जातकचन्द्रिका

विकिस्रोतः तः

श्रीयुतजयदेवक विप्रणीता

जातकचन्द्रिका[सम्पाद्यताम्]

तिमलीग्रामनिवासिनापंडित-केशवानन्दशर्मणा कृतया सुबोधिनीभाषाटीकया समलंकृता


मुद्रक और प्रकाशक: गंगाविष्णु श्रीकृष्णदास, अध्यक्ष-"लक्ष्मीबेङ्कटेश्वर" प्रेस, कल्याण-बम्बई.


सन्१९५८] स० २०१५]




जातकचन्द्रिका।

जगत्सर्गमध्यावसानात्मका यं स्वयंभूस्वभूभूत पाश्चा नमन्ति ॥

क्रियासाक्षिणं स्वीयवाचां प्रसिद्धये चिरं नौमितं चित्रभं चित्रभानुम् ॥ १ ॥



यतः समस्ते जनिरूपतंत्रे बाहुल्यतो बालमतिः प्रयाति ॥

जाड्यं ततोऽहं सुखबोधवृत्तर्वक्ष्येशुभां-: जातकचन्द्रिका हि ॥२॥



मेषः क्रियोऽजो वृषभश्च तारिर्नुयुग्मराशिर्जितुमा हयः स्मृतः ॥

कर्कस्तु कीटो हरिलेयसंज्ञको पाथो नकन्ये गदित मुनीश्वरैः ॥ ३॥



तुला धटो जूकसमाभिकश्च सरीसृपो वृश्चिककौर्पि संज्ञौ ।

हयो धतुस्तौक्षिकनामधेयो धन्वीति संज्ञा गदिता ग्रहः ॥ ४ ॥



आको केरो नक्रसंज्ञो मृगश्च हृद्रोगः स्यात्कुम्भराश्येश्च संज्ञा ।।

अन्त्या संज्ञा मीनराशेर्वदंति सर्वत्रैवं राशि भदप्रवृत्तिः ॥ ५ ॥



शिरो मुखं बाहृयुगं च वक्षः क्रोडः कटिर्बस्ति तथैव गुह्यम् ॥

ऊरू तथा जातुयुगं च जंघे पादाविति स्यः क्रियतः क्रमेण ॥ ६॥



रक्तः श्वेतो हारितो पाटलश्च पाण्डश्चित्रः श्यामलाभ: । पिशंगः ॥

पीतामः स्यात्कुचुरो बभुकश्च कृष्णश्चेति सं. द्वादशर्माणि मेषात् ॥ ७ ॥



हवं गोजगटा मिथुनधनु:कर्कीमृगमुखाश्च समाः॥

वृश्चिककन्यामृगपतिवणिजा दीर्वाः समाख्याताः॥१॥



मेषकर्कितुलानका धातुराशय ईरिताः॥

कुंभसिंहालिवृषभा ब्रुवंते मूलराशयः॥

धतुर्मीनतृयुकन्या राशयो जीवसंज्ञकाः॥२॥



कौपीकुलीरघटमीनमृगाः प्रजाघ्या मेषो घटोऽपि वृष भोऽल्पप्रसूतयोऽमी ॥

कन्या हरिमिथुनचापधरौ च वंध्या पूर्वापरार्द्धमलितौलिगतं च दग्धम् ॥ ४॥



क्रूरः शुभः पुंवनिताचरास्थरावदेहसंज्ञाः क्रमशः क्रियादितः ॥

प्राच्यादिनाथाः क्रियतः क्रमेण तु . भवंति ते त्रिः परिवर्तनेन वै ॥ ८ ॥



"चत्वारः सह पञ्चमैः सनवमेमेषादयोनिक्षितिर्वायु

वारि च नृस्त्रियो दिननिशे मित्रद्विषोश्चक्रमात् ।।

म्युराशिकसंज्ञयाद्रिकुवनापश्चन्द्रदिक्तोदिशोरुक्ष्णो

ष्णौहिमरूक्षकोणसुरुचो स्निग्धा दृकाणाश्च ते ॥५॥



मेषादीशा भौमशुक्रज्ञचन्द्राः सूर्यः सौम्यः शुक्र भौमो गुरुश्च ॥

पंगुः सौरिदेवपूज्यः क्रमात्स्युर्यक्षेत्र स्यात्तस्य वर्गः स एव ॥९॥



मेषे रविवृषे चन्द्रो मृगे भौमः स्त्रियां बुधः ॥
किन कर्के गुरुस्षे शुक्रो घटे सौरिः स्वतुंगगः ॥ १॥ 

दिग्भिर्गणे गयमैः शराजैः प्राणश्च तारप्र मतन खांशैः ॥

परोच्चगाः सूर्यमुखाः क्रमेण नीचाः स्वतुं गात्स्वभसंस्थिताश्चेत् ॥ ११ ॥



सूर्यस्य सिंहो वृषभो विधोश्च क्रियः कुजस्य प्रमदा. बुधस्य ॥

धनुर्गुरोः स्याद्धटभृद्भगोश्च कुंभः शनेः स्याद्भवनं त्रिकोणम् ॥ १२ ॥



विषमेऽविधोहारे समे विधुविभावसोः ॥

स्वसद्मसुतधर्मेशा देकाणास्ते प्रकीर्तिताः ॥ १३॥



स्वगेहसप्तभागेभ्यः सप्तांशेशा बुधः स्मृताः ॥

ओजे स्वगेहतो गण्याः समे सप्तमराशितः ॥ १४ ॥



मेषादीनां चतुर्णा तु सकोणानां नवांशपाः ॥

मेषादयो मृगाद्याश्च तुलाद्याः कर्कटादयः ॥ १५ ॥



चरादिप्यादिमन्यात्या वर्गोत्तमनवांशकाः॥

स्वगेहद्वादशेर्भागः क्रमशो द्वादशांशपाः ॥ १६॥



आरार्किजीवबुधदेत्यपुरोधसश्च पञ्चेन्द्रियाष्टनगमा भागकानाम् ॥

ओजेषराशिषुभवतियथाक्रमेण शांशपा:समगृहेषविलोमतःस्युः ॥ १७

"https://sa.wikisource.org/w/index.php?title=जातकचन्द्रिका&oldid=270494" इत्यस्माद् प्रतिप्राप्तम्