन 'भगवत्मणीततत्त्वविवेकगतवाक्योदाहरणरूपतया 'तत्त्वविवेकस्य 'एतत्प्रकरणशेषत्वात् तदन्ते य एतत्परतन्ले तु सर्वमेव हरेस्सदा । वशमित्यव जानाति संसारान्मुच्यते हि सः । इत्युक्तत्वादियमुक्तिरिति बोध्यम् ॥ 'वैयर्थ्यादेव नामरूपकर्मभेदाद्विना त्रैविध्यादिसम्भवादिति चतुर्थोंऽपि निरस्त इति भावेनोपसंहरति - अत इति । 1. ऋक्सांहता (म. १० - सू. १२९ - मन्त्र) 2. रुद्रं समाश्रिता देवाः रुद्रो ब्रह्माणमभित: । ब्रह्मा मामाश्रितो नित्यं नाह कञ्चिदुपाश्रितः । (भारते आश्व. ११४. ३४) '. सष्टिस्स्थितिश्चेत्यादिना ।। 4. प्रमाणत्वेन ।। 5. व्यासकृतेत्यर्थः । 6. आचार्यकृतस्य । 7. तत्वसंख्यानेत्यर्थ: । 8. प्रकारान्तरेण विभागस्य वैयथ्र्यादेवेत्यर्थ: । re व्याख्याद्वयोपेता अन (नत) एवादौ तन्निर्दिशति-खतन्त्र इति । ' स्वतन्त्रो भगवान् विष्णुः' अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् । अन्यदस्वतन्त्रमिति शेषः । अथवा द्वे तत्वे इन्युक्त स्वतन्त्रमिव परतन्त्रमेका व्यक्तिरेव प्रसज्येत । तथाच प्रमाणविरोधो घक्ष्यमाण श्री विजयीन्द्रतीथः । वेत्यर्थः । ननु किं स्वतन्त्रमिति धर्मिजिज्ञासायां विष्णुरिति वक्तव्ये 'भगवत्तया तन्नेिर्देशानर्थक्यमिल्यन आह - अत्र भगवानितीति । अत्रान्यदस्वतन्त्रमिति शेषस्यामितत्वात् क्ष्मिस्वतन्त्रमिति जिज्ञासाऽशान्तिरित्याह -- अन्यदस्वतन्त्रामति शेप इति । न चेनरदित्यनेनास्वतन्त्रनिर्देशात्तत एव जिज्ञासाशान्तिरिति वाच्यम्, तस्य विभागपरत्वेनान्याविरुद्धतया एतादृशाकाङ्क्षाऽनिवर्तकत्वादिति भावः । ननु प्रथमं इतिशब्दाध्याहारं विनैव तत्त्वं स्वतन्त्रमस्वतन्त्रमिति अक्लिष्टान्वर्गेनैव द्वैविध्यलाभे द्विविधमत्यनर्थकम् । अन्यदस्वतन्त्रमिति शेषदान चाधिकमित्यम्वरमात् कल्पान्तरमाह -- अथवेति । प्रसज्येतेति । तत्त्वं स्वतन्त्रमस्वतन्त्रै चेति 'नान्टलम्यान स्वनन्त्रास्वतन्त्ररूपे द्व तत्वे इति श्रां वेङ्कटभट्टाः । ननु - उत्तरकारिकायां स्वतन्त्रतत्वयवादी श्रृंक्रग्राहिकया निर्देश: कुतः । न च लक्षितावादादौ र्निर्देश इति युक्तम्, लक्षणोतेरेवानुपलब्धे; | आर्दी तत्वलक्षणोत्तौ वीजाभावाच्चत्यत आह -- स्वतन्त्रतत्त्वस्यैवेति । उद्देशेनैवेति । अदाविति शेषः । यथा संज्ञानिरुक्त्यव लक्षणलाभः, तथा उक्तमिति भावः | तत एवेति । प्राधान्यादुद्दिष्टस्यादौ लक्षितत्वात्, तदेवादौ निर्दिशति, अप्राधान्यादुद्दिष्टमनन्तरं लक्षितमस्वतन्त्रमर्थान्निर्दिशतीत्यर्थः । अत एव *वक्ष्यति - अन्यदस्वतन्त्रमिति शेष इति । अन्यद्विष्णोः । अत्रेति । तत्वविवेक निर्दोषाखिलसद्गणत्वस्य स्वातन्त्र्योपपादकस्य 'सत्त्वात् 'भगवान् 1. तत्पदप्रतिपाद्यगुणविशिष्टतयेत्यर्थः । 2. समुच्चयार्थकचशब्दसामथ्र्यात्। स च स्वसमभिव्याहूतपदार्थस्य स्वघटितवाक्यघटकपदान्तरार्थसाहित्यं बोधयन् वाक्यबोधितपदार्येषु द्वित्वादिकं बोधयति । तस्य च विशंषकारणाभावे व्यक्तावे वान्वय इति तात्पर्यम् ! 3. टीकाकृदत्र कर्ता । 1. निदषाशषेत्यादिविशेषणसत्वादित्यर्थ: ॥ तत्त्वसङ्खयानटीका १९ विभागविरोधश्च । अतो द्विविधमित्युक्तम् । ततश्च खतन्त्रमप्यनेक स्यादित्यत 'इदमुक्तम् । अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्त्वद्वैविध्यमङ्गीकुर्वाणा अपि साङ्खयादयः प्रधानादिकं स्वतन्त्रतत्त्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति ॥ 1. इदमुक्तमिति । स्वतन्त्रो भगवानित्युक्तमित्यर्थः । एतदुक्तौ तु स्वतन्त्रान्तरस्य सत्वे प्रमाणाभावेन न तस्यानेकत्वप्रसङ्ग इति भाव: । श्री विजयीन्द्रतीयर्गः ।। प्रातै द्वित्क्यौत्सर्गिकव्यक्त्यन्वयबलात् स्वतन्त्रव्यक्तिवत अस्वतन्त्रव्यक्तरेकैव स्यादित्यर्थ: । किंमतो यद्येवमत आह-तथाचेति । प्रमाणाविरोधश्रेति । अस्वतन्त्रव्यक्तिभेदसैंयव प्रमीयमाणत्वादित्यर्थ: | द्विावधधिन्युलमिति । 'तथाच पूर्वोक्ताबाध त्' प्रकार एव द्वित्वान्वयो न व्यक्तावित्यर्थः । स्वतन्त्रो भगवान् विप्णुरित्यतदेवावतारयितुमाह – ततश्चेति ॥ व्यक्तौ द्विधान्वयाभावे अस्वतन्त्रव्यक्तिवत् स्वतन्त्रव्यक्तिरप्यनेका प्रसज्येतेत्यर्थ: । स्वतन्त्रो भगवान् श्री वेङ्कटभट्टाः । इत्यतत्पूजार्थमिति व्याख्यातम् । अत्र पुन: स्वातन्त्र्योपiाद कश्यान्यस्याभावात् तदुपपादकमेव तदिति भावः ! मा भूदन्यदस्वतन्त्रमित्यध्याहार इति भावेन प्रकारान्तरेण व्याचप्टे - अथवा द्वै तत्वे इत्यादिना । परतन्त्रमिति ॥ स्वतन्त्रमिवास्वतन्त्रमपीत्यर्थः । प्रसज्येतेति । द्वित्वस्य प्रायेण स्वाश्रययोः 'व्यक्तयैक्य एव " प्रयोगादिति भावः । अतो द्विविधमिन्युक्तमिति । प्रकारद्वित्वेन प्रकारिद्वित्वासिद्वावपि प्रकारद्वित्वेन[क्श्यं प्रकारिद्वित्वसिद्धेः । अनुक्वैव प्रकारिद्वित्व प्रकारद्वल्वोक्त: प्रार्थवान्न(भेदसद्धावसूचनार्थत्वात्, तत्सूचनार्थ द्विविधमिल्युक्तमिति भावः । स्वतन्त्रभपीन । अस्वतन्त्रमिव 1. प्रत्यक्षादिप्रमाणेत्यर्थः । ?. प्रत्यक्षादिना ज्ञायमानत्वे चेत्यर्थः । * स्वतन्त्रैकत्वाऽस्वतन्त्रानेकत्वग्राहकप्रमाणबाधादित्यर्थः । 4. प्रकार एव = विधाशब्दार्थप्रकार एत्र । समासघटकस्वोत्तरपदार्थान्वयस्यैव स्वाभाविकत्वादिति भावः । ६. द्वित्वाश्रयव्यक्तेरेकत्व एव, न त्वनेकत्वे इत्यर्थ; । ततश्च स्वतन्त्रमेको परतन्त्रमेकमित्येव स्यादिति भावः । 6. द्विशब्दप्रयोगादित्यर्थ: ! Ro द्विविधमित्युक्तया परतन्त्रतत्वमवान्तरभेदवदिति स्रुचितम्, तत्कथं ? तत्राह - भावेति ।। * भावाभावौ द्विधेतरत्” ॥ इतरत्, स्वतन्त्रात् । अस्वतन्त्रतत्वं द्विधा । कथम् ? भावोऽभावश्चेति । श्री विजयीन्द्वतीथः । विष्णुरित्युक्तै बीजान्तरमाह– अथवेति । पूर्वोक्तत्य स्वातन्व्यस्य स्वप्रमि. त्यादौ परापेक्षत्वेन बाधितत्वात्, अन्यादृशस्य चास्मदनभिमतत्वादिति भावः । द्विविधमित्युक्तयेति । व्यक्तावैत्सर्गिकद्वित्वान्दयस्य "विधागतत्वाभिधानेनेत्यर्थ: । इतरदित्यग्य भिन्नार्थकत्वेन भेदप्रतियोगिनमाह— स्वतन्त्रादिति । भावाभावावितरदित्युक्त 'प्रत्ययोपस्थापित द्वित्वस्य प्रकृत्त्यर्थभूत'व्यक्तावन्वयस्य श्री वेङ्कटभट्टाः । स्वतन्त्रमपीत्यर्थ: { इदमुक्तमिति । स्वतन्त्रो भगवान् 'विष्णुरेक एवेत्युक्तमित्यर्थः । एतेनास्वतन्त्रमिव स्वतन्त्रमप्यवान्नरभेदवदिति द्विविधमित्यनेनोक्तु” ' स्वतन्त्रो भगवान् विष्णु' रित्यनेन स्वतन्त्रव्यक्तरेकत्वोक्तै' म्ववचनब्याहनिरित्यपास्तम् | भावानवबोधात् । न हि प्रकारद्वैविध्योक्तिः प्रकारिणेप्यवान्तरभेदस्य वाचिका, येन 'द्विविध' मित्त्युक्या स्वतन्त्रस्याप्यवान्तरभेदो वचनवृत्त्योक्तस्स्यात् । नापि प्रकारद्वैविध्योति: प्रकारप्रकारिणो: अदान्तरभेदस्य व्याप्यम् । येन द्विविधमित्युक्त्या स्वतन्त्रयाप्यवान्तरभेदोऽप्यर्थादुत्तम्स्यात् । किन्तु आश्रययोर्व्यक्त्यैक्यप्रापकप्रकारिद्वित्वमनुक्ता ‘ द्विविधमि 'ति प्रकारद्वित्वोक्तिः प्रकार्यवान्तरभेदस्य सूचिकैव, सा चापवादाभावे प्रकारिणोऽशेषस्यावान्तरभेदं सूचयति- यथा ‘भावाभावैी द्विधेतर' दित्यादी । सति स्वपवादे अपवादविषयातिरिक्तेऽवान्तरभेदसूचनेनाप्युपपन्ना, नापवादविषये अवान्तरभेदं सूचयति । यथा 'दु:खम्पृष्ट तदस्पृष्टमिति द्वेधैव चेतन ' मित्यादी ' तथा च कुत: स्वोतिविरोध इत्यादि ! 1. विधापदार्थप्रकारगतेत्यर्थ: । 2. औप्रत्ययोपस्थापितेत्यर्थ:। 3. भावाभावपदार्थो ।। 4. इदं कण्ठतो नोक्त, भगवत्त्वविशोषणादृक्तप्रायम् । निरवधिकैश्वर्या दिमतोऽन्यस्याभावादिति ज्ञेयम् ।। 5. द्विविधपदबोधितप्रकारानेकत्वस्य शब्दतः प्रतीयमानत्वेन प्रकारभेद उक्त इति शङ्कितुराशयः ।। 6. एकत्वेति । भगवानिति विशवणसामथ्यादेिकत्वलाभोक्तौ । अभावप्रतीतिभवप्रतीत्यधीना नति द्देशः । प्रथमप्रतीतावस्तीन्युपलभ्यते :- स " भावः । यश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभावः । कुत ऐतत? खरूपेण हि 0LLSLLLLS S SMSqq SASqS EEGSLCSiSCS LSLSL AASLSLLLSLSkkkkSSLLSGSLLSkkSkkSLLSLLkLk LGSLSLLTLLLLLLLLSMMM श्री विजयीन्द्रतीर्थाः । औत्सर्गिकस्य बाधात् योजनाप्रकारमाह-अस्वतन्त्रमित्यादि । प्रथमं विधायां द्वित्वान्वयाभिधानन भावाभावावित्यत्रपि 'सामानाधिकरण्यात् प्रकार एव द्वित्वान्वये तात्पर्यादिति भावः । अभावप्रतीतिरिनि । अभावत्वप्रकारकप्रतीतेभर्गवज्ञानप्रयोज्यत्वनियमादित्यर्थः । उद्देशक्रमात् क्रमेण भावाभावय - - - श्री वेङ्कटभट्टाः । न चैवं *द्विविधमित्युक्त्या स्वतन्त्र'{{तन्त्रयोरवान्तभेदंऽस्तीति सूचितम् । तत्र स्वतन्त्रप्रमेयमेकमेवेत्युक्तमिति तत्वविवेकटीकोक्तिः कथमिति वाच्यम्--- तस्यापि स्वतन्त्रपरतन्त्रयोर्मध्ये अवान्नरभेदोऽस्तीति सूचित मत्येबै व्याख्येयत्वात् । अत एवात्र *वक्ष्यति - ' द्विविधमित्युक्त्या परतन्त्रमथ्रान्तरभेदवदिति सूचित 'मित्यवधेयम् । तन्निरासायेति । 'न च कर्मविमाम्लकालगुगा'प्रभृतीशमचिन्तनु त;ि यतः' इत्युत्तरीत्या प्रधानादिस्वातन्व्यनिरासाय ' स्वतन्त्रो भगवान् विष्णुरेक एवेन्युक्त' मित्यर्थ:। मृले इतिशब्दोऽध्याहार्य इति भावेनाह - अभावश्रेतीति ॥ ननु अभावविलक्षणत्वादिना भावप्रतीतिरपि अभावप्रतीत्यधींनेत्यात आह-- 'नियमेनेति । न च प्रागभावप्रध्वंसप्रतीते: प्रतियोगिग्रूपभावप्रतीत्यधीनत्वेऽपि अत्यन्तासत्प्रतियोगिकात्यन्ताभावस्य प्रतीतिः कथं भावप्रतीत्यधानेनि वाच्यम् । तत्त्राप्यप्रसक्तस्य प्रतिषेधायोगेन प्रसक्तश्च भ्रान्निरूपनया अधिष्ठानज्ञानरूपभावप्रतीत्यधीनत्वादिनि भद: । ननु किं प्रतीतौ प्रथमं योऽस्तं त्येवं प्रथमग्रहणं कालविशेषणमभिप्रेतम् ? कि प्रथमा या प्रतीतिरिति प्रतीतिविशेषणमू ४ नाद्यः - बुद्धर्विरम्यव्यापारा 1. द्विविध द्विधत्यनयोरेकार्थकत्वात् । - उत्तरत्र टीकाकार: ; 3. अभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वाऽव्यभिचारेण तथैव सर्वेषामानुभविकत्वेनेत्यथंः । २२ व्याख्याद्वयोपेता भावाऽभावौ विधिनिषेधात्मानौ, रूपान्तरेणतु निषेधविधिरूपौ । तत्र आपातजायां संविदि स्वरूपमेव भासते। द्वितीयादिप्रतीती Xa श्री विशयीन्द्रतीथ: । र्विभाजको पाधिमाह- प्रथमेल्यादि । सतावद्विशेष्यकप्राथमिकप्रतीतिविषयत्वं भावत्वम् । सत्ताभाववद्विशेप्यकप्राथमिकप्रतीतिविषयत्वं अभावत्वमित्यर्थः । न च सत्तार्दी सत्ताया अभावेन भावाभावविभाजोपाध्योरव्यासिरिति वाच्यम् | सत्तादाक्प्येकार्थ 'सामानाधिकरण्येन सत्ताया विद्यमानत्वात, अभावे तु सत्ताभावेऽपि अभेदेन सम्बन्धेन सत्ताभावसत्त्वतू । उभयत्र च

  • श्री वेङ्कटभट्टाः । ۔۔۔۔۔۔۔۔۔۔ ۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔ بر भावात् । द्वितीयेऽपि -- किमिह जन्मनि स्वविषयिका या प्रथमप्रतीतिः सा विवक्षिना ४ र्कि वा एकसामग्रीजन्यासु स्वविषयिकासु या स्वविषयिका या प्रथमप्रतीतिः वा ? अथवा --- यदा यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति, आपातजेविमर्शजे च। तत्रापातजा या संवित् सा?। नाद्यः - गिरिदरीविवेकिवर्तिनो गजाभावस्य अभावत्वज्ञानात्पूर्वमेव जातायां यत्प्रमेयं तदस्तीत्यतस्यां सामान्याकारेण प्रमेयमात्रविषयिकायां वन्यग्जाभावस्य प्रथममस्तित्वेन प्रतीतेः भावाभावलक्षणयोरतिव्याप्त्यव्याप्तिप्रसङ्गात। न द्वितीयः --- एकसामग्रया अनेकज्ञानजनकत्वायोगात्। सामग्रीभेदाभावे कार्यभेदस्याकस्मिकत्वप्रसङ्गात्। तृतीयेऽपि के इमे --- अस्तिनास्तिप्रतीती? किमस्तिनास्तीति व्यवहारीत्पादिके? किं वाऽस्तिनास्ति-दार्थविषयिकं ? यद्वा अस्तित्वनास्तित्वप्रकारेिके । नाद्यःअव्याप्तः । ज्ञानस्य व्यवहारजनकत्वनियमाभावेन विवक्षितस्य अस्तीत्यादिप्रतीतिविषयत्वस्याभावात् । उत्पन्नल्यापि ज्ञानस्य व्यवजिहीर्षाभावेन व्यवहाराजनकंवातू । न द्वितीय:- भावाभाविलक्षणयोरतिव्याप्यसंभवापातात् । अभावस्यातित्वपदार्थत्वात् । अन्यथा कथं पश्चादपि घटाभावोऽस्तीति प्रतीतिः । तृतीयेऽपि-के इमे अस्तित्वनास्तित्वे ? किं भावत्वाभावित्वे? सत्वनिषेधत्वे वा ? अद्ये - अन्योऽन्याश्रयः, द्वितीयेऽनुगतसत्तानङ्गीकारेण स्वरूपसत्त्व

1. एकस्मिन्नाथें = द्रव्यादी, सामानाधिकरण्येन गुणादिसामानाधिकरण्येन विद्यमानत्वादित्यर्थ: । एवं च सक्तायाम । सत्ताऽस्त्थे वेति शयभिति भाव: । तत्त्वसङ्खयानटीका २३ रूषान्तरम् । कार्यगम्यत्वात् सामग्रीभेदस्य। तथाच प्रतीतिः-अस्त्यत्र घटः, स न शुल् इति । एवं नास्त्यत्र घटः, अस्ति घटाभाव इति । श्री विजयीन्द्रतीथः ॥ प्रतीर्तौ प्राथम्यविशेषणात् न द्वितीयादिप्रतीतिमादाय परस्परातिव्यातिरित द्रष्टव्यम् । प्रथमेति विशेषणात्, अतिव्याप्तिनिरासं प्रश्नपूर्वकमुपपादयितुमाह— कुत एतदित्यादि । नन्वेवं सामग्रीवैचित्र्यकल्पने किं मानमत आहकार्येति । कार्यवैचित्र्यानुपपतेरेव सामग्रीवैचित्र्ये मानत्वमित्यर्थ: । कार्यवैचित्र्यमेवांह- तथाचेति । न शुल्छ इनीति । शुक्लभेदस्य घटरूपत्वेऽपि शुकृभिन्नतया ज्ञान प्रतियोश्यादिज्ञानाभावा(दा)दी न सम्भवतीति भावः। श्री वेङ्कटभट्टाः निषेधत्वरूपे उभे अपि प्रत्येकं भावेऽभावे च विद्येते इति सिद्धान्तः । एवञ्च स्वरूपप्रतींतावेव प्रतीयते? उत न? आद्ये-स्वरूपसत्वस्य भाव इव अभावेऽपि प्रत्येतव्यत्वात् । निषेधत्वस्य चाभाव इव भावे प्रत्येतव्यत्वादतिव्यातिः । द्वितीये त्वव्याति:, न हि भावे एव स्वरूपसत्वमेव प्रथम प्रतीयते। अभाव एव निषेधत्वमेव प्रथमं प्रतीयत इत्यत्र नियामकमस्तीति भावेन शङ्कते - कुत एतदिति । परिहरति - स्वरूपेणेति । धर्मितयेत्यर्थः । रूपान्तरेणेति । अभावाभावरूपधर्मवत्तयेत्यर्थः । निपेधविधिरूषाधिति । धर्मिधर्मैक्यवत इति भावः । खरूपमेवेति । तदा रूपान्तरप्रतीतिसामग्रीविरहादिति भावः ॥ द्वितीयादिप्रतीतविति ॥ तदा रूपान्तरप्रतीतिसामग्रीसमावेशादिति भावः ; ननु - आपातजायां संविदि रूपान्तरप्रतीते: सामग्रीविरह, द्वितीयादिमतीतौ तत्समावेशश्च कुत इत्यत आह--कार्येति ॥ कार्यमेव दर्शयतितथाचेति ॥ भावविषयं प्रतीतिद्वयं क्रमेणोदाहरति । अस्त्यत्र चेति । अभावविषय प्रतीतिद्वयं क्रमेणोदाहरति एवमिति ॥ कार्वमेव क्रमेणोदाहरति-एवमिति॥ ननु--'भावलक्षणे घटाभावोऽस्तीति वाक्यात् ।। 1. प्रथमप्रतीतावस्तीति प्रतीयमानत्वं भावत्वमिति भावलक्षणेऽङ्गीक्रियमाणे। R? व्याख्याद्वयोपेता श्री विजयीन्द्रतीथः अस्त्यत्र घटाभाव इतीति | न हीदं प्राथमिकं भवितुमर्हति, तस्य सत्तांशे भ्रमत्वेन अरोप्यसताज्ञानविलम्बेन विलम्बादिति भावः | श्री वेङ्कटभट्टाः । प्रथममेवास्तीत्युपलभ्यमानेऽभावेऽति'ऽयातिरिति वाच्यम् । तत्रापि घटाभाव इत्यवान्तरवाक्थार्थभूतप्रतिषेधाकारप्रतीत्युत्तरकालमेव तदस्तित्वप्रतीते: । अत' एव घटो नास्नीति वाक्यात् प्रथममेव घटस्य नास्तित्वाकारेण प्रतीतेरभावलक्षणस्यातिव्याप्तिरिति पराम्तम् | ननु' — अभावलक्षणे तथाप्यनिव्याप्ति; ! तथाहि — भेदो हेि धर्मि*वरूपमेव, स च धर्मिग्रहेण' न गृह्यत एव । उक्तं हि -- * स्वरूपं वम्ननो भेद्रो यन्न तम्य ग्रहे ग्रहः ' इति । न च प्रथमोपलब्धौ सप्रतियोगिकप्रतिषेधाकारण प्रतायमानन्यै विवक्षिनम् , तथाच म्वरूपाकारेण प्रतीतावपि नातिव्याप्तिरित वाच्यम् : प्रथममेव सामान्यतस्सर्वविलक्षणत्वेन वस्तुप्रतीत्यङ्गीक्ारात् । उक्तं हि – -- प्रायम्सर्वतेंीं विलक्षणं पदार्थस्वरूपं दृश्यत ' इति । तथाच कथं नाभिव्याप्तिरिति । मैवम् - विशेपतः प्रतिषेधाकारेण प्रथमं प्रतीयमानत्वस्य अभावलक्षणत्वन विवक्षितत्वात् | स्वरूपेण भेदप्रतीतावपि प्रथर्म विशेषाकारेण प्रतीत्यभावात्। अत एवानन्तरप्रतीति: 'न शुक्ल ' इति विशेपाकारेर्णवेदाहृता । उक्त हि ' को विरोध: म्वरूपेण गृहीतो भेद एव तु ! अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ' । इति ॥ ननु’ - प्रतीत्यनुपाधिकाभावित्वाद्यावे कुतोऽयं प्रतीतिविषय इति भावेनाप्याक्षिपति । कुत एतद्रिति । प्रतीत्यनुपाधिके अपि भावत्वाभावित्वे ]. भावलक्षणस्यति शोप ', 2. अवान्तरवाक्यकल्पनेन भावाभावयो: प्रथमप्रतीतिविपश्यत्वाङ्गीकारादेवेत्यर्थ: । 3. अभावलक्षणस्य प्रवारान्तरेणातिव्याप्तिमाशङ्कय परिहरेति – · नन्वित्यादिना, गृह्यत इत्यन्तेन । 4. न गृह्यते-भेदत्वेन रूपेण । भदः वस्तुनः स्वरूपमेव, तस्य == अधिकरणस्वरूपभूतस्य भेदस्य, ग्रहे = घमिप्रतीती, न ग्रहः = स्वरूपेण प्रतीति नम्तिीत्यर्थः । अधिकरणस्य विधिरूपत्वेन तत्स्वरूपभूतभेदस्याविधिरूपत्वमिति । 5. प्रकारान्तरेण मूल व्याख्याति - नन्वित्यादीना । तत्त्वसङ्खयानटीका Rܐ ननु -– स्वतन्त्रतत्त्र्वे भावोऽभावोऽन्यद्वा । नाद्यद्वितीयैौ, भावाभावयोः परतन्त्रभेदत्वात् । न तृतीयः, व्याघातात् । मैवम् । भावलक्षणाक्रान्तत्वात् । परतन्त्रं भावाऽभावतया द्विधेव, न पुनरेकविधम्, नापि त्रिविधमित्येवैपरो विभागः । न पुनः परतन्त्रमेव भावाऽभावात्मकमिति । श्री विजयीन्द्वतीयः । 'भावाऽभावैौ द्विधेतर 'दित्यस्य भावत्वाऽभावत्वान्यतरत्वावच्छिन्ने अस्व तन्त्रत्वायोगव्यवच्छेदार्थकत्र्व मन्वानः शङ्कते-ननु खतन्त्रमिति । परतन्त्रभेदत्वादिति । भगवतोऽपि परतन्त्रभेदत्वे ' स्वतन्त्रमस्वतन्त्र चे 'ति प्रथमविभागविरोध इति भावः । व्याघातादिति । भावभिन्नस्य अभावतया भावभिन्नेष्वभावभिन्नत्वविरोधादित्यर्थः । अस्वतन्त्रे भावत्वाऽभावत्वाऽन्यतरायोगव्यवच्छेदार्थकत्वमभिप्रेत्य परिहरति--मैवमिति ॥ एतदेवोपपादयति - परतन्त्रमित्यादिना । SAASAASS S SSASqSSASqSqLLSqSqAS LAASL S S S S S S श्री वेङ्कटभट्टाः ॥ विद्यते-- इति भावेन परिहरति-खरूपेण हीति। व्याख्यानै पूर्ववत्। तथाच धर्मद्वारमन्तरेण धर्मिण एव विधित्व भावत्व, धर्मद्वारमन्तरेण धर्मिण एव निषेधत्वमभावत्वमित्यर्थः । उभयोरुक्तविधलक्षणत्वे किं प्रमाणमित्यत आह ---- तत्राऽऽपातजायामिति । तथा च - उत्तयोर्भावाभावलक्षणयोर्न कश्चिक्षुद्रोपद्रवः || उक्तं हि - ................ .... प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ इति । तथा च- अभावस्य च धर्मास्स्युः भावास्तेषां ' च ते'ऽखिलाः । सवें भावा अभावाश्ध पदार्थास्तेन सर्वदा ॥ धर्मधर्म्यैक्यतश्चैव न तु * तन्मात्नतः कचित् । 1. भावानान्तु। 2. ते=अभावाः । 3. तत्स्वरूपमात्रण। 4 व्याख्याद्वयोपेता यथा भावेषु स्वतन्त्रतत्त्वै प्रविशति, तथा विभागः क्रियतामिति चेन् ---नैवं शङ्कयम्, तद्धि प्रधानतया सर्वविवित्तमेव वेदितव्यम् । अन्यथा-द्विविधं तत्वं, भावोऽभावश्च । भावोऽपि द्विविधः नित्योऽनित्यश्च । नित्योऽपि द्विविधः, चेतनोऽचेतनश्च । चेतनोऽपि द्विविधः, स्वतन्त्रोऽस्वतन्त्रश्च इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिस्स्यान् । भगवद्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीनिने स्यान् । अस्मिन् पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यादिति मममेवेति चेन्-न; पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात। अभावादीनां

&

& श्री विजयीन्द्रतीर्था: । ननु तत्वस्य भावाऽभावतया वाऽऽद्य! विभाग: कुतो न कृत इत्याह - यथा भावेष्विति । एवै सतीति । भावस्वाभावस्वाभ्यां तन्वविभागकरण दृश्यर्थ:। स्वातन्त्र्याम्वातन्त्र्याभ्यामेव विभागकरण पूर्वोक्तयुक्तिमपि गारयाि - भगवद्वद्यतिरिक्तस्येति । यद्यपि ' यद्यपी 'त्यादिना भावत्वाभाववाभ्यां विभागकरर्ण पूर्वमाशङ्कितम् । तथापि म्वतन्त्रायत्तनया पर तन्त्रम्य ज्ञाने नि:श्रे यसोपयोगीति वर्नु पूर्वमाशङ्कितम्।। इदानी तु स्वतन्त्रम्य प्राथान्चेन सकलविविक्तनया ज्ञानं निश्श्रयसोपयोगीति निवेदयिनुमिति भेद इति द्रष्टव्यम् । श्री वेङ्कटभट्टाः । तथापि प्रथम बुद्धयाँ निषेधन्य गोचर: । सोऽभावो विधिबुद्धंम्तु गोचर: प्रथमः परः ! इति । परतन्त्रति । स्वतन्त्रतत्वम्याऽम्वतन्त्रतत्वावान्तरभेदत्वापत:, अन्यथाऽनुपपत्तश्च । तथा चान्यथाविवक्षितसंख्याया ' विभज्यमानाऽन्थयोगवच्छेदार्थकविभागविरोधादिति भावः । व्याघातादिनि । न हि विधिनिषेधाववधूय प्रतीतिर्नामाऽस्तीति भावः । विभागस्य विभज्यमाने विवक्षितन्यूनाधिकंसंख्याव्यवच्छेदार्थत्वमि 'त्यनो विभागविरोध इत्याह — परतन्त्रमिति । कुतो न शङ्कयमित्यत आह - तद्धीति । हिशब्दो हेतै । प्रधानतयेति । 1. विभज्यमानं अस्वतन्त्रतत्व तदन्यवृत्तित्वव्यावृत्त्यर्थकं त्यथंः । तत्त्वसङ्खयानटीका २७ नित्यत्वाद्यनुक्तिश्च समैश्च । तस्मात् यथान्यासमेवास्तु । अथ-अस्वतन्त्र चेतनत्वादिनैव विभज्यताम्, कि चेतनत्वादिना विभज्य, भावाऽभावतया विभागः कर्तव्यः, उतायं न कर्तव्य एव । नाद्यः- (अविशेषातू) विशेषाभावान् । अभापस्याचेतनत्र्य श्री विजयीन्द्रतीर्थाः । ननु प्राधान्येन इतरसर्वविविक्ततया च स्वतन्त्रज्ञानार्थतया विभागाकश्यकत्वे भावतया न तज्ज्ञानं सिद्धयेदिति ** एकं सन्धित्सतोऽपरं प्रच्यवते ?' इत्याह-- अस्मिन् पक्ष इनि । तेन रूपेण तज्ज्ञानस्य पुरुषार्थानुपयोगित्वान्न तुल्यतेत्याह् - - नेति । नित्याऽनित्यतया च तत्त्वविवेकस्य पुरुषार्थोपयोगित्वेऽपि तेन रूपेणाविवेकस्त्वत्पक्षेऽपि सम इत्याह--अभावादीनामिति। विभज्यमानां नित्यानमित्यर्थः । उपसंहरति--तस्मादिति । ਅੰ ਕੇਤੂ: साक्षात्तत्त्वविभाजन्मेपाभ्यवच्छिन्नत्वेनेल्यर्थ:। हेतुरेव विविच्यते-अन्यथेति । विनिगमनाविरहेण नित्यादितत्त्वेऽपि स्वतन्त्रतत्त्वस्य प्रवेशनीयत्वादिति भावः । इति कर्तव्यमिति । भावो द्विविधः -- स्वतन्त्रोऽस्वतन्त्रश्च, अस्वतन्त्रोऽपि द्विविधः -- चेतनोऽचेतनश्चति ; नित्योऽनित्यश्चति वेत्येवं कृते, भावत्वे विदितेऽपि स्वतन्त्रतत्वस्य भावत्वे नित्यत्वे च विदितेऽपि, चेतनेषु नित्यानित्यप्रभेदाभावेन स्वतन्त्रास्वतन्त्रयोर्नित्यप्रभेदत्वानुपपत्या स्वतन्त्रतत्त्वस्य चेतनत्वे नित्यत्वै चाविदितं स्यात् । भावो द्विविध: - चेतनोऽचेतनश्चत्येवं कृते, स्वतन्त्रतत्त्वस्य भावत्वे नित्यत्वे च विदितेऽपि, चेतनेषु नित्यानित्यप्रभेदाभावेन स्वतन्त्रास्वतन्त्रयो: नित्यप्रभेदत्वानुपपत्त्या स्वतन्त्रतत्वस्य नित्यत्वमविदितं स्यात् | भावोऽपि द्विविधी नित्योऽनित्यश्धत्येवं कृते, नित्येषु चेतनाचेतनत्वमभेदसद्धावेन स्वतन्त्रास्वतन्त्रयो: चेतन प्रभेदत्वेोपपत्त्या चेतनत्वज्ञानसम्भवात् स्वतन्त्रतत्त्वस्य भावत्व-नित्यत्व-चेतनत्व-ज्ञापनार्थमेव विभाग: कर्तव्य इति भावः। पुरुषाथपयोगेति । भगवद्ध्यतिरिक्तस्य सर्वस्य स्वतन्त्रप्रमेयाऽऽयत्ततया ज्ञानं यथा निश्श्रेयसहेतुत्वेनोपयोगि, न तथा स्वतन्त्रतत्वस्य भावत्वादिज्ञानमित्यर्थः । *く व्याख्याद्वयेोपेता एवं सति नोक्तं स्यादिति चेत् – तथा सति चेतनस्य भावत्वमपि नोक्तं स्यादिति समम् । तर्हि केन विशेपेणास्य प्राधान्यमिति चेत्वादिविप्रतिपतिभावाभावाभ्यां विशेषात् : अत एव न द्वितीयोऽपीति। अभाव एव नास्तीति केचित् । तदसत् । नास्तीति प्रतीतेर्दुरपह्नवत्वात्। घटो नास्तीति प्रतीतिभूतलमात्रविषयेति चेन्- मालेति कि भूतलमेवोच्यते ? उतातिरिक्तं किञ्चित् ? अद्ये घटवत्यपि प्रसङ्गः । अतिरिक्तोऽपि घटश्चेदुक्तो दोषः । भावान्तरं चेत्- रूपवति घटे गन्धो नास्तीति प्रतीतिप्रसङ्गः । श्री विजयीन्द्वतीर्थाः । ननु भगवत्पादकृतविभागे विनिगमकं किमल्यभिप्रेत्य पृच्छति - अथेति । कि चेतनत्वादिनेति । 'अस्वतन्त्र चेतनमचेतनं चे ति अादौ विभज्य, तदनन्तरं अचेतनं द्विविधं -- भावोऽभावश्चेत्येवं विभज्यतामित्यर्थः । उतायमिति । अचेतनं द्विविधं - भावोऽभावश्चत्येवं रूपश्चरम इत्यर्थ:। तदुत-विभाग इति। किं विनिगमकमित्यभिप्रत्य सिद्धान्तयतिअविशेषादिति । विशेर्ष शङ्गते - अभावस्येति । तथामतीति । विदुतौर्वांपर्येण विभागे सतीत्यर्थ: । अभिप्रायमुद्धाष्ट्यति- घादीति ॥ भगवत्पादकृतपैवपर्यविभागे वादिविप्रतिपक्तिसद्धाव एव विशेष इत्यर्थ: । अत एवेति । वादिविप्रतिपतिसद्धावादेवेल्यर्थः । तामेव विप्रतिपतिमाहअभाव एव नास्तीति केचिदिति ॥ अभावत्वेन व्यवद्दिष्यमाणे भावभिन्नत्वं नास्तीत्यर्थः । यथाश्रुते सिद्धयसिद्धिभ्यां व्याघातादिति । दुरपह्नवत्वादिति । तथाचेयमेव प्रतीतिरतिरिक्ता भावविषयकत्वं विना अनुपपद्यमाना श्री वेङ्कटभट्टाः ॥ समेवेति । अस्मत्पक्षेऽभावस्यानित्यत्वेऽचेतनत्वाद्यनुत्तिः, स्वतन्त्रतत्त्वस्य नित्यत्वचेतनत्वाद्यनुक्ति चेतनस्य नित्यत्वाद्यनुक्तिर्यथा प्राप्यते, तथा त्वत्पक्षे अमावस्य नित्यत्वाद्यनुत्तिः, नित्यस्य चेतनत्वाद्यनुत्तिः प्राप्यत इत्यर्थः । भावाभावतयोक्त परतन्त्रविभागमाक्षिपति - अथेति । अस्वतन्त्रमिल्यनन्तरं एवशब्दो योज्यः ॥ यद्वा प्रथममिति शेषः । तेन विकल्पाऽन्नव *शः तत्त्वसङ्खयानटीका २९ ननु- घटाभावो घटाभाववर्ति भूतले सम्बध्यते ? उत घटवति? नाद्यः, आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः, विरोधात् । अतो वक्तव्ये भूतलमात्र इति । तदेवास्तु नास्तीति प्रतीतिविषय इति चेन्न । प्रश्न एवार्ये विविच्यताम्। यद्यभावसम्बन्धान् प्राकू कीइर्श भूतलमिति । यदि वा सम्बन्धसमये कीदृशमिति । यद्वा यद्यभावातूइदं विविच्येत तदा कीदृशं नाम स्यादिति । आद्ये-स घट इत्यवोत्तरम्। द्वितीयेश्री विजयीन्द्वतीथः अभावत्वेन व्यवह्रियमाणस्य भावभिन्नत्वे मानमिति भावः । अन्यथोपपत्तिमाहघटो नास्नीति प्रतीतिरिित । घटवल्यपीति । घट्वत्वेन ज्ञायमानेऽधिकरणे घटाभावप्रतीतिप्रसङ्गादित्यर्थः । न च घटवत्त्वज्ञानमेव प्रतिबन्धकमिति वाच्यम् । अविरोधे पटज्ञानस्येव घटज्ञानस्यापि अप्रतिबन्धकत्वादिति भावः । उक्तो दोष इति । भूतलातिरिक्तघटरूपत्वाङ्गीकारे घटवत्यपि प्रसङ्ग इत्युक्तदोष इत्यर्थः || भावान्तरमिति । प्रतियोगिभिन्नमित्यर्थः । घटाभावस्योपलक्षणत्वे उक्तदोषतादवस्थ्यात् । विशेषणत्वपक्षे दोषमाहआत्माश्रयादीति ॥ घटभाववतीयत्र तेनैवाभावेन तद्वति वा? अभावान्तरेण वा! आद्य-आत्माश्रयः । द्वितीये - अभावान्तरमपि स्वेनैव तद्वति वा अभावान्तरेण । आद्य आत्माश्रय: cव । द्वितीये - किं प्रथमेन? उत अपरेण ? आद्ये अन्योऽन्याश्रयः । द्वितीये परोऽपि प्रथमेन त इति चेत् – तदा चक्रकम् । चतुर्थादिना चेत् -- तदाऽनवस्थेत्यर्थः । विरोधादिति । অী দ্বভুক্তমন্ত্ৰা: ৷ qSqSSqqLLS SqqSSLLLLLSLLLSLSLSLSLSSqALLL SAS LqqSSSS SSqqqSq qSSq LLL इति शैथम् । वादीति ॥ यद्यपि चेतनाचेतनविभागेऽपि वादिविप्रतिपतिर्व१यते, तथापि भावाभावविभागे यथा बहवो विप्रतिपद्यन्ते, न तथा चेतनाचंतनविभागे इति भाव: ॥ अत एवेति ॥ वादिविमतिपतिसद्धावेन कर्तव्यविदेिवेत्यर्थः । वादिविप्रतिपत्तिमेवोद्धावयति- अभाव एवेति । नास्तीति। घट इति शेषः । व्याख्याद्वयोपेता ܘܪ घटभाववादिति | तृतीये - 'दि विवेकी वस्तुष्कृत: तदा अभावस्य नष्टत्वात् घटवदिति । ग्दि वृद्धिकृतः तदा बुद्धयैव घटप्रसक्तिमदिति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः । द्विधेत्युत या भावाऽभ्रावयोरचान्तरभेदोऽस्तीति सृचिनम्। तत्र भावानरूपणात अभाव.•स्पष्णस्याल्पन्वान् सूचीकटाहन्यायन पश्वादुद्दिष्टमप्यभावें आदौ विभागेनीदेशांत - प्रागिति || श्री विजयीन्द्रतीर्था: । घटाभावस्य घटाधिकरणाऽनधिकरणत्वादित्यर्थः । भूतलात्र इति । घटवद्भिन्न इत्यर्थः। तदेवाग्न्विति । न च घटवद्भूतलभिन्नभृत7रुपत्वाङ्गीकारेणअन्योन्याभावस्वीकारापत्तै अपसिद्धान्त इनि वाच्यम् | स्वरूपभेदस्य एवपदेन विवक्षितत्वादिति भावः । विवक्षितविवेकेन भृतिलयव व्यावृत्तनया जिज्ञासितत्वमभिप्रेत्य प्रश्न विकल्पयति - अभावमम्बन्धादिनि । यद्मभावाद्विविच्येत= विभज्येत, अभावामम्वन्धं भवेदित्यर्थः । विवेक इति !! असम्बन्ध इत्यर्थः ! वस्तुकृतः -- वम्तुन्निष्टः । बुद्धिकृनः सम्धन्धम्य!सत्त्वेऽपि बुद्धिविषयीभूत इत्यर्थः ! अभावसम्वन्धानन्तरं अभा ***बन्धस्य ध्वंसरुपत्वमभिप्रेत्याद्द्र – बुद्धयैवेति । घटप्रसक्तिमदिति । घटभ्रमविषय इत्यर्थः | अन्यथेति । अधिकरणविशेषेणेवाधेयप्रतीत्युपत्तावित्यर्थ: ; तथाच उभया:मत्वे प्रतीतेर्निरालम्बनत्वेन सर्वशून्यनापत्तिरित दिकू ! श्री वेङ्कटभट्टा: !! नन्वाख्यातुमशक्यत्वेऽपि •:1त्रशव्दार्थः प्रत्यग्-वातं न शक्य: ! अन्यथा अभावम्याधिकरणाभावः परं मते प्रसज्ऽथॆतेत्याशयेन पृच्छति -- ननु घटाभाव इति । अन्माश्रयादी ि। घट्र भावट क्यन् राङ्गीकार अन्यो । न्याश्रयादिकमिति भावः । प्रनियंगि:द्धकरणभिन्नमधिकरणं अभावप्रतीत्यालम्बर्ने, भेदश्च बम्तुभ्वरूपमेव. न पदार्थान्नरमियावयोम्सम्म मू । प्रतियोगिमदधिकरणबुद्धि: परमते भिन्नाधिकरण वृद्रिव अवस्थाविशेपविशिष्टमधिकरण व तदालम्बनमिति चेत, हन्नैवं गुणादिपदार्थान्तरापलापम्यादित्याशयेनाह--- अस्तां विस्तर इति । तत्त्वसङ्खयानटीका ३१ प्राक्प्रध्वंससदात्वेन विविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥ प्राक्त्वेन प्रध्वंमत्वेन सदात्वेनोपलक्षितः अभावस्त्रिविध इष्यते। प्राम्ाणिकैरिति शेषः । उत्तरैकावधिरभावः प्रागभावः । " " " श्री विजयीन्द्रतीथः । अभावाऽसंम् न्धस्य भावाभावस्वरूपश्वमभिप्रत्याष्ट्र - अवान्तरभेद इति । अन्यथा धर्मिण्येव द्वित्वमुपन्यम्येत दृति भाव: । उद्देशक्रमोल्लङ्घने बीजमाह - तन्त्रति । भावाभावयेोर्मध्ये । त्रैविध्योपपादनाय उत्त• पदार्थस्य समस्यमानप्राक्पदार्थेऽन्वयमाह-- प्राक्वेनेत्यादिन!!! मॅनु प्राक्तुं)ादेः कालवृत्तिधर्मवेन अभाववृतित्वाभावात् कथे तेन रूपेण अभावविभाग इत्यतः आह - उपलक्षित इति । तथा च प्रागभावत्वं, जन्याभावव. सदातनाभावत्वं च त्रयं विभज्यतावच्छेदकभिति नोतदोष इति भावः । सर्वैरं स्वीकारात् कथं स्वीक् तंव्यं स्यादित्यतः शेषेण वाक्यं पूरयति-प्रामाणिकरित। तथा च अप्रामाणिकानङ्गीकरेऽपि न वस्तुहानिरिति भावः । उत्तरैकाविधिरिति । विनाश्यभाव इत्यर्थः । Y · · `श्री वेङ्कटभट्टाः ।। " प्राक्त्वेनेत्यादि। द्वन्द्वान्ते श्रूयमाणः त्वप्रत्ययः प्रत्येकमभिसम्बध्यते, तृतीया च इत्था भूतलक्षण इत्यर्थ: | उत्तेरैकावधिरिनि। अत्र प्रध्वेस-सदाभावयोरतिव्यासवर्णायेदं विशेषणम् । भावरुपाऽनाद्यविद्यादावतिव्यातिवार णायाभावपदम् । ननु- उत्तरावधिमत्त्वेनैव प्रध्वंससदाभावयोरतिव्याप्तिवारणात् एकपर्द व्यर्थम्। अर्थ घटादिरूपे प्रागभावप्रध्वैसे अतिव्याप्तिवारणाय एकपदम्। नचैर्व घटादिरूपे प्रध्वंसप्रागभावेऽतिव्यातिरेति वाच्यम् । प्रमेयान्तरस्यैव प्रागभावस्य लक्ष्यत्वेन घटादिरूपस्य तस्यालक्ष्यत्वादिति चेन्न । प्रध्वंसप्रागभावरूपाsविद्यादावतिव्याते: अभावपदेन तन्निरासाय,अभावपदस्य प्रमेयान्तरभूताऽभावपर ३२ व्याख्याद्वयोपेता प्रतियोग्युत्पत्तः प्रागेवाऽभावोऽस्ति, उत्पन्न तु तस्मिन्नास्तीति कृत्वा । पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वँसाऽनन्तरमेवाभावो न तु प्रागस्तीति । न चैवं प्रागभावंप्रध्वंसः प्रध्वंसप्रागभावः इति प्रवाहौ प्रसज्ज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन चाङ्गीकृतत्वान् । तर्ह घटप्रध्वंसी नाम श्री विजयीन्द्रतीर्थाः । । पूर्वैकाविधिरिति । प्रागभावप्रतियोग्यभाव इत्यर्थः । एतदेवोपपादयति-प्रतियोगीति । प्रागभावप्रतियोगिकध्वंस-प्रध्वंसप्रतियोगिकप्रागमावै प्रतियोग्यतिरिक्तौ मत्वा शङ्कते- न चैवमिति । प्रवाहाविति । प्रागभावप्रध्वंसस्यापि प्रागभावः, तस्यापि विनाश्यभावत्वेन अपरः प्रध्वंसः, तस्य च प्रागभावप्रतियोग्यभावत्वेन अपरः प्रागभावः इत्येकः | प्रध्वंसस्यापि प्रागभावप्रतियोग्यभावत्वेन तत्प्रागभावः, तस्यापि ध्वंसप्रतियोगित्वेन अपरो ध्वंसः, तस्य च प्रागभावप्रतियोगित्वेन अपरः प्रागभाव इत्यपरः प्रवाह इत्यर्थः । अन्वयव्यतिरेकाभ्यां प्रतियोगिंनैव प्रागभावप्रध्वंस- प्रध्वंसप्रागभावप्रतीत्याद्युपपत्तौ न प्रतियोग्यतिरिक्तावित्यभिप्रेत्य समाधत्त -- प्रतियोगिन ऐवेति । घटप्रागभावेत्यर्थः । न चेष्टापत्तिः, उत्पन्नस्य घटस्य यथापूर्वं सामग्रीसत्त्वेन पुनरुत्पाद・ ー ・ श्री वेङ्कटभट्टाः ।॥ त्वस्य आवश्यकत्वे घटादिरुपे प्रागभावप्रध्वंसेऽतिव्याप्तिशङ्काविरहादिति। मैवम्-- उत्तरपदस्य केवलार्थकैकपदसमभिव्याहृतस्य पूर्वावधिनिषेधमात्रपरत्वेन उत्तरेंकावधिपदम्य पूर्वावधिरहितत्वे सति अवधिमत्त्वार्थकत्वात् । एवञ्च पूर्वावधिरहितत्वेन प्रध्वंसाभावेऽवधिमत्वेन सदाभावेऽभावपदेनाविद्यादी चातिव्यातिनिरासात्, नकस्यापि वैयर्थ्यमिति न कश्चित्क्षुद्रोपद्रवः ॥ लक्षणानुक्या न्यूनतां परिहर्नु लक्षणमपि उद्देशेनैव प्रतियोगिप्रध्वेसान न्तरभावे सूचितमिल्याह-प्रतियोग्युत्पत्तरिति । तत्वविवेकटीकोक्तरीत्या इदमपि लक्षणम् । तत्र ' सदाभावस्वरूपे घटान्योन्याभावे प्रतियोग्युत्पत्तेः प्रागपि विद्यमानेऽतिव्यासि वारणार्येव' इत्युतम् । काललक्षणे कालावयवविशेषे १रवसङ्कधानटीका ३३ प्रागभावनवृत्तः निवृत्तिरि नि प्राग भावोन्मञ्जनप्रसङ्ग इति चेत्।- नः घटयत्तद्धंसस्यापि तद्विरोधित्वान् । निग्वधिकोऽभावः सदाऽभावः । सदा अभावोऽतीति कृन्वा | अथात्य-ताभाव इति प्रसिद्धसंज्ञातिक्रमेण सदाऽभाव इति संज्ञान्तग्करण किमर्थम्। लक्षणस्यापि श्री विजयीन्द्रतीर्थाः । प्रसङ्गादिति भावः। घटयदिति । उपलक्षणे चैतत्, प्रागभावोन्मज्जनं न तावदुत्पत्तिः S S DLDS S SDDDDDDDDSS KDD KS भावाङ्गीकारेऽनवस्थानात् ! नापि वर्तमानसमयसम्बन्धः । तत्सम्बन्धस्यातिरेकं मानाभावातू । तदु’,यरूपन्वाङ्गीकारे प्रागभावस्य नष्टत्वेनापादयितुम्शक्यत्वादित्यपि द्रष्टव्यमू । निरवधिक इनि । प्राग,भावाप्रतियोगित्वे श्री वेङ्कटभट्टाः । । अतिव्५ाप्तिवारणाय अभावपदं ज्ञेयम् । पूर्वैकाधिरिति । उत्तरावधिरहितत्वे सत्यवधिमानित्यर्थः । प्रागभावेऽति°य प्तिवारणाय प्रतियोगिप्रध्वसे सत्येवेति विग्रहमभिप्रत्याह-- प्रतियोगिप्रध्वेसानन्तरमिति । अत्र प्रध्वंसी नाम भावरूपः कारकब्यापाराहितः प्रतियोगिवृतिविशेषधर्मी विवक्षितः ( अत्रापि पूर्ववत्सत्यन्तमू । सदाभावेऽतिव्यातियारणायावधिमत्वविशेषणम् । पुराणादावतिन्याप्तवारणायाभावपदम् । अत्यन्ताभावे घटान्योन्याभावरूपे प्रध्वंसात्परतोऽपि विद्यमानेऽतिव्याप्तिमपकिर्तुमेवेत्युक्तमिति ज्ञेयम् । न चैवमिति । प्रागभावस्य प्रतियोग्युत्पत्त: प्रागङ्गीकृतावित्यर्थः । प्रध्वंसाभावस्य प्रतियोगिप्रध्वंसानन्नरर्मवाङ्गीकृतावित्यर्थ: | प्रवाहाविति । प्रध्वंसानन्ये प्रागमावानन्य चेत्यर्थः । प्रागभावोन्मञ्जनेति । वस्तुप्रागभावप्रध्वंसाऽनाधारकालस्य वक्त्वाधारत्वनियमादिति भावः । घटवदिति । विरोध्यनाधारकाल एव वस्त्वाधारकाली लाघवादिति भावः । एतेन घटस्य प्रध्वंसप्रागभावत्वे स्वप्रागभावप्रभ्र्वसानाधारसमयस्य म्वसमयत्वनियमात् घटप्रागभावकाले घटप्रध्वंसापत्तिरित परास्तम् । घटवत्तत्प्रागभावम्यापि घटप्रध्वंसविरोधित्वादिति | ननु 'पूर्वापरमदात्वेनें ' ति २त्त्वविवेकोक्तसंज्ञा विहाय परप्रसिद्धिमनु'Hन्दधानेनाचार्येण यथा प्राक्प्रध्वभेति परंप्रसिद्धसंज्ञा कृता, तथाऽत्यन्ताभाव ३४ व्याख्याद्वयोपेता उद्देशेनैव सूचनार्थम् । यच्चान्यैः त्यन्ताभावस्वरूपमृत्तं -- संसर्गप्रति । योगिकाभावोऽत्य-ताभाव इति | यथा। एतद्धर्टतद्भूतलसंमर्गाभावः इति, तदपि निराकर्तमेतत्। तस्य निरवधिकत्वाभावान । श्री विजयीन्द्रतीथ: । सर्ति भ्रर्वसाप्रतियोगित्ववानित्यर्थ: । सदेति । कालत्रयानाधेयधतियोगित्वा– दिति भावः । लक्षणस्यापीति । यद्यप्यत्यन्ताभाव इत्युद्देशेऽपि अत्यन्त अभाव इत्यर्थविवेके तात्पर्यत: सोऽथों लभ्यत एवेत्यविशेषः । तश्राप्यविलम्बेन लक्षणोपस्थित्यर्थं नथोक्तमिति ध्येयम् । यच्चान्यैरिति । अत्राऽपि यद्यपि परमननिराकरण तथद्देशेऽपि पूर्वोतगत्या लभ्यत एव । तथापि स्पष्टनया तल्ट्राभार्थे एतदुक्तमित्यवगन्तव्यम् । श्री वेङ्कटभट्टाः i इति परप्रसिद्धैव संज्ञा कार्या, तत्त्वविवेकोत्तां तु कथं कृतेत्याशयवान् पृच्छति - अत्यन्ताभाव इति || अत्यन्ताभाव इति संज्ञा करणे हि नंद्देशेनैव लक्षणं सूच्यते, "अत्यन्तपदस्य प्रतियोग्यन्विनत्वेन निषेध्यम्यैव कालत्रयसम्बन्धाप्रतंतिः । ` सदाभाव ' इति पंज्ञाकरणे 'हि अभावस्य कालत्रयसंबन्धः प्रतीयन इन्युद्देशेनैव लक्षण सूच्यत इत्याह- लक्षणस्यापीति । स्वरूपमुक्तमिति । लक्षणमुत्तूा उदाहृतमेित्यर्थः । यथैतद्वटेति । घटापसरणानन्तरं ईह भूतले घटी नाम्तीति प्रतीयमानाभाव इत्यर्थः । न त्रायं तद्धटप्रतियोगिक ग्व न समर्गप्रतियोगिक इति वाच्यम्; विकल्पाऽसट्टत्वात् । न तावदयमेतद्धटान्योन्याभावः, तादात्म्यानुछेखात । न च तद्धटप्रागभावमध्वंसैी, प्रतियोगि. समान ?ालीनत्वात । नापि सदातनम्तदत्यन्ताभावः, प्रतियोगिसमानदेशात्वात्। पृनम्तत्र घटापनयनेऽपि तस्य मत्वेन प्रतीतिप्रसङ्गात् । न हि तदा सोऽन्यत्र गनः, अमृर्तत्वात् । नापि विनष्टः, नित्यत्वात् । अथ सॊन्नति तत्र 'प्रत्यासक्ति 1. तत्पदार्थस्येत्यर्थः, स च श्रमन् शशविषाणादिरेव स्यात् । अतिशयितो 6न्तः अभावा यस्येति व्युत्पत्त्या इति भावः : तदाह --- प्रतियोग्यन्वितत्वेनेति । यम्याभाव उच्युते, तत्र प्रतियोगिनि अन्वितत्वेनंत्यर्थः । ?. निषेधस्य -- अभावस्य न्थjऽयम | मन्निकाभिावान । तत्त्वसङ्खयानटीका २', तह्युदाहृतचतुर्थस्स्यादिति चेन्न। तम्यापि यथासंभवं प्राग श्री विजयीन्द्वतीर्थाः तस्येति । संसर्गप्रतियोगिकाभावस्य उत्पत्तिविनाशवत्वेन निरवधिकत्वाभावादित्यर्थः । तर्हति । सदातनाभावश्य तद्भिन्नत्वमित्यर्थः । यथासंभवमिति । संसर्गप्राक्कालीनस्य प्रागभावे संसगौत्तरकालीन्स्य ध्वैसे चान्तभवादित्यर्थः । नन्वेवमपि देशान्तरे घटप्रतियोगिकाभावश्चतुर्थः, स हि न प्रागभावः, प्रतियोग्यसमानाधिकरणत्वात् । नापि सदाभाव:, प्रतियोग्यसमानकालीनत्वादिति चेत् – मैवम्; तस्य घटप्रतियोगिकत्वाभावात् । घटतदभावाधिकरणो भावप्रतियोगिकालिकसम्बन्धप्रतियोगिकन्वेन प्रतियोग्यसमानकालनया सदाभाव एवान् iर्भावादित्यत्र तात्पर्यादिति दिक् ॥ श्री वेङ्कटभट्टाः । विरहान्न गृह्यते, 'प्रतियोगिप्रल्यासतिविरोधिप्रत्यासतिक प्रत्यासन्ने सति प्रतियोगिनि कथं गृह्यते । एवञ्च समयविशेषसंसर्गिणं घटस्यैव सदातनाभावोपपत्तैौ न सांसर्गेिकमदांनाभावकल्पनमिति चेत् - न; तथासति प्रागभावप्रध्वंसाभावयोरुच्छेदप्रसङ्गात् । पूर्वोत्तरसमयमात्रसंसर्गिणा तदत्यन्ताभावेनैव *वि- प्यति विनष्ट इति स्वप्रतीत्योरुपपतः । ननु सदातन एव पुनस्तद्धटापनयने अन्य एवोत्पन्नी गृह्यते, तथाचोत्पादविनाशशीलेन घटस्यैवाभावेनोपपत्तौ न संसर्गप्रतियोगिकतादृशाभावकल्पनमिति चेत्।-- न; परिगणिताभावलकमध्यान्तर्गतेनैवोपपत्तै तुरीयतादृशाभावकल्पने मानाभावात् । न चैवं -- घटात्यन्ताभावः कचिदपि न सिद्धयदिति वाच्यम्, इष्टत्वात् | किञ्च 'इह भूतलेऽयं घटो नास्तीति' प्रतीत्या संसर्गस्यैव प्रतियोगित्वेन प्रतीत्युलेखयोरभावात्संसर्गो निषिध्यत इति नाङ्गीकियते? घटस्य प्रतियोगित्वे प्रतीत्युलेखयी; सत्वाद्वा? नाद्यः - इह भूतले घटो नास्तीति प्रतीतेभूतलसंसर्गविशिष्टघटप्रतियोगिकत्वात् “नागृहीत 1. अग्रहणमुपपादयति - प्रतीत्यादिना । R व्याव्याद्वयंपंन्ना भावादिष्घन्तर्भावात् । एके बुवते --संभर्गाभावोऽन्येोन्याभावश्धति द्विविध एवाभाव इनि | अन्य तु प्राकप्रध्वैसात्यन्तान्योन्याभावात्मा चतुर्विध इति: तदृभये निराकर्तुं इष्यत इत्युन्नम् । अन्योन्याभावो हि भेद एव । स च स्व्पमेवेत्यन्यत्त्रोपपादितम् । कार्यकारणयोम्संमर्गस्य श्री विजयी न्द्रतीर्था: । परोक्तविभागमनुवदति - एक इति । ननु २ थमनेन 'न्निराकरण लभ्यनामित्यत आह-- अन्योऽन्याभाधो हीति । भेदाधिकरणत्वाभिमतेनैव श्री वेङ्कटभट्टाः । विशेषणा' न्यायेन सं4गप्रतियोगिवन प्रनीत्युलेखयभावात । प्रतियोगत्वबोधन 'सविशेषण हीति' न्यायन संसर्गय्यैव प्रतियोगिवेन प्रनीत्युट्रवाक 1 *त एव केचिदाहुः -- प्रतियोग्यधिकरणसंसर्गारॊपजन्यनिषेघधंाविषयेऽ+भावः संसर्गाभावः' इति । अन्न "वॆदयनः –मग्र्गो ह्यत्र निषिध्यत इति ; संdर्गयैव निषेध्यत्वमाहूंति +ावः | तम्येति । उत्तयुक्तद्या इह भृग्-ले घटो नाम्र्तीत्यत्र संसगरैयव निषेधोऽङ्गीक्रियेत; अत्यन्नाभायत्व तु नाङ्गीक्रियते. सञ्ज्ञानिरुक्तिलक्ष्यलक्षणशून्यत्वादित्यर्थः । स्यादिति । तश्च विभागत्र्याधात इनि भावः | यथासंभवमिति । घटापनयनः*।। संसर्गप्रागभावः । तदपनयनानन्तरं ससगप्रध्वस: 1 एवं पुनरुपनयनl५नयनयम्ससंभान्तिरप्रागभावप्रर्ध्वसंविति नोत्पादविनाशशील: कश्धदभावी, नापि सदातनी धष्टभाव इांत भाव: ननु- अश्व गोत्वं कदापि नाम्तीनि आदी प्रतायमानगोत्वाद्यभवश्चतुर्थ म्यात । निरवधिकोवेन तस्य प्रागभावाद्यनन्तर्भावात् | प्रामाणिकपनियोगिकत्वेन सदाभावानन्तर्भावाच्चति चेत् – न: उत्तरीत्याऽश्च गत्वसंसर्गयैव तत्र निषेधेन तस्य चाप्रामाणिकतया तद्भावस्य सदाभावान्+र्भावात | न चात्रार्श्वी गोत्वाभावाधिकरणनयेंव प्रतीयते, न निषेध्यसंमर्गनिरूपकल्वेनेति वाच्यम् । तथा मति अप्रसक्तप्रतिपेधन्वापातेन निषेध्यससर्गनिरूपकत्व वाऽश्वप्रतीतरङ्गीकार्यत्वात् । किञ्च गोत्वं नास्तीति वाक्यमयोग्यम् । ‘* अश्च' इति पदसमभिध्याहृतं तु योग्यमिति सर्वसिद्धम् । तत्र यद्यश्च इति पदमभावान्वितं म्यात्तfहं नंत्त्वसङ्खयानटीका ३७ अन्यत्र (निरस्तत्वेन । निराकृतत्वेन प्रागभावअध्येसाभावयास्संसगभावत्वानुपपत्तेश्वति । भावं विभज्य दशयति - चेतनेति ॥ 'चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ' | न केवलमभावो भेदवान्, किन्तु भावोऽपीत्यपिशब्दः । चेतयतीति चेतनः । अनेवंविधोऽचेतनः ! तेन विष्णोश्चतनत्वं अभावस्याचेतनत्वं च ज्ञातव्यम् | #र्वमचेतनं चेतनार्थमिति चेतनस्य प्राधान्यान्पूर्वमुद्देशः । मृदत्रवीदित्यादिवचनान् " "" श्री विजयीन्द्रतीर्थाः भेदप्रतीत्युपपत्तेर्भेद इति यौगिकभेद चातिरिक्ते तस्मिन् मानाभावादित्यः यत्रोक्तमित्यर्थः । कार्यकारणयोरिति । उपादानोपादेययोरित्यर्थः । संसर्गस्य-- सम्बन्ध्यतिरिक्तस्य, समवायाभिधानस्येत्यर्थे: । निरस्तन्वेनेति । न चैव विशिष्टबुद्धिः । अभेदम्यैव वैशिष्टयभत्वेन तदभावादिति भावः | चेतनेति ।) चेतनशव्दच्युत्पत्त्यनुसारणत्यर्थ: । चेतनस्य प्रथमंद्देिशे नियामकमाह --- मर्वमिति । चेतनाथै . चेतनोद्देश्यमित्यर्थ: ; उपलक्षण चैतत, चेतन्स्याचेनननिरूपकत्वेनार्दी चेतनोद्देश इत्यपि द्रष्ट्रव्यम् । श्री वेङ्कटभट्टाः । । सुतरामयोग्यम्, गोत्वादितत्वे तु विशिष्टाभावसम्पादक् त्वेन भवति ग्रेग्यमिति संसर्गस्यैव निषेध आवश्यक: | संसर्गावच्छिन्नप्रतियोगिकाuवत्वं संसर्गाभावित्वे वदद्भि' पि संमगनिषेधोऽङ्गीकृत एवेति दिक् । तदुभयमिति । मतद्वयेऽप्यभावचतुष्टयसाम्येऽपि वैशेषिकपरिभापितं साक्षादभावविभाजकीपाधिद्वित्वं अक्षपादपक्षलक्षीकृतं तादृशो५ाधिचतुष्ट्रमभिप्रत्य उभयमित्युक्तमिति ज्ञेयम् | ननु विप्णुतत्त्वनिर्णथादौ - - भेदस्यैव धर्मिस्वरूपत्वमुपपादेितं, न अन्योऽन्याभावम्येत्यत आह् – अन्योऽन्याभावो हीनि। आद्यमते दोषान्तरमाह–कार्यति। सति ह्युपादानोपादेययोम्संसर्ग तत्संसर्गप्रतियोगिकत्वात् संसर्गवन्छिन्नप्रतियोगिकत्वाद्रा प्रागभावप्रध्वंसयो: संसर्गाभावन्वं त्यात, स एव नास्तीति भावः । प्रामाणिकसंसर्गप्रतियोगिकस्याभावस्य ミく व्याख्याद्वयांपैत सबै चेतनमेवेति मतनिरासाथ 'मत' इत्युक्तमृ । तच्चाभिमान्योधकरण निरस्तम् । चेतनादिविभागस्य नित्यादिविभागाद४यहिँतत्वान् स एवादावुदहुतः । यथोद्देशे चेतनांवभागमार - दुःखेति । दुःखस्पृष्ट तदस्पृष्टमिति द्वेधैव चेतनम्। नित्याऽदुःखा रमाऽन्ये तु स्पृष्टदुःखास्समस्तशः ॥ ३ ॥ श्री विजयीन्द्रतीर्थाः । । नन्वभिमतिमात्रण १ थ तनिoास इत्यत आह-तन्वति। मृदादिशब्दस्य स्वाथपरत्वे बाधात्, तत्तदभिमानिदेवतायां लाक्षणिकत्वेन ' भूतं भूताभिमानी चे' ति वाचकत्वसमर्थननैव वा निरम्नमित्यर्थः । अभ्यहितन्वादिति । चेतनभुद्दिश्य सर्वस्य विधेयत्वादिनि भावः । यद्वा -- तथाऽऽदिप्रतिपत्तिसद्भावादिति | SqSALLLSqqSqSqqSSqLqSqS SSSSLLLLSSSLLLSLSSqqqqSS श्री वेङ्कटभट्टाः ! ॥ " -܀ ܀ - -- नात्यन्ताभावत्वमित्युक्तम्, अत्यन्ताऽसत्प्रतियोगिकस्य त्वत्यन्ताभावस्य न संसर्गप्रतियोगिकत्वमिति, उभयथापि नात्यन्नाऽभावस्य संसर्गाभावित्वमिति वा उत्तार्थतात्पर्यम् । अभवत्त्रविध्यस्यानुक्तत्वात् अपिशब्दोऽनुपपन्न इत्यतॆ आह--न कवलभितःि । अपिशब्द इति। " सामान्यसमुच्चायक इति शेषः । चैतयतीति। 'चिनी-संज्ञान इत्याय 'नन्द्यादि ' त्वात् लधुप्रत्यय रूपमेनदिति भावः। तंननि । संज्ञानिरुक्तिलव्धलक्षणसत्त्वनेत्यर्थ: । अभिमान्यधिकरण ' इति । तत्र हि -मृदादीनां वचनबुद्धयादिकर्तृत्वमतिपादकवेदभागास्य' 'मृन वक्त्री, जडत्वा' दित्यनुमानविरोधेनाप्रामाण्ये प्राप्ते मृदादिशब्दानां तदभिमानिपरत्वेन न नादृशवेदभागस्याप्रामाण्यमित्थवं ' अभिमानिव्यपदेशास्तु विशेषानुगतभ्या 'मिति भगवता बादगयणन सिद्धानितम् । यदि सर्व चेतनं न्याðदाऽयं पूर्वः पक्ष: । सिद्धान्तश्चायुक्तस्यात् । अतस्+र्वचेतनमतं सूत्रकृतf अभिमान्यधिकरणे निरस्तप्रायमित्यर्थः | 1. उभयसाधारणविभागमात्रसमूच्चायकः । 2. ( ब्र. मू. २-१-६ ) तत्त्वसङ्खयानटीका ३२. कदाचिदुःखमम्बद्धमेव दुःखम्पृष्टम्, कदापि दुःश्वास•बद्ध तदस्मृष्टम्। कल्पितन्वाद् दु:स्वादीनां न किश्विद्दु:खस्पृष्ठभिलेयके । ईश्वरातिरिक्त मर्वमपि दुःग्वस्पृष्टमेवेत्यन्ये । तदुभयनिरासाय एवकारः । अद्यस्य प्रत्यक्षविरुद्धत्वात् । द्वितीयस्य अागमविरुद्धन्वात् । पग्मेश्वरस्य दुःस्यास्पृष्टत्र्श्वे स्वातन्त्र्येणैव सिद्धम् । यद्यप्यनयोः दुःस्वास्पृष्ट चेतने प्रधानम्, तथाप्यaावस्य भावनिरूप्यन्धान् दृःखस्पृष्टस्य प्रथममृद्देशः | श्री विजयीन्द्वतीथः । मर्वदा दु:ग्वसम्बद्धस्यामग्भवित्वादाह - कदाचिदिति । संसारिणि सुषुप्त्यादावर्तिव्याप्तगह -- कदापीति । त्रेकालिकदुःaनिषेधवदत्यर्थ: । प्रत्यक्षविरोधित्वादिति | ' अह दुःखी' त्यादिप्रत्यक्षविरोधित्वादित्यर्थः । न च तदप्रमाणम् , वाधकाभावान् | द्वितीयस्येति । ईश्वरातिरिक्तस्य सर्वस्यैव दुःश्वभ्पृष्टत्वमित्यस्य (मतस्य) ** नित्यं निर्दुःखरूपत्वात् श्रीः परे' त्यादिमूलभृतागमविरोधादित्यर्थः । ननु श्रीरूपाऽम्वतन्त्रचेतनस्य दृःखाऽम्पृष्टत्वलाभेऽपि ईश्वरस्यैव दु:खाऽम्पृष्ठवें न लब्धमित्यपेक्षायामाह--- परमेश्वरस्येति । स्वातन्त्र्येणैवेति । दु:खित्वविरुद्धस्वातन्त्र्येणोद्देशादित्यर्थः । अनयोरिति । st वेङ्कटभट्टाः - ܚ - ܚ ननु प्रागुक्तरीत्याऽभावे द्विविध: - नित्योऽनित्यश्च, नित्योऽपि द्विविधः -- चेतनोऽचेतनश्चेत्येव विभाग: कुतो न कृतः, अनित्यस्याचेतनत्वमेवं सति नोक्तं श्यादिति चेत् ; तथासति चेतन्स्थ नित्यत्वे नोक्तं स्यादिति समम् । लक्षणसत्त्वेन (तद्भान)तज्ज्ञानमुभयत्रापि तुल्यम्, अतः केन विशेपणेन 'चेतनादिविभागम्य प्राथम्यमित्यन आह- चेतनादिविभागास्येति ॥ अभ्यहितन्वादिनि । श्रीतत्वादीनामकश्यज़ेयानां चेतनविभागस्थत्वादिति भाव: । यद्यपि भावाभावविभागात अयमभ्यईितः, तथापि भावाभावविभाग प्राधान्य बहुविप्रतिपतिसद्भावेनेति प्रागेव समर्थितमिति ज्ञेयम् | 1. चेतनपूर्वकन्वविभागस्येत्यर्थ । c व्याख्याद्वयोपेना तथापि प्राधान्यक्रमस्य मुख्यन्वान् तदनुसारेण द्वे अपि निदंशाति नित्यति । अन्ये ८: चेतनाः । एके तु व्यष्टिममष्टिभेदेन जीवान् परिकल्प्य गरुडानन्तविष्वकूसेनादीन सभष्टिजीवानपि नित्याऽदु:श्वानाचक्षने । तन्निरासाय 'ममम्नश ' इन्युक्तम् । अत्र चागमाना प्रामाण्यम् । अत एव दृःखाऽस्पृष्ट प्रभेदाभावात् दुःखम्पृष्टापेक्षयैव 'धाय वयः पूर्वोक्तो ज्ञातव्यः । एधाञ्चः स्थानिभूत इति शेषः । श्री विजयीन्द्रतीथः । । दृःखम्पृष्टतदम्पृष्टयोर्मध्य इत्यर्थः । यद्येवं तदा उत्तरत्र च वैपरीत्येन निर्देशोऽनुप.न्न दृत्यत आह -- तथापि प्राधान्येति ! न चैव प्राधान्यक्रमस्य मुग्यत्वे प्रथ8ग्गपि तथ्रानिर्देशः कुतो न कृत इति वाच्यम् । प्रतियोगिज्ञानं विना प्रथमं दुःखाम्पृष्टस्य ज्ञातुमशक्यत्वात् । प्रकृते च प्रथमं निर्देशेनैव उभयोज्ञतत्वे प्राधान्यक्रमस्यैवाहर्तुमुचितत्वादित्यत्र तात्र्यादिति । आगमानामिति। ' दु:खासंपीडनत्वात् मध्यमी वायुरुच्यते । दुःखस्य योगतो भोगात् रुद्रवीन्द्रादयोऽधमाः ' | इति मूलभूतागमानामियर्थ:। अत एवति। गरुडादे: दु:स्वास्पृष्टत्वबाधादेवेत्यर्थ:। श्री ཞེ་སྣ་ཆ་རྩ་ व्याप्यादिपदमपहाय म्gट५दप्रयोगेण लब्धमर्थमाह- कदाचिदिति। आगमेति । 'द्वै वा अवसृत्यनुग्क्रर्मौं प्रकृतिश्च परमश्च ति श्रूया, 'समनाचाऽमृत्युंक्रमादमृत । चानुपेोप्पे ' { ब्र. सृ. ४-२-५) तेि सूत्रण च विरुद्धत्वादित्यर्थः । ननु परमेश्वरस्य दु:खाम्पृष्टत्वसिद्धयर्थमय विभाग आदावव कार्य इत्यन अाह-परमश्वरस्येति ॥!स्वातन्त्र्येणैवेति । तत्त्वविभाजकस्वातन्त्र्येणैवेत्यर्थः।। तथापि प्राधान्येति । निरूपकज्ञानं विना निरूप्यस्य ज्ञातुमशक्यत्वेन दुःखस्पृष्टम्य प्रथममुद्देशेऽपि ज्ञातयोर्धर्मिग्राहकयो: निर्देशे प्राधान्यक्रम एवानुसर्तव्यः तत्त्वसङ्खयानटीका 9. अत एव तद्विभागमाह-स्पृष्ट्रेति ॥ स्पृष्टदु:खा विमुताश्व दु:खसंस्था इति द्विधा। दु:खसंस्था मुतियोग्या अयोग्या इति च द्विधा ॥ ४ ॥ विमुक्ताः, दुःखात्। दुःखसंस्थाः= वर्तमानदुःखाः । चशब्दो दुःखसंस्था इत्यतः परं योज्यः । अत्र प्राधान्यक्रमेणोद्देशः । दु:खसंस्थानां प्रभेदमाह - दुःखसंस्था इति। अयोग्याः, मुक्तेः । अयोग्या इत्यतः परं चशब्दो ज्ञातव्यः । अत्रापि तदेवोद्देशक्रमे निमित्तम् । ननु च प्राधान्याद्विमुक्तभेदः प्रथमं वक्तव्यः । सत्यम् । श्री विजयीन्द्रतीर्थाः ॥ देवेल्यर्थः । अत एव तदिति । दु:खस्पृष्टे मेदसद्धवादेवेत्यर्थः । दु:ख- स्पृष्टदु:खानां दु:खाधेयत्वं स्वरूपं दु:खसंस्थत्वं बाधितमत आह-वर्तमानेति ॥ न च सुषुप्त्यवस्थायामव्याप्तिः, वर्तमानदुःखत्वेन दुःखप्रागभाववत्वस्य विवक्षितत्वात ॥ स्पृष्टदुःखानां साधारणतया समुचेष्यत्वाभावादाहच शब्द इति ॥ अत्रेति ॥ अविद्यानवच्छिन्नचेतनत्वेन विमुक्तानां प्राधान्यं द्रष्टव्यम् ॥ श्री वेङ्कटभट्टाः ॥ इति भावः । अत एवेति । गरुडादीना दुःखास्पृष्टत्वे हि दुःखास्पृष्टप्वपि भेदस्यात् - न चैवम् । तस्य ' समस्तश? इत्यनेन निरस्तत्वादित्यर्थः | 'एधाच् प्रत्यय इति ॥ एधाञ्चो धार्थे सत्त्वादित्यर्थः । यथाच प्रकारद्वैविष्योतिः सत्यपवादे अवान्तरभेदेनाप्युपपन्ना नापवादविषयेऽवान्तरभेदं सूचयति, तथोपपादितमधस्तात्' ॥ 1. एधाच् प्रत्यय इति पाठं मत्वेदम् । 2. * स्वतन्त्रमस्वतन्त्र " मिति मूलव्याख्यानटीकाविवरणावसरे । 6 R व्याख्याद्वयोपेता योग्बायोग्वनेदस्य दुःखसंस्थेष्वेव भावात् तदमिधानानन्तरं मुक्तिबोग्यमेद्दकथनस्य सौकर्यात् क्रमोल्लङ्घनम् ॥ देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा । एवं विमुक्तियोग्याश्च तमोगाः सृतिसंस्थिताः ॥ ५ ॥ इदानीं मुतानां प्रभेदमाह - देवर्षोंति । पान्तीति पाः = चक्रवर्तिनः । नराः = मनुष्योत्तमाः | तु शब्दोऽवधारणे । तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं श्री विजयीन्द्रतीथ: । दुःखसंस्थानामिति । दुःखप्रागभावानामित्यर्थ:। तदेवेति । मुक्तियोग्यत्वेन प्राधान्यमेवेत्यर्थः । प्राधान्यादित्युपलक्षणम् । उद्देशक्रमानुमानादैित्यपैि बोध्यम् । विमुक्तभेद इति ॥ विमुक्तानां मुक्तिरवरूपयोग्यताप्रभेदतया तन्निरूपणानन्तरं विमुक्तभेदस्य निरूपयितुमुचितत्वादित्यर्थः । पितृपत्वमप्येकी विभाजकोपाधिरिति भ्रम वारयितुमाह - पातीति । नरत्वं मुक्तप्वप प्रसक्तमत आह - मनुष्योत्तमा इति । ननु विभागेनैव न्यूनाधिकसंख्याव्यक्च्छेदस्य लाभात् अवधारणार्थक-तुशब्दो व्वर्थ इत्याशङ्कय तत्प्रयो श्री वेङ्कटभट्टाः । -- rs - अत एवाह - अत एवेति । अपवादाभावेन दुःखस्पृष्टावान्तरनेदल प्रकारद्वित्वोत या सूचितत्वादेवेत्यर्थ:। स्पृष्टदु:खानां दु:खाधेयत्वानुपपचेराह - "दुःखसंस्था इति ॥ तथांच दु:खस्य संस्था=स्थितियेंवां तेदु:खसंस्था इत्यभिप्रेत इति भाव:। योग्यायोग्येति । मुक्तियोम्यानां दु:ख- संखमनेदतबा दुःखसंस्थविभागकथनेन मुतियोम्यानां ज्ञाने सति ‘देवर्षी' त्वादिनोक्तमुक्ता तदेवष्यदिभेदस्य 'एवं विमुक्तियोग्याश्चे'त्यतिदेशयोगेन योग्यप्रभेदकथनं सुकरं भवेत् । प्राधान्यमनुसृत्य विमुक्तप्रमेदस्य प्रथमोत्तौ हि दु:खसंस्थविभागस्य मुक्तियोग्यज्ञानेन ' एवं विमुक्तियोम्याव'त्यनिदेठगयोगेन 1. লম্বী आदित्वादक्प्रत्ययान्तात्ति षष्ठी- तद्वतामित्यर्थः तत्त्वसङ्खयानटीका 9. निराचष्ट । गन्धर्वादीना केषाञ्चिदेष्वेवान्तर्मावात् केषाञ्चिदविवक्षितत्वात्, न ग्रन्थान्तरविरोधः। दुःखसंस्था मुक्तियोग्यायोग्यमेदाद्द्विविधां इत्युक्तम् । तत्र मुक्तप्रभेदं योग्येष्वतिदिशति--एवमिति । एवं विमुक्तियोग्याश्च । देवष्यदिभेदेन पश्चधेत्यस्यानुकर्षणार्थः चकेर | मुक्त ययोग्यविभागमाह - तमोगा इति ॥ इति द्विधा मुक्ययोग्याः । तमोगाः = तमोयोग्याः। न तु प्राप्तम्सः, वक्ष्यमाणविभानि श्री विजयीन्द्वतीयः । जनमाह - तेनेति । अानन्दादितारतम्यस्य मोक्षेऽपि 'श्रवणादैिति भावः । ननु गन्धर्वादीनां मुक्तत्वश्रवणात् न्यूनो विभाग इत्यत आह--गन्धर्वादीनामिति । केषाञ्चिदिति । देवभिन्नानां गन्धर्वादीनां अमुक्तत्वेनासङ्ग्राह्यत्वादित्यर्थः । ग्रन्थान्तरेति । गन्धर्वादीनां मुक्तत्वबोधकग्रन्थान्तरेत्यर्थः ॥ मुक्तप्रभेदमिति । विमुक्तप्रकारमित्यर्थ: । SqSqqq SqqqqqS LLLLS SSLLSLSL S LLSS SSS SSS qqSSSS LSLS ` श्री वेङ्कटभट्टाः ॥ योग्यप्रभेदकथन सुकरं न स्यात् । प्राधान्याद्विमुक्तभेदकथनानन्तरं दु:ख- संस्थान् विभज्य तत्प्रभेदानां मुक्तियोग्यानां 'देवर्षिपितृपनरा इति योग्यास्तु पञ्चधे 'ति विभागोपदेशो दुष्करस्स्यात् । अतोऽतिदेशसौकर्यात् क्रमोल्लङ्घनमित्यर्थः । यद्यपि प्राधान्येन विमुक्तभेदकथनानन्तरं दुःखसंस्थान् विभज्य तन्ममेदमुक्तिबोम्बानां मुक्तिवोग्याः विबुत्तवत् भिन्ना इत्यतिदेशः शक्यते कर्तुम् । तथापि ‘एवं विमुक्तियोग्याश्च )"यनेनैव न विभागविशेषातिदेशस्सिद्धयतौतैि भावः । अत एव वक्ष्यति--' देवप्यदिभेदेन पञ्चधेत्यस्यानुकर्षणार्थः चकार? इति | निराचष्ट इति ॥ यद्यपि देवर्षीयादिवाक्ये विभाग एव प्रतीयते स्फुटं, न तारतम्यम्, तथापि — संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्धदेवष्यदिसंज्ञयैव उद्देशतारतम्यं उत्तमायमिति भावः । ननु गन्धर्वाप्सरः तैतरीयवृहदारण्यकादौ । व्याख्याद्वयोपेता विरोधात् । सृतिसंस्थिताः = नित्यसंसारिणः । अयोग्यतातिशयानुसा रेणोद्देशः। तमोयोग्यानां प्रभेदमाह - दैलेयति । इति द्विधा मुक्तययोग्याः दैत्यरक्षःपिशाचकाः । मल्यधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ६ ॥ मत्यधमा इत्यतः परं इतिशब्दोऽध्याहार्यः । अप्रसिद्धत्वादस्य मेदस्याश्रद्धेयत्वं निवारयितुं एवशब्दः । प्रकीर्तिता इति - अत्रागमसम्मतिमाचटे । स 'चान्यत्रोदाहतो द्रष्टव्यः । t. अन्यत्र = शास्त्रेषु श्री विजयीन्द्वतीय: । दैत्यादिषु प्रत्येकं चातुर्विध्यान्वयभ्रमं वारयितुमाह - इतिशब्दोऽध्याहार्ये इति। उक्तप्रभेदस्याश्रुतचरत्वात् अप्रामाणिकत्वशङ्कां वारयितुमेवकार इत्याह— अप्रसिद्धति। नन्वेतावतापि अप्रामाणिकत्वशङ्का वारिता कथमिल्यत अाह- प्रकीर्तिता इत्यत्रेति । श्री वेङ्कटभट्टाः । प्रभृतीनामपि मुक्तप्रभेदत्वेन

    • क्षितिपा मनुप्यगन्धर्वा देवाश्च पितरश्चिराः ।

अजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ॥ इत्यादावुक्तत्वात् कथं पञ्चधेत्युक्तमित्यत आह – गन्धर्वादीनामिति। अत्र देवपदेन तात्विकानामिव कर्मजाऽऽजनजानामपि देवानां ग्रहणमू, 'तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि । आजान्देवास्ते प्रोक्ता' इत्युक्तः तुम्बुरुममुखशतगन्धर्वाण, उर्वश्यद्यप्सरसां चाजानदेवेप्वन्तर्भावात्। तुम्बुरुपमुखेभ्यः उत्तमगन्धर्वाणां चाटानां, 'कर्मदेवगण। अष्टगन्धर्वास्तत्परे शतम् । आजानदेव ' इत्युक्या मुक्तकर्मदेवेप्वन्तर्भावात् । तदन्येषां देवगन्धर्वादीनां तारतम्योतिपरेऽस्मिन् विभागवाक्ये विवक्षाविरहात् न 'क्षितिपा' इत्यादिग्रन्थान्तरविरोध इत्यर्थः । न हि विभागवाक्यान्तरस्येव अस्य वाक्यस्य न्यूनाधिकसंख्याऽवान्तरव्यवच्छेदे तात्पर्यम् , किन्तु मुक्ता देवप्र्यादिमेदेन तारतम्योपेता एवेत्यत्रैव । न चात्र ग्रन्थान्तरविरोधोऽस्तीति भावः । अत एव तत्त्वविवेके ह्यत्र ** ब्रह्मान्ता तत्त्वसङ्खयानटीका 8ሂላ चतुर्विधा अप्येते प्रत्यक द्विधा इत्याह - ते चेति । ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधा । नित्यानित्यविभागेन त्रिधेवाचेतनं मतम् ॥७॥ ते च = चतुर्विधा श्रुपि । सृतिसंस्थाः = सुंसारे,वुर्तमानाः ॥ नाधुनाऽपि तमःप्राप्ताः । योग्यतायाश्चैतन्यस्वभावत्वेन तमोयोग्यानामयै विभागी नानुपपन्नः । एवं चेतनविभाग विस्तरेणाभिधाय अवसरप्राप्तमचेतनविभाग माह – निलेयति । अत्राप्यचेतनमेव एवं विभागवदित्यर्थानभ्युपगश्री विजयीन्द्रतीर्थाः । ननु तमोयोग्यतायाः सृतिसंस्थामात्रवृत्तित्वात् कथमन्धन्तमः प्राप्तोऽपि तमोयोग्यमध्ये विभज्यत इत्यत आह- योग्यताया इति। चैतन्यविशेषे अन्धन्तमः प्राप्तिकालेऽपि सत्वात् नोक्तविभागानुपपत्तिरित्यर्थः । नन्वेवम् – एवकारस्योद्देश्यान्वितत्वे उद्देश्यतानवच्छेदकानाक्रान्तविधेयव्यवच्छेदो लक्ष्यते, न चैतद्युक्तम्-चेतनस्यापि नित्यत्वादित्यत आह - श्री वेङ्कटभट्टाः । उत्तरोत्तरमुक्ताः शतगुणाः प्रोक्ताः इति तारतम्यमेवोक्तम् । इदमपि वाक्यं तेनेल्यादिना मोक्षे तारतम्याभावमतनिराकरणपरत्वेन व्याख्यातमिति बोध्यम् । मुक्तमभेदकथनेन व्यवहित दुःखसंस्थप्रभेदं स्मारयति - दुःखसंस्था इति । तमोगाः = तमोयोग्या इति । अत एव ' चतुधैव तमोयोग्याः प्रकीर्तिता ? इति वक्ष्यतीति भावः । वक्ष्यमाणेति । ते च प्राप्तान्धतमसः सृतिसंस्था इति द्विधेति वक्ष्यमाणविभागविरोधादित्यर्थः । प्राप्ततमसां सृतिसंस्थत्वाभावादिति भावः । अयोग्यतेति । विभज्यमानमुक्तद्ययोग्यनिष्ठमिथ्याज्ञानलक्षणमुक्तययोग्यताऽतिशयानुसारेणेत्यर्थः । मत्त्र्याधमानां चातुर्विध्यान्वयभ्रान्ति वारयितुमाह - म्क्त्र्याधमा इत्यत इति ! अप्रसिद्धत्वादिति । अतिप्रसिद्धस्वाभावादित्यर्थ: । अत एवोक्तार्थ प्रकीर्तिता इत्यनेनागमप्रसिद्धिरुक्तैयाहप्रकीर्तित। इति । 9& व्याख्याद्वयोपेता मात् पूर्वोक्ततत्वानामपि प्रमाणान्तरेण नित्यत्वादिग्रहणे न विरुद्धम् । नित्यानित्यविभागेनेत्यस्य नित्यानित्यत्वेन तद्विभागेन चेत्यर्थ: } तथा च नित्यानित्यं, नित्यं, अनित्य चेति अचेतनं त्रिविधमित्युक्तं भवति । केचित् - सर्वे क्षणिकं मन्यमाना नित्य न मन्यन्ते ! अक्षरे तु-सत्कार्यवादिनः अनित्यै नाङ्गीकुर्वन्ति । सर्वेऽपि नित्यानित्यं विरोधान्नाभ्युपगच्छन्ति । तन्निरासाय एवकारः । न प्रतिज्ञामात्रेणार्थसिद्धिरिति प्रम्ाणिकत्वमुक्तविभागस्य सूचयति -- मतमिनि । तच्च लेशतो दर्शयिष्यामः । यद्यपि नित्यै, नित्यानित्यै, अनित्यमित्युद्देशः कार्यः प्राधान्यान् । तथाप्युक्तिलाघवाय क्रमोल्लङ्घनम्। श्री विजयीन्द्वतीय: । अत्रापीति । एवकारस्य विधेयान्वितत्वादिति भावः । ननु नित्याऽनित्यविभागेनेत्यादिना विधाद्वयस्य लाभातू त्रिविधत्वोत्कीर्तने विरुद्धमत आहनित्यानित्यविभागेनेल्यस्येति । भावप्रधाननिर्देशाध्याहाराभ्यां त्रैविध्योक्युपपतेनॉक्तदोष इति भावः ॥ लेशत इति ॥ नित्या वेदा इत्यादिनेति श्री वेङ्कटभट्टाः । ननु प्राक्सृतिसंस्थपदेन नित्यसंसारिणामुक्तत्वात्कथं तेषां तमोयोग्यप्रभेदत्वमित्यतः सृतिसंस्थपदं व्याचष्टे – संमार इत्यादिना ॥ अधुनापीति । प्राप्स्यमानतमस इत्यर्थः ! ननु योग्यतायाः फलप्राप्तिपर्यन्तत्वात् कथामन्धन्तमस्थानां तमोयोग्यप्रभेदत्वमित्यत आह -- योग्यताया इति ॥ ** स्वभावास्य योग्यता वा हठाख्या, याऽनादिसिद्धा सर्वजीवेषु नित्या (महाभा. निर्ण. २२-८४) इत्युक्तेरित्यर्थः । ननु स्वतन्त्रतत्वमभावतत्वं, चेत्नत्वं च नित्यम्? अनित्यम् ? नित्यानित्य वा ? न त्रयमपि ? त्रयस्याप्यचेतने तत्र स्वतन्त्रचेतनतत्वयोस्भाक्तत्वमध्येप्यत्यन्ताभावस्य, नित्यत्वप्रमेदत्वेनोच्यमानत्वादित्यत आह-अत्रापीति ॥ नित्यत्वादीत्यादिपदेन नैित्यानित्यत्वब्रहणम् । प्रागभावप्रध्वंसबोर्नित्वानित्यत्विित बोध्यम् । ' नित्यानित्यविमागेने'त्यस्य नित्यानित्यत्वभेदेनेतिवत् नित्यानित्य तत्त्वसङ्खयानटीका क्रमेण त्रयं दर्शयेिष्वन् नित्य तावद्दर्शयति-नित्या इति । नित्या बेदाः पुराणाबाः कालः प्रकृतिरेव च । नित्यानिर्लेये त्रिधा प्रोक्तमनित्ये द्विविधं मतम् ॥ ८ ॥ अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां 'नित्या वेदास्समस्ताश्वे' त्यादिप्रमाणसिद्धम्। अत्र वेदा इत्युपलक्षणम् । पञ्चाशद्वर्णानामव्याकृताकाशस्य च तथाभावात् । नित्यानित्यं विभागेनाह-पुराणाद्या इति ॥ पुराणाद्याः पौरुषेयग्रन्था: एका विधा । कालोऽपरा। प्रकृतिरन्या। श्री विजयीन्द्वतीथः । भावः । प्राधान्यादिति ॥ उपजीव्यत्वादित्यर्थः ॥ कूटस्थतयेति ॥ नित्यत्वं = क्रमाद्यन्तशून्यत्वं, अत्र हेतुः-कूटस्थतयेति ॥ अपरिणामितयेत्यर्थः॥ त्वाभ्यां विभागेनेल्यर्थप्रतीर्ति वारयितुमर्थमाह—नित्यानित्यविभागेनेत्यस्येति ॥ इत्युद्देश इति । अत एव तथैव निदर्शयिष्यतीति भावः । उत्तिलाघवायेति । नित्यानित्यस्य प्रथमोद्देशे। हि विभागपदेन तद्विभागभूतयोर्नित्याऽनित्ययोर्ग्रहणसम्भवादुत्तिलाघवं भवति । अन्यथा हि-नित्यानित्यनित्यानित्यत्वेनेत्यादिरूपेण विभागोक्तिप्रसङ्गन गैौरवं स्यादिति भावः। नित्यत्वं नित्वानित्यन्यावृतं वथा भवति तथा व्याचप्टे अत्र नित्यत्वै नामेति । स्वरूपेण अाद्यन्तशून्यत्वं प्रकृतावपीत्यततद्याख्यानं-कूटस्थतयेति ॥ ननु-क्रमविशेषविशिष्टा वर्णा एव वेदाः, न त्वव्याकृताकाशवदर्धान्तरम्, वर्णाश्च' नित्यत्वात्सर्वगतत्वात् स्वतः क्रमशून्याः, अतः क्रमः बुद्धिनिमित्त एवासेययः ॥ ' उक्तं हि

  • वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः । व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ?' । इति ॥

1. चस्त्वर्थो ।। 2. तत्वनिर्णय उक्तमित्यर्थः । 86. व्याख्याद्वयोपेता ननु च विघेति प्रकारवैविध्यमुक्तम् । न चात्र कश्चित्यकारो दर्शितः । किन्तु वस्तुनिर्देश एव कृतः । नैष दोषः । यन्न सर्वथा कूटस्थं नाप्यनित्यमेव तदुच्यते = नित्यानित्यम् । तस्य तिस्रो विधाः सम्भवन्ति । उत्पत्तिमत्वे सति विनाशाभावः, एकदेशैरुत्पतिविनाशै एकदेशिनस्तदभावः, स्वरूपेणोत्पत्याद्यभावेऽप्यवस्थागमापायवत्वं चेति। तदेतद्विधात्रये उक्तवस्तुत्त्रये अस्तीति तस्यैव ग्रहणे कृतम् । नन्वेवं श्री विजयीन्द्रतीथः । विशेषविभज्यतावच्छेदकप्रदर्शनार्थमेव सामान्यविभज्यतावच्छेदकं तावद्दर्शयति - यक सर्वथेति । सर्वथा उभयन्तरहितभिन्नत्वे सति सर्वथोभयान्त वा भिन्नत्वमित्यर्थः | शास्त्रयविधानामिति । श्री वेङ्कटभट्टाः । तत्कथं वेदानां कूटस्थत्वं? कथं च वर्णानामव्याकृताकाशस्य कूटस्थतया प्रमितत्वात् नित्यानित्यत्वेनानिर्दिष्टस्य नित्यत्वेनानिर्देश इत्यत आह--अत्र वेदा इत्युपलक्षणमिति । अत्रोपलक्षणपदेन लक्षणासामान्यमुच्यते, न त्वजहत्स्वाथें लक्षणा, 'उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तय' इति वदिति ज्ञेयम् । लक्षणीयं दर्शयति -- पश्चाशदिति । एवं तच्च वेदानां * नित्या वेदा' इत्यादिपूर्ववाक्यत्यापि कृष्टस्थत्वं वर्णाना, 'नित्या वेदा समस्ताश्रेत्यादिप्रमाणेन, ' तत्क्रमेणैब तैर्वर्णैरेि"ति यदुक्तरवाक्यं तत्सिद्धमित्यर्थः । अत एवे* त्यादौ ? ति अादिपदप्रयोग इति ज्ञेयम्॥ प्रकारत्रैविध्यमिति ।। * सङ्खयायां विधार्थे धा ' इत्यनेन धा प्रत्ययस्य प्रकारवाचित्वादिति भावः । नित्यानित्यं यक्षां नियनित्याभ्यां व्यावर्तते तथा व्याचप्टे - यन्न सर्वथेति ॥ अत्र कूटस्थत्वमवधिविधुरत्वम्, अवधिश्च द्विविधः--पूर्व उत्तरश्चेति, द्विविधोऽपि स्वरूपेण स्वाभिन्नांशेन चेत्यनेकविधः । तथा च स्वरूपेण स्वाभिन्नांशादेश्च पूर्वोत्तरेण चावधिना विधुरं यत् नित्यनया विवक्षित, तद्वत् यन्न भवति, स्वरूपेणाऽवधिद्वयोपेतं यदनित्यत्वेन विवक्षितं तद्वच्च यन्न भवति; तन्नित्यानित्यमित्युच्यात इत्यर्थः तत्त्वसङ्खयानटीका ४९ सत्यवान्तरमेदैर्विधान्तरमुत्प्रेक्षितुं शक्यमित्यत एवेत्युक्तम् । तत्र उपपादकाकांक्षायां 'प्रोतमि' त्याह - शाखीयविधानामवैवांन्तर्भावोऽन्यासामनादरणीयत्वे चेति। अथवा 'पुराणानि तदर्थानि सर्वे निमेषा जज्ञिरे विकारोऽव्यक्तजन्म हि ' इत्याद्यागमपरिग्रहार्थे प्रोक्तमित्युक्तम् । अत एव विरोधोऽपि परिहृतः । नन्वत्र यस्योत्पत्त्यादिकं तदनित्यमेव । यस्य तु तन्नास्ति तन्नित्यमेव । नित्यानित्यै काऽस्तीति? श्री विजयीन्द्रतीथ: । मुक्त्युपयोगिज्ञानविषयीभूतविधानामित्यर्थ: । अतएवेति । आगमबाधादेवेत्यर्थः । तद्रं समस्तमिति मूलार्थः । असंसृष्टभिन्नमितिं द्रष्टव्यः । ननु श्री वेङ्कटभट्टाः । उत्पत्तिमत्वे सति विनाशाभाव इति । इयं विधा पुराणादेः, विष्णुतत्त्वनिर्णयादौ विस्तरेणोपपादिता तत्रैव द्रष्टव्या । ननु - भावरूपा ज्ञानाभावावान्तरभेदः विनाशित्वे सत्युत्पत्यभावलक्षणम् । वेदरूपावान्तरभेदें च - उत्पतिमत्वे सतेि विनाशाभावेऽपि क्रम:य- त्यासाभावरूपे च नित्यानित्यविधान्तरं, 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त' इत्यादिसाङ्खयेद्युक्तं विधान्तरं चोत्प्रेक्षितु शक्यमित्याशयेन शङ्कते- नन्वेधमिति । तत्रेति । नित्यानित्यविधास्वेवेत्यर्थः । न चैवं नित्याऽनित्यविभागोद्देशयानां स्वशब्दानुक्तिः कथमिति वाच्यम्- तत्र पुराणादेः कण्ठरवेणानुक्तिवदुपपत्तेरिति बोध्यम् । ननु वर्णानां नित्यविभुत्वात्, कालस्य वैशेषिकादिभि: नित्यत्वाझीकारातू, मूलप्रकृतेरपि साहुधैरनादित्वस्याङ्गीकृतत्वात्, कर्थ पुराणादेरुत्पतिरित्याशङ्कापरिहारलेनापि प्रोक्तमियतद्याचष्ट -अथवेति। पुराणानेि तदर्थानीति ।

  • पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियतेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥

इत्यन्तस्य वाक्यशेषप्रतीकग्रहणमिति बोध्यम् । अतएवेति । ।॥ नित्यानि-- यनङ्गीकारहेतुविरोधोऽपि नित्यानित्यस्यागमसिद्धत्वात्परिहृत इत्यर्थः । ननु 7 te व्याख्याद्वयोपेता मैवम्- स्यादेतदेवम् । यद्यंशांशिनोर्विकारविकारिणोर्वाऽत्यन्तभेदस्स्यात् । न चैवमित्यन्यत्रोपपादितमिति । अनित्यै विभज्य दर्शयति अनित्यमिति । 'अनित्य द्विविध मतम्' । असंसृष्ट च संसृष्टमसंसृष्ट महानहम। बुद्धिमैनः खानि दश मात्रा भूतानि पञ्च च ॥ संसृष्टमण्डे तद्गञ्च समस्ते सप्रकीर्तितम् ॥ ९ ॥ सम्यक्सूट=संसुष्टम् । अतथाभूतमसंसृष्टम्। सम्यताया इय श्री विजयीन्द्रतीर्थाः । संसृष्टभिन्नत्वमसंसृष्टत्वं, तद्भिन्नत्वश्च संसृष्टत्वमित्यन्योऽन्याश्रयः, इत्यन्यथा तनिरुतौ दोष शङ्गते - नन्विति । तेषामपीति । संसृष्टानामपीत्यर्थः । श्री वेङ्कटभट्टाः । भक्तु उत्पत्तिमत्वे सति विनाशाभावात्पुराणादेर्नियानित्यवम्, कालप्रकृयोस्तु यस्य कालांशस्य प्रकृतिविकारस्य चोत्पत्तिविनाशैौ तद्वयमनित्यमेव, यस्य तु कालप्रवाहस्य प्रकृतिमूलरूपस्य नोत्पतिविनाशै तहुये नित्यमेवेत, अशविकारयोर्वा अशिविकारिणोर्वा क नित्यानित्यत्वमस्तीत्याशङ्कते---नन्विति । अशादेरत्यतभेदाभावेन वस्त्वैक्यात् नित्यानित्यत्वयोरेकवस्तुनिष्टत्वेन नित्यानित्यत्वं कालप्रकृत्यो: संभवतीत्याह-स्यादेतदिति । यद्वा 'उत्पतिमत्वे सती 'ति वाक्यं विशेषणस्योत्पतिमत्वाद्यभावेऽपि विशिष्टस्योत्पतिमत्वे सति विनाशाभाव इति व्याख्येयम् । तथाचात्र क्रमविशेषविशिष्टानां वर्णानामेव पुराणादित्वेनोक्तविधा पुराणादावस्तीति भावः । नन्वत्रेत्यादिशझावाक्यं यस्य पुराणादेवैिशिष्टस्योत्पत्तिः कालांशादेरुत्पतिविनाशौ तत् त्रयमनित्यमेव । यस्य तु वर्णाख्यस्य विशेष्यस्यकालप्रवाहादेश्वनोत्पत्या द, तत् त्रयं नित्यमेवेति नित्यानिल्याख्यतृतीयराशिः कास्तीति योज्यम् ॥ स्याः 'देवम्---यदीत्यनन्तरं विशिष्टशुद्धयोरिति शेषः । एवञ्च विशिष्टशुद्धयादेरत्यन् भेदाभावेन नित्यत्वानित्यत्वयोरेकवस्तु- { तत्त्वसङ्खयानटीका ५१ ताभावात् त्रैविध्यद्यपि कि न स्यादित्यतो मतमित्युक्तम् । तद्वक्ष्यामः॥ तत्वसंसृष्टं निर्दिशति -- असंसृष्टमिति । संसृष्टं निर्दिशति-संसृष्टforfoll नन्वेषां चतुर्विशतितत्वानामसंसृष्टत्वं नाम यद्येकदेशेनोत्पत्तिः, तर्ह्यनुत्पन्नस्यासत्वादुत्पन्नमेव तत्वम्। तच्च संसृष्टमेवेति न द्वैविध्यम्। न च प्रकारान्तरमस्तीति - मैर्व, सूक्ष्मरूपेण नित्यानां महदादीनां प्राकृताद्यैशैरुपचयमालं क्रियत इति तान्यसंसृष्टानि । न चैवं ब्रह्माण्डं तदन्तर्गतानीति संसृष्टानि । तेषामपि मूलरूपं नित्यमिति चेन्न । साक्षान्मूलरूपस्य विवक्षितत्वात् । एवंसति महदादीनां नित्यानित्यत्वं कथं न स्यादिति चेत्-- स्यादेवं यदि स्रुक्ष्मरूपे महदादिव्यवहारः स्यात् । किन्तु प्रकृतिरेव सोच्यते । केचित् महदादिस्वरूपमेव नाभ्युपगच्छन्ति । दूरेणोक्तं विशेषः । तेषामतिबहुतागमविरोधं दर्शयितुं संप्रकीर्तितमित्युक्तम्। अगमाश्चान्यल द्रष्टव्याः । विस्तरभिया नेहदाहियन्ते । यदीद विष्णुव्यतिरिक्त भावाऽभावादिभेदभिज्ञे जगदस्वतन्त्रे, तर्हि कस्मिन्नायत्तं, कस्मिश्च विषये इत्याकांक्षायामाह - सृष्टिरिति !! श्री विजयीन्द्वतीर्थाः विवक्षितत्वादिति। नित्यत्वेनेति शेषः। संसृष्टे तु नैवम्, तत्र साक्षादुपादानस्यानित्यत्वादिति भावः | महदादिव्यपदेश इति॥ महत्पदाभिधेये नित्यत्वाभावादित्यर्थः । तत् किं तन्निरपेक्षमेवेत्यत आह-किन्तु प्रकृतिरेवेति॥ न तु योगोऽपि कस्य कुत्रेत्यत आह -- तत्रेति। विष्णुरेवास्येति॥ श्री वेङ्कटभट्टाः ।। " " " " निष्ठतया नित्यानित्यत्वाख्यतृ#fयराशिस्संभवतीति भावः । अतएव तत्वविवेक्टकायां 'पुराणादि येनांशेन नियं तमंश नित्यक्र्ने निघाय, येनांशेनाऽनित्यं तमंशमनित्यवर्गे निधायेत्युक्त 'मिति बोध्यम् | सम्यक्ताय यत्ताभावादिति ॥ अन्यूनानतिरिक्तसैकस्य सम्यक्तूस्य निर्वक्तुमशक्यत्वा ५२ व्याख्याद्वयोपेता सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बन्धो मोक्षः सुखे दुःखमावृतिज्र्योतिरेव च ॥ विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ॥ १० ॥ नियमः = व्यापारेषु प्रेरणम् । बन्धः, प्रकृतेः । मोक्षः, बन्धात् । आवृतिज्योतिषी = बाह्यतमःप्रकाशै । एवकारो विष्णुनेत्यनेन सम्बध्यते । अस्य = समस्तस्याखतन्त्रस्य । भवन्तीति Sy: नन्वेतत्पूर्वविरुद्धम् । मम्स्तस्य सृष्टिसंहारोत्तौ नित्यत्वोक्तिविरोधः । अचेतनस्य बोधविरोध इत्यादि । तत्रोत समासेति । समासः = संक्षेपः । व्यासः = विस्तरः । तावेव योगौ उपायैौ उत्तार्थघटनायाम् । ततः इदमुक्तं भवति – – उत्तधर्मेषु यत्र तत्वेऽन्पीयांमस्संमवन्ति तत्र तावन्तो विष्ण्वधीना ज्ञातव्याः । यत्र तु बहवः तत्र तावन्तः। सर्वथा खरूपखभावौ अस्य तदधीनाविति । तत्र स्थितिनियमौ सर्वस्य । सृष्टिसंहृती-नित्यानित्यस्य अनित्यस्य च । अज्ञानं भावरूप दु:खस्पृष्टस्य । ज्ञानाभावस्तु सर्वस्य। बोधने चेतनस्य। मुखें प्राष्मतमसो विना । दु:खें दु:खास्पृष्ट विना इत्यादि द्रष्टव्यम्। पदार्थानां सृष्टयाद्यन्यतोऽपि प्रतीयते। अत एवेत्युतम्। सकल श्री वेङ्कटभट्टाः । । दित्यर्थः । मतमिति। उन्नतमिति । मतं=प्रमितम्॥ तथा च प्रमाणानुसारेण युक्तया विचार्य सम्यक्ताया निर्वतुमशक्यतया त्रैविध्यमेव सिद्धमित्यर्थः । तद्वक्ष्याम इति । ननु एतेषा 'मित्यादिनाऽऽक्षेपपूर्वकं विचार्ये साक्षान्मूलरूपस्य नित्यस्याभावे सत्युत्पन्नत्वं संसृष्टत्वम्, साक्षान्मूलरूपस्य नित्यस्य सत्त्वेऽपि उत्पन्नत्वमसंसृष्टत्वमिति वक्ष्याम' इत्यर्थः । बह्वागमविरोध इति। अगमस्य बहुत्वयोतनायैव संप्रेत्युपसर्गद्वयमिति भावः । वाशेति । ' अज्ञानबोधन।' इत्यनेना अन्तरतमः- प्रकाशयोरुतत्वादिति भावः । भावरूपमिति । तत्त्वसङ्खयानटीका ሣላፍ सत्तादेस्तदधीनत्वात् तत्तद्वस्तुनिमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेवास्येश्वर इति । पद्मापद्मासनाऽनन्तप्रभृतीदं यदिच्छया । सत्तादि लभते देवः प्रीयतां श्रीपतिस्स मे ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्यानविवरणं श्रीमज्जयतीर्थभिक्षुविरचितं । सम्पूर्णम् । श्रीकृष्णार्पणमस्तु श्री विजयीन्द्रतीर्थाः । एवमेव प्रमाणसद्भावादिति भावः । श्रीसुरेन्द्रगुरोश्थ्यिविजयीन्द्रविनिर्मितम् । समाप्तं तत्वसङ्खयानव्याख्याया भाववर्णनम् | इति श्रीमद्विजयीन्द्रमिक्षुविरचित तत्वसङ्खयान व्याख्यानं भाववर्णनं समासम् ॥ श्रीकृष्णार्पणमस्तु । श्री वेङ्कटभट्टाः ॥ ब्रह्मादीनां प्रकृतिबन्धसत्त्वादिति भावः ॥ ज्ञानाभाव इति । रमायाः प्रकृतिसम्बन्धाभावेऽपि ' ईश्वरे ज्ञानाभावसत्त्वादिति भाव इति प्रतिपादितम् | प्रतिपादितगुणवन्तं भगवन्तं अन्तेऽपि स्तुवन् तत्प्रीर्तिं प्रार्थयते पद्मेति । कमलाकमलोद्धतमुखें यदखिले जगत् । 8 परतन्त्रमिदं यस्य वशे स प्रीयतां हरिः | 1. ईश्वरविषय इत्यर्थः । Կ8 व्याख्याद्वयोपेता श्री वेङ्कटभट्टाः ॥ तत्वसङ्खयानटीकायाः पश्चिकां भक्तिमात्रतः | भूयात्कृता तु सुप्रीत्यै श्रीमन्माधवमध्वयोः । कृपयेमां कृर्ति रोट्टी वेङ्कटाद्रिविपश्चितः । विदाङ्कुर्वन्तु विद्वांसः किमन्यैः कितवैरिह ॥ इति श्रीमत्तत्त्वसङ्खयानव्यास्याविवरणं रोट्टी श्रीवेङ्गटभट्टोपाध्यायविरचित्रे समाप्तम् । श्रीकृष्णार्पणमस्तु । श्री: श्रीमद्वैदव्यासाय नम: । ॥ श्री अनन्ताचार्यविरचिता 'तत्वदीपिका’ ॥ नारायणं परं ब्रह्म रमां मध्वं पृषत्पतिम् । शिवादीन् मध्वशिष्यांश्च श्रीमञ्जयमुनीन् गुरून् ॥ १ ॥ येऽध्यापयित्वा निगमान् मध्वसिद्धान्तमादिशन् । नरसिंहार्ये वर्यास्तान् भूयो भूयो नमाम्यहम् ॥ २ ॥ येषां पुखाम्बुजाच्छुत्वा यतयो गृहिणस्तथा । व्याचख्युर्मध्वशास्त्र हि नृसिहार्यान् प्रणौमि तान्। ३ ।। नरसिहार्यवर्याणां गुरूणां करूणाबलात् । व्याकुर्वे तत्वसंख्यानव्याख्यानं नातिविस्तरम् ॥ ४ ।। तत्वसंख्यानं व्याचिख्यासुः श्रीमज्जयमुनिः ग्रन्थादौ मङ्गलमाचरन् चिकीर्षित प्रतिजानीते - लक्ष्मीपतेरिति । गुरोरपि तत्ववादाचार्याणां अक्षोभ्यतीर्थानां चेत्यर्थः । तत्वसंख्यानेति | तत्वानां संख्यानं यस्मिस्तत् = तत्वसंख्यानम् । यद्वा करणे ल्युट् प्रत्ययः । तद्याख्यानमित्यर्थः । नातिविस्तरमिति विस्तरशब्दं प्रयुञ्जानस्य इह ग्रन्थे शब्दप्रपञ्चनमेव नास्ति । अर्थप्रपञ्चनं तु विद्यत एवेति भावः । ननु इदं प्रकरणं प्रयोजनाद्यभावाद् व्यर्थम् । अपि च स्वतन्त्रतत्वनिरूपणेनैव प्रयोजनसिद्धेः परतन्त्रनिरूपणं व्यर्थम् । अपि च शास्त्रप्रतिपादितत्वादिदं किमर्थम् ! इत्यत आह--(पुट-२) मुमुक्षुणेति । इदं चेति जगदुदयादिनिमित्तत्वेन ब्रह्मज्ञानमित्यर्थः । एतेनार्थशब्दस्य प्रकृतत्वात् इदमिति कथं परामर्श इति परास्तम् । (पुट-३) प्रधानेति । प्रधानभूतं यत् स्वतन्त्रतत्वं अङ्गभूत यत् परतन्त्रतत्वं तत् द्वयमित्यर्थः ॥ (पु. ७) तेनेति । ` 1. पषद:=वायोः, पतिम । “ጓጻ तत्वदीपिका तस्य भाक्स्तत्त्वं चेत् तत्वलक्षणधर्मस्य द्वैविध्यकंथनं न युज्यते इत्यादि खण्डनानवकाश इत्यर्थः । (पु. ८) अतिव्याप्तिं शङ्कते--नन्विति । तदेवोपपादयति---न हि धर्मति । धर्मी शुक्तिरित्यर्थ: । यद्वा तादात्म्यारोपस्थलमुपपादयतिधर्मीति । रजतमित्यर्थः । संसर्गारोपस्थलमाह-रजतत्वं वेति ॥ नापि तयोः सम्बन्ध इति । न प्रमेय इति शेषः । इदमत्त्राकूतम् । इदं रजतमिति श्रान्तिविषयाणां.... कतत्वादीनां देशान्तरे सत्त्वेन वस्तुतः तत्वप्रमाविषयत्वमस्त्येवेति | (पु. ९) स नास्तीति । सः सम्बन्घः इत्यर्थः । न प्रमेय इतीति । अन्यत्र प्रमितत्वादिति भावः । नये दोष इति । ननु अत्यन्तासदेव आरोप्यत इति वादेऽपि अतिव्याप्तिस्तदवसैथैव । शुक्तिरजतादेरपि बाधकपमाविषयत्वात् । न च सत्वे सति इति विशेषणं दीयत इति वाच्यम् । तावतैव पूर्ते: प्रमाविषय इत्यस्य वैयर्थ्यप्रसङ्गादिति, नैषदोषः । अस्तीति प्रथमं यद्विधीयते तत् प्रमाविषय इति विवक्षितत्वात् । न च शुक्तिरजतज्ञानमस्तीति प्रमाविधेयत्वमस्तीति वाच्यम् । तत्वज्ञानसैयैव विधेयत्वात् । न चाभावेऽव्याप्तिः । अभावोऽस्तीति कदाचित् प्रतीतिसम्भवात् । अत एव नातीतानागतयोरव्याप्तिरिति दिक् । (पु. १०) पूर्वस्य तथात्वादिनि । तदनमंत्स्यिात्यन्ता - सत्त्वादित्यर्थः । (पु. ११) स्वरूपेति ॥ स्वरूपे स्वप्रतीतौ स्वप्रवृत्तौ च परानपेक्षमिति प्रत्यकं लक्षणमिति भावः ॥ (पु. १४) नापीति । न हीदं नास्तीति बाधकं, किं तु अत्रेदं नास्तीति सावधित्वनियमात् सावधित्वं वाच्यम् । तथा च अवर्षिरेव तत्वमित्यर्थः । यद्वा बाधविषयस्य तत्वतानिवृत्यर्थ तस्यापि बाधी वाच्यः । तथाचानक्स्था स्यात्। न चैव दृश्यत हत्याह-नास्तीति ॥ (पु. १५) अनवस्थितेरसम्भवाचेति ॥ एकस्वान्यो नियामकश्चत् तस्याप्यन्यः तस्याप्यन्य इति अनवस्थितिः | तेन जीव तत्वसहुद्द्यानटीका AAS) त्वसाम्येन नियामकत्वासम्भवाञ्चेत्यर्थः । ( पु. १६) स्वतन्त्र प्रमेयायत्ततयेति । स्वतन्त्रप्रमेयाधीनतयेत्यर्थः । भगवत्त्वं नाम गुणैश्चर्यादिमत्त्वं, तच्च स्वातन्व्र्य विना न सम्भवतीति भगवानित्यनन् स्वानन्व्योपपादक मित्याह (पु. १८) - अत्रति ॥ (पृ. ३०) अन्यथा एवं भावप्रतिक्षेपोऽपीति । घटोऽपि किं घटवति भूतले वर्तते ? उत घटाभाववति ? नाद्यः । आत्माश्रयप्रसङ्गात् । न द्वितीयः । विरोधादित्यादि वर्त्तुं शक्यत्वादिति भावः । ननु प्राक्तवादिना विविधोऽभाव इति न युज्यते । प्रात्तवादेः कालनिष्ठत्वादिति चेन्न । शाखायाँ चन्द्र इत्यादाविव परम्परासम्बन्धेन प्रात्तवादिन। अभावस्य विवक्षितत्वादित्याभिप्रत्याह -- (पु. ३१) उपलक्षितोऽभाव इति || यद्वा कर्तृकरणयोरिति तृतीयाऽसम्भवात इत्थंभूतलक्षणे तृतीयेत्याह - उपलक्षित इति ॥ उत्तरेति । अत्र अभाव इत्यवीतं सदाभावेऽतिव्यासिरत उक्तं- एकावधिरिति । तथापि ध्वसेऽतिव्याप्तिरत उक्तं-- उत्तरेति । घटोदावतिव्यासिवारणाय - एकेति । लिङ्देहादावतिव्यातिवारणायअभाव इति! लिङ्गदेहानुयोगिकान्योन्याभावेऽतिव्यातिवारणाय तद्यतिरिक्तत्वे सतीति विशेषणीयम् । यदा उदाहृतान्योन्याभावादौ अतिव्याप्तिपरिहाराय अभावशब्देन भावान्याभाव एव विवक्ष्यत, तदा स्वरूपकथनार्थमेकपदम् । ( पु. ३५) यथासम्भवमिति । यदि संसर्गस्य उत्तरोत्पत्तिः तदा प्रागभावे, यदि तु न वृत: न भविष्यति तदा सदातनाभावे । यदि तु नष्टस्तदा ध्वंसे । यदि तु नष्टः पुनर्भविप्यति तदा प्रतियोगिभेदेन ध्वंसप्रागभावयोरित्यर्थः ।॥ (पु. ३६) द्विविध इति ॥ अभावी द्विविधः । संसर्गाभावोऽन्योन्याभावश्रेनि । तत्राद्यः उपादानोपादेययोः सम्बन्धाभावेन । प्रागभावत्वादिना तिविध इति बुक्त इत्यर्थ: । आद्यपक्ष दृषणान्तरमाह-कार्यकारणयोरिति । तथा च संसगवन्छिन्नप्रतियोगिकत्वं नास्तीति भावः । अत्रेर्द चिन्त्यते । भावाभावी द्विधेति न युज्यते । उभयात्मकानां 多 R घटादीनां विद्यमानत्वात् । किं च भावाभावलक्षण घटादावतिव्यातम् । एकेक 》a wk 将 خمي स्याप्यभावे उभयात्मकत्वभप्रसन्त। किं च अभावत्रेविध्यं अनुपपत्रं, प्रागभाव 8 ԿՀ तत्वप्रदीपिका प्रध्वंसात्मकस्यापि सत्त्वात्। प्राग,भावादिलक्षणमपि न शोभते । पूर्वोत्तरावधिप्रागभावादौ अव्याप्तेः। न च घटादौ प्रागभावादिव्यवहार उपचारत इति वाच्यम् । अन्यस्य प्रागभावादेर्वतव्यत्वापातात् इत्यावचारितसुन्दरमेतदिति चेत् ।-- अत्र ब्रूमः । भावाभावैौ द्विधेति न युज्यत इति यदुक्तं ततुच्छम् । अभावप्रतियोगिकपागभावभावध्वंसयोभवत्वनियमेन भावाभावात्मकस्याभावात्। अन्यथा अभावाभावातिरिक्तभावाभावेन भावपदार्थी दत्तजलाञ्जलिकः स्यात् । भावलक्षणाभावे भावित्वाड्रीकारविरोध: । अभावलक्षणाभावे ध्वंसत्वाद्यभ्युंगमविरोध: । ततश्रो भयात्मकत्वानङ्गीकारण अन्यतरम्यातिध्याप्तिरित भावेन किंचेति यदुतं तदसारम् ।। अश्वस्य मेंन्धन्त्वनिर्वाहाय लवणशव्दवाच्यत्वं वाच्यम् | अश्वत्वनिर्वाहाय अश्वश्शब्दवाच्यत्वम् । ततश्च व्यवस्था न स्यात् इत्यादि वर्नु शक्थवेन व्यवहारमात्रच्छेदप्रसङ्गात्। तथापि यदि शिष्यभावेन कथमिति बूर्ष, तदा अवधानेन श्रृंणु। ध्वेसादयो द्विविधाः । भावा अभावाश्चात । तत्राभावप्रतियोगिको भावः । भावप्रतियोगिकोऽभावः । ततश्च विभागोऽनुपपन्न इति शङ्कानवकाश इति | अभावपदार्थधैव वैविध्यमुच्यते न त्वभावशब्दवाच्यस्य इति | किं चा भावनैविध्यमिति यदुत्त तदलीकमेव । प्रागभावादीति यदुत तदप्यतिमन्दम्। विभागानुसारेण भावप्रतियोगिकयैव लक्ष्यत्वात् । न चेति यदुक्तं तदप्यसत् । मुख्यत एव व्यवहार इत्यङ्गीकारात् ! एवभभारं वदता अविचारितसुन्दरमेतदिति लज्जां विहाय कथमुक्तमिित चिन्त्यम् । न च ध्र्वसम्य प्रागभावश्वविरोध इति वाच्यम् । प्रतियोगिभेदेन पितृपुत्रत्ववत् अविरोधादिति सन्तोष्टव्यम् इति दिक् । ननु पूर्व द्वैविध्यस्यानुक्तत्वात् अपशब्दो न युज्यन इत्यतो विभागापेक्षया समुच्चयो युज्यन इत्याह - {पु ३७) न केवलमिति । (पु. ४०) व्यटिसमष्टिभेदेनेति । मुक्तामुक्त,भेदेनेत्यर्थ इति केचित् । व्यष्टयो ब्रह्मादिसृष्टाः । समष्टयो विष्णुसृष्टा इत्यर्थ इत्यन्ये । सत्यम्। योग्यायोग्यमेदम्येति। तत्त्वसङ्यांनटीका ५९ अय भावः । विमुक्तभेदे आदौ कथिते दुःखसंस्थविभागमुतवा अनन्तरं विमुक्तियोग्य: पूर्वोक्तदेवादिभेदेन ५ञ्चधेर्हि वक्तव्यमिति गौरवं स्यात् । दु:खसंखविभागानन्तरं कथित तु एवं विमुक्तियोग्याश्चनि अतिदेशसौकर्यमस्तीति क्रमोल्लङ्घनमिति । (पु. ४३) गन्धर्वादानां क्रपांचदेनेष्वेवान्तर्भावादित । एतेप्वेव यथायथं गन्धर्वादीनामन्तर्भावादित्यर्थः । कञ्चित्तु देवेष्वन्तर्भावादिति पाठः ।। तत्र देवशब्देन तद्भुत्यगन्धर्वाद्या ग्राह्या इत्यर्थः । न्नु आसुरगन्धर्वाणामप्यन्तर्भावे पुनर्विरोधस्तदवस्थ इत्याह-केषांचिदविवक्षितत्वादिति । केचित्तु देवशब्देन कर्मजः आजानजाश्चोच्यन्ते । ततश्च तुम्बुरुप्रमुत्वानां शतगन्धर्वाणां उर्वश्याद्यप्सरसां च आजानजदेवेप्वन्तर्भावः । तुम्बुर्वाद्युत्तमानां अष्टानां कर्मदेवेषु । अन्ये देवगन्धर्वा अविवक्षिता इति न विरोधः | नहीद विभागवाक्यं न्यूनाधिक्यान्यतमान्तर्भावाभावज्ञापनार्थ, येन विरोधः स्यात् । किं नाम मुक्ता देवऋप्यादिभेदेन तारतम्योपेता इत्येवम्परांमति भाव इत्याहुः । •नु चतुर्विधास्तमोयोग्या द्विविधा इति वतुं न शक्यते । प्राप्ततमस्कानां तमोयोम्यत्वाभावादित्यत आई (पृ. ४५) योग्यताया इति। (g-४६) सत्कायेवादिन इति । सदेव कार्य कुलालादिव्यापारानन्तरं अभिव्यज्यत इति वदन्त इत्यर्थः । लेशन इति | नित्या वेदाः समस्तशः पुराणानि *दर्थानीत्यादिकमित्यर्थ: । वेदा इत्युपलक्षणमिति केचित्। अत्र वेदान कूटस्थतया आद्यन्iशून्यत्वाभ्युपगमे प्रन्थान्नरविरोधमार्शक्य उपलक्षणपदेन जहत्स्वार्थलक्षणेोच्यत इत्याहुः । अपरे तु ईश्वरप्रतिपत्तिप्रयुक्तक्रमवद्वेदोऽत्र विवक्षित इति न विरोध इत्याहुः । तत्वप्रदीपिका ܘܪܶ8 (पु. ४९) विरोधोऽपि परिहृत इति । नित्यत्वानित्यत्वयोरेकस्सिन विरोधः परिहृत इत्यर्थः । तद्र.................. वतुं शङ्कामुत्थापयतिनन्विति । दूषयति - ( पु. ५०) मैवमिति । (पु. ५१) कस्मिन्नाय त्तमिति । कस्मिन्विषये, कस्मिन् पुरुषे, अर्धीनतया वर्तत इत्यर्थः । ननु समासः पंक्षेप इत्युक्तं, तर्हि किमग्राह्यं ? इत्यतोऽभिप्रायमाह -- (पु. ५२) इदमुक्तं भवतीति । ज्ञानाभावस्तु मर्वस्येति ! ननु लक्ष्म्या: ज्ञानस्य प्रागभाव उच्यने वा ? ध्वंसो वा? सदाभावो वा? नाद्यद्वितीयैौ | अनित्यत्वप्रसङ्गात् । नान्यः । असत्त्वप्रङ्गादिति चेत् अज्ञाते सगुणविषयकः सदाभावो विवक्षत इति मर्व मङ्गलम् । {पु ५३) अथ समापितप्रकरणः श्रीमज्जयमुनिः स्वष्टदेवताप्रीतिं प्रार्थयति पद्मेति ॥ नरसिहायवयणभनन् १ाम्येन धनुना। श्रीपतेः प्रीतये भूयात्कृतेये 'तत्वदीपिका' ॥ इति श्रीमतां लोकविख्यातनां श्रीमुप्J आर्याचार्याऽपरनामधेयाना नरमिष्हाचार्यवर्याणामाभिजैन अनन्ताचार्यक्र्येण विरचिना तत्वदीपिकाव्या व्याख्या समाप्ता || श्रीरस्तु ।। ’ ।। श्री कृष्णार्पणमस्तु । W ::Masaļaèło:isolentea,灰4影3 No ||}| * sıènajpejä ( ) sebessionis ( ) | _ , ! ! ! (:1n}glesebeleg)| (:menas) :menageejä:urexưaț¢, $1!ke : un :>■■! :rasanae : ameề | │ │ │ │|__ |__ |_ . ' __| *卡 + Noire plaee șase egiese x& Gojiroh |- - - Hန+)e*----卡 (; ejềk- elae-egtiniae) | (: 12e) (lbx)| - Noneesineeg}ænèègreìsnee, ezaĥeo e»zasee:ề | | *•ıeserae:ы кlык-----* }! 影伊t阿洛:æır |__ |-, ! ! ! • (±n.e.) ば %ル」めシ影 | | Maelo