जगन्नाथाष्टकम्

विकिस्रोतः तः
जगन्नाथाष्टकम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ जगन्नाथाष्टकम् ॥


कदाचित्कालिन्दीतटविपिनसगीतकवरो
मुदा गापीनारीवदनकमलास्वादमधुप ।
रमाशभुब्रह्मामरपतिगणशार्चितपदो
जगन्नाथ स्वामी नयनपथगामा भवतु मे ॥१॥

भुजे सव्ये वेणु शिरसि शिखिपिञ्छ कटितटे
दुकूल नेत्रान्त सहचरकटाक्ष विदधत् ।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ २ ॥

महाम्भोधेस्तीरे कनकरुचिर नीलशिखरे
वस्रन्प्रासादान्त सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थ सकलसुरसेवावसरदो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ३ ॥

कृपापारावार सजलजलदश्रेणिरुचिरो
रमावाणीसोमस्फुरदमलपद्मोद्भवमुखै ।
सुरेन्द्रैराराध्य श्रुतिगणशिखागीतचरितो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ४ ॥

रथारूढो गच्छन्पथि मिलितभूदेवपटलै
स्तुतिप्रादुर्भाव प्रतिपदमुपाकर्ण्य सदय ।
दयासिन्धुर्बन्धु सकलजगता सिन्धुसुतया
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ५ ॥

परब्रह्मापीड कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ६ ॥

न वै प्रार्थ्य राज्य न च कनकता भोगविभवे
न याचेऽह रम्या निखिलजनकाम्या वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ७ ॥

हर त्व ससार द्रुततरमसार सुरपते
हर व पापाना विततिमपरा यादवपते ।
अहो दीनानाथ निहितमचल पातुमनिश
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ जगन्नाथाष्टक संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=जगन्नाथाष्टकम्&oldid=288302" इत्यस्माद् प्रतिप्राप्तम्