जातकमाला (गोपालदत्तः)

विकिस्रोतः तः
जातकमाला (गोपालदत्तः)
[[लेखकः :|]]



अजातशत्र्ववदान = गोअश्

१. अजातशत्रु

महान्ति पापान्यभिभूय यस्मादजातशत्रुर्गुणवान् बभूव ।
उपेत्य सद्भिः सह संप्रयोगमतो निषेव्या गुणवन्त एव ॥ गोअश्_१ ॥
अहो विभूतिर्गुणविस्तराणां गुणाब्धिकैर्यत्सह संप्रयुज्य ।
गुणैरभूतैर्विगुणोऽभ्युपेति गुणप्रसिद्धिं गुणभूषनेषु ॥ गोअश्_२ ॥
अभूतसंभावनया तया तु हतोऽप्यसौ कालवशेन भूपः ।
तुषारदग्धद्रुमवद्वसन्ते गुणप्रभावोज्ज्वलतामुपैति ॥ गोअश्_३ ॥
स्वभावसंसिद्धिरियं तथा हि जनस्य सद्वृत्तिनिरत्ययस्य ।
विजिह्मभावेष्वपि यत्प्रयाति गुणप्रसिद्धेः खलु हेतुभावम् ॥ गोअश्_४ ॥
ब्रवीम्यतोऽहं नरकेऽपि वासो वरं स्फुरद्वह्निशिखाकराले ।
न चैव सन्मित्रनिराकृतस्य सुरेश्वराणां सुखसंपदोऽपि ॥ गोअश्_५ ॥

तद्यथानुश्रूयते

राजा किलाजातशत्रुर्वनद्विरदवरोपग्रहनिमित्तं स्वनगरादभिनिःसृत्य ददर्श महान्तं कुञ्जरवरं वनाभिमुखमभिद्रवन्तम् । दृष्ट्वा च पुनस्तमेव हस्तिनमनुजगाम । स च दन्ती

स्मृत्वा सरांसि कमलोत्पलमण्डितानि कादम्बपक्षपवनोद्धतशीकराणि ।
उद्भिन्नकोमलकसेरुलतावनानि वेगान्महीधरवनाभिमुखो जगाम ॥ गोअश्_६ ॥
उत्कण्ठितः किसलयोज्ज्वलपादपानां वैडूर्यनीलहरितोद्गतशाद्वलानाम् ।
उद्धूतशीकरकरो द्विरदो वनानां तूर्णं ययौ पवननुन्न इवाम्बुगर्भः ॥ गोअश्_७ ॥

अथ स महीपतिः पवनपटुजवातिशयतुरगवराधिरूढो दूरादपसृतबलसहायो न चिरेण खदिरबदरबिल्वेङ्गुदादिकण्टकद्रुमवनगहनां शरवणकाशकुशवंशजालजटिलदुःसंचारप्रदेशां जीर्णशीर्णविक्षिप्तास्थिकङ्कालशकलधवलभूमिभागां प्रतिभयगम्भीरश्वभ्रप्रपातस्थलस्थाणुवल्मीकदुर्निर्गमप्रवेशामटवीं प्रपेदे । स च गजाधिपतिस्तस्य राज्ञो दर्शनमपजगाम ।

राजासौ विहतपराक्रमावकाशो ग्रीष्मोष्मक्लमशिथिलाकुलप्रयत्नः ।
भूरेणुव्यतिकरधूसराग्रकेशः संमोहं समुपजगाम साध्वसेन ॥ गोअश्_८ ॥
तस्मिन् खड्गविषाणकोटिकष्ण __ __ __ __ __
सिंहव्याघ्रवराह __ महिषव्यालावकीर्णे वने ।
एकाकी स नृपो भ्रमन् रविकरज्वालाप्रतापातुरस्
तृष्णार्तः पदवीं ददर्श सहसा शैलेन्द्रसंप्रापिकाम् ॥ गोअश्_९ ॥

तां च मुहूर्तमनुगच्छन् ददर्श दूरादेव नीलविपुलस्निग्धपलाशनिचितविटपतरुवरगहनमचलसानुप्रदेशम् । दृष्ट्वा + + + + + + + + + + + + + + + + + + + + + + + यनः(?) प्रोवाच ॥

अस्मिन्नूनं प्रदेशे नवनलिनवनच्छन्नतोयं सरो वा
धारा शैलोदराद्वा पतति मणिदलस्वच्छशोभा जलस्य ।
वृक्षास्तत्संनिकर्षादुपचितविपुलश्यामशाखाप्रशाखा
येनैते शैलमेतं जगदिव सकलं सज्जनाः शोभयन्ति ॥ गोअश्_१० ॥
दूरत्वाद्<अ> __ __ __ऽ __ __ __ __ __
__ __ __ __ भारगुरवो जीमूतपुञ्जा इव ।
एते वृद्धिमुपागताः खलु परामासाद्य तोयाशयं
सन्मित्रं समुपेत्य साधव इव प्रध्वस्यमानारयः ॥ गोअश्_११ ॥

तदितो गच्छामीति संप्रधार्योपेत्य च तं प्रदेशं समन्ततो विलोकयन् ददर्शान्यतमस्मिन् तरुवरगहनविवरे + + + + + + + + + + + + + + + + + + + + + + + + + + + + कोपहाराभिदर्शने विपुलशिलातलाभोगनिषण्णकृताहारप्रयोजनमुपशमनिभृतेन्द्रियप्रचारसौम्यवपुषं शाक्यभिक्षुं दृष्ट्वा समाश्वासप्राप्तः प्रह्लादित इव विश्रान्त इव च वाजिनमेकान्ते निबध्य सप्रश्रयमःधुरो + + + + + + + + + + + + + + + + + + + + + + + + + + क्त इव च विकचकमलवनरेणुपिञ्जरसुरभिशिशिरसमीरणेन तं भिक्षुमब्रवीत् । भदन्त सलिलाशयप्रदेशमुपदेष्टुमर्हतीति । तेन चोपदिष्टम् । अथ स राजा तमुपदिष्टं सलिलाशयमुपगम्य विगतपिपासाक्लमपरि + + + + + + + + + + + + + + + + + + + ॥

__ __ __ __ __ मयूखैः प्रस्वेदवारिकणिकार्द्रललाटभित्तिः ।
पीत्वापि वारि कमलोत्पलनालशीतं तीव्रक्लमातुरमना न धृतिं जगाम ॥ गोअश्_१२ ॥

अथ स भिक्षुः सान्द्रकरुणामृतरसार्द्रशीतलेन चक्षुषा तं राजानमभिसमीक्ष्याब्रवीत् । क्लीबसत्त्वमिव व्या + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + <प्र>वादो लोकवृत्तातिवृत्तप्रभावेष्वप्युपलक्ष्यते । न खलु सुखोचिताः परदुःखानि जानन्तीति । ननु भदन्तावैषि ॥

दग्धापि भू रविकरैः स्फुटदीप्तिमद्भिर्दन्दह्यते गतघृणेन दवानलेन ।
भर्तुः प्रवासविरहे वनितेव दुःखैस्त __ __ __ __ __ __ ॥ गोअश्_१३ ॥

__ __ __ __ __ __ __ ः संतापिता रविकरैः सुतरां प्रचण्डैः ।
कल्याणमित्रविकलास्तु विचारशून्या रागात्मका इव नराः प्रमदाविलासैः ॥ गोअश्_१४ ॥
घर्मातुरो भयमनागतमप्रधार्य च्छायां समाश्रयति भोगिफणस्य भेकः ।
आपातमात्रसुख __ __ __ __ __ __ __ __ मिव राजलक्ष्मीम् ॥ गोअश्_१५ ॥
संशुष्कसालतरुकोटरसंनिलीनो व्यर्थं विरौति परिशुष्कगलः कपोतः ।
अज्ञानगह्वरनिरुद्ध इवात्मवादी बालः पुनर्भवतृषाविषमूर्छितात्मा ॥ गोअश्_१६ ॥
एते गजा रविकरोत्करतापितेषु नैव स्थलेषु न जलेषु धृतिं लभन्ते ।
ग्रामेषु पुष्पविकचेषु च काननेषु पारिप्लवाल्पमतयो यतयो यथैव ॥ गोअश्_१७ ॥
अम्ब्वेव (?) पल्वलजलं क्षयमभ्युपैति संशुष्कशैवलरजोऽरुणपङ्कलेशम् ।
मन्दागमस्य सदसीव विजृम्भमाणं वाक्कौशलं स्वमतिशक्तिनिराकृतस्य ॥ गोअश्_१८ ॥
एते खगा वनतरून् परिवर्जयन्ति संशीर्णपर्णनिचयोर्ध्वविशुष्कशाखान् ।
विस्मृत्य पूर्वपरिभोगसुखान्यनार्या वेश्या विलुप्तधनसारमिवाल्पसत्त्वम् ॥ गोअश्_१९ ॥
दावाग्निभस्मपरुषैः पवनैरुदस्तमेतद्भ्रमत्यविरतं तरुपर्णचक्रम् ।
उत्पीड्यमानमनिशं निरवग्रहेण संसारचक्रमिव कर्मसमीरणेन ॥ गोअश्_२० ॥
पर्यन्तेषु स्फुटितशकलच्छेदसंपर्करूक्षस्
तोयाभ्याशे स्रुतजलतया न द्रवो नातिशुष्कः ।
किंचिच्छेषाकलुषसलिलाप्लावितो मध्यभागे
पङ्कः शोषं स्फुरितशफरीजालगर्भः प्रयाति ॥ गोअश्_२१ ॥
किंचिच्छेषविवर्णपर्णशबला मूले कठोरारुणा
मन्दश्यामपलाशसंचयवती मध्ये समार्द्रच्छविः ।
घर्मश्यामविभुग्नपल्लवदला प्रान्ते लता नर्तकी
म्लानिं यात्यनिशं कलाविव युगे सत्पौरुषी धर्मता ॥ गोअश्_२२ ॥
छत्त्रैर्व्यभ्रशशाङ्कमण्डलसितै रत्नप्रभाभास्वरैर्
विक्षिप्ताः किरणा यदस्य बहुशो निर्याणकाले मम ।
तद्वैरं हृदयेन संचितमयं नूनं वहत्यंशुमान्
यस्याग्निर्दहतीव दुर्जनवचस्तीक्ष्णैर्मयूखाङ्कुरैः ॥ गोअश्_२३ ॥

अथ स भिक्षुः कथान्तरविवक्षया स्मितमाविश्चकार । + + + + + + + + + + + + + स राजा समन्ततो निरीक्ष्यान्यमनीक्षमाणो मामेवाधिकृत्य प्रव्रजितेन स्मितमादर्शितमिति विनिश्चित्य कुतूहलाक्रान्तमतिस्तमब्रवीत् ॥

विनयधीरमिदं च वपुस्तव स्मितमिदं च भदन्त विधार्यते ।
चलति बुद्धिरियं पवनाहता वनलतेव किमत्र नु कारणम् ॥ गोअश्_२४ ॥

+ + + + + + + + + + + + + + + + + + + + । अथ स पार्थिवः सुतरामुपजातविमर्शसंभ्रमोद्भ्रान्तमानसः पुनरपि तं भिक्षुं स्मितप्रयोजनं पर्यपृच्छत् । स च भिक्षुस्तदुपकारकामतयैव राज्ञः प्रोवाच ॥

सूर्यातपो दहति वत्स शरीरकं ते तस्मात्सुखोचितमिदं तु रोगनीडम् ।
दुः<ख> __ __ __ __ __ __ __ __ __ <अ>भितापितानाम् ॥ गोअश्_२५ ॥
वस्त्रातपत्रतरुमन्दिरचन्दनाम्बुहारादयस्तदुपघातनिमित्तभूताः ।
दुःखं त्वनागतमवीचिसमुद्भवं ते नाशं प्रयास्यति नराधिप कैरुपायैः ॥ गोअश्_२६ ॥
प्राणोपरोधसमकालमवश्यभावि यत्प्राप्स्यसि त्वमकृत<ज्ञ> बहुप्र<कारम् ।>
दुःखं यदा क्षण<य> __ __ __ __ __ त्<तव तद्गजभया> __ क्षणेन ॥ गोअश्_२७ ॥
कर्मेन्धनः स्फुरति तत्र (?) सदा हुताशो दुर्वृत्तशोणितवसासवपानशौण्डः ।
यो बान्धवानिव परिष्वजते प्रगाढं ज्वालाभुजैरविरलैः स्वकृतापराधान् ॥ गोअश्_२८ ॥
वीचिं वदन्ति विवरं न च तत्र का चिद्दुःखस्य वीचिरपि तिर्यगुपर्यधो वा ।
यस्मादवीचिरिति तेन च संप्रसिद्धः शीर्णस्त<नोति भ>वनो नरकान्तरेषु ॥ गोअश्_२९ ॥
यत्र त्वयातिथिजनप्रणयो निषेव्यो ज्वालासखीशतपरिष्वजनोचितेन ।
स त्वं व्यथामुपगतो रविरश्मितप्तो हाराद्बिभेषि न तु घोरविषाद्भुजङ्गत् ॥ गोअश्_३० ॥
यस्योत्सङ्गे क्षितितलरजोधूसरस्त्वं निषण्ण
__ __ __ __ __ ँ ँ ँ ँ ँ ।
प्रेम्णा येनाकरुणहृदयो वर्धितः पालितश्च
तं त्वं हत्वा यदि न पतितस्तत्क्षणं चित्रमेतत् ॥ गोअश्_३१ ॥
बाल्ये लालासलिलमलिनं पाणिना वक्त्रपद्मं
येनामृष्टं विकचकमलच्छेदताम्रोदरेण ।
त्वां कृत्वाङ्के कृपण भवतः कुञ्चिताः काकपक्षा
ये __ __ __ __ __ __ __ __ __ ॥ गोअश्_३२ ॥
स त्वं हत्वा पितरमपि ते धार्मिकं धर्मराजं
कामास्वादव्यसनमदिरापानविक्षिप्तचित्तः ।
स्वस्थावस्थश्चरसि नरकद्वारशालां प्रविष्टो
ज्वालाहस्तैर्नरकशिखिनः स्प्रष्टुमिच्छन्ति हि त्वाम् ॥ गोअश्_३३ ॥

ज्वलदनलशीखावलीपिङ्गलान्तःस्थलं सर्वतस्तुङ्गनिःसङ्गनिश्छिद्रलोहाद्रिजालावृतच्छिन्नसंभिन्नसंविग्नसंकूजितोत्कृष्टनिष्पिष्टनिष्पीडितोत्क्षिप्तविक्षिप्तलुप्तावलुप्ताश्रयप्राणिसंघाकुलभीषणं

कृपण<क> नरकं पदा यास्यसि प्रेरितो दारुणैः कर्मवातैरनेकोग्रदुःखप्रकर्षातिसंतापितो दीनकण्ठो __ ऊर्ध्वबाहुर्ज्वलच्छूलचक्रासिकुन्तप्रहारव्रणोद्वान्तरक्तोक्षितस्तत्र चाकामकः संवसन् ।

ज्वलदनलकमण्डलाकोटरस्तब्धनेत्रैः स्फुरत्कोपसंदष्टदन्तच्छदैरुद्यताग्रायुधैरन्तकाज्ञाकरैस्तिष्ठ तिष्ठेति निस्तर्जितो भीतभीतो दिशः प्रेक्षमाणः स्थितोऽस्मीति कृच्छ्रादभिव्याहरन् कामवस्थामभिप्राप्स्यसि त्वं धृतो दुष्कृतैः कर्मभिर्

यदि समनुविचारयेत्तद्भवान्नूनम् __ __ __ __ पादोपमाः स्युर्निदाघेऽतितीव्रा अमी भूपते न त्वनभ्याहता यान्ति संवेगमज्ञा जनाः प्रायशो दुःखयन्त्रान्तरस्थास्तु शोचन्ति मोघं प्रलापार्तिशोकाभिभूता भृशम् ॥ गोअश्_३४ ॥

अपि च हे पुत्रक ॥

कान्ताकराग्रविधृतानि मधूनि पीत्वा निश्वाससंचितदलोत्पलचन्द्रिकाणि ।
संदंशयन्त्रविवृतास्यपुटान्तरालस्ताम्रं कथं कथय पास्यसि वह्निवर्णम् ॥ गोअश्_३५ ॥
स्नात्वा त्वं गृहदीर्घिकाम्भसि हसत्पद्मोत्पलालंकृते
तीरान्तानतपुष्पपादपलताच्छायासमालिङ्गिते ।
क्लिन्नस्विन्ननरास्थिपञ्जरवसानिर्यासपर्याकुले
तप्ते वैतरणीजले निपतितो दुःखात्कदा मोक्ष्यसे ॥ गोअश्_३६ ॥
प्रासादे शरदभ्रशुभ्रशिखरे पुष्पावलीमण्डिते
वीणावेणुमृदङ्गगीतमधुरे संप्राप्य चित्रं सुखम् ।
नित्यं प्रज्वलितस्फुटानलशिखासंतानजालाकुलं
प्राप्यावीचिमनेकदुःखविहतः किं नाम कर्ता भवान् ॥ गोअश्_३७ ॥
लज्जामात्रविभूषणां सविनयां चारूपचारां प्रियां
दृष्ट्वा प्रीतिविजृम्भमाणनयनो विश्रम्भनिर्यन्त्रणाम् ।
क्रोधप्रज्वलिताक्षिकोशविषमभ्रूभङ्गरौद्राननान्
आलोक्यान्तककिंकरानभिमुखान् संमोहमायास्यसे ॥ गोअश्_३८ ॥
श्रीमच्चामरचारुभासुरनरैर्नानाविधैर्वाजिभिः
कालिङ्गैश्च विचित्रितोत्तरकुथैर्गन्धोपवाह्यैर्गजैः ।
तीव्रक्रोधविषैस्तृ __ __ __ __ __ __ __
__ __ __ के विशीर्णचरणो वोढासि दीप्तान् रथान् ॥ गोअश्_३९ ॥
धृतश्चूडापीडो बकुलकुसुमामोदसुभगस्
त्वया मूर्ध्ना येन स्फुटमणिकरालं च मुकुटम् ।
स्फुरद्वह्निज्वालावलयकपिलं चक्रमशिवं
वहन्मूर्ध्ना तेन त्वमनुभविता चापलफलम् ॥ गोअश्_४० ॥

किं च भूयः ॥

कलेराज्ञाभङ्गो भवति सुचिराज्जन्मसमये
मुनेर्यस्य प्राणिप्रियहितसमाधानविदुषः ।
जगन्नाथे तस्मिन् भगवति भवोपद्रवहरे
प्रदुष्टानां का वा भवतु गतिरन्या परमतः ॥ गोअश्_४१ ॥
उन्मीलिता इव दिशो दश यस्य दीप्तैः
कीर्त्यंशुभिर्घनतमःपटलावनद्धाः ।
तस्मिन् प्रदोषमुपगच्छति यस्तपस्वी
<स्वैरेव कर्म>भिरसौ प्रहतः क्षतात्मा ॥ गोअश्_४२ ॥
यो मातेव पितेव बान्धव इव प्राणिष्वनुक्रोशवान्
आत्मस्नेहपराङ्मुखेन मनसा जन्माटवीगह्वरे ।
प्रज्ञावीर्यकृपाभ्युपायसचिवः क्लेशैरनाकम्पितः
प्राप्तो बोधिमनुत्तरां स भगवान् कां सत्क्रियां नार्हति ॥ गोअश्_४३ ॥
जगद्धिताधानविधानदीक्षां बभार शास्ता भृशदुर्वहां यः ।
मनःप्रसादायतनेऽपि तस्मिन् कथं नु चित्तानि विदूषयन्ति ॥ गोअश्_४४ ॥
असज्जनसमागमस्य कटुकावसानं फलं
नरेन्द्र समुपस्थितं तदधुना तवापायिकम् ।
इदं समनुचिन्त्य साधुजनसंगमः सेव्यतां
ततस्तव भविष्यति व्यसनपञ्जरान्निर्गमः ॥ गोअश्_४५ ॥
एवं गतेऽपि क्रियतां प्रयत्नः पापप्रहाणे कुशलोदये च ।
अप्येव नाम व्यसनाम्बुराशेः स्यात्तेऽवसानं नरलोकपाल ॥ गोअश्_४६ ॥
अनेकरूपव्यसनोपमृष्टां समुद्रवेलाजललोलशीलाम् ।
नरेन्द्रलक्ष्मीमुपगुह्य पापं कृतं त्वया दुःखशतावसानम् ॥ गोअश्_४७ ॥
बहुप्रकारात्ययदारुणेषु विचार्यमाणाल्पसुखोदयेषु ।
विषज्य कामेषु मनस्त्वयात्मा स्वयं कृतो दुर्गतिदुःखसाक्षी ॥ गोअश्_४८ ॥
अभिसन्धिकृतस्य कर्मणो न हि नाशं प्रवदन्ति सूरयः ।
अपि कल्पसहस्रकोटिभिः फलदं तन्नियमेन जायते ॥ गोअश्_४९ ॥
अत एव जगौ जगद्वरो जगदालोककरः कृपामयः ।
भगवान् भवभोगनिःस्पृहः स हि कर्मस्वकतां शरीरिणाम् ॥ गोअश्_५० ॥
सलिलानलराजतस्करैर्धनमत्रैव विलुप्यते नृणाम् ।
प्रभवन्ति तु तेन कर्मणा स्वमतः कर्म नृणां शुभाशुभम् ॥ गोअश्_५१ ॥
परिवर्तति निश्चलेक्षणः क्षणमात्रप्रतिबद्धजीवितः ।
मरणाभिमुखो यदा नरो ननु कर्मैव तदा परायणम् ॥ गोअश्_५२ ॥
स्वजनो जनवन्निवर्तने गृहवित्ताद्यपरैर्विलुप्यते ।
<स्व>कृतं त्वनुयाति देहिनां भवसंक्रान्त्यनुकूलवर्तिनाम् ॥ गोअश्_५३ ॥

अपि च हे महाराज ॥

मरणवशगतस्य जन्तोर्विवृद्धोल्बणश्वासशुष्कौष्ठकण्ठस्य
हिक्काप्रवेशानुबन्धाद्विनिर्धूयमानोरसः
कलविकलपदाक्षरे भाषिते विह्वले चक्षुषि च्छिद्यमानेषु
मर्मस्वनामन्त्र्य रोषादिव प्रस्थि<तैर्वा>युभिः ।
महति शिथिलतां गते सन्धिसंघातयन्त्रे रुजातीक्ष्णसूची-
निपातान्तरे क्वापि गन्तुं कृताभ्युद्यमे जीविते
तिमिरगहनसंकटं निर्जनं मार्गमाक्रामतो नास्ति पुण्याद्
ऋते कश्चिदन्यः सखा तत्प्रयत्नं कुरु श्रेयसि ॥ गोअश्_५४ ॥

अपि च महाराज ॥

अवश्यं त्यक्तव्यः परमदयितो बान्धवजनः
प्रवेष्टव्यं घोरं सभयमसहायेन गहनम् ।
प्रवासे वस्तव्यं सुचिरमपि चासंस्तुतजने
तदस्मात्कर्तव्यं बहुकुशलपाथेयमसकृत् ॥ गोअश्_५५ ॥

अथ स राजा तेन भिक्षुणा तथा संवेजितो यथा क्षणेनोपलब्धकुशलमूलोपचयाभिलाषस्तीव्रभयविषादव्याकुलमानसश्च प्रोवाच ॥

<तद्> अधुना करवाणि भदन्त हे वद वदास्ति दया यदि ते मयि ।
निपतितं महति व्यसनार्णवे कृपणकं कृपयोद्धर मां यते ॥ गोअश्_५६ ॥
जलदमारुतचन्दनशीतलैरपि वयं वचनैस्तव तापिताः ।
स्वकृतदुष्कृतशङ्कुशतक्षता विषयलौल्यपराजितमानसाः ॥ गोअश्_५७ ॥
विपरिणामकटूनि मया पुरा विषयसङ्गसुखान्यकृतात्मनाम् ।
समुपगुह्य कृतं बहु दुष्कृतं दहति यन्मम संप्रति मानसम् ॥ गोअश्_५८ ॥
धिगवरं विषमं विषयाश्रयं सुखमनार्यनिषेवितमध्रुवम् ।
यदुपगम्य नरा विषयद्विषामिह भवन्ति सदा करुणास्पदम् ॥ गोअश्_५९ ॥
अविनयोऽनुगतो मृदितं यशो न गणितं कुलमायतिरु<ज्झिता ।>
__ कलुषं विवृतोऽनयो विषयलौल्य<तया> यागया ॥ गोअश्_६० ॥
असदृशजनसङ्गाभ्यास<दो>षान्मयैव
प्रकृतिगुणविनाशो मन्दभाग्यस्य जातः ।
शठमतिभिरनार्यैर्विप्रलब्धोऽस्मि वाक्यैर्
यदिह गुणधनानां शोचनीयोऽस्मि जातः ॥ गोअश्_६१ ॥
प्रकृतिरुचिरवृत्ताः साधवो नानुवृत्ताः
सुच मानां वाङ्मधूनां निमित्तम् ।
यदनयगहनान्तर्वर्तिना<ं> __ __ __
व्यसनशरशतानां लक्ष्यतामागतोऽहम् ॥ गोअश्_६२ ॥
विषयसुखलवाशापाशमामुच्य चित्ते तृणलवमिव जीर्णं प्रोज्झ्य सद्वृत्तवन्तम् ।
परिणतिविरसानां कर्मणामात्मनैव क्षितिधर इव तुङ्गा राशयः संचिता __ ॥ गोअश्_६३ ॥
__ __ __ __ __ __ <भू>योऽपि मां धक्ष्यति
प्रोद्धूताकु<ल>लोलपिङ्गलशिखो वह्निः कथं नारकः ।
पापात्मा मृत एव नाम सततं योऽन्योऽपि वास्मद्विधो
मृत्युः किं मृतमारिकामकरुणः कर्तुं व्यवस्येन्मयि ॥ गोअश्_६४ ॥
दिक्संमोहमुपागतोऽहमधुना गच्छामि कां वा दिशं
मज्जामीव भदन्त शोकसरसि व्या __ __ __ __ __ ।
शैलोऽयं स्फुटतीव पापचरितं मामद्य संधारयन्
युष्मत्पादसमाश्रयात्तु शतधा न त्वेव याति ध्रुवम् ॥ गोअश्_६५ ॥

अथ स महात्मा तं राजानं संविग्नमानसमवेत्य पात्रमयं श्रेयस इति विनिर्धार्योवाच । तेन हि महाराज तमेव भगवन्तं विनिपात ... जनावलम्बवत्सलमपा ... त्यक्तसकलसत्त्वधातुमखिलजगद्धिताधानाम्लानप्रयोगमपरिमितविशुद्धोदारातिशयगुणगणरत्नाधिवासं महाकारुणिकं सर्वज्ञं सर्वदर्शनं शाक्यमुनिं शरणमुपैहि । तत एव ते दुःखपरंपरापर्यन्तो भविष्यति + + + + + + + + + + ।

सुक्षेत्रे बीजमुप्तं भवति बहुफलं तिक्तमास्यप्रियं
वा क्षेत्रस्यासौ स्वभावो भवति समगुणः सर्वसस्यप्रसूतौ ।
एवं कारापकारा भगवति तनवोऽप्याहिताः पापकाले
पर्यन्तं नाप्नुवन्ति व्युपरतसकलक्लेशसंतानकाले ॥ गोअश्_६६ ॥

अथ स भूपतिः प्रविजृम्भमाणकुशलमूलोपचयाभिलाषमृदुहृदयतया बुद्धे भगवति समुत्पन्नप्रेमगौरवप्रसादबहुमानः सप्रत्ययाश्रुसलिलबाष्पाविलदीनमृदुमुकुलितनयनयुगलवदनस्तं भिक्षुमुदीक्षमाणो बाष्पगण्डूषोपरुध्यमानकषायकण्ठो धरणितलप्रतिष्ठितजानुमण्डलः कृतकरपुट इत्युवाच ॥

एषोऽहं तमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम्
एकं बान्धवमेकमेव सुहृदं शास्तारमेकं परम् ।
त्राणं त्रैभुवनार्तिगह्वरदरीव्यावर्तिनां प्राणिनाम्
आचार्यं परमार्थतत्त्वविषये भूतार्थनाथं विभुम् ॥ गोअश्_६७ ॥
पुनः पुनरनुत्तरं पुरुषदम्यसत्सारथिं
प्रयामि शरणं शरण्यतममप्यहं __ __ ।
अचिन्त्यचरितं तमेव भगवन्तमद्य कृत-
प्रपञ्चविषबीजनिर्मलनिरुत्तराध्याशयम् ॥ गोअश्_६८ ॥
अप्यस्थितिस्हितिमतां शरणं प्रपद्ये
लोकोपकारकरणैकरसस्वभावम् ।
बुद्धं तमेव शतधा च सहस्रधा चा-
__ __ __ मकरालयकर्णधारम् ॥ गोअश्_६९ ॥
मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः
पुण्याम्भोभिरखण्डमण्डलशशिज्योत्स्नावलीनिर्मलैः ।
को वा तं प्रणिपत्य सान्द्रकरुणाप्रह्लादिताध्याशयं
तीव्रापायवतीं विषादमकरां तीर्णो न दुःखापगाम् ॥ गोअश्_७० ॥
यत्रैकोऽप्यकृतधियो मनःप्रदोषः संसारं व्यसनशतैस्तनोति कृत्स्नम् ।
तत्रैकः कथमपि चेतसः प्रसादो नोच्छिन्द्याद्व्यसनसहस्रतन्तुजालम् ॥ गोअश्_७१ ॥
यं गत्वा शरणमहं जगत्प्रदीपं सर्वासच्चरितविरोधिनीं प्रपन्नः ।
आर्याणां नयपदवीं समन्तभद्रां तं वन्दे कृपणजनाधिकानुकम्पम् ॥ गोअश्_७२ ॥
इत्युक्त्वा व्यसनपराङ्मुखः स राजा संबुद्धे भगवति निश्चलप्रसादः ।
तं भिक्षुं क्षितितललग्नमौलिमूर्ध्ना वन्दित्वा स्वपुरवरोन्मुखो जगाम ॥ गोअश्_७३ ॥
संबुद्धे प्रतिलब्धवान्नरपतिः श्रद्धामसौ तादृशीं
यत्कर्मावरणाद्रिजालमकरोदल्पावशेषाश्रयम् ।
पापं यत्क्रियते जिने व्रजति तत्तैर्<आर्य्>अकार्यैः क्षय<म्
ए>केनैव हि शक्यते विलिखितुं वज्रस्वभावो ह्ययम् ॥ गोअश्_७४ ॥
अप्येव क्रकचैर्निशातदशनच्छेदावलीदन्तुरैस्
तस्याज्ञा प्रविचार्यमानतनुभिः कार्यैव शास्तुर्भवेत् ।
यस्मात्तद्विमुखा विशन्ति नरकान् ज्वालावलीदारुणान्
तस्याज्ञाप्रवणै __ नतसुखं संप्राप्यते शाश्वतम् ॥ गोअश्_७५ ॥
स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे
वस्तुं भीमभयानकेऽपि नरके लोके जिनालंकृते ।
न त्वेवैकमपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य्
उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥ गोअश्_७६ ॥
तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिमतवितते प्रमादकूपे ।
सर्वज्ञप्रवचनभास्करे गतेऽस्तं तत्तावद्वचनरसायनं निषेव्यम् ॥ गोअश्_७७ ॥
सर्वज्ञे परमगुरौ निवेश्य भक्तिं श्रोतव्यं वचनमृषेः समन्तशोभि ।
निक्षिप्य व्यसनमयीं कुकार्यचिन्तां नातोऽन्यत्परमधिकं यतोऽस्ति कृत्यम् ॥ गोअश्_७८ ॥
श्रवणकरकैः कोऽर्थस्तेषामसच्छ्रु __ __
__ऽ __ __ __ __ऽ __ __ __ ।
__ऽ __ __ __ __ऽ __ __ __
__ऽ __ __ __ __ऽ __ __ __ ॥ गोअश्_७९ ॥



भवलुब्धक = गोभ्ल्

बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४).


२. भवलुब्धक

आपायानामविच्छिन्नप्रायसंसारवर्त्मनाम् ।
कर्मक्लेशवशावश्या दुःखमय्यः प्रवृत्तयः ॥ गोभ्ल्_१ ॥

तद्यथानुश्रूयते ।

द्वौ भिक्षू स्रोतापन्नौ बभूवतुस्ताभ्यामेकेनाशेषसंयोजनोपक्षयादर्हत्त्वमधिगतम् । तद्द्वितीयस्तन्मात्रसंतुष्ट एवासीत् । स तेनार्हतोच्यते स्म । भद्रमुख शेषक्लेशविषोपशमाय यत्नमारभस्वेति । दुःखैकरसा भवा दुष्टपापसिद्ध्युपायानि श्रेयांसि क्षणलवपरिणामाविश्वसनीयं जीवितमपरिनिष्पन्नप्रकृतयो मायोपमास्तत्त्वविरोधिनः कामाः सभयाः सवैराः सोपायासाः पापक्रियामेवाङ्गीकृत्य प्रवृत्ताः परिभवायतनमकृतबुद्धीनां कृतात्मनामप्यवहास्यतामावहन्ति । लेशेनाप्यनुगम्यमाना महद्दुःखमाकर्षन्ति । नैताननुपतन् कश्चिदक्षतोऽनुपहतो वा । ह्रीमन्तोऽप्येभिराविष्टाः पशुसहधर्मतां प्रतिपद्यन्ते । नैते तुलयन्ति वयसां परिणामवैकृतम् । यतिजनमप्येते प्रगल्भा व्यामोहयन्त्येव । श्रेयसो वधकाः प्रत्यमित्राश्चामी व्यतीत्य विनयनियमश्रीभरामार्यमर्यादामनार्यकमेवोद्भावयन्ति । समुदितकान्तिशोभमपि क्षणेन मलिनयन्ति पुरुषस्य शीलसौष्ठवम् । विपातिते च शीले सर्वविषयाय द्वारभूते हतोपनिषत्समाधिर्नालं प्रज्ञासंपदे । सकल एव च संसार एषां दुरन्तरायाणां पर्येषणाभिरतीतः । ये च श्वसूकरादीनामपि साधारणा रतिप्रसङ्गदोहदाः कस्तान् साधुजनो मनसापि प्रार्थयेत् । स तमर्हन्तमब्रवीत् । भद्रमुख

भवा दुःखात्मकाः सन्ति श्रेयो दुरभिसंभवम् ।
जीवितं चलमत्यन्तं कामा दोषशताकराः ॥ गोभ्ल्_२ ॥
अपाया मम संक्षीणाः किञ्चिच्छेषो भवार्णवः ।
अनुभूय सुखं दिव्यं निर्वास्यामि नियोगतः ॥ गोभ्ल्_३ ॥
अपि चाकृतपुण्यानां भवेभ्यो जायते भयम् ।
पुण्यसम्भारयुक्तानामुत्सवातिशयो भवः ॥ गोभ्ल्_४ ॥
नानाविपत्तिगहनेष्वनयप्रपातेष्वन्धानिवाशु पिथिते पथि संनिपात्य ।
आर्यानपि प्रतिभयेन पथा हरन्तः प्रख्यापयन्त्यशुचयो विषयाः स्वशक्तिम् ॥ गोभ्ल्_५ ॥

अथ सोऽर्हन्मन्दसंवेगापन्नोऽयमायुष्मानिति विदित्वा तमाह ।

आयुष्मन् सप्रतिद्वन्द्वाः परीत्तास्वाददूषिताः ।
भवा निशितनिस्त्रिंशधारासंपातदारुणाः ॥ गोभ्ल्_६ ॥
नोपादानक्षमास्तात भवाः क्रुद्धा इवोरगाः ।
विषाग्निकवलालोककरालमुखशक्तयः ॥ गोभ्ल्_७ ॥
दग्धप्रवृत्त्युपादानवासनामलमानसैः ।
प्रवृत्तयो जगन्नाथैः सर्वा एव विवर्जिताः ॥ गोभ्ल्_८ ॥
भवान् परिहरन्त्यारादात्मकामाः परीक्षकाः ।
परिच्छन्नतटागाधाञ्श्वभ्रापातभयंकरान् ॥ गोभ्ल्_९ ॥
रतीनां सोपतापानां मुखे स परिवर्तते ।
अभिनन्दत्यनादेयान् क्षणिकानपि यो भवान् ॥ गोभ्ल्_१० ॥
विच्छिन्नाशेषसंस्कारप्रवाहप्रतिसंधयः ।
प्रतिसंधिमुपायासमूलमाहुस्तथागताः ॥ गोभ्ल्_११ ॥
विसंवादिन्य एवैता गतयो महतामपि ।
विविधानर्थनाराचसंनिपातखलूरिकाः ॥ गोभ्ल्_१२ ॥
आदीप्तः सर्व एवायं संसारविषपादपः ।
विष्वग्विकासिदुःखाग्नेर्ज्वालामालाकदम्बकैः ॥ गोभ्ल्_१३ ॥
भवोपभोगस्पृहलालसाः स्वयं प्रविश्य संमोहतमिस्रदुर्दिनान् ।
चरन्ति मत्ता इव भग्नलोचना घनान्धकारे विपरीतबुद्धयः ॥ गोभ्ल्_१४ ॥
हितोद्यतानामवकीर्य भारतीं निपातरूक्षां परिणामपेशलाम् ।
अनर्थपङ्कौघनिमग्नशक्तयो भवन्ति निश्वासपरायणा नराः ॥ गोभ्ल्_१५ ॥
लतां द्विरेफा इव पुष्पहासिनीमुपासते ये तु सतां सरस्वतीम् ।
अकार्यनिर्मोकमपास्य ते कलेर्मुखं न पश्यन्ति पुनर्विभीषणम् ॥ गोभ्ल्_१६ ॥

स तमर्हन्तमब्रवीत् । निरुत्तराण्यमूनि वो वचनकुसुमानि । किं तु

आपायिकानि व्यसनानि यानि मयानुभूतान्यतिदारुणानि ।
तेषां प्रतीकारनिमित्तभूतं सुखं भदन्तानुभवामि तावत् ॥ गोभ्ल्_१७ ॥

अथ स महात्मा तेन तस्य वचसा सुतरामुपजनितसंवेगोऽब्रवीत् ।

न वर्णयन्ति क्षणिकामपीश्वरा भवाभिनिर्वृत्तिमवन्ध्यवादिनः ।
तथा ह्ययं स्कन्धकदम्बकोद्भवः समुद्भवो नैकविधस्य पाप्मनः ॥ गोभ्ल्_१८ ॥
भवप्रबन्धप्रणयो मनस्विनो जगद्धिताधानपरस्य युज्यते ।
अनुत्तरज्ञाननिबद्धचेतसां भवोद्भवो भावसुखादपि प्रियः ॥ गोभ्ल्_१९ ॥
पुनर्भवास्वादलवाकुलाशयः प्रवृत्तिमन्विच्छति यस्तु मोहनात् ।
मुधा स सर्वायतनोपतापिनीं विपत्तिमन्विच्छति सर्वतोमुखीम् ॥ गोभ्ल्_२० ॥
भवाः सशोकाः सभयाः सविग्रहा विवर्जिताः सद्भिरुदारमानसैः ।
नरैर्मरुद्धूतशिखा विषद्रुमा भुजङ्गमाधिष्ठितकोटरा इव ॥ गोभ्ल्_२१ ॥
भवावशिष्टाः किल सप्त जातयो भयं न ते येन पुनर्भवाश्रयम् ।
भवानुषङ्गोऽप्यशुचेर्विवृज्यते नरैर्विदग्धाभरणानुलेपनैः ॥ गोभ्ल्_२२ ॥
कृतं त्वयापायिकदुःखलङ्घनं प्रवृत्तिमन्विच्छसि येन जन्मनः ।
जिजीविषुस्तीव्रविषाभिदूषितं प्रणीतमप्यन्नमुपाददीत कः ॥ गोभ्ल्_२३ ॥

अपि च हे भवाभिनन्दिन्

क्रिमेरिवावस्करकर्दमान्तर्विवर्तमानस्य यथाकथं चित् ।
नरस्य मातुर्जठरान्तराले किं गर्भवासो न महानपायः ॥ गोभ्ल्_२४ ॥
कडेवरावस्करनिर्झरेण सुबद्धसासृङ्मलदुर्दिनेन ।
प्रजायमानस्य नरस्य दुःखमपायदुःखैरपि किं न तुल्यम् ॥ गोभ्ल्_२५ ॥
दवानलप्लुष्टपलाशरूक्षं वहन् जराजर्जरमस्थियन्त्रम् ।
कथं चिदायासनिपीतहर्षो न किं समोऽपायशतैर्मनुष्यः ॥ गोभ्ल्_२६ ॥
विदाहिभिर्निष्प्रतिकारघोरैः कृतान्तबाणैरिव संपतद्भिः ।
विभिद्यमानस्वविषात्मभावो गदैरिहैवानुभवत्यपायान् ॥ गोभ्ल्_२७ ॥
प्रत्यावृत्तसिताक्षिकोशविकृतव्याघ्राननो भीषणः
शस्त्रेणेव विदार्यमाणकरणो मर्मच्छिदा वायुना ।
बन्धूनां पुरतः कृतान्तमकरेणाक्रम्य निघ्नो यदा
क्रुद्धेनेव वितीर्यतेऽधिकतरं किं नाम दुःखं ततः ॥ गोभ्ल्_२८ ॥

किं चायुष्मन्

कर्मावेधसमुद्धतस्फुटशिखिज्वालावलीपिङ्गलो
नैवावीचिरपि व्यथामुपहरत्यार्यस्य तां दारुणः ।
धीदौर्बल्यकराः समाधिविधुराः सद्वृत्तवेलाभिदो
यां कुर्वन्ति मनोज्वराः परिचयाः स्फीतावलेपा मलाः ॥ गोभ्ल्_२९ ॥

अथ स विषयदौरात्म्यमिवोद्भावयंस्तं महर्षिमब्रवीत् ।

विषयासङ्गिनी बुद्धिर्दुःखेन प्रतिवार्यते ।
गङ्गेव कूलतोयोर्मिपर्यस्ततटपादपा ॥ गोभ्ल्_३० ॥
अन्येऽपि बहवः शैक्षा भवसंभोगलालसाः ।
तर्पयन्तीन्द्रियग्रामं विषयैरविषादिनः ॥ गोभ्ल्_३१ ॥

स चार्हंस्तैस्तद्वचोभिः सुतरामुद्वेजितप्रतिभयस्तं शैक्षमवोचत् ।

प्रतिसंख्यानमहतामकृच्छ्रश्चित्तनिग्रहः ।
न चानुवर्तनीयास्ते विषयैर्ये पराजिताः ॥ गोभ्ल्_३२ ॥
मयैव विषयोद्दामं ननु चेतो निवारितम् ।
अन्यैश्च व्रतिभिर्वीरैस्तत्कस्मान्नानुवर्तसे ॥ गोभ्ल्_३३ ॥
विषयेषु यदि प्रमादमेषे त्वमनार्याचरितेषु हन्त नष्टम् ।
अथ ते विरजन्ति नैव चेतस्तव कोऽर्थो वद तैरनर्थभूतैः ॥ गोभ्ल्_३४ ॥
विषयेषु परिप्लुतेन्द्रियाणां स्वमनोविभ्रममात्रभद्रकेषु ।
निकटे निवसन्ति सर्वदुःखान्यपरिज्ञातनिपातदारुणानि ॥ गोभ्ल्_३५ ॥
विषयापचयानुपातिनीनामपरिम्लानसुखामृतप्रदानाम् ।
छलितः पुरुषः प्रसङ्गदोषैर्न च संवेत्ति निरामिषं रतीनाम् ॥ गोभ्ल्_३६ ॥
परिभूतिरुपान्तिके नराणां भवसंभोगविषक्तमानसानाम् ।
विषयप्रतिकुञ्चितं च चेतो विनिपातायतनानि चावृतानि ॥ गोभ्ल्_३७ ॥
परिणामरतामशान्तरूपां विपरीताल्पसुखानुरागरम्याम् ।
परिभूय मनस्विनो रमन्ते कृपणां कामरतिं तपोवनेषु ॥ गोभ्ल्_३८ ॥
विनिगृह्य मनः प्रमाददोलाचलमध्यात्मरतिव्यपाश्रयेण ।
अनिराकृतयोगिनो रमन्ते बहुरूपैरतिमानुषैर्विहारैः ॥ गोभ्ल्_३९ ॥
वितथाभिनिवेषमात्ररम्याः पुरुषस्योपनमन्ति नाम कामाः ।
गतिचक्रचरव्रतं नराणां विषया एव समादिशन्त्यनार्याः ॥ गोभ्ल्_४० ॥
व्यसनोपनिपातलक्ष्यवृक्षे जगति क्लेशपिशाचिकाभिभूते ।
उदया न तु सर्वदा भवन्ति प्रकृतिस्वास्थ्यकृतां तथागतानाम् ॥ गोभ्ल्_४१ ॥
तदयं समयः कथं चिदेव प्रतिलब्धः कुशलप्रयोगयोग्यः ।
प्रतिपत्तिविधौ भवान् प्रमाणं शकुनानां हि वनं विरावमात्रम् ॥ गोभ्ल्_४२ ॥

स तमर्हन्तमब्रवीत् ।

शक्नुयां सुगतौ भोगस्पृहां यद्यप्युपेक्षितुम् ।
ब्रूयाः प्रवदतां श्रेष्ठ नैव मां त्वं पुनः पुनः ॥ गोभ्ल्_४३ ॥
यतस्तु मां हरत्येषा कामतृष्णा निशाचरी ।
तेनातिवेलकृपया त्वं मां कुत्सयसे विभो ॥ गोभ्ल्_४४ ॥

स तं महात्मा पुनरपि सानुक्रोशपेशलैर्वचोभिः संवेजयन्नब्रवीत् ।

खिन्ना वयं रुधिरबिन्दुमुपाददानाः सांक्लेशिकेषु सभयेषु भवेषु वत्स ।
आयासिनीं च कटसीमभिवर्धयन्तो नैकान्तरायविवशाः स्वपराभवाय ॥ गोभ्ल्_४५ ॥
क्रूरैः परस्परविरोधिभिरप्रशान्तैर्धातूरगैः प्रकुपितैरिव कृष्णसर्पैः ।
आतुद्यमानवपुषामपरायणानां कल्पायुतान्यभिगतानि च नो महात्मन् ॥ गोभ्ल्_४६ ॥
प्रत्यर्थिकैरिव समुद्यतमण्डलाग्रैः स्कन्धैर्हता वयमकारणबद्धवैरैः ।
आयासिताश्च विषयैर्विषकुम्भकल्पैस्तच्छिद्यतां भवसुखव्यसनानुरागः ॥ गोभ्ल्_४७ ॥

स तमर्हन्तमाह ।

नोपच्छेत्स्यामि यद्यत्र जन्मनि स्कन्धसंततिम् ।
उपपद्योद्धरिष्यामि त्वद्वाक्येन जिताधिना ॥ गोभ्ल्_४८ ॥

स तं प्रत्याह । यद्यप्येतदेवं तथापि

सकृन्मर्तव्ये त्वं पुनरपि च मृत्युं मृगयसे
स्फुटं दृष्ट्वालोकं तमसि विपुले मज्जसि पुनः ।
शिवं लब्ध्वा मार्गं कुसृतिमुपयासि प्रतिभयां
भवान् यस्त्वं वाञ्छस्यमृतपुरमुत्सृज्य सुलभम् ॥ गोभ्ल्_४९ ॥
समुत्तीर्यागाधात्क्रिमिकुलचलत्पङ्ककलिलात्
कथं विज्ञाबालात्पिपतिषसि तस्मिन् पुनरपि ।
विमुक्तो रोगेभ्यः पुनरपि च रोगाय यतसे
भवेभ्यो दुःखेभ्यः स्पृहयसि पुनर्यस्त्वमघृणः ॥ गोभ्ल्_५० ॥
अ<ना>शानस्वन्तान् सुलभविनिपातप्रतिभयान्
<स>वैरान् सोद्वेगान् सपरिभवसंतापविरसान् ।
परित्यज्यायुष्मन् व्यसनविशिखापातविहतान्
भवान् सम्यग्मार्गं भवभयहरं भावय सदा ॥ गोभ्ल्_५१ ॥
दृष्टसंसारदुःखोऽपि सोऽभ्यासाद्रागपाप्मनः ।
तमुवाच महात्मानमारुजन्निव वाक्शरैः ॥ गोभ्ल्_५२ ॥
भ्रमन्ति ते बहून् कल्पान् बोधिसत्त्वा भवाध्वनि ।
सुदान्ताः सप्तजन्मानि भ्रमतां कीदृशी व्यथा ॥ गोभ्ल्_५३ ॥
स भिक्षुस्तेन वाक्येन प्रतोदेनेव विक्षतः ।
तमब्रवीद्भवास्वादकार्पण्योपहताशयम् ॥ गोभ्ल्_५४ ॥
न तेन विदिता भिक्षो या व्यथा भ्रमतां भवे ।
अवज्ञाय वचोऽस्माकं पुनरप्यवभोत्स्यसे ॥ गोभ्ल्_५५ ॥

पुनश्च त्वां ब्रवीमि ।

ये जन्मैवाधिमुक्ताः शमसुखमहतीं निर्वृतिं शुद्धसत्त्वा
येषां क्लेशावशेषोऽप्युपशमितबलो योऽप्युपादानमेव ।
आत्मत्वेनाभ्युपेता जगदिदमखिलं ये कृपाक्रान्तचित्तास्
तेषां श्लाघ्या प्रवृत्तिर्गतिषु न तु भवास्वादपर्यस्तबुद्धिः ॥ गोभ्ल्_५६ ॥
स्पृश्यन्ते सत्त्ववन्तो न विषयरजसा ये विविक्ताशयत्वाद्
दुःखैर्नैव व्यथन्ते क्षितिधरगुरवो ये परार्थे चरन्तः ।
ते जन्मोपाददानाः परपुरपरिखासेतवो बोधिसत्त्वाः
शोभन्ते न क्षमं तु क्षणमपि गतिषु स्थातुमात्मंभरीणाम् ॥ गोभ्ल्_५७ ॥
येषां सर्वे प्रयोगाः शशिन इव कलाः सर्वसत्त्वोपजीव्या
ये लोकान् पान्ति कृत्स्नान् पितर इव सुतान् दुःखपातालमग्नान् ।
तेषां जन्मोपदेशः सुचरितमहतामुत्सवः श्रीविशेषः
स्वार्थोद्योगानुरागादनुपतति भवान्मृत्यवे केवलं तु ॥ गोभ्ल्_५८ ॥
येषामुत्पादकाले सुचरितकिरणैर्लिख्यमानं समन्ताद्
ध्वान्तं चेतः स्वरङ्गाविवरपरिचयस्फीतमप्यस्तमेति ।
उन्मज्जन्तीव लोकाः प्रतिभयमहतो दुःखपङ्कौघमध्यात्
तेषामेवानुरूपा परहितविदुषां जन्मसंतानलीला ॥ गोभ्ल्_५९ ॥

किं बहुना

सर्वेष्वाचार्यवर्या नियमगुरुधरा धर्मयानाग्रधैर्याः
कारुण्योच्छ्रीतवीर्या रजनिकरनिभा भास्कराभाश्च दीप्त्या ।
जन्माटव्यानुयात्रा नमुचिविदरणा ज्ञानदीपोल्कधाराः
सर्वज्ञत्वाभिषेकाः पुरुषवरयुगाः सर्वदा बोधिसत्त्वाः ॥ गोभ्ल्_६० ॥

एवमप्यसावुच्यमानः कुशलधर्मसाधनोद्योगविधुर एव व्याहार्षीत् ।

समुदागमवैगुण्यविरूक्षक्षामचेतसाम् ।
कुशलप्रत्यया बाह्याः किं करिष्यन्ति देहिनाम् ॥ गोभ्ल्_६१ ॥
प्रक्षालयन्ति मुनयो न जलेन पापं हस्तेन नाप्यपहरन्ति जनस्य दुःखम् ।
संचारयन्त्यधिगमं न परत्र च स्वं धर्मान् वदन्ति तु सुखप्रतिपत्तिसाध्यान् ॥ गोभ्ल्_६२ ॥

अथ स क्रमेण कालगतो भरुकच्छे प्रोषितभर्तृकाया नार्याः कुक्षौ जन्म प्रतिसंदधे । कालान्तरेण च गर्भादभिनिष्क्रान्तः । माता चैनमभिवीक्ष्य पुत्रस्नेहमनादृत्यापवादभयाशङ्किनी किमपि किमपि तपस्विनी विललाप । अनुनीयमानापि च समानसुखदुःखाभिः सखीभिरसहमाना तनयवियोगव्यसनं तमतिमनोहरात्मभावं बालकमङ्के कृत्वा बाष्पवेगोपरुध्यमानस्खलितवचसा नियतमीदृशं किं चिदवोचत् ।

जाते पुत्रे भवन्ति प्रमुदितहृदया मातरो जीवलोके
दृष्ट्वा वंशस्य लक्ष्मीमनुपरतरसामुन्मिषन्तीं समन्तात् ।
आनन्दान्दोलितानां भवति स दिवसो बान्धवानामदीर्घो
जातः शोकाय तु त्वं मम तनय कथं मन्दभाग्योदयायाः ॥ गोभ्ल्_६३ ॥
दुर्वृत्ताया मम तदधुना कर्मणा प्रेरितस्त्वं
भुङ्क्ष्वासह्यं व्यसनमथवा स्वस्य दुश्चेष्टितस्य ।
एतेऽन्ये च व्यसननिवहा मूर्ध्नि तेषां स्फुरन्ति
त्यक्त्वा लज्जां सुजनदयितां ये प्रमादं भजन्ते ॥ गोभ्ल्_६४ ॥
खाद्यमानपरिकोमलच्छविस्तीक्ष्णतुण्डनखरैः पतत्रिभिः ।
पुत्र दुर्नयफलानि भोक्ष्यसे मातुरद्य परिमाणवर्तकः ॥ गोभ्ल्_६५ ॥
धिग्धिगस्तु परिणामदारुणां सङ्गिनां रतिमपूर्ववाहिनीम् ।
अध्यवस्यति ययाभिभूतधीरीदृशान्यपि जनो हतत्रपः ॥ गोभ्ल्_६६ ॥
कष्टमायतविषादभीषणे संकटे मम विवर्तते मनः ।
यत्र लोकरवभीतया मया पुत्रक त्वमटवीं निपात्यसे ॥ गोभ्ल्_६७ ॥
दारुणं बत बिधेर्विचेष्टितं दुष्करं खलु मया समीहितम् ।
किं करोमि शरणं व्रजामि कं पुत्र शोकशरताडिताशया ॥ गोभ्ल्_६८ ॥
हा हतास्मि विघृणेन चेतसा कामदोहदपथानुपातिना ।
यत्सुदुष्करमिदं करिष्यते वैशसं विहतलज्जया मया ॥ गोभ्ल्_६९ ॥
भूरियं किमिति नावदीर्यते नारकः क्व नु स हव्यवाहनः ।
यो न निर्दहति पापकारिणीं कक्षमुष्टिमिव मां हतत्रपाम् ॥ गोभ्ल्_७० ॥
विततशिखिकलापोद्भासुरालोकजालं निपतति मम वज्रं सांप्रतं किं तु मूर्ध्नि ।
सुतमकरुणचित्ता याहमेवं त्यजामि स्तनरसपरिभोगक्लीबवक्त्रारविन्दम् ॥ गोभ्ल्_७१ ॥

इत्येवमन्यथा च तस्या विलपन्त्याः किंचिच्छेषा रजनी बभूव । सा परिचारिकामब्रवीत् । ज्ञायतां तावद्भद्रे किमवशेषं निशाया इति । साब्रवीत् । स्वामिनि संप्रति हि

अरुणकिरणमालापाटलोपान्तलेखं प्रविरलतरतारं खं परावृत्तचन्द्रम् ।
पुलिनमिव पयोधेर्विद्रुमक्षोदताम्रं परिमुकुलपलाशस्वस्थसंसुप्तहंसम् ॥ गोभ्ल्_७२ ॥

सा प्रोवाच ।

इमं हृदयसंतापं दीर्घकालानुषङ्गिनम् ।
दुर्जातं मम मन्दाया गच्छ च्छोरय बालकम् ॥ गोभ्ल्_७३ ॥

इत्युक्त्वा सा बाष्पवेगोपरुध्यमानहृदया पृथिव्यां सहसा निपपात । परं च संमोहमुपजगाम ।

सा तथेति प्रतिश्रुत्य तमादाय तपस्विनम् ।
उपहारमिवापूर्वं विचिक्षेप महापथे ॥ गोभ्ल्_७४ ॥
पुत्रक्रौर्यं विवृतमशिवं जन्मदुःखोपतप्तं
भर्तृस्नेहः चिरपरिचयाद्बद्धमूलो न दृष्टः ।
दग्धं वंशद्वयमपि मया दुर्नयाङ्गारवर्षैर्
हा कामानां प्रकृतिरसती सर्वदुःखप्रसूतिः ॥ गोभ्ल्_७५ ॥
नासौ रुरावामुषितस्मृतित्वाच्चुकोप मात्रे न च तत्त्वदर्शी ।
दृष्ट्वा तु तामात्मगतामवस्थां स्वमेव चित्तं विनिनिन्द बालः ॥ गोभ्ल्_७६ ॥
नायं जनन्या मम कामचारो न चानिमित्तं व्यसनं ममेदम् ।
स्वयं कृतानि व्यसनान्यमूनि त्वयैव मे चित्त विमुञ्च दैन्यम् ॥ गोभ्ल्_७७ ॥
अनार्य तां चित्तकले प्रतार्य प्रगाढदुःखोदयदारुणेषु ।
भवोपभोगेष्वधुना विषादं किमेव मोहादसमीक्ष्यकारिन् ॥ गोभ्ल्_७८ ॥
हितैषिणस्तस्य वचोऽवधीर्य त्वमज्ञ निर्दग्धपुनर्भवस्य ।
बिभेषि दुःखादधुना किमेवं स्वकर्मनिर्माणमिदं तवैव ॥ गोभ्ल्_७९ ॥
न पूजयन्ति प्रतिपत्तिभिर्ये गिरो गुरूणामनुकम्पकानाम् ।
इमानि चान्यानि च ते लभन्ते विषादनीनां विपदां शतानि ॥ गोभ्ल्_८० ॥

यथा यथा तीव्रद्वन्द्वोपनिपातजानि दुःखान्यनुभवति स्म तथा तथा सुतरामुपजायमानसंवेगः साश्रुकण्ठ एव शुशोच विक्लवात्मा तपस्वी ।

प्रविरलतृणच्छन्नश्वभ्रप्रपातभयंकरान्
मम गुरुरसौ त्यक्त्वा यातो भवाब्धिकदुर्भवान् ।
तनुसुखलवक्लिष्टात्मानो वयं तु हतत्रपा
भवजलनिधेर्दृष्ट्वाप्यन्तं पुनर्निधनं गताः ॥ गोभ्ल्_८१ ॥
मतिहुतभुजा दग्ध्वा स्कन्धप्रवृत्तिविषद्रुमं
स्थितिषु वशितां संप्राप्यापि प्रकाशयशोत्सवाः ।
सकलभुवनश्रेयः कृत्वा गताः सुगताः शमं
विषयकृपणाः कष्टं नष्टा वयं भवलुब्धकाः ॥ गोभ्ल्_८२ ॥
स्थानास्थानविवेकयोगविदुषा स्थानेन संवर्णिता
स्कन्धानां क्षणिकाप्यनुत्तरगिरा निर्वृत्तिरायासिनी ।
स्थाने प्रज्वलितांस्तरूनिव खगास्त्यक्त्वा भवान् भङ्गुरान्
निर्वान्ति ज्वलना इवाम्बुविहताश्चित्तेश्वरा योगिनः ॥ गोभ्ल्_८३ ॥
कृत्वाभियोगमपि चागमगह्वरेषु स्वैरप्रचारमनुगृह्य मनो मनुष्याः ।
अल्पश्रुता इति जगत्युपयान्ति संख्यां चेतोविनिग्रहफलं श्रुतमाहुरार्याः ॥ गोभ्ल्_८४ ॥
स सूचिकाग्रैरिव तुद्यमानः पिपीलिकैर्भुग्नकरालदंष्ट्रैः ।
महीरजोधूसरकोमलाङ्गो मुहुर्मुहुः संपरिवर्तते स्म ॥ गोभ्ल्_८५ ॥
स मक्षिकाणां नयुतैः परीतो मृदुः प्रयत्नाकुलपाणिपादः ।
विचेष्टमानः करुणं कथं चिद्भवान् जगर्हे मनसानुतापी ॥ गोभ्ल्_८६ ॥
क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर्
व्याधूतास्यो विपदमशिवां योऽस्वतन्त्रः प्रपेदे ।
गोमायूनां विषमविरुतैरग्निमालाकरालैर्
आर्यस्यापि प्रकृतिमृदुकं तस्य चेतश्चकम्पे ॥ गोभ्ल्_८७ ॥
क्रव्याशिनां परवधप्रणयप्रगल्भैः पूगैरसौ परिवृतो विगतासुकल्पः ।
प्राख्यापयत्स भवभोगलवाभिलाषदुःखानि तस्य च वचो विगतस्रवस्य ॥ गोभ्ल्_८८ ॥

तस्य तथा कृच्छ्रगतस्य पुरद्वारि परिवर्तमानस्य गवां निर्गच्छन्तीनां पुरःसरो वृषभस्तमायुष्मन्तं दृष्ट्वा विधियोगसामर्थ्यात्पितेवोपगु तावदवतस्थे यावदतिक्रान्तः सर्वो गौगणः । सोऽतितीव्रवेदनातुरतनुरल्पस्थामतया कण्ठगतप्राणः पुनरपि मया व्यसनमेवानुभवनीयं मरणादूर्ध्वमित्यभिविषादोऽपि मृत्युरेव तत्कालदुःखप्रतीकारमाकारयतु । वनविहगपक्षपातोद्धृतधरणितलरजोऽवकीर्णदेहो निराक्रन्दो मन्दमपरिस्पन्दकरचरणवदनकमल इदानीं न भविष्यामीति बुद्धमेव भगवन्तं नमस्कर्तुमारब्धः । तद्भाग्यशेषोपकृष्टा इव चोपासका बुद्धधर्मसंघानुवादाश्रयाः संकथाः कथयन्तस्तं प्रदेशमुपजग्मुः । स तानवलोक्य प्रत्युज्जीवित इव मृदुस्फुटकलेन वचसा कमलपलाशकोमलं पाणिमभिप्रसार्याब्रवीत् । भो भोः सत्पुरुषा मुहूर्तकं तावदस्मदनुकम्पयावतिष्ठध्वमिति । अथ ते सहसा तच्छब्दश्रवणसंभ्रान्ताः किमिदं कथं चेत्युत्पन्नविमर्शाः स्थिता वयं भद्रमुखेते तं महासत्त्वमाश्वासयां बभूवुः । कौतूहलाकुलसमासाश्च पुनरेवमूचुः ।

अवस्थांश्च वयश्चेदं वाक्सौष्ठवमिदं च ते ।
मत्वा चलति नो बुद्धिः कौतूहलसमाकुला ॥ गोभ्ल्_८९ ॥
तत्सौम्य वद को नाम त्वं देवोऽप्यथ दानवः ।
कथं चेमां दशां प्राप्तः सज्जनायासकारिणीम् ॥ गोभ्ल्_९० ॥

स तानाह ।

मानुषोऽस्मि महासत्त्वा नाहं देवो न दानवः ।
भवसंभोगतर्षेण प्राप्तस्त्वहमिमां दशाम् ॥ गोभ्ल्_९१ ॥
अथ ते तद्वचः श्रुत्वा संविग्नोद्धतमानसाः ।
अनुकम्पामृतस्निग्धं प्रत्यभाषन्त तं पुनः ॥ गोभ्ल्_९२ ॥
उपासका वयं साधो नित्यं किंकुशलैषिणः ।
विस्तरं श्रोतुमिच्छामः स चेत्खेदं न मन्यसे ॥ गोभ्ल्_९३ ॥
स तानित्यवदद्यूयं धर्मभ्रातर एव मे ।
दुःखानि तावद्वार्यन्तां पश्चाद्वक्ष्यामि विस्तरम् ॥ गोभ्ल्_९४ ॥
तथेति च प्रतिश्रुत्य गृहीत्वा पाणिभिः शनैः ।
प्रमृज्यास्तीर्य वस्त्राणि स्वानि तेषु न्यवेशयन् ॥ गोभ्ल्_९५ ॥
प्रस्वस्थकायः स समाहितात्मा चत्वारि सत्यानि यथेक्षितानि ।
परीक्षमाणो न चिरेण साधुर्मलान् यथास्थूलमयांश्चकार ॥ गोभ्ल्_९६ ॥
अनुशयविशेषं भावनामार्गहेयं रविरिव निशान्तध्वान्तमुल्लिख्य भाभिः ।
स्वतनुमतनुपुण्याप्यायितान्तर्विशेषामपहृतगुरुभारायासलघ्वीं बभार ॥ गोभ्ल्_९७ ॥

अथ स महात्मा कृतकरणीयः क्षणमप्यवस्थां तां परित्यज्य सबहुमानः केवलं तेषामुपासकानां कृतज्ञतामनुरक्षन् पर्यङ्कं गगनतले बद्ध्वा तैः सबहुमानमुदीक्ष्यमाणो विस्तरेण तेभ्यो यथावृत्तं व्याहृत्य पुनरपि तानाबभाषे ।

अभिनन्दति यो जन्म स दुःखमभिनन्दति ।
दुःखाभिनन्दी दुःखेभ्यो न जातु परिमुच्यते ॥ गोभ्ल्_९८ ॥
पक्वगण्डायमानस्य यः कायस्यास्य संभवः ।
ईत्युपायासदुःखानामुत्पादः स विदाहिनाम् ॥ गोभ्ल्_९९ ॥
संसारावचरं कृत्स्नं सुखमेकघनीकृतम् ।
नराणां जन्मदुःखेन क्षणिकेनाभिभूयते ॥ गोभ्ल्_१०० ॥
विषोपदिग्धा निशिता इवायसाः शिखा इवाग्नेः प्रबलानिलाकुलाः ।
सभीमनादा इव चाश्मवृष्टयः प्रवृत्तयो दुष्प्रसहाः शरीरिणाम् ॥ गोभ्ल्_१०१ ॥
भवप्रबन्धव्यसनानुषङ्गिनी मतिर्विपर्यासतमोऽवगुण्ठिता ।
परं समुत्क्षिप्य निपातयत्यधो विपत्तिपातालतले दुरुत्तरे ॥ गोभ्ल्_१०२ ॥
तडिल्लतानां स्फुटनानुकारिणीमनेकरूपव्यसनानुबन्धिनीम् ।
उपाददानस्य न जात्विमां शिवं नरस्य संस्कारविकारसंकुलाम् ॥ गोभ्ल्_१०३ ॥
स्वयं समुत्थाप्य विकल्पवासनान् समीरणोद्धूतशिखान् भवानलान् ।
जनाः सरोषा इव निर्दहन्त्यमी स्वमिन्द्रियग्राममनर्थपण्डिताः ॥ गोभ्ल्_१०४ ॥
स्वभावदुःखान् प्रकृतिप्रभङ्गुरानसारकान् फेनलवानिवाम्भसः ।
अरीनिमानात्मसमुद्भवान् भवान् सुखाभिमानाश्छलिताः शरीरिणः ॥ गोभ्ल्_१०५ ॥
निशम्य को नाम विडम्बनामिमां पुमान्मदीयां श्रवणोपतापिनीम् ।
रतिं प्रकुर्यादपरिप्लुतेन्द्रियो विचित्रसंक्लेशसमुद्भवे भवे ॥ गोभ्ल्_१०६ ॥
त एव सन्तः सुखमध्युपासते सनातनं शान्तमतीतमानुषम् ।
भवोपभोगप्रणयानुपातिनी मतिर्न येषां परिशुद्धकर्मणाम् ॥ गोभ्ल्_१०७ ॥
हतावलेपाः परिशुद्धवृत्तयः स्थितास्त एवोपरि सर्वसंपदाम् ।
न भावनां ये श्लथयन्ति साधवः प्रवृत्त्युपादानविषोपशान्तये ॥ गोभ्ल्_१०८ ॥
प्रख्याप्य दोषकणिकान् विभवान् भवानां नानाविधव्यसनसंकटसंभवानाम् ।
संवेज्य पर्षदमृषिः स उपासकानां सद्यो ययौ प्रशममग्निरिवाम्बुषिक्तः ॥ गोभ्ल्_१०९ ॥


इति भवलुब्धकावदानम् ॥



कपीश्वरजातकम् = गोकी

बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "गोपदत्तऽस्कपीश्वरजातक ः रे एदितेदन्द्त्रन्स्लतेद्", बुक्क्य्ः बुन्क केन्क्यूजो किय्ः [= बुल्लेतिनोf रेसेअर्छिन्स्तितुते fओर्बुद्धिस्त्चुल्तुरे, र्युकोकु उनिवेर्सित्य्] ४६ (२००७), प्प्. ४७-७४.

४. कपीश्वरजातकम् = गोकी

अभ्यस्यन्ति तथा तथागतसुतास्त्यागं यथा स्वानपि
प्राणान् प्राणिकृते त्यजन्ति कृपया रोगानिवायासिनः ।
क्षुद्राः पापविधौ तथा त्वभिरतिं बध्नन्ति निःसाध्वसा
भूत्वा दुश्चरितैकतानमनसो गच्छन्त्यधस्ताद्यथा ॥ गोकी_१ ॥

तद्यथानुश्रूयते

बोधिसत्त्वः किलान्यतमस्मिन् विविधवर्णगन्धरससंपन्नफलभारावनतद्रुमोपगूढे विकचसुरभिकुसुमवल्लीविराजितपर्यन्ते मरकतमणिप्रभाहरितशाद्वलकुथास्तीर्णविषमभूमिभागे कमलकुवलयाकरोन्मीलितविमलजलाशयपरिग्रहे महत्यरण्ये वानराधिपतिर्बभूव ॥

महाकृपास्वीकृतमानसत्वान्नीत्वापि पुण्यानि परं प्रकर्षम् ।
गतिं तिरश्चामधमां प्रपेदे साधुः स केनापि तु कारणेन ॥ गोकी_२ ॥
शुभाशुभैः कर्मभिरार्यकर्मा क्रीडन्निवासौ भवरङ्गमध्ये ।
निदर्शयामास विचित्ररूपामुपायपूर्वामुपपत्तिमायाम् ॥ गोकी_३ ॥
कृत्वाप्यसौ दुर्गतिसंनिरोधमपायहेतोश्चिरविप्रवासात् ।
संमोहतामिस्रमयीं प्रपेदे तिर्यग्विपत्तिं करुणापरीतः ॥ गोकी_४ ॥
प्रवर्तते कर्मवशेन लोको निराश्रयोऽयं गतिचक्रमध्ये ।
बभूव तस्य त्वनवद्यबुद्धेः शुभाशुभे कर्मणि कामकारः ॥ गोकी_५ ॥
महात्मा कायमात्रेण विनिपातं गतोऽप्यसौ ।
अविपन्नगुणाभ्यासपेशलाध्याशयो बभौ ॥ गोकी_६ ॥
अनार्यैश्चरितैर्दूरान्निशम्यैव विवर्जितः ।
आर्यामुद्भावयामास पद्धतिं स शिवोदयाम् ॥ गोकी_७ ॥
आत्मसंज्ञाविपर्यासप्रहाणादेव सोऽत्यजत् ।
स्वसुखासङ्गिनीं चर्यामनार्यजनवर्तिनीम् ॥ गोकी_८ ॥
वृत्तशोभां समालोक्य तस्य जातिविरोधिनीम् ।
मुनयोऽप्यभवन्नात्मन्यवज्ञाशिथिलादराः ॥ गोकी_९ ॥

स तत्र मातरमन्धां वृद्धां च परिचरन् विवेककामतया च स्वयूथमपहाय तेषु तेषु पुष्पफलसमृद्धेषु वनान्तरेष्वनुत्कण्ठितमना विजहार ।

अंसेन तां परिहरन् विषमेषु देशेष्वम्लायिनीं स्रजमिवाधिपतिः कपीनाम् ।
आनृण्यमप्रतिसमं स जगाम मातुर्गर्भादिधारणपरिश्रमखेदितायाः ॥ गोकी_१० ॥
पाकोपपादितरसैः स फलप्रकारैर्निष्प्राणकैश्च मधुभिः कुसुमाधिवासैः ।
तोयैश्च फुल्लकमलोत्पलिनीमनोज्ञैस्तां मातरं परिचचार विशुद्धसत्त्वः ॥ गोकी_११ ॥
तया करुणया चासावनुबद्धः कपीश्वरः ।
विजहार विविक्तेषु पर्वतेषु वनेषु च ॥ गोकी_१२ ॥

अथ कदा चिदन्यतमो व्याधो धन्वी पृष्ठावापी प्रगाढावबद्धपरिकरो मालुतावतानसंयताकुलकेशभारभासुरः श्वापदानभिद्रवंस्तं देशमभिजगाम ।

क्रोधारक्तविलोचनं गिरिशिलाश्यामायतोरःस्थलं
वल्लीकुण्डलकावबद्धकपिलव्याधूतकेशाशिवम् ।
दृष्ट्वा मृत्युमिवापतन्तमथ तं तद्गोचराः प्राणिनो
याताः क्वापि विलङ्घ्य कण्टकलतानद्धान् प्रपातानपि ॥ गोकी_१३ ॥

अथ स दुरात्मा विफलप्रयासतया सुतरां क्रोधाग्निना प्रदीप्तमानसः सशिरःप्रकम्पं निश्वस्य च पलाशिकयावगृह्य ललाटपुटप्रस्वेदसलिलं तमेवानुकम्पमानं तं वानराधिपतिं ददर्श पादपैकदेशावस्थितम् । दृष्ट्वा च भृशतरं क्रोधवह्निना प्रजज्वाल ।

अशक्नुवन्तो बलिनः प्रबाधितुं खलाः स्वदौरात्म्यविरूक्षदृष्टयः ।
अकारणक्रोधविषाशिवाशिवा भवन्ति साधुष्वपकारदारुणाः ॥ गोकी_१४ ॥

अथ स दुरात्मा धनुषि निशितं सायकं संधाय वेगेन बोधिसत्त्वमभिदुद्राव । स च महात्मा लोभनीयतरं वपुरवेत्य मयि च नास्यायं निर्बन्ध इति । शक्तोऽपि प्रत्यवस्थातुमपगतसंरम्भमानसः खग इव महता जवेन तद्बाणपथमतिचक्राम ।

मुष्टिप्रहारेण स शैलशृङ्गं शक्तोऽपि संचूर्णयितुं महात्मा ।
जाल्मं तमेव त्वनुकम्पमानस्तद्बाणसंपातपथाद्व्यतीतः ॥ गोकी_१५ ॥

स च पुरुषाधमस्तीव्रतरसंरम्भमन्युवेगाकुलीकृताशयस्तां बोधिसत्त्वजननीं प्रत्याकृष्टतीक्ष्णबाणाशनिरभिससाद ।

अभ्यासयोगात्कठिनीकृतानि मनांस्यनार्यैश्चरितप्रसङ्गैः ।
पापक्रियायामविचार्य कार्यं चरन्ति लोकस्य निरङ्कुशानि ॥ गोकी_१६ ॥

अथ बोधिसत्त्वः पुरायं मे मातरं व्यापादयतीत्यविगणितस्वप्राणात्ययः ससंभ्रमद्रुततरगतिरभिगम्य तं व्याधं सानुनयप्रशममधुरमित्यब्रवीत् ।

तिष्ठ तिष्ठ महासत्त्व मा वधीर्जननीं मम ।
कस्तवेमां गुणो हत्वा वृद्धां प्रोषितलोचनाम् ॥ गोकी_१७ ॥
तवापि नूनमायुष्मन्माता हृदयवल्लभा ।
आत्मस्नेहानुमानेन मा व्यात्सीर्मम मातरम् ॥ गोकी_१८ ॥
फलमूलजलाहारां वसन्तीं विजने वने ।
व्यापादयितुमम्बां मे साधोस्तव न युज्यते ॥ गोकी_१९ ॥
स्पृष्टदृष्टापचारेऽपि पुरुषास्तुङ्गमानसाः ।
प्रहरन्ति न शौटीराद्दैन्योपहतचेतसि ॥ गोकी_२० ॥
पुरातनैरेव हतां कर्मभिः परुषैरिमाम् ।
घ्नतो निरपराधां ते कथं नोत्पद्यते दया ॥ गोकी_२१ ॥
अपि चेदं मृगेन्द्रासृक्कलङ्कितमुखं शरम् ।
न लज्जसे कथं नाम मुञ्चञ्छाखामृगीतनौ ॥ गोकी_२२ ॥
स्फीतावलेपौ करिमस्तकेषु भुजाविमौ ज्याकठिनप्रकोष्ठौ ।
नियुज्यमानौ कृपणाश्रयेषु दौर्भाग्यमुद्भावयतः स्फुटं ते ॥ गोकी_२३ ॥
अमुक्तपूर्वो हरिणाङ्गनास्वप्यक्षूणलक्षस्तव कङ्कपत्त्रः ।
शिलीमुखोऽयं प्रतिकुञ्जरीव नियुज्यमानः कपिदुर्गतायाम् ॥ गोकी_२४ ॥
अभ्यर्थ्यमाना रिपुणापि धीरा बाष्पाम्बुविष्यन्दिविलोचनेन ।
भवन्ति तत्कालविनीयमानक्रोधोपरागाधिकरम्यशोभाः ॥ गोकी_२५ ॥
तस्मादुद्वीक्षस्व परं च लोकमिमां च वृद्धामपरायणां त्वम् ।
मा गा वशं रोषनिशाचरस्य लोकद्वयानर्थशतावहस्य ॥ गोकी_२६ ॥

एवमप्यसावुच्यमानः क्रौर्याभ्यासकठोरहृदयपाषाणस्तद्बोधिसत्त्ववचनमाकर्ण्यैवावधीरयामास ।

पापप्रसङ्गपरुषीकृतमानसेषु व्यर्था गिरो गुणिजनाभिहिता भवन्ति ।
विप्रस्रुता जलधरेभ्य इवाम्बुधारा वज्राग्निदग्धशिखरेषु महीरुहेषु ॥ गोकी_२७ ॥

अथ वानरेश्वरस्तमनार्यकर्माणमनुनयविधुरमवगम्य चिन्तामापेदे ।

मातर्ययं यदि मम प्रहरत्यनार्यः संपश्यतो मम वधः सकलः स एव ।
त्यक्त्वा स्वजीवितमतः परिपालयामि वृद्धामिमां कुमुदिनीधवलां च कीर्तिम् ॥ गोकी_२८ ॥
कामं मृते मयि मरिष्यति विक्लवेयं
हा पुत्रकेति कृपणा करुणं रुदन्ती ।
युक्तस्तथापि मम पूर्वतरं विनाशो
द्रष्टुं गुरुव्यसनमस्ति न मे प्रभुत्वम् ॥ गोकी_२९ ॥
जातश्च नाम न विनक्ष्यति वेत्ययुक्तमुत्पाद एव नियमेन निपातहेतुः ।
तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहिताशयस्य ॥ गोकी_३० ॥
तद्गर्भसंधारणसंभृतस्य स्नेहानुबद्धस्य परिश्रमस्य ।
अस्याः क्रमेणैव ममाभ्युपेतो निर्वेशकालातिशयोत्सवोऽयम् ॥ गोकी_३१ ॥
दुःखं तु निर्गारयतीव चेतो ममैकमेवाविनिवार्यवीर्यम् ।
अम्बा मृतं मां यदियं विदित्वा दुःखेन संत्यक्ष्यति जीवलोकम् ॥ गोकी_३२ ॥
अर्थाय नेत्रव्यसनं तु जातमस्या न मां द्रक्ष्यति मार्यमाणम् ।
यदस्य तीक्ष्णेन दुराधरेण व्याधप्रयुक्तेन शिलीमुखेन ॥ गोकी_३३ ॥
कृत्वा च यत्पापमयं तपस्वी दुःखानि संप्राप्स्यति दारुणानि ।
एतन्मनो निर्दहतीव मह्यं प्राणोपरोधं स्वमचिन्तयित्वा ॥ गोकी_३४ ॥
धिगस्तु संक्लेशपिशाचवैशसं पृथग्जनत्वं धिगनर्थपण्डितम् ।
विपत्तिपातालतले दुरुत्तरे वृथैव यल्लोकमिमं विमुञ्चति ॥ गोकी_३५ ॥

अथ स प्रकृतिशुद्धसत्त्वस्तदवस्थोऽप्यनभिजातविषाददैन्यसंभ्रममनास्तं व्याधमब्रवीत् ।

अमोघो यदयं बाणस्त्वया तात समुद्यतः ।
मयि प्रहर निःशङ्कं मा कार्षीर्मृतमारिकाम् ॥ गोकी_३६ ॥

अथ सा वृद्धा वानरी तं बोधिसत्त्वस्यातिदुष्करं हृदयसंतापकरं व्यवसायमवेत्य पाणिभ्यां हृदयमभिघ्नन्ती साश्रुकण्ठा गद्गदायमानवचना बोधिसत्त्वमाह ।

पुत्र मा साहसं कार्षीर्मय्येव प्रहरत्वयम् ।
मृतयापि मया किं स्याज्जरयापीतसारया ॥ गोकी_३७ ॥
यदहं तात जीवामि दुर्मना दुःखभागिनी ।
त्वत्सङ्गमसुखाभ्यासं रसाग्रं न वरं हि तत् ॥ गोकी_३८ ॥
त्वयि जीवति जीवन्ति बहवो धर्मजीविनः ।
निमीलिते त्वयि व्यक्तं दिशः सर्वा निमीलिताः ॥ गोकी_३९ ॥
जराजनितसंवेगा विप्रोषितविलोचना ।
मृत्युमेवाभिकाङ्क्षामि निश्वासैकपरायणा ॥ गोकी_४० ॥
त्वं मे हृदयसर्वस्वं पुत्रकोच्छ्वसिमि त्वया ।
त्वयि जीवति जीवन्तीं मामवेहि मृतामपि ॥ गोकी_४१ ॥
उपायासि प्रपन्नाया जराकान्तारमायतम् ।
विश्रम्भस्थानवन्मृत्युर्भाग्येनैव ममागतः ॥ गोकी_४२ ॥

अथ बोधिसत्त्वोऽभिप्रणम्यानुनेष्यन्ननुकम्पाशीतलैरपि निर्दहन्निव वचोभिर्जननीं प्रत्याह ।

क्षुद्रजन्तोरपि कृते जह्यां देहशतान्यपि ।
मातुरर्थे त्यजेद्देहमितरोऽपि गतव्यथः ॥ गोकी_४३ ॥
कायव्रणमिमं तीव्रव्यसनापातकातरम् ।
तवैव परिचर्यायै मातः परिहराम्यहम् ॥ गोकी_४४ ॥
न च मे कायिकं दुःखं तथा जनयति व्यथाम् ।
मानसेनैव दुःखेन यथा पीड्ये विदाहिना ॥ गोकी_४५ ॥
स्वकायपरिरक्षार्थमध्युपेक्ष्य वधं तव ।
दुःखं मनोमयं सोढुं कथं शक्ष्यामि दुःसहम् ॥ गोकी_४६ ॥

अपि चाम्ब ।

उच्छ्राया विनिपातिनः प्रियजनश्लेषा विसंयोगिनः
सर्वे संनिचयाः क्षयान्तविरसा दीपाः प्रभातेष्विव ।
मृत्योरप्रतिवार्यवीर्यमहतः क्रीडामृगाः प्राणिनः
संसाराध्वनि देहिनां विचरतां धर्मानुकृत्यं परम् ॥ गोकी_४७ ॥

अथ सा बोधिसत्त्वजननी शीतैरनन्यसत्त्वसदृशैः करुणानिष्यन्दभूतैः स्नेहातिशयोद्गारिभिः स्वजीवितनिरपेक्षैरपरिम्लायमानगौरवप्रसादपेशलैस्तद्वचोभिः सुतरामाक्लेदितहृदया व्यापिना स्वरेण तद्वनमापूरयन्ती सकरुणं विरुराव ।

अमूनि तव वाक्यानि शीतान्यपि दहन्ति माम् ।
हिमापाता इव लतां पाकपाण्डुपलाशिनीम् ॥ गोकी_४८ ॥
हा मातृवत्सल रिपुष्वपि मैत्रचित्त
क्षुद्रेष्वपि प्रकृतिभद्र मृदुस्वभाव ।
पुत्रापहाय कृपणां क्व नु यास्यसि त्वं
मामद्य दुःखशतबाणशरव्यभूताम् ॥ गोकी_४९ ॥
हा हा हतास्मि कृपणा च्युतभागधेया दैवेन साधुजननिर्दयपौरुषेण ।
संरक्ष मां सुचिरमेकपदे जहासि किं पुत्रकाद्य ननु सैव तवास्मि माता ॥ गोकी_५० ॥
याताः क्व तेऽद्य मुनयो ज्वलितप्रभावाः
सख्यः क्व ताः प्रतिगता वनदेवतास्ते ।
धर्माय रक्षति जगत्किल धर्मजीवी
कस्माज्जगन्मम निमीलति पुत्रशून्यम् ॥ गोकी_५१ ॥
शैला निर्झरिणः कदम्बककुभश्रेणीनिरुद्धातपा
नद्यश्च स्फुटपद्मरेणुहरितक्षामोर्मिमालाधराः ।
संशान्ता वनराजयश्च शिखिना सुद्योतिताश्चन्द्रकैर्
भानोरंशुकरालिताश्च दिवसा रक्षन्तु मे पुत्रकम् ॥ गोकी_५२ ॥
अचेतनानामपि पादपानां बभूव कम्पो रुदितेन तेन ।
मृदूकृतं तस्य न नाम चेतो मनागपि क्रूरमनोरथस्य ॥ गोकी_५३ ॥

अथ स दुरात्मा तद्वाक्यश्रवणज्वलितकोपानलादीप्तहृदयः कथापर्यवसानमविगणय्यैव बोधिसत्त्वं तीक्ष्णेन बाणेन मर्मदेशेऽभिहत्य प्राणैर्वियोजयां बभूव ।

शिवाविरुतजर्जरा इव दिशोऽभवंस्तत्क्षणं
ततान बहलं तमो द्विरदयूथनीलं जगत् ।
भयादिव चकम्पिरे विलुलितोपलाः पर्वताः
पपात शलभावलीवलयपिङ्गलं खाद्रजः ॥ गोकी_५४ ॥
विशुष्कजलभैरवाः प्रदरगह्वराः सिन्धवो
द्वितीय इव भास्करे समुदितेऽभवंस्तत्क्षणम् ।
पपात रुधिरं दिवो घटमुखैरिवावर्जितं
हते कपिगणाधिपे सुचरितैकरत्नाकरे ॥ गोकी_५५ ॥

अथ स दस्युस्तदतिदारुणं कर्म कृत्वा सद्यस्तद्विपाकचिह्नाकुलीकृतहृदयः स्वमावासमभिप्रतस्थे । तत्र च तत्कर्मापराधेन भैरवो निष्प्रतीकाररभसज्वालामालाकुलो महदग्निः प्रजज्वाल ।

दूरादेव तमापतन्तमनिलप्रेङ्खोलनाचञ्चलैः
सद्योऽग्निः परिषष्वजे प्रियमिव ज्वालाभुजैरायतैः ।
कर्म क्षेत्रविशेषबृंहितफलं कर्मान्तराव्याहतं
निक्षेपं वपुषो विपाकचपलं नोदीक्षते प्राणिनाम् ॥ गोकी_५६ ॥
संशुष्ककक्षान्तविसर्पिणीभिर्ज्वालाभिरग्नेः पवनोद्धताभिः ।
आलिङ्गितोऽसौ कठिनान्तरात्मा मुमोह हा हेति च संरुराव ॥ गोकी_५७ ॥
अनिलाकुलितानलावलीढः कटुधूमौघनिरुद्धकण्ठतालुः ।
निपपात समुत्पपात चासावसकृन्मीन इवातुरस्तपस्वी ॥ गोकी_५८ ॥
तस्यास्थिशेषमपि कापुरुषस्य दग्ध्वा
वह्निः सरोष इव नैव शशाम शीघ्रम् ।
तद्दूषितां वसुमतीमपि दग्धुकामो
जज्वाल धूमकपिशार्चिर् __ अन्तः ॥ गोकी_५९ ॥
ज्वालानां गगनतलावलम्बिनीनां संतानाः कुसुमितकर्णिकारगौराः ।
रेजुस्ते प्रलयविलीयमानसानोर्निर्यासाः कनकगिरेरिव स्रवन्तः ॥ गोकी_६० ॥
दग्धो दुश्चरिताग्निभिः स परुषैर्दग्धः पुनः पावकैः
पापात्मा सकलत्रपुत्रविभवः शुष्को यथा पादपः ।
तं भूयोऽपि ददाह दारुणतरः कर्मेन्धनो नारको
वह्निर्धूमकलाकलङ्कितमुखज्वालाकलापश्चिरम् ॥ गोकी_६१ ॥
अवेत्य पापकर्मणामिदं विपाकवैशसं
विवर्जयेदसत्क्रियां भुजङ्गमाङ्गनामिव ।
प्रसादयेच्च मानसं प्रसादनीयकर्मसु
जिनौरसेष्वकारणप्रजाहिताभियोगिषु ॥ गोकी_६२ ॥

॥ इति श्रीकपीश्वरजातकं नवत्रिंशत्तमम् ॥



मैत्रकन्यक = गोम्क्

बसेदोन् थे एदितिओन् ब्य्कोन्रद्क्लौस्. दस्मैत्रकन्यकावदान (दिव्यावदान ३८), बोन्न् १९८३ (इन्दिच एत्तिबेतिच, २).


५. मैत्रकन्यक

मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः ।

तद्यथानुश्रूयते

विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव ।

परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः ।
तस्यार्यसत्त्वस्य नभस्यनभ्रे करा इवेन्दोः कुमुदावदाताः ॥ गोम्क्_१ ॥
तृष्णानलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम् ।
आशावतां सप्रणयाभिरामैर्दानाम्बुसेकैः शमयां बभूव ॥ गोम्क्_२ ॥
दृष्ट्वा लोकमिमं धनक्षयभयात्संत्यक्तदानोत्सवं
लोभक्लेशपिशाचिकावशतया संदूषिताध्याशयम् ।
कारुण्यात्स ददावनाथकृपणक्लीबातुरेभ्यो धनं
मत्वा वायुहतार्णवोर्मिचपलं स्वं जीवितं भूयसा ॥ गोम्क्_३ ॥
येषु व्यासज्य चेतो भुजगवरवधूभोगभीमेषु लुब्धा
गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम् ।
वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस्
तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः ॥ गोम्क्_४ ॥

तस्यापुत्रधनत्वात्पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनेव विगतनिखिलप्रतीकारदारुणप्रभावमहताशु कृतान्तालयैकपरायणाः क्रियन्ते स्म तदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुमारेभे ।

यस्मिन् यस्मिंस्तनयसरसि स्वच्छपुण्याम्बुपूर्णे
वव्रे वृद्धिं समुदितमहावंशलक्ष्म्यम्बुजन्म ।
तत्तत्तस्य प्रबालविरसां याति तीक्ष्णांशुमालैः
शोषं निन्ये रविरिव जलं भागधेयार्कबिम्बम् ॥ गोम्क्_५ ॥
रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं
स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम् ।
गङ्गां शङ्खदलावदातसलिलां तां तांश्च देवानसौ
पुत्रार्थी शरणं ययौ बहु पुनर्दानं द्विजेभ्यो ददौ ॥ गोम्क्_६ ॥
यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः ।
॰ __ __ __ __ __ __ ॰ __ __ __ __ __ __ ॥ गोम्क्_७ ॥
__ __ __ __ __ __ __ __ __ __ __ __ __ __ ।
पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान् ॥ गोम्क्_८ ॥

एवमनेकप्रकारं कायचेतस्सोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदा चित्कालेऽस्य पुत्रा जीविनो बभूवुस्तदैवमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित्साधुपुरुषोऽब्रवीत् ।

कर्माण्येवावलम्बन्ति देहिनां सर्वसंपदः ।
भूतानां तुङ्गशृङ्गाच्च विनिपातो न भूतये ॥ गोम्क्_९ ॥
संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना [!] ।
न च तेऽद्यापि जीवन्ति तत्र किं परिखिद्यसे ॥ गोम्क्_१० ॥
कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः ।
ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन् ॥ गोम्क्_११ ॥
ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्
ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः ।
त्वं केनापि विडम्ब्यसे जडमतिः पुत्राशयोन्मत्तको
यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात् ॥ गोम्क्_१२ ॥
विधिमपरमहं ते बोधयामि प्रसिद्ध्यै
त्वमपि च कुरु तावत्संप्रसिद्ध्यै कदा चित् ।
यदि भवति सुतस्ते कन्यकानाम तस्य
सकलजनपदेऽस्मिन् ख्यापयस्व प्रसिद्ध्यै ॥ गोम्क्_१३ ॥

अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयां बभूव । स च

निर्वान्तामलहेमशैलशिखरप्रच्छेदगौरद्युतिः
संपूर्णामलचन्द्रमण्डलसमच्छत्त्रोरुभास्वच्छिराः ।
मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो
भिन्नेन्दीवरफुल्लपत्त्रनिचयश्यामारुणान्तेक्षणः ॥ गोम्क्_१४ ॥
भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः
प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः ।
मूर्तिस्तस्य रराज मेरुशिखराद्धेमं यथा भूच्युतं
प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम् ॥ गोम्क्_१५ ॥
भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं
समविपुलललाटं श्रीमदुत्तुङ्गनासम् ।
तनयमुदितचेता मैत्रकन्याभिधानं
दशदिवसपरेण ख्यापयामास लोके ॥ गोम्क्_१६ ॥
शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः ।
सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम् ॥ गोम्क्_१७ ॥
धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः ।
पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम् ॥ गोम्क्_१८ ॥
अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः ।
द्रव्यैर्वहनमारोप्य जगाहे तोयधिं मुदा ॥ गोम्क्_१९ ॥
तिमिङ्गिलक्षोभविवर्धितोर्मिमहोदधौ मीनविपन्नपात्रे ।
पितुर्व्यतीते जननीं जगाद चकार किं कर्म पिता ममेति ॥ गोम्क्_२० ॥

ततोऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेदे ।

आशापाशशताकृष्टो जनो मृत्युं न पश्यति ।
विषयास्वादकृपणो वारण इव बन्धनम् ॥ गोम्क्_२१ ॥
यद्यपि कथयिष्यामि पितरं यानपात्रिकम् ।
एषोऽपि मम मन्दाया नाशमेष्यति तोयधौ ॥ गोम्क्_२२ ॥
यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां
पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः ।
तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं
नानादुःखव्यसनगहनं व्याधिसक्तं निषेद्धुम् ॥ गोम्क्_२३ ॥
परोऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम् ।
निवारणीयः स मताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः ॥ गोम्क्_२४ ॥

ततो जनानि कथयां चक्रे ।

पुत्रकौकरिकत्वेन पिता ते मामपूपुषत् ।
यद्यहं सुखिता कार्या कारयौकरिकापणम् ॥ गोम्क्_२५ ॥

अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवद्यान्यस्मिन्नहनि [!] औकरिकापणं प्रससार ।

पुण्यसंभारमहतस्तस्य सत्त्वदयावतः ।
प्रथमेऽहनि संपन्नं चतुष्कार्षापणं धनम् ॥
स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै ।
दरिद्रदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै ॥ गोम्क्_२७ ॥

अथ ये तस्मिन् पुरवरे चिरंतना औकरिकास्ते तस्य तमभिवर्धमानं क्रयविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसं तस्मिन्महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुः ।

गान्धिकापणिकः श्रेष्ठी पिता तेऽस्मिन् पुरे पुरा ।
स त्वं तां वृत्तिमुज्झित्वा श्रयसेऽन्यां कया धिया ॥ गोम्क्_२८ ॥

अथ बोधिसत्त्वस्तामपि जीविकामपहाय गान्धिकापणं चकार ।

यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम् ।
कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यते ॥ गोम्क्_२९ ॥

तम् [!] अपि मात्रे प्रतिपादितवान् । अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुः ।

गान्धापणं क्लीबजनाभिपन्नं पिता न वैमद्यपुरे चकार ।
तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो ॥ गोम्क्_३० ॥

अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चकार ।

तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान् ।
लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च ॥ गोम्क्_३१ ॥
दिने द्वितीये द्वात्रिंशत्कार्षापणानुपार्ज्य सः ।
दक्षिणीयविशेषाय [!] मात्रे तानपि दत्तवान् ॥ गोम्क्_३२ ॥

अथ हैरण्यिकापणिकाः पुरुषाः समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुः ।

शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम् ।
कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान् ॥ गोम्क्_३३ ॥
पर्भञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्गे ।
विवर्तितं श्लाघ्यमतिव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम् ॥ गोम्क्_३४ ॥
महोरगश्वासविघूर्णितोग्रैस्तरङ्गभङ्गैर्विषमान् पयोधीन् ।
अगाधपातालविलग्नमूलान् पिता विगाह्यार्जितवान् धनं ते ॥ गोम्क्_३५ ॥
यदाश्रितं कर्म जनानुवर्तिना त्वया विदग्धेन धनेप्सुनाधुना ।
कथं न संप्राप्स्यसि भाग्यसंपदं पितुर्व्यतीतेऽपि विशालिनीं श्रियम् ॥ गोम्क्_३६ ॥
वित्तेश्वरोऽप्यर्थविभूतिविस्तरैर्नासासदर्था विबभार यस्य ।
तस्या [!] महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम् ॥ गोम्क्_३७ ॥
ये मृत्युं गणयन्ति नैव विपदि ग्रामं भजन्ते न ये
गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः ।
ते तीर्त्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः
प्राप्यार्थान् गजदन्तभङ्गसितया चिन्वन्ति कीर्त्या जगत् ॥ गोम्क्_३८ ॥

अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्योऽप्य्तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच । अम्ब सार्थवाहः किलास्माकं पिता पुरा तदनुज्ञां प्रयच्छ यदहमपि महासमुद्रमवतरिष्यामीति । सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदया स्वतनयमाह ।

वत्स केन तवाख्यातं विनाकारणशत्रुणा ।
जीवितं कस्य तेऽनिष्टं त्वया क्रीडां करोति कः ॥ गोम्क्_३९ ॥
दैवात्कथं चित्संप्राप्तं चक्षुरेकं त्वमद्य मे ।
पुत्रक क्लेशभागिन्या मृत्युना ह्रियसेऽधुना ॥ गोम्क्_४० ॥
न यावदेकं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम् ।
कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः ॥ गोम्क्_४१ ॥
येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं
यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः ।
ते संत्यक्त्वा [!] नयनगलिताश्रुप्रवाहार्द्रवक्त्रान्
बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम् ॥ गोम्क्_४२ ॥
तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम् ।
संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मानवरो मदीयम् ॥ गोम्क्_४३ ॥
स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम् ।
संपत्तयो येन वणिग्जनस्य ततोऽहमेवं सुत वारयामि ॥ गोम्क्_४४ ॥

स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किं चिदीदृशं प्रत्याह ।

वरं नैव तु जायेरन् ये जाता निर्धना जनाः ।
जातस्य यदि दुःखानि वरं मृत्युर्न जीवितम् ॥ गोम्क्_४५ ॥
आशया गृहमागत्य दीनदीनास्तपस्विनः ।
अर्थिनो मम पापस्य यान्ति निश्वस्य दुर्मनाः [!] ॥ गोम्क्_४६ ॥
ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्ते ।
लोकं पुनर्दुःखशतोपतप्तं द्रष्टुं न शक्नोमि चिरायमाणः ॥ गोम्क्_४७ ॥
तस्माद्विलङ्घामि वचस्तवेदं यास्यामि तं त्वं प्रजहीहि शोकम् ।
तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य ॥ गोम्क्_४८ ॥
अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्घोषयामास ।

अस्यामेव पुरा पुरंदरपुरीप्रस्पर्धिपुर्यां वणिङ्
मित्रो नाम बभूव यः सुरनरप्रख्यातकीर्तिध्वजः ।
पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन् दिने
यातुं ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति ॥ गोम्क्_४९ ॥

अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविधानानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार । माता चैनं गच्छतीति श्रुत्वाह । ममैकपुत्रक क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति । बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी [!] अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह । मा मां पुत्रक परित्यज्य यासीति ।

अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम् ।
सतां हिताधानविधानचेतसां गिरोऽपि शृण्वन्ति न भूतवादिनाम् ॥ गोम्क्_५० ॥

मैत्रकन्यकोऽपि

धरणि<तल>निमग्नां मातरं शोकवश्यां
शिरसि कुपितचित्तः पादवज्रेण हत्वा ।
मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस्
त्वरितमतिरभूत्__ संप्रयातुं वणिग्भिः ॥ गोम्क्_५१ ॥

ततः सा माता समुत्थायाह । पुत्रक

मयि गमननिवृत्तिं कर्तुमभ्युद्यतायां
यदुपचितमपुण्यं मच्छिरस्ताडनात्ते ।
व्यसनफलमनन्तं मा तु भूत्कर्मणोऽस्य
पुनरपि गुरुवाक्यं मातिगाः स्वप्नतोऽपि ॥ गोम्क्_५२ ॥

अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमकर्वटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलानिलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरङ्गभङ्गरौद्रं समुद्रमवततार ।

महानिलोत्क्षिप्ततरङ्गभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम् ।
सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम् ॥ गोम्क्_५३ ॥
प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम् ।
तन्मुर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छुरितोर्मिचक्रम् ॥ गोम्क्_५४ ॥
अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम् ।
तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम् ॥ गोम्क्_५५ ॥
तुङ्गतरङ्गसमुद्गततीरं तीरनिलीनकलस्वनहंसम् ।
हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम् ॥ गोम्क्_५६ ॥
रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम् ।
वृद्धभुजंगमहाहवरौद्रं रौद्रमहामकराहतचक्रम् ॥ गोम्क्_५७ ॥
खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम् ।
प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम् ॥ गोम्क्_५८ ॥

तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटावर्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रमतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहसैव सलिलनिधेरधः प्रवेष्टुमारब्धम् ।

उर्वीधराकारतरङ्गतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः ।
तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्ये ॥ गोम्क्_५९ ॥
दंष्ट्राकराले झषवक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी ।
के चिज्जलोद्गारनिरुद्धकण्ठा जग्मुर्निरुच्छ्वासगिरो व्यसुत्वम् ॥ गोम्क्_६० ॥
गत्वापि के चित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः ।
दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः ॥ गोम्क्_६१ ॥

अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससंभ्रमं फलकमादाय प्रससार ।

ततोऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथा कथं चित्तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद ।

तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच ।
संस्मृत्य मातुर्वचनं स पाणौ व्यासज्य मूर्धानमिदं जगाद ॥ गोम्क्_६२ ॥
शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम् ।
तेषामिमानि व्यसनानि पुंसां मायावहन्ति प्रभवन्ति मूर्ध्नि ॥ गोम्क्_६३ ॥
तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य ।
प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम् ॥ गोम्क्_६४ ॥
मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य ।
पुष्पं यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य ॥ गोम्क्_६५ ॥
हुतवहहतलेखात्यन्तपर्यन्तरौद्रं
गगनौग्रं विस्मयत्यन्तवज्रम् ।
गुरुशिरसि दधानः पादवज्रं खलोऽहं
कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः ॥ गोम्क्_६६ ॥
ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः
श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा ।
ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्तेऽन्यथा
दुस्तरे व्यसनोदधौ निपतिताः शोचन्ति तेऽहं यथा ॥ गोम्क्_६७ ॥

ततोऽसौ क्रमेण खदिरवटसरलनिचुलबकुलतमालतालनालिकेशरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुतालताजालदुःसंचरं क्व चित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथं चिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्व चित्स्थित्वैवमाह ।

एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला
हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः ।
सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान्
हत्वा पाणितालैः प्रयान्ति विवशाः फुत्कारभीताः पुनः ॥ गोम्क्_६८ ॥
रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले
मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे ।
वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः
संगीताहितचेतसः प्रमुदिता गायन्त्यमी किन्नराः ॥ गोम्क्_६९ ॥

ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श ।

क्व चिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविवरम् ।
क्व चिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससंभ्रमनागकुलम् ॥ गोम्क्_७० ॥
चपलानिलवेल्लितपुष्पतरुं तरुमन्दिरमूर्ध्नि चलद्भ्रमरम् ।
भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम् ॥ गोम्क्_७१ ॥
पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम् ।
सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिषेवितमत्तशकुन्तम् ॥ गोम्क्_७२ ॥
मत्तशिखण्डिकलस्वनरम्यं रम्यगुहामुखनिर्गतसिंहम् ।
सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम् ॥ गोम्क्_७३ ॥

क्व चिदुपचितवारणदन्तशिखाशनिदारितशिखरतटं प्रविरूढविलासशिखागरुवृक्षवनं क्व चिदुपरिपयोधरभारतरध्वनिञ्जितशिखिकुलविस्तृतपिच्छकलापविचित्रितचारुतटम् ।
क्व चिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिजलं कुसुमप्रबलप्रतिवासितसानुशिखं __ __ __ __ __ __ __ __ __ __ ॥ गोम्क्_७४ ॥

तथापरं ददर्श ।

लिखन्तं करालैर्नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम् ।
वहन्तं समुद्राम्बरामद्रिगुर्वीं क्षरन्तं क्व चित्काञ्चनाम्भःप्रवाहम् ॥ गोम्क्_७५ ॥
फलितामलभूषणकल्पतरुं तरुखण्डविराजितसानुशिखम् ।
शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसां मधुरम् ॥ गोम्क्_७६ ॥

क्व चिदर्कमहारथचक्रनिर्वातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयमौलिभरावनतोन्नतभासुरवज्रधरं
क्व चिदिन्द्रकरीन्द्रविमर्दतरङ्गरयभ्रमितप्रचलत्कलहंसकुलावलिहारनभःसरिदम्बुविधौतशिलम् ।
क्व चिदण्डजराजविलाससमुच्छ्रितपक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरं
क्व चिदेव सुरासुरसंयुगशस्त्रविपन्नमहासुर-
वैद्युतशोणितरङ्गमहावलयम् ॥ गोम्क्_७७ ॥

दृष्ट्वैवमाह ।

एते पर्वतशृङ्गचन्दनतरुच्छायास्थलं संसृताः
कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः ।
प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं
दर्पात्केसरिणो बलेन महता प्रोन्मथ्यमाना गजम् ॥ गोम्क्_७८ ॥

इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्नज्ञानतमःपटलावगुण्ठितमिव जगत्संसारपङ्के त्रिभुवनस्वामीवोदयद्रमणकं नाम नगरं ददर्श ।

समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः ।
सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः ॥ गोम्क्_७९ ॥
निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः ।
कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावसथीकृतं सदा ॥ गोम्क्_८० ॥
सुरकरिकरदघ्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः ।
मणिकनकलताबद्धशाखैः क्व चिदुरुभिस्तरुभिः प्रकामहारि ॥ गोम्क्_८१ ॥
विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः ।
स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम् ॥ गोम्क्_८२ ॥
क्व चिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम् ।
क्व चिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम् ॥ गोम्क्_८३ ॥

ततस्तद्दर्शनात्समुत्पन्नजीविताशोऽसौ रमणं नगरमुपससर्प । तस्मान्नगराद्विनिःसृत्य चतस्रोऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभारमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोर्विन्यासितशिरसः प्राहुः ।

सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय ।
कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्चयाय ॥ गोम्क्_८४ ॥
अद्यैव दुह्खानि शमं गतानि [!] अद्यैव नो जीवितगात्रसारम् ।
निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरःस्थितानि ॥ गोम्क्_८५ ॥
इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि ।
भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि ॥ गोम्क्_८६ ॥
यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि ।
तेषां फलं वीक्षणमेव तेऽलं सङ्गस्त्वया किं पुनरेव दीर्घम् ॥ गोम्क्_८७ ॥
अद्यैव मा बन्धुसुहृद्वियोगशोकं कृथाः कस्य न सन्त्यपायाः ।
दास्यो वयं तेऽप्सरश्चतस्रश्छाया न ते लङ्घयितुं समर्थाः ॥ गोम्क्_८८ ॥
रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च ।
संत्यक्तभर्ता सुरराजयोग्या शक्तिर्विधेनेह सुखं भजस्व ॥ गोम्क्_८९ ॥

अपि च

दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति ।
ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति ॥ गोम्क्_९० ॥
नित्ये वियोगे मरणात्पुरःस्थिते शोचन्ति ते दैवकृते वियोगे ।
संस्मृत्य रागोपनिपातमूढाः कामप्रहारं विषमं प्रपन्नाः ॥ गोम्क्_९१ ॥
शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः ।
हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवोऽपि तत्र ॥ गोम्क्_९२ ॥

अन्यैश्[!] च पुनः

किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः ।
हा किं विनिक्षिप्तहराग्रवज्रो नाथः सुराणामिति तर्कितोऽभूत् ॥ गोम्क्_९३ ॥
तिमिरनिकरलेख्या श्यामगोपक्ष्मलेख्याः स्फुटितकनकहारा न्यस्तरत्नोज्ज्वलाङ्ग्यः ।
विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसोऽन्याश्चिक्षिपुः स्रस्तकाञ्च्यः ॥ गोम्क्_९४ ॥
रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम् ।
चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम् ॥ गोम्क्_९५ ॥
तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः ।
क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः ॥ गोम्क्_९६ ॥

प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म । सोऽपि यथा यथा निवार्यते तथा तथा तया दिशा गमनायोत्सुकमना बभूव ।

यत्रायं वार्यते लोको जनेन हितबुद्धिना ।
विपर्यस्तमतिस्तत्र जनः स परिधावति ॥ गोम्क्_९७ ॥
यदि कुर्यादयं लोके सुहृदां वचनं हितम् ।
परैति स्वर्गं पातालश्वभ्रे [!] आ स्वप्नतोऽपि न ॥ गोम्क्_९८ ॥

अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां परिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श । तस्मादपि नगरादष्टाप्सरसः ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः । तत्राप्यचिरं रतिमनुभूय प्रतिषिध्यमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श । तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामासे । तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ । तत्रापि द्वात्रिंशताप्सरोभिर्भूयः सत्कारं विषयसुखं भुक्त्वा ताः प्राह ।

इच्छामि गन्तुं तदहं भवन्त्यो [!] मा मत्कृते शोकह्रदे शयिध्वम् ।
संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके ॥ गोम्क्_९९ ॥
स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाले ।
तेनैव नेत्राश्रुजलार्द्रगण्डान् [!] युष्मान् विहायाद्य यियासुरस्मि ॥ गोम्क्_१०० ॥
वाताहताम्भोधितरङ्गलोले ये जीवलोके बहुदुःखभीमे ।
विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः ॥ गोम्क्_१०१ ॥

अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकग्लपितऋदयाः ससंभ्रमाः कमलकुवलयकुड्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः ।

अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु ।
सोऽन्येन एकग्रहणीयरूपः शरीरकानेन वयो ग्रहीते ॥ गोम्क्_१०२ ॥
गत्वा तन्नगरत्रयं यदपि हे स्वामिन्निहाप्यागतः
संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम् ।
गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किं यासि चेत्
संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः ॥ गोम्क्_१०३ ॥

बोधिसत्त्वः प्राह ।

यदभ्यासवशान्नृणामुदयसंपदः स्थिराः ।
कथं ते नु निवार्येरन्निवर्तेरन् कथं नु वा ॥ गोम्क्_१०४ ॥
नियोजनीयाः सुहृदः सुहृद्भिर्यस्मिन् हिते कर्मणि नित्यकालम् ।
निवारणं तत्र तु ये प्रकुर्वते ते शत्रवोऽमित्रतया भवन्ति ॥ गोम्क्_१०५ ॥
दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा [!]
आयातोऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम् ।
संप्राप्तोऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं
तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः ॥ गोम्क्_१०६ ॥
तस्मादतो मे गमनं भवन्त्यो [!] मा वारयध्वं न हि नोऽस्त्यपायः ।
अस्माद्विशेषाणि सुखानि मन्ये लप्स्येऽहमित्युच्चलितोऽहमद्य ॥ गोम्क्_१०७ ॥

इत्यथ मित्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गडप्रटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरं तस्य च द्वारदेशमुपचक्राम ।

संप्राप्तमात्रस्य तु तत्क्षणेन द्वारं च विस्फोटकपाटभारम् ।
वज्राग्रधारापरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः ॥ गोम्क्_१०८ ॥

ततो मैत्रकन्यको बोधिसत्त्वोऽत्र विवेश ।

प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम् ।
तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट ॥ गोम्क्_१०९ ॥

अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तं श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ ।

प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवोपरुद्धम् ।
पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम् ॥ गोम्क्_११० ॥

ततो मित्रकन्यको बोधिसत्त्वः प्रविवेश ।

प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम् ।
क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः ॥ गोम्क्_१११ ॥

ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूरज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषं समीपं चोपगम्यैनं पर्यपृच्छत् ।

किं नागोऽसि सुरोऽसि किन्नरवरो यक्षोऽसि किं मानुषः
किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचोऽसि वा ।
किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं
यस्यास्तिव्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत् ॥ गोम्क्_११२ ॥

पुरुषः प्राह ।

नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजा [!] ।
रक्षो नाहं नापि विद्याधरोऽपि जातिस्तुल्या संप्रतीहि त्वया नः ॥ गोम्क्_११३ ॥

बोधिसत्त्वः प्राह ।

किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं
येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्यायसम् ।

पुरुषः प्राह ।

नानादुष्करकारिका भगवती संसारसंदर्शिका
तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया ॥ गोम्क्_११४ ॥

यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां
दैवावेशवशादकार्यगुरुकस्तस्यां जनन्यामहम् ।
साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस्
तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम् ॥ गोम्क्_११५ ॥

अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह ।

अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः ।
येषु स्वयं दोषगणेषु मग्नस्तैरेव लोकं कथमङ्कयामि ॥ गोम्क्_११६ ॥
मयापि यन्मातरि दक्षिणीये [!] कृतोऽपराधः पुरुषाधमेन ।
तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतोऽस्मि ॥ गोम्क्_११७ ॥

इत्यथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात्सजलजलदनिनादगम्भीरधीरोध्वनिरुच्चचार ।

किं न पश्यति कर्माणि बलवन्ति शरीरिणाम् ।
लोकालोकान्तरस्थायी पाशेनेव विकृष्यते ॥ गोम्क्_११८ ॥
ये बद्धा विषयेण दुःखनिगडेऽनायासकर्मोत्कटे
ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वते ।
मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर्
मानुष्यं यदवाप्य मूढमतयो दूरे स्थिता कर्मिणः ॥ गोम्क्_११९ ॥

अथ तस्य वचनानन्तरमेव कर्मानिलवेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयं [!] भ्रमितुमारब्धम् ।
क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना [!] च्युतैः स्नातसमस्तमूर्तिः ।
प्रभिन्नचक्राग्रविभिन्नमूर्ध्न ऐरावणस्येव तनुः पतन्ती ॥ गोम्क्_१२० ॥

ततः स पुरुषो हा हेति मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह ।

दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि ।
संत्यज्य कस्मादु पुराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम् ॥ गोम्क्_१२१ ॥
देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः ।
नित्यज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम् ॥ गोम्क्_१२२ ॥

बोधिसत्त्वः प्राह ।

मत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि ।
संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२३ ॥
राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि ।
युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२४ ॥
समुत्पतत्तुङ्गतरङ्गरौद्रे भ्रमज्जलावर्तविमुक्तनादे ।
महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२५ ॥
निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम् ।
मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतयागतोऽहम् ॥ गोम्क्_१२६ ॥
तेषां मुनीनां विगतव्यथानां देयं कथं पादरजो न मूर्ध्नि ।
यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः ॥ गोम्क्_१२७ ॥
किं तद्भवेद्दुःखमतीवतीव्रं का वा विपत्तिर्बहुदुःखयोनिः ।
तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात् ॥ गोम्क्_१२८ ॥

अपि च हे साधो

कर्मणा परिकृष्टोऽस्मि वर्तमानोऽपि दूरतः ।
कर्षति प्राणिनस्तत्र फलं यत्र प्रयच्छति ॥ गोम्क्_१२९ ॥

अपि च

कति वर्षसहस्राणि कति वर्षशतानि च ।
प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति ॥ गोम्क्_१३० ॥

पुरुषः प्राह ।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति ॥ गोम्क्_१३१ ॥

बोधिसत्त्वः प्राह ।

एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं
कोऽन्योऽवभ्रमितं प्रयास्यति समं छित्त्वा परः चैष्यति ।

पुरुषः प्राह ।

यो मातर्यपकारकार्यमपरः कृत्वा समायास्यति
तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना [!] तव प्रच्युतः ॥ गोम्क्_१३२ ॥

अथ बोधिसत्त्वस्तेन मूर्ध्ना [!] प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयोऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे ।

क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः ।
स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्तेऽपि शृण्वन्तु सन्तः ॥ गोम्क्_१३३ ॥
कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नं यदि प्रोद्वहेद्
एतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि ।
कल्पान् कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे
सत्त्वार्थं प्रतिपद्य मानव हि मे चित्तं न संखिद्यते ॥ गोम्क्_१३४ ॥

अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना [!] समुत्पत्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चाक्रं नभस्तलं समुत्पत्यावतस्थे ।

रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं
चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम् ।
उद्यन् [!] बिम्बमिवारुणस्य सकलं प्रोन्मुक्तरश्म्युत्करं
रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः ॥ गोम्क्_१३५ ॥

ततः स्रवन्निर्झरवारिचालिनः समीरणोल्लासितपुष्पशाखिनः ।
नभोविचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव ॥ गोम्क्_१३६ ॥
भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः ।
जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिरे ॥ गोम्क्_१३७ ॥

प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः ।
रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः ॥ गोम्क्_१३८ ॥
स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः ।
पयोमुचः किंचिदवाश्रुताम्भसो वितानवद्व्योमनि ते विरेजिरे ॥ गोम्क्_१३९ ॥
स्रजो विचित्रा विनिपेतुरम्बराद्वितुष्टुवुर्हर्षतरा दिवौकसः ।
चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः ॥ गोम्क्_१४० ॥
ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो
गलितरुधिरधारासिक्तसर्वाङ्गकायः ।
भगवति गुणराशौ संप्रसाद्य स्वचित्तं
स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन ॥ गोम्क्_१४१ ॥
दानोदकमहत्तीर्थे शीलशौचसुनिर्मले ।
क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहके ॥ गोम्क्_१४२ ॥
ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके ।
तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः ॥ गोम्क्_१४३ ॥
प्रक्षालयञ्छेषपापं तुषितेऽसौ ययौ मुदा ।
तत्रस्थोऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः ॥ गोम्क्_१४४ ॥

तत्किमिदमुपनीतम् । एवं हि मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति ॥

इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम् ॥



मत्सरनन्द = गोम्न्

बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४).

७. मत्सरनन्द

स्वयंकृतः सर्वसुखोपरोधी मात्सर्यतुल्योऽस्ति कलिर्न लोके ।
यत्राभिरूढा व्यसनौघमग्ना भवन्ति निश्वासपरा मनुष्याः ॥ गोम्न्_१ ॥

एवमिदमुच्यमानमलं संवेगाय । तद्यथानुश्रूयते ।

श्रावस्त्यां नन्दो नाम सार्थवाः प्रतिवसति स्म । तस्य जन्मान्तरे पात्रातिशयप्रतिपादितत्वात्तद्दानबीजस्यापरिमाणो भोगस्कन्धः प्रादुर्बभूव । मात्सर्याभ्यासात्तु नोत्सहते स्म किं चिदपि कस्मै चित्प्रदातुम् ।

तस्य क्षेत्रातिशयपतितं दानबीजं पुराणं
नैकाकारं विभवनिचयं स्फीतमाविश्चकार ।
पूर्वं दानाकृतपरिचयाध्याशयत्वात्तु नासौ
दातुं किं चित्प्रभवति तदा मत्सराक्रान्तचेताः ॥ गोम्न्_२ ॥
त्यागस्यैव फलानुबन्धमधुरां चित्रां विपाकश्रियं
संप्राप्य प्रहरन्त्यनर्थरुचयो मूलेषु ये संपदाम् ।
ते संत्यज्य निदाघकालसुभगानिन्दोः कराञ्शीकरान्
ह्लादायानुपतन्ति दावदहनांश्चञ्चच्छिखासंचयान् ॥ गोम्न्_३ ॥
नैवात्मनासौ बुभुजे कदर्यो भोगान् ददौ नापि सुहृज्जनेभ्यः ।
मात्सर्यभूतग्रहलुब्धचेता द्रव्यार्जनं केवलमेव चक्रे ॥ गोम्न्_४ ॥
प्रविष्टपूर्वा न गृहं कदा चिद्द्विजातयस्तस्य कपालहस्ताः ।
शुश्राव स प्रव्रजिताननेभ्यो न दक्षिणादेशनमङ्गलानि ॥ गोम्न्_५ ॥
वनीयकास्तस्य गृहाजिरेभ्यो व्रजन्ति निश्वस्य विशुष्कवक्त्राः ।
बलिं न काका अपि नाम तस्य स्मरन्ति सिक्थप्रकरोपहारम् ॥ गोम्न्_६ ॥
विवाहकालेष्वपि नाम तस्य वादित्रशब्दो न समुच्चचार ।
आवाहकालेष्वपि तस्य गेहे सुहृज्जना दीनमुखा बभूवुः ॥ गोम्न्_७ ॥
दूरात्श्मशानमिव तस्य विवर्ज्य गेहमन्येन याचकजनस्त्वरितं जगाम ।
नामापि तस्य परिकीर्त्य किल प्रभाते लेभे न कश्चिदशनं दिवसावसाने ॥ गोम्न्_८ ॥
श्रुत्वापि दाननियतां स कथां चकम्पे दृष्ट्वापि याचनकमुद्विजते कदर्यः ।
त्यागप्रियैः सह चकार न लोकयात्रां नन्दो जहास किल दायकमीक्षमाणः ॥ गोम्न्_९ ॥
दृष्ट्वा परस्यापि स देयधर्मानीर्ष्याकषायाक्षिपुटो बभूव ।
त्यागात्मभिः सार्धमनार्यकर्मा चकार नैव क्रयविक्रयं सः ॥ गोम्न्_१० ॥

अथ नन्दः कदा चिन्निष्प्रतीकारपरुषवेदनाक्रान्तदेहो नियतमहं मरिष्यामीत्युत्पन्नभयविषादशोकदैन्यमानसः पुत्रं चन्दनमाहूयाब्रवीत् । वत्स चन्दन मया हि महता परिश्रमेण द्रव्यमुपार्जितं परिपालितं च । तत्पुत्र मम प्रियमनुस्मरता न त्वया कस्मै किं चिदपि प्रदेयमिति ।

चण्डालशालां व्रजत प्रगल्भान् पश्यामि युष्मान्न पुनर्यथाहम् ।
स याचकान्नित्यसमीक्ष्यकारी प्रोवाच रोषस्फुरिताक्षिकोशः ॥ गोम्न्_११ ॥
कृत्वा स कर्माणि निकृष्टकर्मा मृतस्तपस्वी मृत एव पूर्वम् ।
चण्डालनार्याः प्रतिसन्धिबन्धं चकार कुक्षौ क्षतलोचनायाः ॥ गोम्न्_१२ ॥
सत्त्वानां चरितं चित्रमचिन्त्या कर्मणां गतिः ।
मलिना बत कामानां वृत्तिः पर्यन्तदारुणा ॥ गोम्न्_१३ ॥
अन्धा वृद्धा दरिद्रा च चण्डाली दीर्घरोगिणी ।
संरागायतनं याता धिक्फलत्वं प्रसङ्गिनाम् ॥ गोम्न्_१४ ॥

अथ सा वृद्धचण्डाली क्रमेण दारकं प्रसूता । तस्या एतदभूत् । नूनमहं देवताभिरनुकम्पिता येन मे पुत्रको जातः । नियतमयमायुष्मानभिवर्धमानो ममान्धाया यष्टिभूतो भविष्यतीति । सा प्रहर्षाक्षिप्तहृदया समीपपरिवर्तनीं चण्डालीमब्रवीत् । ज्ञायतां तावद्भगिनी कीदृशोऽयं दारक इति । सा तमालोक्याब्रवीत् । ईदृशो मा भूत्कश्चिदिति । कथं कथमिति च । तत्र पर्यनुयुक्ता प्रोवाच ।

निशान्ताङ्गारसंकाशः कुब्जश्चिपिटनासिकः ।
अन्धः संकुचिताङ्गश्च तव पुत्रोऽयमीदृशः ॥ गोम्न्_१५ ॥

सा नैराश्योपहतसंताना आह । हा हा हताहमधन्येत्येवं परं वैकल्यम्
आजगाम । आह च ।

न तथानागताः पीडां कुर्वन्त्यर्थाः शरीरिणाम् ।
संप्राप्ता ध्वंसमानास्तु जनयन्ति यथा व्यथाम् ॥ गोम्न्_१६ ॥

अथ सा जर्जरचण्डाली व्यसनविकृतहृदया सस्वरं रुरोद ।

पतिताहमनर्थकर्दमे छलिता पूर्वकृतेन कर्मणा ।
किमियं मृतमारिता कृता विधिना निष्करुणेन मे पुनः ॥ गोम्न्_१७ ॥
व्यसनं निरुपायदारुणं व्यसनस्यैव ममोपरि स्थितम् ।
अनिमित्तखरेव लक्ष्यते मयि दैवस्य गतिर्गरीयसी ॥ गोम्न्_१८ ॥
अहमेव खलूरिका कृता कृपणा किं नु विपत्तिपत्त्रिणा ।
विधिना कृपणप्रमाथिना कुपितेनेव विहीनकर्मणा ॥ गोम्न्_१९ ॥
अपयुक्तविलोचनां सतीमशनप्र<स्र>वणादिवर्जिताम् ।
जरतीमुपहत्य को गुणो वद मां निर्घृणचित्त दैव हे ॥ गोम्न्_२० ॥

एवमन्यथा च सा तपस्विनी बहुप्रकारं विरुरोद ।

अथ गर्भमलोपलिप्तदेहं तनयं तं तरुण<ं> व्रणायमानम् ।
कुपितेव खरे महीतले सा विनिचिक्षेप रुजाहतं रुदन्तम् ॥ गोम्न्_२१ ॥
कर्माणि तीव्रपरितापफलानि कृत्वा किं रोदिषि त्वमधुना हतभागधेय ।
दुःखं मया सह सहस्व बहुप्रकारं त्वं पुत्रकेति विललाप तपस्विनी सा ॥ गोम्न्_२२ ॥
मिथ्याविकल्पपरिणामसुखानुपाती स्नेहो विवृद्धिमुपयाति सुखे स्थितानाम् ।
दुःखोपतप्तमनसां शिथिलीभवन्ति पाशास्त्वमी प्रियविकल्पमया जनानाम् ॥ गोम्न्_२३ ॥

अथ स तपस्वी चाण्डालदारको गर्भमलाक्लेदोपलिप्तबीभत्साश्रयस्तीव्रामगन्धः कृमिमक्षिकाशतनिपानभूतः पिपीलकगणाहृतकष्टाविस्पष्टचेष्टकरचरणवदनो मांसपिण्ड इव प्रत्यग्रः क्षितितलोपनिक्षिप्तो वायसैरप्यभिभूयमानो नारक इव स्वकर्मावधूतजीवितशेषः परं कृच्छ्रमुद्वहति स्म ।

तस्य कर्मापराधेन मातुः स्तन्यं क्षयं गतम् ।
उचितामपि सा भिक्षां न लेभे दुःखभागिनी ॥ गोम्न्_२४ ॥
सा प्रसूतिपरिक्लेशपरिक्षामतराश्रया ।
जरारुजापरिक्लिष्टा प्रेतीवाभूद्भयंकरी ॥ गोम्न्_२५ ॥
आचाममात्रामपि नाम नासौ लेभे शुनामप्यनिवारणीयाम् ।
तस्यैव वा कर्मभिरात्मजस्य स्वकर्मभिर्वा परिणामतिक्तैः ॥ गोम्न्_२६ ॥

अथ स चाण्डालदारको दैवसामार्थ्यात्क्रमेण यदा चङ्क्रमणक्षमः संवृत्तस्तदास्य मात्रा दण्डः खण्डमल्लकं चार्पितं गच्छेदानीमधन्यानुभवाशुभानां कर्मणां फलविपाकमिति । अथ स चण्डालशिशुर्भिक्षाहेतोश्चन्दनस्यैव गृहमुपजगाम ।

पूर्वाभ्यासेन तेनैव जगामासौ स्वमालयम् ।
कर्मैवात्यर्थमभ्यस्तं देहिनां देशिकायते ॥ गोम्न्_२७ ॥

अद्राक्षीच्चन्दनः सार्थवाहस्तं चाण्डालकुमारकं दण्डखण्डशरावव्यग्रहस्तं लालाजलपरिक्लिन्नवदनं भिनिभिनायमानमक्षिकाशतनिपानभूतं बाह्याध्यात्मिकमलोपहतगात्रं रथ्यारेणुविरूक्षितकतिपयशिरोरुहं प्रकृतिखरदर्भसंस्तरपरिवर्तनविलिखिततनुमकृतशौचसंस्कारविधानं विकृतनासिकाबिलागलितसिंहाणखण्डपर्यवनद्धबीभत्साननं वीथीमुखात्प्रविचित्य धान्यपुलाकान् रोमन्थायमानं पूतनारूपमिवातिविरूपं मूर्तिमन्तं संवेगं साक्षादिव पाप्मानमलक्ष्मीपुञ्जमिव संपिण्डितमपूर्वमिव पिशाचनिर्माणं विपाकसर्वस्वमिवाशुभस्य कर्मणः समाहारमिव संसारदुःखानां <राहुमु>खान्यमिव जगच्चक्षुषां रहस्यभूमिमिवानादेयताया विग्रहवन्तमिव परिभवमुपनिघातमिव नगरस्य प्रत्यादेशमिवापकारिणां निलयमिवाधन्यतायाः पदमिव दौर्भाग्यस्य गृहद्वारैकदेशे निषण्णं दण्डेन काकान्निवारयन्तम् । दृष्ट्वा च पुनः पूर्ववैरानुशयोद्बोधितकोप इव सरभसो दौवारिकमब्रवीत् । अरे कापुरुष निर्वासयैनममङ्गलमलक्ष्मीकमप्रेक्षणीयं चण्डालाधमम् । तथा चैनं निर्भर्त्सय यथा न पुनरिहागच्छेदिति ।

स तथेति प्रतिश्रुत्य तं चण्डालकुमारकम् ।
दण्डेन प्रेरयामास परुषां गिरमुद्गिरन् ॥ गोम्न्_२८ ॥
यदि त्वां पुनरायातमिह पश्यामि कश्मल ।
अस्मात्कष्टतरं तेऽहं करिष्यामीति निग्रहम् ॥ गोम्न्_२९ ॥
क्रौर्याभ्यासावलिप्तस्य मनसो वृत्तिवैकृतम् ।
न हि संकोचमायाति खलानां कृपणेष्वपि ॥ गोम्न्_३० ॥
पपात भूमौ कृपणः स बालो दण्डाभिघातक्षतपृष्ठवंशः ।
प्रकाशयन् कर्मफलं स्वमेव कर्मातिरौद्रं नरकस्य तस्य ॥ गोम्न्_३१ ॥

अथ स तपस्वी भग्नशिरःकपालभागो विकुञ्चितजानुमण्डलः पाषाणशकलकपालशर्करापरिक्षतक्षामजङ्घाबाहुदण्डकः समन्ततो विगलितरुधिरधारावसिच्यमानविग्रहो महीरजःकपालावरुद्धवदनविवरो विक्षिप्तदण्डकः संचूर्णितमल्लको धरणितलविकीर्णभिक्षाशेषस्तीव्रवेदनाभ्याहतशरीरो मत्स्य इव प्रतप्तसिकतामध्यगतः संपरिवर्तते स्म । अथास्य माता चिन्तयामास । किं नु मे पुत्रकः प्रपाते पतितः स्याच्छुना वा भक्षित उत गवा जीविताद्व्यपरोपितः परिभूय वा बालदारकैर्विहेठितो मार्गप्रनष्टो वान्येन पथा गतः । किं वा नागच्छतीति सा पुत्रस्नेहाकृष्टहृदया पुत्र पुत्रेति क्रन्दती तं देशमुपजगाम । स च बालदारको जनन्याः स्वरं प्रत्यभिज्ञाय भृशतरं विचुक्रोश ।

समानसुखदुःखानां सुहृदामपि संगमे ।
नवीभवन्ति दुःखानि व्यतीतान्यपि देहिनाम् ॥ गोम्न्_३२ ॥
मातेत्यपूर्वमेवैतद्विश्रम्भायतनं भुवि ।
पुत्र इत्येव निष्यन्दः स्नेहस्यास्य दुरत्ययः ॥ गोम्न्_३३ ॥
अम्बेति दीनां गिरमीरयन्तं सा तं परिष्वज्य तनुप्रलापम् ।
रुरोद तीव्रायतदीनकण्ठा निनादयन्ती पुरचत्वराणि ॥ गोम्न्_३४ ॥
कस्य पुत्र दया नासीत्त्वयि दुःखैकभाजने ।
गर्वितः को न्वसौ लक्ष्म्या गजकर्णाग्रलोलया ॥ गोम्न्_३५ ॥
प्रकाशितमिदं केन कृपणे त्वयि पौरुषम् ।
त्वयि प्रहरतः कस्य भूमौ न पतितः करः ॥ गोम्न्_३६ ॥
हतस्त्वं केन मे वत्स निरनुक्रोशचेतसा ।
निहतः पूर्वकेणैव कटुपाकेन कर्मणा ॥ गोम्न्_३७ ॥
इदमनार्यताचिह्नं केन त्वयि विदर्शितम् ।
को न्वसौ मानुषाकारो रक्षसामनुशिक्ष्यते ॥ गोम्न्_३८ ॥
आयसं हृदयं कस्य कस्य वज्रमयः करः ।
कस्य वाक्सविषा कस्य त्वयि नासीद्दयालुता ॥ गोम्न्_३९ ॥
निहीनकुलजे बाले सुहृद्बन्धुविवर्जिते ।
जात्यन्धे परपिण्डाशे त्वयि किं रोषकारणम् ॥ गोम्न्_४० ॥
स बालभावात्कृपणो वराकः स्वभ्यस्तमात्सर्यतया तया च ।
शुशोच भैक्षं क्षितिविप्रकीर्णं न तु क्षरच्छोणितमात्मदेहम् ॥ गोम्न्_४१ ॥

अथ वृद्धचण्डाली तं दारकं क्षतविक्षतशरीरं शनैः शनैः पाणिना परामृशन्ती प्रोवाच । केन ते पुत्रकेयमवस्था कृता निर्दयेन पापकर्मणा पुरुषाधमेनेति । स प्राह । अम्ब आर्यचन्दनेन पुरुषोऽभिहितो निर्वासयैनममङ्गलमलक्ष्मीकमप्रेक्षणीयं चण्डालाधमम् । तेनाहमेवं पीडित इति । अथ सा वृद्धचण्डाली दीर्घमुष्णं विनिश्वस्य पञ्चाङ्गुलमभिनिपीडयन्ती कोपपरुषाक्षरमित्यवोचत् ।

अल्पायुषि कुतस्तस्मिन्नार्यता पुरुषाधमे ।
व्यसनोपहते बाले त्वयीदं यस्य वैकृतम् ॥ गोम्न्_४२ ॥

एवं तस्याः शोकवशमुपगतायाः कृपणायाः समीपे महाजनकायः संनिपतितः । अत्रान्तरे

आकृष्यमाणहृदयः कृपया महत्या वैनेयकृत्यमवलम्ब्य विनायकाग्र्यः ।
प्राविक्षदक्षतमना भगवान् पुरीं तां बुद्धो विबुद्धनवपङ्कजसंक्रमेण ॥ गोम्न्_४३ ॥
चामीकराद्रिमिव जङ्गममापतन्तं तं तायिनं स्वकिरणैः परिविष्टमूर्तिम् ।
पौराः प्रसादशिथिलावनतैः शिरोभिर्दूरात्प्रणेमुरुपशान्तभवप्रपञ्चम् ॥ गोम्न्_४४ ॥
सितभवनगतास्तं संभ्रमोद्भ्रान्तचेष्टास्तडित इव सुमेरोः शृङ्गपर्यन्तलग्नाः ।
उपशममिव साक्षादापतन्तं तरुण्यो मणिगुणकुसुमौघैरर्चयामासुरार्यम् ॥ गोम्न्_४५ ॥
अपेतपाषाणकपालशर्करः समः स निम्नोन्नतवर्जितोऽभवत् ।
भुवः प्रदेशो हरितार्द्रलेपनः प्रमुक्तपुष्पप्रकरोत्तरच्छदः ॥ गोम्न्_४६ ॥
निबद्धजीमूतवितानमम्बरं समुद्गतेन्द्रायुधतोरणं बभौ ।
ववुः शनैः स्पर्शसुखाः समीरणाः सिरिन्ध्रिकापुष्परजोविकर्षिणः ॥ गोम्न्_४७ ॥
तमालनीलोत्पलपत्त्रवृष्टयो निपेतुरन्तर्गतमत्तषट्पदाः ।
विपाटितस्येव विमानकोटिभिर्नभस्तलस्यावयवास्ततस्ततः ॥ गोम्न्_४८ ॥
पुण्यप्रभावजनिते भगवान्निषद्य पद्मे सहस्रदलके रथचक्रमात्रे ।
अम्लानपुण्यपरिपाकविमुक्तगन्धे तं चन्दनं परमकारुणिकः शशास ॥ गोम्न्_४९ ॥
येनार्जितं धनमिदं परिपालितं च स्वेदोपदिग्धवपुषा कुटुकुञ्चकेन ।
नन्दः पिता तव स एव फलानि भुङ्क्ते तिक्तानि मत्सरविषद्रुमसंभवानि ॥ गोम्न्_५० ॥
स्थानादितः पुनरयं कलुषान्तरात्मा यास्यत्यपायमनुपायभयप्रतिष्ठम् ।
अर्चिष्मता हुतभुजा विनिकीर्णदेहा यस्मिन् वसन्ति विवशा बहवः कदर्याः ॥ गोम्न्_५१ ॥
एतां सुहृज्जनविषादकरीमवस्थामालोक्य मोहतमसः प्रतिबिम्बभूताम् ।
स्वाङ्गान्निकृत्य पिशितान्यपि को न दद्यात्संसारवर्त्मनि नरः परिवर्तमानः ॥ गोम्न्_५२ ॥
क्लेशान्धकारवदना विकरालदंष्ट्रा दावाग्निदग्धशिखरा इव शैलपादाः ।
आयासिनो यदनवाप्तजला भ्रमन्ति प्रेताः फलं तदपि लोभविषद्रुमाणाम् ॥ गोम्न्_५३ ॥
तृष्णाविदारितमुखाः समुपेत्य बाला दूर्वाप्रवालहरितोपनितम्बलेखाम् ।
संशुष्कपङ्कपटलप्रकरान्तरालां पश्यन्ति के चिदनलज्वलितां स्रवन्तीम् ॥ गोम्न्_५४ ॥
देहान् दहन्ति दहना इव चन्द्रपादाः शीता रवेरपि करा हि समुद्गिरन्ति ।
अङ्गारचूर्णपरुषाश्च भवन्त्यमीषां मेघाम्बुशीकरमुचोऽपि कदम्बवाताः ॥ गोम्न्_५५ ॥
आशीविषैरिव निरीक्षितमात्रशोभाः प्रेतैर्द्रुमा विमलनीलचलत्पलाशाः ।
सद्यो भवन्ति परिशुष्कविशीर्णपर्णाः प्रत्यादिशन्त इव मत्सरिणो मनुष्यान् ॥ गोम्न्_५६ ॥
प्रेतोपपत्तिनियता व्यसनाभिघाता व्यक्तीभवन्ति मनुजेष्वपि नैकरूपाः ।
क्षुत्तर्षशीतपरितापभयप्रकारास्त्यागद्विषां विपदतः परतोऽनुमेया ॥ गोम्न्_५७ ॥
पञ्चोपतापविरसाक्षरमप्रगल्भं देहीति यद्वदति दुर्बलमन्दमन्दम् ।
वित्तावलिप्तमनसः कुलजोऽपि साधुः सा नीचता विभवलोभपराजितानाम् ॥ गोम्न्_५८ ॥
आशाविघातभयसंकुचितश्च दीनो देहीत्यपि प्रसहते कृपणो न वक्तुम् ।
यन्निर्धनो धनवतः पुरुषानकाले मौनव्रतं तदपि लोभकृतं नराणाम् ॥ गोम्न्_५९ ॥
न जनस्य मलोऽस्ति लोभतुल्यो न च मात्सर्यसमः परोपघातः ।
न च याचकतुल्यमस्ति मित्रं जगतां त्यागसमो न बन्धुरन्यः ॥ गोम्न्_६० ॥
परिपाकविमुक्तगन्धकोशं भ्रमराः पद्ममिव प्रकामगन्धम् ।
अपनीतपरिग्रहावलेपं बहवः सत्पुरुषं भजन्ति सन्तः ॥ गोम्न्_६१ ॥
स्वमदार्द्रविशेषका गजेन्द्रा नवकार्तस्वरबद्धपाशकक्षाः ।
अनुयान्ति जनं प्रदानशीलं जविनश्चामरिणश्च वाजिमुख्याः ॥ गोम्न्_६२ ॥
विनयाभरणाः क्रियाभिरम्याः प्रमदाश्चित्रकलाविदग्धभावाः ।
उपयान्ति नरस्य दासभावं कुशलैरेव वशीकृताः पुराणैः ॥ गोम्न्_६३ ॥
भवनानि विभूतिमन्ति मेरोः शिखराणीव मनोज्ञदर्शनानि ।
स्वकृतानवगीतकर्ममायारचितान्येव मुदा विशन्ति सन्तः ॥ गोम्न्_६४ ॥
विनिमीलितजातिवाददोषेष्वनपाकृष्टचरित्रभूषणेषु ।
उपपत्तिरदुर्लभा कुलेषु व्यपनीताविलमत्सराश्रयाणाम् ॥ गोम्न्_६५ ॥
कुसुमस्तबकाभिरामशोभं नरनारीनयनद्विरेफहारि ।
कुशलस्य फलं वपुर्नराणां मतिवीर्याचपलप्रयामधीरम् ॥ गोम्न्_६६ ॥
विकसत्कुमुदाकरातिरेकप्रभया यद्गगनं स्फुरन्ति कीर्त्या ।
गतलोभमलस्य ता नराणां द्युतयस्त्यागनिशाकरस्य रम्याः ॥ गोम्न्_६७ ॥
विशदागलितैः शिरोमणीनां किरणैर्यच्छलयन्ति पादपीठम् ।
नृपतेरनुजीविनो विनीता मधुरं त्यागवनस्पतेः फलं तत् ॥ गोम्न्_६८ ॥
कृपणासु बवोपभोगमात्रास्वथ वा कैव कथा विनाशिनीषु ।
निरवद्यसुखानुबन्धि रम्यं फलमाप्नोति सनातनं प्रदानात् ॥ गोम्न्_६९ ॥
अवधूय बलं शमद्विषां यज्जलदानामिव मण्डलं नभस्वान् ।
पदमव्ययमाप्नुवन्ति बुद्धा भगवन्तस्तदपि प्रदानबिजम् ॥ गोम्न्_७० ॥
अभिभूय परप्रवादिपूगान् परमार्थं गमयन्ति शासनं स्वम् ।
मुनयो भुवनैकशासितारस्तदिदं त्यागपरंपरावसानम् ॥ गोम्न्_७१ ॥

अथ भगवान् पात्रीकृताध्याशयं तं जनमवेत्य रत्नत्रयाविचलितप्रसादं संसारवासविमुखं भवदुःखोपशमप्रतिसंयुक्तामेव कथामाविश्चकार ।

दुःखान्यमूनि सति जन्मनि संभवन्ति क्षीणे च जन्मनि न दुःखमुपैति भूयः ।
जन्मक्षयाय मतिमान् प्रयतेत तस्माद्यः प्राप्तुमिच्छति न दुःखशताभिघातम् ॥ गोम्न्_७२ ॥
दुःखं सकारणमिदं समुपैत्यनादिसंतानवर्तिभयशोकविषादयोनि ।
तृष्णां प्रतीत्य विपरीतसुखाभिमानव्यामोहनीं त्रिभवनाटकयोगधूर्ताम् ॥ गोम्न्_७३ ॥
एषोऽहमित्युचित एव मनोविदाही सत्कायदर्शनमयः पुरुषस्य कीलः ।
जन्माध्वनि भ्रमयतीदमनादिमध्यं संसारचक्रमपरिग्रहमप्रशान्तम् ॥ गोम्न्_७४ ॥
स्थित्वा शीले विगतरजसि प्राप्य चेतः समाधिं
प्रज्ञालोकैर्मनसि शयितं ध्वान्तमुल्लिख्य कृत्स्नम् ।
जन्माम्भोधेर्व्यसनमहतः क्षेममासाद्य पारं
संशान्तात्मा न दिवि भुवि वा भिक्षुरायाति संख्यम् ॥ गोम्न्_७५ ॥
यैर्निर्दग्धा मतिहुतभुजा स्कन्धसंबन्धलक्ष्यी
तृष्णा नैकव्यसनविशिखापातसंधानमौर्वी ।
तेऽस्मिन् धन्या जगति सुखिनस्ते त एवानवद्यास्
तेषां भद्रं स्थितमभिमुखं ते भयेभ्यो विमुक्ताः ॥ गोम्न्_७६ ॥
रिक्ताकारद्रवरतिरसास्वादपर्यस्तबुद्धेर्
लेशनापि व्यनुसृतवतो जालिनीं चित्रमायाम् ।
आयासिन्यः शिरसि विपदः संचरन्ति प्रगल्भा
जन्माभ्यस्तं सुचरितफलं व्यर्थमेव प्रयाति ॥ गोम्न्_७७ ॥
आयासिनीं भवविभूतिमवाप्तुकामैः शान्तिं परां च परतः कुशलं प्रचेयम् ।
आशीविषो नरपतेर्निधनाय मुक्तो हारो बभूव कुशलैः स्फुटचन्द्रगौरः ॥ गोम्न्_७८ ॥

किं च भूयः

दुःखद्विषा हृदि न लोभकलिर्निषेव्यो जन्मान्तरोपचितलोभविषाशयस्य ।
शान्तात्मनोऽपि किल निर्विवरं बभूव भक्ताभिहारसमये मुखमेव भिक्षोः ॥ गोम्न्_७९ ॥
तस्मात्प्रदानसलिलैः स्नपयन्तु सन्तो मात्सर्यपङ्कमलिनानि मनोगृहाणि ।
लोभानलेन्धनमिदं निधनं धनं वो यावन्न याति विपदग्निशिखावलीढम् ॥ गोम्न्_८० ॥
श्रुत्वा वचांसि स जनो जगदेकबन्धोर्नन्दस्य तां च विपदं विपुलामुदीक्ष्य ।
विक्षिप्य मत्सरमयीं मनसस्तमिस्रां दानादिकं सुचरितं प्रथयां बभूव ॥ गोम्न्_८१ ॥

इति मत्सरनन्दावदानम् ॥



मेघ = गोमे

बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "दिए एइन्लदुन्ग्देर्प्रत्येकबुद्धस्", बेर्लिनेरिन्दोलोगिस्छे स्तुदिएन् ९।१० (१९९६), प्प्. १५७-२०१.

मितेइनिगेन् वेर्बेस्सेर्तेन् लेसुन्गेन् वोन्म्. हह्न्

८. मेघ

पुण्यैर्वितृप्तिमुपयान्ति न बोधिसत्त्वाः
कामैः प्रमादिन इव प्रतिपत्तिवामैः ।
राज्याश्रयाण्यपि सुखान्यवधीर्य धीराः
पुण्याय पुण्यनिधयः श्रममाश्रयन्ते ॥ गोमे_१ ॥

तद्यथानुश्रूयते

बोधिसत्त्वः किल भगवान् प्रकृतिदक्षिणो दक्षिणापथे राजा बभूव ॥

संतर्पयामास यतः स लोकं दानाम्बुभिः सस्यमिवाम्बुगर्भः ।
ततो महामेघ इति क्षितीशो यथार्थनामातिशयो बभूव ॥ गोमे_२ ॥
न तस्य राज्यद्युतिविस्तरेषु व्यासक्तदीनं हृदयं बभूव ।
अनर्थभूतान् स परार्थमर्थान् द्रुमः फलानीव बभार साधुः ॥ गोमे_३ ॥
बभूव तस्मिन् पितरीव लोको विश्रम्भसंभोगसुखप्रगल्भः ।
सुतेष्विव प्रेमनिबद्धभावो बभूव सोऽपि क्षितिपः प्रजासु ॥ गोमे_४ ॥
सगौरवोऽसौ गुरुषु प्रकृत्या दीनेषु कारुण्यमृदुस्वभावः ।
कृतापराधेष्वपि मैत्रचित्तः समन्तभद्रस्तु सुहृज्जनेषु ॥ गोमे_५ ॥
बभूव तस्य ग्रहराजकीर्तेस्तथाग्रहो न स्वपरिग्रहेषु ।
यथा तदीयासु ममत्वमासीज्जनस्य संपत्स्वतिशायिनीषु ॥ गोमे_६ ॥
जग्राह दानेन स कांश्चिदेव प्रियाभिधानैरपरान् विचित्रैः ।
तथार्थचर्याभिरनर्थभीरुः कांश्चित्समानार्थतयार्थभूतः ॥ गोमे_७ ॥
नैवा<सौ स्वं> परहितप्रतिपत्प्रकारो
यन्नात्मसाच्च नरलोकपतिश्चकार ।
कोऽपि त्वसौ कथमपि द्युतिमान् कुतोऽपि
लोकेष्वसंस्तुतसुहृद्भगवान् बभूव ॥ गोमे_८ ॥

स कदा चिन्महीपतिरमात्यगणपुरस्कृत उदङ्मुखो ददर्शातसीकुसुमराशिसंकाशमाकाशमवगाह्य पततो भगवतः प्रत्येकबुद्धान् परमविस्मितमना ह्यमात्यानब्रवीत् ॥ पश्यन्तु भवन्तः ॥

एते कषायपरुषाम्बरसंवृताङ्गा व्योमातसीकुसुमराशिनिभं विगाह्य ।
आयान्ति केऽप्युपशमस्तिमितप्रचारा भूर्जद्रुमा इव मरुद्भिरुदस्तमूलाः ॥ गोमे_९ ॥

अन्यतमोऽप्यमात्यः ससंभ्रमोऽब्रवीत् ॥ सम्यगभिहितं देवेन कुतः ॥

आयान्त्यमी काञ्चनराशिगौरा विधूतकाषायपटान्तभङ्गाः ।
परस्परास्लिष्टविकीर्णपक्षाः खं चक्रवाका इव शोभयन्तः ॥ गोमे_१० ॥

अपरोऽप्याह ॥

स्वच्छेन्द्रनीलोपलरागमेते नभः समुत्पत्य समापतन्ति ।
समीर्यमाणाः पवनेन संध्याकलङ्कितान्ताः शरदीव मेघाः ॥ गोमे_११ ॥
अनुपतति न चैतानभ्रमाली नभस्वान्
उपशमरमणीये चापतन्ति प्रकृत्या ।
चरणतलनिपातो लक्ष्यते व्योम्न्यमीषां
न च गगनमसङ्गं पादसंचारयोग्यम् ॥ गोमे_१२ ॥
यथा यथा ते निकटी भवन्ति व्रतीश्वराः शान्तिमिवाकिरन्तः ।
तथा तथा विस्मयहर्षपूर्णा राजन्वती सा समितिश्चकम्पे ॥ गोमे_१३ ॥
अतृप्ता एव ते तेषां दर्शनेन महात्मनाम् ।
बभूवुरथ चातीयुस्तेषां नयनगोचरम् ॥ गोमे_१४ ॥

अथ स पार्थिवस्तेषां महर्षीणां दर्शनेनावर्जितमनास्तानमात्यानब्रवीत् ॥

इदमाश्चार्यमालोक्य कौतूहलसमाकुलम् ।
मनो मम तदिच्छामि श्रोतुमेषां प्रविस्तरम् ॥ गोमे_१५ ॥

अथ तेषां नृपतिसचिवानामभिज्ञाततरोऽमात्यस्तं राजानमब्रवीत् ॥ श्रूयतां महाराज ॥

नोत्पद्यन्ते यदा बुद्धा भगवन्तः कृपात्मकाः ।
अपास्य रजसां वृत्तिं दीर्घकालानुशायिनीम् ॥ गोमे_१६ ॥
आवृते तमसा लोके समन्तादपरायणे ।
भवत्येषां तदा जन्म जन्मपर्यन्तगामिनाम् ॥ गोमे_१७ ॥
प्रतीत्योत्पादगाम्भीर्यदूरानुगतबुद्धयः ।
प्राप्तशय्यासनरता हीनदीनानुकम्पकाः ॥ गोमे_१८ ॥
संसर्गभीरवो नित्यं तूष्णींभावपरायणाः ।
विचरन्ति जगत्येते जङ्गमाः पुण्यराशयः ॥ गोमे_१९ ॥
आत्मानमेकं प्रत्येते बुद्धा यस्मादतः किल ।
प्रत्येकबुद्धा इत्येवं प्रतिमानमुपागताः ॥ गोमे_२० ॥

अथ स राजा सुतरां तद्गुणाकृष्टहृदयः स तममात्यमब्रवीत् ॥ अथ कुत्रामी भगवन्तः प्रतिवसन्तीति ॥ स प्राह ॥

मेघस्य राज्ञो विजिते जितात्मन् वसन्त्यमी दग्धभवाधिवासाः ।
हिमाद्रिकुञ्जेषु नमन्नमेरुप्रतानसंसक्तमहीरुहेषु ॥ गोमे_२१ ॥

राजोवाच ॥ अस्ति कश्चिदुपायो येनामी मद्विषयान्तमावसेयुरित्यमात्योऽब्रवीत् ॥ अस्ति महाराज यदि मेघराजा प्रार्थ्यते तदन्वभ्यर्थिताः किलामी त्वद्विषयमलं कुर्वन्त्यः प्राप्नुवन्ति चेति ॥ अथ बोधिसत्त्वः पुण्येष्वादरोपदर्शनार्थममात्यानाह ॥ तेन हि भवन्तः सज्जीकुरुत ॥ तदनुरूपमानपात्रं स्वयमेवाहं गत्वा मेघं राजानमस्मिन्नर्थे विज्ञापयिष्यामीत्यध्वसंभ्रान्तास्ते पुरुषा बोधिसत्त्वमाहुः ॥ नार्हति देवो दूतमात्रसाध्ये प्रयोजने खेदमापत्तुम् ॥ अपि च महाराज ॥

आज्ञासुखरसं राज्यमनेकापायसंकटम् ।
परराष्ट्रमतो गन्तुं सहसा तव न क्षमम् ॥ गोमे_२२ ॥

बोधिसत्त्वोऽब्रवीत् ॥

स्वहितेऽप्यभियुक्तानां करुणाविकलात्मनाम् ।
खेदः कः पुण्यकामानां भवाध्वपरिवर्तिनाम् ॥ गोमे_२३ ॥
आत्मत्वेनैव यैरेव तदुपात्तं भवत्रयम् ।
जगदत्यन्तबन्धूनां तेषां खेदः कथं भवेत् ॥ गोमे_२४ ॥
न च कार्याभिनिष्पत्तिर्दूतसाध्या गरीयसी ।
नास्माद्गुरुतरं चास्ति करणीयं मम परम् ॥ गोमे_२५ ॥
न चाज्ञारभसारम्भे न राज्यभारं वहाम्यहम् ।
जगतां वयमेवेह कृपया किंकराः कृताः ॥ गोमे_२६ ॥
अनेकापायसंराद्धं राज्यं येनैव भूभृताम् ।
तेनैवास्य क्षमस्त्यागः कुपितस्येव भोगिनः ॥ गोमे_२७ ॥
धर्मादेव च संप्राप्य राज्यश्रीसुखसंपदः ।
औदासीन्यं कथं नाम कुर्यात्तत्रैव पण्डितः ॥ गोमे_२८ ॥

अपि च भदन्तः ॥

विना श्रमैस्तुच्छमसारमध्रुवं सुखं न कामाश्रयमप्यवाप्यते ।
अशेषलोकत्रयसंपदास्पदं पदं किमङ्गाप्रतिमस्वयंभुवाम् ॥ गोमे_२९ ॥
निवेश्य कामेषु चलेषु मानसं मुधैव खिन्ना वयमन्यजन्मसु ।
जगद्धिताय त्वधुनाभिवाञ्छिता भवन्तु नस्त्वन्तकराः परिश्रमाः ॥ गोमे_३० ॥
कथं नु तस्मिन्न यतेत बुद्धिमान्निबध्य यस्मिन्नभिलाषमात्रकम् ।
असंस्तुतानामपि चैकबन्धुतां जनो जनानामुपयाति तत्क्षणात् ॥ गोमे_३१ ॥

तदत्ययाशङ्किभिश्चामात्यैः स महात्मा पुनः पुनः प्रतिबोध्यमानोऽपि नैव तेषां वचनं प्रमाणयामास ॥

त्यक्तस्पृहत्वात्क्षितिपस्य तस्य सर्वत्र कारुण्यमयी प्रवृत्तिः ।
गुणानुरागात्स तथापि तेषां पूजां मुनीनां प्रति सादरोऽभूत् ॥ गोमे_३२ ॥
गुणोद्गता एव गुणोदितेषु भवन्ति पूजाप्रतिपत्तिनम्राः ।
य एव रत्नातिशयान्तरज्ञास्त एव तेष्वत्यधिकं यतन्ते ॥ गोमे_३३ ॥
फलाभिलाषोपहतान्तरात्मा परीक्षते पात्रविशेषमेव ।
कृपालुकस्त्वर्थितयैव तुष्टः प्रवर्तते याचनकेषु सारम् ॥ गोमे_३४ ॥
वनस्पतीनामिव जन्म येषां परोपकारैकरसस्वभावम् ।
लभेत तेषां हृदयेऽवकाशं खला फलाशा विदुषां कथं च ॥ गोमे_३५ ॥

अथ स महासत्त्वो गुणानुवृत्तिस्थिरानुरागेण महता बलेन परिवृतः स्वपुरवराद्विनिर्ययौ ॥ निर्गच्छन्तं चैनं दूर्वाप्रवालकुसुमफलव्यग्रात्युच्छ्रितैकपाणयो द्विजवरा जय जय महाराजेत्युच्चैरानन्दयामासुः ॥ अथ स महात्मा लौकिकमङ्गलापरिनिष्पत्तिमभिप्रकाशयन् बुद्धानामेव च भगवतां गुणानुवादं मङ्गलं चोद्भावयन् व्यापिना स्वरेण तानमङ्गले मङ्गलाभिनिवेशिनो विप्रानब्रवीत् ॥

सर्वानर्थोपसंहारप्रगल्भैः क्लेशशत्रुभिः ।
पराजितानां को नाम विजयः क्लीबचेतसाम् ॥ गोमे_३६ ॥
दुर्भेदं यो बिभेद प्रविचयकिरणैर्ध्वान्तमन्तर्निविष्टं
तृष्णावल्लीं समूलां भवतरुशिखरारोहिनीं यो ददाह ।
आगृह्य क्रोधसर्पं हृदयबिलतलात्कोऽपि चिक्षेप योऽसौ
लोकालोकस्वभावः स जयति भगवान् भग्नसंसारचक्रः ॥ गोमे_३७ ॥
अश्रान्तं सुविदूरगोचरचरं दुर्निग्रहं दुर्ग्रहं
दुष्पूरं विषयाभिलाषकृपणं मायास्वभावं चलम् ।
एकान्तव्यवदानमार्गविमुखं संक्लेशपक्षोन्मुखं
यश्चित्तं दमयां बभूव स जयत्वव्यग्रचेता मुनिः ॥ गोमे_३८ ॥
अन्तर्द्योतिरपास्य यस्य तमसामायामिनीं वासनाम्
अक्लिष्टामपि निर्दधाव निवृतिं कालत्रयव्यापिनीम् ।
सर्वाकारपरोपकारविषयं यस्यापरप्रत्ययं
प्रज्ञानं भगवानसौ विजयते बुद्धो जगच्छङ्करः ॥ गोमे_३९ ॥

स क्रमेण व्यतीत्य तालहिंतालतमालनक्तमालनिचुलबकुलकाननोपशोभितं स्वविषयं खदिरबदरबिल्वेङ्गुदशमीपलाशगहनदुर्गामटवीं प्रपेदे ॥ तस्य खलु महासत्त्वस्य पुण्यतर्षेण द्रुततरं व्रजतः ॥

रजोभिः सैन्यानां शलभकुलसंपातकपिलैर्
निरुद्धं खं रेजे पुलिनमिव पर्यस्तमुदधेः ।
क्व चित्पाणिक्षेपैर्मदसुरभिशीकारशिशिरैर्
जलैर्नागेन्द्राणां नवतमवनीहारपटलैः ॥ गोमे_४० ॥

सोऽतिक्रम्य तामटवीमनुक्रमेण मेघस्य राज्ञो विषयमनुप्राप्तः । तदागमनसंभ्रान्तश्च मेघो महीपतिर्विदिततद्गुणप्रभावः प्रत्युद्गम्यैनं सबहुमानप्रहर्षविस्मयविकचलोचनो महता सत्कारेण मानयित्वा महार्हासनोपविष्टं तत्तत्प्रियमवोचत् ॥

सुस्वागतं क्षितीन्द्राय धन्यमागमनं तव ।
सुभाषितमिदं लोके जीवन् भद्राणि पश्यसि ॥ गोमे_४१ ॥
को नु संभावयेत्पुण्यां प्रमोदामृतपेशलाम् ।
आवयोः संगतिमिमां हिमवद्विन्ध्ययोरिव ॥ गोमे_४२ ॥
दृश्यसे चरितैरेव कामं लोकान्तचारिभिः ।
साक्षाद्वो दर्शनं यत्तु तन्मङ्गल्यफलोदयम् ॥ गोमे_४३ ॥
प्रत्यक्षमपि कल्याणं मनोरथविदूरगम् ।
न श्रद्धत्ते जनः प्रायः प्रीतिप्रेङ्खोलिताशयः ॥ गोमे_४४ ॥
स्वप्नोऽयमुत मायेति निश्चयं न लभामहे ।
भवन्तमपि पश्यन्तो लोचनानन्दबान्धवम् ॥ गोमे_४५ ॥
कच्चिदक्लान्तकायस्त्वं राजन् कच्चिदनामयः ।
कच्चिद्विश्रम्भनिःसङ्गः प्रणयाभिमुखो मयि ॥ गोमे_४६ ॥
कच्चिन्नोत्कण्ठयन्ति त्वां दक्सिणापथचन्द्रिकाः ।
प्रध्यानस्तिमिताताम्रपर्यन्तनयनाः प्रियाः ॥ गोमे_४७ ॥
अनपायी भवेत्कच्चिदयत्नः सत्समागमः ।
कच्चिदत्राभिरमसे स्वदेश इव भूपते ॥ गोमे_४८ ॥

अथ बोधिसत्त्वस्तं राजानमम्लानप्रणयशीभरैर्वचोभिः समुत्तेजयन्नब्रवीत् ॥

दृष्ट्वैव दर्शनीयं त्वां विश्रान्तोऽहं महीपते ।
अनार्यस्यापि विश्रम्भः कस्य न स्याद्भवादृशे ॥ गोमे_४९ ॥
त्वय्यसंस्तुतसद्बन्धौ बान्धवे पुरतः स्थिते ।
किं चान्यद्वल्लभतरं ममोत्कण्ठानिबन्धनम् ॥ गोमे_५० ॥
विदिताश्च महाराज मम प्रियसमागमाः ।
वितथाल्पसुखास्वादव्यसनायासहेतवः ॥ गोमे_५१ ॥
येऽर्थाः स्वप्नेऽनुभूयन्ते ये च निद्रापरिक्षये ।
तेसां निर्भुक्तिमुक्तानां विशेषो नोपलभ्यते ॥ गोमे_५२ ॥
स्वप्नमायोपमानेषु मुहूर्तपरिणामिषु ।
प्रसङ्गं मतिमान् कुर्यान्न प्रियप्रणयेष्वतः ॥ गोमे_५३ ॥
प्रियो ममेत्येवमनादिकालप्रवृत्तमुद्वृत्तमनल्पगर्भम् ।
सुखाभिधानं प्रवदन्ति दुःखं व्यतीतदुःखा मुनयः पुराणाः ॥ गोमे_५४ ॥
कृपा कृपावस्तुषु संप्रतार्यते स्त्रियः कृपावस्तु विशेषतः सताम् ।
अतो मतिर्मे करुणानुपातिनी प्रियासु राजन्न तु विभ्रमातुरा ॥ गोमे_५५ ॥
स्वभावदीनाः परतन्त्रवृत्तयः सदातुरा मत्सरमानमन्मथैः ।
पथि प्रकीर्णा इव मांसपेशिकाः कथं नु न स्युः प्रमदाः कृपास्पदम् ॥ गोमे_५६ ॥

अथ स राजा प्रसादितमानसस्तैर्बोधिसत्त्ववचनकुसुमैः प्रणम्यैनमब्रवीत् ॥

आज्ञापय महाराज यत्र मां मन्यसे क्षमम् ।
भवद्विधानां कृत्येषु वयमानम्रमूर्तयः ॥ गोमे_५७ ॥

प्रसन्नमानसं स चैनमवेत्य बोधिसत्त्वः संप्रहर्षयन्नब्रवीत् ॥

तवैव सफलं जन्म सुजीवं त्वं च जीवसि ।
ऐश्वर्यं तव पात्रस्थं यथार्था श्रीस्तवैव च ॥ गोमे_५८ ॥
यस्त्वमेषां भगवतां भवसंभोगविद्विषाम् ।
सत्कारव्यपदेशेन तनोषि यशसा जगत् ॥ गोमे_५९ ॥
सुहृदः संविभज्यन्ते दारैरपि धनैरपि ।
संविभागस्तु धर्मेण दुर्लभो भुवि नास्ति वा ॥ गोमे_६० ॥
धर्मातिथ्यमतो राजन्मम त्वं कर्तुमर्हसि ।
न हि संभावना सत्सु दृष्टा वन्ध्यफलोदया ॥ गोमे_६१ ॥
स्वर्गो मोक्षः सुखान्यर्था धर्मादेव यशांसि च ।
दधद्धर्ममतो युङ्क्ते स्वर्गमोक्षसुखादिभिः ॥ गोमे_६२ ॥
सद्धर्मप्रगुणं मित्रं करणीयं बलादपि ।
एषैव सुहृदां लोके साधोः साधीयसी स्थितिः ॥ गोमे_६३ ॥
अतिथिर्मित्रमर्थीव सत्कारायतनं परं
मयि चैतत्त्रयं यस्मादतो मेऽभ्यर्थनां कुरु ॥ गोमे_६४ ॥
स्रवन्निव प्रसादस्ते लक्ष्यते मुखपङ्कजात् ।
पुण्यसंभोगवात्सल्यमुद्गिरंल्लक्ष्यसे गिरा ॥ गोमे_६५ ॥
अनुज्ञाता त्वया राजन्निमे प्रक्सीणकल्मषाः ।
वसन्तु दक्षिणीयाग्र्या दक्षिणापथभूमिषु ॥ गोमे_६६ ॥

अथासौ महीपतिर्बोधिसत्त्वमब्रवीत् ॥

शक्ये तत्कुशलं दातुं स्वसंतानगतं यदि ।
दद्यां तदपि सुव्यक्तं भवते कृतवेदिने ॥ गोमे_६७ ॥
वयं राज्यं च दातारो यद्वान्यत्साधु मन्यसे ।
तथैव प्रभुतां तत्र नावगन्तव्यमन्यथा ॥ गोमे_६८ ॥
मया यत्पुण्यमार्याणामेषामपचितेश्चितम् ।
त्वदभ्यागमनाकालकौमुदी तत्कृतैव मे ॥ गोमे_६९ ॥
मित्रमेकान्तकल्याणं बन्धुरत्यन्तवत्सलः ।
गुणवान् दक्षिणीयस्त्वं नाथश्चानुत्तरो मम ॥ गोमे_७० ॥
क्षुद्रसत्त्वोऽपि को नाम त्वदाज्ञामभिलङ्घयेत् ।
द्रष्टव्यरत्नं दृष्ट्वा च न प्रसीदेद्भवादृशम् ॥ गोमे_७१ ॥

एकं त्वत्र महाराज वैधुरमवगच्छामि । येन मे वक्तुमस्त्येतान्महर्षीनस्मिन् प्रयोजने संकुचति मानसम् ॥ एते हि महात्मानो विवेकरतिप्रियत्वादभिरमन्ते हिमवति शैलराजे ॥ पश्य महाराज ॥

अमी <हि> हिमवत्प्रस्थाः कदलीखण्शमण्डिताः ।
विवेकायैव साधूनां शङ्खधात्रा विनिर्मिताः ॥ गोमे_७२ ॥
हरिणा लुञ्चितोपान्तशाद्वलश्यामनिर्झरान् ।
देवदारुद्रुमान् पश्य कूटागारानिवोद्गतान् ॥ गोमे_७३ ॥
ख्यापयन्तीव लोकानां विनिपातं हिमापगाः ।
तरङ्गैः कूलपाषाणभिद्यमानैर्मुहुर्मुहुः ॥ गोमे_७४ ॥
एताः स्निग्धच्छदच्छायाः पद्मकद्रुमराजयः ।
यतीनाश्वासयन्तीव संसारोद्विग्नमानसान् ॥ गोमे_७५ ॥
क्लान्तानां व्रतिनामेष स्वेदबिन्दूनपोहते ।
प्रालेयकणसंपर्कशिशिरो वनमारुतः ॥ गोमे_७६ ॥
उपत्यकाः पद्मकपुष्पपाटलाः शिलीन्ध्रकापादपवारितातपाः ।
इमा हिमाद्रे रमयन्ति मानसं निवृत्तसंरागविषं विपश्चिताम् ॥ गोमे_७७ ॥
हिमाचलस्योपनितम्बरोहिणां निरीक्षमाणाः सरलाशिखावताम् ।
वनानि चेतःस्थितिमाप्नुवन्त्यमी सुमेधसः कामविवेकपेशलाम् ॥ गोमे_७८ ॥

बोधिसत्त्वः प्रोवाच ॥

तिमिरद्रुमसंछन्ना विविक्ताभोगकन्दराः ।
तत्राप्यनुगुणा सन्ति वेलाशैलः प्रहाणिनाम् ॥ गोमे_७९ ॥
तालहिन्तालमालिन्यः सरितो हरितोपलाः ।
सन्ति तत्रापि हारीतपक्षविक्षोभितोर्मयः ॥ गोमे_८० ॥
तरङ्गिनीनामुपकण्ठरोहिणां पलाशिनां पुष्पभरातुराः शिखाः ।
विधूय तत्रापि यतीन्निषेवते समुद्रवेलाजलशीतलोऽनिलः ॥ गोमे_८१ ॥
सरसमरिचवल्लीश्यामरोधो वनस्य ध्वनिरचलसुरुङ्गामुर्च्छितोऽप्यम्बुराशेः ।
अविरलपरिपातोऽभ्यासयोगानुपाती स्थिरयति किल भिक्षोस्तत्र चेतःसमाधिम् ॥ गोमे_८२ ॥
निर्धौतोपलसानुरञ्जनशिलानीलैः पयोधेर्जलैर्
वातायासितचन्दनद्रुमलताविक्षिप्तसूर्यातपः ।
शैलेन्द्रो मलयोऽस्ति नाम जलदच्छेदावलीशेखरश्
चेतः संयमिनामलं रमयितुं शान्तप्रपञ्चज्वरम् ॥ गोमे_८३ ॥
चित्रोत्सङ्गो विषमनिचितैर्धातुपाषाणखण्डैः
शष्पोद्भेदैस्तरुणतरुणैः श्यामपर्यन्तलेखः ।
बद्धामोदो मदजलमुचां दन्तिनां दानगन्धैर्
विन्ध्योऽप्यद्रिः प्रशममहतां योगिनां संनिवासः ॥ गोमे_८४ ॥
सह्याद्रेर्विलसत्तमालहरिताः प्रस्थाः प्रहाणक्षमा
निःशब्दाक्षरदच्छनिर्झरजलप्रक्षालितप्रस्तराः ।
संन्यस्तव्यवहारशान्तमनसां जन्मप्रबन्धद्विषाम्
आर्याणामनपायिनीं विदधति प्रत्यात्मवेशां रतिम् ॥ गोमे_८५ ॥
तीरान्तानतबालवेतसतरुश्रेणीनिरुद्धातपा
नद्यः स्वच्छजलान्तराल<विल>सन्मीनावलीमेखलाः ।
सख्यः प्रेमनिरत्यया इव सखे तत्राप्यलं योगिनाम्
आक्षेप्तुं विषयाभिलाषविमुखं प्रध्यानधीरं मनः ॥ गोमे_८६ ॥

अपि च महाराज ॥

येषामस्मीत्ययमपगतश्चेतसो विप्रलम्भो
यैरध्यस्तंगमितमशिवं स्कन्धसंतानबीजम् ।
ये पश्यन्ति व्यसनदहनैरा भवाग्रात्प्रदीप्तं
लोकं तेषां न भवति मनो लोकचित्रानुपाति ॥ गोमे_८७ ॥
नित्यस्राविणमग्निमध्यनिहितं कुम्भं यथा मेदसां
ये लोकार्थमनर्थभारविरसं सन्तो वहन्त्याश्रयम् ।
तेषां रत्नशिलालवालवलयाः कल्पद्रुमा नन्दने
लूतातन्तुवितानधूमशिखरैः कान्तारवृक्षैः समाः ॥ गोमे_८८ ॥
आविर्भवन्ति तनवोऽपि परोपकारा यस्मिंस्तदेव रमणीयमुपैति साधुः ।
दुःखेष्वनात्मसु चलेष्वपरायणेषु किं वा भवेषु रतिकारणमस्ति राजन् ॥ गोमे_८९ ॥
स्वार्थानुरागकृपणा मतयो नराणां तुच्छेऽपि वस्तुनि रतिं परिकल्पयन्ति ।
उत्पाद एव महतां हि जगद्धिताय येषां पुरन्दरपुरेऽपि न ते रमन्ते ॥ गोमे_९० ॥
प्रकृतिचञ्चलाकुलप्रसरं यैश्चित्तमेतद्वशीकृतम् ।
रतिरुदेति नान्यतस्तेषामध्यात्मचिन्ताविहारिणाम् ॥ गोमे_९१ ॥
रमयन्त्यनुद्धृतविकल्पसायकान् सरितः सरांसि गिरयो वनानि च ।
अविकल्पगोचरविचारिणो यतेर्वनमेव शान्तमिति निश्चिता मतिः ॥ गोमे_९२ ॥
अजितात्मनामनुपतन्ति बुद्धयो विविधान् बहिर्मुखमनोनिबन्धनान् ।
अधिचित्तयोगविदुषां तु योगिनामतिमानुषे चरति गोचरे मतिः ॥ गोमे_९३ ॥
रजसां विपूयपरिणाहिमण्डलं परमामवाप्य वशितां स्वचेतसि ।
अनपायिनीमनुभवन्ति ये रतिं भवनं वनं च सममेव तान् प्रति ॥ गोमे_९४ ॥
विषयान्तरान्तरितविभ्रमं मनः प्रशमे रमेत कथमित्यतो यतेः ।
उपदिश्यते वनतरुप्रतिश्रयो महतां समं तु विषयं मनःसुखम् ॥ गोमे_९५ ॥
रमणीयमेतदिति विकृतं मतेः प्रवदन्त्य<वन्ध्य>वचसः पुरातनाः ।
कृतिनां मनो हतविकल्पवासनं न समाधिजेष्वपि सुखेषु रज्यते ॥ गोमे_९६ ॥
जगतां हितेषु चरतां महीपते करुणैकतानमनसां मनस्विनाम् ।
भवति व्यथातनुपरिश्रमैस्तनोर्न च कायजीवितनिकान्तिविद्विषाम् ॥ गोमे_९७ ॥
गगनोपमानमनसां स्पृशन्त्यमी न मनः सुखारतिविकल्परेणवः ।
सुखमन्यदेव तदपाकृतोपमं यदुपासते सुकृतिनो रणंजहाः ॥ गोमे_९८ ॥
व्रतिनामदूरपरिसर्पिणी मनःस्थितिरेव नाम जननीव वत्सला ।
सुखमादधाति तदतीतमानुषं न मरुत्पतेरपि यदस्ति वज्रिणः ॥ गोमे_९९ ॥
विहतप्रियाप्रियविकल्पविभ्रमः पृथिवीसमेन विहरन्ति चेतसा ।
नृप यत्र तत्र भवभोगनिःस्पृहा मुनयोऽतिशान्तसुखमौनलाभिनः ॥ गोमे_१०० ॥
अनिकेतसंस्तवपरिग्रहाग्रहाः स्वजने जने च समताविहारिणः ।
त्रिभवोपपत्तिगहनान्तदर्शिनो हिमवद्वनेषु रतिमाप्नुयुः कथम् ॥ गोमे_१०१ ॥
सुखदुःखयोरविषमप्रवृत्तयो नृप येन तेन परितुष्टमानसाः ।
सततं मृगा इव निसर्गतापसा विहरन्त्यनावृतविहारगोचराः ॥ गोमे_१०२ ॥
विसृतां भवद्रुमशिखावलम्बिनीं विविधोपतापपरुषां विषक्तिकाम् ।
उपहात्य ये पदमुपासते शिवं त्रिदिवेऽपि ते नरकवाससंज्ञिनः ॥ गोमे_१०३ ॥
अनुबन्धिनिं प्रतिनिवार्य संहतिं तमसां किमप्यनुभवन्ति ये सुखम् ।
न सनत्कुमारभवनेऽपि ते रतिं विरतोपसर्गरतयः प्रकुर्वते ॥ गोमे_१०४ ॥
वनराजयः कुसुमचित्रपादपाः गिरयः कदम्बतरुचुम्बिताम्बुदाः ।
सरितश्च हंसकुलभिन्नवीचयः परिदुर्बले मनसि लब्धप्रवृत्तयः ॥ गोमे_१०५ ॥
शिरःकंपोल्लसच्चारुकुण्डलः स महीपतिः ।
साधु साध्विति संराध्य प्रतिजग्राह तद्वचः ॥ गोमे_१०६ ॥
न्यायोपरोधि परिपेशलवर्णशोभमक्षूणकालमधुरं स्वपरोपकारि ।
वाक्यं सुहृज्जनमुखोच्चरितं कथं न स्यादप्रतिग्रहविपातितकान्तिशोभम् ॥ गोमे_१०७ ॥
अम्लायमानकरुणारसशीभराणि स्वान्तान्यनाकुलपदक्रमयोगिकानि ।
वाक्यानि सज्जनमुखाम्बुरुहच्युतानि प्रद्वेषरूक्षमपि मानसमाक्षिपन्ति ॥ गोमे_१०८ ॥
नीचेष्वपि प्रणतिनम्रशिरोधराणां क्रूराशयेष्वपि कृपामृदुमानसानाम् ।
आद्यन्तमध्यमधुराणि जिनात्मजानां वाक्यानि को भुवे विमानयितुं समर्थः ॥ गोमे_१०९ ॥
तानभ्यर्थ्य स पार्थिवो भगवतः प्रत्येकबुद्धानथ
प्रीत्युत्कर्षपरम्परामनुभवन् कामप्यनायासिनीम् ।
आवासं स्वमुपोह्य सौगतभवास्तेऽपि क्षणेनाययुः
स्वर्द्ध्यैवाप्रतिघं विगाह्य विघनं खं राजहंसा इव ॥ गोमे_११० ॥
स भूपतिः षष्टिसहस्रसंख्या गुहा विविक्ता जलयंत्रशीताः ।
संस्कार्य तेभ्यः प्रददौ प्रसन्नः प्रत्येकशो दग्धपुनर्भवेभ्यः ॥ गोमे_१११ ॥
शरत्सहस्राणि सषष्टिरेव चकार तेषां विगतज्वराणाम् ।
पूजां परां दृष्टपरायणानां संचारिणां पुण्यवनस्पतीनाम् ॥ गोमे_११२ ॥
तं बोधौ स परिणमय्य पुण्यराशिं संत्यज्य प्रकृतिविनाशिनं स्वदेहम् ।
त्रैलोक्यप्रथितपराक्रमप्रभावो मान्धाता किल वसुधाधिपो बभूव ॥ गोमे_११३ ॥
संकल्पानुविधायिन्यस्तस्याभूवन् विभूतयः ।
सर्वलोकातिशायिन्यो निरुपायासपेशलाः ॥ गोमे_११४ ॥
पुण्यान्येवमसौ चकार भगवान् यस्माज्जगद्भूतये
त्यक्त्वा राज्यविभूतिविस्तरसुखान्यम्लायमानोद्यमः ।
तस्मात्तत्र मनः प्रसाद्य भगवत्याश्चर्यरत्नाकरे
पातव्यं स्व<प>रोपकारमधुरं तस्यैव वाक्यामृतम् ॥ गोमे_११५ ॥

इति श्रीमेघजातकं चत्वारिंशत्तमम् ॥ ॥



नाग = गोना

बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "देर्दुल्द्समे नागक्”निग्, गोपदत्तस्नागजातक", बेर्लिनेरिन्दोलोगिस्छे स्तुदिएन् ८ (१९९५), प्प्. ८७-१३५.

९. नाग

सहस्रशोऽपि संत्यक्तुमुत्सहन्ते स्वजीवितम् ।
साधवः साधुमर्यादां न मुहूर्तमपि क्षमाः ॥ गो१ ॥

तद्यथानुश्रूयते।

बोधिसत्त्वभूतः किलाहं भगवानपरिम्लायमानकरुणासौम्यदर्शनो नागराजो बभूव ।

क्रोधेन तस्य सह शाश्वतसंविरोधः क्रोधोत्तर<ं> निगदितं समुपागतस्य ।
इच्छानुकूलमधुरा प्रतिसन्धिलीला साधोः सुयोनिविधुरैव बभूव तस्य ॥ गो२ ॥
संप्राप्तकर्मवशितातिशयस्य यस्य लोका हृदीव निवसन्ति कृपाविशाले ।
रोषस्ततः कथमुदेरति शुद्धसत्त्वात्पद्माकराद्विकसितादिव चित्रभानुः ॥ गो३ ॥
कुवलयदलमालाकोमलं भोगचक्रं स्वमणिकिरणजालश्रीकरालं स बिभ्रत् ।
घनसमय इवासील्लोचनानन्दबन्धुः सुरवरपतिचापोद्भासितो वाम्बुगर्भः ॥ गो४ ॥

अथ स महासत्त्वः क्रोधबहुलतां नागयोनेरवेत्य तत्प्रतिपक्षक्षमाकथामुद्भावयामास स्वपर्षदि ॥

न हेममाला मणिदीप्तिशीभराः स्रजो न चित्रा मकरन्दपिञ्जराः ।
तथाभ्यलंकर्तुमलं शरीरिणां यथा क्षमा सर्वगुणैकरत्नका ॥ गो५ ॥
मनोज्ञरूपा अपि नाम रोषिणो विषाद<य>न्त्येव मनांसि देहिनाम् ।
विमुक्तकोशा इव पुष्पपादपाः स्वमूलसंसर्पिभुजङ्गकङ्कणाः ॥ गो६ ॥
असंस्तुतानामपि नाम सूरता भवन्ति विश्रम्भविशेषभाजनम् ।
इति क्षमां को न भजेत बुद्धिमानशेषलोकाश्रयसंग्रहक्षमाम् ॥ गो७ ॥
इमामवस्थां गमिता विदाहिनामुना वयं रोषमयेन पाप्मना ।
निवृत्तवैरानपि यद्विशङ्कते महाजनोऽस्माननिमित्तकाहतः ॥ गो८ ॥

एवमन्यथा च स्वयूथ्यान् संज्ञापयामास ॥ अपि च ॥

दृष्टीविषानलमुचां स्वमणिप्रभाद्भिः पातालरन्ध्रगहनान्तविसर्पिणीभिः ।
तेसां स पन्नगवरः शमयां बभूव वागम्बुभिश्च हृदयानि भुजङ्गमानाम् ॥ गो९ ॥

स च महा<त्मा>जन्मान्तराभ्यस्तप्रशमरतिविहारसाधनः सर्वलोकोत्तरोत्कृष्टैर्तैरपि विषयैरनाकलितमानसो विड<म्ब>नामिव तामैश्वर्यलक्ष्मीमभि<मन्य>मानः प्रविवेकसुखविहारोपरोधिनं चाधिपत्यपरिश्रममार्यन्यायमार्गकण्टकस्थानीयांश्च स्निग्धजनसमागमान् प्रकृतिधीरमानसः सन् गृहेऽप्यरण्यसंज्ञाभावनासमर्थः सशङ्को गार्हस्थदोषमेवोद्भावयन् स्वभवनादभ्युद्गम्य विविक्तेष्वरण्यायतनेषु पोषधनियमालंकृतशरीरः कालमतिनामयामास ॥

त्यक्त्वा गेहं विभवकलिलं ये विविक्ते वसन्ति
प्रायस्तेषु प्रशमविमुखो विस्मयं याति लोकः ।
चित्रं मन्ये क्षणमपि गृहे यद्रमन्ते विदग्धा
नानातङ्कप्रचयगहने बोधिसत्त्वप्रतिज्ञाः ॥ गो१० ॥

अथ कदा चित्स महात्मा प्रत्यरण्यनिविष्टतरुणतरुमण्डलैकदेशावस्थितो भुजगविषोपघातयोग्यविद्याधरेण ब्राह्मणेनोपलक्षितः । स तस्य तेन नियमविशेषरमणीयेनाश्वासदेन तेजस्विभावेन विस्मितमना नास्मात्प्रत्यवायोऽस्तीति निश्चित्य स्वजीविकोपायं च तद्ग्रहणसाहसमवेत्य तं भुजगपतिं विश्रम्भमुकुलितफणचक्रमासीनं सहसा महता दण्डेन शिरस्यभिजघान तप्तपांसुपूगैश्चास्य नयनानि पूरयामास महत्या चैनं वररज्ज्वा गाढं ग्रीवायामामर्दयां बभूव मूलागदसंमिश्रेण चैनं श्लेष्मणा वदनविवरेषु संसिक्तवान् विवृत्य चास्य वदनपुटमयःसंदंशेन दंष्ट्राः समुदाजहार ॥ लोभपर्याकुलमानसश्चास्य तीक्ष्णेन शस्त्रेण घनकोशोपगूढमूलां चूडामणिमुत्पाटयां चक्रे प्रतिनकुलचलवलयराशिकोमले चास्य भोगकुण्डले बिम्बोपधान इव निषद्य विशश्राम ॥

यः केलीकलहेष्वपि प्रणयिनीकर्णोत्पलाताडितो
लज्जामन्थरकोमलालसफणच्छत्त्रो ययौ संभ्रमम् ।
मेने सोऽविकृताशयः फणिवरो दण्डप्रहारान् खरान्
क्षान्त्यभ्यासवशात्समीरणचलत्तूलांशुपातोपमान् ॥ गो११ ॥
यो बिभ्रन् दयिताजनेन रचितां कण्ठेगुणां कोमलां
खेदं नागवरः सुखोचितमयां [?] भेजे क्रियां चायताम् [?] ।
रज्ज्वा कर्कशपाशया पशुरिव ग्रीवोपबद्धो भृशं
तेनाकारणदारुणेन रिपुणा सोऽभून्निरास्थो वशी ॥ गो१२ ॥
यं प्रत्यग्र<त>मालचन्दनरसप्रश्लेषशीतैः करैर्
ग्रीष्मे प्राणसमाः सरत्नवलयैर्नागोत्तमं पस्पृशुः ।
पादेनाभिहतः खलेन पटुना स क्षान्तिगुप्तव्रतो
लेभे संततवर्तिनीं घनरसां मैत्रीं तदालम्बनाम् ॥ गो१३ ॥
दंष्ट्रा बिसाङ्कुरसिता विनिगूढमूलास्तस्योच्चखान स यदा भुजगेश्वरस्य ।
शल्यापहारिणि तदा भिषजीव तस्मिन् विप्रे चकार स परामुपकारिसंज्ञाम् ॥ गो१४ ॥
आर्तीयते स्म सहजान्यपि यानि चित्र<ं> साधुः शिरोमणिमयानि विभूषणानि ।
तेषूद्धृतेषु स कृतार्थतया प्रमोदं निक्षिप्तभार इव भोगपतिर्जगाम ॥ गो१५ ।
श्वासानिलैः स्फुटविषाग्निकराकरालैरुच्छोषयेत्समकरानपि यः समुद्रान् ।
क्षान्तिं प्रियामिव सखीमुपगुह्य तस्थौ स्वस्थस्तमेव च रिपुं करुणायमानः ॥ गो१६ ॥
स्याद्भस्मसाच्छिखरकोटिविपाटिताभ्रः शैलोऽपि दृष्टिविषयं समुपेत्य यस्य ।
पापात्मना कुमुदनालमिवोरगेन्द्रो नासौ चुकोप<मृ>दितोऽपि परानुरक्षी ॥ गो१७ ॥
तीव्रप्रकारमुपकारमिवाविकारः सेहे कृपापरिगतः स यथा यथार्यः ।
क्रौर्यावलेपपरुषः स तथा तथा तं चिक्लेश पन्नगवरं विविधैरुपायैः ॥ गो१८ ॥
करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
मृदमेव भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ॥ गो१९ ॥
स पीड्यमानः पुरुषेण तेन भुजङ्गराजो विगतव्यथेन ।
तमेव रक्षन् गुणपक्षसाक्षी मुमोच न श्वासविषं विषादी ॥ गो२० ॥
यथा यथा पीडयति स्म नाम तमार्यकर्माणमसावनार्यः ।
तथा तथासौ तदपायशङ्की न चक्षुरुन्मीलयितुं विषेहे ॥ गो२१ ॥
परापकारप्रतिपत्तिमारुता दुराचरास्तस्य विशुद्धकर्मणः ।
क्षमाशिलाधारपरिग्रहस्थिरं न कम्पयन्ति स्म मनो मनस्विनः ॥ गो२२ ॥
अम्भोजरेणुकणिका इव संप्रतीच्छन्नागोत्तमः क्षितिरजोऽर्ककरोपतप्तम् ।
नेत्रोपघातपटुना पटुना विमुक्तं तस्मिन् बभूव सुतरां स परानुकम्पः ॥ गो२३ ॥
यः स्नातो जलयन्त्रमन्दिरगतो राजा जलैः शीतलैर्
नानापुष्परजोऽधिवासशुचिभिश्चन्द्रप्रभानिर्मलैः ।
सिक्तः श्लेष्मलवैरनार्यमतिना दुर्गन्धिभिस्तेन सः
प्रीत्यैवापचकार तं परिभवं क्षान्त्याम्भसेवोक्षितः ॥ गो२४ ॥

एवमन्यथा चासौ ब्राह्मणाधमस्तं बोधिसत्त्वं परिक्लिश्य महति करण्डे प्रक्षिप्य तेन तेन परिभ्रमन् वाराणसीं नगरीमनुप्राप्तः ॥ अथ तस्य भुजगपतेस्तां रूपसंपदमालोक्य महाजनः परमविस्मितमनास्तं ब्राह्मणं महत्या पूजया पूजयामास ॥

अथ तस्य महात्मनः सुमनानामान्तःपुराग्रचरा भुजगयोषिदतीतायामुचितायां तदागमनवेलायां तं भोगिपतिमपश्यन्ती जानाना तस्य प्रकृतिभद्रतामनार्यकर्मारामतां च मानुषहृदयानां तदत्ययाशङ्किनी तीव्रशोकायासव्यथितहृदया तत्तद्विकल्प्य सत्वरं रुरोद ॥

तमसा निरन्तरविसारिणैव मे परिवर्यते नयनगोचरं बलात् ।
अनिरूपितात्ययविकल्पकातरं द्रवतीव मानसमिदं प्रियं विना ॥ गो२५ ॥
स्फुटमल्लिकावनविलासलासका जलयन्त्रमन्दिरनिरोधशीतलाः ।
सुतरां दहन्ति मम चलमारुता दयितप्रवासपरितापिनीं तनुम् ॥ गो२६ ॥
प्रतिभात्यपूर्वमिव सर्वमद्य मे न च वेद्मि काहमिति तेन वर्जिता ।
व्यसने स एव शरणं मम प्रियो विरहे तु तस्य मरणं परायणम् ॥ गो२७ ॥
मणिवेदिकाकिरणपाटलोर्मयो गृहदीर्घिका न रमयन्ति मे मनः ।
प्रियविप्रवासपरितापविप्लुतं स्फुटपद्मकोशमकरन्दवासिताः ॥ गो२८ ॥
दिशतूत्तमानि जगदुत्तमद्युतिर्मम मङ्गलानि भगवान् स एव तु ।
न भवान्तरेऽपि विरहो यथा भवेद्दयितेन तेन निरवद्यकर्मणा ॥ गो२९ ॥
विरहानुबन्धविरसाः समागमा जगतोऽरपर्वपरिणामिनी स्थितिः ।
इति यज्जगाद मनसोऽतिवल्लभः समुपस्थितं तदिदमद्य वैशसम् ॥ गो३० ॥
विकसत्स्फुलिङ्गमनिलाकुलार्चिषं दहनं विशामि बहुदुःखभागिनी ।
तनुमुत्सृजामि शिखराद्गिरेरिमामवशिष्यते किमपरं ममायुषः ॥ गो३१ ॥
यदि सोऽद्य नैति सुखसौम्यदर्शनो मम मूर्तिमान् <अ>विकलो मनोरथः ।
स्वयमेव धक्ष्यति ममेदमाश्रयं हृदयज्वलस्तुमुलशोकदारुणः ॥ गो३२ ॥
इति सा रुराव कुररीव विक्लवा नयनाम्बुदुर्दिनमुखी तपस्विनी ।
वसुधातले गलितहारमेखला भुजगाङ्गना पतिवियोगशङ्किनी ॥ गो३३ ॥

अथ सुमना नाम योषिद्बोधिसत्त्वमन्वेषमाना वाराणसीं नगरीमनुप्राप्ता ददर्श चैनं महासत्त्वं परमदारुणाम् <अवस्थाम्> उपगतं दृष्ट्वा च तीव्रशोकायासव्यथितहृदया प्रोवाच ।

स्फुरितकिरणच्छायारम्याः शिरोमणयः क्व ते
क्व दयित गतास्तास्ता दंष्ट्रा बिसाङ्कुरधूसराः ।
वपुरुपहतं दण्डाघातैर्नवोत्पलकोमलं
विगलितहृदया (?) क्रूरेणैतत्कृपात्मक केन ते ॥ गो३४ ॥
किं धर्मोऽस्तमितः प्रजाहितकरः किं लोकपाला मृताः
तेजः कोपविषातिसङ्गरभसं किं प्रोषितं भोगिनाम् ।
शून्यं किं नु पतिप्रभाभिरधुना निःशुक्लमूलं जगद्
येन त्वं व्यसनं दुरुत्तरमिदं प्राप्तो विनाशाय ते ॥ गो३५ ॥
नासीत्कस्य दया त्वयि प्रहरतोऽनार्यस्य शान्तात्मनि
क्रौर्यं त्वय्यपि नाम साधुचरिते पापात्मनां जायते ।
त्वामायासयतः कथं न पतितौ तस्य प्रकोष्ठात्करौ
नाथानाथ इवापदं कथमिमां प्राप्तस्त्वमायासिनीम् ॥ गो३६ ॥

बोधिसत्त्वस्तु प्रत्यग्रकोपशोककलुषिताध्याशयात्मनामवेत्य तूष्णीमेव बभूव ॥ सा पुनरब्रवीत् ॥

कस्याप्रियं जीवितमाद्यजातं कालेन केली<ं> सह कः करोति ।
त्वदप्रियारिष्टनिविष्टचेष्टो लोकान्तरं कोऽभ्यनुगन्तुकामः ॥ गो३७ ॥
शीताभिलाषी प्रविविक्षुरग्निं को मारुतोद्धतशिखाकलापम् ।
आदित्सते क्रूरविषं भुजङ्गं कः पुष्पदामाकृतिविप्रलब्धः ॥ गो३८ ॥
उदधिपरिखामद्यैवैनां दहामि वसुन्धरां
सनगनगरग्रामारामां स्वदृष्टिहुताशनैः ।
न मम हृदयं शान्ति<ं> याति त्वदप्रियताडितं
दहति यदि न क्रोधाग्निर्मां पुरा निरवग्रहः ॥ गो३९ ॥

अथ बोधिसत्त्वस्तां तपस्विनीमविषह्यकोपाग्निप्रदीप्तमानसा<ं> ह्लादयन्निव तदामृतशिशिराभिर्वाग्भिरित्यब्रवीत् ॥

अलमलं मा गा भद्रे वै कोपस्य चेतोविदाहिनः ।
प्रकृतिदुःखेषु को भूयः सत्त्वेषु दुःखानि चिन्तयेत् ॥ गो४० ॥

दुःखहेतौ वर्तमानेषु शोच्येषु संक्लेशभागिषु कः पराक्रमेत् ॥ दुःखाय स्वहितक्रमार्तेषु देहिषु न मम दंष्ट्रोत्पाटनाद्दुःखं न च दण्डसंपातजा रुजाः ॥ दुःखयन्ति मानसं चण्डि त्वद्वाक्कर्कशास्तुदन्ति माम् ॥ अपि च कान्ते ॥

बोधिसंप्राप्तये चित्तं यदैवोत्पादितं पुरा ।
वयं तदैव लोकानामाधेयक्रियतां गताः ॥ गो४१ ॥
कोपवह्निम्लायमाना पुनः सैव त्वमन्येव लक्ष्यसे ॥
चन्द्रलेखेव चाम्बरे विकसद्घनधूमसंबाधधूसरे ॥ गो४२ ॥

किं च ॥

कर्मापराधजनितं यदि दुःखमेतत्कोपावकाश इह को नु मम द्विजातौ ।
कर्मेन्धनोद्धतशिखाशकलाकुलेभ्यः कुप्येत्कथं न मतिमान्नरकानलेभ्यः ॥ गो४३ ॥
तदलं कोपदैन्येन तव चेतोविदाहिना ।
स्वगृहानेव गच्छस्व संत्यागं च कुरुष्व मे ॥ गो४४ ॥

सा भर्तुरभिप्रायं संपादयन्ती तद्वचनाप्यायितहृदया विगतकोपसंरम्भा बभूव ॥

कोपोपरागविगमे विवृतोऽधिमात्रः स्नेहः प्रिये विषमवर्तिनि नागवध्वा ।
उद्घाटिताभ्रपटलस्फुटदिग्विभागे खे निःसपत्न इव चन्द्रमसः प्रकाशः ॥ गो४५ ॥

शोकाश्रुनयनपरिप्लुता चेति बोधिसत्त्वमब्रवीत् ॥

कुतो मे दुःखभागिन्या गेहमार्य त्वया विना ।
इहैव शोषमेष्यामि या गतिस्तव सा मम ॥ गो४६ ॥
विषमस्थं परित्यज्य त्वामनाथ सुखैधितम् ।
कान्त केन सुखेनाहं द्रक्ष्यामि स्वजनं पुनः ॥ गो४७ ॥
सुखे समानतां गत्वा दुःखे जह्यां यदि प्रियम् ।
अनार्यामकृतज्ञां मां धारयिष्यति भूः कथम् ॥ गो४८ ॥
प्रतिभाति जगच्छून्यं त्वया विरहितं मम ।
त्वं मे जीवितसर्वस्वं त्वं बन्धुस्त्वं परायणम् ॥ गो४९ ॥
बोधिसत्त्वोऽथ तां साध्वीं बहलस्नेहविक्लवाम् ।
अनुकम्पावशात्साधुरीदृशं प्रत्यभाषत ॥ गो५० ॥
अदृष्टपूर्वव्यसना सुखसंवर्धिता प्रिये ।
परिक्लेशमिमं सोढुमक्षमा त्वमनिन्दिते ॥ गो५१ ॥
मयि स्नेहोऽस्ति यदि ते दुःखं मे यदि नेच्छसि ।
अदृष्टमद्य मां कृत्वा तद्गच्छ त्वं स्वमालयम् ॥ गो५२ ॥

अथ सा तैर्बोधिसत्त्ववचोऽद्भिराक्लेदितहृदया दुःखदौर्मनस्यपर्याकुलमानसा निशीथे काशिकाराजमुपेत्य करुणाकुलतराक्षरेण वचसा कृताञ्जलिरवोचत् ॥

आपद्गतानां व्यसनक्षयाय त्वं पञ्चमः पार्थिव लोकपालः ।
त्रायस्व मामापदि वर्तमानां दीनामनाथां जगदेकनाथ ॥ गो५३ ॥

अथ स राजा तदतिभासुरं वपुरवलोक्य किमिदं कथं चेत्युत्पन्नजातसंभ्रमः सादरमुत्थाय पर्यङ्कपृष्ठात्तां नागयोषितमेतदवोचत् ॥

ध्यामीकृत्य मणिप्रदीपकिरणानेतद्वपुस्ते स्थितं
व्याहारस्फुटचित्रवर्णकरणो दिव्यप्रभावश्च ते ।
का नु त्वं करवाणि किं भवति ते ब्रूहि त्वदाज्ञामिमां
मालां फुल्लदलामिवाद्य शिरसा सम्यक्प्रतीच्छाम्यहम् ॥ गो५४ ॥

अथासौ भुजगवधूस्तेन तस्य राज्ञोऽभिजात्यपेशलेन वचसा समानन्दितमनसा प्रोवाच ॥

आशावशानां नरदेव कोऽन्यो मनोरथं पूरयितुं समर्थः ।
त्यक्त्वा भवन्तं जगतो हिताय प्रजापतेर्वंशमिवावतीर्णम् ॥ गो५५ ॥
नागाङ्गनां मामवगच्छ राजंस्त्वद्देशपर्यन्तकृताधिवासाम् ।
आपद्गतं मानद पन्नगेन्द्रं त्रायस्व कृत्यं मम तद्गरीय<ः> ॥ गो५६ ॥

राजोवाच ॥ भगिनि कस्तवासौ भुजगवरः ॥ सा प्रोवाच ॥

भर्ता मम प्राणधनेश्वरोऽसौ न्यायोप्रदेष्टा च गुरुर्गरीयान् ।
पितेव नित्यं हितसंविधातासुखे च विश्रम्भनिरत्ययश्च ॥ गो५७ ॥

अथ स भूपतिस्तेन तस्याः स्वाम्यनुरागशीभरेण चरितेनाभिप्रसादितः ॥ प्रोवाच चैनाम् ॥

भक्तिर्भर्तरि दर्शिता घनरसा दाक्षिण्यमुन्मीलितं
प्रेमोद्भावितमापदि स्थिरतरं प्रोद्घाटिता भद्रता ।
धर्मो न्यायपरिग्रहेण परमां वृद्धिं त्वयापादितो
लोके साधुपतिव्रतत्वमिति ते ख्यातिः स्थिता शाश्वती ॥ गो५८ ॥
त्यक्त्वा प्रियं जीवितमप्यतोऽहं पुण्यप्रभावोपनतं च राज्यम् ।
संपूरयिष्यामि मनोरथं ते पश्याद्य भद्रे दयितं विमुक्तम् ॥ गो५९ ॥

अथ स राजा तस्य ब्राह्मणस्यान्तिकात्तं नागराजानं महता मूल्येन निष्क्रीय परमेण .............. सपत्नीकं स्वभवनं प्रवेश्य महार्हसिंहासनोपविष्टमभ्यर्चयामास ॥ अथ बोधिसत्त्वस्तेन तस्य राज्ञोऽत्यद्भुतेन निष्कारणोपकारसंभ्रमेणाकृष्टमनाः प्रोवाचैनम् ॥

असंस्तुते नाम तवायमादरो मयि प्रसादस्थिरभक्तिपेशलः ।
कृतोपकारेष्वपि यो न दृश्यते पृथग्जनेषु सुखानुबुद्धिषु ॥ गो६० ॥
प्रकाशितेयं गुणपक्षपातिता प्रजानुरागो बहुलीकृतस्त्वया ।
गुणे विवर्धस्व तदुत्तरोत्तरैर्गुणेषु भद्रं जगतामवस्थितम् ॥ गो६१ ॥
इति संराध्य राजानं तमसौ भुजगेश्वरः ।
अनुबद्धो दयितया कृपयेव गृहान् ययौ ॥ गो६२ ॥

इति श्रीनागजातकं चत्वारिंशत्तमम् ॥ ः ॥



पुण्यराशि = गोप्र्

बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "पुण्यराश्यवदान Ä अनोथेर्लेगेन्द्ब्य्गोपदत्त?", fरन्क्-रिछर्धम्ं मेमोरिअल्वोलुमे, ओच्तोबेर्८, १९९०, एद्. ह्. एइमेर्, बोन्न् १९९० (इन्दिच एत्तिबेतिच, २१), प्प्. १०३-१३२.

१०. पुण्यराशि

अथाशोको महाराज उपगुप्तं यतिं गुरुम् ।
कृताञ्जलिपुटो नत्वा प्रार्थयच्च तथादरात् ॥ गोप्र्_१ ॥
भदन्त श्रोतुमिच्छामि पुनरन्यत्सुभाषितम् ।
तद्यथा गुरुणादिष्टं तथादेष्टुं च मेऽर्हति ॥ गोप्र्_२ ॥
इति तेन नरेन्द्रेण प्रार्थिते स जिनात्मजः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥ गोप्र्_३ ॥
शृणु साधु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं शुभे चर ॥ गोप्र्_४ ॥
नास्ति विपाकपर्यन्त उपकारापकारयोः ।
संबुद्धे सद्गुरौ तस्मात्कर्तव्यमुपकारकम् ॥ गोप्र्_५ ॥
तद्यथास्तां महासत्त्वौ संबुद्धोपासकौ पुरा ।
कदा चित्तावुभौ ग्रामं गच्छन्तौ संगतौ पथि ॥ गोप्र्_६ ॥
संबुद्धप्रतिमां तत्र पुण्यराशिमिवोत्तमाम् ।
तां समीक्ष्य तयोरेकः प्रणत्वैवं तमब्रवीत् ॥ गोप्र्_७ ॥
अहो बत महापुण्यराशिरयं विराजते ।
भाग्येन दृश्यतेऽस्माभिरद्य मित्र प्रणम्यताम् ॥ गोप्र्_८ ॥
इति तेनोदितं श्रुत्वा दृष्ट्वापरस्तमब्रवीत् ।
अहो बत महान्मित्र पापराशिरयं न्विति ॥ गोप्र्_९ ॥
इति तेनोदितं श्रुत्वा प्रथमः स उपासकः ।
कर्णौ पिधाय हस्ताभ्यां तमेवं पर्यभाषत ॥ गोप्र्_१० ॥
धिक्त्वामसद्बुद्धिमसत्प्रलापिनम् [!] एवं ह्यपि त्वं प्रतिभाषसेऽत्र ।
कस्मान्मुनेः शास्तुरुपासकोऽपि सद्धर्ममूर्तिं प्रतिनिन्दसेऽद्य ॥ गोप्र्_११ ॥
कथं न जिह्वा पतिता तवाननादसत्प्रलापापहता तपस्विनी ।
अपुण्यराशिर्भगवानिति ब्रुवन् कथं न मग्नस्त्वमरे रसातले ॥ गोप्र्_१२ ॥
धिगप्रशस्तामसतां दुरत्ययां पृथग्जनानां प्रकृतिं चलाचलाम् ।
विमर्शमप्राप्य यथेष्टचारिणी करोति या लोकमपायगोचरम् ॥ गोप्र्_१३ ॥
सुदारुणैरायुधभीमदर्शनैररातिभिः सार्धमहो वरं गतम् ।
त्वया सुहृच्छद्मनिगूढपाप्मना पदं न चैकं वितथप्रलापिना ॥ गोप्र्_१४ ॥
नमन्ति यं ब्रह्मविदो महर्षयः पुनाति यो विश्वमिदं वृषांशुभिः ।
अपुण्यराशिर्यदि स व्रतीश्वरस्तथागतः पुण्यनिधिः कुतोऽपरः ॥ गोप्र्_१५ ॥
मुनेः परोद्धारनिमित्तमात्रमप्युपैति यस्योद्धृतकल्मषोऽपि सन् ।
स योगपर्यन्तविदां धुरि स्थितो न पुण्यराशिर्यदि को न्विहापरः ॥ गोप्र्_१६ ॥
न यस्य बुद्धिः प्रतिहन्यते क्व चिन्न च प्रहेयावयवोऽवशिष्यते ।
न चास्ति सङ्गो जगदर्थसाधने स पुण्यराशिर्न कथंकथान्तशः ॥ गोप्र्_१७ ॥
तदुक्तं स समाकर्ण्य द्वितीयोपासकस्[!] ततः ।
प्रागल्भवचसा भूय आयुष्मन्तं तमब्रवीत् ॥ गोप्र्_१८ ॥
हितकाम्यतया निरत्ययं वचनं काममिदं सखे तव ।
अनुयुज्य तथापि शोभते वितथं साधुरुदीरयन् भवान् ॥ गोप्र्_१९ ॥
मम भक्तिरुदारशासने सुगते या परमानुकम्पके ।
विदिता तव सा तथापि मां सहसा सौम्य कथं विगर्हसे ॥ गोप्र्_२० ॥
आपाताल्पसुखाभिमानरसिकं पर्यन्तरिक्ताश्रयं
सायासं सभयं प्रसङ्गविरसं धिग्लौकिकं संगतम् ।
यन्नामैवमकारणोद्धतरुषो मिथ्याविकल्पैर्हतं
गच्छत्येकपदे क्षयं परिचयं विक्षिप्य मूर्ध्नोऽन्तिकम् ॥ गोप्र्_२१ ॥
एतत्तेनोदितं श्रुत्वा प्रथमः स उपासकः ।
अन्यथा तद्वचो मत्वा मनसैवं व्यचिन्तयत् ॥ गोप्र्_२२ ॥
अहो ह्यन्यदनेनोक्तमन्यन्मया विकल्पितम् ।
इति चिन्ताविषण्णात्मा तस्थौ लज्जाहताशयः ॥ गोप्र्_२३ ॥
दृष्ट्वा स च सहायस्तं लज्जावनमिताननम् ।
तदभिप्रायमाज्ञातुं प्रसह्य चैवमब्रवीत् ॥ गोप्र्_२४ ॥
साधो किं मन्यसे ह्यत्र यत्ते लज्जाहतं मुखम् ।
तावत्ते यदभिप्रायं तत्प्रचक्ष्व ममाग्रतः ॥ गोप्र्_२५ ॥
तस्यैतद्वचनं श्रुत्वा स आयुष्मानुपासकः ।
तन्मनोऽन्तर्गतं सर्वमभिप्रायं व्यमुञ्चत ॥ गोप्र्_२६ ॥
चित्तं यत्र प्रसाद्य क्षणमपि मनुजोऽनुत्तमे दक्षिणीये
श्रीसौभाग्यप्रकर्षं भवगतिषु परं प्राप्य निर्द्वन्द्वरम्यम् ।
पश्चादालोक्य लोकं वितथविलपितं प्रत्ययग्राहमात्रं
ज्ञात्वा प्राप्नोति शान्तं कथमिव न महान् पुण्यराशिर्भवेत्सः ॥ गोप्र्_२७ ॥
दत्त्वा पलालशकलस्रजमग्रसत्त्वे लेभे भवोपशमशान्तिसुखानि नारी ।
यस्मिन्नचिन्त्यचरितातिशयप्रभावे किं पुण्यराशिरयमित्यविदग्धमेतत् ॥ गोप्र्_२८ ॥
कोशातकीकुसुममपि प्रदाय स्तूपे मुनेः परमकारुणिकस्य यस्य ।
भुक्त्वालये गुणविभूतिसुखप्रकर्षं लेभेऽङ्गनामृतपुरप्रतिपत्समृद्धिम् ॥ गोप्र्_२९ ॥
यस्मै पांशुप्रदानं प्रकृतिचलमना बालकैः संप्रदाय
स्फीतां मर्त्येन्द्रलक्ष्मीमनवनतसितच्छत्त्रहासाभिरामाम् ।
संप्राप्यातीतचिन्तं पदमभयमसद्दाहपर्यन्तशान्तं
लेभे पश्चान्नरेन्द्रः कथमिव स न भोः पुण्यराशिर्महर्षिः ॥ गोप्र्_३० ॥
प्रसह्य पङ्काङ्कमृषेर्वराहः [!] चैत्ये वपुर्यस्य चिरं स एव ।
तस्यैव धर्मस्य सुधर्मतासौ यदाधिपत्येन भवाद्विमुक्तः ॥ गोप्र्_३१ ॥
कियान् प्रसादो जडचेतनानां सखे तिरश्चां गुणनिश्चयो वा ।
क्षेत्रस्य तस्यैव तु सा विभूतिर्येनात्र सत्त्वाः सफली भवन्ति ॥ गोप्र्_३२ ॥
दृष्ट्वा लोकविलोचनोत्सवसुखां संशान्तसर्वोद्धवां
व्यामाभापरिवेषिणीं भगवतो बुद्धस्य मूर्तिं पुरा ।
हर्षोत्कम्पिगलश्चुकूज मधुरं प्रेङ्खत्कलापः शिखी
तद्धेतोश्च शमं जगाम स शिखी धाराम्बुसिक्तो यथा ॥ गोप्र्_३३ ॥
मङ्गल्यत्वमचिन्त्ययोगमहतां सर्वार्थसिद्ध्यावहं
बुद्धानां तदुदीक्ष्यतां भगवतां संमोहनिद्राच्छिदाम् ।
अत्यन्तोपशमावहं भवति यत्तिर्यग्गतानामपि
प्रागेवाभिमुखाशयस्य विदुषः शास्तुर्गुणाम्भोनिधेः ॥ गोप्र्_३४ ॥
मन्ये दर्शनमेव तद्गुणवतां तेषामवन्ध्योदयं
सर्वाकारपरोपकारमधुरं पूर्वाभिसंस्कारजम् ।
प्रद्वेषोपहताशयानपि जनान् संप्रापयत्युत्तमं
स्थानं सर्वभवोपसर्गविगमादेकान्तशान्तं शिवम् ॥ गोप्र्_३५ ॥
श्रुत्वा नाम तथागतस्य मकरः सांयात्रिकेभ्यः पुरा
संपृक्तास्यपुटो ममार सुगते चेतः प्रसाद्य क्षणम् ।
तद्धेतोः सरितां पतिं परिमितं नीत्वा पुनर्दुस्तरं
जन्माम्भोनिधिमुत्ततार विपुलं निःसृत्य मार्गे प्लवम् ॥ गोप्र्_३६ ॥
अपायपातालतलावलम्बी सुरो मुनीन्द्रं शरणं प्रपद्य ।
स्वपुण्यसोपानपरम्पराभिः समारुरोहाग्र्यतरं विमानम् ॥ गोप्र्_३७ ॥

कृत्वा व्याघ्रभयान्नमो भगवते बुद्धाय सर्वात्मना
नाम्नैवानुपमस्य पुण्यमहतीमालोक्य नान्दीं पुमान् ।
निःशेषव्यसनान्धकारगहनप्रध्वंसिनीं प्राप्तवाञ्
छान्तिं कामपि वागतीतविषयां प्रह्लादसंवर्धनीम् ॥ गोप्र्_३८ ॥
इति भुवनमहिम्नामाकरं शाश्वतानां
तमनुपमविशेषाचिन्त्यचर्यारहस्यम् ।
किमपि कथमपीशं शंकरं प्राप्तुमार्यं
पदममरमहार्यं पुण्यराशिं वदामि ॥ गोप्र्_३९ ॥
इति तद्गदितं श्रुत्वा स इतर उपासकः ।
तमायुष्मन्तमालोक्य पुनरेवं समब्रवीत् ॥ गोप्र्_४० ॥
सम्यगभिहितं साधो भवतात्र तथापि च ।
ममाप्येवमभिप्रायं श्रूयतां सांप्रतं सखे ॥ गोप्र्_४१ ॥
कृत्वा चित्तप्रदोषं सकृदपि सुगते प्राप्तलोकावसाने
यत्राविच्छिन्नमैत्रीजलकलशशतक्षालितान्तःप्रकोपे ।
आसंसारापरान्तं ज्वलदनलशिखागर्भपर्यन्तरन्ध्रं
गाहन्तेऽवीचिमज्ञाः कथमिव स जिनोऽपुण्यराशिर्न तुङ्गः ॥ गोप्र्_४२ ॥
एलापत्रमवज्ञया किल मुनौ च्छित्वा प्रमादात्मकः
पार्थग्जन्यविषस्य वृत्तिमशिवामुद्भावयन् कर्मणा ।
एलापादपपादपाटितशिरो __ __ द्वमच्छोणितो
नागेन्द्रः पृथुभीमभोगपटलो नाद्यापि निर्मुच्यते ॥ गोप्र्_४३ ॥
सूक्ष्मोऽप्येवमनादरो भगवति प्राबन्धिकीं व्यापदं
यत्सर्वायतनोपतापविरसामाकर्षति प्राणिनाम् ।
सर्वोत्कर्षदशावसानमहतीं कामप्यनायासिनीं
प्राप्तः शान्तिमपुण्यराशिरसतां तस्मात्स सत्त्वोत्तमः ॥ गोप्र्_४४ ॥
कृत्वा चेतःप्रदोषं कृपणकपुरुषो यत्र वीथीमुखस्थः
कीटः कोपोपदग्धो नृपरथचरणाघातविच्छिन्नमूर्धा ।
ज्वालामालाकलापं विवृतमिव भुवो भीषणं वक्त्रकोशं
श्वभ्रं तस्माद्विवेश प्रतिहततिमिरोऽपुण्यराशिस्ततोऽसौ ॥ गोप्र्_४५ ॥
एवं बुद्धे भगवति गतिभ्रान्त्युपादानदाह-
प्राप्ताभिज्ञे मृदुरपि कृतश्चेतनासंनिवेशः ।
संतानानानुपततिफलप्राप्तये निर्बबन्ध
सः सर्त्ता [?] __ भवसुखलवास्वादलग्नाभिलाषम् ॥ गोप्र्_४६ ॥
मत्वा कर्मस्वकमनुशयस्नायुतन्त्रीप्रणेयं
लोकैर्दुःखैर्विषयकृपणैरिन्द्रियैर्विप्रलब्धम् ।
उत्पद्यन्ते विपदुपशमप्राप्तये ये जनानां
मातुं तेषु प्रभवति पुमान् कोऽपकारोपकारौ ॥ गोप्र्_४७ ॥
हृत्वा धातुधरान्* स्रजो भगवतः सद्योऽभवद्दारको
विस्फोटस्फुटितार्द्रमांसगुडको बीभत्ससर्वाश्रयः ।
सत्कारं प्रविधाय तत्र च पुनः सद्योऽभवन्निर्व्रणः
तत्को नाम न पूजयेत्सहृदयः पुण्यार्णवं जङ्गमम् ॥ गोप्र्_४८ ॥
तस्मात्प्रदुष्टमनसां भगवानपुण्यराशिः प्रसन्नमनसां तु स पुण्यराशिः ।
पर्यायतो विगतसर्वसवासनान्तःसंक्लेशकिल्बिषदशो विषयान्तदर्शी ॥ गोप्र्_४९ ॥
कृत्वा भग्नां प्र<ति>कृतिमृषेरङ्गना कन्दुकेन
प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् ।
पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं
किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम् ॥ गोप्र्_५० ॥
उद्यन् दर्शनमुच्छिनत्ति सविता नक्तंचराणां यथा
नॄणां ध्वान्तमपाकरोत्यविरलं रूपोपलब्ध्यै करैः ।
दोषस्तत्र न भास्करस्य भगवद्द्विष्तप्रसन्नात्मनां
बुद्धोऽप्येवमपुण्यपुण्यनिचयः सामान्यनाथोऽपि सन् ॥ गोप्र्_५१ ॥
इति तावुपासकौ बुद्धगुणमाहात्म्यकीर्तनम् ।
कृत्वा परस्परं सत्त्वं पवित्रीकृत्य जग्मतुः ॥ गोप्र्_५२ ॥
एवं मत्वा महाराज संबुद्धे सद्गुरौ मुदा ।
श्रद्धया सत्कृतिः कार्या नापकृतिः कथं चन ॥ गोप्र्_५३ ॥
शास्तर्यवज्ञामलिनाशयानां भूमिर्विदारं न ददाति सद्यः ।
बुद्धप्रसादद्रवचेतसां वा न जायते रत्नमयी विचित्रम् ॥ गोप्र्_५४ ॥
कोऽप्येष कर्मान्तरसंनिरोधः पुण्यप्रभावातिशयो विचित्रः ।
कर्माणि यत्पात्रविशेषजानि सद्यो न नॄणां फलमुद्वमन्ति ॥ गोप्र्_५५ ॥
तस्यैव कापीयमृषेरचिन्त्या विभूतिरावेणिकयोगसाध्वी ।
येनात्र कृत्वापि मनःप्रदोषं सद्यो न पातालतलं विशन्ति ॥ गोप्र्_५६ ॥
तल्लोकानाममृतफलदे जङ्गमे पुण्यवृक्षे
कार्या भक्तिर्भगवति जिने निर्जितान्तःसपत्ने ।
निक्षिप्याशां विषयगहनव्रातविष्वग्विषक्तां
यावन्नेदं भवति भुवनं बुद्धकान्तारघोरम् ॥ गोप्र्_५७ ॥
उत्पद्यन्ते जगति न सदा नापि सर्वत्र बुद्धाः
सर्वाकारापरतवितथग्राहनिद्राप्रसङ्गाः ।
कश्चित्कल्पः प्रभवति चिरात्पुण्यसंभाररम्यो
यत्रोत्पादो भवति भुवनस्वामिनां भूतभूत्यै ॥ गोप्र्_५८ ॥
यातस्यापि प्रशान्तिं भवपुरपरिखां जालिनीं शोषयित्वा
यावत्संबुद्धभानोः प्रवचनकिरणा लोकमुद्भावयन्ति ।
तावत्पश्यन्तु सन्तः समविषमवतां दुर्विभागप्रभेदान्
लोके दुर्दृष्टिमेघा विपदशनिमुखा दुर्निवाराः स्फुरन्ति ॥ गोप्र्_५९ ॥
एवं मे गुरुणाख्यातं तथा ते कथ्यते मया ।
तदेवं हि परिज्ञाय कर्तव्यं भजनं मुनेः ॥ गोप्र्_६० ॥
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिम् ।
निःक्लेशाः सबलान्माराञ्जित्वा यान्ति जिनालयम् ॥ गोप्र्_६१ ॥
ये च शृण्वन्ति सद्धर्मं तेऽपि न यान्ति दुर्गतिम् ।
सर्वदा सत्सुखं भुक्त्वा यान्ति चान्ते सुखावतीम् ॥ गोप्र्_६२ ॥
येऽर्चयन्ति मुदा संघान्न तेऽपि यान्ति दुर्गतिम् ।
सर्वसत्त्वहितं कृत्वा संप्रयान्ति शुभालये ॥ गोप्र्_६३ ॥
एवं मत्वा महाराज त्रिरत्नशरणं गतः ।
सर्वसत्त्वहितं कृत्वा संवृतिं संप्रचारय ॥ गोप्र्_६४ ॥
तेन ते सर्वदा भद्रमिहामुत्रापि संभवेत् ।
क्रमाद्बोधिं समासाद्य निर्वृतिं वा समाप्नुयाः ॥ गोप्र्_६५ ॥
इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा ।
तथेति संप्रतिज्ञाय प्राभ्यनन्दत्सपार्षदः ॥ गोप्र्_६६ ॥
पुण्यराश्यवदानं तदिदं ये श्रद्धया मुदा ।
श्रावयन्त्यनुमोदन्ते शृण्वन्ति च समाहिताः ॥ गोप्र्_६७ ॥
सर्वेऽपि <ते> महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
सद्धर्मगुणसौख्यानि भुक्त्वा यान्ति जिनालयम् ॥ गोप्र्_६८ ॥

॥ श्री ॥ इति पुण्यराश्यवदानं समाप्तम् ॥ १३ ॥



ऋषिपञ्चक = गोऋप्

बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४).

११. ऋषिपञ्चक

मूलं मलानां प्रवदन्ति जातिं जातिप्रपञ्चोपशमप्रवीणाः ।
तथागताश्चावितथप्रतिज्ञाः संभोधिसत्त्वाश्च विशुद्धसत्त्वाः ॥ गोऋप्_१ ॥

तद्यथानुश्रूयते ।

बोधिसत्त्वः किल लोकाभिमतगुणाभिलक्षिते महति ब्राह्मणकुले जन्म प्रतिजग्राह ।

किरणैरिव शुक्लपक्षचन्द्रः स्वगुणैरेव सहाभिवर्धमानः ।
परमां स्वकुलस्य चिह्नशोभां प्रथिमानं गमयां बभूव साधुः ॥ गोऋप्_२ ॥
वयसि प्रथमेऽपि वर्तमानो विषयेष्वतिबद्धमानसोऽसौ ।
अतिमानुषचेष्टितस्वभावो जगतां स्मयभाजनं बभूव ॥ गोऋप्_३ ॥

सोऽपर्यवसितकुकार्यपर्याकुलमुपशमविरोधिप्रकृष्टोपायासमर्थोपार्जनप्रधानकामरतिव्यवहारासारकर्मधर्मभूयिष्ठमविनयकलहवैरविग्रहायतनमीर्ष्यामात्सर्यचौर्यादिनिकेतभूतं शोकपरिदेवदुःखदौर्मनस्योपायासबहुलं मायाशाठ्यमदमानगहनं साहसावलेपाधिष्ठितमनार्यव्यवहारानुप्रवृत्तिजिह्मसत्त्वभावं प्रमादपदस्थानमनेकरूपपरिभवोपसृष्टं संनिहितदैन्यमनभिभूतविषादं प्रत्यासन्नविघातभयदौर्गत्यमविषह्योपद्रवसमुद्रं कण्टकगर्भादभ्रश्वभ्रप्रतिभयाकरमपास्य गार्हस्थ्यमन्यतममश्रमपदमभ्यलंचकार ।

बहुच्छलं सोऽथ बहुव्यलीकं बहूपसर्गं बहुदोषदुष्टम् ।
अपास्य गार्हस्थ्यमनर्थमूलं तपोवनं शान्तमलंचकार ॥ गोऋप्_४ ॥
सरोभिरुन्निद्रपलाशकोषकुशेशयेन्दीवरचित्रतोयैः ।
अलंकृतं बालकशेरुनीलप्रतीरसंसुप्तशरारिहंसैः ॥ गोऋप्_५ ॥
मीनावलीरशनया सरितोपगूढं स्नेहादिव प्रणयिनं प्रियया प्रकामम् ।
सर्वर्तुपुष्पफलदैः स्वजनैरिवान्तर्बालप्रवालहरितैस्तरुभिर्निरुद्धम् ॥ गोऋप्_६ ॥
व्यालैस्तपस्विभिरिवाकृतिमात्ररूक्षैः पर्याकुलं जलतृणाङ्कुरतुष्टचित्तैः ।
तं काननान्तमुपगम्य स बोधिसत्त्वो धर्मोऽवतीर्ण इव विग्रहवान् व्यराजत् ॥ गोऋप्_७ ॥
गृहस्थभावेऽपे स वर्तमानो जन्मान्तराभ्यस्तविवेकवासः ।
आगारदोषैरपरिक्षतात्मा विशेषयामास तपोवनस्थान् ॥ गोऋप्_८ ॥
__ __ __ __ __ __ __ प्रमादिनां कापुरुषाश्रयाणाम् ।
उत्कण्ठयन्ति प्रविवेकयोग्यास्त एव शान्ताः सततं वनान्ताः ॥ गोऋप्_९ ॥
अभ्यस्तनैष्क्रम्यसुखोत्सवानां सतां प्रवासा इव गेहवासाः ।
मृगाङ्गनाकुञ्चितपल्लवानि वनानि तेषां भवनोत्तमानि ॥ गोऋप्_१० ॥
परिग्रहेष्वेव विघातबुद्धिः संतोष एव स्वधनानुरागः ।
येषां गृहे चारकवाससंज्ञा तेषां न चित्रो वनसंनिवासः ॥ गोऋप्_११ ॥

तस्य पूर्वजन्मपरम्पराभ्यासवासनाघनस्नेहगौरवनिरत्ययाश्चत्वारः सहाया बभूवुः वायसः पारावतो भुजगो मृगश्च । ते तदाज्ञासंपादनैकतानमनसः स्वयोनिविधिना धर्मक्रियासौष्ठवेन जगत्यभिलक्षिता बभूवुः ।

छन्दोपघातविहतेष्वपरायणेषु तिर्यक्षु मोहबहुलेष्वधिकं विह्बान्ति ।
धर्मानुरागविशदाः प्रतिपत्तिशोभास्तामिस्रपक्षरजनीष्विव दीपमालाः ॥ गोऋप्_१२ ॥
विस्मापयन्ति सुतरां विगुणाश्रयिण्यो धर्मक्रियाः करणपाटवयोगरम्याः ।
ग्रीष्मोष्मदुर्गमतरासु वनस्थलीषु प्रोद्भिद्यमानकमला इव पङ्कजिन्यः ॥ गोऋप्_१३ ॥

तेषामेकदा स्नेहनिर्यन्त्रणरमणीयावस्थानप्रवृत्तसंकथानामयं विनिश्चयो बभूव । किं नु खलु भवन्तोऽतिशयेन दुःखं मन्यन्ते । तेषां दक्षतामिवोद्भावयन् प्रथमतरं वायसः प्रोवाच । नेहास्ति क्षुधोऽन्यत्परमं दुःखम् । कुतः

न व्याधयो न च जरा न सुःर्द्वियोगो नानिष्टसंगममया व्यसनप्रकाराः ।
दुःखानि तान्युपहरन्ति जनस्य यानि ह्री विप्रवासपरितापकरी जिघत्सोः ॥ गोऋप्_१४ ॥
दुरुत्तरक्षारतरङ्गमालिनीमुपागता वैतरणीं प्रमादिनः ।
बुभुक्षया यन्निगिरन्त्ययोगुडान् ततोऽस्ति न क्षुत्सदृशोऽपरः कलिः ॥ गोऋप्_१५ ॥
कडेवरावस्करनिर्झरस्रवन्मलोपलेपाकमनीयदर्शनः ।
रुजा परीतोऽपि पिपासति स्तनं यदर्भकः क्षुद्व्यसनं ततो महत् ॥ गोऋप्_१६ ॥
विनाकृतः प्राणसमैरपि प्रियैर्गतोऽपि शोकस्य वशं विदाहिनः ।
यदश्रुमिश्रान् कवडान्निषेवते ततो भयं क्षुत्परमं जिनोऽब्रवीत् ॥ गोऋप्_१७ ॥

अपि च भदन्ताः

जातः कुले महति मानमदावलिप्ते क्षुद्विक्षतोऽभ्युदयकाल इव प्रहर्षात् ।
उच्छेषपिण्डमपि नाम नृपस्य भुङ्क्ते यत्सारमेय इव कष्टतरं किमन्यत् ॥ गोऋप्_१८ ॥
प्रत्यन्तवासरतयस्तृणमात्रतुष्टा यत्तापसा इव परव्यसनानभिज्ञाः ।
लक्ष्यीभवन्ति हरिणाः परितः शराणां क्षुद्दुःखमत्र नियमेन परैमि हेतुम् ॥ गोऋप्_१९ ॥
मर्मच्छिदापि पवनेन विशस्यमाना हिक्कास्फुरद्गल<क>कण्ठविकारदेहाः ।
आहारयन्ति पिचुना<पि> यदन्नलेशान्न क्षुत्समं व्यसनमस्ति ततः प्रजानाम् ॥ गोऋप्_२० ॥

अपि च साधवः

आसन्नान्नभुजो नभस्तलचरा देवा इवाभास्वराः
सत्त्वाः प्राथमकल्पिकाः स्वकिरणज्वालावलीमालिनः ।
आहारप्रणयप्रसङ्गविहतास्ते तामवस्थां गताः
यत्प्रेता इव वर्तयन्ति कृपणाः कृच्छ्रोपलब्धाशनाः ॥ गोऋप्_२१ ॥
क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्यपि
क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्यमेध्यानि च ।
कक्षैः के चन यापयन्ति परुषैर्लालाजलक्लेदितैर्
अन्येऽस्थीनि चिरोज्झितान्यधृतयः क्षुद्विक्षता भुञ्जते ॥ गोऋप्_२२ ॥
<ते> राजान्तररक्षिणामपि शिरस्याधाय पादं खगाः
क्षुद्दुःखोपनिपातविस्मृतभया हृत्वामिषं भुञ्जते ।
वेगेनाभिपतन्ति शस्त्रकलिलप्राकारदुःसंचराञ्
शूलामांसलवाभिलाषकृपणा गच्छन्ति के चित्क्षयम् ॥ गोऋप्_२३ ॥
विविधान्यपि भोजनानि भुक्त्वा भवने स्वे मणिहेमभाजनेषु ।
शितकण्टकविक्षताग्रहस्ता बुभुजे सा बदराणि सत्यभामा ॥ गोऋप्_२४ ॥
शापोत्सर्गानुग्रहा<न्> म्लानशक्तिर्दिक्पर्यन्तख्यातकीर्तिप्रकाशः ।
विश्वामित्रो यच्चखाद श्वमांसं क्षुद्दुःखानां तेन दत्तो नियोगः ॥ गोऋप्_२५ ॥
बालः पुत्रः प्रेमसर्वस्वभूतो यत्कान्तारे खादितो दम्पतिभ्याम् ।
क्षुद्दुःखेभ्यो नास्ति दुःखं ततोऽन्यज्जन्माटव्यां धावतां क्रूररूपम् ॥ गोऋप्_२६ ॥
याच्ञादैन्यान्म्लानवक्त्रप्रसादा देहीत्येवं व्याहरन्त्यप्रगल्भम् ।
द्वारि स्थित्वा विद्विषां क्षुद्विलोलाः किं मन्यध्वे दुःखमस्माद्बलीयः ॥ गोऋप्_२७ ॥

अथैषां पारावतः प्रोवाच । सत्यं बलवत्क्षुद्दुःखम् । अपि तु ममाभिप्रायः श्रूयताम् ।

राग एव महद्दुःखमिति मे निश्चिता मतिः ।
क्षुत्करिष्यति किं यस्माद्भस्मनापि निवार्यते ॥ गोऋप्_२८ ॥

अपि च

वाय्वम्बुजीर्णतरुपर्णभुजोऽपि नाम दीर्घोपवासपरिकर्शितगात्रयन्त्राः ।
अन्धीभवन्ति मुनयः स्खलितप्रभावा रागेन दुःप्रतिविधानसमुद्भवेन ॥ गोऋप्_२९ ॥
अम्लानचन्द्रकिरणास्वपि यामिनीषु प्रोत्फालिताभ्रविवरेष्वपि वा दिनेषु ।
अन्धोऽधमो भवति रागपराजितात्मा तस्मान्न रागसदृशः कलिरस्ति लोके ॥ गोऋप्_३० ॥
लज्जां निमीलयति सर्वगुणाग्रभूतां कीर्तिं कलङ्कयति निर्विकलप्रसादाम् ।
धर्मात्मनामपि च नाम तिरस्करोति श्रेयांसि मेरुशिखरप्रतिमानि रागः ॥ गोऋप्_३१ ॥
नायं वयस्तुलयति प्रगतं नराणां नापेक्षते कुलविशुद्धिमयीं व्यवस्थाम् ।
लोकापवादगहनान्यपि लङ्घयित्वा संकल्परागतुरगः स्वमतेन याति ॥ गोऋप्_३२ ॥
संमूर्छितः कुसुमहासिषु मल्लिकानां गुल्मेषु वारिकणकण्टकितो नभस्वान् ।
संतापयत्यनुपशान्तविकल्परागं चेतो नरस्य सुतरामपरीक्षकस्य ॥ गोऋप्_३३ ॥
सूक्ष्माणि संधिगहनान्यपि चावगाह्य स्वप्रत्यया बहुविधानि मतान्तराणि ।
मेधाविनोऽपि ननु रागपिशाचवश्याः संप्राप्नुवन्ति परमं स्मृतिविप्रलोपम् ॥ गोऋप्_३४ ॥
हत्वापि रागविषबीजविजृंभितानि स्वभ्यस्तयोगपदवीस्थिरबुद्धयोऽपि ।
योषिन्मुखान्यलकपल्लवितान्युदीक्ष्य भ्रष्टा भवन्ति तपसः पशुभिः समानाः ॥ गोऋप्_३५ ॥
दृङ्मार्गहेयमवहत्य बलं मलानामेकावशिष्टभवबन्धनतन्तवोऽपि ।
आर्या मनःस्थितिभिदानुगताः स्मरेण लज्जालवोऽप्यनुभवन्ति दशामनार्याम् ॥ गोऋप्_३६ ॥
उच्चैः शिरो वहति तावदयं प्रजासु यावन्न कामकलिदुर्ललितान्युपास्ते ।
आलिङ्गितश्च पुरुषो मदनज्वरेण श्वा संकटस्थित इव प्रखलीकृतश्च ॥ गोऋप्_३७ ॥

अपि च भद्रमुखाः

कण्ठोपान्तविरोधगद्गदतरं कूजञ्छनैः पृष्ठतो
रागाद्रक्ततरेक्षणः सचकितं निर्भ<र्>त्स्यमानो मुहुः ।
श्येनायातमसंप्रधार्य दयितामन्वेति पारावतो
रागाभ्यासकलङ्कितस्य मनसः का वञ्चना दूरतः ॥ गोऋप्_३८ ॥
ये नैकाङ्गुलितर्जनामपि गुरोः सोढुं समर्था नराः
मानात्युन्नतमानसाश्च सकलं पश्यन्त्यधस्ताज्जगत् ।
ते रागेन कदर्थिता धृतिभिदा पादैर्हता योषिताम्
आज्ञा मूर्धभिरुद्वहन्ति कृपणा मालामिवाम्लायिनीम् ॥ गोऋप्_३९ ॥
जित्वारातीन् समरविजयख्यातशौर्यावलेपान्
आयामिन्यो जगति वितता<ः> कीर्तयो यैः समन्तात् ।
भिन्नास्तेऽपि प्रकृतिचपलैरङ्गनावाक्यबाणैर्
निर्मर्यादाः पुनरयशसा जीवलोकं स्फुरन्ति ॥ गोऋप्_४० ॥
परिचितमपि श्रुत्वा वाद्यध्वनिं रजनीक्षये
भवति सहसा यासां त्रासो गृहेषु सवेपथुः ।
मदनविहतास्ता गच्छन्ति क्षपास्वभिसारिका
बहलतिमिरच्छन्नान् देशाञ्छिवारुतभीषणान् ॥ गोऋप्_४१ ॥
मन्दं मन्दं सलीलं सकुसुमनिकरे हर्म्यपृष्थे विविक्ते
खिद्यन्ते संचरन्त्यः प्रियविधृतकराम्भोरुहा यास्तरुण्यः ।
रागावेशावतन्त्रा बहुमहिषखुरक्षुण्णपङ्काङ्कदुर्गान्
मार्गान् प्रावृड्निशासु द्रुतपदरभसं ता व्यतिक्रम्य यान्ति ॥ गोऋप्_४२ ॥
वेपन्ते नववारिचूर्णशिशिरैः स्पृष्टाः कदम्बानिलैर्
बाला जालगवाक्षपक्षविसृतैर्या रम्यहर्म्याश्रिताः ।
धारापातविशीर्णपुष्परचना<ः> सारङ्गपर्याकुलास्
ता पङ्काङ्कितमूकनूपुररवा रात्रौ व्रजन्त्यध्वना ॥ गोऋप्_४३ ॥
शस्त्रापाता कुवलयदलस्पर्शकल्पा भवन्ति
ज्वालाश्चाग्नेर्गतघनशरच्चन्द्रिकाश्लेषशीताः ।
कामान् प्राप्य श्वसनचपला मूर्तयः पन्नगानां
साम्यं यान्ति भ्रमरविरुतैर्दामभिर्मालतीनाम् ॥ गोऋप्_४४ ॥

सर्वायतनोन्माथी तस्माद्रागो महद्दुःखमित्युक्ते भुजगोऽब्रवीत् । ननु खलु दुःखं रागश्चित्तविपर्यासकृद्दुराचारः । क्रोधं तु दुःखतरमित्यवैमि चेतोज्वलं तु मूलम् । कुतः

विक्षिप्ताम्बुदसान्द्रचन्द्रकिरणप्रक्षालिताट्टालके
वीणावेणुरवानुबद्धमधुरस्त्रीगितरम्ये गृहे ।
विद्धः क्रोधशिलीमुखेन पुरुषो नाप्नोति निद्रां यतः
क्रोधाद्दुःखतरं न दुःखमपरं किं चित्ततो विद्यते ॥ गोऋप्_४५ ॥
योगाभ्यासविशेषशान्तमतिभिर्वाय्वम्बुमूलाशनैर्
विश्रम्भायतनत्वमभ्युपगतैः प्रायस्तिरश्चामपि ।
दग्धाः क्रोधहुताशनैर्जनपदाः क्रूरैरिवाशीविषैर्
यन्मोहादृषिभिर्न दुःखमपरं क्रोधात्ततो विद्यते ॥ गोऋप्_४६ ॥
त्रासायासविशेषलोलनयनस्त्रीबाष्पपर्याकुलं
बालैश्च स्तनचूचुकार्पितमुखैः सावेगमुन्नादितम् ।
संरम्भस्फुरितेक्षणत्रयशिखिज्वालापिशङ्गाननो
रुद्रो यत्त्रिपुरं ददाह विघृणः क्रोधस्य तद्वैकृतम् ॥ गोऋप्_४७ ॥
तीव्रातङ्कविलोलमूलवलया नैवाञ्जलिप्रग्रहाः
स्त्रीणां बाष्पकणाः करालतरला नो पक्ष्मला दृष्टयः ।
कुर्वन्त्यावरणं ललाटपटलव्यावर्तमानभ्रुवां
राज्ञां क्रोधविषाशिवस्य मनसः किं नाम दुःखं ततः ॥ गोऋप्_४८ ॥
गर्भाधारणयन्त्रणामविगणय्यापायिकां मातरं
सत्कारातिशयक्षमं च पितरं स्नेहद्रवाध्याशयम् ।
यद्विश्रम्भनिरत्ययां<श्च> सुहृदो घ्नन्ति क्षताध्याशयाः
क्रोधस्यैव विपाकदारुणतरास्ता वृत्तयः साधवः ॥ गोऋप्_४९ ॥
उत्पद्यन्ते परममतयः शुद्धये ये प्रजानां
दुःशोधानामविकलमलालीढगूढाशयानाम् ।
तानप्यार्यान् परहितसुखप्रक्रियामात्रहार्यान्
क्रोधाविष्टा वचनविशिखैः संमुखं घ्नन्त्यनार्याः ॥ गोऋप्_५० ॥
क्रोधाघ्रातो भवति पुरुषो दग्धलावण्यवक्त्रो
ज्वालाचक्रक्रकचकलिलान् क्रोधनो यात्यपायान् ।
तेभ्यो भ्रष्टो भवति जगतो लोचनातङ्कभूतः
श्रीविद्वेषो न रिपुरपरः क्रोधतुल्योऽस्ति यस्मात् ॥ गोऋप्_५१ ॥
यस्मिन् रक्तो भवति पुरुषस्तत्र कुर्यात्प्रियाणि
द्विष्टो यस्मै तदधिकतराण्यप्रियाण्येव धत्ते ।
अल्पावद्येऽविगतरजसा तेन रोष<ः> प्रविष्टः
क्रोधं क्रोधोपशमकुशला वद्ययोनिं वदन्ति ॥ गोऋप्_५२ ॥
त्रासोत्फुल्लमुखीं मृगीमिव वने लज्जालसभ्रूलतां
संरम्भापहृतोत्तरीयवसनां विच्छिन्नकण्ठेगुणाम् ।
चिक्लेश प्रचुराङ्गनामिव सतीं दुःशासनो द्रौपदीं
स्फीते यत्सदसि प्रकामचपलाः क्रोधस्य ता विप्लुषः ॥ गोऋप्_५३ ॥
शान्तात्मा विजने वने प्रतिवसन्निक्षिप्तदण्डोऽपि सन्
लोकानामनिमित्तपेशलरसः स्नेहार्थकारी सुहृत् ।
खड्गेनार्द्र इव द्रुमः शकलितो यत्क्षान्तिवादी मुनी
राज्ञा दुर्जनवल्लभस्य निकषं क्रोधस्य तत्प्राहृतम् ॥ गोऋप्_५४ ॥
अनेकादीनवमयो विनिपाती मनोज्वलः ।
इत्येवं सर्वदुःखानां क्रोधारिर्धुरि वर्तते ॥ गोऋप्_५५ ॥

मृगोऽब्रवीत् । सम्यग्वक्तुमेतद्भुजगपते क्रोधवैशसं तीव्रम् । मरणभयादधिकतरं दुःखमहं नावगच्छामि । कुतः

मरणोपनिपातकातराणां कमनीयान्यपि मारबन्धनानि ।
न मनो रमयन्ति यज्जनानां <न> __ दुःखमतः परं परैमि ॥ गोऋप्_५६ ॥
सुहृदां वदनानि वीक्षमाणो घनबाष्पाम्बुतरङ्गदुर्दिनानि ।
लभते व्यसनं यदन्तकाले न ततो दुःखमवैमि कष्टमन्यत् ॥ गोऋप्_५७ ॥
पवनैरविधेयदुःखशीलैः करपत्रैरिव पाट्यमानदेहाः ।
परलोकमहाप्रपातशङ्काः कृपणा दुःखमवाप्नुवन्ति तीव्रम् ॥ गोऋप्_५८ ॥
परिपाण्डुकपोलमण्डलानि श्वसनम्लानविपाटलाधराणि ।
दयितावदनानि नानुकम्पां जनयन्त्यन्तकदन्तविक्षतानाम् ॥ गोऋप्_५९ ॥
जननी मलपङ्कदिग्धवेणी सुतविश्रम्भनिरत्ययोपचारा ।
उपमृत्युमुदीक्ष्य शोकपङ्के विनिमज्जत्यपरायणा रुदन्ती ॥ गोऋप्_६० ॥
चलतां तृणपर्णपल्लवानां ध्वनिमाकर्ण्य वने मृगा वसन्तः ।
अनपेक्ष्य परस्परं द्रवामः स्वसुतानप्यवधूय मृत्युभीताः ॥ गोऋप्_६१ ॥
कठिनोपलशर्कराकरालेष्वनलप्लुष्टतृणाचलद्रुमेषु ।
मरणाशनिसंनिपातभीताः गिरिदुर्गेष्वपरायणा वसामः ॥ गोऋप्_६२ ॥
रजसापि विरूक्षितात्मभावाः परुषैश्चोपहता गदप्रहारैः ।
महतीमपि यातनां वहन्ते वचनत्रासजडा भवन्ति मृत्योः ॥ गोऋप्_६३ ॥
हरिणो हरिणेव बन्धुमध्यादभिभूय प्रसभं विकृष्यमाणः ।
अविखण्डितपौरुषेण मृत्युद्विषता दुःखमयं परैति लोकः ॥ गोऋप्_६४ ॥
परिशुष्कगलान्तरालनाडाः सरितां प्राप्य तटान्युदन्वतीनाम् ।
अनवाप्तजला मृगारिभीता वयमुत्प्लुत्य दिशो दिशं व्रजामः ॥ गोऋप्_६५ ॥
देशे देशे वयमशरणा व्याधमुद्वीक्ष्य हिंस्रं
शष्पोद्भेदप्रचयहरितान् संपरित्यज्य दावान् ।
विन्ध्याटव्यामजगरदरीदारुणायामनाथाः
शार्दूलानां नखमुखशिखालक्ष्यभावं व्रजामः ॥ गोऋप्_६६ ॥
तृणपुरुषकानप्यालोक्य द्रवन्ति मनांसि नो
<न> निशि न दिवा मृत्योर्भीताः सुखानि लभामहे ।
विततधनुषं दृष्ट्वा व्याधं कृतान्तमिवापरं
न भवति भयत्रस्ताङ्गानां मनागपि भोजनम् ॥ गोऋप्_६७ ॥
तरुपल्लवाहरितपाटलाधराः क्षितिरेणुधूसरितरोमराजिकाः ।
हरिणाङ्गना न रमयन्ति नो मनो मरणातुरं प्रकृतिचञ्चलेक्षणाः ॥ गोऋप्_६८ ॥
स्थलीवासे तुष्टा नवजलतृणास्वादपटवः
सलीलं कान्ताभिः सह गमनविन्यासचतुराः ।
न लोकद्वेष्टारो न च न चकिता नापि भयदाः
प्रयत्नाद्वध्यन्ते तदपि हरिणा रौद्रमतिभिः ॥ गोऋप्_६९ ॥
अटतामटवीष्ववारितानां तृणशष्पाङ्कुरमात्रभोजनानाम् ।
वद कं नु समीक्ष्य वैरिभावं हरिणानामपि विद्विषो भवन्ति ॥ गोऋप्_७० ॥
ऋजुषूत्तानचित्तेषु तृणतोयोपजीविषु ।
हरिणेषु कथं क्रूराः प्रहरन्ति मृगद्विषः ॥ गोऋप्_७१ ॥
सर्वदुःखप्रतिक्रुष्टं सर्वभूतभयंकरम् ।
अवैमि मरणं तस्मादुपसर्गदुरुत्तरम् ॥ गोऋप्_७२ ॥

यतश्च ते महासत्त्वाः स्वं स्वं वादमभिनिविष्टा न कथापर्यवसानमासादयन्ति ततो बोधिसत्त्वमुपेत्य न्यायतः प्रणम्येममर्थमूचुः । भगवन् क्षुद्रागक्रोधमरणभयानां किं नु दुःखम् । कस्य वास्माकं सुभाषितमित्यथैनान् स मुनिवर्योऽब्रवीत् ।

सुभाषितं च सर्वेषां सर्वेषां च सुनिश्चितम् ।
सर्वाण्येतानि दुःखानि रुजन्ति भुवनत्रयम् ॥ गोऋप्_७३ ॥

अपि च भद्रमुखा ममाप्यभिप्रायः श्रूयताम् ।

अभीक्ष्णसमुदाचारो धर्मे यो यस्य बाधते ।
आश्रमं मनसो दुःखमित्यवैमि ब्रवीमि च ॥ गोऋप्_७४ ॥
स्पर्धमाना इवान्योन्यमुपघ्नन्ति विदाहिनः ।
लोकानेव निरालोकाञ्जन्मसंबन्धिनो मलाः ॥ गोऋप्_७५ ॥
क्षुद्दुःखोपहतात्मानः किं न कुर्युः शरीरिणः ।
अपायफलसंधानदारुणं कर्मवैशसम् ॥ गोऋप्_७६ ॥
व्यतिक्रान्तार्यमर्यादा रागोपक्लिष्टचेतसः ।
भवन्ति करुणापात्रं पुरुषास्तत्त्वदर्शिनाम् ॥ गोऋप्_७७ ॥
स्फुटभ्रूभङ्गविक्षेपभ्रमद्विकृतलोचनाः ।
क्षणेनान्य इवाभान्ति पुरुषाः परुषा रुषा ॥ गोऋप्_७८ ॥
सर्वसत्त्वैर्विनाभावप्रवासो दीर्घकालिकः ।
भयमात्यन्तिकं हीदं मरणं सर्वदेहिनाम् ॥ गोऋप्_७९ ॥
एते चान्ये च ये दुःखप्रकारा रोमहर्षणाः ।
ते जातिमनुवर्तन्ते करुणामिव साधवः ॥ गोऋप्_८० ॥
मातापित्रोर्विप्रतिपत्तिं ................ ।
................. किं नाम ततः परं दुःखम् ॥ गोऋप्_८१ ॥
................. ........................ ॥
................................... ।
किं नाम ततः परं दुःखम् ॥ गोऋप्_८२ ॥
रुद्धोच्छ्वासस्य भृशं कृमेरिवामेध्यपङ्कमग्नस्य ।
या गर्भस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋप्_८३ ॥
कायावस्करनिर्झरविवरे निष्पिष्यमाणदेहस्य ।
या प्रसवस्थस्य दशा किं नाम ततः परं दुःखम् ॥ गोऋप्_८४ ॥
तस्माज्जातिं दुःखं जातिजराव्याधिमरणनिर्मुक्ताः ।
कथयन्ति कथिकवरा जिना जितकथंकथाबीजाः ॥ गोऋप्_८५ ॥

अपि चायुष्मन्तः

रागोऽनैकविधो जरा परिभवो भोगार्जना रक्षणा
प्रध्वंसव्यसनं महात्ययमसत्संपर्कजं वैकृतम् ।
इष्टानिष्टवियोगयोगसुलभास्ते ते मनोविप्लवा
जातिं प्राप्य यतो भवन्ति जगतः सैवेह दुःखं ततः ॥ गोऋप्_८६ ॥
आत्मार्थप्रतियोगिनी भगवतां येषां क्रिया सर्वदा
सर्वाकारपरोपकारमधुरा येषां समुत्पत्तयः ।
श्लाघ्या जातिरचिन्त्ययोगमहतां तेषां जगच्चक्षुषां
जन्म स्वार्थपरस्य तु क्षणिकमप्यापायिकी विप्लुतिः ॥ गोऋप्_८७ ॥

तस्माद्ब्रूमहे ।

संबोधये कुरुत वा स्थिरमप्रमादं तूर्णं घटध्वमथ वा भवसंक्षयाय ।
एतद्द्वयं तु विरहय्य विशन्त्यकामा भीमान्यपायवडवामुखगह्वराणि ॥ गोऋप्_८८ ॥
यत्नेन चेदुभयमेतदवाप्नुवन्ति यत्नः फले महति युक्ततरो मतो मे ।
छिद्रं वराटकमवाप्य सुधापि किं स्याच्चिन्तामणेरधिगमाय वरं श्रमोऽपि ॥ गोऋप्_८९ ॥
मां प्रत्यतश्च विफलोऽपि वरं प्रयासः साधोर्महाजनहितावहिताशयस्य ।
इच्छाविशेषविषयस्य पराक्रमस्य प्रस्थानमेव महतीं रतिमादधाति ॥ गोऋप्_९० ॥
साधारणानि दयितैः सह पेलवानि आमोदयन्ति सुतरां हृदयं सुखानि ।
पीडाकराणि महतां समुपस्थितानि प्राकर्षिकान्यपि सुखानि तु यौतकानि ॥ गोऋप्_९१ ॥
खद्योतानां जनयति यथा देहसद्भावमात्रं
दीप्तिर्नासौ स्फुरति जगतां __ __ __ __ __ ।
एवं स्वार्थप्रणयमलिनज्ञानलेशाशयानाम्
अर्थावाप्तिर्विनयनकृशा नास्ति सातुल्यरूपा ॥ गोऋप्_९२ ॥
आज्ञां शिरोभिरथ ते प्रतिगृह्य तस्य मानाभिमानमृदुभिर्मुनिसत्तमस्य ।
धर्मैकतानमनसः प्रथयां बभूवुः कीर्तिं शरत्कुमुदिनीधवलां समन्तात् ॥ गोऋप्_९३ ॥

<इति ऋषिपञ्चकजातकम् ॥>



सप्तकुमारिका = गोस्क्

बसेदोन् थे एदितिओन् ब्य्मिछएल्हह्न्. "सप्तकुमारिकावदान". इन्: म्. हह्न्. हरिभट्ट अन्द्गोपदत्त, तोक्यो १९९२, प्प्. ५८-७२.


१२. सप्तकुमारिका

ओं नमो रत्नत्रयाय ॥

वैराग्ययुक्तं च सुभाषितं च धर्मार्थकामप्रतिबोधनं च ।
एकान्तरम्यं बहुसज्जनानां वक्ष्यामि किं चिच्छृणुतावदानम् ॥ गोस्क्_१ ॥

एवमिदं भ्राजेत्परिपक्वकुशलमूलानां महान्तोऽपि भोगा यौवनं वा नालमन्तरायायेति ।

तद्यथानुश्रूयते ।

नयविनयादिगुणश्रीसमृद्धो राजाभूत्कृकी नाम । स च भगवति काश्यपे सम्यक्संबुद्धे समुपजातप्रसादः । तस्य राज्ञः सप्त कुमार्यः पूर्वबुद्धोत्पादसंनिरोपिताभिवृद्धकुशलमूलबलाधानाः समुपजातसंसारवासनिर्वेदास्ताः सविनयोपचारं मधुरेण वचसा प्रणिपत्य पितरमब्रुवन् ।

तोयान्तर्गतचन्द्रबिम्बतरलामालोक्य लोकस्थितिं
कामान् क्रुद्धभुजङ्गभोगपटलच्छायोपमान् वीक्ष्य च ।
दृष्ट्वा दुःखहुताशनैर्जगदिदं कृत्स्नं च संदीपितं
नैष्क्रम्याभिरताशयाः खलु वयं यामः श्मशानं नृप ॥ गोस्क्_२ ॥

राजोवाच ॥

बालाः सुखोचिता यूयमकृतार्थमनोरथाः ।
कथं शक्नोम्यहं वक्तुमाश्रयध्वं तपोवनम् ॥ गोस्क्_३ ॥

कन्यका ऊचुः ।

जानीमहे क्षितिपते भवतो जनेऽपि स्नेहार्द्रपेशलरसाभिनिवेष्टितानि ।
अस्मासु किं पुनरकारणवत्सलस्य स्वाङ्के विवृद्धिमनघां समुपागतासु ॥ गोस्क्_४ ॥
युष्मद्विधैरपि सहाभिमुखो वियोगो येनैव नो नृप निरत्ययशुद्धभावैः ।
तेनैव शान्तिपदमाप्तुमियं मनीषा मा भूत्पुनः पुनरयं व्यसनोपतापः ॥ गोस्क्_५ ॥

अथ स राजा स्नेहवशाद्वितानीभूतहृदयो निश्चलाभिताम्रनयनयुगलः पुनः पुनस्ताः कन्यकाः समभिवीक्ष्योवाच ॥

आस्तीर्णकोमलविचित्रकुथोदरेषु स्वैरं विहृत्य भवनेषु कथं भवत्यः ।
स्प्रक्ष्यन्ति दुर्जनमनोविषमां श्मशानभूमिं सितास्थिशकलप्रकरोत्तरीयाम् ॥ गोस्क्_६ ॥
स्नेहोन्मुखं पितरमेकपदे कथं वा शोकाश्रुदुर्दिनमुखीं जननीं च हित्वा ।
अम्लानसौहृदनिरन्तरमानसांश्च त्यक्त्वा कथं नु सुहृदस्तपसे रमध्वम् ॥ गोस्क्_७ ॥

अथ ताः कन्यका निरतिशयधैर्यावष्टम्भगल्भं पितरमूचुः ।

माता पिता सुहृदिति व्यवहारमात्रमेतत्पुनर्भवनिपातविघातभाजाम् ।
भूतार्थदर्शनपरोक्षमलीमसानां लोको वृथा नरपते परिखेदमेति ॥ गोस्क्_८ ॥
केनाप्यनर्थरुचिना कपटं प्रयुक्तमेतत्सुहृत्स्वजनबन्धुमयं विचित्रम् ।
कस्यात्र कः कथमिह स्वजनो जनो वा स्वप्नेन्द्रजालसदृशः खलु जीवलोकः ॥ गोस्क्_९ ॥
सालोकं भुवनत्रयं नरपते सद्धर्मवागंशुभिर्
यावद्बुद्धदिवाकरस्य विलसत्कीर्तिप्रभामालिनः ।
निर्यातुं व्यसनान्धकारपटलच्छन्नान्तरालाद्भवात्
तावन्न्याय्यमतः पुरा ह्यतिमहत्पर्येति घोरं तमः ॥ गोस्क्_१० ॥
वातास्फालनचञ्चलानलशिखाज्वालावलीढाद्गृहान्
निर्यान्तं न निवारयन्ति पुरुषं तच्छान्तिकामा यथा ।
एवं दुःखमहाहुताशनशिखाग्रस्तात्समस्ताद्भवान्
निष्क्रामन्तमनर्थजालपिहितात्सन्तो विवृण्वन्ति न ॥ गोस्क्_११ ॥

अथ स पार्थिवस्तासां तेन सुहृत्स्वजनबन्धुनिरपेक्षरूक्षाक्षरेण स्वकायजीविताशाविधुरेण वचसा सुतरां समुपजातशोकदैन्यमानसः पुनर्व्याह ॥

तपांस्यकालेष्वभिवाञ्छितानि पुष्णन्ति नार्थान्मनसोऽनुकूलान्
अकालगर्भा इव कन्यकानामजातसारावयवाङ्गशोभाः ॥ गोस्क्_१२ ॥
भवन्त्यकाले तपसः प्रयोगाश्चन्द्रोपरागा इव सोपसर्गाः ।
तस्मादितो बुद्धिरियं कुमार्यो निवर्त्यतामुत्पथचारिणीव ॥ गोस्क्_१३ ॥
सोढुं न दुःखानि वपूंषि शक्तान्यदृष्टदुःखानि सुखोचितानि ।
दन्ताभिघाता द्विरदाधिपानामबद्धमूला इव चूतवृक्षाः ॥ गोस्क्_१४ ॥
सवह्निगर्भैरशिवैः शिवारुतैर्विनादितं भीषणरावगह्वरम् ।
भयं भयस्याप्युपसंहरेद्भृशं श्मशानमाक्रन्दविरावदारुणम् ॥ गोस्क्_१५ ॥
क्व वो वपुर्बालमृणालकोमलं मतिः क्व चेयं करपत्त्रनिष्ठुरा ।
परोपकारव्यतिषक्तचेतसो विधेरहो मय्यनपेक्षरूक्षता ॥ गोस्क्_१६ ॥
वैडूर्यनीलमृदुशाद्वलकञ्चुकानि नानाप्रकारकुसुमप्रकरोत्कराणि ।
एतानि वो मदकलालिकुलाकुलानि क्रीडावनान्यभिमतानि भवन्तु कन्याः ॥ गोस्क्_१७ ॥
गृहोपवनदीर्घिकास्तटविलम्बिपुष्पद्रुमाः
समीरणचलत्तरङ्गरुचकावलीमेखलाः ।
विबुद्धकमलोत्पलाकरनिलीनहंसस्वना
रतेरुपनिबन्धनं मघवतोऽप्यलं कन्यकाः ॥ गोस्क्_१८ ॥
उपवीजिता जलतरङ्गलासकैर्नवमालिकाकुसुमगन्धगन्धिभिः ।
पवनैरिहैव गृहकानने रतिं कुरुताङ्गनाः परभृतोपकूजिते ॥ गोस्क्_१९ ॥
एते जालगवाक्षपक्षविवरप्रोद्वान्तपुष्पासवा
नानामोदविदिग्धवासविकसन्निःश्वासवाता इव ।
प्रासादा वलभीविटङ्कवलयप्रस्वस्थसुप्ताण्डजा
युष्माकं रतये भवन्तु वनिताः संगीततूर्यस्वनाः ॥ गोस्क्_२० ॥

अथ ताः कुमार्यस्तत्पितुर्वचनममृष्यमाणाः पुनर्व्याहुः ॥

न हि तत्सुखमस्ति किं चिदन्यन्नरलोकाधिपते दिवि क्षितौ वा ।
शतशश्च सहस्रधा च भुक्तं न यदस्माभिरनर्थपण्डिताभिः ॥ गोस्क्_२१ ॥
विषयैर्न हि तृप्तिरिन्द्रियाणां विषयाभ्यासविशेषघस्मराणाम् ।
भवतीति विचिन्त्य बुद्धिमन्तः प्रयतन्ते भवबन्धनक्षयाय ॥ गोस्क्_२२ ॥
चपलान्यनवस्थितस्वभावान्यनिलोद्धूततरङ्गभङ्गुराणि ।
विनिवृत्तपुनर्भवाभिलाषा विजयन्ते यतयः षडिन्द्रियाणि ॥ गोस्क्_२३ ॥
भवचारकसूकरास्तु बालाश्छलिताश्चित्तकलेर्विचेष्टितेन ।
प्रपतन्ति सुखाभिलाषलुब्धा व्यसनेष्वेव दुरन्तभैरवेषु ॥ गोस्क्_२४ ॥
अहमित्युपजातविभ्रमेयं जनता प्रज्वलितास्त्रयन्त्रकल्पान् ।
विषयानुपसेवते हताशा परिणामायततीव्रदुःखहेतून् ॥ गोस्क्_२५ ॥
जगदध्रुवमेतदस्वतन्त्रं विषयाशीविषपूगसंनिरुद्धम् ।
अवगम्य भवेषु ये रमन्ते पशवस्ते नरविग्रहोपनीताः ॥ गोस्क्_२६ ॥
चमरा इव वृक्षलग्नवाला निधनं कापुरुषा व्रजन्ति गेहे ।
विषयैरुपरुद्धबुद्धिमार्गा वितथस्नेहलतानिबद्धचित्ताः ॥ गोस्क्_२७ ॥
रतिकारणमत्र जीवलोके व्यसनोद्भेदनिरन्तरान्तराले ।
वद तात किमस्ति येन नः स्याद्भवनेष्वेव रतिर्बहुच्छलेषु ॥ गोस्क्_२८ ॥
भवनेषु नरेन्द्र भागधेयान्युपयुज्यानि भवान्तरार्जितानि ।
मुषिता इव हीनदीनचित्ता भवकान्तारपरायणा भवन्ति ॥ गोस्क्_२९ ॥
पुरुषाः प्रसमीक्ष्य कारिणोऽपि व्यवहारेषु विचक्षणाः प्रकृत्या ।
गृहचारकमेत्य यान्ति नाशं नृप मीनाः कुपिनीमुखं यथैव ॥ गोस्क्_३० ॥
बहुभिर्नरलोकपाल यत्नैर्भवनानि द्रविणानि चार्जितानि ।
अपहाय नरः क्षणेन याति स्वकृतादेशितमार्ग एक एव ॥ गोस्क्_३१ ॥
अत एव जगाद लोकनाथो नृप कर्मस्वकमेव जीवलोकम् ।
मरणाभिमुखं नरं स्वकर्म स्तनपो वत्स इवानुयाति धेनुम् ॥ गोस्क्_३२ ॥
तदलं परिणामदारुणैस्तैः प्रियबन्धो प्रियसंगमाभिलाषैः ।
ध्रुवमेव हि विप्रयोगदुःखं प्रियसंयोगरताशया लभन्ते ॥ गोस्क्_३३ ॥
अपि चापरिनिष्ठितस्वभावे प्रियता का नरवीर जीवलोके ।
परमार्थविचारपेलवानां प्रिय इत्येव हि विभ्रमो मतीनाम् ॥ गोस्क्_३४ ॥
यदि तु प्रियतास्ति का चिदस्मास्वनुजानीष्व महीपते ततोऽस्मान् ।
अनवद्यमहार्यमार्यजुष्टं सुखमास्वादयितुं हि नो मनीषा ॥ गोस्क्_३५ ॥

अथ स राजा सुगतशासनाभिप्रसन्नो धर्मान्तरायभीरुर्जातस्नेहाक्रान्तहृदयः स्वा दुहितॄः पूर्वजन्मानुस्मरणावगमितप्रयोजना जातिस्मराः खल्वेता इति परिविचिन्त्य सुचिरं तूष्णीं बभूव ॥

निर्बन्धमिति विज्ञाय तासां स नरपुङ्गवः ।
गच्छतेत्यपरिव्यक्तं कथं चिदनुजज्ञिवान् ॥ गोस्क्_३६ ॥

अथ ता दारिका व्यपनीतस्रगनुलेपनाभरणाः विनयनिभृतवपुषः सितसूक्ष्मप्रलम्बाम्बरधराः पवनबलचलितसलिलफेनावलीमालिन्य इव सरितः सान्द्रचन्द्रचन्द्रिकापटावगुण्ठिता इव शरन्निशाः स्वकिरणजालोत्तरीया इव सप्तर्षितारकाः क्रमेण विरचितचिताग्निमध्यविन्यस्तसिमिसिमायमानोच्छूनशवामगन्धबीभत्सं निशितगृध्रतुण्डखण्डितशिरोघटीविवरविनिर्गतविगलितमस्तिष्करसविलिप्तवदननरकरङ्काक्रान्तपर्यन्तभीषणं जीर्णशीर्णविवर्णास्थिकङ्कालशकलनिकरखरभूमिभागदुःसंचरं मूर्तिमन्तमिव निर्वेदकर्मान्तमिवान्तकस्यारतिशोकदैन्योपायासास्पदभूतं श्मशानमनुप्राप्ताः ॥ भवति चात्र ॥

संप्राप्तास्ताः श्मशानं नररुधिरवसाविस्रगन्धान्धगृध्रं
व्यालुप्तान्त्रोदरार्द्रैररतिभयकरैः संनिरुद्धं शवाङ्गैः ।
कुन्दापीतावदातैर्हसदिव सततं जर्जराङ्गैः कपालैर्
जीर्णन्यग्रोधरन्ध्रव्यवहितविविधोलूकहूङ्कारभीमम् ॥ गोस्क्_३७ ॥
सवह्निकवलोद्धतस्फुटशिवारुताभीषणं
क्व चित्सितकरङ्कजालपरिणद्धदुःसंचरम् ।
स्फुरत्कृमिकुलाकुलप्रचलनीलनासादरी-
निलीनबहुमक्षिकाशतशवाकुलोपत्यकम् ॥ गोस्क्_३८ ॥
सितास्थिशकलारुणप्रबलमारुताभ्याहत-
स्फुरत्स्फुटचिताग्निशुष्कतरुमूललीनोरगम् ।
क्व चिन्निशितशूलभिन्ननरविग्रहोग्राश्रयं
महानसमिवान्तकस्य सततप्रवृत्तोत्सवम् ॥ गोस्क्_३९ ॥
क्व चिन्नरशिरोघटीविवरनिर्गतासृग्धरा-
वसासवविकारघस्मरपिशाचिपूगाकुलम् ।
क्व चित्सिमिसिमायमानचितिकानलालिङ्गित-
स्फुरन्नरकलेवरोदरविनिर्गतान्त्रोरगम् ॥ गोस्क्_४० ॥
संवेगानद्धहृदया विचेरुस्तत्र ताः स्त्रियः ।
स्वभावं जीवलोकस्य चिन्तयन्त्यश्चलाचलम् ॥ गोस्क्_४१ ॥
विवृतविकृतपूतिगुह्यदेशं धरणिरजोऽरुणरूक्षकेशपाशम् ।
खगनखमुखखण्डिताक्षिकोशं ददृशुरथोज्झितमङ्गनायाः ॥ गोस्क्_४२ ॥
मुहुरुपागतसाध्वसचञ्चलैः कुवलयावयवैरिव लोचनैः ।
तमभिवीक्ष्य कलेवरपञ्जरं बहुविधानि वचांसि बभाषिरे ॥ गोस्क्_४३ ॥
इयमसौ स्फुटचन्द्रकराङ्कुरच्छुरितसौधविमाननिवासिनी ।
प्रियतमाङ्कपरिष्वजनोचिता स्वपिति या वसुधातलमण्डले ॥ गोस्क्_४४ ॥
प्रियभुजान्तरपञ्जरशायिका जलधरस्तनितेष्वपि कातरा ।
सदहनादशिवाच्च शिवारुतात्कथमियं न बिभेति तपस्विनी ॥ गोस्क्_४५ ॥
गुरुनितम्बभरालसगामिनी ललितहासविलासविलोकिनी ।
इयमसौ स्वगृहाङ्गनचन्द्रिका गतघृणैर्विहगैरवलुप्यते ॥ गोस्क्_४६ ॥
नरकरङ्कशताकुलचत्वरे पितृवने भगिनि त्वमिहोज्झिता ।
अकरुणेन कथं दयितेन हे धिगनवस्थितहार्दमिदं जगत् ॥ गोस्क्_४७ ॥
स्वजनबन्धुसुहृत्कमलाकरभ्रमरिका दयिताङ्कविवर्तिनी ।
कथमियं क्षणदाचरभैरवे पितृवने रमतेऽद्य वराकिका ॥ गोस्क्_४८ ॥
संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा
कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा ।
चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां
संत्रासं विहगापनीतनयना कष्टं करोत्यङ्गना ॥ गोस्क्_४९ ॥
अन्तर्निगूढविविधाशुचिगात्रयष्ट्या रागान्धबुद्धिनयनाश्छलिता मयेति ।
संरागिणोऽपहसतीव खगावलुप्तदन्तच्छदेन वदनेन वराङ्गनेयम् ॥ गोस्क्_५० ॥
वीणावेणुध्वनिकलरवैः काकलीगीतकैर्या
निद्रां भेजे प्रियतमपरिष्वङ्गविश्रब्धगर्भाम् ।
सैवाद्येह स्वपिति वनिता भूरजोरूक्षिताङ्गी
गोमायूनां ध्वनितमुखरारावरौद्रे श्मशाने ॥ गोस्क्_५१ ॥
वालाग्रमात्रमपि यत्र विचार्यमाणे नेक्षामहे शुचि निजाशुचिगर्भरन्ध्रे ।
तस्मिन् रतिं कथममी प्रखला लभन्ते कायाधमे निधनधर्मिणि रोगनीडे ॥ गोस्क्_५२ ॥
एवंविधं जगदिदं सकलं भगिन्यः
स्वप्नेन्द्रजालजलचन्द्रचलस्वभावम् ।
मत्वा विरागमुपगच्छत यावदेतत्
प्राणावशेषमुपयाति न वो विनाशम् ॥ गोस्क्_५३ ॥
प्राणान्तिकव्यसनकण्टकभिन्नमर्मा कुर्वीत किं नु कुशलं जलविप्लुताक्षः ।
दष्टः कृतान्तमकरेण जरामुखेन मूर्ध्ना च शुक्लपलितोत्करदन्तुरेण ॥ गोस्क्_५४ ॥
घोरान्धकारपरलोकमहाप्रपातसंपातचूर्णिततनोः कुशलाभिलाषम् ।
आशीविषास्यपुटसंकटसंनिरुद्धमण्डूकवासितसमं प्रवदन्ति सन्तः ॥ गोस्क्_५५ ॥
लोकं वाक्यैः कृतकमधुरैर्वञ्चयित्वाद्य मौनं
धत्से कस्मात्परुषपिशुनाबद्धवादप्रगल्भैः ।
इत्याक्रोशन्निव सरभसं राजदन्ताग्रदष्टां
जिह्वापेशीं हरति विहगस्तुण्डसंदंशकेन ॥ गोस्क्_५६ ॥
रागान्धानां वितथविषयाभ्यासजिह्माशयानां
यद्बालानां नयनविषयं प्राप्य धैर्यं बिभेद ।
तस्मिन्नद्य व्यपगतभयाश्चारुबिम्बे नितम्बे
नार्या गृध्रा नखमुखपदन्यासपङ्क्तिं लिखन्ति ॥ गोस्क्_५७ ॥
याभ्यां याता प्रियकरतलन्यस्तहस्तारविन्दा
भित्तौ साचीपरिणतमुखी चित्रमुद्वीक्षमाणा ।
मन्दं मन्दं स्वभवनतले मुक्तपुष्पोत्तरीये
तावेवाद्य ग्रसति चरणौ जम्बुकोऽयं युवत्याः ॥ गोस्क्_५८ ॥
इत्थंभूते सहजविविधामेध्यजम्बालपङ्के
कष्टं कष्टं मदनमदिराः क्षीबचित्ताः पतन्ति ।
कायस्येमां प्रकृतिमशिवां वीक्षमाणास्तु यूयं
निर्विद्यध्वं प्रचलिततडिद्भङ्गुराज्जीवलोकात् ॥ गोस्क्_५९ ॥
यः सत्त्वानामविरतरसक्लेशनाडीव्रणान्तः-
संतप्तानामधिगतयथाभूतधर्माधिराजः ।
ह्लादं चक्रे प्रकृतिशिशिरैर्धर्मवागम्बुकुम्भैः
शास्त्रे तस्मै परमभिषजे सर्वकाले नमोऽस्तु ॥ गोस्क्_६० ॥
दुर्विज्ञेयं कपटमशिवं क्लेशकर्मप्रयुक्तं
सर्वाकारं विवृतमखिलं येन जन्माभिधानम् ।
यस्मिन्मूढो रथचरणवद्बम्भ्रमीत्यस्वतन्त्रो
लोकस्तीव्रव्यसनकुलिशाघातनिष्पिष्टमूर्तिः ॥ गोस्क्_६१ ॥
माता बाल्ये प्रतिसरवतीं वेणिकां यत्र चक्रे
यस्मिन् कान्तो मणिमकरिकां यौवनाग्रे बबन्ध ।
विप्रैः सिक्तं सुकुसुमलवैर्यच्च शान्त्यम्बुलेशैः
कष्टं धृष्टः स्पृशति बलिभुक्तच्छिरोऽद्याङ्गनायाः ॥ गोस्क्_६२ ॥
ये वासिताः सुकुसुमेन विवाहकाले मातुः करेण कृतकौतुकमङ्गलेन ।
तेऽद्य प्रचण्डपवनैरवधूयमानाः केशाः श्मशानतरुचामरतां प्रयाताः ॥ गोस्क्_६३ ॥
प्रकृतिचतुरा दृष्टिः क्वासावपाङ्गविलोकिनी
सललितपदन्यासा क्वासौ गतिर्मदविह्वला ।
क्व नु खलु गता हासास्तेऽस्या रदच्छदलासकाः
सुरचितमहो चित्रं मायारहस्यमिदं कलेः ॥ गोस्क्_६४ ॥
हासायासविलोलकुण्डलमणिच्छायोपरागारुणे
यस्मिन् प्राणसमश्चकार मुदितः पत्त्राङ्कुरं यत्नतः ।
बालाम्भोरुहपत्त्रकोमलदले तत्रैव गण्डस्थले
वक्त्रं रक्तकलङ्कितं निकषति स्थित्वा ललाटेऽण्डजः ॥ गोस्क्_६५ ॥
मुक्ताहारमरीचिफेनसलिले रोमावलीशैवले
विस्तीर्णस्तनचक्रवाकयुगले वक्षस्तडागोदरे ।
सव्याजस्खलितांशुके व्यसनिनां यत्रैव नेत्रालयः
पेतुस्तत्र विपूयकेऽद्य निपतन्त्याशातिका मक्षिकाः ॥ गोस्क्_६६ ॥
पूर्वं चन्दनवारिशीकरमुचैर्या तालवृन्तानिलैः
प्रेष्याभिर्वलयध्वनिव्यतिकरैः संवीजिता सुन्दरी ।
हर्म्ये चन्द्रकरोपहारधवले बिम्बोपधानाश्रिता
तामेवाद्य तु वीजयन्ति परुषैः पक्षानिलैर्वायसाः ॥ गोस्क्_६७ ॥
येनायं कम्पितः पूर्वं शाखान्तरविचारिणा ।
क्वेमं कायद्रुमं त्यक्त्वा स गतश्चित्तमर्कटः ॥ गोस्क्_६८ ॥
येन निष्क्रियमप्येतत्क्रियावदिव लक्ष्यते ।
कलेवरमनात्मीयं क्व स चित्तविदूषकः ॥ गोस्क्_६९ ॥
अन्तरात्मानमिच्छन्ति यमविद्यान्धबुद्धयः ।
विज्ञानधूर्तकः क्वासौ गतस्तीर्थविमोहकः ॥ गोस्क्_७० ॥
चिरं व्यामोहितं येन न तत्त्वेषु प्रतिष्ठितम् ।
जगत्क्व नु प्रयातोऽस्माच्चित्तचित्रेन्द्रजालिकः ॥ गोस्क्_७१ ॥
न जानन्ति गतिं यस्य कपिलाद्यास्तपोधनाः ।
चित्तविद्याधरः क्वासौ विषयाम्बरगोचरः ॥ गोस्क्_७२ ॥
चचार योऽस्मिन्नशुचौ नवद्वारे चलाचले ।
शरीरपञ्जरे सोऽद्य क्व नु चित्तविहङ्गमः ॥ गोस्क्_७३ ॥
येनाविष्टा भवजलनिधौ क्लेशसंसर्पिसर्पे
तीव्रच्छिद्रव्यसननिवहक्षारवारिप्रपूर्णे ।
मज्जन्त्यज्ञा मरणमकरक्षोभचञ्चत्तरङ्गे
यातस्त्यक्त्वा क्व नु तनुमिमां चित्तनक्तंचरोऽसौ ॥ गोस्क्_७४ ॥
अदान्तत्वाद्योऽसौ क्षिपति नरके व्यार्तमवशम्
स्फुरद्वह्निज्वालावलयकपिलद्वारविवरे ।
यमोपायं यस्य व्यपगतमदो वेत्ति भगवान्
क्व यातोऽसावस्मात्प्रकृतिचपलश्चित्ततुरगः ॥ गोस्क्_७५ ॥
अथ कुलिशमरीचिश्यामपीनप्रकोष्ठः
सविनयमुपगम्य प्रीतिविस्पन्दिताक्षः ।
अनुनयरमणीयं साधु साध्वित्युवाच
प्रकृतिसुभगवाचा वासवः कन्यकास्ताः ॥ गोस्क्_७६ ॥
नववयसि भगिन्यो मन्मथावासभूते
नृपतिकुलविभूतिश्रीसुखं पर्युदस्य ।
ऋषिभिरपि पुराणैर्दुष्करं संप्रपन्ना
व्रतमिदमिति तुष्टोऽस्म्यद्य वः किं वृणीध्वम् ॥ गोस्क्_७७ ॥
करतल इव मन्ये कामधात्वीश्वरत्वं
त्रिदशपतिसुखं वा निश्चयस्यास्य वोऽद्य ।
लघु वदत भगिन्यः किं करोम्येष वश्यः
स्फुरति मनसि यद्वो देवराजोऽस्मि शक्रः ॥ गोस्क्_७८ ॥
अथ विषयसुखेभ्यो निःस्पृहास्ताः कुमार्यः
प्रकृतिरुचिरभावास्तिर्यगालोक्य शक्रम् ।
जगुरिदमनवद्यं सुष्ठु चित्रार्थवाचः
स्वकुशलपरिपाकाङ्गारधीरस्वभावः ॥ गोस्क्_७९ ॥
न वयममरबन्धो जन्मदुःखातुरत्वाद्
भवसुखलवलोलात्तन्तुसंताननेयाः । (?)
व्रतमिदमनुबद्धाः शोकबाष्पाम्बुलेशैः
कलुषवदनशोभान् बान्धवानप्यपास्य ॥ गोस्क्_८० ॥
अपि तु जगदशेषं दुर्नयाविद्धतीव्र-
व्यसनशतसहस्राघातनिर्भिद्यमानम् ।
कृपणमभिसमीक्ष्य क्षीणदोषानुजातं
पदमभयमशोकं प्राप्तुमभ्युद्यताः स्मः ॥ गोस्क्_८१ ॥
प्रभवसि शतमन्यो त्वं वरं संप्रदातुं
यदि जगदनुकम्पापेशलाध्याशयत्वात् ।
पदमजरमहार्यं ब्रह्मशान्तं तदार्यं
भवभयपरितप्ताः प्रापयास्मान् विमोक्षम् ॥ गोस्क्_८२ ॥
कायावस्करनिर्झरस्रुतमलक्लेदोपदिग्धाश्रयो
निर्याणास्थिकटाहकार्पितशिरा मूर्च्छातुरो निष्पतन् ।
गर्भान्मातुरमेध्यपङ्कगहनाद्यामप्रहायाश्नुते
दुःखं दुःखपरंपरां च परतस्तां छिन्द्धि जातिं हि नः ॥ गोस्क्_८३ ॥
जगन्निर्मर्यादा दशति शिरसि व्यावृतमुखी
जरा रक्षोयोषित्पलितसितदंष्ट्राङ्कुरवती ।
नृणां यासौ वीर्यस्मृतिधृतिमतिश्रीप्रमथिनी
ततस्त्रायस्वास्मान् प्रभवसि यदि त्वं सुरपते ॥ गोस्क्_८४ ॥
श्वासोत्क्षेपचलत्कठोरजठरो व्यापाण्डुरूक्षच्छविः
संप्राप्तानपि भोक्तुमप्रतिबलो भोगान् विचित्रोज्ज्वलान् ।
येनादष्टवपुः सुरेश्वर ततो रोगाभिधानाद्भयात्
त्राता नो भव मृत्युदूतपुरुषाद्दित्सुर्वरं चेद्भवान् ॥ गोस्क्_८५ ॥
प्रत्यावृत्तस्तिमितनयनो मर्मविच्छेददुःख-
क्षोभायासप्रतिहततनुः शीतविष्टब्धगात्रः ।
पश्यन् बन्धून्नयनसलिलस्नातगण्डाधरान्तान्
येनाघ्रातो व्रजति विलयं पाहि मृत्योस्ततोऽस्मान् ॥ गोस्क्_८६ ॥
येनालिङ्गितमानसः पशुरिव व्याप्नोति शोच्यां दशां
कार्याकार्यविभागपेलवमतिर्निन्दास्पदं जायते ।
ह्लादं नैति तमालशीकरमुचाप्यालिङ्गितो वायुना
तन्नो रागहुताशनं वरद हे निर्वापयापायिकम् ॥ गोस्क्_८७ ॥
यस्यावेशात्स्फुरितनयना दष्टदन्तच्छदान्ताः
पापाः पापं नरकमशिवं कुर्वते तत्क्षणेन ।
नैवोत्खातो मुनिभिरपि यः शीर्णपर्णाम्बुभक्षैस्
तन्नः शक्र व्यपनय मनःकोटरात्क्रोधसर्पम् ॥ गोस्क्_८८ ॥
येनावारितलोचनः कुमतयस्त्यक्त्वा शिवां वर्त्मनीं
मिथ्यादृष्टिविषोपदिग्धमनसो मार्गान्तरं संश्रिताः ।
हेतुं यत्प्रवदन्ति भिन्नतिमिराः सर्वास्रवोत्पत्तये
तन्नश्छिन्धि मनोगृहान्तरचरं मोहान्धकारं हरे ॥ गोस्क्_८९ ॥
वरमेवंविधं शक्र भवन्तं प्रार्थयामहे ।
प्रतिज्ञातार्थविधुरं चेष्टन्ते न हि साधवः ॥ गोस्क्_९० ॥

अथ शक्रस्तेन तासां विषयप्रार्थनाकार्पण्यानपेक्षास्वच्छशोभिना वचसा प्रविजृम्भमाणविस्मयः प्रसादसंहृषिततनूरुहः प्राह ।

अशक्यमर्थं खलु याच्यमानो विघातदीनत्वमुपैति लोकः ।
वरं वृणीध्वं नरदेवकन्या यदेव शक्येत मया प्रदातुम् ॥ गोस्क्_९१ ॥

अथ ता दारिकास्तेन तस्यान्तर्निगूढशाठ्यविकल्पितेन वचसा समुपजातसंवेगामर्षाः शक्रमूचुः ।

उपलापयसे किमर्थमस्मानुपगम्याद्य सहस्रलोचनैवम् ।
सुखमात्रकदुर्विदग्धबुद्धे प्रखलास्तेन वयं न चापि गम्याः ॥ गोस्क्_९२ ॥
विदितो भवतो न राजवंशः किमसौ दिक्षु विकीर्णकीर्तिपुञ्जः ।
धनदोऽप्ययथार्थनामधेयो धनसारं समवेक्ष्य यस्य नूनम् ॥ गोस्क्_९३ ॥
यमपास्य वयं जरार्तिमृत्युव्यसनायासविघातदैन्यभीताः ।
सुरनाथ दशामिमां प्रपन्ना न भयान्नापि च बालचापलेन ॥ गोस्क्_९४ ॥
कृतपुण्य विहेठिताभिरर्थस्तव कोऽस्माभिरतीव दुःखिताभिः ।
उपजीव सबन्धुमित्रभृत्यो विभवन्नन्द च शक्र दीर्घरात्रम् ॥ गोस्क्_९५ ॥
सुकृतोज्ज्वलभागधेययोगाद्यदि देवाधिपतिर्भवांस्ततः किम् ।
न हि संपदमाप्नुवन्ति सन्तः परहेठाकरणाय देवराज ॥ गोस्क्_९६ ॥

अथ महेन्द्रस्तासां स्फुटविचित्रमहार्थसारसूचकैर्वचोभिराप्यायितविस्मयः प्रसादाभिव्यज्यमानवदनशोभः पुनरपि भावजिज्ञासुरर्थान्तरातिशयशुश्रूषया वाचात्युवाच । मा तावद्भगिन्यः

नाथन्ते दर्शनस्यापि मम लोके तपोधनाः ।
किमर्थमेवं वरदे मयि यूयं तु निष्ठुराः ॥ गोस्क्_९७ ॥

अथ ताः कुमार्यः पुनरभ्यधिकतरजनितमन्युकोपाः सामर्षं रूक्षाक्षरं त्रिदशपतिमूचुः ।

अन्यथैव सितापाङ्गमुखस्मितविलोकितम् ।
दृश्यते वदनं शच्या दीयते वरमन्यथा ॥ गोस्क्_९८ ॥
वरप्रदाने यद्यस्ति शक्तिस्तव पुरन्दर ।
जहीहि प्रखलां तावद्विषयाशापिशाचिकाम् ॥ गोस्क्_९९ ॥
अथवा दुस्त्यजाः कामा मिथ्यासंकल्पलोलुपैः ।
त एव सन्तु ते नित्याः प्रभावोऽस्ति यदीदृशः ॥ गोस्क्_१०० ॥
अध्रुवेषु सहस्राक्ष कामेष्वासक्तमानसः ।
वरं वद कथं नाम त्वमन्यस्मै प्रदास्यसि ॥ गोस्क्_१०१ ॥
उह्यमानः कथं नाम सरिता भीमवेगया ।
उत्तारयिष्यस्यपरान् परिक्षामजडाश्रयः ॥ गोस्क्_१०२ ॥
पांशुकूलाम्बरधरा व्यपनीतशिरोरुहाः ।
अरण्याद्ग्राममेष्यामः कदा नस्तद्भविष्यति ॥ गोस्क्_१०३ ॥
युगमात्रविलोकिन्यो मृत्पात्रव्यग्रपाणयः ।
सावधानं कदा भिक्षां चरिष्यामः कुलात्कुलम् ॥ गोस्क्_१०४ ॥
असक्ता लाभसत्कारपङ्के संक्लेशसंकटे ।
कदा विशोधयिष्यामो देयधर्मानुरागिणः ॥ गोस्क्_१०५ ॥
पलालपुञ्जादुत्थाय नीहारगुरुचीवराः ।
यथेच्छमन्नपानार्थे यास्यामो निःस्पृहाः कदा ॥ गोस्क्_१०६ ॥
तरोर्मूले शुकश्यामे मृदुशाद्वलकञ्चुके ।
कदा निषद्य प्राप्स्यामो दृष्टधर्मसुखोत्सवम् ॥ गोस्क्_१०७ ॥
कायजीवितयोस्त्यक्त्वा जरत्तृणलवेष्विव ।
अपेक्षां सुचिराभ्यस्ताः कदा लप्स्यामहे सुखम् ॥ गोस्क्_१०८ ॥
कदा सरिन्निकुञ्जस्थास्तरङ्गैरुदयव्ययम् ।
उज्झामो जीवलोकस्य भिद्यमानैर्मुहुर्मुहुः ॥ गोस्क्_१०९ ॥
सत्कायदृष्टिमुत्पाट्य सर्वात्मदृष्टिमात्रिकाम् ।
निःस्पृहा भवभोगेभ्यो भविष्यामः कदा वयम् ॥ गोस्क्_११० ॥
अवभोत्स्यामहे लोकं कदा नु सचराचरम् ।
स्वप्नमायामरीच्यभ्रगन्धर्वनगरोपमम् ॥ गोस्क्_१११ ॥
इति यासां प्रिया त्रातः स्पृहा हृदि विजृम्भते
वरेण तासां को न्वर्थः सामिषेण चलेन च ॥ गोस्क्_११२ ॥

अपि च सुरेशान वरप्रदानचित्तक ।

मिथ्याविकल्पक्षणमात्ररम्याः स्वभाववामाः सुरनाथ कामाः ।
विवर्जिताः सद्भिरुदारचित्तैर्महाप्रपाता इव सान्धकाराः ॥ गोस्क्_११३ ॥
सर्वानयोपद्रवहेतुभूताः कामाः खलीकारकरा नराणाम् ।
जुगुप्सिताश्चैव भयावहाश्च पुरीषदिग्धा इव कृष्णसर्पाः ॥ गोस्क्_११४ ॥
यान् सेवमाना निधनं प्रयाताः प्रयान्ति यास्यन्ति च सत्त्वकायाः ।
तान् वध्यघातप्रतिमान् भजेत को नाम कामानघहेतुभूतान् ॥ गोस्क्_११५ ॥
शक्रे च ये पांशुपिशाचके च सुरेन्द्र तुल्यं दधति स्वभावम् ।
असद्विकल्पप्रणयोद्भवत्वात्सेवेद्धि कामान्मनसापि कस्तान् ॥ गोस्क्_११६ ॥
वैडूर्यनीलहरितोद्गतशाद्वलानि त्यक्त्वा वनानि कुसुमोन्मिषितद्रुमाणि ।
तीक्ष्णाङ्कुशोल्लिखितजर्जरकुम्भदेशा भारान् वहन्ति विषयैश्छलिता गजेन्द्राः ॥ गोस्क्_११७ ॥
शूलान्तलग्नवपुषः परिवीज्यमानाः पक्षानिलैर्नगरवायसमण्डलानाम् ।
व्याजेन मित्रनयनैरभिवीक्ष्यमाणा नाशं व्रजन्ति पुरुषा विषयाहिदष्टाः ॥ गोस्क्_११८ ॥
प्रज्वाल्य कामदहनं स्वयमेव बाला मिथ्याविकल्पपवनैः स्वमनोगृहेषु ।
आत्मानमेव हि दहन्ति शरच्छतानि संघर्षजेन दहनेन यथैव वंशाः ॥ गोस्क्_११९ ॥
अपि च कुलिशपाणे वैजयन्ते विहृत्य स्फुरितमणिमरीचिश्रीसमुन्मेषरम्ये ।
ज्वलदनलकरालां यान्ति भूयोऽप्यवीचिं यदि विषयविषक्ताः स्वस्ति तस्मै सुखाय ॥ गोस्क्_१२० ॥
भवतु कुगतिरन्ते स्वर्गवासस्य सा वा
च्यवनपतनदुःखक्लीबलोलेक्षणस्तु ।
यदनुभवति दुःखं देवलोकाभिनन्दी
ननु सुखमनुभूतं तेन पूर्वानुभूतम् ॥ गोस्क्_१२१ ॥
विकचकनकपद्मच्छत्त्रसंसुप्तहंस्यां
यदि सुरपुरवाप्यां रत्ननौभिर्विगाह्य ।
पतति पुनरकामः कर्मभिर्वैतरण्यां
क्वथितनरकरङ्कव्याकुलान्तर्जलायाम् ॥ गोस्क्_१२२ ॥
परिणतिविरसेभ्यः स्वप्नमायोपमेभ्यः
सुरभवनसुखेभ्यः का स्पृहा शक्र तेभ्यः ।
कुपितभुजगजिह्वाचञ्चलं जीवलोकं
सकलमिति विदित्वा मोक्षकामाः स्थिताः स्मः ॥ गोस्क्_१२३ ॥
सुखमिदमिति मिथ्याकल्पनामात्रमेतद्
भवगतिगहनान्तर्वर्तिनां बालिशानाम् ।
भवमवितथवादी दुःखमित्याह बुद्धः
सकलमपि यतोऽस्मान् सर्वदुःखप्रसूतिः ॥ गोस्क्_१२४ ॥
प्रकृतिबहुलदुःखोपप्लुते जीवलोके
भवति यदपि सौख्यं काकतालीयमस्मिन् ।
व्रजति तदपि नाशं दुःखजालाभिभूतं
सलिलमिव नदीनां प्राप्य सामुद्रमम्भः ॥ गोस्क्_१२५ ॥
यस्मात्स्त्रीणां करकिसलयैः पद्मपत्त्रोपमानैः
किंचित्स्थानं कलितवलयैश्चन्दनाश्लेषशीतैः ।
स्पृष्टः स्नेहश्लथमुकुलिताताम्रवृत्ताङ्गुलीयैर्
निद्रां प्राप्य व्यजनपवनव्यस्तमालोपहारः ॥ गोस्क्_१२६ ॥
भूयः शेते क्लमगुरुतनुर्दर्भसूचीकराले
मार्गे भस्मव्यतिकरखरैर्वीज्यमानो मरुद्भिः ।
तस्मान्मत्वा क्षणसुखलवं चञ्चलं जीवलोकं
त्यक्त्वा कामान् व्यसनफलदान् ब्रह्मशान्तं भजेत ॥ गोस्क्_१२७ ।
दशशतनयनोऽथ कन्यकानां हृषिततनूरुहकञ्चुको वचोभिः ।
व्यवसितमभिनन्द्य चैव तासां त्रिदशपुराभिमुखो ययौ क्षणेन ॥ गोस्क्_१२८ ॥
प्रव्रज्यामथ समुपेत्य ताः कुमार्यस्तत्त्वार्थप्रविचयशुद्धबुद्धिनेत्राः ।
उत्तेरुर्मदविरसं चलत्तरङ्गं संसारव्यसनमहार्णवं दुरन्तम् ॥ गोस्क्_१२९ ॥
सर्वार्थप्रकृतिविभागनिश्चितात्मा सर्वेभ्यो मुनिरितिवृत्तकं जगाद ।
मोहान्धे जगति समन्तचक्षुरेकं सत्त्वेभ्यो भवभयकण्टकक्षतेभ्यः ॥ गोस्क्_१३० ॥

॥ इति श्रीसप्तकुमारिकावदानं समाप्तम् ॥

॥ कृतिराचार्यभदन्तगोपदत्तस्य ॥



सार्थवाह = गोस्व्

बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४).

१३. सार्थवाह

जरत्तृणानीव शरीरकाण्यपि त्यजन्ति सन्तो न च लीनमानसाः ।
कृपाजलक्षालितदेहमत्सरा जगद्विपत्तिज्वलनोपशान्तये ॥ गोस्व्_१ ॥

तद्यथानुश्रूयते ।

बोधिसत्त्वभूतः किल भगवान् संतोषाभ्यासादपगतभवोपभोगविशेषाभिलाषः सुपरिज्ञातसंस्कारस्वभावत्वात्स्वदेहेऽप्यस्तमितस्नेहानुबन्धस्तृष्णादोषप्रत्यक्षज्ञानतया तदभिधेयमानसो जन्मान्तराभ्यस्तविविधलाभकुशलत्वादुपायान्तरेणापि धनार्जनसमर्थः समुपचितपुण्यसम्भारतया चाभिप्रायमात्रेणापि द्रविणविभूत्याकर्षणप्रभुः प्रभूतवित्तोपकरणोऽपि सन् केवलमुदधिगतजगद्व्यसनोपरित्राणायविअ संकेतप्रचारसांयात्रिकपरिवृतो महासमुद्रमुपजगाम ।

अथावगाढाः पयसां निधानं गम्भीरभीमायतपङ्क्तिरन्ध्रम् ।
वेलाचलोपघ्नविशीर्णफेनसितान्तलेखं वणिजः क्रमेण ॥ गोस्व्_२ ॥
तत्कर्मभिर्वा परिणामरौद्रैः स्वभावतो वाम्बुनिधिः क्षणेन ।
पर्याददानो हृदयानि तेषां संवर्तकालाधिकदारुणोऽभूत् ॥ गोस्व्_३ ॥
खरमकरकराग्रच्छिन्नबालप्रवालद्रुमरसपरिभोगापाटलावर्तचक्रम् ।
वियदिव नवसंध्यारञ्जिताम्भोदजालं सलिलनिधिमुदीक्ष्य त्रासमूकास्त आसन् ॥ गोस्व्_४ ॥
वनमिव कुमुदानां धौतमिन्दोर्मयूखैर्विषमितसितफेनच्छेदविन्यासचित्रम् ।
लवणसलिलराशिं वीक्षमाणाः समन्तान्न रतिमुपययुस्ते प्राणसंदेहकाले ॥ गोस्व्_५ ॥
विवृतदशनशङ्खध्वानवित्रस्तमीनो भुजगभुवनशृङ्गप्रान्तभिन्नोर्मिजालः ।
हृदयमुदधिरल्पस्थाम तेषां बिभेद स्फुरितविकृतनक्राक्रान्तविस्तीर्णकुक्षिः ॥ गोस्व्_६ ॥
अनिलबलविभक्तैः शैलतुङ्गैस्तरङ्गैर्नभ इव निगिरन्तं सार्कनक्षत्रचन्द्रम् ।
तमुदधिमवलोक्य प्राणसंदेहदोलां कृपणकमनसस्ते सर्व एवाधिरूढाः ॥ गोस्व्_७ ॥
भुजगमिव विषाग्निच्छेदमालाकरालं श्वसनविकचभोगं क्रुद्धमुद्वीक्षमाणाः । लवणजलनिकेतं तं दुरालोकपारं मरणभयविषण्णास्ते परं मोहमीयुः ॥ गोस्व्_८ ॥
निचयमिव घनानां वारिभारालसानां तिमिरमिव वमन्तं वीचिचूर्णप्रवेगैः ।
जलनिधिमवगाढास्ते निराक्रन्दभीमं मुषितवदनशोभा बोधिसत्त्वं प्रणेमुः ॥ गोस्व्_९ ॥
अदृष्टपूर्वैरथ तन्निमित्तैर्भयंकरैराकुलिता विचित्रैः ।
इत्यूचुरागद्गददीनकण्ठास्तं बोधिसत्त्वं समुदीक्षमाणाः ॥ गोस्व्_१० ॥
अयं जनस्त्वत्प्रतिबद्धसर्वप्रयोजनाशाविनिवृत्तचेष्टः ।
यदत्र कृत्यं क्रियतां तदाशु प्राणात्ययः संप्रति वर्तते नः ॥ गोस्व्_११ ॥
निरीक्षमाणस्य पुरो जनस्ते निरुद्यमो मज्जति तोयराशौ ।
कालातिपातोऽत्र न युक्तरूपः पराक्रमस्व स्वबलेन तस्मात् ॥ गोस्व्_१२ ॥
त्वत्पादमूलानुचरो न कश्चित्संस्पृष्टपूर्वो व्यसनैः कदा चित् ।
त्रायस्व तस्माद्विपदां मुखेषु भ्रमन्तमेनं नरवीर लोकम् ॥ गोस्व्_१३ ॥
पितेव पुत्राननुकम्पमानस्तन्नो भयान्मृत्युकरोदरस्थान् ।
विमोचयास्मान् परमार्यसत्त्व त्वं नः परित्राणमुपद्रवेभ्यः ॥ गोस्व्_१४ ॥
न देवतानामपि भूमयस्तास्तव प्रभावा न चरन्ति यासु ।
तदेष कालः कृपणाननाथानस्मान् परित्रातुमवन्ध्यशक्ते ॥ गोस्व्_१५ ॥
मन्यामहे त्वं समनुस्मृतोऽपि त्राणं परं सर्वजगद्भयेभ्यः ।
प्रागेव साक्षादभिवीक्ष्यमाणस्तत्पौरुषं दर्शय लोकबन्धो ॥ गोस्व्_१६ ॥
अमी दंष्ट्राचक्रक्रकचकलिलव्यात्तवदना
जिघांसन्ति क्रूराः पृथुविवरविस्तीर्णजठराः ।
पुरास्मानत्राणांस्तिमिमकरचक्रा भयमयाः
परित्रायस्वेमं निकटविनिपातं जनमतः ॥ गोस्व्_१७ ॥
स्वपुच्छविच्छिन्नतरङ्गसंकला निशातदन्तान्तविलग्नशुक्तयः ।
अभिद्रवन्त्यार्य पुरा तिमिङ्गिला जनानिमांस्त्वच्चरणाश्रितानपि ॥ गोस्व्_१८ ॥
विलम्बितुं नाथ न युज्यतेऽधुना विशीर्यते नौरियमम्बुताडिता ।
स्फुरन्त्यमी वीर समन्ततो झषाः प्रमृष्टगुञ्जाफलरक्तलोचनाः ॥ गोस्व्_१९ ॥

अथ स महात्मा तेन दुर्विषहेण परव्यसनेनोपतप्तमानसः स्वप्राणात्ययमविगणय्य निष्प्रतिकारदारुणां तां महाजनव्यापत्तिमवेत्य कृपापरिगतात्मा प्रकृतिधीरतया तदवस्थोऽप्यसंभ्रान्तचेतास्तत्कालातिशयध्यायिना वचसा तान् सहायानाश्वासयन्नब्रवीत् ।

मृतेन सार्धं न वसन्ति सागराः प्रसिद्धिरेषामियमेव शाश्वती ।
अतो ममाश्रित्य मृतं कडेवरं तरन्तु सन्तोऽम्बुनिधिं सुदुस्तरम् ॥ गोस्व्_२० ॥
संयुक्तसंयोगमुपेत्य सर्वे निराकुलाः प्रोज्झ्य विषाददैन्यम् ।
आत्मानमुत्तारयितुं यतध्वं महार्णवान्मां च परार्तिपङ्कात् ॥ गोस्व्_२१ ॥
आपद्गतानां सुहृदां प्रियाणां चिरानुबद्धप्रणयाशयानाम् ।
कोऽन्योऽस्त्युपायो रमणीयरूपस्तत्कार्ष्ट मा स्नेहमयं विषादम् ॥ गोस्व्_२२ ॥
शत्रोरपि व्यापदमापतन्तीं स्वप्राणमूल्येन निवारयेयम् ।
प्रागेव युष्माकमनल्पकालसंवर्धितस्नेहपरिग्रहाणाम् ॥ गोस्व्_२३ ॥
ममात्मभावैरपवृत्तसौख्यैः स्याच्चेत्सुखी कुन्तपिपीलिकोऽपि ।
जरत्तृणानीव तथापि जह्यामहं शरीराणि निरस्तखेदः ॥ गोस्व्_२४ ॥
त्राणाशयायां समुपाश्रितानां गुणैः पवित्रीकृतमानसानाम् ।
हिताय देहं त्यजतो ममैकं दयापरीतं किमिवात्र चित्रम् ॥ गोस्व्_२५ ॥
परार्थचर्याविगुणं शरीरं वृथा गुरुं भारमिवोद्वहन्तः ।
व्रजन्ति खेदं परिशुद्धसत्त्वाः कृपाकलत्रीकृतजीवलोकाः ॥ गोस्व्_२६ ॥
एवंविधे यदि न कायमिमं प्रयोक्ष्ये पुण्यागमे निरुपमानसुखानुबन्धे ।
कोऽर्थोऽमुना परिहृतेन कडेवरेण वाताहताम्बुनिधिबुद्बुददुर्बलेन ॥ गोस्व्_२७ ॥
त्यक्ष्यामि नेमं यदि पूतिकायं भवद्धिताधानविधानकाले ।
संत्याजयिष्यत्यबलं बलात्मा जगद्विनाशावहितः कृतान्तः ॥ गोस्व्_२८ ॥
त्यजामि युष्मान् किमुदीक्षमाणो यशोऽथ वा मानगतं च धर्मम् ।
देहं कलीनां पदबन्धभूतमुतावशो मृत्युकराभिमृष्टम् ॥ गोस्व्_२९ ॥
तदत्र शोकाय मतिर्न देया भवद्भिरासन्नपराभवाय ।
मम क्रमेणैव समागतोऽयं महोत्सवः पुण्यविशेषरम्यः ॥ गोस्व्_३० ॥
बहुसुखलवनानातन्तुसंताननेयास्तृणमिव गतशङ्का देहमुज्झन्त्यसन्तः ।
अतिसृजति परार्थं कायमासन्ननाशं यदि सुचरितपूर्वं दुष्करं किं नु तत्र ॥ गोस्व्_३१ ॥

अथ ते पुरुषास्तेन तस्याद्भुतेनाभिप्रसारितमानसाः सुतरां तद्वियोगशङ्काव्यथितहृदया विषाददैन्यविधेयाश्चिन्ताविषयातीतगोचरमविषह्यमतिविस्मयनीयं च तत्कर्म तं महासत्त्वमविरताश्रुधाराप्रक्षालितनयनदीनवदनाः पादयोः संपरिष्वज्य प्रणम्य च सर्वाङ्गैरित्यवदन् ।

काममत्रैव निधनं सर्व एव महोदधौ ।
यास्यामो न तु शक्यामः कर्तुमेतदनार्यकम् ॥ गोस्व्_३२ ॥
एवंविधस्य व्यसनानि दृष्ट्वा सुहृद्विशेषस्य सुदुर्लभस्य ।
प्राणैर्धनैर्वा किमिहास्ति कृत्यं तत्साहसाद्वारय धीरचेतः ॥ गोस्व्_३३ ॥
उत्तीर्णानपि तोयौघादस्मानस्माद्दुरुत्तरात् ।
मग्नान् दुश्चरितावर्ते कः समुत्तारयिष्यति ॥ गोस्व्_३४ ॥
नूनं कर्मण एवायं विपाकः प्रत्युपस्थितः ।
येनापदियमायाता निष्प्रतीकारदारुणा ॥ गोस्व्_३५ ॥
अध्युपेक्ष्य सुहृत्पीडामेतां पापानुबन्धिनीम् ।
दुःखान्तमुपयास्यामः कैरुपायैः पुनर्वयम् ॥ गोस्व्_३६ ॥
दयामृदुकसंतानं कुर्यादन्तावसायिनम् ।
इदं कर्मावदानं ते प्रागेवार्य सुहृज्जनम् ॥ गोस्व्_३७ ॥

अथ बोधिसत्त्वः सुतरांस्तैस्तेषां सौजन्यसूचकैर्वचोभिः प्रविजृम्भमाणतीव्रप्रसादप्रेमगौरवकारुण्यस्समनुनेष्यंस्तान् सहायकाननुकम्पामृतवारिभिः सिञ्चन्निव तृप्तिविसर्गैरित्यब्रवीत् ।

भवद्भिरनधीष्टोऽहं स्वभूत्यै देहसंज्ञकम् ।
त्यजाम्यनर्थं तत्र स्याद्युष्माकं किमनार्यकम् ॥ गोस्व्_३८ ॥
अकाले कौमुदी ह्येषा नैवैतद्व्यसनं मम ।
प्रतीकारो मया लब्धो विपदामेष शाश्वतः ॥ गोस्व्_३९ ॥
सौहार्दविश्रम्भनिरत्यया वो यद्यस्ति का चिन्मयि चित्तवृत्तिः ।
न कर्तुमर्हन्ति ततो भवन्तो धर्मस्य कीर्त्याभरणस्य विघ्नम् ॥ गोस्व्_४० ॥
चित्तं बलादपि हिते विनियोजनीयमार्यैरनार्यमहिताच्च विवेचनीयम् ।
तस्मात्प्रवृत्तिमिह कर्मणि साधुजुष्टे नार्हन्ति विघ्नयितुमश्रुमुखा भवन्तः ॥ गोस्व्_४१ ॥
अनुपादानमेवास्य परार्थं चापरिग्रहः ।
मां संप्रतीक्षते कायकले रन्ध्रप्रहारिणः ॥ गोस्व्_४२ ॥
उपात्तोऽप्ययमस्माभिरनादेयो न नीयते ।
यदि सत्त्वार्थसाचिव्यं कोऽनेनार्थः प्रणाशिना ॥ गोस्व्_४३ ॥
यदि नाभ्युद्धरिष्यामि युष्मानस्माद्दुरुत्तरात् ।
कथमुत्तारयिष्यामि लोकं संसारसागरात् ॥ गोस्व्_४४ ॥
एतानि चान्यानि च बोधिसत्त्वाः कुर्वन्ति कर्माण्यविपन्नसत्त्वाः ।
परार्थचर्याविषये चरन्तः कृपानुभूताः स्वसुखानुरागाः ॥ गोस्व्_४५ ॥
अनावृतद्वारमिदं निकेतनं दुरावहाणां भवदुःखपत्त्रिणाम् ।
चिरात्प्रमोदायतनी करिष्यते मया शरीरं सुहृदां हितागमे ॥ गोस्व्_४६ ॥
भवत्परित्राणमये सुखोदये नियोज्य कायं नियतं मयाप्स्यते ।
अभेद्यमच्छेद्यमहार्यमव्ययं निरुत्तरं धर्मशरीरमव्रणम् ॥ गोस्व्_४७ ॥
अमित्रभूतं यदि मित्रसादिमं कलिं करिष्यामि न कायसंज्ञकम् ।
विधक्ष्यते विप्रतिसारवह्निना मनो विनिश्वासशिखेन मे चिरम् ॥ गोस्व्_४८ ॥

गतविक्लवा भवन्तो मदीयमुद्गतप्राणं शरीरं प्लवमिवालम्ब्यान्योन्यसंसक्तिकया वारिवेगवशेन येन वातेन वा दिग्भागेन स्थलमुपगम्य पर्णमूलफलजलादिभिर्यापयन्तः परस्परमविपन्नसौहृदाः कर्मस्वकतावलम्बिनो लोकस्वभावमवेक्षमाणा विनीतविवादशोकदैन्याः कार्यावसानमागमयत । सुखमनुभूय दुःखमप्यनुभूयते । संपत्तिमप्युपास्य विपत्तिरुपास्यते । संसारचारकावचराणां हि एतदेव पर्याप्तं व्यसनमतः प्रतिकष्टतराण्यप्यत्र कृच्छ्राण्यासाद्यन्ते श्रुतिमनोविदाहिनी । न ह्येनमनुपतन् कश्चित्सुखी नाम । प्रबलानिलाकुलानलज्वालाकलापमध्यगतस्यानुक्तसिद्धं दाहदुःखम् । तृष्णाविधेयमनसां चाभिमुखः पराभव उत्सङ्गगतानि सर्वदैन्यान्यासन्नवर्ती परिभवो भयमुपरि व्यवस्थितमभितो विप्रलम्भवैकृतानि । संक्षेपतः सर्वमशिवजालमुपगृह्य तृष्णा नरमुपबध्नाति । स च मद्वियोगदैन्यावकाशो न हृदि करणीयः । ईदृशो हि लोकस्वभावो वियोगदुःखानुगता एव हि प्रियजनसंयोगाः ।

दीर्घकालपरिचयाद्दृढस्नेहनिबद्धान्यपि सौहृदानि क्षणेन विश्लिष्यन्ति । प्राणिनां विपर्यासश्चैष चेतसः प्रियोऽयं ममेति । दृश्यन्ते कारणान्तरविपर्ययात्परिवर्तमानानि प्रियाप्रियाणि जीवलोके । तस्मान्न परतन्त्रेष्वपरिनिष्पन्नस्वभावेषु प्रकृतिभेदवर्तिषु विप्रलम्भपदस्थानेषु क्षणविपरिणामलोलशीलेषु शोकायासमयेषु प्रियसमागमेष्वभिनिविश्यात्मा खेदयितव्यः । तत्र सुखं धैर्यमेव परुषाणामापत्स्ववलम्बो भवति विषादमवधीरयति शोकमुपरुणद्धि विघ्नयति आपदमापतन्तीं प्रज्ञानसहितं च तदेवाभिमतमर्थमानयति ।

शोकानिवृत्तिस्तु निष्प्रयोजनमाश्रयं संतापयति कृत्यमन्तरयति कान्तिमाच्छिनत्ति प्रतिभानमायासयत्यासन्नस्नेहदुःखं सुहृज्जनं .... धर्मार्थयशःसुखानि चोपहन्ति । मत्कृतमनुपश्यद्भिस्तु भवद्भिः पुण्येष्वादरः करणीयः । पुण्यमेव हि प्राणिनामिहामुत्र च निरत्ययो बन्धुरापत्सु विषादी सहायः पाथेयमयत्नवाह्यं प्रदीपस्तमसि प्रपातेषु संक्रमं भयस्थानेष्वारक्षा मङ्गलमद्वैधसिद्धमत्यन्तिकं सिद्धं सूपचरः स्वामी परायणमापद्गतानामायतनमविपरिणामिनां सुखानां क्षेत्रं दिशाविदिशान्तव्यापिनां यशसामाकरः प्रशंसानामनभिभूतं वैशारद्यम् । पुण्यावष्ठम्भादेव च पुरुषो दुरवगाहेऽपि सुखमवगाहते । परलोककान्तारे विषादपदस्थानेऽपि नाम मरणसमये न विषीदन्ति पुण्यकर्माणः । कण्टकप्रचयकर्कशान्यपि जन्मदुर्गाणि प्रायेणाक्षताः संचरन्ति पुण्यबलिनः । पुण्यैरेव चाखिलजगद्धितसुखाध्याशयप्रवृत्तिविस्तीर्णामाकर्षयन्ति सकलभुवनाधिपत्याभिषेकमहतीं सर्वलोकसाधारणां ताथागतीं गुणसमृद्धिं प्रागेव प्रतनुसुखानवकाशादीनवां प्रचुरजनमनोविकारिणीमनन्तदुःखबाणसंनिपातदूषितामायासिनीमिह परत्र च बालिशानां प्रतिक्षणव्ययानुबन्धादूषितामनेकरूपवैरकृतानुषङ्गदारुणां भवभोगमयीमशिवामखिलां विपरीतसुखाभिनिवेशखलां संपत्तिसंज्ञान्तरितां विपत्तिमकारणभ्रंशमनोविदाहिनीमित्यलमिति प्रसङ्गेनातिपतति । कार्यकालश्चरमसंदेशोऽयं भद्रमुखा इत्युक्त्वा बोधिसत्त्वो मुहूर्तमेकाग्रमनो बभूव ।

निवार्यमाणोऽपि शतैः सुहृद्भिर्बाष्पाम्बुविस्यन्दिविलोचनान्तैः ।
साधुः स्वदेहाश्रयणीमपेक्षां तत्याज लोकव्यसनोपतप्तः ॥ गोस्व्_४९ ॥
आर्तस्वरैरविरतैरविभक्तवर्णैस्तेषां विषादपरिलुप्तमनःस्थितीनाम् ।
आपूर्यमाणसलिलप्रदरान्तरालः संचुक्षुभे भृशतरं लवणाम्बुराशिः ॥ गोस्व्_५० ॥

बोधिसत्त्वोऽपि महासत्त्व इति प्रणिधिमुपबृम्हयामास शान्तये सर्वसत्त्वानाम् ।

दिव्या तावत्प्रकृतिचपला सोपसर्गा विभूतिः
प्रागेवान्या परिमितसुखप्रत्ययप्रत्यपाया ।
तस्मान्नार्थो मम सुखैः स्वप्नमायोपमानैः
पुण्यादस्मान्न च शमसुखं प्रार्थये प्रोज्झ्य लोकान् ॥ गोस्व्_५१ ॥
मोहावर्ते मरणमकरे मानपाषाणगर्भे
तृष्णातोये मदनकलुषे क्रोधसंसर्पिसर्पे ।
मग्नं लोकं भवजलनिधौ शोकवातावधूते
पुण्यादस्मादहमशरणं कृत्स्नमुत्तारयेयम् ॥ गोस्व्_५२ ॥
एवं कृत्वा प्रणिधिमचलं साद्रिसारस्थिरात्मा
त्यक्तापेक्षः सुचरितशतोपार्जितेऽपि स्वदेहे ।
निस्त्रिंशेन प्रमुदितमनाः पाटयामास कुक्षिं
स्वां शोकार्तिव्यथितहृदयः प्राणिनां तारणाय ॥ गोस्व्_५३ ॥
अथ शुश्रुविरे गिरः शुभाः सुरविद्याधरयक्षरक्षसाम् ।
इति चित्रमनोहराश्रयाः पतितास्तस्य गुणोपसंहिताः ॥ गोस्व्_५४ ॥
सत्त्वार्थप्रतिपत्तिकौशलमहो ही धीरता चेतसः
पुण्याभ्यासविशेषपुण्यमहतामाश्चर्यरूपस्थितिः ।
साधूनां स्वसुखानुरागविगमस्वच्छा बत प्रक्रिया
__ __ __ __ __ बत कृपा नापेक्षते स्वाश्रयम् ॥ गोस्व्_५५ ॥
लोकोऽयं विनिमीलितोऽपि विदुषा प्रोन्मीलितः सर्वतः
कीर्त्या चन्द्रमयूखधौतकुमुदच्छाया __ __ __ ।
एतेनैव निमज्जतापि भुवनं मग्नं समभ्युद्धृतं
जन्मावस्करकर्दमे स्फुरदुरुक्लेशक्रिमिव्याकुले ॥ गोस्व्_५६ ॥
तिर्यग्विक्षिप्यमानं नवजलशिशिरैर्मन्दमन्दैर्मरुद्भिर्
दिव्योद्यानद्रुमेभ्यः कुसुममविरतं तच्छरीरे पपात ।
अभ्युद्गम्याम्बुराशेः स्फुटमणिकिरणश्रीकरालैः शिरोभिर्
व्याभुग्नोपान्तमध्यैः कुवलयमृदुभिस्तं भुजङ्गाः प्रणेमुः ॥ गोस्व्_५७ ॥
लक्ष्म्या समालब्धमिव प्रकामं प्रमृष्टचामीकरचारुवर्णम् ।
समुद्गतप्राणमपि प्रसन्नं रराज तत्तस्य विभोः शरीरम् ॥ गोस्व्_५८ ॥
आलम्ब्य प्लवमिव तेऽथ तच्छरीरं बाष्पाम्बुव्यतिकरपाटलान्तनेत्राः ।
उत्तेरुर्मकरकरक्षतोर्मिचक्रं तस्यैव प्रणिधिबलाश्रयात्समुद्रम् ॥ गोस्व्_५९ ॥
तदेवमतिदुष्कराणि भगवानसौ भूतये
चकार जगतां कृपापरिगतामलाध्याशयः ।
प्रसादयत तत्र मानसमतो जगद्बान्धवे
समग्रभुवनोपकारकरणैकवीरे जिने ॥ गोस्व्_६० ॥
प्रसाद्य च मनो मुनौ सुचरितैकरत्नाकरे
वचोऽवितथवादिनः श्रुतिरसायनं श्रूयताम् ।
तदश्रवणवञ्चितं जगदिदं भ्रमत्यातुरं
भवाध्वनि निराश्रये व्यसनकण्टकान्धाचिते ॥ गोस्व्_६१ ॥

इति श्रीसार्थवाहजातकं समाप्तम् ॥



सर्वंदद = गोस्द्

बसेदोन् थे एदितिओन् ब्य्रत्न हन्दुरुकन्दे. fइवे बुद्धिस्त्लेगेन्द्सिन् थे चम्पू स्त्य्ले - fरोम चोल्लेच्तिओन्नमेदवदानसारसमुच्चय. बोन्न् १९८४ (इन्दिच एत्तिबेतिच, ४).


१४. सर्वंदद

परदुःखदुःखिताः स्वजीवितमपि नापेक्षन्ते साधवः ।

तद्यथानुश्रूयते ।

बोधिसत्त्वोऽन्यतमं स्वकुलक्रमागतं महीमण्डलं समनुशशास । तस्यार्थिजनमनोहरैरविषमप्रवृत्तिमधुरतरैरनतिक्रान्तकालाभिलषितैः फलाशाकार्पण्योपशमस्वच्छशोभैर्विभवविसर्गैर्लोकान् संतर्पयतः सर्वंदद इत्येवं यथार्थं नाम प्रथितमासीत् ।

जगद्धिताधानसमुत्सुकत्वात्स राज्यभारं बिभरां बभूव ।
क्षितीश्वरः पूर्वकृतानवद्यपुण्यप्रभावोपनतं क्रमेण ॥ गोस्द्_१ ॥
न तस्य किंपाकफलोपमाश्चला मनो मनोविभ्रममात्रभद्रिकाः ।
स्वभागधेयोपनता विभूतयो बबन्धुरार्यप्रकृतेर्महात्मनः ॥ गोस्द्_२ ॥
परिश्रमस्तस्य बभूव यौतको महाकृपाधीनमतेर्महीपतेः ।
प्रभुत्वमासीज्जगतां त्वबाधिथं विभूतिसंभोगसुखेषु भूरिषु ॥ गोस्द्_३ ॥
न तस्य मात्सर्यतमोऽवगुण्ठनं बभूव गात्रेष्वपि मानसं यदा ।
तदा कथैवोपरतासुखागते तृणोपमे शोकनिबन्धने धने ॥ गोस्द्_४ ॥

तं किल महात्मानमन्यतमः पार्थिवोऽतृप्तः स्वराज्यश्रिया परित्यक्तधर्मयशाः सुखसाधनोपायदारुणः स्वराज्यादुच्चालयितुमुपचक्रमे ।

संप्राप्य भोगान्महतोऽप्यनार्याः पन्थानमार्याचरितं विलङ्घ्य ।
तृष्णापरीताः करुणात्मकेषु साधुष्वपि क्रोधविषं वमन्ति ॥ गोस्द्_५ ॥
भैषज्यवृक्षा इव ये कदा चित्क्व चित्कथं चिज्जगतो हिताय ।
भवन्ति तानप्युपतप्तचित्ताः क्रोधाग्निना कापुरुषा दहन्ति ॥ गोस्द्_६ ॥
कुर्वीत को नाम मनुष्य आर्यः सचेतनस्तेषु मनःप्रदोषम् ।
येषां यशोभिः कुमुदावदातैरुद्भासितानीव दिगन्तराणि ॥ गोस्द्_७ ॥
अथ धरणिरजोभिः शारिकाकण्ठधूम्रैस्तुरगखुरनिपातप्रोद्गतैश्छादयन् खम् ।
स नृपतिरुपतस्थे मत्तमातङ्गसैन्यैरुपवनतरुपूगानारुजन्मेघनीलान् ॥ गोस्द्_८ ॥
उदधिरिव युगान्ते प्लावयंल्लोकमन्तर्लुलितमकरपुच्छच्छिन्नचञ्चत्तरङ्गः ।
स नृपबलसमूहो नग्ननिस्त्रिंशपत्त्रस्फुरितरविमयूखस्तत्पुरं संरुरोध ॥ गोस्द्_९ ॥
उपनतमपि पुण्यैर्विप्रलम्भावसानं धिगनुपशमकारि श्रीसुखं पार्थिवानाम् ।
पिशितमिव विपूति क्रव्यभुग्मण्डलानां यदिह भवति पुंसां वैरवैरस्य मूलम् ॥ गोस्द्_१० ॥

अथ बोधिसत्त्वः प्रागेव विदितविषयदोषवैरवैरः संरम्भविप्रलभाद्यनर्थभूयिष्ठं राज्यमतिमन्यमानः स्वसुखसंभोगाभिष्वङ्गदैन्यानुपक्लिष्टमानसश्चिन्तयां बभूव ।

धिगस्त्वनार्यं विषयाश्रयं सुखं समीरणोद्धूतलतान्तचञ्चलम् ।
उपासते यत्र निबद्धमानसा नरा दशां बन्धुजनोपतापिनीम् ॥ गोस्द्_११ ॥
वातोद्धूततरङ्गितध्वजशिखाप्रत्याहताम्भोधरं
दानप्रस्रुतिसिक्तदन्तमुसलक्रूरद्विपेन्द्राकुलम् ।
शक्तोऽरातिबलं विहन्तुमखिलं बाहुद्वितीयोऽप्यहं
रक्षेदक्षतचारिणी यदि कृपा मातेव मां नापदि ॥ गोस्द्_१२ ॥
या वा श्रीरधिगम्यते परवधव्यासङ्गदग्धात्मना
तां वाञ्छेद्भ्रमरोपगीतकुसुमां को वध्यमालामिव ।
योऽपि स्वार्हनिबन्धनप्रणयिना संप्रस्थितो वर्त्मना
प्रागेव व्यसनातुरस्य जगतो योऽहं हितायोद्यतः ॥ गोस्द्_१३ ॥

अपि च

राज्येऽपरो यदि मम प्रणयं करोति पूज्यो मया ननु विशेषत एव राजा ।
राज्याश्रयं खलु परार्थमहं बिभर्मि संक्लेशभारमिममायतदुःखहेतुम् ॥ गोस्द्_१४ ॥
अतिथिरिव यतोऽयं माननीयो नरेन्द्रो मदुपहितविभूतिप्रार्थनाकृष्टचेताः ।
उपचितकुशलत्वाच्चानुकम्पाविशेषात्सुत इव विनयार्थं कोऽत्र कोपावकाशः ॥ गोस्द्_१५ ॥
उन्मोचयत्येव बलाच्च यो मां राज्याभिधानाद्व्यसनप्रतानात् ।
यद्यत्र कुर्यां मनसः प्रकोपं पापोऽपरः कोऽथ मया समः स्यात् ॥ गोस्द्_१६ ॥
राज्यस्य दोषावयवे निवेशं प्रख्यापयन् हन्ति यशःसुखानि ।
मामर्थतः शिक्षयते नरेन्द्रो राज्याभिधाने तमसि भ्रमन्तम् ॥ गोस्द्_१७ ॥
त्यक्तव्यमेतेन च कारणेन क्षितीश्वरश्रीसुखमात्मकामैः ।
यदत्र सक्तस्य जनस्य वैरभयप्रसङ्गाः शिरसि स्फुरन्ति ॥ गोस्द्_१८ ॥
यो वाहमुत्सृज्य तपोवनानि निरन्तरायाण्यभितः शिवानि ।
गृहाभिधानं भयमावसामि नार्हामि नाहं व्यसनान्यमूनि ॥ गोस्द्_१९ ॥
तत्स्वस्तिराज्यद्युतिविस्तरेभ्यो नैकव्यलीकाश्रयदारुणेभ्यः ।
यास्यामि शान्तानि वनान्यतोऽहं विवेकजप्रीतिनिबन्धनानि ॥ गोस्द्_२० ॥
कल्याणमित्रं यत एव राजा ममाद्य नैष्क्रम्यसुखोदयाय ।
कल्याणमेवास्त्वनयोऽप्यतोऽस्य सबन्धुमित्रस्य शरच्छतानि ॥ गोस्द्_२१ ॥
मा गा गर्वं महिम्नः क्षितिपतिरहमित्युज्झ्यतां विप्रलम्भः
प्रत्यासन्नोपतापामनुवहसि वृथा भङ्गिनीं किं नयाज्ञाम् ।
राज्यं त्यक्तव्यमेव व्यसनपरिगतं नात्यजस्त्वं किमर्थं
शङ्के दौर्जन्यमित्थं मम नृपतिरयं क्षापयिष्यत्ययत्नः ॥ गोस्द्_२२ ॥
कदा त्यक्त्वा गेहं कुकृतशतसंबाधविरसं
वने वत्स्यामीति प्रशमसुखसंभोगसुभगे ।
वितर्का ये भूताः सुचिरमनुबद्धा मम मतेः
प्रसिद्धास्ते दिष्ट्या क्षितिपतिमिमं प्राप्य न चिरात् ॥ गोस्द्_२३ ॥

इति विनिश्चित्य बोधिसत्त्वो जन्मान्तराभ्यस्तनैष्क्रम्यसुखाभ्युदयपरिचयो मृग इव वागुरावरोधनिर्गमोपलम्भोद्भूतप्रमोदः समपनीतराज्यश्रीसूचकालंकारविभ्रमकायभारलघुविविक्तविग्रहः परैरपरिज्ञाततपोवनगमनप्रयोजनः संरूढप्रणयविश्रम्भस्नेहबहुमाननिरत्ययं च बन्धुवर्गं स्वपुण्यबलावष्टम्भोपनतसुखोपभोग्यां च राजलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनामिव स्रजं परित्यज्यान्य्तमद्विविक्तमाश्रमपदमलंचकार ।

आहूयमान इव पल्लविनां द्रुमाणां
शाखाकरैः स्वकुसुमाभरणाभिरामैः ।
शान्तं वनान्तमुपगम्य स बोधिसत्त्वः
प्राप्तोऽमृतं नृपसुखैरनवाप्तपूर्वम् ॥ गोस्द्_२४ ॥
यान्येव शोकपरिदेवमुखानि लोके कामात्मनामनुचितोपशमोत्सवानाम् ।
तान्येव नाम दधति प्रशमप्रियाणां प्रीतिं निरामिषसुखप्रणयानवद्याम् ॥ गोस्द्_२५ ॥
पुष्पाधिवासशुचिभिः स वनान्तवातैः
संवीजितः प्रतिविनोद्य शरीरखेदम् ।
ध्यात्वा प्रमादमलिनां मनुजेन्द्रलक्ष्मीं
संवेगमेव मनसि क्षितिपः पुपोष ॥ गोस्द्_२६ ॥
कृत्वा नमः स भुवनत्रयशङ्करेभ्यः
सर्वात्मना दशसु दिक्षु तथागतेभ्यः ।
अम्लानशाद्वलकुथापरिभोगरम्ये
मूले तरोः क्षितिपतिर्निषसाद मध्ये ॥ गोस्द्_२७ ॥
स खेदितोऽन्तःपुरसुन्दरीणां संक्लेशपक्षानुगुणैर्विलासैः ।
विविक्तसंभोगसुखान्यरण्यान्यालोक्य विश्रान्त इव क्षितीशः ॥ गोस्द्_२८ ॥
परिस्रवन्निर्झरवारिधाराप्रक्षालितश्यामशिलातलानि ।
सानूनि पश्यन् स महीधराणामयत्नरम्याणि मुदं जगाम ॥ गोस्द्_२९ ॥
आलिङ्गितान् पुष्पभरालसाभिः स्नेहादिव प्राणसमांल्लताभिः ।
महीरुहान् भूरिपलाशनीलानालोक्य रेमे स महीमहेन्द्रः ॥ गोस्द्_३० ॥
अकर्कशश्यामकशेरुकाणि भ्रमद्द्विरेफाहतपुष्कराणि ।
निरीक्षमाणः स नृपोऽभिरेमे सरांसि पाठीनकुलाकुलानि ॥ गोस्द्_३१ ॥
विवेकजप्रीतिसुखानुकूलां निसर्गरम्यां स वनान्तभूमिम् ।
निरीक्षमाणः क्षितिपः प्रहर्षं जगाम संशान्तमनोविकारः ॥ गोस्द्_३२ ॥
उदीक्ष्य संसक्तशिखण्डिकेकामनोऽभिरामाणि स काननानि ।
अनेकसंक्लेशविषोपदग्धां नृपश्रियं भूमिपतिर्जगर्हे ॥ गोस्द्_३३ ॥
क्वासौ विपर्याससुखाभिमानप्रसङ्गजिह्मा क्षितिपाललक्ष्मीः ।
क्व चैव चेतोविनिबन्धनानि शान्तान्यरण्याश्रयिणां सुखानि ॥ गोस्द्_३४ ॥
अनर्थरागाश्रयदूषिताय नमोऽस्तु तस्मै क्षयिणे सुखाय ।
विषज्य यस्मिन्मनसः प्रवृत्तिं कृपास्पदत्वं विदुषां व्रजन्ति ॥ गोस्द्_३५ ॥
अवनतशिखैर्वानीराणां द्रुमैस्तटरोहिभिः
कृतपरिकरश्रीसंभोगाः प्रशान्तरयोद्धवाः ।
हरितपुलिनाः शष्पोद्भेदैर्झरैः सरितः शिवाः
क्षितितलपतिः पश्यंल्लेभे रतिं स निरामिषाम् ॥ गोस्द्_३६ ॥
वितथविषयक्रोधाभ्यासप्रयोगमलीमसं
हृदयमसतां शान्तेऽरण्ये रतिं कथमेष्यति ।
स तु नरपतिर्गोत्रोत्कर्षप्रभावपरिग्रहाद्
विषयविमुखः प्रीतिं भेजे परां विजने वने ॥ गोस्द्_३७ ॥
प्रकृतिचपला नैकापाया निरन्तरदारुणा
न खलु हृदयं नो ज्ञानार्थं हरन्ति विभूतयः ।
अपगतमनःसंक्षोभाणां वनान्तमुपेयुषां
भवति तु सतां पूर्वाभ्यासान्मतिः प्रगुणा शुभे ॥ गोस्द्_३८ ॥
हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः
कुसुमशबलैर्विश्वाखातैस्तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता
मनसि न मुदं कस्यादध्युः शिवा वनराजयः ॥ गोस्द्_३९ ॥
प्रशमविधुरे नित्योद्वेगप्रदे गृहचारके
विषयमरुता व्याधूतानां हतोपनिषत्सुखम् ।
उपरतजनक्षोभायासप्रकामसुखे वने
व्रजति तु मनः सद्यः शान्तिं कुकार्यसमाकुलम् ॥ गोस्द्_४० ॥

अथान्यतमो ब्राह्मणो दारिद्र्यदुःखाभ्याहतस्तत्प्रतीकारचिकीर्षया मन्दोत्साहोऽपि बोधिसत्त्वमेकमार्तायनमवगम्य तद्विषयान्तमुपगच्छन्मार्गपरिभ्रंशपर्याकुलात्मा ततस्ततः परिभ्रमन् क्षुद्दुःखोपग्लपिततनुरध्वक्लमविक्लवाविधेयगुरुतरचरणविग्रहस्तदाश्रमपदमाससाद । दृष्ट्वा चैनं बोधिसत्त्वश्चिराभ्यागतस्निग्धबान्धवस्नेहातिरिक्तवात्सल्यपेशलया पिबन्निव दृष्ट्या प्रत्युद्गम्याभिवाद्य च कृतप्रतिसंमोदनमागमनप्रयोजनं पर्यपृच्छत् । ब्राह्मणोऽब्रवीत् ।

यः सर्वदो नाम भुवि प्रसिद्धो यथार्थनामा नरलोकपालः ।
कीर्त्या समाहूत इवास्मि तस्य प्राप्तस्तमार्तायनमीक्षमाणः ॥ गोस्द्_४१ ॥
त्राता स एव व्यसनातुराणां वनीपकानां स च बन्धुरेकः ।
तमेव चैकं व्यपदिश्य साधुमन्यत्र मौनव्रतमेति वाणी ॥ गोस्द्_४२ ॥
तत्तस्य वचनं श्रुत्वा स कृपापेशलाशयः ।
आचकम्पे महासत्त्वस्तद्दुःखपवनाहतः ॥ गोस्द्_४३ ॥

अथ स महात्मा दीर्घमुष्णं च निश्वस्य तं ब्राह्मणं प्रोवाच ।

उपायश्चिन्त्यतामन्यो द्विज दुःखोपशान्तये ।
भ्रष्टैश्वर्यः स भूपालस्तपसे वनमाश्रितः ॥ गोस्द्_४४ ॥

अथ स ब्राह्मणः समीहितार्थप्रत्याशाप्रणयभङ्गदैन्याक्रान्तमानसः सहसा पृथिव्यां निपपात परं च संमोहमुपजगाम ।

आशापर्यस्तधैर्याणि हृदयानि प्रसङ्गिनाम् ।
देहिनां मोहमायान्ति हेतुना येन केन चित् ॥ गोस्द्_४५ ॥

अथ बोधिसत्त्वस्तं ब्राह्मणं शीताभिरद्भिः परिषिञ्च्य प्रतिलब्धसंज्ञं समाश्वासयन्नब्रवीत् ।

अस्त्यन्योऽपि प्रतीकारो भवदाशासमृद्धये ।
अहं सर्वंददो राजा मा शुचस्त्वमिह द्विज ॥ गोस्द्_४६ ॥
सर्वंददो नाम कथं कदा वा यस्य स्वदेहेऽपि मनःप्रसङ्गः ।
यथार्थनामा त्वधुना भविष्याम्यहं त्वदभ्यागमनोत्सवेन ॥ गोस्द्_४७ ॥
मद्राज्यप्रणयी राजा मां समन्वेषते किल ।
बद्ध्वा मां देह्यतस्तस्मै स त्वां सम्तोषयिष्यति ॥ गोस्द्_४८ ॥
अनेकदुःखोपनिपातकातरश्चिरस्य तावद्भवदाश्रयादयम् ।
ममोपयोगं गुणपक्षसिद्धये शरीरसंज्ञः कलिरद्य यास्यति ॥ गोस्द्_४९ ॥
जरारुजामृत्युखलूरिकामिमां तनुं समाश्रित्य स हन्त योऽद्य मे ।
मनोरथो ब्राह्मणमुख्य पूर्यतां तव प्रभावादभिवाञ्छितश्चिरम् ॥ गोस्द्_५० ॥
प्रीतिर्नृपस्य तव चार्थविशेषसिद्धिः संपत्स्यते मम च पारमिताप्रकर्षः ।
एकं शरीरमतिसृज्य विपत्परीतं पश्योत्सवातिशयमापतितं क्रमेण ॥ गोस्द्_५१ ॥
एवंविधेऽतिथिजनप्रणयाभिधाने प्रीत्यागमे <च> मम कार्यसमृद्धिहेतौ ।
देहे कृतान्तमकरास्यपुटातिथौ च नैकोपसर्गविहिते विधिरस्ति कोऽन्यः ॥ गोस्द्_५२ ॥
कायादसारादहमद्य सारं भवन्तमासाद्य समुज्जिहीर्षुः ।
मनोरथं तत्सफलं कुरुष्व त्वमद्य मे विप्र चिरानुबद्धम् ॥ गोस्द्_५३ ॥
एवमस्त्विति पापात्मा प्रतिशुश्राव स द्विजः ।
अतिक्रम्यार्यमर्यादां लोभोपहतमानसः ॥ गोस्द्_५४ ॥
कोटरान्तर्गतव्यालविषादप्यतिदारुणैः ।
विषयैरुपतप्तानां पापं किं नाम दुष्करम् ॥ गोस्द्_५५ ॥
एकः परार्थं प्रददौ स्वदेहं समाददेऽन्यः परमात्महेतोः ।
अहो विकृष्टं चरितं नराणां गुणेषु दोषेषु च सादराणाम् ॥ गोस्द्_५६ ॥
तं बोधिसत्त्वं विनिबध्य गाढं पश्चाद्भुजं चौरमिव द्विजातिः ।
समाचकर्ष प्रकृतिप्रगल्भो निवार्यमाणो वनदेवताभिः ॥ गोस्द्_५७ ॥
साक्षादयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः ।
द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः ॥ गोस्द्_५८ ॥
अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः ।
चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा ॥ गोस्द्_५९ ॥
सुदुर्लभं दर्शनमस्य सर्वथा विलोचनप्रीतिकरस्य देहिनाम् ।
विलेपुरित्युद्गतशोककातराः प्रगाढशोका मुनयो वनौकसः ॥ गोस्द्_६० ॥
आदाय विप्रोऽथ तमार्यसत्त्वं निःसाध्वसानाकुलधीरचेष्टम् ।
प्रवेशयामास पुरं स यस्मिन्महीपतिस्त्ष्ठति तत्सपत्नः ॥ गोस्द्_६१ ॥
यमद्राक्षुर्नेत्रैः पुरयुवतयः स्नेहविकचैर्
गजस्कन्धारूढं पतिमिव सुराणां नरपतिम् ।
तमेवापश्यंस्ताः परवशगतं वल्कलधरं
मुखैः शोकायासस्तिमितगुरुपक्ष्मान्तनयनैः ॥ गोस्द्_६२ ॥
तं मत्तवारणगतिं कनकावदातं
प्रांशुं सुमेरुमिव लक्षणरत्नचित्रम् ।
चीराम्बरं वृजिनदीर्घजटाकलापं
दृष्ट्वा नृपो रिपुरधीरतया चकम्पे ॥ गोस्द्_६३ ॥

तथाभूतं चैनमवेक्ष्य साध्वसाकुलितमतिश्चिन्तयामास ।

को न्वेष काञ्चनशिलातलचारुवक्षाः
क्षामोदरो भुजगभोगविलम्बिबाहुः ।
प्रत्यादिशन्निव कुकार्यसमाकुलं मां
प्राप्तो युवापि विनयप्रतिपत्तिधीरः ॥ गोस्द्_६४ ॥
धर्मोऽवतीर्ण इव विग्रहवान् कुतोऽयम्
आलम्बवल्कलधरो नयनाभिरामः ।
बद्धश्च नाम च <न> दैन्यविषादवश्यस्
तेजोनिधिः प्रशममुद्गिरतीव चायम् ॥ गोस्द्_६५ ॥

अथ स ब्राह्मणाधमस्तं राजानमब्रवीत् । जयतु जयतु महाराजो दिष्ट्या वर्धसे । योऽसौ तव प्रत्यनीको राजा केनापि प्रयोजनेनारण्यमनुप्रविश्य तापसनेपथ्यावच्छादितो दौरात्म्यं किमप्यारेभे । स एष मया बलात्कारं त्वत्प्रियचिकीर्षया बद्ध्वा मीन इव स्फुरन्नानीतस्तदत्र देवः प्रमाणमिति । अथ स राजा तत्तस्य पापकर्मणः कर्मासंभावयन्नवोचदेनम् । मा तावद्भोः ।

जेतुं सागरमेखलां वसुमतीं बाहुद्वितीयोऽप्ययं
शक्तः शक्तिमतां वरः करिकरव्यालम्बिबाहुद्रुमः ।
त्वं शक्तोऽस्य पराभवं कथमरे कर्तुं बृहद्वक्षसः
तत्त्वं ब्रूहि पराभवन्ति न मृगाः सिंहं स्फुरत्केसरम् ॥ गोस्द्_६६ ॥

स तस्मै राज्ञे यथाभूतमाविश्चकार । धिक्त्वामिति च निर्भर्त्सितः कोपकलुषया दृष्ट्या तेन राज्ञा परां व्रीडामापन्नः । स्वयमेव विमुच्य बन्धनानि क्षितिपः सोऽथ यथासुखं नृपर्षिमुपवेश्य तमासने महार्हे बहुमानानतविग्रहो जगाद ।

गुणभक्तितयातिमानुषं ते नृप कर्मातिशयावदानमेतत् ।
प्रथयन्ति सुरासुरप्रधाना बहुमानश्लथमानतैः शिरोभिः ॥ गोस्द्_६७ ॥
यदि रञ्जयितुं प्रजाः समर्थो नृप राजेत्यभिधानसंनिवेशः ।
गुणरत्ननिधे त्वमेव राजा विगुणो रञ्जयितुं जगन्न शक्तः ॥ गोस्द्_६८ ॥
अनुशाधि यथा पुरा पुरं स्वं वयमाज्ञाप्रवणा भवद्विधानाम् ।
विनयाद्व्यसनं च नः क्षमेथाः स्खलति प्रोषितलोचनः समेऽपि ॥ गोस्द्_६९ ॥
जातप्रसादमथ तं नृपतिं विदित्वा पात्रीकृतं सुचरितस्य स बोधिसत्त्वः ।
शिष्यं विनीतमिव गौरवभारनम्रं प्रोवाच नीलजलदस्तनयित्नुघोषः ॥ गोस्द्_७० ॥
आयुर्नृणामचिरकालविनाशि तावत्तप्तोपलोदरनिषिक्त इवाम्बुबिन्दुः ।
सङ्गाः प्रियैः सह सदैव वियोगतिक्ताः संपत्तयो विपरिणामविषाविषह्याः ॥ गोस्द्_७१ ॥
कामा मुहूर्तवितथाभिनिवेशरामाः किंपाकपादपफलप्रतिमोपभोगाः ।
नैकान्तरायविरसं सभयं सवैरं राज्यं प्रमादवधबन्धनिमित्तभूतम् ॥ गोस्द्_७२ ॥
तस्माद्विपाकमधुराणि कुरुष्व नित्यं कर्माणि सज्जनमनोविनिबन्धनानि ।
शोकाश्रुकातरमुखास्तु विपाककाले येषां भवन्ति पुरुषाः प्रजहीहि तानि ॥ गोस्द्_७३ ॥
नार्थो राज्यसुखैः पुनर्मम चलै रिक्तैरनाश्वासिकैर्
वैरायासविषाददैन्यकलहद्वारैः परप्रत्ययैः ।
उत्कण्ठां जनयन्ति मे क्षितिधराः संसक्तधाराधराः
पुष्पालम्बकदम्बपादपवनश्यामोपकण्ठाः शिवाः ॥ गोस्द्_७४ ॥
हरिणकुलविलुप्तस्निग्धशष्पोत्तरीया निपतितसितपुष्पा द्यौरिवालक्ष्यतारा ।
अपहरति बलान्मे मानसं काननान्तक्षितिरुपरतराज्यप्रार्थनाविप्रलम्भम् ॥ गोस्द्_७५ ॥
स्थिरवनगमनाशयं विदित्वा नृपतिरसावथ तं विशुद्धसत्त्वम् ।
अपहृतहृदयो गुणैस्तदियैर्वनगमनाभिमुखः किलावतस्थे ॥ गोस्द्_७६ ॥
अवगमितमनाश्च बोधिसत्त्वः क्षितिपतिना विनयानतेन तेन ।
उपरतविषयस्पृहोऽपि चेतो वनगमनाद्विनिवर्तयां बभूव ॥ गोस्द्_७७ ॥
वन इव भवनेऽपि बोधिसत्त्वा विषयसुखव्यसनापरीतसत्त्वाः ।
मुनय इव वनान्तवासनिम्नाः प्रशमरसैकविहारिणो भवन्ति ॥ गोस्द्_७८ ॥
भवन इव वनेऽपि साधवस्ते जगदुदयैकनिबन्धनप्रयोगाः ।
स्वतनुमपि परार्थमुत्सृजन्ति प्रणयिजनप्रणयं न खण्डयन्ति ॥ गोस्द्_७९ ॥
अत इह भवनं वनं च तुल्यं जगदुपजीव्यविभूतिविस्तराणाम् ।
अविकलभुवनोपकारपारप्रणयकृतव्यवसायमानसानाम् ॥ गोस्द्_८० ॥
तेन दत्तं समादाय स्वराज्यं लोकसारथिः ।
धनं राजा स विप्राय वाञ्छितात्यधिकं ददौ ॥ गोस्द्_८१ ॥
तस्याश्चर्यमुदारधर्मसुरतिं चाकर्ण्य विप्रोदितं
त्यक्त्वा वैरविकारदुःसहतरं क्रोधाभिधानं विषम् ।
धृत्वा मौलिमिवोन्नते __ __ __ राजा स्वयं
चक्रे तच्चरणाम्बुजप्रणयिनीमुष्णीषमालां क्षणात् ॥ गोस्द्_८२ ॥
तस्मिन् गते निजपुरं विनयप्रपन्ने संप्राप्य राज्यमरिहीनमुदारपुण्यः ।
धर्मेण कीर्तिधवलाम्बुधिफेनमालावेलादुकूलललितां पृथिवीं शशास ॥ गोस्द्_८३ ॥
चरितमतिगतोपमानशोभं न हि विभवोऽस्त्यनुगन्तुमीश्वराणाम् ।
मम कृपणमतेस्तथापि चैतत्कृतमतिसाहसमात्मनो हिताय ॥ गोस्द्_८४ ॥
कुशलमुपचितं कृपात्मकानां चरितमिदं विनिबध्य यन्मयाद्य ।
भवतु भुवनशान्तये तदाशु ज्वलतु तथागतशासनं ततश्च ॥ गोस्द्_८५ ॥

इति सर्वंददजातकम् ॥



श्वन् = गोश्व्

एद्. मिछएल्हह्न्.
च्f. मिछएल्हह्न्. देर्ग्रोस्से लेगेन्देन्क्रन्श्महज्जातकमाला. wइएस्बदेन् १९५ (असिअतिस्छे fओर्स्छुन्गेन्, ८८). नो. ८: सोमजातकावदान


१६. श्वन्

(२४७ ६) परदुःखकातरा देवराज्यमप्यवधीरयन्ति साधवः ॥

तद्यथानुश्रूयते

बोधिसत्त्वभूतः (२४८ ) किल भगवान् स्वपुण्यपरिपाकविशेषोपनतममरपुराधिपत्यं कारयामास । नपरिद्यूतहृदयेन सर्वलोकातिशयिनापि महिम्ना केवलं पुण्यानामवन्ध्यफलमाविष्कुर्वन्नमरपुरनिवासिनां चानुग्रहाय ॥

जगद्दृष्ट्वानन्तव्यसनकुलिशापातविहतं
न स स्वर्गे रेमे प्रकृतिरमणीयेऽपि भगवान् ।
तदा ह्येनं सा धीर्हृदि तुदति निःसङ्गमनिशं
परार्थप्राग्भारा परमविधुरा स्वादुविधुरा ॥ गोश्व्_१ ॥
अकृतकुशलव्यापारानां स्वभूतिनिबन्धनं
कृपणमनसां __ __ यद्वा मनो बहु मन्यते ।
स्वचरितपरिप्राप्तैश्वर्यं जगद्धितकारिणा
न विषयसुखेष्वास्थं चेतो महत्यपि रक्ष्यते ॥ गोश्व्_२ ॥

स कदा चिज्जम्बूद्वीपमवलोकयन् ददर्श [!] एवं लोकमशक्यप्रतीकारव्याधिदुःखोपप्लुतं विषमविरसकृतवैद्यसामर्थ्यं समरणमावर्ज्ज(?)व्यवसायविक्लवं रोमन्थमानमिव पिशिताशनैरिहैव नरकदुःखान्यनुभवन्तं विस्मृतस्नेहबन्धुमित्रसुहृच्छौचाचारप्रयोजनम् ॥

कृतान्तकर्मान्त इव प्रवृत्तस्तदा स रोगान्तरकल्पतुल्यः ।
अशक्यरूपप्रतिकारभीमो महात्ययो व्याधिकृतो विकारः ॥ गोश्व्_३ ॥
क्षुत्तृष्णाचेतनपरिगताः सानुबन्धं स्तनन्तो
विक्षिप्ताङ्गाः क्षितितलरजोगुण्ठितोद्धस्तकेशाः ।
स्मारं स्मारं जलकणमुचां मल्लिकामालुतानां
__ __ __ __ मधुकरगणैर्मार्ग आसन्नपाताः ॥ गोश्व्_४ ॥
श्वासाध्मातबृहत्कठोरजठरव्याभिन्ननासापुटाः
सृक्कान्तप्रतिबद्धशुष्कविरसश्लेष्मानना भीषणाः ।
रूक्षस्थूलशिराप्रतानजटिलत्वक्स्नायुशेषाश्रयाः
के चित्पूर्वकृतं निनिन्दुरशुभं कर्माभिसंधिस्थिरम् ॥ गोश्व्_५ ॥
क्वथितपिशितरन्ध्रप्रोद्वमत्पूयधारा मलिनविकृतदेहाः के चिदप्रेक्षणीयाः ।
क्रिमिकुलपरिलुप्तप्रायबाहूदरोरुश्रवणनयननासाः प्रार्थयन्ते स्म कालम् ॥ गोश्व्_६ ॥
संशुष्काधरकण्ठतालुविवरास्तृष्णाग्निना दाहिना
रूक्षक्षामविदारिताननपुटाः प्रेता इवायासिनः ।
आमत्तालिकुलोद्धतोत्पलवनच्छन्नाम्बुविष्यन्दिनां
वीक्षन्तः सरसां पयांसि विविशुः के चित्कृतान्तालयम् ॥ गोश्व्_७ ॥
दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्राः ।
अन्ये तु क्लमशिथिलाश्रया रुजानामाजग्मुर्निलयनतां प्रबन्धिनीनाम् ॥ गोश्व्_८ ॥
के चिल्लालासलिलविसरक्लिन्नसंसक्तदीर्घ-
श्मश्रुव्राताः पथिषु कृपणाः क्लान्तकायाः शयानाः ।
क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर्
व्यावृत्तास्या विपदमवशाः प्रत्यपद्यन्त तीव्राम् ॥ गोश्व्_९ ॥

तस्य तदतिदारुणमालोक्य लोकव्यसनं महत्कारुण्यमुदपादि । अथ स महासत्त्वस्तेन सत्त्वोपद्रवेण व्यथितमनाः सुतरामभिवर्धितानुकम्पाकम्पितः पितेवैकपुत्रव्यसनमसहमानश्चिन्तामपेदे ॥

इत्थं गतानां क इवाभ्युपायः स्यादामयोच्छित्तिसुखः प्रजानाम् ।
अपीह लोकत्रयबान्धवानां तथागतानामनृणो भवेयम् ॥ गोश्व्_१० ॥
अपि नाम भवेन्मम प्रतिज्ञा सकला लोकहितप्रयोगसिद्ध्यै ।
अपि मानुषजन्मदुःखभाजो व्यसनेभ्यः परिमोक्षमश्नुवीरन् ॥ गोश्व्_११ ॥
अपि नाम न बोधिसत्त्वनामव्यपदेशं वितथं समुद्वहेयम् ।
अपि सर्वविदामगर्हणीयां दधदाज्ञामनिमित्तवत्सलानाम् ॥ गोश्व्_१२ ॥
भवदुःखशिलीमुखक्षतानामपि मतेव पितेव च प्रजानाम् ।
अहमेव परायणं परं स्यां भवदुःखाम्बुरयप्रतीरभूतः ॥ गोश्व्_१३ ॥
यावद्दुःखाभिभूतः प्रविशति न जनो रोगदंष्ट्राकरालं
कालाहेरास्यकोशं सकलजगदनुग्राससंभोगभीमम् ।
तावद्द्वन्द्वानुरागं त्रिदशपुरपतिश्रीसुखं प्रोज्झ्य रम्यं
प्राणत्यागानुरागं प्रणयसुखकरं भूतभृत्यै करोमि ॥ गोश्व्_१४ ॥
व्यवसायमिति ज्ञात्वा तस्यात्यद्भुतकर्मणः ।
तद्वियोगाभिशङ्कार्ता विचुक्रुशुरथामराः ॥ गोश्व्_१५ ॥
कृपालो दुःखितानस्मान् परित्यज्य क्व यास्यसि ।
विषमस्थानिव पिता वत्सलो बालपुत्रकान् ॥ गोश्व्_१६ ॥
सद्धर्मसलिलोत्सेकैर्वर्धयन् पादपानिव ।
अस्माननागसस्त्यक्त्वा मा यासीः प्रियदर्शन ॥ गोश्व्_१७ ॥
विषयास्वादचपलैर्हृतानिन्द्रियवाजिभीः ।
स्वामिन्मास्मान् परित्याक्षीः प्रपातान्तानुचारिणः ॥ गोश्व्_१८ ॥
प्रणामलोलानतमौलिबन्धनान् प्रगाढशोकोपनिपातकातरान् ।
अथामरानश्रुपरिप्लुतेक्षणान् स सान्त्वयन्नित्यवदन्मरुत्पतिः ॥ गोश्व्_१९ ॥
न मे न युष्मास्वनुरागपेशलं मनो न चायं स्वहितोदयादरः ।
विकासिनीनां विपदां मुखे स्थितं जगत्परित्रातुमयं तु निश्चयः ॥ गोश्व्_२० ॥
तदप्रमादः क्रियतां स एव वो ध्रुवं समार्तायनतामुपेष्यति ।
विसंवदन्त्येव समागमाः प्रियैर्निपातरम्याः परिणामदारुणाः ॥ गोश्व्_२१ ॥
स्थित्वापि कालमतुलं विविधोपभोगसंभोगविस्तरसुखैस्त्रिदशाधिवासे ।
कर्मक्षयाद्विनिपतन्ति सुराः स्मरन्तः संवर्तकानिलहता इव कल्पवृक्षाः ॥ गोश्व्_२२ ॥
मन्दाकिनीमपि विगाह्य सहाप्सरोभिरुन्निद्रहेमकमलोच्छुरितोपकण्ठाम् ।
क्षारोदकां ज्वलनदर्भकुकूलकूलां निघ्नाः पुनर्यदि च वैतरणीं भजन्ते ॥ गोश्व्_२३ ॥
को नाम तेषु मतिमान् स्वमनो निदध्यादुत्क्षेपणीयकुसुमावयवोपमेषु ।
स्वर्गोपभोगजनितेषु सुखेषु येषामन्तेष्वपायवडवामुखसंनिवेशः ॥ गोश्व्_२४ ॥
कल्पद्रुमोपवनभूमिषु नैकरत्नप्रोद्भास्यमानतततल्पशिलातलासु ।
साकं प्रियाभिरनुभूय सुखानि भूयस्तीक्ष्णासिपत्त्रवनमध्यगता भवन्ति ॥ गोश्व्_२५ ॥
संभ्रान्तबालहरिणेक्षणचञ्चलानि विभ्रान्तकालपरिणामकराणि बुद्धेः ।
यद्धीन्द्रियार्थपरिभोगसुखानि तस्माद्यत्नं सुराः कुरुत पुण्यपरिग्रहाय ॥ गोश्व्_२६ ॥
एधोभिरग्नय इव प्रशमं व्रजन्ति कामाग्नयो न विषयैर्विषपानकल्पैः ।
तस्मादुपाद्ध्वमनवद्यसुखाभिरामां ताथागतीं प्रतिपदं व्यसनोपशान्त्यै ॥ गोश्व्_२७ ॥
अनाथानां दैन्यग्लपितमनसां दुःखाशीविष-
गणोपघ्रातानां परशुभिरिवोत्कृत्तवपुषाम् ।
प्रशान्त्यै भूतानां वयमपि तिरश्चामनुकृतिं
करिष्यामो मुक्त्वा सुरभवनसंभोगवसिताम् ॥ गोश्व्_२८ ॥
अविचलप्रतिबन्धो दीर्घकालानुषङ्गी
मम जगदुपकारप्रार्थनासंनिवेशः ।
सुचरितपरिपाकस्येति दृष्ट्वा प्रसिद्धिं
न खलु कुशलविघ्नं कर्तुमर्हन्ति सन्तः ॥ गोश्व्_२९ ॥
अतिमानुषमप्यपास्य चित्रं महिमानं कृपया विकृष्यमाणः ।
स तु दुःखकरो गतौ तिरश्चां परमार्यः प्रतिसंदधे महात्मा ॥ गोश्व्_३० ॥
करुणामृतपेशलाशयानां स्वसुखासङ्गविविक्तमानसानाम् ।
प्रभवा इव कल्पपादपानामुदया लोकहिताय सज्जनानाम् ॥ गोश्व्_३१ ॥
विनयानतरत्नमौलिरश्मिच्छुरितास्तं न मरुद्गणप्रणामाः ।
मनुजातिसुखं समापतन्तं स्थिरसत्त्वं विनिवर्तयां बभूवुः ॥ गोश्व्_३२ ॥
विरहव्यसनोपतापदीनैर्नयनैर्बाष्पतरङ्गधूसरान्तैः ।
दयिताः करुणं तमीक्षमाणाः शुचिसत्त्वं न निवर्तयां बभूवुः ॥ गोश्व्_३३ ॥
स्वजनेषु न तस्य सानुकम्पं न मनो दक्षिण एव स प्रकृत्या ।
अवगम्य गरीयसीं तथापि प्रकृतिं श्वा स तथा चकार साधुः ॥ गोश्व्_३४ ॥
स हितावहिता रुजातुराणां हिमवन्मेरुगुरुर्गुरुः प्रजानाम् ।
पुरुषातिशयो गुणप्रकर्षान्नियतं दूरतरं समुत्पपात ॥ गोश्व्_३५ ॥
तपोभिर्यां दीर्घैर्यमनियमसंस्कारगुरुभिर्
व्यवस्यन्ति प्राप्तुं सलिलफलमूलानिलभुजः ।
विभूतिं तामैन्द्रीं तृणमिव परित्यज्य कृपया
तिरश्चां साभाग्यं स जगदुपकारार्थमगमत् ॥ गोश्व्_३६ ॥
शुभाभ्यासादेव क्षपितकुकृतप्रत्ययतया
तथागतेन प्राप्ता भवगतिसमाक्षेपवशिता ।
यथेच्छं यत्रेच्छं परहितसमाधानविदुषस्
तथा ह्यभूत्जन्मव्यसनशमनायैव जगताम् ॥ गोश्व्_३७ ॥
स्वकामकारानुविधायिनीं श्रियं पटान्तलग्नां हुतभुक्शिखामिव ।
न मर्षयन्ति व्यसनातुरान् जनान् दृष्ट्वा महान्तः करुणानिबन्धनाः ॥ गोश्व्_३८ ॥
तस्योपपत्तिसमकालमथोच्चचार लोकं स्फुरन् ध्वनिरिति श्रवणोपकारी ।
यः पाप्ययं कुरु पुरो भजनं च तस्य मांसासृजौ समुपयुज्य शिवं भजध्वम् ॥ गोश्व्_३९ ॥
श्रुत्वाथ ध्वनिमतिमानुषं मनुष्याः सांहत्यस्वरितमुपेत्य तं प्रदेशम् ।
आलोक्य क्षितिधरपीवरात्मभावं तं साधुं क्षमिणमभीयुरुद्विषाणाः ॥ गोश्व्_४० ॥
आघूर्णस्फुटितखड्गनिशातपाणीन् दृष्ट्वा तानभिपततो जवेन गत्वा ।
हाहेति स्फुटविरसं विलेपुरुच्चैः प्रत्यस्तप्रशिथिलमौलयः सुरौघाः ॥ गोश्व्_४१ ॥
मां दृष्ट्वा घनविपुलायतात्मभावं श्रुत्वा वा सुरपुरवासिनां प्रलापान् ।
न कश्चित्प्रतिहतमानसो वसासृग्मोकोऽयं क्षणमिति सोऽभवद्विकारी ॥ गोश्व्_४२ ॥
तान् पौरान् सुहृद इवावलोक्य तस्य प्रीतिर्या मनसि मनस्विनो जृम्भते ।
तामेव क्षितिधरसारधीः स मेने पर्याप्तं फलमतिदुष्करस्य तस्य ॥ गोश्व्_४३ ॥
लोकानामभिलषितोपकारम्यं मत्वासावुपचितमांसमात्मभवम् ।
एकान्तव्यसननिपातलक्ष्यभूते संसारेऽप्यभिरतिमाबबन्ध साधुः ॥ गोश्व्_४४ ॥
ये ध्वस्ताः परहितसंविधानशून्यास्तद्देहाः क्षणभिदुरा भवप्रबन्धे ।
तान्मन्ये स परिगणय्य शैलतुङ्गान् च्छुद्ध्यैव स्वतनुमुपादधे महात्मा ॥ गोश्व्_४५ ॥
तं मत्वा विततविकारमेव धैर्यात्ते तीक्ष्णैस्तरुमिव चिच्छिदुः कुठारैः ।
निःशङ्का गलितकृपाशिवैर्मनोभिः सोऽप्यासीत्तरुरिव चापनीतमन्युः ॥ गोश्व्_४६ ॥
तद्रक्तव्यतिरेकपाटलाग्रहस्तास्तं खड्गैररय इवापरे विचक्रुः ।
सोऽप्यासीदभिमतकार्यसंप्रसिद्ध्या प्रीत्यैव स्फुटहृदयो विशुद्धकर्मा ॥ गोश्व्_४७ ॥
सुस्राव क्षतजमथास्य खड्गधाराच्छेदेभ्यः स्फुटकरधीरपुष्पताम्रम् ।
संप्राप्तघनसमये विचित्रसानोर्विन्ध्याद्रेर्जलमिव धातुनिर्झरेभ्यः ॥ गोश्व्_४८ ॥
चक्षार व्रणमुखकन्दरेभ्यो यत्तस्य क्षतजमिव क्षताशयस्य ।
तेनोहुर्घनपरिणाहफेनपुञ्जा विष्टब्धा विपुलसितवीचयः स्रवन्त्यः ॥ गोश्व्_४९ ॥
तत्तस्य प्रणिधिबलावलम्बिनीनामाशानां कथमपि पूरणात्सुचेतः ।
संप्राप्तेऽप्यम्रपुरे शरीरभेदात्प्रामोद्यं निरतिशयोपमं बभार ॥ गोश्व्_५० ॥
दध्वान प्रपतदसृक्कदेहरन्ध्रे विच्छिन्ने परशुतीक्ष्णधारयास्य ।
प्रत्यन्तज्वलनशिखावलीढसानोः कुञ्जेषु द्रुतमिव कान्चनं सुमेरोः ॥ गोश्व्_५१ ॥
तस्योग्रैर्युगपदितस्ततश्च शस्त्रैर्निःशङ्कं शकलितकोमलाश्रयाङ्गे ।
विच्छिन्ने सहननिविष्टशुद्धबुद्धेः प्रीत्यार्द्रे मनसि तिरोदधे विषादः ॥ गोश्व्_५२ ॥
परिचयकृतमार्गास्तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे ।
क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर्न च मनसि विषादो नापि खेदो बभूव ॥ गोश्व्_५३ ॥
अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास्तस्य विस्तारिणीषु ।
तनुविवरतरेषु व्याडसंघा विचेरुर्न च मनसि विषादो न च खेदो बभूव ॥ गोश्व्_५४ ॥
यदपहृतमनार्यैस्तस्य मांसं शरीराद्यदि तदपरिशेषं पिण्डितं स्यात्कथं चित् ।
गिरिमपि स सुमेरुं लङ्घयेन्मांसराशिर्न च मनसि विषदो न च खेदो बभूव ॥ गोश्व्_५५ ॥
क्षयमुपययुरङ्गेष्वेव शस्त्राणि तस्य प्रकृतिमृदुषु साधोरक्षताध्याशयस्य ।
अभिरुचितपरार्थप्रीतिसंभोगशान्ते न च मनसि विषादो न च खेदो बभूव ॥ गोश्व्_५६ ॥
ये चास्य रक्तैर्विलिलेपुरङ्गा ते रेजिरे रोगविषादमुक्ताः ।
ये चापि रक्तानि पपुः सरोगास्ते सर्वलोकाः पुपुषुर्विरोगाः ॥ गोश्व्_५७ ॥
जनमपगतरोगं वीक्षमाणस्य हर्षो मनसि भुवनबन्धोर्लब्धगाधो बभूव ।
पिशितमनुपयोगं वीक्षमाणस्य भूयोऽप्यभवदरतिदोलं चञ्चलं तस्य चेतः ॥ गोश्व्_५८ ॥
उत्कृत्तचर्मपटलस्फुटताम्रमांसो रन्ध्रोद्वमद्रुधिरशेषविशेषताम्रः ।
कायः स तस्य विकृतः कृतनिश्चयस्य रेजे जवाकुसुमराशिरिवाभ्रचुम्बी ॥ गोश्व्_५९ ॥
विच्छिद्यमानः सुनिशातशस्त्रैस्तद्दुःखमेकाश्रयमीक्षमाणः ।
सुखेन दुःखं स निराचकार लब्ध्वा परत्रात्मनि चैकमत्यम् ॥ गोश्व्_६० ॥
परिणामखरा बताधमाया गतिरात्माभिनिवेशवासनायाः ।
उपदिग्धधियो यया मनुष्याः पितृभूतेष्वपि साधुषु स्खलन्ति ॥ गोश्व्_६१ ॥
एतस्य मांसं बुभुजे कृपालोर्यो यः स स व्याधिमपाचकार ।
क्रमेण कृच्छ्रं जगदुत्ततार विपत्समुद्रं तदनेन कृत्स्नम् ॥ गोश्व्_६२ ॥

अथ सर्व एव लोको विगतनिखिलरोगोपसर्गस्तस्मिन्महासत्त्वे समुपजातप्रेमगौरवबहुमानः प्रणम्य श्वानं बोधिसत्त्वमब्रवीत् ॥

अहो कृपाभ्यासविशेषभद्रता गुणेष्वहो भक्तिरपेतकल्मषा ।
अहो परार्थप्रतिपत्तिपेशलं तवार्य कर्मेदमतीतमानुषम् ॥ गोश्व्_६३ ॥
अहो जगच्छ्रेष्ठमहादयार्द्रता अहो स्वसौख्यव्यवसायनिःस्पृहा ।
शुभेष्वहो निश्चयनिश्चलं मनो मनस्विनां बोधिपथानुपातिनाम् ॥ गोश्व्_६४ ॥
अहो बताचिन्त्यमुपायकौशलमहो परार्थेऽभिरतेरुदात्तता ।
अचिन्त्यचर्यातिशयाय साधवे नमोऽस्तु तुभ्यं जगदेकबन्धवे ॥ गोश्व्_६५ ॥
त्वं नः पिता यदि पिता त्वमिवार्थकामः शास्ता त्वमेव यदि धर्मगुरुस्त्वमेव ।
त्वं दैवतं यदि न तज्जनवादमात्रमार्तायनं तु जगतः परमं त्वमेव ॥ गोश्व्_६६ ॥
तस्मादाज्ञाभिषेकेण पवित्रयितुमर्हसि ।
उपदिग्धमिमं लोकं युष्मदायासचेतसा ॥ गोश्व्_६७ ॥

अथ बोधिसत्त्वः समुपजातप्रसादमानसमवगम्य तमेनमब्रवीत् ॥

पीडा ममेयमिति नैवमिदं प्रधार्यं सत्त्वार्थमेव गतिचक्रचलस्य नित्यम् ।
पीडा ममाभवदुदीक्ष्य विपत्परीतान् युष्मान्निरामयसुखं त्वधुना मनो मे ॥ गोश्व्_६८ ॥
कृत्यं न मे परहितादपरं गरीयः संसारचारकनिबन्धनमेतदेव ।
तस्मात्कुकार्यमलिनामतिलङ्घ्य चर्यां मत्प्रीतये सततमात्महितं कुरुध्वम् ॥ गोश्व्_६९ ॥
लोकानिमान् स्वकृतकर्मभुजो विदित्वा मृत्योरपर्वपरुषस्य करोदरस्थान् ।
पापान्यसह्यपरितापफलोदयानि प्राणात्ययेऽपि परिवर्जयितुं यतध्वम् ॥ गोश्व्_७० ॥
स्वन्तान्यनाशरमणीयफलप्रदानि जन्माटवीगहनपथ्यदनोपमानि ।
पुण्यानि संचिनुत मत्प्रतिकारबुद्ध्या कल्याणमित्रवचनं हि न लङ्घनीयम् ॥ गोश्व्_७१ ॥
इति समनुशिष्य प्राणिनस्तान्महात्मा निशितपरशुधाराजर्जरक्लान्तदेहः ।
अवसितकरणीयः पर्युदस्यात्मभावं तमतिविकृतरूपं स्वर्गमेवारुरोह ॥ गोश्व्_७२ ॥
इति जगदुपजीव्या उत्तमश्रीसमुद्रा विपदशनिनिपातव्याहता व्युष्टियोगात् ।
विगतजलदपङ्कव्योमपर्यन्तदीर्घाः शशिन इव मयूखा लोकमुत्तारयन्ति ॥ गोश्व्_७३ ॥

॥ इति श्रीजातकमालायां श्वजातकं त्रिचत्वारिंशत्तमं समाप्तम् ॥ �

"https://sa.wikisource.org/w/index.php?title=जातकमाला_(गोपालदत्तः)&oldid=368760" इत्यस्माद् प्रतिप्राप्तम्