जगद्गुरुवृत्ताष्टकम्

विकिस्रोतः तः
जगद्गुरुवृत्ताष्टकम्
नृसिंहभारती
१९५३

॥ श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ॥

यश्शिष्यहृत्ताप दवाग्निभयनिवारणे महामेघः यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा । यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्य: श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ यं शङ्करार्यापररूप इति तपोनिधिं भजंत्यार्याः यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये । यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रिता स्सो- कर्यः श्रीसश्चिदानन्द ॥ २ येनाश्रितं सज्जनतुष्टिकर मभीप्सितं चतुर्भद्रम् येनाद्दतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् । येनोद्धृता संयमिलोकनुत महानुभावता सोर्च्यः श्रीसच्चिदानन्द ॥ ३ यस्मैनृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या यस्मैप्रयच्छन्ति मुदा भजक जना नृपोपचारादीन् । श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ५०७

यस्मैप्रदत्ता गुरुणा स्वकृततपोविभूतयस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ४ यस्मदभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां यस्मात्कटाक्षास्सदया: कुशलकरास्सरन्ति भक्तेषु । यस्मात्सदानन्ददसूक्तयमृतधुनी प्रजायते सोर्च्यः श्रीसच्चिदानन्द ... ॥ ५ यस्याङ्गके भातिमहत्त्वगुणविबोधकं महातेज: यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् । यस्यान्तरङ्गे हि शिवोहमिति विभावनैकता सोर्च्यः श्रीसच्चिदानन्द ... ॥ ६ यस्मिन् स्थिताशृङ्गगिरीड्ययति परम्परात्तदिव्यश्री: यस्मिन् चकास्त्युद्धृतवादि जयकरी यश:करी विद्या । यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ७ ५०८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

योर्च्यो भजेयं शरणं भवुकयुतोस्मि येनयस्मैगी: दत्ताच यस्मात्सुखमीप्सित मुचितं हि यस्य दासोहम् । यस्मिन् मनस्सन्ततभक्तियुत मभूत्सएव पाहि त्वं श्रीसच्चिदानन्द शिवाभिनव नृसिह्मभरतीस्वामी ॥ ॥ इति श्रीजगद्गुरु स्तुतिः ॥