छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता)

विकिस्रोतः तः
छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता)
[[लेखकः :|]]

पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/१ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/२ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९ । श्री राव रोड जाम ॐ तत्सद्ब्रह्मणे नमः पाया सामवेदीया छान्दोग्योपनिषत् । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता। ( अथ श्रीमच्छंकरभगवत्पादविरचितं भाष्यम् ।) (तब भाष्यकारोपोद्गातः ।) ओमित्येतदक्षरमित्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः संक्षेप. तोऽर्थजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थमिदमारभ्यते । (अथाऽऽनन्दगिरिकृता टीका ।) नमो जन्मादिसंबन्धबन्धविध्वंसहेतवे । हरये परमानन्दवपुषे परमात्मने ॥ १ ॥ नमस्त्रय्यन्तसंदोहसरसीरुहभानवे | गुरवे परपक्षाघध्वान्तध्वंसपटीयसे ॥ २ ॥ छन्दोगानामुपनिषद्भेदं व्याचिख्यासुर्भगवान्भाष्यकारश्विकीर्षितग्रन्थपरिसमाप्तिप्रचयपरि- पन्थिदुरितनिबर्हणसिद्धयर्थमोंकारोच्चारलक्षणं मङ्गलाचरणं संपादयन्व्याख्येयस्वरूपं दर्श. यति-ओमित्येतदिति । व्याख्यानं सप्रयोजनं प्रतिजानीते-तस्या इति । ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह- संक्षेपत इति । विस्तरेण व्याख्यातत्वेऽपि संग्रहतो व्याख्यानमस्याः संप्रणीयते विस्तृ- तस्य संक्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किं च न चेयं यथापाठक्रमं व्याख्याता । प्रकृते तु पाठक्रतमनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याह -ऋजुविवरणमिति । ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् । अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्कयाऽऽह-अल्पग्रन्थ. मिति । तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽऽह--अर्थजिज्ञासुभ्य इति । ये हि मुमुक्षवोऽस्या विवक्षितमर्थ जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तुयते । तथा च विशिष्टाधिकारिसंभवे तदारम्भः संभवति तस्य च प्रकृतोपनिषदर्थ परिज्ञानमवान्तरफलं तद्वारा कैवल्यं परमं फलमिति भावः ।। १ ख. ध. 'रणल। २ क. तेऽत्रा।

   तत्र संबन्धः । समस्तं कर्माधिगतं प्रा1णादिदेवताविज्ञानसहितमर्चिरादिमा-

र्गेण ब्रह्म2 प्रतिपत्तिकारणम् । केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकार- णम् । स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाऽधोगतिरुक्ता। ___ ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्कय -शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापर- भावप्रयुक्तं संबन्धं प्रतिजानीते-तत्रेति । तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषद: कर्म- काण्डेन सह संबन्धोऽभिधीयत इत्यर्थः । कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डा- र्थम3नुवदति-समस्तमिति । विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः । तत्र4 हि विहितं समुच्चितमसमुच्चितं चेति द्विविध5मित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति- प्राणा6दीति । प्राणश्चाग्निश्वेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुचितममिहोत्रादि कर्मार्चिराद्युपलक्षिते देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्य- त्वाभावात्कार्यस्वैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुचित विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः । तस्यैवासमुच्चितस्य फलमाह-केवलं चेति । विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह--स्वभावेत्ति । स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृति.- वशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पध्यनधिकृतो.7 नामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणाऽपुनरावृत्ति8दुर्लभा* वाक्येन । न चोभयो9र्मागयोरन्यतरस्मिन्नपि मार्ग आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्दैन वक्तव्यमित्युपनिषदा- रभ्यते । अन्यतर10स्मिन्त्राऽधिकृतानां 11परमः पुरुषार्थः सेत्स्यति । " शुक्लकृष्णे गती ह्येते जगतः शाश्वत मते " इति स्मृत्या तयोर्नित्य फलत्वप्रतिपत्तेरत आह--न चोभयोरित्यादि 12। ननु मार्गद्वयभ्रष्टानां पुरीषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरूषार्थसिद्धिः । " इमं मानवमावर्तं नाऽऽवर्तन्ते " " तेषामिह न पुनरावृत्तिः ।' इत्यत्रेममिहेति विशेषणादेकया यात्यनावृत्तिमिति स्मृताव-

  • अर्थतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राप्यस्कृदावर्तीनि भूतानि भवन्ति जायस्व म्रिय

स्वेत्येतत्तृतीयं स्थानमित्यनेन वाक्येनोक्तेत्यवयः।

क. ख. “णान्यादि । २ क ग. घ. च. 'ह्यलोकम। ३. छ. 'मुद्रवति । ४ ख. ग. छ. व वि । ५ क. धभङ्गी । ६ क. °ण ग्न्यादी । ७ ख. ग. छ. °तानां ग । ८ क. छ. तिर्दुर्ल । 9 क. ग. योरपि मार्ग । १0 . क 'स्मिन्नेनाधि' । ११ क. रमपु' । १२ क. दिना । न। नावृत्तेरेतत्कल्पविषयत्वाकल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि निरतिशयपुरुषार्थसिद्धिः। एतमेवाव्ववानं पुनर्निवर्तन्ते"। " अन्ययाऽऽवर्तते पुनः॥2 इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः । एवमनूद्य कर्मफलं फलितं संबन्धमाह- इत्यत इति । उक्तरीत्या कर्म यतो न निरतिशयरुषा- र्थहेतुस्त: ससाधनाकर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केव- लमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोप निषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमार्थोनिरतिशयो लभ्यते। तस्य तथेहेत्यादौ । क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्धयाऽनुष्ठितशुभकर्मवशानुपजातशुद्धबुद्धे- र्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भ इति हेतुहेतुमद्भावः संबन्ध इत्यर्थः । न चाद्वैतात्मविज्ञानादन्यत्राऽऽत्यन्तिकी निःश्रेयसप्राप्तिः। वक्ष्यति हि- " अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति । विपर्यये च स स्वराड्भवति" इति । ननु---- " मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया:" ॥ इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह--न चेति । न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्प्यते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुति. स्मृती प्रत्यक्षादि वा मूलमालोच्यते । संभवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं न चैकभविकः कर्माशयः । तद्य इह रमणीयचरणास्ततः शेषेणेत्यादिश्रुतिस्मृतिवि- रोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः । अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मा- नुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति-वक्ष्यति हीति । अद्वैतात्मोपदे- शानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः । अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति-विपर्यये चेति । चकाराक्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः । . १ ख. ग. छ. °याणे प। २ ख. ग. छ.र्थोऽनति। ३ ख. ग. छ. 'विफ। ४ ख. छ.'शुद्धक। ५ "जिहीर्षया"। ६ क ग. परात्मा । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- तथा द्वैतविषयानताभिसंधस्य बन्धनं तस्करस्थेव तप्तपरशुग्रहणे बन्धदाह- भावः संसारदुःख प्राप्तिश्चेत्युक्वाऽद्वैतात्मसत्याभिसंधस्यातस्करस्येव तप्तपरशुग्र- हणे बन्धदाहाभावः संसारदुःखनिवृत्तिमक्षिश्चेति । अत एव न कर्मसहभाव्यद्वै- तात्मदर्शनम् । भेदनिष्ठानां कर्मिणां पुरुषार्थों निरतिशयो न सिध्यति । अद्वैतनिष्ठान तु कर्म स्यजता पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति-तथेत्यादिना । द्वैतमेव विषयस्तस्मि- न्वाचारम्भणेश्रुतेरनतेऽभिसंधा यस्याभिसंधा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽधि- र्भावरहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतस्तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थ तप्तपरशोहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परि- शुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमान- वतो द्वैताञ्च व्यावृत्तचित्तस्यानर्थवंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाप्रे श्रुतिर्वक्ष्यतीति योजना। केवलमात्मज्ञानं कैवल्यहेतुस्तसिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः । स्वयथ्यास्तु कर्भसमुच्चितमात्मनानं मोक्षसाधनं तादर्थेनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह--अत एवेति। यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया तद्यथे. हेत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद्ब्रह्मविदाप्नोति परमित्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धानकर्मणोविरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवि- तमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः संगच्छते । तन्न समुचितज्ञानार्थत्वे. नोपनिषदारम्भ इत्यर्थः । क्रियाकारकफलभेदोपमर्देन सदेकमेवाद्वितीयमात्मैवेदं सर्वमित्येवमा- दिवाक्यजनितस्य बाधकमत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत् । न। कर्तृ. भोक्तस्वभावविज्ञानवतस्तज्जनितकमफलरागद्वेषादिदोषवतश्च कर्मविधानात् । आधगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतोऽपि कर्मेति चेत्। न। कर्मा- धिकृतविषयस्य कर्तभोक्त्रादिज्ञानस्य. स्वाभाविकस्य सदेकमेवाद्वितीयमात्मैवेदं सर्वमित्यनेनोपमर्दितत्वात् । तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते । नाद्वैतज्ञानवतः । अत एव हि वक्ष्यति-" सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमोति" इति । किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्धयर्थं वा कर्मापेक्षते स्वबाधकविधननार्थं वा । नाss. द्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह-क्रियेति । वाक्यजनित- क. तिचे । २ क. 'णमिति श्रु" । ३ क. °मन्वान । ४ ख. दाहे ब । ५ क. ग. हीतत। ६ क. भावि भ°। ७ क. “फ रा ८ क, 'थं क' | प्रथमः खण्डः १] छान्दोग्योपनिषत् । स्याद्वैतात्मज्ञानस्येति शेषः । तस्य वाधकाभावेन तत्परिहारार्थ सहकार्यपेक्षा नास्तीत्यर्थः । बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते-कर्मेति । तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिः जनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तत्वादिकमाकाङ्क्षन्नक द्यात्मज्ञानस्य वाधको. भवतीत्यर्थः । कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽयं प्रत्याह-नेत्या. दिना | कर्नाद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिध्याज्ञानं तद्वतस्तेन मिध्याज्ञानेन जनि- तकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्भ विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् " इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः । द्वितीय शङ्कते-अधिगतति । अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययन चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि काङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादि- त्यर्थः । न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतप्र- सिद्धं तत्राध्ययन विधिवशेन नाऽऽत्मज्ञानस्य कभत्रिविसंबन्धः संभवतीति परिहरति-नेति। किंच ममेदं कर्मेति कर्मण्यैश्वयं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्नाद्याकारविज्ञा. नस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषेयरा- गाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह--कर्मा- धिकृतेति । अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति-तस्मादिति । भज्ञस्य कर्मविधिर्न त्वात्मज्ञस्थेत्यत्र श्रुति संवादयति-अत एवेति । एते त्रयोऽप्या- श्रमिणः कर्माधिकृता इति यावत् । यथा ब्रह्मचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथविक्रयेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम्- ब्रह्मसंस्थ इति । - तत्रैतस्मिन्नद्वैतविद्याप्रकरणेऽभ्युदयसाधनान्युपासनान्युच्यन्ते । कैवल्यसं. निकृष्टफलानि चाद्वैतादीपद्विकृतब्रह्मविषयाणि “ मनोमयः प्राणशरीरः" इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसंवन्धीनि । रहस्यसामान्यान्मनो- वृत्तिसामान्याच्च यथाऽद्वैतज्ञानं मनोवृत्तिमात्रं तथाऽन्यान्यप्युपासनानि मनो- वृत्तिरूपाणीत्यस्ति हि सामान्यम् । कस्ताद्वैतज्ञानस्योपासनानां च विशेषः । उच्यते । स्वाभाविकस्याऽऽत्मन्यक्रियेऽध्यारोपितस्य कर्नादिकारकक्रियाफल- भेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् । रज्ज्वादाविव सावध्यारोपलक्षण. १ क. 'तावबो । २ क. 'षये रा । ३ ख. घ. च. "था ह्यदै । ४ क. न्यान्युपा ! ५ ख. 'न्यविकि' । आनन्दगिरिकृतीकासंबलिंतशांकरभाष्यसमेता-[ १ प्रथमाध्याथे- ज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः । उपासनं तु यथाशास्त्रसा थितं किंचिदा लम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसंता करणं तद्विलक्षणप्र. त्ययानन्तरितमिति विशेषः। यदि समुच्चयासंभवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादनोपनिषदारभ्यते । हन्त किमित्यस्यामुपनिषदि त्रिविधा युासनान्युपन्यस्यन्ते तत्राऽऽह--तत्रेति । उक्त का रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादी. न्यम्युदयफलान्युपासनानि कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्यम् । अद्वैतानि- छप्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मस्मद्धिफलानिः कर्मफलगतातिशयफलान्युद्याद्युपास- नानीत्यर्थः । आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हे माह-रहस्येति । उपनिषत्पद. वेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः । तत्रैव हेत्वन्तरमुद्भाव्य विभजते- मनोवत्तीत्यादिना । आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेताह फलतोऽपि विशेषो न स्यादिति मन्यानः शङ्कते-कस्तहीति । फलतो विशेष दर्शकच- रमाह-उच्यत इति । तत्र प्रथममात्मज्ञानस्योपासनाम्यो विशेषमादर्शयति-स्वाभा. विकस्येति । प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृत मध्यारोपितं काद्याकारविज्ञानम् । तत्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्त. कम् । यथा रज्ज्यादावधिटाने सदिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्र. सूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थ. । संप्रत्युपासनानामद्वैतज्ञानाद्विशेष दर्शयति-उपासनं त्विति । शास्त्रं मनो ब्रह्मेत्युपासीतेत्यादि, किंचिदालम्बनं मनः. प्रभृति विवक्षितम् । समानजातीयप्रत्ययसंतानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि तिध्य- तीति विशिनष्टि-तद्विलक्षणेति । आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति- इति विशेष इति । तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानो- पकारकाण्यालम्बनविपयत्वात् साध्यानि चेति पूर्वमपन्यस्यन्ते । तत्र कर्मा- भ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतःसमर्पणं कर्तुमिति कर्मागविषयमेव तावदादावपासनमुपन्यस्यते । 7 ( इति भाष्यकारोपोद्घातः ।) ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसंभवेऽपि विद्यैव प्राधाम्यात्प्राथम्येनाध्यता- मुपासनानि पुनरप्रधानवापाश्चात्येन वाच्यानीत्याशङ्कयाऽऽह-तानीति । उपासना नामीश्वरार्पणबुद्धयाऽनुष्ठितनित्यादिकर्भवचित्तशुद्धिद्वारा ज्ञानकारणत्वाकार्याच कारणस्य १ ग. त शा' । २ क. ग. ङ. च. मर्पितं । ३ क. ग, नलक्षणं । ४ क. तरी । ५ क.सीत्याशय वि' । ६ क. ग. ए. च. सुसा । प्रथमः खण्डः १] . छान्दोग्योपनिषत् । प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन मुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्युपश्चे-. रादावुपदेशः संभवतीत्यर्थः । तथाऽपि बहुविधेषपासनेषु किमित्यगावबद्धमेवोपासनं प्रथ- ममुच्यते तत्राऽऽह-तत्रेति । प्राकृते पुरुषे कर्माभ्यासस्थानादिवासनया ४ाकृतत्वादम्य. स्ततत्ताकर्मत्यागेऽतत्संबन्धिनि केवलोपःसने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धभेव ताबदुपासनमुच्यते । एवमादायुक्त्वा पुनरुपासनान्तराणि क्रमेण अक्तव्यानीत्यर्थः । (अथोपनिषत् ।) ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति घुन्द्रायति तस्योपव्याख्यानम् ॥ १ ॥ । ओमित्येतदक्षरमुद्गीथमुपासीत । ओमित्येतदक्षरं परमात्मनोऽभिधानं नैदि- ष्ठम् । तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रिय नाम ग्रहण इव लोकः । तदिहति. परं प्रयुक्तमभिधायकत्वाव्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते । तथा चार्चादि. वत्परस्याऽऽत्मनः प्रतीकं संपद्यते । एवं नामत्वेन प्रतीकत्वेन च परमात्मोपा- सनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम । जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रेष्ठयम् । अतस्तदेतदक्षरं वर्णात्मक मुद्गीथभक्त्यवयव- स्वादुद्गीयशब्द वाच्यमुपासीत । कर्मागावयव भूत ॐकारे परमात्मप्रतीके दृढामै- काग्य लक्षणां मति संतनुयात् । स्वयमेव श्रुतिरोंकारस्योद्गीथशब्दवाच्यत्वे हेतुमाह-ओमिति ह्यदायति । ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओंकार इत्यर्थः । तस्योपव्याख्यानं तरयाक्षरस्योपच्यारूपानमेवमुपासनमेवं-- विभूत्येवंफल मित्यादिकथनमुपव्याख्यानम् । प्रवर्तत इति वाक्यशेषः ॥ १॥ __ काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसंबन्धमुपनिषत्तात्पर्य चोक्त्या प्रत्यक्षरं व्याख्यातुकामः । प्रतीकमादत्ते-ओमित्येतदक्षरमिति । तत्र प्रथमों कारस्याभिधायकत्वपक्षमेवावलम्बते-" परमात्मन इति । अभिधानान्तरेभ्यो विशेष दर्शयति-नेदिष्ठमिति । निकटतममति- शयेन प्रियमिति यावत् । ॐकारस्य नेदिष्टत्वं समर्थयते-तस्मिन्निाते । ॐकारस्यान्यत्र परमात्मनामात्रेऽपि प्रकृते किं विवक्षितमित्याशङ्कयाऽऽह-तदिहेति । प्रकृते हि वाक्ये तदो- मिति पदामितिशब्दशिरस्कं प्रयुक्तमितिशब्दसामर्यादेव वाचकत्वाद्यावर्तितं शब्दावरूपमा- प्रमुपास्य गम्यते । यत्र हीतिपरः प्रयोगो न तत्राभिधेयविवक्षाऽस्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोंकारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः । तपास्यत्वार्थ श्रेष्ठयं १ क. ग. नात° । २ ख. छ. उ. प.स । ३ क. ङ, षु ब'। आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- साधयति-तथा चेति । इतिपरप्रयोगवशादभिधायकवाभावे सत्य शब्दितप्रतिमाया भग- वत्प्रतीकत्ववदोंकारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः । तदीयं श्रेष्ठयं सप्रमाणकं निगमयति–एवमिति । सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु । किंच नास्य श्रेष्ठचं समर्थनीयं प्रसिद्धत्वादित्याह--जपेति । गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्या- यस्याऽऽदावन्ते चोंकारस्य प्रयोगो दृश्यते। " तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥" " ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोंकृतं पूर्व परस्ताच्च विशीयते " इतिस्मृतेः ॥ भोमिति ब्राह्मणः प्रवक्ष्यन्नाहेत्यादिश्रुतेश्चेत्यर्थः । ओमितीत्ययं भागो व्याख्यातः । संप्रत्येतदक्षरमित्यस्यार्थमाह-अत इति । श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते । व्याप्तेश्च समज. समिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह-वर्णात्मकमिति । ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह-उद्गीथेति । उपास्ति विभजते-कर्मेति । उद्गीथावयव. वादोंकारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिंचित्करमित्याशङ्कय श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन रफुटी क्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽ:ह-स्वयमेवेति । ओमि. त्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरक्तः । संप्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे- तस्येति । एवमुपासनमिति । रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः । एवंविभूतीति । परमः पराय॑स्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभतिः' स्तुतिर्यस्य तत्तथेति यावत् । एवंफलमिति । आपयिता ह वै कामानामित्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारभि- दमुपासनं तथाऽपि पृथगेव । पृथग्ह्यप्रतिबन्धः फलमिति न्यायेन फलवत्फलं याजमान- मुद्गातुर्यजमानेन कर्नार्थ क्रीतत्वात्तत्कर्तकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः । वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति-प्रवर्तत इति ॥ १॥ एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरु- षस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः सान्न उनीथो रसः ॥ २ ॥ १ क. म. °न श्रेष्ठ मतदालम्बनं प° । २ ख. छ. ञ. °न्तरं वा", प्रथमः खण्डः १] छान्दोग्योपनिषत् 8 8 239) एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः | पृथिव्या आपो रसोऽप्सु खोता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः । अपायोष- धयो रखोऽप्परिणामत्वादोषधीनाम् । तासां पुरुषो रसोऽन्त्रपरिणामस्वात्पुरु- पस्य । तस्यापि पुरुषस्य वाग्रसः | पुरुषावयवानां हि वाक्सारिष्ठा । अतो चाक्पुरुषस्य रस उच्यते । तस्या अपि वाच ऋग्रसः सारतरा | ऋचः साम रसः सारतरम् | तस्यापि साम्न उद्गीथः प्रकृतत्वादोंकारः सारतरः ॥ २ ॥ तदेत्रोपव्याख्यानमनुव्र्र्तयन्नोंकारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति-एपा- मिति । गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमष्टम्भ इति प्रलयनिदानत्व मुच्यत इति भेदः । चैपरीत्येन वाऽमूनि पदानि नेयानि | अपरं पृथिवीरसत्वं साधयति- अप्सु हीति । अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः । ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह - अप्परिणामत्वादिति । कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः । कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽऽह — अन्नेति । पुरुषरसवं वाचः समर्थयते - पुरुषेति । वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वौचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतः शब्दार्थः । वाङ्निर्वर्त्य- त्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह -- सारतरेति । ऋचः सकाशादपि तदध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह – सारतरमिति | उद्गीथशब्दं चावयवे प्रकरण। नियमयति —मकृतत्वादिति । न हि सामानोंकृतं फलाय भवतीति मन्वानो ब्रूते - सारतर इति ॥ २ ॥ - - स एष रसाना५ रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः ॥ ३ ॥ एवं स एष उद्गीथारूय ॐकारो भूनादीनामुत्तरोत्तररसाना मतिशयेन रसो रसतमः | परमः परमात्ममतीकत्वात् । परायें स्थानं परं च तद चे परायें तदर्हतीति परार्ध्यः परमात्मस्थानाईः परमात्मवद्दुपास्यत्वादित्यभि मायः । अष्टमः पृथिव्यादिरससंख्यायां यदुनीयो य उद्गीथः ॥ ३ ॥ यदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति - - - एषमिति । रसत्तमस्त्रगुणकमों-- फारमुपास्यत्वार्थं विशेषणाभ्यां मही करोति--परम इति । तस्य परमात्मस्थानयोग्यत्वं १ ख. ग. घ. ङ. च. पोऽप्स | २. 'वर्णय | ३ ख. ञ वाचो रसत' ।४ क. ग. तदूहं । ५ क. ङ च त° । २ १० आनन्दागरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- समर्थयते-परमात्मवदिति । यथा परमात्मा स्वरूपत्वेनानुसंधीयते तथाऽस्यापि तदारम- नाऽनुसंधेयत्वाविष्णुबुद्धयालम्बनाप्रतिमावदयमपि परमात्मबुद्धयालम्बनयोग्यो भवतीत्यर्थः । ॐकारात्पराची नो रसों नास्तीति तदीयरसतमत्वस्फुटीकर गार्थ परिगणनातः सिद्धमष्ट. मत्वमनुवदति-अष्टम इति । ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोंकारस्या- ष्टम, प्रतिज्ञायते तत्राऽऽह-पृथिव्यादीति । स एष इत्युक्तं व्यक्ती कर्तुं यदुद्दीध इत्येतद्व्याचष्टे-ये इति । पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥ कतमा कतमर्कतमत्कतमत्साम कतमः कतम । उद्गीथ इति विमृष्टं भवति ॥४॥ वाच ऋग्रस इत्युक्तम । कतमा सर्कतमत्तत्साम कतमो वा स उन्नीथः । कतमा कतमति वीप्साऽऽदरार्था । ननु " चा बहूनां जातिपरिप्रश्ने डतमच्"। न ह्यत्र ऋग्जातिवहुत्वं कथं डतमैच्योगः । नैष दोषः । जातो परिमश्नो जातिपरिप्रश्न इत्येतस्मिान्विग्रहे जातावृग्व्यक्तीना बहुत्वोपंपत्तेः । न तु जातेः परिप्रश्ना इति विगृह्यते । ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कट इत्या. शुदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते । तत्रापि कठादिजाता. वेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः । यदि जातेः परिप्रश्नः स्यात्क- तमा कतर्गित्यादाबुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति ॥3॥ - अथ गुणान्तरविधानाथं प्रश्नमवतारयन्वृत्तम वदति--वाच इति । ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् । इदानीमृगादिजाति जिज्ञासमानः पृच्छति- कतमेति । वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह-कतमा कतमेति । प्रश्नत्रयमाक्षिपति--नन्विति । अनेकजाल्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थ: परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा' बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थ कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापति सूत्रार्थः । बहूनामेकस्या निर्धारणे डतमविधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्कयाऽऽह- न हीति । अत्रेत्यध्यापकाध्येतव्यव- हारभूमिरुक्ता । जातिग्रहणं सामजातेन्द्रीथजातेश्वोपलक्षणम् । तद्वहुत्वाभावेऽपि ५ अ. "मत्वं स्फु । २ ५. छ. यदुन्नी । ३ क. ग. मच्यत्ययः । । च. च्यत्ययपयोगः । नै° 1.४ ख. व. छ. 'त्येवं विन' । ५ . ङ. च. पत्तिर्न तु । ६ ख. घ. इत्येतस्मि । ७ ख. घ ङ मम् । तया । ८ च. "ति ॥ ४॥ शिमशें। ख. ग. .छ. अ. नद्रवति । १० क. ग. ननु वेति । ११ ग, यार्थः क ! १२ ख. छ. अ. ऋात्व- जाति प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ११ कि नश्छिद्यते तत्राऽऽह--कथामिति । ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासा मध्ये कतमर्जातिः कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबद्त्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः । प्रश्नानुपपत्तिं दूषयति--नैष दोष इति । बा तत्तन्नात्यवच्छिन्नानां संनिधाने जातो सत्यां व्यक्ति बहुत्वसंभवात्तदन्यतमनिर्धारणार्थपरिप्रश्ने विकल्पेन उतमजिति सूत्राङ्गिी. कारागादिजातो तस्यक्ति बाहुल्यात्कतमा तद्वयक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्न- पर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः । यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरियुक्तं तत्राऽऽह--न त्विति । तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्ती करिष्यति । अस्मदिष्ट. विग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुध्यते । कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते-नन्विति । उदाहरणेऽपि सत्यां कठजातो तदरक्तिबाहुल्यात्तदन्यतमनिर्धारणा- भिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति- तत्रापीति । ननु द्विधाऽपि विग्रहोपपत्तो किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह-- यदीति । त्वदिष्टविग्रहपरिग्रहश्चेगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगाद्वा बहुनामित्यादि. सुत्रेण कतमकतमत्सामेत्युदाहरणं न सिध्येत् । तथा च तसिद्धयर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्य तस्माद्गादिव्याक्तिरेवान प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥ म वागेवर्माणः सामोमित्येतदक्षरमुद्रीथः । तदा एत. मिथुनं यद्वाक्च प्राणश्चर्च सामै च ॥ ५॥ विमर्श हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्माणः सामेति । वागृ. चोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगणसिद्धेय ओमित्ये- तदक्षरमुद्गीय इति । वाक्माणावृक्सामयोनी इति वागेवर्माणः सामेत्युच्यते । यथाक्रममुक्सामयोन्योक्मिाणयोहणे हि सर्वासामृचा सर्वेषां च सान्नामव- रोधः कृतः स्यात् । सर्वर्सामावरोधे चमिसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् । तदवरोधे च सर्वे कामा अवरुद्धाः स्युः । ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का निवयते । तद्वा एतदिति मिथुनं निर्दिश्यते । किं - तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वत्राक्सामकारणभूतो मिथुनम् । ऋक्व साम चेति ऋक्सामकारणावसामशब्दोक्तावित्यथैः । न तु स्वतन्त्रमच साम १ ख. छ. अ. "तिः सा । २ क. "यमवविधा । 5 स. म चेति ॥ ५॥ ४ ख. प. उ. च सार । वा । ५ ख. 'दये । वा । ६ स. प. ह. 'नांक ७. भुला !" ८ ख. तु स्वात-रणवयं ॥ ९ . ड. च, तन्ने नाच । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- च मिथुनम् । अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमुक्साम चापरं मिथुनमिति दे मिथने स्याताम् । तथा च तदेतन्मिथुनमित्येकवचननिर्देशोऽनुपपन्नः स्यात् । तस्माक्सामयोन्योक्प्रिाणयोरेव मिथुनत्वम् ॥ ५॥ किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृमादिस्वरूपमेवाऽऽदाबुपन्यस्यतां लायवा- दित्याशङ्कयाऽऽह-विमर्श हीति । शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूत: परिहरति-वागेवेति । नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोंकारस्य रसतम- वाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्कयाऽऽह-वागचोरिति । कथं घुना रसतम- वाक्यादिदं प्रश्नप्रतिवचनरुपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह-आप्तीति । पूर्व हि वाक्यमोंकारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोंकार. स्याष्टमत्वमविरुद्धमित्यर्थः । तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रति- वचनमचितं तद्वयक्तिविशेषवचनमेव प्रश्नानुसारीत्याशयाऽऽह--वाक्प्राणाविति । वागचो योनिस्तनिर्तिकत्वात् । प्राणश्च सानो हेतुर्बलेन हि गीतिरुत्पाद्यते । ताँ च वागवेत्यादिना कार्यकारणयोरभेदोपदेशादृङमात्र साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिराविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमगादिजातेरेकरवाडुतम- प्रत्ययानुपपत्तिस्तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां संनिधागादिजातरेकस्या निर्धार- णार्थं परिप्रश्ने तत्प्रयोगसंभवागादिषु प्रत्येकं भेदविवक्षया षष्टीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किंचिहुष्यतीति भावः । ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्ती करोति-यथाक्रम- मिति । ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्कयाऽऽह-सर्वेति । तथाऽपि किं स्यादिति चेत्तदाह-सर्वे कामा इति । उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोकारो विव. क्षिताप्तिगुणकः सिध्यतीत्यर्थः । तृतीये प्रतिवचने तात्पर्यमाह-ओमित्येतदिति [अत्रापि पूर्ववजातिगृहीतौ तद्वयक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चौद्गीथस्तदवयवो विशेषणात्प्रकरणाचेत्यर्थः । पारम्पर्यण वाक्प्राणयोः सर्वकामसंबन्धा- दुद्गीथस्यापि तथाभूतवामादिसंबन्धादस्ति सर्वकामसंबन्ध इत्युक्तम् । इदानीर्मोकारस्य वाक्प्रा- णद्वारा सर्वकामसंबन्धे हेत्वन्तरमाह-तद्वा इति । तदेतत्पदयोरक्षरविषयावं व्यावर्त्य वक्ष्य- माणविषयत्वं दर्शयति-मिथुन मिति । वैशब्दो मिथुनप्रसिद्धयर्थः । वाक्च प्राण- मेति यदुभयमुपलभ्यते तैदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह-ऋक्सा. १स.क. ड. णश्वकं । २ ख. छ, ञ, दिरू । ३ क. रूपं वा । ४ ख. छ. . "भा वा १ ख. छ. . बाकाण' । ६ दु. ग. छ, ज. तमि प्रथमः खण्डः १] - छान्दोग्योपनिषत् । १३ मेति । वाक्प्राणयोक्सामकारणत्वमुत्तरवाक्येन (ण) स्पष्टयति--ऋक्चेति । यथा वाक्प्राणौ मिथुनमेवमुक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्कयाऽऽह- न त्विति । विपक्षे दोषमाह-अन्यथेति । इष्टमेव मिथुनद्वयमिति चेन्नेत्याह-तथा चेति । ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेनेत्याह-तस्मादिति । उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥ तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सश्मृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै ताबन्योन्यस्य कामम् ॥६॥ तदेतदेवलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते । एवं सर्वकामावाप्तिगु- णविशिष्टं मिथुनमोकारे संसृष्टं विद्यत इत्योंकारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् । वाङ्मयत्वमोंकारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते । यथा लोके मिथुनौ मिथुनावयवा स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयातां तदाऽऽपयतः प्रापयतोऽ- न्योन्यस्येतरेतरस्य तौ कामम् । तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामा- प्तिगुणवत्त्वमोंकारस्य सिद्धमित्यभिप्रायः ॥ ६॥ भवतु वाक्माणाख्यमृक्सामात्मकवाक्प्राणरूपम् । ओंकारमिथुनयोः संसर्गे किं फलती. त्याह-एवमिति । कया पुनर्विधया मिथुनेन संसृष्टत्वमक्षरस्य सेत्स्यतीत्यत्राऽऽह- वाङ्मयत्वमिति । यत्तु सर्वकामाप्तिगुणविशिष्टं मिथुनमित्युक्तं तदुपपादयति-मिथुनस्येति । प्रसिद्धमिति । तागर्थो यथोक्ताक्षरस्य सर्वकामापयितृत्वे दृष्टान्तः सन्नुच्यतेऽनन्तरवा- क्येने(णे)त्यर्थः । दृष्टान्तमेव विवृणोति-यथेत्यादिना । मिथुनद्वयं नास्तीत्युक्तत्वात्कथं मिथुनाविति द्विवचनं तत्राऽऽह-मिथुनावयवाविति । ग्राम्यधर्मतया तथाविधव्यापारत- येति यावत् । वैशब्दोऽत्रधारणे । विवक्षितं दार्टान्तिकमाचष्टे-तथेति ॥ ६ ॥ तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह- आपयिता ह वै कामानां भवति य एतदेवं विद्वा- नक्षरमुद्गीथमुपास्ते ॥ ७ ॥ क. ग. घ. ङ. 'माप्ति २ ख. इ. माप्ति । ३ ख. थ. ङ. सि । ४ घ. ङ. ष्टत्वमेव मि° । ५ ख. घ. ङ. °था स्था' । ६ क. ग. स्यति तबाऽऽ' । ७ ख. ग. ङ, तीति । आ । आनन्दगिरिकृतीकासंवरितशांकरभाष्यसमेता-[१ प्रथमाध्याये- आपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुवी- थमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः । " तं यथा यथोपासते तदेव भवति " इति श्रुतेः ॥ ७॥ एवमोंकारमाप्तिगुणविशिष्टं शिष्ट्वा तदुपासनाफलं कथयति-तदुपासकोऽपीति । सद्धर्मेत्युपासकस्याऽऽतिगुणवैशिष्टयोक्तिः । आप्तेति वक्तव्ये कथमापथितेत्युक्तं तत्राऽऽह- यजमानस्येति । निपातौ ववधारणार्थों । उद्गीथं तदवयवभूतमिति यावत् । आप्तिगुणव- दोकारोपासनात्कथमुपासिता तद्गुणो भवतीत्याशङ्कयाऽऽह-तमिति ।। ७ ॥ तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदाहै षो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वैकामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥ समृद्धिगुणवाओंकारः । कथम् -तद्वा एतत्यकृतमनुज्ञाक्षरमनुज्ञा च साऽक्षरं । च तत् । अनुज्ञाऽनुमतिरोंकार इत्यर्थः । कथमनुज्ञेत्याह श्रुतिरेव । यदि किंच यत्किच लोके ज्ञानं धर्म वाऽनुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमि- स्येव तदाह । तथा च वेदे “ त्रयस्त्रिंशदित्योमिति होवाच " इत्यादि । तथा च लोकेऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह । अत एपा उ एवैपैव समृ. द्धिर्यदनुज्ञा याऽनुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः । समृद्धो होमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोंकार इत्यर्थः । समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयि- ता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षर मुद्गीथमुपास्त इत्यादि पूर्ववत् ॥ ८॥ - उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्य दर्शयति-समृद्धीति । तस्य समृद्धिगुणवत्त्वम. प्रामाणिकमित्याशङ्कय परिहरति-स्वयमित्यादिना । तदेतत्पदयोरोंकाराख्यमक्षरं विषय- खेन निर्दिशति-प्रकृतमिति । तस्य स्मृत्यर्थो वैशब्दः । अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति-अनज्ञा चेति । तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति-- कथमिति । तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यं साधारण्येनोच्यते । ओंकारस्यानुज्ञा. क्षरखे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति--तथा चेति । कत्येव देवा याज्ञ- वल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रत्युक्ते सत्योमिति ख. आ. देदे म प्रथमः खण्डः १ ] छान्दोग्योपनिषत् ! १५ साव ल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने परिति प्रतिवचने सत्योमिति होबाचेत्यादि वाक्यं वहदारण्यके यथोक्तार्थानुसार प्रसिद्धमित्यर्थः । यद्धि किंचेत्यादा- पक्तां लोक प्रसिद्धिमेव प्रकटयति--तथा च लोकेऽपीति । ओंकारस्य लोकवेदप्रसि- द्विभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्कयाऽऽह-अत इति । उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि संबन्यते । तस्याः समृद्धिमूलत्वं साधयति--समद्धो हीति । अनु. झायाः समृद्धि प्रति कारणत्वेन समृद्धित्वे सत्योंकारस्यापि तदात्मकस्य समृद्धिगुणवत्वं सिद्धमित्युपसंहरति--तस्मादिति । समर्धयितेत्यादिफलवाक्यं प्रत्याह-समृद्धीति । अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्वय ख्येयमित्याह–इन्यादि पूर्व- वदिति ॥ ८॥ तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शसत्योमित्यद्गायत्येतस्यैवाक्ष स्थापचिनै महिमा रसेन ॥ ९ ॥ अथे जनीमक्षरं स्तोत्युपास्यत्वात्परोचनार्थम् । कथं, तेनाक्षरेणं प्रकुनेनेयमृ. ग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर र्थः । न हि त्रयी विद्ये वाऽऽश्रावणादिभिवर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् । कथमोमित्याश्रा. वयत्योमिति शंसत्योमित्युगायतीति लिङ्गाच्च सोमयाग इति गम्यते। तच्च कभैतस्यैवाक्षरस्यापचित्य पूजार्थम् । परमात्मप्रतीकं हि तत् । तदपचितिः पर- मात्मन एव सा । " स्वकर्मणा तमभ्यर्य सिद्धि विन्दति मानवः" इति स्मृतेः। महिना रसेन किंचैतस्वाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्य जमानादि प्राणैरित्यर्थः । तथेतस्थैवाक्षरस्य रसेन ब्रीहियवादिरसनित्तेन हविषेत्यर्थः । यागहोमाद्यक्षरेण क्रियते। तच्चाऽऽदित्यमुपतिष्ठते। ततो वृष्टयादिक्रमेण प्राणोऽन्नं च जायते । प्राणैरन्नेन च यज्ञस्तायते। अत उच्यतेऽक्षरस्य महिना रसेनेति ॥ ९॥ PO S T __ोकारस्य गुणत्रयवतः सफलमुपासनेमुक्तम् | तथा वक्तव्याभावात्तेनेयमित्यादिवा. क्यमनर्थकमित्याशङ्कयाऽऽह--अथेति । स्तुतेरार्थयमाशङ्कयाऽऽह-उपास्यत्वा- दिति । परोचनं प्रश्नपूर्वकं प्रकटयति--कथमित्यादिना। त्री विद्या वर्तत इति संबन्धः । त्रयी विधेयस्योपचरितार्थत्वं कथयति--त्रयी विद्यति। किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह-न हीति । तस्याः स्वरूपलाभस्यांनादित्येन हेत्वनपेक्ष- वादित्यर्थः । कर्मापि कथमाश्रावणादिभिररात्मानं लभते तत्राऽऽह--कर्म विति । १अ क्यं तनाऽऽह । २ क. ग. प. उ. वापि.ह। ३. दिनि । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- प्रसिद्धिभेव प्रपञ्चयति--कथमित्यादिना। आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्ण- मासादिष्वसंभवादग्निष्टोमादिषु च संभवात्तत्रितयसमाहाराल्लिङ्गादोंकारेण प्रवर्तमानं त्रयीवि. हितं कर्म सोमयाग इति प्रतिभातीत्याह-लिङ्गाचेति । स्रवत्यनोंकृतं कर्मेति न्यायादोंकारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह--तचेति । कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽऽह-परमात्मति। तस्य तत्प्रतीकवे किं स्यादिति चेत्तदाह-तदपचितिरिति । ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्ष- रस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह- स्वकर्मणति । वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्रामोतीति भगवतोक्तवादीश्वरपूजार्थ कर्मेति गम्यते। तथा च तत्प्रतीकत्वादोंकारस्य तत्पूजार्थ कर्मेति युक्तमित्यर्थः । वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति-किंचेति । यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति संबन्धः । स्तुत्यन्तरमाह-तथेति । यथाऽक्षरविकारैर्यजमानादिप्राणैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः । कथमत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह-- यागेति । आदिशब्दोऽनुक्तवैदिककर्मसंग्रहार्थः । “ तस्मादोमित्युदाहृत्य " इत्यादि- स्मृतेरित्यर्थः । अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः" इति स्मृतिमाश्रित्याऽऽह--तच्चेति । वृष्टयादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्युप- करणं सर्वमुच्यते । तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह-माणैरिति ॥९॥ तेनोभो कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेवं विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेत- स्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ १. सिद्धल । २. रणे । ३ल.ग. ञ, में भैरमः खण्डः १] छान्दोग्योपनिषत् । तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिाले स्थितमाक्षिपति–तवाक्षरेणोभी यश्चैतदक्षरमेचं व्याख्यात्वं चेद यश्च कर्ममानविदक्षरयाथात्म्यं स चेद तावुभौ कुरुतः कर्म । योश्च कर्मसामर्थ्यादेव फलं स्यातिक सत्राक्षरयाथात्म्यविज्ञाने- नेति । दृष्टं हि लोके हरीतकी भक्षयतोस्तद्रसाभिज्ञेतरयोविरेचनम् ॥ नैरम् । यस्मानाना तु विश चाविश च । भिन्चे हि विशावेद्ये । तुशब्दः पशव्या- वृत्त्यर्थः । नोकारस्थ कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततोऽभ्यधिकम् । तस्माचदगांधिक्यात्फलाधिक्य युक्तमित्यभिधायः । दृष्टं हि लोके वपिशवरयोः एरागादिमणिविक्रय वणिजो विज्ञानाधिक्या त्फलाधिक्यम् । तस्मायदेव विद्या विज्ञानेन युक्तः सन्करोति कर्म बद्धया। श्रद्दधानश्च सञ्चपनि मदा योगेन युक्तश्चेत्यर्थः । तदेव कर्म वीर्यवत्तरमविद्वत्कर्म- गोऽधिकफलं भवतीति । विश्वकर्मप्पो वीर्यवत्तर त्व वचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः । न चाबिछुपः कर्मण्यनधिकारः । औषस्त्ये काण्डेऽविदुपामप्यात्विज्यदर्शनात् । रसतमाप्तिसमृद्धिगुणचदक्षरमित्येकमुपास- नम् । मध्ये प्रयत्नान्तरादर्शनात् । बनेकैर्हि विशेषणैरनेकधीपास्यत्वात्खत्वे- तस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १॥ अक्षरस्य स्तुत्या महीकृतत्वादपासने सिद्धे किमुत्तरेणं ग्रन्थेनेत्याशङ्कयाऽऽह- तत्रेति । पूर्वस्मिन्संदर्भ स्तुतिववादक्षरविज्ञाने कर्तव्ये तनिष्पायं कमें तद्विज्ञानवतोऽ. नुष्ठेयमिति स्थितं तदाक्षेसुमुत्तरं वाक्यमित्यर्थः । आक्षेपाक्षराणि व्याचष्टे--तेनेत्या- दिना । ननु कर्मकतत्वे विद्धदविदुषोविद्वानेच तत्फलमश्नुते नाविद्वानिति कथमित्याश. याऽऽह--तयोश्चति । इतिशब्दस्वाक्षिपतीत्यनेन संबध्यते । कथं विद्वदविदुषोर. विशिष्टं फलमित्याशङ्कय दृष्टान्तमाह--दृष्टं हीति । विमतं न स्वतन्त्रफलमङ्गज्ञानत्वा- दाज्याचेक्षणवदिति प्राप्ते प्रत्याह--नैवमिति । हेतुत्वेनावतारितं च क्यं व्याचष्टे-- भिन्न हीति ।। चिझोपासना कर्माविद्या तयोभिन्न वं पृथक्फलवत्त्वयं तन्न विद्यार्थ्य- मित्यर्थः । विद्यायाः स्वतन्त्रफलैंवत्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारनेव अपञ्चपति-- नेत्यादिना अङ्गज्ञानागुणचदक्षरज्ञानस्याऽऽधिक्ये फलितमाह--तस्मादिति । तदङ्गं कर्माङ्गमुद्गीथमा त्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् । यत्तु पुन- १ ख. भी सुरुतो य । २ ङ. "श्व स्वक" । ३ ख. ञ, थैः । स्व । ४ ख. छ, २. लवं ना। आनन्दगिरिकृत्टीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- रक्तं तयोश्च कर्मसामदेिव फलं स्यादिति ताऽऽह--दृष्टं हीति । यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं किं वाऽऽश्रिय विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् । माऽऽद्यः । तन्निर्धारणनियमन्यायेनास्देिः । न द्वितीयो गोदोहने व्यभिच र.त् । न ततीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहि तत्वादङ्गसं. बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः संभवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्य- मित्यत्रानन्तरवाक्यं योजयति--तस्मादिति । विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनाति. रिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्यर्थः । तत्रै पार्थसिद्धमर्थ कथयति-विद्वदिति । नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्य. जीकारादविदुषस्तलक्षणानाक्रान्तस्यानधिकारात्क र कर्म वीविदिति प्रतिज्ञायते तत्राऽऽह- न चेति । औषस्य उपस्तिसंबन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनाना- मपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्माद. विदुषोऽपि कर्मयधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशे- पणसिद्धिरित्यर्थः । गणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेक- मुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्ति- गुणवतः समद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि गृथक्फलानि विवक्षितानीत्यत आह-रसतमेति । न तावदिहोपासीतेतिविधिव्यतिरेकेण मधे विध्यन्तरमपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधि- रुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फल काक्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेक. विज्ञानविधिसंभवे विविभेदकल्पनायोगानो खल्वार्थवादिकफलबदनेकविशेषणकैकोपासनवि. षयविध्यभ्युपगमेन वाक्यैक्यसंभवे याक्यं भेत्तमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः । तस्योपव्याख्यानमित्युक्तस्योपसंहारबाक्यं खल्वे- तरयेत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह-~अनेकरिति । रसतमाप्तिसमद्धि- रूपाण्यनेकानि विशेषणानि विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युन पास क्यस्य प्रागेवोक्तत्वाप्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ प्रथम,ध्यायस्य द्वितीयः खण्डः ।) देवासुरा ह वै यत्र संयंतिर उभये प्राजापत्यास्तद्ध १ ख. छ. त्र. "तावि' । २ ख. छ. ज. यं कर्म । ३ ख. ग. छ. त्र. ट. °दित' । ४ क. ग. कारल° ५ ख. छ. अ. मामु । ६ क. गान ख°। ७ स्व. ञ, वे में। छान्दोग्योपनिषत् । श्री राम शेष भाश्रम द्वितीय. खण्ड:२] देवा उद्गीथमाजहरुरनेनैनानभिभविष्याम इति ॥ १ ॥ देवासुरा देवाश्चासुराश्च । देवा दीव्यतेोतनार्थस्य शास्त्रोद्भासिता इन्द्रिय- वृत्तयः । असुरास्तविपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तमआत्मिका इन्द्रियवृत्तय एव । ह वा इति पूर्ववृत्तोद्भा. सको निपातौ । यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे। संपूर्वस्य यततेः संग्रामार्थत्वमिति संग्राम कृतवन्त इत्यर्थः । शास्त्रीयप्रका- शवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्समोरूपा इन्द्रियवृत्तयोऽसुराः । तथा तद्विपरीताः शास्त्रार्थविषयविवेकज्योतिरात्मानो देवाः स्वाभाविकतमोरूपासुरा- भिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामोऽनादिकालप्रवृत्त इत्यभिप्रायः । स इह श्रुत्याऽऽख्यायिकारू. पेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया। अत उभयेऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः। प्रजापतिः कर्मज्ञाना. धिकृतः पुरुषः । " पुरुष एवोक्थमयमेव महान्मजापतिः” इति श्रुत्यन्तरात् । तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धो अपत्यानीच तदुद्भ- वत्वात् । तत्तत्रोत्कर्पापकर्षलक्षणनिमित्ते ह देवा उद्गीथमुद्गीथभक्त्युपलक्षितमा- द्वगात्रं कर्माऽऽजळुराहृतवन्तः । तस्यापि केवलस्याऽऽहरणासंभवाज्ज्योतिष्टोमाया: हृतवन्त इत्यभिप्रायः। तत्किमर्थमाजहरित्युच्यते । अनेन कर्मणैनानसुरानभिभ. विष्याम इत्येवमभिप्रायाः सन्तः ।। १ ।। गुणत्रयविशिष्टमुद्गीथावयवभूतमोंकाराल्यमक्षरं परमात्मप्रतीकं तबुद्धयोपास्यमित्युपदि. ष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्टयोपासनं विवक्षन्कण्डिकान्त- रमयतारयति-देवासुरा इति । तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थ विव. क्षितं समासं दर्शयति-देवाश्चेति । देवशब्दनिष्पत्तिप्रकारं सूचयति–देवा इति । दीव्यतितिनार्थ: "दिव क्रीडाविजिगी पाव्यवहारद्युतिस्तुतिमोदमदस्वामकान्तिगतिषु " इति दर्शनात्तस्य चाजन्तस्य सति गुणे करि यथोक्तरूपसिद्धिरित्यर्थः । ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्कयाऽऽह-शास्त्रेति । इत्यध्यात्ममित्युपसंहार- विरोधात्प्रसिद्धरेत्र हेयत्वादुपासकशरीरस्थकरणावस्था देवाः सत्त्वात्मकाः शास्त्रानुसा. १ ख. ध. ऊ. त्यानि प्रा । ९क. ग. द्धाय । ३ ख. छ. न. 'व्यतेर्यो । आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्या- रिणो देवशब्दवाच्या इत्यर्थः । तथाऽव्यात्मममुरा विरोचनादयः स्युस्त्यिाशङ्कज पूर्वबद्ध पसंहारविरोधमभिप्रेत्याऽऽइ-असुरा इति । असुरा इन्द्रियवृत्तय एवेति संबन्धः ।। सात्त्विकेन्द्रियवृत्तियों बैंपरीत्यं तासामसुरत्वसिद्धयर्थं दर्शयति-तद्विपरीता इति । लासामसुरशब्दवाच्या निमित्तान्तरमाह-स्वेज्वेवेति । विष्वविषयासु विष्वञ्चोक नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवनानुकलपाणचेष्ट्यस्वित्यर्थः। लदेव स्फोरयति स्वाभाविकय इतिः । शास्त्रापेक्षामन्तरेणैव स्वभावशात्प्रर्वतमानलं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो परीत्यममूषामतिविशदमित्यर्थः । वैषा- रोत्सान्तस्माह-तमअत्मिका इति । कथं मियो विषयापहार निमित्तीकृत्य देवाना- मसुराणा [ ] सङ्ग्रामोऽभूदित्यपेक्षायामासुरी वृत्ति प्रकटयति-शास्त्रीयेति । देवी वृत्ति प्रक्ष्यति-तथेति । देवानामुक्तासुरवैपरीत्यं स्फुटयति--शास्त्रेति । स्वाभा- विकः शास्त्रानपेक्षस्तमोरूपपाष्मासुर: परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् ।। रक्तमाध्यात्मिकसनामं निगमयति–इत्यन्योन्यति । उक्तरीत्या यथोक्तानां देवा नामसुराणां च पराभिभवः स्त्रोवश्चेत्येवंरूपः सयामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना । किमर्थ पुनरपुरुषार्थरूपो देवासुरसमामः श्रुया श्राव्यते तनाऽऽह-स इति । स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषय विज्ञानं विधातु प्रवृत्तः। तथा श्रुत्या. कथारूपेणाऽऽस्यायते । इन्द्रियाणां विषयवैमुख्ये. धर्म: स्यात्तषां तदाभिमुम्टयेपापस्योत्पत्तिसितिविवेकविज्ञानसिद्धयर्थं चाऽऽख्यायिका प्रणीयते ।। लस्मादिन्द्रियाणां प्रयत्नलो विषयप्रावण्यं पारहव्यम् । तद्वैमुख्यं च तेषां. श्रेयोधिभियाना- दाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्त वमतःशब्दार्थः । प्रजापतिश- ब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह-प्रजापतिरिति । उक्तरूपः पुरुषः प्रजाप- तिरित्यत्रा गमकमाह-पुरुष एवति । कथं पुनर्यथोक्तानां देवासुराणां तदफ्यवं तत्राऽऽह-तस्य हीति । यत्रत्युक्तं सङ्ग्रामनिमितं. परामृशति-तत्तत्रोति ।। देवानामुत्कर्षोऽपकर्षश्वासुराणामित्यस्मिन्निमित्तेः कथमुद्दीथभक्त्याहरणमित्याशङ्ख्याऽऽह.-. उद्गीथेति। लक्षितलक्षणान्यायं सूचयति-तस्यापीति । उथभक्तेरिवेसपेरः ।। लदाहस्णामयोजनं. प्रश्रपूर्वकं कथयति-तकिमर्थमित्यादिना ॥ १ ॥ यदा च तदुद्गीथ कर्माऽऽजिहीर्षवस्तदा- ते. ह नासिक्यं प्राणमुद्रीथमुपासांचक्रिरे तर हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति १. ख. अ. षयवि' द्वितीयः खण्ड:२] छान्दोग्योपनिषत् । सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २॥ ते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तास्.. मुद्गातारमुद्राथभक्त्योपासांचक्रिरे [ उपासनं ] कृतवन्त इत्यर्थः । नासिक्यप्रा. णदृष्टयोद्गीथाख्यमक्षरमोंकारमुपासांचक्रिर इत्यर्थः । एवं हि प्रकृतार्थपरित्यागोऽ. प्रकृतार्थोपादानं च न कृतं स्यात् । खल्वेतस्यैवाक्षरस्येत्योंकारो युपास्यतया प्रकृतः । ननूद्गीथोपलक्षितं कर्माऽऽहृतवन्त इत्यवोच इदानीमेक कथं नासिक्य प्राणदृष्टयोंकारमुपासांचक्रिर इत्यात्थ । नैप दोषः । उद्गीथकर्मण्येव हि तत्कत प्राणदेवताहष्टयोद्वीथभक्त्यवयवोंकार उपास्यत्वेन विवक्षितो न स्वतन्त्रो- तस्तादर्थेन कर्माऽऽहृतवन्त इति युक्तमेवोक्तम् । तमेवं देवव्रतमुद्गातारं हासुराः स्वाभाविकतमआत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाऽधर्मा सङ्गरूपेण विविधुर्विद्भवन्तः संसर्ग कृतवन्त इत्यर्थः । स हि नासिक्यः प्राम: कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव । स तेन दोषेण पाप्मसंसर्गी बभूव । तदिमुक्तमसुराः पाप्मना विविधुरिति । यस्मादासुरेण पा. मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घाणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् । अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च । पाप्मना वेष यस्माद्विद्धः। उभय ग्रहणमविवक्षितम् । यस्योभयं हविरार्तिमाछतीति यद्वत् । यदेवेदमप्रति- रूपं जिघ्रतीति समानप्रकरणश्रुते।। संप्रत्युद्गीथाहरणप्रकारं प्रकटयति-यदा चेति । अचेतनस्य करणस्योद्गातृत्वासंभवा- द्विशिनष्टि-चेतनावन्तमिति ।मुख्यं प्राणं व्यावर्तयति-घ्राणमिति । त्वं न उद्गा- येतिवाजसनेयकश्रुतिमाश्रित्याऽऽह---उद्गीथकर्तारमिति । अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्कयाऽऽह---उद्गीथभक्त्येतिः । तयोपलक्षितमुद्गातार- मुपासत इति यावत् । कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह-कृतवन्त इति । ते ह. नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह-नासिक्येति । किमित्य- क्षरमोंकराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह--एवं हीति । उक्तमेव स्फुटयति- खल्विति । तथा च प्राणस्योद्गातदृष्टयोपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्टयो- पास्वत्वाङ्गीकारेऽप्रकृतोपीदानमिति शेपः । पूर्वापरविरोधमाशङ्कते--नन्विति । उद्गी- ५. ग. ङ. च. तं प्रा । २ ख. घ, ङ, च, सिक्यमा । ३ ख. धुर्वेदितव । ४.ख. के. घाणमा । ५. छ. 'यशब्दन । ६ . तृप्रा । ७ क. ग. °श्च प्रा । ८ ख. . पासन: आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याय- थोपलक्षितेमौद्गात्रेणोपलक्षितं ज्योतिष्ठामादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासन तविरुद्धं नासिक्यप्राणदृष्टयाऽक्षरोपासनव चनमित्यर्थः । स्वोक्तमिथो विरोधं परिहरति- नैष दोष इति । उनीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राण- दृश्योपास्यत्वेन'क्षरं विवक्षितम् । ओंकारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतम्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः । आश्रित्य विवानार्थ कर्माहरणमित्युक्त्वा तं हे यादि व्याचष्टे--तमेवमिति । स्वोत्थेन चाऽऽसुरेण नासिका- संबद्धेनेति यावत् । अधर्मादासङ्गस्तदुषेणेत्येतस्याऽऽसङ्गवेध साधयति--स हीति । कल्याणो गन्धः सुरभिरक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धान.णकृतस्तुल्यः सर्वस्य कार्यकारणसंघातस्येति विवेकविज्ञ.नं यस्य स तथेति विग्रहः। ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्कयाऽऽह--स तेनेति । उक्तेऽर्थे वा पातयति- तदिदमिति । घ्राणप्राणस्याऽऽसुरप.प्मविद्धवे कार्यलिङ्गकमनुमानं , सवयति--यस्मा. दिति । उक्तानुमानावद्योति वाक्यं व्याकरोति--अत इति । अतःशब्दार्थमेव स्पष्ट- यति--पाप्मनेति । ननु पाप्पना विद्धत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुर- भिज्ञानस्य पाप्मकर्मवाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह--उभय- ग्रहणमिति । एकस्यापि हविषो द्रवात्मकस्य पुरोड शादेर्वा काकादिसंबन्धाशे प्राय- श्चित्तसत्त्वेऽपि यस्योभयं हविरातिमार्छति स ऐन्द्रं पञ्चशरावमे.दनं निपेदित्यत्रोभयग्रहण. मविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्र पीत्याह--यस्येति। न केवलं पाप्मना हीति चाक्यशेषादत्रोभयग्रहणमविवक्षितं किंतु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्र- करणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधशादुर्गन्धं जानी- तीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह-यदेवेति ॥ २ ॥ अथ ह वाचमुद्गीथमुपासांचक्रिरे ता हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥ अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ ४ ॥ अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः १ क. कर । ९ क. 4 योजय । ३ अ. ङ्गकानु । ४ ३. नात्येवं व द्वितीयः खण्डः:२] छान्दोग्योपनिषत् । - पाप्मना विविधुस्तस्मात्तेनोभय५ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥ अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभय संकल्पयते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्वि. द्धम् ॥६॥ मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थोऽयं विचारः श्रुत्या प्रवर्तितः। अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽऽसुरेण पाप्मना विद्धा इत्यपोहान्ते । समानमन्यत् , अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि । अनुक्ता अप्यन्यास्त्व- असनादिदेवता द्रष्टव्याः। " एवम् खल्वेता देवताः पाप्माभिः" इति श्रुत्यन्त- रात् ।। ३ ।। ४ ॥ ५॥ ६॥ ____ ननु नासिक्यस्य प्राणस्य प.प्मविद्धवादनुपास्ट तो सिद्धे न्यायसाम्यादागादीनामपि नोपास्यःवमिति सिध्यति तत्किमुत्तरग्रन्थेनेत्यत आह-मुख्यप्राणस्यति । न्यायसा. म्येऽपि मुखतो निराकरण/भावे मुख्यप्राणस्यैवोपास्यत्वामित्यनिश्चयात्तदुपास्यताद ढर्यार्थ मुखती घागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति मुंबन्धः । उत्तरवाक्येष्वक्षरव्याख्यानननपक्षितं पूर्वेण समानत्वादित्याह-समानमिति । अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् । ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि श्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्वैव प्राणस्योपास्यत्वं नाव-तीयते तत्राऽऽह- अनुक्ता इति । उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुति संवादयति-एवमु खल्विति । ॥ ३ ॥.४ ॥ ५ ॥ ६॥ अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांच- किरे त हासुरा ऋत्वा विदध्वंसुर्यथाऽश्मानमाखण- मृत्वा विध्वसेन ॥ ७ ॥ आसुरेण विद्धत्वाद्माणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे तं हासुराः पूर्व- वहत्वा प्राप्य विदध्वंसुविनष्टा अभिप्रायमात्रेण । अकृत्वा किंचिदपि प्राणस्य कथं विनष्टा इत्यत्र दृष्टान्तमाह-यथा लोकेश्मानमाखणं न १ अ. समस्तवा । २ क, असुरेण । ३ क. वात्प्राणा' । ४ क. ग. पोह्यन्तेऽथा ! २४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [१ प्रथमाध्याये- शक्यते खनितुं कुदालादिभिरपि भेत्तुं न शक्योऽखण एवाऽऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः श्रुत्यन्तराच्चाश्मनि क्षिप्तोऽश्मभेदनाभिप्रायेण तस्या. श्मनः किंचिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः ॥ ७ ॥ - अथ हेत्यादि मुख्यप्राणवि वाक्यमुत्थाप्य व्याकरोति-आसुरेणेत्यादिना । पूर्ववद्वागादिम्बिवेति यावत् । + टकैश्च विदारकै.हविशेषरित्यर्थः । अश्रुतस्य लोष्टस्या- से पादाने हेतुमाह - सामादिति । तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कंपेक्षवादित्यर्थः । तहि यस्य कस्यचिदेवंविधस्य संभवादलं लोष्टग्रहगेनेत्याशङ्कय " यथाऽश्मानमृत्वा लोष्टो विध्वंसेत ” इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह-श्रुत्यन्तराञ्चेति ॥ ७ ॥ एवं यथाऽश्मानमाखणमृत्वा विध्वसत एव५ हैव स विध्वसते य एवं विदि पापं कामयते यश्चनमभिदासति स एषोऽश्माखणः ॥ ८॥ एवं विशुद्धोऽसुरैरधर्पितत्वात्माण इति । एवंविदः प्राणात्मभूतस्येदं फल. माह-यथाऽश्मानमिति । एष एव दृष्टान्तः । एवं हैव स विध्वंसते विनं. श्यति । कोऽसावित्याह-य एवंविदि यथोक्तप्राणविदि पापं तदनई कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताड. नादि प्रयुङ्को सोऽप्येवमेव विध्वंसत इत्यर्थः । यस्मात्स एष प्राणवित्प्राणभत- स्वादश्माखण इवाश्माखणोऽधणीय इत्यर्थः । ननु नासिक्योऽपि प्राणो वाम्बात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् । नैप दोपः । नासिक्यस्तु स्थान करणवैगुण्याद्विद्धो वाय्वा- स्माऽपि सन्मुख्यः स्थानदेवतावली पस्त्वान्न विद्ध इति युक्तम् । यथा वास्या- दयः शिक्षावत्पुरुषाश्रयाः कार्यविशेष कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घा. णसचिवत्वाद्विद्धा घ्राणदेवता ने मुख्यः ॥ ८॥ दृष्टान्तदान्तिकाभ्यां सिद्धमर्थ निगमयति–एवमिति । प्राणस्य विशुद्धत्वात. दुपासनं कर्तव्यमिति शेषः । फलवचनमवतार्य व्याकरोति-एवंविद इत्यादिना + कुद्दालादिभिरित्यत्र यदादिपदं तस्यार्थः । १ क. पि टकै श्छे त्तुं । ग. "पि च्छेत्तुं । घ. °पि टड्कैश्च में° । २ क. पांशुपि । ३ क. ग. पयवा ।४ क. ख. छ.अ. 'ति । असु। ५ घ. च. न तु मु° । ६ क. ग. 'ति । इति प्रा। द्वितीयः खण्डः २Jण छान्दोग्योपनिषत् । प्राणवित्प्रतिस्पर्धिनो विनाशे हेतुमाह-यस्मादिति । नासिक्यप्राणस्य मुख्यप्राणस्य च चायुविकारत्वेन माणत्वाविशेष.त्याप्मना वेवावेधौ तुल्यावर स्यालामिति शङ्कते-नन्विति। स्थानविशेषखंबन्धासंबन्धाभ्यां भूयोरपि पाप्मवेधावेधव्यवस्था युत्तेति परिहरति-नैप दोष इति । स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासकवं तस्मात्तद्यस्य नासिक्यप्राणस्यापि विद्धता स्थादिति यावत् । तदसंभवाविशेषसंबन्धप्रयुक्तवैगुष्पायोगादि- खेतच्छलिष्टमुक्तमुपपन्नम् । स्थानसंबन्धविशेषाद्माणप्राणस्य पा-मत्रित्वं तदभावाच्च मुख्यप्राणस्य तदविद्वत्वमित्येतदृष्टान्तेन स्पष्टयति-यथेत्यादिनर । न मुल्यो दोषवद्माण- सचिचत्वाभाचादिति शेषः ।। ८॥ नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदनाति यत्पिबति तेनेतरान्प्राणानवति। एतमु एवान्ततोऽवित्त्वोकामति व्याददात्येवान्तत इति ॥ ९॥ यस्मान्न विद्धोऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घाणेच तदुभयं विजानाति लोकः । अतश्च पाप्मकार्यादर्शनादपहतपाप्माऽप. हतो विनाशितोऽपनीतः पाप्मा यस्मात्सोऽयमपहतपाप्मा ह्येषं विजुद्ध इत्यर्थः । यस्माचाऽऽत्मभरयः कल्याणाद्यासङ्गवत्त्वाद्माणादयो न तथाऽऽत्मभरिमुंख्यः किं तर्हि सर्वार्थः । कथमिति, उच्यते-तेन मुख्येन यदश्वाति यत्पिबति लोकस्तेनाशितेन पीतेन चेतरान्घ्राणादीनचत्ति पालयत्ति । तेन हि तेषां स्थिति- र्भवतीत्यर्थः । अतः सर्वभैरः प्राणोऽतो विशुद्धः । कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यते-एत ( तमु एव) मुख्यं माणं मुख्यमाणस्य वृत्तिमन्चपाने इत्यर्थः । अन्ततोऽन्ते मरणकालेऽवित्त्वाऽलब्ध्वोत्क्रामति । घाणादिवाणसमुदाय इत्यर्थः । अप्राणरे हि न शक्रोत्यशितं पातुं वा । तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य । दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा। अतो व्याददात्येवाऽऽस्यविदारणं करोतीत्यर्थः । तद्धयन्नालाभ उत्क्रान्तस्य लिङ्गम् ॥ ९॥ घ्राणदेवता विद्धा प्राण देवता तु न विद्धत्यत्र गमकचेनानन्तस्वाक्यं व्याचले~-यस्मा- दिति । मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति-अतश्चेति । पाप्मकार्यमासङ्गस्तस्य माणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः । हिशध्देनोक्तं पाप्माबेधं विशुद्भवे हेतूकृत्य १ ख. क. हतो । २ घ. देनेत । ३ क. ख. ग. भरि: प्रा० ४ व. ऊ. च. नोका। २३ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमावाये- मुख्यप्राणविशुद्धिमुपसंहरति-ह्येष इति । तस्य विशुद्धत्वे हेत्वन्तरमाह-यस्माञ्चति । अतो विशुद्ध इत्युत्तरत्र संबन्धः । सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति-कथमि- त्यादिना ! घ्राणादीत्यादिशब्देन कार्यमप्युच्यते । तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह- तेन हीति । प्राणवृत्तिहेतुभ्यामनपानाभ्यां संघातस्थितिरत:शब्दार्थः । सर्वार्थत्वं द्वितीय- स्यातःशब्दस्यार्थः । मुख्यप्राणोपयुक्तत्वादन्नपानानां संघातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वक लिङ्गं दर्शयति-कथमित्यादिना । वृत्तिमेव विशिनष्टि-अन्नपाने इति । अन्वहमु. पयुज्यमाने अन्नपने प्राणस्थितिहेतु इति यावत् । प्राणस्योच्चिक्रमिषायामपि संघातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्कयाऽऽह-अप्राणो हीति । तदा प्राणोच्चिक्रमि- घावस्थायामिति यावत् । ननक्रान्त्यवस्थायामशिशिष.द्यभावादेव संघातस्योत्क्रान्तिर्न त्वश• नाद्यभावात्तत्र प्रमाणाभावादत आह-दृश्यते हीति । तदिति मुख्यव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥ तर हाङ्गिरा उद्गीथमुपासांचक एतमु एवाऽऽ- गिरसं मन्यन्तेऽङ्गानां यद् सः ॥ १० ॥ । तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवंगुणमुद्गीथमुपासांचक्र उपासनं कृतवान्बको दालभ्य इति वक्ष्यमाणेन संबध्यते । तथा बृहस्पतिरित्यायास्य इति चोपासांचक्रे बक इत्येव संबन्धं कृतवन्तः केचित् । एतमु एवाऽऽजिनसं बृहस्पतिमायास्यं प्राणं मन्यन्त इति वचनात् । भवत्येवं यथाश्रुतासंभवे, संभ- वति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् । तस्माच्छतर्चिन इत्याचक्ष एतमेव सन्तमृपिमपि । तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽधिनित दिऋषीनेव प्राणमापादयति श्रुतिः । तथैतानप्यपीन्माणोपासकानङ्गिरोष त्यायास्यान्प्राणं करोत्यभेदविज्ञानाय । “प्राणो ह पिता प्राणो माता इत्यादिवच्च । तस्मादपिरङ्गिरा नाम प्राग एव सन्नात्मानमङ्गिरसं प्राणमद्री- थमपासांचक्र इत्येतत् । यद्यस्मात्सोऽङ्गानां प्राणः सन्रसस्तेनासावाहित रसः॥ १० ॥ ___विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्टयोद्गीथावयवभूतमोंकाराख्यमक्षरमुपास्यमित्युतमिदा- नी तत्रैवाऽऽङ्गिरसबृहस्पत्यायास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति-तं हेति । तत्र वत्तिकाराभिप्रेतं संबन्धं दर्शयति-तं मुख्यमिति । पराभिप्रेतसंबन्धे गमक. माह-एतमिति । अव्यवहितसंबन्धसंभवे व्यवहितसंबन्धकल्पना न युक्तति पर. १ छ. शुद्धिहे । २ ख. र. पानसं' | ३ क. ग. "त्येवं सं। ४ . च. न्तात् । द्वितीयः खण्डः २] छान्दोग्योपनिपत्। हरति-भवत्येवमितिः । ऋषीणामगिरोबृहस्पत्यादिशब्दरुपदेशेऽपि गुणत्रयविशिष्टभा- णोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्रणेपासकानामृषीणामुपदेशो न त्यागमर्ह। त्यङ्गिरोबहस्पत्यादिशब्देभ्योऽपि प्रथ प्रतिपन्नानषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमा- त्रप्रतिपत्त्यनुपपत्तेरित्यर्थः । प्राणोपासकानामृर्षाणामभिधानमैतरेयकश्रुत्या द्रढयति-श्रुत्य- न्तरवदिति । तदेव स्पष्टयति --तस्मादिति । शतचिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं संघाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमषिशरीरस्थितमपि+शतर्चिशब्दवाच्यं वदन्तीति योजना । शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह-तथेति । आद्यन्ते मण्ले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात्। गत्सम. दस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणं मदहे. तुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । ततीयमण्डदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तत्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चर्थमण्डलद्रष्टा प्राणोऽपि तच्छन्दव च्यस्तस्य वामादिदेवतासंभजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्व- त्रात्तत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि । दृष्टान्तमेवं व्याख्याय दाटी- न्तिकमाह-तथेति । किमित्यङ्गिरःप्रभृतीप्राणं करोति श्रुतिरत आह-अभेदेति । तथा च सप्तमे प्राणस्य सात्म्यिं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह- प्राणो हेति । अव्यवहितसंबन्धसंभवे फलितं वाक्यार्थं कथयति-तस्मादिति । प्राणस्याङ्गिरस्त्वं व्युत्पादयति--यस्मादिति ॥ १०॥ तेन त ह बृहस्पतिरुद्गीथमुपासांचक एतमु एव बृहस्पति मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥११॥ तेन त हाऽऽयास्य उद्गीथमुपासांचक एतमु एवाऽऽयास्यं मन्यन्त आस्यायदयते ॥ १२॥ तथा वाचो बृहत्याः पविस्तेनासो बृहस्पतिः । तथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽऽयास्य ऋपिः माण एव समित्यर्थः। तथाऽन्योऽप्युपासक + 3 सर्वेष्यप्यादर्शपुस्तकेषु शतपिनशब्दवाच्यामति पते तच्चिस्यम् । १ ख. छ. स. कर। २८ आनन्दगिरिकृतीकासवलित शकिरभाष्यसमेता-[१ प्रथमान्बाथ- आस्मानमेवाऽऽभिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥ ११ ॥१२॥ अङ्गिरःशब्दवबृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह-तथेति । प्राणस्य बृहए. तिवं साधयति--चाच इति । अगिरोबृहस्पतिशब्दवदायास्यशब्दोऽप्युभयत्र द्रष्टव्या इत्याह-तथेति । तस्योभ्यत्र वृत्ति विशदयति--यद्यस्मादिति । यस्मादास्यादयते तेनाऽऽयास्यः प्राणः स एवात्रोपासकत्वादविरपि तथेति योजना । यथोक्तानामषीणामेवोक्त- गुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्कयाऽऽह--तथेति । विशेषस्य न शेषनि- बर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ १२ ।। तेन तरह बको दाल्भ्यो विदांचकार । सह नैमिशीयानामुद्गाता बलव स ह स्मायः कामा- नागायति ॥ १३॥ न केवलमङ्गिरःप्रभृतय उपासांचक्रिरे । तं हबको नाम दरभ्यस्यापत्या दालभ्यो विदांचकार यथादर्शितं प्राणं विज्ञातवान् । विदित्वा च स ह नैमि. शीयानां सत्रिणामुदाता बभूव । स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिश:- येभ्यः कामानागायति स्म हाऽऽगीतवान्किलेत्यर्थः ।।.१३॥ - यथोक्तोपासनस्य त्रिनु, नियमाभावे. मनक. दर्शयति-न केवलमिति । संप्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति--विदित्वेति ॥ १३ ॥ आगन्ता ह वै कामानां भवति य एतदेवं विद्वा- नक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥२॥ तथाऽन्योऽप्युद्गाताऽऽगाता ह वै कामानां भवति य एवं विद्वान्यों क्तगुणं -प्राणमक्षरमुद्गीथमुपास्ते तस्यैतदृष्टं फलमुक्तम् । प्राणात्मभावस्त्व- दृष्टम् । “देवो भूत्वा देवानप्येति । इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः । १ ख. छ. अ. °स्य इति श°। २ क. ख.. मिर्षीया । ३ ख. 'याणामु। ४ क. ख. अ. ..मिया । ५:ख. घ. ड. “याणां स । ६ क. ख. ग.व. ङ, मिपीये। तृतीयः खण्डः ३ ] वाम छान्दोग्योपनिषत् । इत्यध्यात्ममेतदात्मविषयमद्गीथोपासनमित्युक्तोपसंहारोऽपिदैवतोद्गीथोपासने क. क्ष्यमाणे बुद्धि समाधानार्थः ॥ १४ ॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ - --- _भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति-तथेति । दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे-माणेति । आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् । उपसंहारस्य प्रयोजनमाह-अधिदैवेति ॥ १४ ॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ (अथ प्रथमाध्यायस्य तृतीयः खण्डः) अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतो- धन्वा एष प्रजाय उद्गायति । उद्य स्तमो भयमप- हन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥ अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थोऽनेकधोपास्य- स्वादुद्गीथस्य य एवासावादित्यस्तपति तमुद्गीथमुपासीताऽऽदित्यदृष्टयोद्गीथमुपा- सीतेत्यर्थः । तमुद्गीथमित्युद्गीथशब्दोऽक्षरवाची सन्कथमादित्ये वर्तत इति, उच्यते-उद्यन्नद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुदायति प्रजानामनोत्पत्त्य. र्थम् । न ह्यनुद्यति तस्मिन्त्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवो. द्वाताऽन्नार्थमत उद्गीथः सवित्लेत्यर्थः । किंचौद्यन्नैशं तमस्तज्जं च भयं प्राणिना- मपहन्ति तमेवंगुणं सवितारं यो वेद सोऽपहन्ता नाशयिता ह वै भयस्य जन्म- मरणादिलक्षणस्याऽऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥ १ ॥ ___ अनन्तरमाध्यात्मिकप्राणदृष्टयाद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमद्गीथो. पासनं प्रस्तूयते तत्राऽऽह--अनेकशेति । प्राणरूपेणाऽऽदित्यादिरूपेण चौद्गीथस्योपा. स्यत्वादेवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः । आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति--आदित्यदृष्टयति । तमादित्यमुद्गीथमुपासीतेत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषय- क. "देवतेति । २ ध. ङ. च. ति ब्रीह्या । ३० आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते--तमुद्गीथमितीति । आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह--उच्यत इति । प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति- मजानामिति । अन्नोत्पत्यर्थमुद्गायतीति पूर्वेण संबन्धः । तदेव व्यतिरेकद्वारा साधयति- न हीति । आदित्यस्यान्नार्थमागानमतःशब्दार्थः । न तस्योद्न तुरिव प्रत्यक्षमुद्गानमुपलब्धत मित्याशङ्कयाऽऽह--उद्गायतीवेति । उपमामेवोपपादयति--यथेति । अथाऽऽत्मनेs. नाघमागायेदितिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानाम- नार्थमागायतीत्यर्थः । उद्गीथशब्दस्याऽऽदित्ये संभवं परामृश्य फलितमाह--अत इति । आदित्यदृष्टये द्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे--किंचेत्यादिना । एवंगुणं तमस्त- जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥ यद्यपि स्थानभेदात्माणादित्यो भिन्नाविव लक्ष्येते तथाऽपि न स तत्त्वभेद- स्तयोः । कथम्-- समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यारवर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥ समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन । यस्मादुष्णोऽयं प्राण उष्णश्चासौ सविता । किंच स्वर इतीमं माणमाचक्षते कथयन्ति तथा स्वर इति प्रत्यास्वर इति चामुं सवितारम् । यस्मात्प्राणः स्वर- त्येव न पुनर्मतः प्रत्यागच्छति । सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्याग- च्छति । अतः प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ। अतः सतत्त्वाभेदादेत प्राणमिमममुं चाऽऽदित्यमुद्गीथमुपासीत ।। २ ॥ नन्वयात्ममधिदैवतामिति स्थानभेदात्प्राणादित्ययोभिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेय- मत आह-यद्यपीति । प्राणादित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति-कथमि. त्यादिना । उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति । गुणतः साम्यं साधयति- यस्मादिति । नामतः साम्यं संगिरते-किंचेति । सवितृवत्प्राणेऽपि प्रस्यास्वरशब्दप्र. वृत्तिमाशङ्कयाऽऽह--यस्मादिति । स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः । सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवे. तृतीयः खण्डः ३] छान्दोग्योपनिषत् । त्याशङ्कयाऽऽह-सविता स्विति । अदित्यस्यास्तं गतस्य प्रत्यहमेकडेवाऽऽगतिदर्शना- तस्मिन्प्रत्यास्वरशब्दस्य पि प्रवृत्तिरस्तीत्यर्थः । अत: प्राणादित्ययोरुक्तं साम्यं निगमयति- अस्मादिति । अन्योन्यसाम्यकृतं फलमाह-अत इति । प्राणादिन्यावेकीकृत्य तदृष्टयो- श्रीधावयवभूतमोंकाराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥ अथ खलु व्यानमेवोद्गीथमुपासीत यदै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणा- पानयोः संधिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्याचमभिव्याहरति ॥ ३॥ अय खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते व्यानमेवे वक्ष्यमाणल- क्षणं प्राण् स्यैव वृत्तिविशेषमुद्गीथमुपासीत । अधुना तत्सतत्त्वं निरूप्यते-य? पुरुषः प्राणिति मुखनासिकाभ्यां वायु बहिनि:सारयति स प्राणाख्यो वायो- त्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकपति वायुं सोऽपानोऽपा. नाख्या वत्तिः । ततः किमिति, उच्यते-अथ च उक्तलक्षणयोः प्राणापानयोः संधिस्तश्योरन्तरा वृत्तिविशेषः स व्यानः, यः सांख्यादिशास्त्रप्रसिद्धः श्रया विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः । कस्मात्पुनः प्राणापानौ हित्वा मह- ताऽऽयासेन व्यानस्यैवोपासनमुच्यते । वीर्यवत्कर्महेतुत्वात् । कथं वीर्यवत्कर्महे- तुत्वमित्याह--यो व्यानः सा वाक् । व्यानकार्यत्वाद्वाचः । यस्माद्याननि- वा वाक्तस्मादमाणननपानन्माणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चार• यति लोकः ॥३॥ अथाऽऽध्यात्मिकमाधिदविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्त- व्याभावास्किमुत्तरेण · ग्रन्थेनेत्याशङ्कयाँऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽऽह-अथेति । कोऽसौ व्यानो यदृष्टयोद्गीथोपासनमुपदिदिक्षितमत आह- वक्ष्यमाणलक्षणमिति । पक्षान्तरं व्यावर्तयति-प्राणस्यैवेति । वक्ष्यमाणलक्षणमित्युक्तं व्यक्ती करोति-अध. नेति । तन्निरूपणार्थमादौ प्राणापानौ निरूपयति-यद्वा इत्यादिना । ताभ्यामेव मुखनासिकाभ्यामित्येतत् । स्याभिवं प्राणापानौ व्यानस्य तु किमायातमिति शाङ्कत्वा

  • तयोरित्यस्य वृत्तिविशेष इत्यत्रान्वयः । अन्तरेत्यस्य प्राणापानावित्यध्याहृतेन संबन्धः ।

१ ख. ग. घ. I. 'पि वृ'। २ ख. व च याथाऽऽध्या । ५ क. ग. तामित्येवं । । ३ च. समत्वं नि । ४ ख. अ. IC आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- सत्स्वरूपं दर्शयति-तत इत्यादिना । संधिमेव स्फुटयति-तयोरिति । प्राणापानयो. वत्योरभावावस्थायां मध्ये च वायोवत्तिविशेषो योऽस्ति स व्यानशब्दार्थ इत्यर्थः । संधिस्कन्धमर्भदेशवृत्तिान इति सांख्या योगाश्चाऽऽहुस्तान्प्रत्याह-यः सांख्यादीति । सांख्यानां योग!नां च शास्त्रे प्रसिद्धो यो वायोवृत्तिविशेषः स्कन्धादिदेशगो नासो ब्यान- श्रत्या विशेषनिरूपणादिति योजना | व्यानस्य प्राणापानसापेक्षत्वात्तयोरन्यतरस्योपासनमे. चोचितं न व्यानोपासनमिति मन्वानश्चोदयति-कस्मादिति । महताऽऽयासेन व्यानस. तवनिरूपणेनेति यावत् । ताभ्यां तस्य वैशिष्टयमुपेत्य परिहरति-वीर्यवदिति । च्यानस्यैवोपासनमिति शेषः । तदेव प्रश्नद्वारा प्रपञ्चयति-कथमित्यादिना । कथं ब्यानस्य वीर्यवत्कर्म प्रसिद्धं प्रतिज्ञायते कार्यकारणाभावादित्याह-व्यानेति । घाचो व्याननिर्व. र्यत्वे लिङ्गं दर्शयति--यस्मादिति ॥ ३ ॥ या वाक्सर्तस्मादप्राणन्ननपानन्नृचमभिव्या- हरति यतत्साम तस्मादप्राणन्ननपानन्काम गायति यत्साम स उद्गीथस्तस्मादप्राणन्न- नपाननुहायति ॥ ४ ॥ तथा वाग्विशेषामृचमृसंस्थं च साम सामावयवं चोद्गीथमप्राणननपानन्व्या. नेनैव निर्वतयतीत्यभिप्रायः ॥ ४ ॥ या वागित्यादिवाक्यानामर्थं संक्षिपति-तथेत्यादिना ॥ ४ ॥ अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाऽ. मेमन्थनमाजेः सरणं दृढस्य धनुष आयमनम- प्राणन्ननपानश्स्तानि करोत्येतस्य हेतोान• अपनी मेवोद्गीथमुपासीत ॥ ५॥ न केवलं वागाद्यभिव्याहरणमेवातोऽस्मादन्यान्यपि यानि वीर्यवन्ति फर्माणि प्रयत्नाधिक्यनिर्वानि यथाऽग्नेमन्थनमाजेमादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति । अतो विशिष्टो व्यानः प्राणादिवृत्तिभ्यः। विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् । एतस्य हेतोरेतस्मात्कारणाद्वयानमेवोद्गीथमुपासीत नान्यवृत्त्यन्तरम् । कर्मवीय- पत्तरत्वं फलम् ॥ ५॥ १. प्रत्यभिज्ञा । २ ग. छ, ठ. रणभा । ३ ख. घ. वस्य चोपा। तृतीयः खण्डः ३] छान्दोग्योपनिषत् । अतो यानीत्यादि व्याचष्टे-न केवलमिति । व्यानेन निर्वर्तयतीति पूर्वेण संबन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र संबन्धः । प्रय. नाधिक्यनिर्वानि कर्मण्येवोदाहरति--यथेति । यथा तानि कर्माणि तथाऽन्यान्वप्येवं? प्रकाराणीति योजना | व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह - अत इति । चैशिष्टयेऽपि किं स्यादिति चेत्तदाह -विशिष्टस्येति । वैशिष्टयफलमुपसंहरति--एतस्येति । फल. चत्वादित्युक्तमुपास्तिफलं स्पष्टयति--कर्मेति । व्यानदृष्टयोद्गीथोपासनस्याङ्गावब द्वत्वादिति शेषः ॥ ५॥ अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीद५ सर्व स्थितम्॥६॥ अथाधुना खलूद्वीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशि- नष्टि-उद्गीथ इति । उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् । प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः । कथं प्राणस्योत्त्वमित्याह--प्राणेन ह्युत्तिष्ठति सर्वोऽप्राणस्यावसाद- दशेनादतोऽस्त्युदः प्राणस्य च सामान्यम् । वागीः । वाचो ह गिर इत्याचक्षते शिष्टाः । तथाऽन्नं थमन्ने हीदं सर्व स्थितमतोऽस्त्यन्नस्यै थाक्षरस्य च सामान्यम् ॥ ६ ॥ उद्गीथेपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति-अथेति । विशेषणतात्पर्य दर्शयति- भक्तीति । उद्गीथाक्षराण्युपासीतेन्युक्ते भक्त्यक्षराण्यपास्यानि प्राप्तानि तानि मा भूव. निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः । विशेषणश्रुतिं व्याकरोति-- उद्वीथेति । नामाक्षरोपासनेमुद्गीथोपासनस्याकिंचित्करमित्याशङ्कयाऽऽह--नामेति । यथा लोके कृष्णमित्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथे- हापीत्यर्थः । नामाक्षरोपासने, नामवत्तदुपासनेऽपि तदुपासनमेव कथमित्याशङ्कय विभजते- प्राण एवेति । प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह--कथमित्यादिना । गीरित्यस्मिन्न- क्षरे वाग्दृष्ठिः कर्तव्येत्याह-वागीरिति । वाचो गिरश्च सादृश्यं दर्शयति-वाचो हेति । उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह--तथेति । थकारान्नयोरपेक्षितं सादृश्यं दर्शयति-अन्ने हीति ॥ ६॥ . १ ख. ब. ङ, °स्य धकार । २ ख. र. 'नस्या । ३ न. रत्वमि' । ४ ख. उ. न. 'उद्गचक्ष। आमन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- द्यौरवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गी- रग्निस्थ सामवेद एवोयजुर्वेदो गीग्वेदस्यं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति॥७॥ - त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेपेष्वपि द्रष्टव्यानि । योरेवोदुचैः स्थानात् । अन्तरिक्षं मीगिरणाल्लोकानाम् । पृथिवी यं प्राणिस्था- नात् । आदित्य एवोदूर्खत्वात् । वायुरिग्न्यादीनां गिरणात् । अग्निस्थं याज्ञी- यकावस्थानात् । सामवेद एवोत्स्वर्गसंस्तुतत्वात् । यजुर्वेदो गीर्यजुषां प्रत्तस्य इविषो देवतानां गिरणात् । ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः । उद्गीथा- .क्षरोपासनफलमधुनोच्यते-दुग्धे दोग्यस्मै साधकाय । का सा वाक्, कं दोहम् । कोऽसौ दोह इत्याह-यो वाचो दोहः । ऋग्वेदादिशब्दसाध्यं फल. मित्यभिप्रायस्तद्वाचो दोहर स्वयमेव वान्दोग्ध्यात्मानमेव दोधि । किंचा. भवान्मभूतान्ने ऽन्नादश्च दीमानिर्भवति । य एतानि यथोक्तान्येवं यथोक्तगुणा- न्युद्गीथाक्षराणि विद्वान्स पास्त उद्गीथ इति ॥ ७॥ प्राण एवोदित्यादौ सादृश्यं श्रुत्यैवोक्तं द्योरेवोदित्यादौ तु नोक्तं तथा च तत्र साद- श्याभावे कथं दृष्टिकरणमित्याशङ्कयाऽऽह--त्रयाणामिति । अन्तरिक्षमाकाशस्तद. न्तःप्रतिष्टा लोकास्तेन गीर्णा इवेति मत्वाऽऽह-गिरणादिति । अग्न्यादीनां गिरणा- दिति संवर्गविद्यायां द्रष्टव्यम् । सामवेदो वै स्वर्गो लोक इति स्वर्गलोकत्वेभ सामवेदस्य संस्तुतत्वादिति हेतुमाह-- स्वर्गेति । यजुषा स्वाहास्वधादिनति यावत् । अध्यात्ममाधि. लोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्या ताफलोक्तिमवतार्थ व्याकरोति उद्गीथेति । यो वाचो दोह इत्यत्र पष्टी कर्मणि द्रष्टव्या । तमेव वाग्दोहं प्रकटयति---ऋग्वेदा. दीति । तत्साध्यं फलं स्वाधीन चारणक्षमत्वं तदनायासेनास्य संभवतीत्यर्थः । तदिति प्रकृतकलपरामईः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः । वाच एव दोहे कर्मत्वं कर्तत्वं चेत्याह--आत्मानमेवेति । यो दे.ग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरण १ क. ख. ह. च. 'मीनिगिर । २ ङ. स्थ ज्ञक । ३ ख. प्रदत्त । ४ ग, ध. ऊ, ब. ऋमादि । ५ ख, ग. ङ. च. 'ब्दवाच्यं फ। ६ख, आ. क्तानीति प्रा। ३५ तृतीयः खण्डः ३] छान्दोग्योपनिषत् । स्थित्यादिधर्मकाणीत्यर्थः । उद्गीथाक्षराणीयुक्तं विशेषणानुबादेन स्फुटपति-उद्गीथ इति । उद्गीथ इत्येवंरूपस्य नान्नोऽक्षराणीति यावत् ॥ ७ ॥ ___ अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साना स्तोष्यनस्यात्तत्सामोपधावेत् ।। ८ ॥ अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः । उपसरणान्युपसतैव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः । कथम् , इत्युपासीत , एवमुपासीत । तद्यथा--येन साम्ना येन सामविशेषेण स्तोष्यन्स्तुति करिष्यन्स्याद्भवेदुगाता तत्सामोपधावेदुपैसरेच्चिन्तयेदुत्पत्त्या- दिभिः ॥ ८॥ वागादिसमृद्धिफलकमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारं ज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिक विधीयत इत्याह- अथ खल्विति । वागादिसमृ- द्धिफलकोपासनानन्तर्यमथशब्दार्थः । वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थ खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति-इदानीमिति । कामशब्दः फलविषयः । तच्छन्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः । ध्यानप्रकारं प्रश्नपूर्वकं विशद- यति-कथमित्यादिना । इतिशब्दार्थमभिनयति--एवमिति । एवंशब्दार्थमुदाह- रणनिष्ठतया स्पष्टयति--- तद्यथेति । उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८॥ यस्यामृचि तामृचं यदायं तमृर्षि यां देवताम- भिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥ यस्यामृचि तत्साम तां चमपधावेदेवतादिभिः । यदायं साम तं चर्षिम् । यां देवतामभिष्टोष्यन्स्यात्तां देवतामपधावेत ॥ ९॥ -देवतादिभिरियादिपदेनाऽऽयादिग्रहः ॥ ९॥ येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेयेन स्तोमेन स्तोष्यमाणः स्यात्त स्तोममुपधावेत् ॥ १० ॥ येन च्छन्दसा गायत्र्यादिना स्तोष्यनस्यात्तच्छन्द उपधावेत् । येन स्तोमैन स्तोष्यमाणः स्यात् । स्तोमाङ्ग-फलस्य कर्तगामित्वादात्मनेपदं स्तोष्यमाण इति । तं स्तोममुपधावेत् ॥ १० ॥ गायत्र्यादिनेत्यादिपदमुष्णिगनुष्टःबृहत्यादिसंग्रहार्थम् । त्रिवृत्पञ्चदशः सप्तदश एक- १ क. घ. ट. पस्मरे'। ३६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- विंशः प्रसिद्धः सोमयागे स्तोमः । आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह--स्तोमाथेति ।। यत्र कर्तगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादि- त्यर्थः ॥ १०॥ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ ११॥ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदाधिष्ठात्रादिभिः ॥ ११ ॥ या दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्टातृशदेनेन्द्रा दयो गान्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसंग्रहार्थम् ॥ ११ ॥ आत्मानमन्तत उपमृत्य स्तुवीत कामं ध्यायन्न- प्रमत्तोऽयोशो ह यदस्मै स कामः समृध्येत य- कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२॥ इति प्रथमाध्यायस्य तृतीयः खण्डः ॥३॥ - आत्मानमदगातों स्वरूपं गोत्रनामादिभिः सामाँदीक्रमेण स्वं चाऽऽत्मान- मन्ततोऽन्त उपसृत्य स्तुवीत । कामं ध्यायनप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वस्ततोऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समुध्येत समृद्धिं गच्छेत् । कोऽसौ, यत्कामो यः कामोऽस्य सोऽयं यत्कामः संस्तुवी- तेति । द्विरुक्तिरादरार्थी ॥ १२ ॥ इति प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३॥ आत्मानं स्वरूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति संबन्धः । नामादिभिरित्यादिश. ब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थभाह--सामादीनिति । पूर्वोक्तान्सामा- दीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि संचिन्त्यापेक्षितफलमनुसंदधानः स्वरादिभ्यः प्रमादभकुर्वन्नद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स स कामः समृद्धि गच्छेद्यस्काम: सन्यः स्तुवीतेत्यन्वयः! इतिशब्दः प्रासङ्गिकोपासनसमात्यर्थः ॥ १२ ॥ । इति प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ क. भ्यासो ह । २ क. ख. ध ङ. च. न. ट. "ता स्वं रू° । ३ ग, ङ. ठ. ह. 'इ. मादिक्रमे । ४ ग, घ, ङ, च. द. ठ, ड. द.त्य का । ५ क. इ. ट. "भ्यास: क्षि। ६ ट, दीति चतुर्थः खण्डः ४ ] छान्दोग्योपनिषत् । ३७ (अथ प्रथमाध्यायस्य चतुर्थः खण्डः।) ओमित्येतदक्षरमुद्गीथयुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥ ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरित- त्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् । प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्ट- स्योपासनं विधातव्यमित्यारम्भः । ओमित्यादि व्याख्यातम् ॥ १॥ - प्रासङ्गिक हित्वा प्रकृतमनुसंधत्ते-ओमित्येतदित्यादीति । पुनरुपादानस्य तात्प- यमाह-उद्गीथेति । आदिशब्देन पर्वोक्तान्यपसरणानि गृह्यन्ते । उद्गीथस्य तैव्येवहित- स्वारप्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादान. मित्यर्थः । देवा वै मृत्योरित्यादेस्तापर्यमाह-प्रकृतस्येति । अक्षरव्याख्यानप्राप्तावनुवा• दभागं प्रत्याह.-ओमित्यादीति ॥ १ ॥ देवा वै मृत्योंबिश्यतस्त्रयीं विद्यां प्राविशस्ते छन्दोभिरच्छादयन्यदेभिरच्छादयश्स्तच्छन्दसां छन्दस्त्वम् ॥ २॥ देवा वै मृत्योर्मारकादिभ्यतः किं कृतवन्त इत्युच्यते । त्रयीं विद्या त्रयी. विहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिक कर्म प्रारब्धवन्त इत्यर्थः । तन्मृत्यो. स्त्राणं मन्यमानाः । किंच ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः । यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्त- स्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव ।। २ ॥ देवासुरा ह वै यत्रेत्यत्र व्याख्याता देवा मारकादासुरापाप्मनः सकाशादिति यावत् । कोऽयं कर्मणि प्रवेशो नाम तत्राऽऽह-वैदिकमिति । तदिति वैदिकं कर्मोच्यते । ते छन्दोभिरित्यादि व्याचष्टे-किंचेति । न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कमप्यनुष्टीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्ठेपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः । तेषां छन्दोभिश्छादि- १ क. 'न्युषासनानि । २ व. अ. दि शर्म कु । ३ ख. . °न्त्रैश्छादयन्तस्त । ________________

३८ _ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- तत्वे छन्दसां छन्दस्वप्रसिद्धिप्रकारमभिनयति-तत्तस्मादिति ॥ २॥ तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुपि । ते नु वित्त्वोर्वा ऋचः साम्नो यजुषः स्वरभेव प्राविशन् ॥ ३ ॥ - तास्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातकों मत्स्यमुदके नातिग. म्भीरे परिपश्ये द्वडिशोदक.स्रावोपायसाध्यं मन्यमान एवं पर्यपश्यदृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्भेन इत्यर्थः । कासो देवान्ददर्शेत्युच्यते-ऋषि साम्रि यजुषि । ऋग्यजुःसामसंवन्धिकर्मणीत्यर्थः । ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः । विदित्वा च ते ॐा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसंबद्धाकर्मणोऽभ्यु. स्थायेत्यर्थः । तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः । ओंकारोपासनपराः संवृत्ताः । एवशब्दोऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः । तदुपासनपराः संवत्ता इत्यर्थः ॥ ३ ॥ कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्ते याह-तानिति । तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति संबन्धः । कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह-यथेति । दार्टन्तिकभागस्य विवक्षितमई संगृह्णाति-मृत्युरिति । दान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयतिकासावित्यादिना । ऋगादीनां नित्य वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्कय विवक्षितमर्थमाह-ऋगिति । कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धति भावः । मृत्युपरिहारोपायमुपदिशति-ते नु देवा इत्यादिना । कर्मभ्यः सकाशादूर्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसंग्रहार्थं कर्मभ्य इति बहुवचनम् । अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि-ऋच इति । कर्मत्यागमात्रास्कृतकृत्यताशङ्कां वारयति-तेनेति । किं तदक्षरं तदाह-ॐकारोति ॥३॥ १ क. ग. ट. 'पायसा । २ ग. ध. ङ. च. ट. ट. ड. ते दे । ३ क. तदूर्ध्वाः । १ ङ. ड. द. ऊर्ध्वाः क । ५ . ड. द. मण इत्य । ६ क. ख. ध. ड.. ञ. ट. ठ. ड, ढ. स्वर । ७ ख. ञ, 'र्थः ॥ ३ ॥ ८ क. ग. ठ. थं गृ । ९ ग. छ. उ. ते दे। ________________

'चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । - कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यते-- यदा वा ऋचमामोत्योमित्येवातिस्वरत्येव५ सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥४॥ यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामेवं यजुः। एवं उ स्वरः। कोऽसौ, यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्वाभवन्देवाः ॥४॥ • उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशन्दत्वमित्याशङ्कय परिहरति-कथमित्यादिना। मचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोचारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोकारोचारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उश. ब्दोऽपिपर्यायः । संप्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्धया तद्धयानं कृत्वेत्यर्थः ॥ ४ ॥ स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षर५ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवा. 'स्तदमृतो भवति ॥५॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥४॥ स योऽन्योऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणोति स्तीति । उपासनमेवात्र स्तुतिरभिप्रेता । स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति । तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावन्न परस्य ब्रह्मणोऽन्तरङ्गवहिरङ्गताविशेषः । किं तर्हि यदमृता देवा येनामृतत्वेन यदमृता अभूवस्तेनैवामृतत्वेन विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकताऽमृतत्वे इत्यर्थः ॥ ५॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्कायाऽइ-स योऽन्योऽपीति । १ क. टा. प एव उ । म. उ. 'प एव स्व। २ ख. घ. ङ, च. अ. ठ. ड. ढ. तच्चाम। ३ क. मृताभ । ४ क. मेव बान । ५ ग, ट. ठ. 'त्वमित्य' । ________________

४०. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ १ प्रथमाध्यायेराजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्कयाऽऽह-- तत्मविश्यति । अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥ इति प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ (अथ प्रथमाध्यायस्य पञ्चमः खण्डः ।) प्राणादित्य दृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूय प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्टयाऽक्षरस्योपासनमनेकपुत्रफलमिदानी वक्तव्यमित्यारभ्यते अथ खलु य उद्गीथः स प्रणयो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीय एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥ अथ खलु य उद्गीथः स प्रणवो बहवचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः। असावा आदित्य उद्गीथ एष प्रणवः। प्रणवशब्दवाच्योऽपि स एव बचानां नान्यः । उद्गीथ आदित्यः । कथम् । उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् । अथवा स्वरन्गच्छन्नति । अतोऽसावुद्गीथः सविता ॥१॥ खण्डान्तरस्य तात्पर्यमाह-प्राणादित्योति । प्रणवस्योद्गीथस्य चैकवं कृत्वा तस्मि. न्सत्यध्यात्मं प्राणदृष्टयाऽधिदैवतमादित्यदृष्टय, च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रमीनां च भेद एव गुणस्तद्विशिष्टदृष्टया तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः संप्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः । प्रणवोद्गीथयोरेकत्ये वैदिकप्रसिद्धिप्रदर्शनार्थ खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्टयोद्गीथोपास्तिमुक्तामनुवदति-असाविति । उद्गीथादित्ययोरेकत्वं प्रश्नपर्वकमुपपादयति--उद्गीय इत्यादिना । उच्चारयन्नेतीति संबन्धः । स्वरतर्गत्यर्थत्वात्कथमुच्च रयन्नित्युच्यते तत्राऽऽह–अनेकार्थत्वादिति । गच्छन्सविता प्राणिनां प्रवृत्यर्थमोमित्यनुज्ञां कुन्निव गच्छति तस्मादोंकारत्वं सवितुरित्याह-अथवेत्यादिना ॥ १ ॥ एतमु एवाहमायगासिषं तस्मान्मम त्वमेकोऽ. १ अ. लकमि । २. . यन्नेत्यने । ३ ख. अ. अतः स उनी । ४ ख. अ. परित्यन पक्षान्तरमाह । ________________

पञ्चमः खण्डः '५] छान्दोग्योपनिषत् ।। सीति ह कौषीतकिः पुत्रमुवाच रश्मीचे पर्यावर्तयाबहवो वै ते भविष्यन्तीत्यधिदैव तम् ॥ २॥ ततमु एवाहमभ्यमासिषमाभिमुख्येन गीतवानस्म्यादित्यरझ्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः । तेन तस्मात्कारणान्मम त्वमेकोऽसि पुत्र इत्ति है कौषतिकिः कुपीतकस्यापत्यं कौषीतकिः पुमुवाचोक्तवान् । अतो रश्मीनादित्यं च भेदेन त पर्यावर्त यात्पर्यावर्तयेत्यर्थः । त्वंयोगात् । एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधिदैवतम् ॥ २ ॥ ___आदित्यदृष्टयोद्गीथमुपदिष्टमनच निन्दति-तमेतमिति । निन्दाफलं दर्शयतिअत इति । पर्यावर्तयादिति प्रथमपुरुषे श्रयमाणे किमिति मध्यमपुरुषो व्याख्यायो तत्राऽऽह-त्वंयोगादिति । युष्मद्यपपदे संध्यमपुरुषविधानादित्यर्थः । रश्मिभेदगुणह. टिविशिष्टोद्गीथोपासनस्य फलं कथयति-एवमिति । वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्कं देवताविषयं दर्शनमुपसंहरति-इत्यधिदेवतामिति ॥ २ ॥ अथाध्यात्म य एवायं मुख्यः प्राणस्तमुद्दीथमुपास: तोमिति ह्येष स्वरन्नेति ॥ ३॥ अथानन्तरमध्यात्ममुच्यते । य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् । तथोमिति ह्येष प्राणोऽपि स्वरनेत्योमिति हानज्ञां कुर्वन्निव बागादि. प्रवृत्त्यर्थमेतीत्यर्थः । न हि मरणकाले ममः समीपस्थाः प्राणस्यांकरणं शृण्वन्तीति । एतत्स!मान्यादादित्येऽप्योकरणमनुज्ञामात्रं द्रष्टव्यम् ॥ ३ ॥ . अध्यात्मप्राणदृष्टयोद्गीथोपास्तिमुक्तामनुवदति-अथेत्यादिना । कथं ग्रामोद्गीथयोरेकत्वमिल्याशङ्कयाऽऽह-तथेति । यथा प्राणिनां प्रवृत्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदिल्यो गच्छतीयुक्तं तद्वदिति यावत् । उक्तमेष व्यतिरेकद्वारा रफे रयति-न हीति । मुमूर्ष. समीपवर्तिनो बन्धयो मरणकाले प्राणस्य चागादिप्रवृत्यर्थमनुज्ञाकरगं नैव जानन्ति । तथा च जीवदरस्थायामोमिति तदनुज्ञावशादेव चागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमाकरणमित्यर्थः । प्राणादित्ययोरध्यात्माविदेवतयोरुद्दीथर माविशेषात्प्राणवदा. -दित्येऽप्यनुज्ञामात्रमोंकरणभवधेयमित्याह-एतत्सामान्यादिति ॥ ३ ॥ १.ख. अ. र्थः । यतस्तस्मा । २ ख. . . उ. ड. द. 'वितुमर्हन्ती : ३ रू. म, 2. 'दि । तथा पूर्व नदोमि'। ________________

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्यायेएतमु एमशहमायगासि तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाशत्वं भूमानमभि गायताबहवो वै मे भविष्यन्तीति ॥ ४ ॥ एतम एवाहमभ्यगासिषमित्यादि पूर्ववेदेव । अतो वागादीन्मुख्यं च पाणं भेदगुणविशिष्टमदगीथं पश्यन्भूमानं मनसाऽभिगायतात् । पूर्ववदावर्तयेत्यर्थः । बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः । प्राणादित्यैकस्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यतेऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम् ।। ४ ॥ पाणदृष्टयोक्तामुद्गीथोपास्ति निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति-एतमु एवेति । भूमानं बहुत्योपेतमिति यावत् । मध्यमपुरुषे तातङ्ङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषश. ङ्कया दुरन्वयं व्यावर्तयति-पूर्ववदिति । एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुप. संहरति-प्राणेत्यादिना ॥ ४ ॥ अथ खलु य उद्गीथः स प्रगवो यः प्रगवः स उद्गीथ इति होतषदनाद्वैवापि दुरुद्वगीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ अथ खलु य उद्गीथ इत्यादिप्रणयाद्रीयकत्वदर्शनमुक्तं तस्यैतत्फलमुच्यतेहोतृपदनाद्धोता यत्रस्थः शंसति तत्स्थानं होतृादनं हौत्रात्कर्मणः सम्यक्प्रयु तादित्यर्थः । न हि देशमात्रात्फलमाहर्तुं शक्यम् । किं तबैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमगात्रा स्वकर्मणि क्षतं कृतमित्यर्थः । तदनुसमाहरत्यनुसंधत्त इत्यर्थः । चिकित्सयेव धातुपय समीकरणमिति ।। ५ ॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ पूर्वोत्तरयोर्ग्रन्थयोरसंगतिमाशङ्कय तात्पर्य प्रदर्शनार्वकमुत्तरग्रन्थमवतार्य व्याकरोति-- १ ख. प. इ. स. उ. ड. ढ. वत् । अ° १२ ख. ध. पोस्ति । 3 3. मिनदण्डे। ४. फलार्थ । ५. क. ग. झ. १. 'दीया । ६ क. पशमी । ७ ब. 'मित्यर्थः ॥ ५ ॥ ________________

पछः लण्ड: ६] छान्दोग्योपनिषन् । अथेत्यादिना । ननु यथा श्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह-- न हीति । होत्राकमणो याफलमाद्रियते सत्प्रश्नपूर्वकमविशेषतो दर्शयति--किं तदित्यादिना । निपातद्वयमवधारणातिशयफलकं क्रियापदेन संबध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः । दुष्टमुद्गानमेव स्पष्टयति--उद्ग.त्रेति । कथमन्यनिष्ठात्कर्म णोऽन्यत्र फलमाहतुं शक्यमिशत्याङ्कयाऽह-चिकित्सयति । उद्गाता प्रणोद्गीथैकत्व. विज्ञानमाहात्म्याप्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्राकर्मणः सम्यक्प्रयुक्ताप्रणवा प्रति संदधातीलधः ॥ ५ ॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ (य प्रधमा मायस्य ए: खE: ।) अथेदानी सर्वफलसंपत्त्यर्थमुद्गीथरयोपासनान्तरं विधित्स्यते-- इयमेवर्गमिः साम तदेतदेतस्यामच्यध्यूढ५ साम तस्मादृच्यध्यूढ५ साम गीयत इयमेव साऽग्निरम स्तत्साम ॥१॥ इयमेव पृथिव्यक् । ऋचि पृथिवी दृष्टिः कार्या। तथाऽग्निः साम । साम्न्यनिदृष्टिः । कथं पृथिव्यग्न्योवसामत्वमिति । उच्यते । तदेतत्तदेतदग्न्याख्य सामैतस्यां पृथिव्यामृच्यध्य ढमधिगतमपरिभाषेन स्थितमित्यर्थः। ऋचीव साम । तस्मादत एव कारणाच्यध्यढमेव साम गीयत इदानीमपि सामगैः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यनी । कथम्, इय. मेघ पृथिवी सा सामनामार्धशब्दवाच्या। इतरार्धशब्दवाच्योऽनिरमस्तदेतत्पृथिव्यनिद्वयं सामकशब्दाभिधेयत्वमापन साम । तस्मानान्योन्यं भिन्नं पथिव्यग्निद्वयं नित्यसंश्लिष्टमुक्सामनी इव । तस्माच्च पृथिव्यग्न्योक्सामत्वमित्यर्थः । सामाक्षरयोः पृथिव्यनिदृष्टिविधानार्थमियमेव साग्निरम इति केचित् ॥१॥ चमवेत्यादिसंदर्भय तात्पर्यमाह--अथेति । पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानतामयसरे प्राप्त ज्योतिष्टोमादावधिकृतस्य सम्प्रैश्वर्यप्राप्त्यर्थमधिदेवाध्यात्मविभागेनोद्गीयवि. षयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुष्टिमित्यर्थः । तत्र तदङ्गभूतमुपासनमादौ विदधातिहुयमेवेति । पृथिव्यामग्दृष्टिरत्र नेष्टा कर्माङ्गत्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह-- १ क, ग. ङ. च. ८. इ. १ । २ फ. ग. ङ. च. ३. यसभि । ________________

४४ आनन्दगिरि वृ.तटीकासंवलितशकिरमाप्य समता-[१ प्रथमाध्याय ऋचीति । ऋचि याया पृथिय दृष्टिरनन्तरवाक्ये विहिता तथाऽग्निः सामेत्यत्राग्निदृष्टिः सान्नि विधीयते पूर्ववदित्याह--तथेति । ऋक्वं पृथिव्याः सामत्वं चाग्नेरुप्रसिद्धमिति शङ्कते--कमिति । ऋक्सामावसिद्भावित्युत्तरमाह--उच्यत इति । तयोराधाराधेयभावे गमकं दर्शयति-तस्मादिति । ऋचि पृथिवीदृष्टिः ‘सानि चाग्निदृष्टिरित्य हेत्वन्तरमाह-यथा चेति । पृथिव्यान्योस्त्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमयभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यवान्नात्यन्तं भिन्नतेत्यर्थः । तयोरत्यन्तभेदाभाचे फलितमाहतस्माच्चेति । पृथिवीं साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् 1 पक्षान्तर मुत्थाप्याङ्गी. कोति—सामाक्षरयोरिति ॥१॥ अन्तरिक्षमेवर्वायुः साम देतदेतर यामृच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तसाम ॥ २॥ यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्य दृष्य साम तस्मादृच्य ध्यूढ५ साम गीयते द्यौरव साऽऽ दिल्योऽमस्तत्साम ॥ ३ ॥ अन्तरिक्षमेव युः सामेत्यादि पूर्ववत् ॥२॥३॥ ॥२॥३॥ - नक्षत्राण्येवचन्द्रमाः साम तदेतदेत स्यामच्य ध्यूढ५ साम. तस्मादृच्यध्यूढ५ साम गीयते नक्षत्राण्येव सा. चन्द्रमा अमस्त त्साम. ॥४॥ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ।। ४ ।। - कथं पुनर्नक्षत्रपर्याये, तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरता आह-नक्षत्राणामिति । नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थिते रयत:शब्दार्थ: । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ! . - अथ यदेतदादित्यस्य शुक्लं माः सैवर्गथ यन्नालं - १ क. ग.ट. सिद्धिरित्यु । २ ख. अ. 'त्यनाभि १.३ ग. ट.. वाक्ये न.। ४ म. द.. बष्टः खण्डः ६] छान्दोग्योपनिषत् । Movie ४५ परः कृष्णं तत्साम तदेतदेतस्यामृच्चध्यूट साम तस्माच्य ध्यूढ साम गीयते ॥ ५॥ अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैबई । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कापै तत्साम ! तद्धयेकान्तसमाहितदृष्टे- दृश्यते ॥ ५॥ - अङ्गोपासनानि कानिचिदुक्वा तागेवोपासनान्तरमाह--अथेति । आदित्यस्य मण्डलात्मनो यद्पं शुक्लं दृश्यत ऋचि तद्दष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि- मा इति । तामेव व्याचठे--शुक्ला दीप्तिरिति । ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा सान्नि वक्ष्यमाणस दृष्टिरष्ठेयेत्याह--अथेति । नन्वादित्ये शौक्लयबदनतिशयं काष्ण्यं नास्माभिरनुभूयते तत्राऽ:ह-तद्धीति । एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्याऽऽदित्ये निरतिशयं काप्यं दृश्यते तथा च तदृष्टिः साम्नि श्लिष्टेयर्थः ॥ ५ ॥ अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साऽथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽ- न्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्म- श्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः॥६॥ ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम । अथ य एषोऽन्तरादित्य आदित्यस्यान्तमध्ये हिरणपयो हिरण्मय इव हिरण्मयः । न हि सुवर्णविकारत्वं देवस्य संभवति । ऋक्सामगेष्णत्वापहताप्मत्वासंभवात् । न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिपिध्येत । चाक्षुषे चाग्रहणात् । अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः । उत्तरेवपि समाना योजना । पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽऽत्मना जगदिति दृश्यते निवृत्तचक्षुभिः समाहित- 'चेतोभिब्रह्मचर्यादिसाधनापेक्षम् । तेजस्विनोऽपि श्मश्रुके शादयः कृष्णाः स्युरि। त्यतो विशिनष्टि-हिरण्य श्मश्रुर्हिरण्यकेश इति । ज्योतिर्मयोन्येवास्य श्मश्रूणि केशाश्वेत्यर्थः । आप्रणखात्मणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इक भारूप इत्यर्थः ॥ ६॥ - क्षः । । ख. ध. ङ, ञ. पेक्षयम् । ३ ग. घ. ड.. १ ग. ट. निवृत्त । २ ६. ट. क. ट. ८. ड. ढ. याण्येवा । १६ मानन्दगिरिडतकासंबरिशांकरमायसमेता-[ १ प्रथमावलि अथ यदेवैतदित्यादेस्तात्पर्यमाह- ते एवेति । अडोपासनानि समाप्यानन्तरमाधिदै. विकी प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति--अथे यादिना । किमिति हिरण्म- यपदमुपमा व्याख्यायते हिरण्यविकारस्वमेवात्र विवक्षितं किं न स्यादित्याशङ्कयाऽऽह-- न हीति । अपहतपाप्मत्वासंघर्ष साधयतिन हीत्यादिना। पाप्मादीत्यादिपदं तत्कार्यसंग्रहार्थम् । किंच चक्षव्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गीणमेव हिरण्मयपद . मित्याह-चाक्षुषे चेति । न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगणवादिना ताशेन विरोधात्तस्माद्णमेव हिरण्मयपदमित्युपसंहरति-अत इति । हिरण्यश्मश्रुरि. स्यादिविशेषणेष्वपि तुल्यं गणत्वमित्याह-उत्तरेष्वपीति । नम्बादित्यादिमण्डले पुरुषों नास्माभिदृश्यते तत्राऽऽह--निवृत्तचक्षुभिरिति । विशिष्टाधिकारिणामादित्यपुरुषदर्शन- मुपपादयति--ब्रह्मचर्यादीति ।। ६ ॥ . तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्यो- दिति नाम स एष सर्वेयः पाप्मय उदित उदेति - ह वै सर्वेयः पाप्मायो य एवं वेद ॥ ७ ॥ तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोविशेषः । कथं तस्य यथा कर्मट. स्याऽऽसः कप्यासः । आसेरुपवेशनार्थस्य करणे घञ् । कपिपृष्ठान्तो येनो. पविशति । कप्यास इव पण्डरीकमत्यन्तजस्येवमस्य देवस्याक्षिणी । उपमि- तोभानत्वान हीनोपमा । तस्यैवंगुणविशिष्टस्य गोणमिदं नामोदिति । कथं गौणत्वम् । स एप देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्थेभ्य इत्यर्थः। य आत्माऽपहतपाप्मेत्यादि वक्ष्यति । उदित उद् इत उद्त इत्यर्थः । अतोऽ. सावुन्नामा । तमेवंगुणसंपन्नमुन्नामानं यथोक्तेन प्रकारण यो वेद सोऽप्येवमे- चोदेत्यद्गच्छति सर्वेभ्यः पाप्मभ्यः । ह वा इत्यवधारणाथों निपातौ । उदेत्ये. वेत्यर्थः ।। ७॥ सर्व एव सुवर्ण इति विशेषणादर गोरपि सुवर्णवे प्राप्ते प्रत्याह - तस्येति । विशेष. मेव प्रश्नपूर्वकं विशदयति--कथमित्यादिना । यथा कप्यासवद्वयवस्थितं पुण्डरीके तथा तस्याक्षिणी इति योजना | आसशब्दनिष्पत्तिप्रकारं सूचयति--आसेरिति । घअन्तस्य शब्दस्य विवक्षितमर्थ कथयति--कपीति । तस्य करणत्वं स्फुटयांत- येनेति । कपिः स कपिपृष्टान्तः कप्यास इति शेषः । पदार्थमुक्या वाक्यार्थमाह- कप्यास इवति । निहींनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यप- क. ग. ट. 'यत्वसं। २ ट, निवृत्त । ३ क. ग. च. झ. ट. पमत्वा । ४ ख. इ, वर्णवर्ण। ५ ख.न, बच । परः खण्डः ६] डान्दोग्योपनिषत् । - दिई स्यादित्याशयाऽऽह--उपमितेति । क.प्यासेनोपमित पुण्डरीकं तेनापमानेनोप. मितत्वाचन गर्न निहीनोपमानप्रयुक्त निहीनत्वन्त्यिर्थः । यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञस्वशङ्का ब्यावर्तयितुं नाम व्यपदिशति-तस्येति । नान्ने गौणत्वं शङ्काद्वारा व्युत्पादयति-कथमित्यादिना । न तस्य सर्वपाप्मोदयस्तस्कार्यभाक्वादित्याशङ्कयाऽऽह - पाप्मनेति । आदिलक्षेत्रज्ञऽपि सर्वपाप्मोदय: संभवति, न ह वै देवान्पा गछतीति तेरित्याशङ्कय परमात्मविषयवाक्यशेषमुदाहरतिय आत्मति । उक्तार्थयोगोऽतः- शब्दार्थः । उपास्य परमात्मानमुपन्यस्य तदुपासनमिदानी सफलमुपन्यस्पति--तमेवंगुण- संपन्नमिति । यथोक्तेन प्रकारेणोन्नामानमिति संबधः ॥ ७ ॥ तस्यर्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वे- वोद्वातैतत्य हि गाता स एष ये चामुष्मात्प- राञ्चो लोकास्तेषां चेष्टे देवकामानां चेतधि- दैवतम् ॥ ८ ॥ इति प्रथमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ 3 तस्याद्रीयत्वं देवस्याऽऽदित्यादीनामिव विवक्षितत्वादाह-तस्यर्च साम मेष्णो पथिच्याद्यक्त लक्षणे पर्वणी । सर्वात्मा हि देवः । परापरलोककामेशि- तत्वादुपपद्यते पृथिव्यन्यूक्सामगष्णवम् । सर्वयोनित्वाच्च । यत एवमुन्नामा चासावक्सामगेपणश्च तस्मादृक्सामगष्णत्वमाप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्ष- प्रियवादेवस्य तस्मादुद्गीथ इति । तस्मात्त्वेव हेतोरुदं गायतीत्युद्गाता । यस्मा. चेतस्य यथोक्तस्योन्नाम्नो गाताऽसावतो युक्तोहातेति नामप्रसिद्धिदातुः । देव उन्नामा ये चायुष्मादादित्यात्पराञ्चः परागञ्चनादूवों लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च । "स दाधार पथिवी शासतमाम इत्यादिमन्त्रवणांत् । किच देवकामानामीष्ट इत्येतदधिदैवतं देव. ताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥ ८॥ इति प्रथमाध्यायस्य षष्ठः खण्डः ॥६॥ 61 1. 5 ९॥ कषं परस्योपासनमित्यपेक्षायामुद्गीथे संपायेति दर्शयति - तस्येत्यादिना । यथाss. १ . ग. ह. प. . . अग्न्याचमा । ४८ आनन्दगिरिकृतटीकासंवलितश्चांकरभाष्यसमेता-[ १ प्रथमाध्याये- दित्यादीनामुद्गीथे संपाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र संपाद्योपासनं विव. क्षित्वा सर्वसमात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः । मण्डलावच्छिन्नस्य पुरुषस्य कथमृगा- दिगेष्णत्वमित्याशङ्कयाऽऽह -सर्वात्मेति । परस्य स्वारस्येन सर्वात्मत्यादाध्यानाथ मण्ड- लावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः । तत्रैव हेत्वन्तरमाह--परापरेति । सर्वात्मत्वं साधयति--सर्वयोनित्वादिति । सर्वकारणत्वेन सर्वात्मत्वादगादिगेष्णत्वं युक्तमेवेत्यर्थः । तस्मा दुद्गीथ इति वाक्यं योजयति-- यत इति । प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना । किमिति परोक्षनाम्ना देयो व्यपदिश्यत इत्याशङ्कय परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रि. त्याऽऽह-परोक्षभियत्वादिति । उन्नामस्वे देवस्योद्गातुरुगातत्वप्रसिद्धि प्रमाणपति--- तस्मादिति । तच्छब्दार्थ स्फुटयति-यस्मादिति । प्रकृतस्योन्नाम्नो देवस्याऽऽगाना- दित्यतःशब्दार्थः । उद्गातुरुगातेति नामप्रसिद्धिरिति युक्तेति योजना । सर्वपाप्मोदयलि- ङ्गात्तस्य चान्यत्रासंभवादादित्यान्तर्गतो देवः परमात्मे युक्तं तत्रैव हेत्वन्तरमाह-स एष इति । देवकःमानामादित्यादपरितनलोकेऽवधिष्टातारो ये देवास्तेषां कामाः काम्यमानफल- विशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र संभवति । एष सर्वेश्वर इति श्रुतेरिति भावः ॥ ८ ॥ इति प्रथमाध्यायस्य पष्टः खण्डः ॥६॥ (अथ प्रथमाध्यायस्य सप्तमः खण्डः ।) अथाध्यात्म वागेवर्माणः साम तदेतदेतस्यामृच्यध्यू- ढ५ साम तस्माच्यध्यूढ५ साम गीयते । वागेव सा प्राणोऽमस्तत्साम ॥ १॥ .. अधाधुनाऽध्यात्ममुच्यते । वागेवाणः साम । अधरोपरिस्थानत्वसामान्यात् । पाणी प्राणमुच्यते सह वायना, वागेव सा प्राणोऽम इत्यादि पूर्ववत ॥१॥ आधिदैविकोपारत्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्ये- त्यत्र हेतुमाह-अधरोति । कथमुक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह- प्राण इति । स्थानमात्रत्वं व्यावर्तयति-सहेति ॥१॥ - क. ट. परात्मे ! २ क, 'ति । माणमा । ३ ग, ङ, ट, 'मानं व्या । सप्तमः खण्डः ७] छान्दोग्योपनिषत् ।। चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढ५ साम तस्माच्यध्यूढ५ साम गीयते । चक्षुरेव साऽऽ- स्माऽमस्तत्साम ॥२॥ चक्षुरेवर्गात्मा साम । आत्मेति च्छायात्मा तत्स्थत्वात्साम ॥ २॥ भोक्तारं व्यावर्तयति--आत्मेति । छायात्मनः सामवे हेतुमाह-तत्स्थत्वादिति । चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥ र ओत्रमेवर्ड्मनः साम तदेतदेतस्यामृच्यध्यूढ५ साम तस्मादृच्यध्यूढ५ साम गीयते । श्रोत्रमेव सा मनोड- मस्तत्साम ॥ ३ ॥ श्रोत्रमेवमनः साम, श्रोत्रस्याधिष्ठातत्वान्मनसः सामत्वम् ॥ ३॥ ॥ ३॥ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढः साम तस्मा- दृच्यध्यूढ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं आः सैव साऽथ यन्नीलं परः कृष्णं तदमस्त- त्साम ॥४॥ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क । अथ यमीलं परः कृष्णमादित्य इक दृक्शक्त्यधिष्ठानं तत्साम ॥४॥ आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किंचित दुपदिशति---अथेति । अहंगो यदेतद्रूपं शुक्त दृश्यत ऋचि तदृष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि--भा इति । ऋचि पूर्वोक्तरूपदृष्टिवक्ष्यमाणरूपदृष्टिरपि सान्नि कर्तव्येत्याह-अथेति । अथाऽऽदित्यमण्डले समधिगष्यमतिकृष्णं रूपमुक्तं तथा चक्षु. ज्यपि ढक्शक्तेरधिष्ठानं तादृग्नूपमुपलभ्यते तदृष्टिः सानि कर्तव्येत्यर्थः ॥ ४ ॥ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्त साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम॥५॥ १ क. अध्यात्म। २ क, ३. कृष्णरू । ________________

आनन्दगिरिकृसटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्यायेअथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते । पूर्ववत् । संवर्गध्यात्म वागाद्या पृथिव्याद्या बाधिदैवतम् । प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका । तथा साम । उक्थसाहचर्यादा स्तोत्रं सामोक्थं शस्त्रमुक्थादन्यत्तथा यजुः स्वाहास्वधावपडादि सर्वमेव वाग्यजुस्तत्स एव । सर्वात्मकत्वात्सर्वयोनित्वाचेवि ह्यबोचाम । ऋगा दिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः । तस्यैतस्य चाक्षुपस्य पुरुषस्य तदेव रूपमतिदिश्यते । किं तद्यदमुष्याऽऽदित्यपुरुषस्य । हिरण्मय इत्यादि यदधिदैवतमुक्तम् । यावमुष्य गेष्णो पर्वणी तावेवास्यापि चाक्षुषस्य गेप्णौ । यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम । स्थानभेदाद्रूपगुणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽऽदित्यचाक्षुषयोर्भेद इति चेत् । न । अमुनाऽनेनैवेत्ये कस्योभयात्मप्राप्त्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत् । वक्ष्यति हि स एकधा भवति त्रिधा भक्तीत्यादि । न । चेतनस्यैकस्य निरवयत्वाद्विधामावानएपत्तेः। तस्मादध्यात्माधिदेवतयोरेकत्वमेध । यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय । किं तर्हि स्थानभेदाढ़ेदाशङ्का मा भूदित्येवमर्थम् ॥ ५॥ आध्यात्मिक प्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयतिअथेति । दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्कय ऽऽह--पूर्ववदिति । यथा पूर्वस्मिन्नाधिदैविके वाकये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्थापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः । छयामपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह-सवेति । येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः । ऋच्युक्तं न्यायं साम्न्यतिदिशति-तथेति । यत्किंचित्साम तत्सर्व स एव पुरुष इत्यर्थः । ऋक्सामशब्दयोरर्थान्तरमाह-उवथेति । ऋक्स म यदिति दृष्टान्तस्तथाशब्दार्थः । कथमृगाद्यात्मत्वं परस्येत्याशङ्कयाऽऽह-सवात्मकत्वादिति । ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः । छायात्मनो जडस्य व्यावृत्त्यर्थ रूपातिदेशं दर्शयति-तस्येति । १ क. ग. घ. ड. च. ट. ड. सम ऋशस्त्र । २ डः ठ. मुक्ताद' । ३ ग. ट. 'भावो नो । ४ क. ति दिया । " ग. ट. पत्तिः । त। ६ क. "मर्थः ॥ ५॥, ग. °मर्थे ॥ ५॥ ७क. ग. ट. °षयं व्या। सप्तमः खण्डः ७] गा छान्दोग्योपनिषत् । गाय किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह-हिरण्मय इत्यादीति । इतश्च नायं छाया- मैत्याह-यावमुध्यति । नामारि देशोऽप्येतमर्थमुपोद्बलयतीत्याह-यच्चेति । आदित्य- चाक्षुषयोरुपाययोर्मेदादुपासनाऽपि मिन्नेति शङ्को-स्थानेति । आदित्यमण्डलं चक्षु. श्वति स्थाने मिद्यते रूपं हिरण्मयो हिरण्यइमरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मापराञ्चो लोकास्तषों चचे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकारतेषां चेष्टे देवकामानां मनुष्यका- मानां (णां ) चेत्यध्यात्मम् । इत्ययमीशितृत्वविषयों भेदव्यपदेशः । अतश्चैतयोर्भेदादु- पासनमपि भिन्नमेवेत्यर्थः । नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति-नेति । उपासक- स्तावदमुनाऽऽदित्यात्मना पराशो लोकान्देवकामांश्चाऽऽप्नोति स एवानेन चाक्षषरूपेणार्या. चीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरु- पपद्यते । तस्माद्भेदकल्पना न युक्तेल्यर्थः । उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्य- भावोपगमादुपपन्नमिति शङ्कते-द्विधेति । एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति--वक्ष्यति होति । एकस्यानेकशरीरपरिग्रहेति न स्वरूपभेदोपपत्तिरिति परिहरति-न चेतनस्योते । एकत्वसाधकसद्भावस्तच्छब्दार्थः । परोक्तं भेदकमनुवदति- यत्त्विति । भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः । दूषयति-न तदित्यादिना। तदित्यतिदिश्यमानं रूप.युक्तम् ॥ ५ ॥ स एष ये चैतस्मादश्चिो लोकास्तेषां चेष्टे मनुष्य- कामानां (णां) चेति तय इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥ स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोऽर्वाञ्चोऽर्वाग्गता लोकास्तेषां चेष्टे मनुष्यसंबन्धिनां च कामानाम् । तत्तस्माद्य इमे वीणायां गायन्ति गार्थकास्त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति तस्मात्ते धनस. नयो धनलाभयुक्ता धनवन्त इत्यर्थः ॥ ६ ॥ आधिदैविकपुरुषव्दाध्यामिकेऽपि पुरुषे निरतिशयैश्व श्रवणाञ्च तयोरेक्यमित्याह-स एष इति । तयोर्भेदाभावे हेत्वन्तरमाह-तत्तस्मादिति । ईश्वरस्यैव प्रागुक्तहेतोर्गान • विषयत्वयोग्यत्व'दित्यर्थः । तच्छब्दार्थ स्फुटयति-यस्मादिति ॥ ६ ॥ अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति १ ख. छ. ब दिना 1 इ । । ८. छ, ञ. म । २ ढ. 'यन्त्यागायनास्त्.. ४ ग, घ ड़, ट, ठ. इ.यनास्त । आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ता- श्वाऽऽमोति देवकामाश्च ॥ ७ ॥ अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च । तस्यैवंविदः फलमुच्यते---सोऽमुनैवाऽऽदित्येन स एप ये चामुष्मात्पराञ्चो लोकास्तश्चिाऽऽनोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवका- मांश्च ॥ ७ ॥ स्थानभेदेन यथोक्तोपासनवतः फलोक्यर्थं पातनिकां करोति अथेति । एतत्सामेति संबन्धः । एवं विद्वानित्येतदेव विभजते-यथोक्तमिति । विद्वानित्यस्मादुपरिष्टादथशब्दः ‘संबध्यते । सोऽमुनैव लोकान्कामांश्चाऽऽप्नोतीति संबन्धः । आप्तिप्रकारं विवणोति--स एष इति । उपास्यवदुपासकस्यापि कुतो निरतिशयमैश्वर्यं न हि द्वयोनिरङ्कुशमैश्वर्य 'युक्तमित्याशङ्कयाऽऽह-आदित्येति । अमुनैवाऽऽदित्येनेत्युक्तमेवात्र व्यक्तीकृतम् ॥ ७ ॥ अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताश्वाऽऽप्नोति मनुष्यकामाश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८॥ कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९ ॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ अथानेनैव चाक्षुषेणैव ये चैतस्मादश्चिो लोकास्तश्चिाऽऽप्नोति मनुष्यका- मांश्च चाक्षुषो भूत्वेत्यर्थः । तस्माद हैवंविदद्गाता याद्यजमानं कमिष्टं ते तक काममागायानीति । एष हि यस्माददगाता कामागानस्योद्गानेन कामं संपाद- यितुष्टेि समर्थ इत्यर्थः। कोऽसौ. य एवं विद्वान्साम गायति साम गायति । द्विरुक्तिरुपासनसमाप्त्यर्था ॥ ८॥९॥ इति प्रथमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ क. 'ट. मैं तदे । २ ख. छ, न. देनोक्तो' । ३ ख. छ, न. 4 यु।। अष्टमः खण्डः ८] छान्दोग्योपनिषत् । अथशब्दस्तथापर्यायः । चाक्षुषो भूत्वाऽनेनैव चाक्षुषेणैवेति संबन्धः । उक्तफलस्य याजमानत्वं दर्शयति-तस्मादिति । तच्छब्दार्थमेव कथयति--एष हीति । उद्गा तारं विशिनष्टि---कोऽसाविति । उद्गीथे परस्य संमाद्योपासनं विभागोंक्तमुपसंहरति- द्विरुतिरिति ॥ ८॥॥९॥ इति प्रथमान्यायस्य सतमः खण्डः ॥ ७ ॥ (अथ प्रथमाध्यायस्याष्टमः खण्डः ।) त्रयो होगीथे कुशला बभूवुः शिलकः शालाव- त्यश्चैकितायनो दालल्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां बदाम इति ॥ ३॥ अधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्त- रमानिनाय । इतिहासस्तु सुखाववोधनार्थः । त्रयस्त्रिसंख्याकाः । ह, इत्यैति. द्वार्थः । उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः । कस्मिंश्चिद्देशे निमित्त वा समेतानामित्यभिप्रायः । न हि सर्वस्मिञ्जगति त्रयाणामेव मीयादिविज्ञाने । श्रूयन्ते पस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः । के ते त्रय इत्याह--शिलको नामतः शलावतोऽपत्यं शालावत्यः । चिकिताय- माय चैकितायनः । देल्भगोत्रो दालभ्यो द्वयामुष्यायणो वा प्रचाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होंचुरन्योन्यमुद्गीथे वै कुशला निपुणा रति प्रसिद्धाः स्मः। अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां निवारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः । तथा च नटियसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति । अतस्त. योगः कर्तव्य इति चेतिहासप्रयोजनम् । दृश्यते हि शिलकादीनाम् ॥१॥ माधिदेवतस्थानभेदावच्छिन्नपरमात्मदृष्टयोद्गीथोपासनमखिलपाप्मापगमफलमुक्तम् । ह. ज. झ. अ. "वु: सिल । २ ख. ङ. अ. द. बोधार्थः । ३ ख. च. द. हा प. उ. ड. "नः । दाम्यो । ५ क. ङ. च ट. दम्यगो । ६ङ, च. द. हि सिज । ७ क, ततत्स्थ न ! :५४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- संप्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्वगुणकपरमात्म योद्गीथोपासनं परोबरीयस्त्व. प्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतापमह–अनेकधेति । तर्ह विवक्षितमुपा. सनमेवोच्यता किमास्ववियेत्याशङ्कय ऽऽह--इतिहासस्त्विति । इतिहासः पूर्व वृत्तम् । इतिहस्य भाव ऐह्यम् | समेतानामिति निर्धारणे षष्ठी । ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिज्ञाने फौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्रःऽऽह-न हीति। अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्याणा व्यामुष्यायणः । तव मम चायमिति परिभाष । धर्मतः परिगृहीत इति यावत् । किमर्थो वादारम्भ इत्यत आह--तथा चेति । प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह संवाददृष्टमेव फल मित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन संबन्धः । वादारम्भस्य दृष्ट- फलत्वे फलितमाह--अत इति । इतिहासस्तु सुखावबोधार्थ इत्युक्तेन समुच्चयार्थश्वकारः । कथं यथोक्तं फलं दृष्टमित्याशङ्कयाऽऽह--दृश्यते हति । शिलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलनिति शेषः ॥ १ ॥. तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरु- वाच भगवन्तावग्रे वस्तां ब्राह्मणयोर्वदतोर्वाच श्रोष्यामीति ॥२॥ तथेत्युक्त्वा ते समुपविविशोपविष्टवन्तः किल । तत्र राज्ञः प्रागल्भ्यो- पपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ भगवन्तौ पूजावन्ताक्ग्रे पूर्व वदताम् । ब्राह्मणयोरिति लिङ्गादाजाऽसौ युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि। अर्थ- रहितामित्यपरे वाचमिति विशेषणात् ॥ २ ॥ तत्रेति निर्धारणार्था सप्तमी। राज्ञः प्रागल्भ्योपपत्तेरित्ययुक्तं तस्य राजत्वे हेत्वभावा- दिल्याशङ्कयाऽऽह--ब्राह्मणयोरितीति । पक्षान्तरं विशेषणसामर्थ्यादुत्याप्यागी करोति- अर्थेति ॥ २॥ सह शिलकः शालावत्यश्चैकितायनं दालयम- वाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥३॥ उक्तयोः स है शिलकः शालावत्यश्चकितायनं दाल्भ्यमुवाच-हन्त यद्य. नुमस्यसे त्वा त्वां पृच्छानीत्युक्त इतरः पच्छेति होवाच ॥ ३ ॥ १ ख. अ. यािमु । २ क. छ. मित्येतेन। ३ क. थोतफ। ४ ख. छ. ३. शि सिल° 1 ५ रख, ङ, ज, झ, ञ, स हि सिल । ६४. च. हसि । ग टमः खण्डः ८] छान्दोग्योपनिषत् । श्रीराम औ५मा बस राज्ञा यथोक्तेन प्रकारेणोक्तयोब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति संबन्धः ॥३॥ . .का सानो गतिगिनि स्वर ति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गति- रित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ ४ ॥ लव्धानमतिराह--का साम्नः, प्रकृतत्वादुद्गीथस्य । उद्गीथो ह्यत्रीपा- स्यत्वेन प्रकृतः । " परोवरीयांसमुद्गीथम्” इति च वक्ष्यति । गतिराश्रयः परायणमित्येतत् । एवं पृष्टो दाल्भ्य उवाच--स्वर इति । स्वरात्मकत्वा. त्सान्नः। यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति यक्तं मना इव घटादिः । स्वरस्य का गतिाराति, प्राण इति होवाच । प्राणनि हि स्वरस्तस्मात्स्वरस्य माणो गतिः । प्राणस्य का अतिरित्य नमिति हो अन्नावष्टम्भो हि प्राणः । “शुष्यति वै प्राण ऋोऽन्नात् " इति " अन्नं दाम" इति च । अन्नस्य का गतिरित्याप इति होवाच । अनि त्वादन्नस्य ॥ ४ ॥ साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह--प्रकृतत्वादिति । तस्य पूर्वोत्तम पकतत्वं प्रकटयति--उद्गीथी हीति । गतिशब्दस्य क्रियाविषयत्वं अश्रय इति । औपचारिकमाश्रयं निरस्यति-परायणमित्येतदिति जतिभेद: स कथमुद्गीथस्य गांतरित्याशङ्कया ऽऽह-स्वरात्मकत्वादिति । नया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः । सम्न व तदगतित्वमित्याशङ्कय दृष्टान्तेन परिहरति-यो यदात्मक इति । प्राणा नये वाजसनेयश्रुति प्रमाणयति-शुष्यतीति । वत्सस्थानीयस्य प्राणत्यानं दा मिति च श्रुतिरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्संभवत्वं द्रष्टव्यम् ॥ ____ अपां का गतिरित्य सौ लोक इति होवाचाम. ध्य लोकस्य का गतिरिति न स्वर्ग लोकम. नात्" इति हि श्रुतेः । कियाविषयत्वं व्यावर्तयति- शायणमित्येतदिति .। स्वरो S: । साम्न स्रात्मकत्वेऽपि दात्मक इति । प्राणस्यान्नावष्ट. यस्य प्राणत्यानं दाम बन्धन. १ क.ख. व. . ठ. मानो गतिः । प्र। २ ख. प. ङ. च. . . झापा । ३ ठ. ड, 'तिश्रु । ४ ख. छ. अ. थोऽत्र ही ° । ५ क. श्रुतेरि । ख. घ. ङ. च.अ. ङ. ढ. थोऽत्र क. श्रुतेरि । भ. श्रुतेरर्थः । ५६ आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- तिनयेदिति होवाच स्वर्ग क्यं लोक ५ सामाशि- संस्थापयामः स्वर्गसश्स्ताव हि सामेति ॥ ५॥ अपां का गतिरित्यसौ लोक इति । अमुष्माल्लोकावृष्टिः संभवति । अमुष्य लोकस्य का गतिरिति पृष्टो दालभ्य उचाच--स्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽऽह । अतो क्यमपि स्वर्ग लोकं सामाभि- संस्थापयामः । स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः । स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्स्वर्गों वै लोकः साम वेद इति ध्रुतिः ॥ ५॥ - कथमपामसौ लोको गतिस्तत्राऽऽह-अमुष्मादिति । इति पृष्टो दाल्भ्य उवाच हेति संबन्धः । तत्र च्छन्दसि क.लनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति-आहेति । यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्कयाऽऽह-- अत इति । अतःशब्दार्थमेव स्फोरयति-स्वर्गेति । तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण संबन्धः । स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह-स्वर्ग इति ॥ ५ ॥ तर है शिलकः शालावत्यश्चैकितायनं दालाय- मुवाचाप्रतिष्ठितं वै किल ते दााय साम यस्त्वे- तर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥६॥ तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-अप्रतिष्ठितमसंस्थित परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः । वा इत्यागमं स्मारयति किलेति च, दालभ्य ते तव साम । यस्त्वसहिष्णुः सामविदेतर्खेतस्मिन्काले ब्रूयात्कश्चिद्विप- रीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विप- तिष्यति विस्पष्टं पतिष्यतीति । एवमक्तस्यापराधिनस्तथैव तद्विपतेत्र संशयो न त्वहं ब्रबीमीत्यभिप्रायः। १ ख, च..माद्धि लोका। २ च, वाचाऽऽह । स्व। ३ ख. अ. च. हाऽऽह । स्व। ४ ख. घ. ङ, च. न. ड. परं सा५ ख. प. ङ. च. न. ठ. ढ. वाच । अ । ६ ख. प. च. अ. द. ति हि श्रु°। ख. अ. श्रतः॥ ५॥ ८ ख. छ. अ. माद्धीति । ९ख. ज. लि । स्यात्स्व । १० ख. ७. ज. झ. ६ सिल। ११ ख. च. य. इ. ससिल। अष्टमः खण्डः ८] छान्दोग्योपनिषत् । ननु मूर्धपाना चेदपराधं कृतवानत्तः परेणानुक्तस्यापि पतेन्मूर्धा न चेद- पराध्युक्तस्यापि नै पतति । अन्यथाऽकृतीभ्यागमः कृतलाशश्च स्याताम् । नैष दोषः । कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तर्देशकालनिमित्तापेक्षत्वात् । तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिपिचापेक्षत्वमिति॥६॥ उपदेशपारम्पर्थमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्स्वान परायणत्वं संभव- तीत्याशयेनाऽऽह -किलेति चेति । यथोक्तं न्यायं सूचयतीति शेषः । न्यायागमाभ्या. मप्रतिष्ठित ते सामेयुपसंहरति-दालभ्येति । स्वर्गप्रतिष्टितं सामेति ज्ञाने दोषं दर्श- यति-यस्विति । असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले । मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः । तदेव विपरीतज्ञानमभिनयति अप्रतिष्ठितमिति । सामाप्रतिष्ठितं प्रतिष्टितमिति विपरीतज्ञानं प्रति कश्चिद्वयादिति संवन्धः । तदीयवचनमेव दर्शयति-एवमिति । स तथा कथम्तु मम तु किं स्यादित्याशङ्कयाऽऽह-एवमुक्तस्यति । तथैव विदुषः शापवाक्यानुसारे- णेति यावत् । तदिति शिरोनिरुक्तिः । शापदानाय प्रवृत्तस्त्ययमिति शङ्कां वारयति-न- न्विति । मूर्धपातोपन्यास्रानर्थक्यमाशङ्कते-नन्विति । अपराधाभावेऽपि परोक्तिवशा. मर्धपात दोषमाह - अन्यथेति । सति चापरीधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथ. यति-कृतेति । अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्यु- त्तरमाह--नैष दोष इति । कर्मणः शुभादेशचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि सकतेऽपराधिनि कुता व्याहरणापेक्षेत्याशङ्कयाऽऽह-तनेति । तत्र शुभादौ कमण्यत् निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहर समर्थवदिति शेषः ॥६॥ हन्ताहमेतद्भगवतो वेदानीति विद्धाति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमति नये- दिति होवाच प्रतिष्ठां वयं लोक सामाशिसस्था- पयामः प्रतिष्ठासश्स्ताव हि स मेति ॥ ७ ॥ १ क. ग. च. उ. ड च तत्वत । २ ख. ग. ङ, च. ञ. उ.ड, ढ. 'ताय । ३ ध. पाने नि । ४ ख. अ. व्याहरणनि' । ५ ख. छ, ञ, ति विज्ञा°१६ श. म. ट. राधि. निप° | ७ क. इ. पत्तो वे । ग. ज. उ. 'वन्तो । ५८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- एवमुक्तो दाल्भ्य आह- हन्ताहमेतद्भगवतो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्योऽयं लोक इत्ति होवाच । अयं हि लोको याग- दानहोमादिभिरमुं लोकं पुष्यतीति । “ अतः प्रदानं देवा उपजीवन्ति " इति हि श्रुतयः । प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति । अतः साम्नोऽप्ययं लोकः प्रतिष्ठेवेति युक्तम् । अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः । न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् । अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः । यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः । " इयं वै रथंतरम् ” इति च श्रुतिः ॥ ७ ॥ - हन्तेत्यादि व्याकरोति-एचमिति । कथममुष्य लोकस्यैतल्लोकप्रतिष्टत्वं तदाह-- अयं लोक इति । आदिशब्दः श्राद्धादिसंग्रहार्थः । तत्रैव श्रुति प्रमाणयति-ईतीति । अस्माल्लोकाप्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः । भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याश. याऽऽह--प्रत्यक्षं हीति । पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह-- अत इति । साम्नोऽपि सर्वान्तर्भावादित्यर्थः । तथाऽपि प्रतिष्ठान्तरं त्वया वान्यमित्याश- याऽऽह-अतो वयमिति । यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना । कथं प्रतिष्ठ स्वेन सामत्वाविशेषात्पृथिया साम संस्तुतमित्याशङ्कयाऽऽह--इयमिति । इयं वै रथंतरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वाविशेषात्पृथिव्यात्मत्वं संभाव्यत इत्यर्थः ॥ ७ ॥ तह प्रवाहणो जैवलिरुवाचान्तवढे किल ते शालावत्य साम यस्त्वेतर्हि बूयान्मूर्धा ते विप- तिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्ध- गवतो वेदानीति विद्धीति होवाच ॥ ८॥ इति प्रथमाध्याय स्याष्टमः खण्डः ॥८॥ १ क. 6. ड. ढ. 'वत्तो वे । ग. ध. ट. ट. वन्तो ये । २ घ. 'ति ह श्रु । च. ड. 'ति श्र° । ३ क. ग. च. ठ. ड. ह. त्य न न । ४ ठ. मः । हि ह । ५ क. अत इति । ञ. प्रदानमिति । ६ ख. छ. अ. ट. परलो । ७ क. 'थिव्यां साम स्तु । ८ ग. ट. "ध्यात्मसं' । ९ ङ. ड. यतो वे ग. . उ. वन्तो वे"। नवमः खण्ड: ९] छान्दोग्योपनिषत् ।। तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तव? किल ते शालावत्य सामे. त्यादि पूर्ववत् । ततः शालावत्य आह-हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचेतरोऽनुज्ञात आह ॥ ८ ॥ इति प्रथमाध्यायस्याष्टमः खण्डः ।।८।। हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ।। ८ ।। इति प्रथमाध्यायस्याष्टमः खण्डः ॥ ८॥ (अथ प्रथमाध्यायस्य नवमः स० अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्प- द्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैश्यो ज्याया• नाकाशः परायणम् ॥ १ ॥ ___ अस्य लोकस्य का गतिरिति । आकाश इति होवाच प्रवाहणः । आकाश इति च पर आत्माऽऽकाशो वै नामेति श्रुतेः । तस्य हि कर्म सर्वभूतोत्पादक- त्वम । तस्मिन्नेव हि भूतमलयः । तत्तेजोऽसजत । तेजः परस्यां देवतायामिति हि वक्ष्यति । सवोणि ह वा इमानि भतानि स्थावरजङ्गन्मान्याकाशादेव समु. त्पद्यन्ते तेजोबन्नादिक्रमेण सामर्थ्यात। आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्म- हत्तरोऽतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेषि- त्यर्थः ॥ १॥ - आकाशशब्दस्य भूताकाशविषयत्वं व्यावल परमात्मविषयत्वं वाक शेषवशादर्श- यति-आकाश इति चेति । फिंच परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्त- मोटा तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह-तस्य हीति । किंच परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतरतस्मात्पर एवाऽऽत्माऽऽकाश इत्याह तस्मिन्नेवेति । सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह--तत्तेजोऽसज- तेति । परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह-तेज इति । भवतु परस्याऽऽ. १ क. ख. च. ङ. वत्तो वे । ग. घ. ठ. तो वे । ५ क. ग. ट. ट. 'त: सर्वे । ३ च. छ. उ. ति । किं । ६० आनन्दगिरिकृतीकासंवलितांकरभाष्यसमेता-[१ प्रथमाध्याये- स्मनः सर्वोत्पादकावं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह-सर्वाणीति । कथमयं कमो लभ्यते । अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्कयाऽऽहः--साम- ादिति । आत्मन आकाश: संभूतस्तत्तेजो सृजतेत्यादिश्रुतिबलादित्यर्थः । तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह-आकाशं प्रतीति । विपर्ययेण तु क्रमोऽत इति न्यायेनाऽऽह-विपरीतेति । आकाशस्य घरमात्मत्वे हेत्वन्तरमाह-यस्मादिति । परायण वमपि तत्रैव लिङ्गमित्याह-अत इति ॥ १॥ स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एत- देवं विद्वान्परोबरीया समुद्गीथमुपास्ते ॥ २॥ यस्मात्परं परं वरीयो वरीयसोऽप्येष वरः परश्च वरीयांश्च परोवरीयानुगीयः परमात्मा संपन्न इत्यर्थः । अत एव स एषोऽनन्तोऽविद्यमानान्तस्तमैतं परो- वरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते । तस्यैतत्फल- माह-परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्ताल्लोकाञ्जयति य एतदेवं विद्वानुगीथमुपास्ते ॥ २ ॥ आकाशस्तलिङ्गादिति न्यायनाऽऽकाशस्य परमात्मत्वमुक्तमिदानी तस्योगीथे संपादि- तस्य परोवरीयस्त्वं गुणमुपदिशति--यस्मादिति । उत्तरमुत्तरं श्रेष्ठादपि श्रेष्टोऽयमित्ये- लत् । साममात्रस्य कथमयं गुणः स्यादित्याशङ्कयाऽऽह-परमात्मेति । आकाशस्य परमात्मत्वे लिङ्गान्तरमाह--अत एवेति । परमात्मसंपन्नत्वादिति. यावत् । आकाशो हि प्रकृतोद्गीथे संपादितोऽनन्तः श्रुतः । न चाऽऽनत्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानम- नन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः । संप्रत्याकाशशब्दितस्य परस्योद्गीथे संपा- दितस्य पसेवरीयरत्वगुणविशिष्टस्योपास्ति विदधाति-तमेतमिति । परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥२॥ ते५ हैतमतिधन्वा शौनक उदरशाण्डिल्यायो- क्योवाच यावत्त एनं प्रजायामुद्गीथं वेदि- १ ख. छ. अ. क्रम उपल° । २ झ. 'तमेवं । ३ क. ग. ऊ. ट. 'मात्मसं° । ४. क.

  • . च...द. ट.. ड. द. रवि नवमः खण्डः ९] छान्दोग्योपनिषत् ।

ध्यन्ते परोवरीयो हैयस्तावदस्मिल्लोके जीवन भविष्यति ।। ३ ॥ किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदर. शाण्डिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच । यावत्ते तव प्रजायां प्रजासं ततावित्यर्थः। एनमद्गीथं त्वत्संततिजा वदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥३॥ विधिशेषमर्थवाद दर्शयति-किंचेति । इतश्चात्र विधिरस्तीत्येतत्तेभ्यस्तत्संततिजा ये यथोक्तोद्गीथे वेदितारस्तदर्थमित्यर्थः ॥ ३ ॥ तथाऽमुष्मिाल्लेके लोक इति स य एतदेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिल्लोके जीवनं भवति तथाऽ- मष्मिल्लोके लोक इति लोके लोक इति ॥४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥ ९ ॥ तथाऽदृष्टेऽपि परलोकेऽमुष्मिन्परोवरीयाल्लोको भविष्यतीत्युक्तवाशाण्डिल्या. यातिधन्वा शौनकः । स्यादेतत्फलं पूर्वेषां महाभाग्यानी नैदंयुगीनानामित्याश- ङ्कानिवृत्तय आह–स यः कश्चिदेतदेवं विद्वानद्गीथमेत पास्ते तस्याप्येवमेक परोवरीय एव हास्यास्मिल्लोके जीवनं भवति तथाऽमुष्मिलोके लोक इति लोके लोक इति ॥४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥९॥ तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्यत्तरं वाक्यं शकोत्तरत्वेनोत्थाप्य व्याचष्टे-स्यादित्यादिना । अस्मिन्युगे भवन्तीत्यैदयगीनास्तेषा. मैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥९॥ १ . °त्तरं वि । २ क, ग. ह. ज. झ. ट. ठ. 'तमेवं । ३ ख. अ. लोकलों । ४ ठ, 'ना नेदानीतना । ५ क. ग. ङ. ति ॥ ९ ॥ . य. 'ति लोकलो । आनन्दगिरिकृतटीकासंवलि तशांकरभाष्यसमेता-[१प्रथमाध्याये- - (अथ प्रथमाध्यायस्य दशमः खण्डः । ) मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिह चा- कायण इायग्रामे प्रदाणक उवास ॥ १ ॥ उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं कर्त (वक्तव्य- मितीदमारभ्यते । आख्यायिका तु सुखावबोधार्था । मटचीहतेषु मटच्योऽशन- यस्ताभिहतेषु नाशितेषु कुरुषु कुरुंसस्यवित्यर्थः । ततो दुर्भिक्ष जात आटि- क्याऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोपस्तिहे नामतश्चक्रस्यापर्यं चाक्रायणः । इभो हस्ती तमहतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम ईभ्य- ग्रामस्तस्मिन्प्रद्राणकोऽन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सितां गतिं गतोऽ. न्त्यावस्थां प्राप्त इत्यर्थः । उवासोषितवान्कस्यचिद्गृहमाश्रित्य ॥१॥ अथोगीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमातिरेव युक्तेत्याश. याऽऽह-उद्गीथेति । इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवाक्षतं चेत्तदे- वोच्यतां किमनया कथयेत्याशङ्कयाऽऽह-आख्यायिका स्विति । मटच्यो मर्दनहेत- वोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसंचारेऽपि न व्यभि- चारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन संबन्धः । कुत्सित- गतिप्राप्तौ हेतुरन्नालाभादिति । प्रद्राणकशब्दार्थ धातूपन्यासद्वारा कथयति--द्रा कुत्सा- यामिति ॥१॥ स हेयं कुल्माषान्खादन्तं बिभिक्षे त होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥ सोऽन्नार्थमटन्निभ्यं कल्माषान्कुत्सितान्माषान्वादन्तं भक्षयन्तं यदृच्छयो- पलभ्य विभिक्षे याचितवान् । तमुपस्ति होवाचेभ्यः। नेतोऽस्मान्मया भक्ष्यमा- णादुच्छिष्टराशेः कुलमापा अन्ये न विद्यन्ते । यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजने किं करोमीत्युक्तः प्रत्युवाचौपस्तिः ॥ २ ॥ १ ग. ङ. ज. ट. 'टिक्यः स । २ व. ङ, च. ठ. ड. ढ. का सु। ३ ड. च्यो विद्यु:- खोऽश । ४ ८. प्रदेशस । ५ ङ. इ. ढ. 'दिव्य' । ६ ख. ङ. उ. इतीभ्य । ६३ दशमः स्वण्डः १० छान्दोग्योपनिषत् । यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्वयाकरोति-अस्मादिति । यदि त्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । तेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥२॥ एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपान- मित्यच्छिष्टं वै मे पीत५ स्यादिति होवाच ॥ ३ ॥ एतेषामेतानित्यर्थः । मे मां देहीति होवाच । तान्स इभ्योऽस्मा उषस्तये प्रददौ प्रदत्तवान् । अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्यक्तः प्रत्य. वाच । उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्त वन्तं प्रत्यवाचे. तरः ॥ ३ ॥ हन्त कुलमाषा भक्षिताश्चेदित्यर्थः ॥ ३॥ न विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा- - नखादन्निति होवाच कामो म उदकपानमिति ॥४॥ किं न स्विदेते कुल्मापा अप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कल्माषानखादन्नभक्षयन्निति होवाच । काम इच्छातो मे ममोद- कपानं लभ्यत इत्यर्थः । अतश्चैतामवस्था प्राप्तस्य विद्याधर्मयशोवतः स्वात्मप- रोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽऽपःस्पर्श इत्यभिप्रायः । तस्यापि जीवितं प्रत्युपायान्तरेऽजगप्सिते सति जुगुप्सितमेतत्कर्म दोषाय । ज्ञानावलेपेन कर्वतो नरकपातः स्यादेवेत्यभिप्रायः । मद्राणकशब्दश्रवणात् ॥ ४ ॥ किं प्रत्यवाचेत्याकाङक्षापूर्वकमाह-किमित्यादिना । अनुपानाभावेऽपि तुल्यं जीव. नराहित्यमिःयाशङ्कयाऽऽह-काम इति । अन्याच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रतेस्ता. त्पर्थमाह-अतथेति । चाक्रायणस्य विदुषाऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्था प्राप्तस्य जीवितसंदेहमापनस्येत्यर्थः । विद्याधमेयशोवतो ज्ञानादिप्रयुक्तख्याति प्रपनको तत् । स्वात्मोपकारे परोपकारे च सामथ्य निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमा कारणं कुत्सितं चेष्टितमित्यर्थः । उच्छिष्टादक उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह-तस्यापीति । एतत्कर्मेसभक्ष्यभक्षणोक्तिः । ननु ज्ञानिना कम जानिनो यथेष्ट चेष्टाऽत्रानुज्ञायते । मैवम् । सर्वानानुमतिश्चे- , न । ४ क. ग. ड. ढ १ ख, अ. पानाय स २ क.कं च । हौं । ३ ठ. किं दपा । ५ ख. छ. . ट. ख्यातिम । ६ ग.ट, एतावक । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- त्यादिन्यायविरोधादित्याह-ज्ञानेति । तस्मिन्नभिप्राये लिङ्गं दर्शयति-प्रद्राणकेति । चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदम पन्नः सन्कुलमानानुच्छिष्टान्भक्षितबानिति प्रति- भाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच नासावत्र विवक्षित इत्यर्थः ।। ४ ।। स ह खादित्वाऽतिशेषाआयाया आजहार साऽय एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५॥ तांश्च स खादित्वाऽतिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार । साऽऽटि. क्यग्र एव कुल्माषप्राप्तः स भक्षा शोभनभिक्षा लब्धान्नेत्येतद्वभूव संवत्ता । तथाऽपि स्त्रीस्वाभाव्याद नवज्ञाय तान्कल्माषान्पत्युहस्तात्पतिगह्य निदधौ निक्षिप्तवती ॥ ५॥ स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् ॥ ५ ॥ सह प्रातः संजिहान उयाच यनान्नस्य लोमहि लोमहि धनमाना राजाऽसौ यक्ष्यते स मा सर्वैरा- विजयवृणीतेति ॥ ६ ॥ स तस्याः कर्म जानन्मातरुपःकाले संजिहानः शयनं निद्रां वा परित्यजत्रु चाच पत्न्याः शृण्वत्या यद्यदि बतेति खिद्यमानोऽन्नस्य स्तोकं लभेमहि तद्भु क्त्वाऽन्नं समर्थो गत्वा लभेमहि धनमात्र धनस्याल्पम् । ततोऽस्माकं जीवनं भविष्यतीति । धनलाभे च कारणमाह-राजाऽसौ नातिदूरे स्थाने यक्ष्यते । यजमानत्वात्तस्याऽऽत्मनेपदम् । स च राजा मा मां पात्रमुपलभ्य सर्वैरात्विज्यै- ऋत्विकमभिर्ऋत्विकर्मप्रयोजनायेत्यर्थो वृणीतेति ॥ ६॥ तस्याः कर्म कुल्माषाणां परिरक्षणम् । यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह --यजमान- त्वादिति । राज्ञो यजमानत्वाद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रक्तमित्यर्थः । अन्येषामुपद्रष्टुवसंभवे कुतस्त्वामेव राजा मानयिष्यत त्याशङ्कयाऽऽह-स चेति ॥६॥ तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वाऽमुं यज्ञं विततमेयाय ॥ ७ ॥ १ क. टाचरणे प्र । २ ख. ङ, न. ड. द. प्यति ! ३ क. ग. ह. 'दूरस्था" । दुशमः खण्डः १०] छान्दोग्योपनिषत् । - एबमुक्त वन्तं जायोवाच-हन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्ता स्त्वया कलापा इति । तान्खादित्वाऽमुं यज्ञं राज्ञो विततं विस्तारितमत्वि. म्भिरेयाय ॥ ७॥ हन्तेत्यन्नलेशलाभश्चेदेवं धनलधिद्वारा जीवनहेतुरित्यर्थः ।। ७ ।। तत्रोद्गातनास्तावे स्तोष्यमाणानुपोपविवेश स ह . प्रस्तोतारमुवाच ॥ ८॥ तत्र च गत्वोद्गातनद्न तृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः । उपविश्य स ह प्रस्तो. तारमुवाच ॥८॥ ___ राज्ञो यज्ञस्तरेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशतयाऽऽह-उद्गातृपुरुषाः निति । स्तुवन्त्यस्मिन्निति सप्तम्या संवाददेशो वा निर्दिश्यते ॥ ८ ॥ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्र- स्तोष्यसि मूर्धा ते विसतिष्यतीति ॥ ९ ॥ हे प्रस्तोतरित्यामन्ध्याभिमखीकरणाय । या देवता प्रस्ताव प्रस्तावभक्तिम.' नगताऽन्वायत्ता तां चेद्देवता प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे । तत्परोक्षेऽपि द्विपतेत्तस्य पूर्ण कर्ममात्रविदामनधिकार एवं कर्मणि स्यात् । तच्चानिष्टमविदुपामपि कदर्शनात । दक्षिणमार्गश्रुतेश्च । अनधिकारे चाविदुपामुत्तर एवैको मार्गः श्रूयेत । न च - स्मातकर्मनिमित्त एव दक्षिणः पन्थाः । यज्ञेन दानेनेत्यादिश्रुतेः । तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्ष- मेव कर्मण्यनधिकरो न सर्वत्राग्निहोत्रस्मातकर्माध्ययनादिषु च । अनुज्ञाया- स्तत्र तत्र दर्शनात् । कर्ममात्रविदामध्यविकारः सिद्धः कर्मणाति मूर्धा ते विपतिष्यतीति ।। ९ ॥ किमर्थमामन्त्रणं तदाह-अभिमुखीकरणायेति । विदुषः समीपे देवतामविद्वान्प्र. स्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे संबन्धः । नन्वविद्वन्निन्दाया विवक्षितत्वाद्विद्वत्समी- पवचनमकिंचित्करमिति चेन्नत्याह--तत्परोक्षेपीति । तस्त्यविद्वान्प्रस्तोतोच्यते । मा भकर्ममात्रविदां कवधिक र इति चेन्नेत्याह-तच्चेति । तेनोमी कुरुत इत्यादिश्चना- रिति शेषः । अविदुषामपि कर्माधिकारे हेत्वन्तरगाह-दक्षिणेति । तदेव व्यतिरेक .... ५ ख. छ. अ. देव ध। - अ. वने हे । ३ व. अ. 'बग । ४ क. सोनि ५ क. ग. च. ट. ठ. “मप्यन । ६ ख. व. अ. एको । ७ क. ग. प. उ. उ. नदी मानन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- द्वारा स्फोरयति- अनधिकारे चेति । तस्यैव समुच्चयफलत्वादित्यर्थः । ननु दक्षिणमा- भस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्त वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह-न चेति । यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह-यज्ञेनेति । इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह-तथोक्तस्यति । देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवे. सर्थः । विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह-न सर्वश्रेति । अग्निहो. त्रादौ श्रौते कर्मण स्मार्तेषु च वापीकृपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्संनिधिम. म्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः । तत्र हेतुमाह- अनुज्ञेति । भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनौदर्श. नादेत एव मया समतिसष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधि. कार इत्यर्थः । उक्तमर्थमुपसंहरति-कर्ममात्रेति । विद्वत्समीपे तदनुज्ञामलम्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमथितुमितिशब्दः । मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतविपर्य बाक्यं व्याख्यातमित्यनुवदति-मूर्धेति ॥ ९॥ एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥१०॥ एवमेव प्रतिहारमुवाच प्रतिहर्तर्या देवता प्रतिहार- मन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मर्धा ते विप- तिष्यतीति ते ह समारतास्तूष्णीमासांचकिरे॥११॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥१०॥ एवमेवोद्गातारं प्रतिहारमुवाचेत्यादि समानमन्यत् । ते मस्तोत्रादः १. अ. तडागादि । २ क. 'दिकक' । ३ ख. छ औतक' । ४ क. अ. "तना. नादि । ५ छ, 'नाई। एकादशः खण्ड: ११] छान्दोग्योपनिषत् । यः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयातूष्णीमासांचहिरेऽन्यच्चा कुर्वन्तः । अर्थित्वात् ॥ १० ॥ ११ ॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥१०॥ तृष्णीमित्यस्यार्थमाह--अन्यच्चति । तत्र हेतुमाह--अथित्वादिति । तत्तदेवता. विषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥१०॥११॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥ १० ॥ (भप प्रथमाध्यायस्यैकादशः खण्डः) अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १॥ अथानन्तरं हैनमुषस्ति यजमानो राजोवाच । भगवन्तं वै पूजावन्तमई विविदिषाणि वेदितुमिच्छामीत्युक्त उपस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमा- गतो यदीति होवाचोक्तवान् ॥१॥ भय हैनमित्यादि व्याकरोति-अथेति । प्रस्तोतृप्रभृतीनां तुष्णीभावादिति शेषः ॥१॥ स होवाच भगवन्तं वा अहमेभिः सर्वैरावि- ज्यैः पषिषं भगवतो वा अहमवित्त्याऽन्या- नवृषि ॥२॥ स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रीषं सर्वेश्च ऋत्वि- कर्मभिरात्विज्यैः पर्येषिषं पर्येपणं कृतवानस्मि । अविष्य भगवतो वा अहम. वित्त्याऽलाभेनान्यानिमानवृषि व्रतवानस्मि ॥२॥ ___ चाक्रायणस्य वचनमङ्गी करोति--सत्यामिति । अङ्गीकारमेव स्फोरयति--एव. मिति । आविज्यरित्यस्य व्याख्यानमृस्विकर्मभिरिति तदर्थमिति यावत् । यदि मामावि. ज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्कयाऽह--अन्विष्यति ॥२॥ क. घ. ह. भ. ह. °न्तं पू । २ ख. घ. इ. वन्तं वा अहं । ३ ख. अ. नरम्य- बाप्यन्ति। आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- भगवा स्त्वेव मे सबैरात्विज्यैरिति तथेत्यथ . तयंत एवं समतिसृष्टाः स्तुवतां यावत्त्वेयो धनं दद्यास्तावन्मम दद्या इति तथेति ह यज- im. मान उवाच ॥ ३ ॥ अद्यापि भगवांस्त्वेव मे मम सर्वैरात्विज्यै स्विकर्मार्थमस्त्वि युत्त स्तथेत्याहो- पस्तिः । किंत्वथैवं तर्खेत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्य. प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम । त्वया त्वेतत्कार्यम् । यावत्वेभ्यः प्रस्ता- त्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यज- मान उवाच ॥३॥ ___एवं गते किमधुना कर्तव्यमित्याशङ्कयाऽऽह--अद्यापीति । चाक्रायणानुमति श्रुत्वा किमिदमिति व्य कुलतेषु प्रस्तोतप्रभृतिषु व्रते-किंत्विति । उभयानुमत्यपेक्षयोऽऽनन्त. थम् । ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्य ह--तहाँति । अनुज्ञाताः सन्त: प्रस्तोत्रादयः स्तुति कुर्वतामित्य ह--स्तुवतामिति । अस्त्वेवं त्वदर्थ पुनर्भया कि विधय मित्याशङ्कयाऽऽहत्वया त्विति ॥ ३॥ .. अथ हैनं प्रस्तोतोपससाद प्रस्तोता देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि । मूर्धा ते विपतिष्यतीति । मा भगवानवोच- कतमा सा देवतेति ॥४॥ अथ हैनौपस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोपस्ति विनयेनोपजगाम । प्रस्तोता देवतेत्यादि मा मां भगवानवोचत्पूर्वम् । कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति ॥ ४ ॥ यजमानं प्रत्युषस्तिमोक्तं वचः श्रुत्वाऽनन्तरमेनमुषस्ति प्रस्तोता त्यक्तव्याकुलत्वः शिष्य- त्वेनोपसन्नवानित्याह--अथेति । उपगतिप्रकारम भनयति-प्रस्तोतरिति ॥४॥ प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमायुजि- 14१ ख. अ. 'पेक्षया । २ ख. या आन । ३ क. ‘न्तर्यमथशब्दः । म । ४ , स्यकत्या व्या। ५ क. ग. द. । लत्वं शि। ६ क. तायति । एकादशः खण्डः ११] छान्दोग्योपनिषत् । हते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रा- स्तोष्यो मूर्धा ते व्यपतिष्य तथोक्तस्य मयति ॥५॥ पृष्टः प्राण इति होवाच । युक्तं प्रस्तावस्य प्राणो देवतेति । कथं, सणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्ष- यित्वा प्राणात्मनवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थ उत्पत्तिकाले । अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्ति कृत- वानसि यदि मूर्षा शिरस्ते व्य पतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति । अतस्त्वया साधु कृतम् । मया निषिदः कर्मणो यदुप- रममकार्षीरित्यभिप्रायः ॥ ५॥..... प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह-पृट इति । कथमिह प्राण- शब्दार्थो निश्चीयतामित्यार.यात . व प्राण इति न्यायेन.ऽऽह-कथमिति । प्राणाम. नैव संविशति पूर्वेण संबन्धः । प्राण शब्दार्थस्य परमात्मत्वेन निर्णी तत्वमतःशब्दार्थः । पेच्छब्दार्थो पदीयुक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्कले स्वापराधावस्थायां मूर्षा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्वया परिहतत्वादित्यत:. शब्दार्थः ॥ ५॥ अथ हैनमुद्गातोपससायोद्गात देवोदीथमन्वायत्ता तां चेदविद्वानद्दास्यसि मूर्धा ते विपतिष्यतीनि मा भगवानवो वत्कतमा सा देवतेति ॥ ६ ॥ तथोद्गाता पप्रच्छ कतमा से दीयभक्ति मनुगताऽन्दायत्ता देवतेति ॥ ६ ॥ आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्या दित्यमुच्चैः सन्तं गायन्ति सैषा देवतो- १ ख. अ. 'ले । अ° । ङ. ड. . °ले सा । २ ख. घ. ब. अ. 'तः सा । ३ ख. ब. क. च. ब. ड. ढ, ऋतं त्वया । म । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- द्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यप- तिष्यत्तथोक्तस्य मयेति ॥ ७॥ । पृष्ट आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूज़ सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः । उच्छब्दसामान्यात्पशन्दसामा- न्यादिव प्राणोऽतः सैषा देवतेत्यादि पूर्ववत् ॥ ७ ॥ यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुन्छब्दसामान्यादुद्गीथ० देवताऽऽदित्य इलाह-उच्छब्देति । उक्तसामान्यपरामर्शार्योऽतःशब्दः ॥ ७॥ अथ हैनं प्रतिहतॊपससाद प्रतिहर्तर्या देवता प्रतिहा- रमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देव- . तेति ॥ ८॥ एवमेवाथ हैन मतिहापससाद कतमा सा देवता प्रतिहारमन्वा- यत्तेति ॥ ८॥ एवमेव प्रस्तोतृवद्गातृवच्चेयर्थः । ऋत्विग्भ्यां प्रस्तावोद्गीथदेवतयोविज्ञानानन्तर्यमथ. शब्दार्थः ॥ ८॥ अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्न- मेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहार मन्वायत्ता तां चदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यप- तिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ९ ॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ पृष्टोऽनमिति होवाच । सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽऽ. स्मानं प्रति सर्वतः पतिहरमाणानि जीवन्ति । सैषा देवता प्रतिशब्द- सामान्यालतिहारभक्तिमनुगता । समानमन्यत्तथोक्तस्य मयेति । प्रस्ता. १ ख. ग. घ. ङ. च. त्र. ठ. ड, वाणीमा । द्वादशः खण्डः १२] छान्दोग्योपनिषत् । बौद्गीथप्रतिहारभक्तीः प्राणादित्यानदृष्टयोपासीतति समुदायार्थः । प्राणायापत्तिः कर्मसमृद्धिवो फलमिति ॥९॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥११॥ कथमन्नस्य प्रतिहारत्वं तदाह-सर्वाणीति । तां चेदविद्वानित्याद्यन्यदित्युच्यते । यथो. कस्य मयेत्येतदन्तमिति शेषः । कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्कयाऽऽह- प्रस्तावेति । उपास्तित्रयस्य फलं दर्शयति-प्राणादीति ॥ ९॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥ ११॥ - - - (अथ प्रथमाध्यायस्य द्वादशः खण्डः।) अथातः शौव उद्गीथस्तद्ध बको दाल्ल्यो ग्लावो वा मैत्रेयः स्वाध्यायमद्वाज ॥ १॥ अतीते खण्डेऽन्नौप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युपितभक्षणलक्षणा सा मा भूदित्यनलाभायाथानन्तरं शौचः श्वभिदृष्ट उद्गीथ उद्गानं सामातः) प्रस्तूयते । तत्तत्रै ह किल बको नामतो मूल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाथापत्यं मैत्रेयः । वाशब्दश्चार्थे । द्वयामुध्यायणो ह्यसौ । वस्तुवि- पये क्रियास्विव विकल्यानुपपत्तेः । द्विनामा द्विगोत्र इत्यादि हि स्मृतिः। दृश्यते चोभयतः पिण्डभाक्त्वम् । उद्गीथे वद्धचित्तत्वाषावनादराद्वा वाशब्दः स्वाध्यायार्थः । स्वाध्यायं कर्तुं प्रामादहिरुद्ववाजोद्तवान्विविक्तदेशस्थोदका भ्यांशम् । उद्ववाज प्रतिपालयांचकारेति चैकवचनाल्लिङ्गादेकोऽसावृषिः । वोद्गीयकालप्रतिपालनादृपेः स्वाध्यायकरणमनकामनयेति लक्ष्यत इत्यभि- मायतः ॥ १॥ पूर्वोत्तरखण्डयोः संगति दर्शयन्नु गासनान्तरं प्रस्तौति-अतीत इति । अन्नलाभस्या- १ क. ट. नानाप्ति । ग. नालाभनि । २ क. च. "च्छिष्ट । ३ क. ग. घ. ङ. ट. द. "त्रि कि । ४ ग. च. अ. द. दल्भ्यस्या । ५ ख. ञ. वो ना । ६ ख. च. अ. द. दि स्म । ७ ख. च. ञ. ट. रमतिर्हि । दृ । ८ ख. ग. घ. च. अ. ट. ड. यार्थम् । स्वा । ९ क. ट. ठ. °भ्यासम् । १० स. 6. छ. ह. द.क्ष्यतेऽभि । ११ ख. घ. छ. छ, ठ. द. पायोऽतः। क. पायोऽन्तःस्त्रा। ७२, आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- पेक्षित मनःशानार्थः । प्रकार न्तरेणोद्गीयोपासनगन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्थिमा- ख्यायिकामादत्ते-तत्तत्रति । न केवलं हमस्यापत्यं किंतु मित्रायाश्चेति चार्थः । न च सा भस्य पन ति युक्तम् । तथा सति भयपदस्य देयात् । पन्यन्तरापत्यत्वव्या- वृश्यर्थमिति चेन्न । प्रयोजनाभावात् । नन्वत्र वाशनाद्वाषी विवक्षिताविति चेन्नेयाह- वाशब्द इति । कथं पुनर्दल्भस्यापत्यं बकस्तभार्याया मित्रायाश्च पत्यं भवितुमुत्सहते ताऽऽह–व्य मुष्यायणो हीति । चैकितायनो दालभ्य इत्यत्रोक्तमेतदिति सूचयितुं हिन्दः । उदितानुदितहोगवत्केवांचिदृष्ट्या बकोऽस वन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नत्य ह-वस्तुविषय इति । कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गी क्रियते तत्राऽऽह-द्वनामेति। इलादिव क्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः । द्विगोत्रत्वमेकस्य लोकेऽपि प्रतिद्धमित्याह-दृश्यते चेति । यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह-उभयत इति । ' उभयोरप्यस वृक्थी पिण्ड- दाता च धर्मतः' इति स्मरन्तीत्यर्थः । दामादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह-उद्गीथ इति । तदुपरास्तो तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्र मषियं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः । श्रौतो वाशब्दस्तहि किमर्थमित्याशङ्कय पाठःदन्यन्न तस्य फलमित्याह - वाराब्द इति । मैत्रेयन्तिं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचले- स्वाध्यायमिति । यदुक्तमपिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह -उवा जेति । शुना मुद्गीय: श्वे द्गीयस्तरका लस्य प्रतिपालनं प्रतीक्षणमषेर्दश्यते तेषां चे गानमन्नाथ । तवेरपि स्वाध्यायकरणं तदर्थभिन्याह-श्वोहीयेति । यथोक्तार्थवाचिशब्दाभावेऽपि सामदियमों भातीत्याह-अभिप्रायंत इति ॥ १॥ तरमै श्वा श्वेतः प्रादुर्ब ब तमन्ये श्वान उप- समेत्योचुरन्नं नो अगवा नागायत्वशनायाम व इनि ॥ २॥ स्वाध्यायेन तोपिता देवर्षिा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तनुग्रहार्थ प्रादुर्बभूव प्रा,श्चकार । तमन्ये शुक्लं श्वानं क्षुल्लकी: श्वान उपसमेत्यांचरक्तवन्तोऽनं नो स्मभ्यं भगवानागायत्वागानेन निष्पादयस्वित्यर्थः । मख्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्या- १ छ. ञ दल्भ्यस्या । ग. छ . ट. दलभ्यस्य । ३ ॥छ त्रट ल्यस्या। ४ क. ग. ट. यान्तया ५ व. ग. छ. अ. ट. छायामि । क. र्थो भवती । ७ ख. छ. अ.थइ। ८ क. काः क्षुद्वा । ९ ख. ग. घ. ड. छ. द. 8. ह. मुख्य प्रा। " द्वादशः खण्डः १२] छान्दोग्योपनिषत् । यपरितोषिताः सन्तोऽनुगृह्णीयुरेनं स्वरूपमादायोति युक्तमेवं प्रतिपत्तुम् । अश नायाम वै बुभुक्षिताः स्मो चा इति ॥ २ ॥ ____तरमा इत्यादि व्याचष्टे-स्वाध्यायेनेति । क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिदेवता वा । अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् । संप्रति विव- क्षित पक्षमाह-मुख्येति । तमुचुरिति संबन्धः । तानेव विशिनष्टि-प्राणमन्विति । मुख्य प्राणसहितवागादिग्रहे हेतुमाह-स्वाध्यायति । अन्यथा चाक्यमनिर्धारितार्थ स्यादिति भावः । किमित्यन्नं भवद्भयो मया संपाद्यते न हि भवतामभोक्तृणां तेन कृत्य- मस्तीत्याशङ्कय त्वनिष्ठचेतनद्वारेणास्माकमपि भोगसिद्धर्भवमित्याह--अशनायाम वा इत्यादिना ॥२॥ तान्होबाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्ल्यो ग्लायो वा मैत्रेयः प्रतिपालयांच- कार ॥ ३॥ एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लकॉन्शुन इहैवास्मिन्नेव देशे मा मो प्रातः । भातःकाल उपसमीयातेति । दैर्घ्य छान्दसं समीयातेति प्रमादपागे बा । प्रातःकालकरणं तत्काल एव कर्तव्यार्थम् । अन्नदस्य वा सवितुरपरालेऽमा- भिमुख्यात् । तत्तत्रैव ह बको दालभ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयां- चकार प्रतीक्षणं कृतवानित्यर्थः ॥३॥ किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽऽह–प्रावरिति । उद्गानस्येति शेषः । प्रातः- कालप्रतीक्षणकरणे कारणान्तरमाह---अन्नदस्योति । तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् । तद्धेत्यादि व्याचष्टे-तत्तत्रेति । अरुलेरनकामत्वमितोऽवगतम् ॥ ३ ॥ ते ह यथैवेदं बहिषवमानेन स्तोष्यमाणाः स.। रब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हि चकः ॥ ४ ॥ ते श्वानस्तत्रैवाऽऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा उद्धातपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य १ . ङ. च. ठ. ड. द. °भ यु' । २ छ. रितं स्या" । ३ क. ग. च. ट, मुक्तवन्तः । स श्वा 1 ङ. मुतवन्तः । श्वा । ड. मुक्तवतः श्वा । ४ ख, ग, घ. ङ, च. ट न. ड... तस्तान्क्षु । ५ ट. कानवाच शुन। ६ क. च. गत्य का । ७ क. ख. ग. व. .. ट. इ. व सन्ति । एवं मु ५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये-- पुच्छं गृहीत्वाऽऽससूपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः । त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुहिकारं कृतवन्तः ।। ४ ॥ ते हेत्यादि व्याकरोति--ते श्वान इति । समक्षमाससृपुरिति संबन्धः । उद्गातृपु- रुषा इत्यध्वर्युप्रमुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४॥ ओ३मदामों पिबा३३ देवो वरुणः प्रजापतिः सविता२ऽन्नमिहा२ऽऽहरदन्नपते ३ऽन्नमिहा२हरा-. २ऽऽहरोइमिति ॥ ५॥ इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ आमदामों पिबामों देवो द्योतनात् । वरुणो वर्षणाज्जगतः । प्रजापतिः पालनात्मजानाम् । सविता प्रसवितत्वात्सर्वस्याऽऽदित्य उच्यते । एतैः पर्यायः स एवंभूत आदित्योऽन्नमस्मभ्यमिहाऽऽहरदाहरात्विति । त एवं हिं कृत्वा पुनरप्यूचुः स त्वं हेऽन्नपते । स हि सर्वस्यान्नस्य प्रसक्तृित्वात्पतिः । न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् । अतोऽन्नपतिः । द्वेऽन्नपतेऽन्नमस्मभ्यमिहाऽऽहराऽऽइरेति । अभ्यास आदरार्थः । मिति ।। ५ ।। इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ हिंकारस्वरूपमाह-ओमित्यादिना । त्रिवारमोकारो गानार्थमुंच रतः । अदामा- शनं करवाम | पिबाम पानं करवामेत्येतत् । इतिशब्दो हिंकारसमाप्त्यर्थः । अन्नप्रसवि. तत्वमादित्यस्य साधयति-न हीति । इति प्रकृतदेशोक्तिः । ॐकारः सवितप्रार्थना- मन्त्रसमाप्त्यर्थः । भक्तिविषयोपास्तिसमाप्यमितिपदम् ॥ ५॥ इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ समाध्यायस्य त्रयोदशः खण्डः ।) भक्तिविषयोपासनं सामावयवसंबद्धमित्यतः सामावयवान्तरस्तोभाक्ष. १ ग. प. अ. पु। २ . च. ढ. वरणा । ३ अ. ड. सर्वान' । ४ प. ङ. ड. "रार्थमे मि । ५ क. 'मुचारि' । ६ व. छ ञ. त्यर्थ चेति । ७ क. द, बन्यमि'। ७५ त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । रविषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरं सामावयवसंवद्धत्वा- विशे पात्- अयं वाव लोको हाउकारो वायुइकारश्चन्द्रमा अथकारः । आत्मेहकारोऽमिरीकारः ॥ ३ ॥ .: अयं वावायमेव लोको हाउकारः स्तोभो रथंतरे सान्नि प्रसिद्धः--इयं वी चै रथंतरमिति । अस्मात्संबन्धसामान्याद्धाउकारस्योभोऽयं लोक इत्येवमुपा- सीत । वायहाइकारः । वामदेव्ये सावनि हाइकारः प्रसिद्धः । वाय्वसंबन्धश्च वामदेव्यस्य साम्नो योनिरिति । अस्मात्सामान्याद्धाइकार वायुदृष्टयोपासीत । चन्द्रमा अथकारः । चन्द्रदृष्टाऽथकारमुपासीत । अन्न हीदं स्थितम् । अनात्माँ चन्द्रः । थकाराकारसामान्याच्च । आत्मेहकारः । इति स्तोमः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते । इहेति च स्तोभः । तत्सामान्यात् । अग्निरीकारः । इनिधनानि चाऽऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥ ३१ ॥ ननु भक्तिसंबन्धानामुपासनानां नीतत्वासमस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याश. याऽऽह-भक्तीति । इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते तद्वयति. रिक्तानि वान्यशून्यानि गतिसिद्धयर्थानि स्तोभाक्ष राणि परिभाष्यन्ते तानि च कर्मापूर्व- निर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधि परमुत्तरं वाक्यमित्यर्थः । वक्ष्यमाणोपास- नानां प्रत्येकं स्वातन्त्र्यं नासीत्याह-संहतानीति । पामनन्तरमुपदेशे हेतुमाह-सामा- वयवेति । न चैविधस्तोमो नास्तीति वाच्या मित्याह- रथंतर इति । तथापि कथं पृथिवीदृष्टया यथोक्तस्ते भस्योपास्यत्वं तदाह -इयमिति । इयं वै रथंतरमित्यत्र पृथिव्या रथंतरत्वं श्रुतं प्रस्तुतश्च स्तोमो रथंतरेऽस्ती त्युक्तं तथा च यथोक्तात्संबन्धरूपात्सादृश्या- थिवीदृष्ट्या हाउकार उपास्य इत्यर्थः । कथं पुनर्वायुदृष्टया है। कारस्योपास्यत्वं तत्राऽऽह- -वाय्वप्संबन्धश्चेति । होइकारो वामदेव्ये सान्नि प्रसिद्धः । तस्य च वायोरपां च . संबन्धो योनिथुनेन्छावतीनामपां वायुः पृष्टेऽत्यवर्तत ततो वामदेव्यं सामभिवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसंबन्वसामान्याद्वायुदृष्ट्या होइकारमुपासीतेत्यर्थः । कथमथकारस्य १ घ. ड. द. बन्धत्वा । २ ख. अ. ठ. हाधिका । ३ ख. ङ. अ. हायिका। .४ ख. ङ. ञ, ड. ढ. हाथिका । ५ ङ. स्मासंबन्धाद्धा । ६ ढ.दं सर्व स्थि। ७ ख.व. ङ. च. अ. द. त्मा च च । ८ च. ह. ढ. स्तोमोऽप। ९ ख... 'नि धनानि चा। १० क. °नां ज्ञात । ग. टं, 'नां जात । ११ क. बाऽऽह । १२ ख. . हायिका। १३ ख. ग. न. हाथिका । ४ ख. अ. °माक्षरव । १५ ख. स. हायिका। ७६ आनन्दगिरिकृतीकासवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- चन्द्रदृष्टयोपासनं तत्राऽऽह-अन्ने होति । तथा च थकारसामान्याद्यर्थोक्तोपास्तिसि. द्धिरिति शेषः । थकास्वदकारसामान्याच्च चन्द्रदृष्टयाऽथकारमुपासीतत्याह-थकारेति। अथकारे तावद्ध्यक्तोऽकारोऽनात्मनि चन्द्रमस्वषिः सोऽस्तीति तद्युक्तं यथोक्तमुपासनमि- त्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः । तत्सामान्यमिहेति व्यपदिश्यमानत्वं तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह-तत्सामान्यादिति। अग्निदृष्टिरीकाराख्ये स्तोभा- क्षरे कर्तव्येत्यत्र हेतुमाह-ईनिधनानीति । ईकासे निधीयते येषु सामसु तान्यानेयानि प्रसिद्धानि । तथा च तेष्वगिरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादी कारमग्निदृष्टयोपासी- नेत्यर्थः ॥१॥ आदित्य ऊकारो निहव एकारो विश्वे देवा औहोयिकारः प्रजापतिहिकारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २॥ आदित्य ऊकारः। उच्चरूवं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभा आदित्यदैवत्ये साम्नि स्तो) ऊ इत्यादित्य ऊकारः। निहव इत्याद्वान- मैकारः स्तोभः । एहीति चाऽऽयन्तीति तत्सामान्यात् । विश्व देवा औहो- यिकारो वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात् । प्रजापतिहिकारः। आनिरुक्त्या- द्धिंकारस्य चाव्यक्तत्वात् । प्राणः स्वरः । स्वर इति स्तोभः। प्राणस्य च स्वरहेतुत्वसामान्यात् । अन्नं या या इति स्तोभोऽन्नम्। अन्नेन हीदं याती- त्यतस्तत्सामान्यात् । वागिति स्तोभो विराडन्नं देवताविशेषो वा । वैराजे साम्नि स्तोभदर्शनात् ॥ २॥ ऊकारमादित्यदृष्टया कथमुपासातत्याशङ्कयाऽऽह-उच्चैरिति । ऊकारादित्ययोंकि धान्तरेण सादृश्यमाह--आदित्यति । एकारसामान्यानिहवदृष्टिरेकारे स्तोभे कार्य- त्याह-निहव इत्यादिना। औहोयिकारस्य विश्व(श्वोदेवदृष्टयोपास्तौ हेतुमाह- वैश्वदेव इति । प्रजापति दृष्टया हिंकारोपास्यत्वे हेतुः--आनिरुक्त्यादिति । नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्र्पादिरहितत्वादि- त्यर्थः । प्राणस्य चेति चकारास्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निवर्तकत्वेन तदात्मक- स्वम् । अन्नं या इति वाक्यं व्याचप्टे--या इति । अन्नदृष्टिी इति स्तोभे कर्त- १ ख. ग. छ, ट. सोऽस्ति त । २ क. ग. ज. झ. ट, होइका । ३ क. 'यन्तीत्या , ४ ख. अ. त्ये वा सा । ५. ग. च. ट. ट. भइ । ६ ठ• ‘ति त्याऽऽह। ७. ग. व. उड. होईका १.८ घ. उ.. ड. द. स्य स्व। ९ क.ट. होईका ७७ प्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । व्यत्यत्र हेतुमाह--अन्नेनेति । विराड्दृष्टिगिति स्तोभे कार्येत्यत्र हेतुमाह--वैराज इति ॥ २॥ - अनिरुक्तस्त्रयोदशः स्तोत्रः संचरो हुंकारः ॥ ३ ॥ अनिरुक्तोऽव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः संचरो विक- ल्यमानस्वरूप इत्यर्थः । कोऽसावित्याह-त्रयोदशः स्तोभो हुंकारः । अव्यक्तो ह्ययमतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥ ३॥ ___ अनिरुक्तः कारणात्मा | तस्यानिरुक्त.वं साधयति--अव्यक्तत्वादिति । स चाने. कधा कार्यरूपेण संचरतीति संचरः । हुंकारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदश- श्वायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुंकारमुपासीतेत्यर्थः । उक्तमेवोपपादयति- अव्यक्तो हीति । तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥ स्तोभाक्षरोपासनाफलमाह- v दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेव साम्नामुपनिषदं वेदोपनिषद वेद ॥४॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ इति छान्दोग्योपनिषदाह्मणे प्रथमोऽध्यायः समाप्तः ॥ १ ॥ दुग्धेऽस्मै वाग्दोहमित्यायुक्तार्थम् । य एतामेवं यथोक्तलक्षणां साम्ना सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः । सामावयवविषयोपासनाविशेषपरिसमा. प्त्यर्थो वेति ॥ ४॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥१३॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यश्रीमर्छ. करभगवत्पादकृतौ छान्दोग्योपनिषद्विवरणे प्रथमोऽध्यायः समाप्तः ॥ १॥ १ ख. घ. ङ. 'दं वेई वेति । ग. स. ठ. 'दं वेदं। २ क. घ. ङ. ट. 'कल्पमा । ३ क. ग. ड. ट. ठ. ड. द. ६ हुँ । ४ क. कलामा । ५ क. ट. वेदेति ॥ ४ ॥ ६. ग.. ७. च. ट. ट. ड. "नाशे । ७. प्त्यर्थ इति शब्दः ॥ ४ ॥ ७८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- नैतानि व्यरतान्युपासनानि प्रत्येकं फलाश्रवणात् । समस्तं पुनरेकमिदमुपासनभेकफल. स्वादित्यभिप्रेत्याऽऽह—स्तोभाक्षरोति । उपनिषदं वेदोपनिषदं वेदेल्यावृत्तेस्तापर्यमाह- द्विरभ्यास इति । प्रथमप्रपाठकव्याख्यानसमाप्तावितिशब्दः ॥ ४ ॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥१३॥ इति श्रीमत्परमहंसपरिव्राजक शुद्धानन्दपज्यपादशिष्यभगवदानन्दज्ञानकृताया छान्दोग्यभाष्यटीकायां प्रथमोऽध्यायः समाप्त: ॥ १ ॥ (अथ दितीयाध्यायस्य प्रथमः खण्डः।) ओमित्येतदक्षरमित्यादिना सामावयवविषय मुपासनमनेकफलमुपदिष्टम् ।। अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् । सर्वथाऽपि सामैकदेशसंवैद्धमेव तदिति । अथेदानी समस्तै साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामी- त्यारभते श्रुतिः । युक्तं ह्येकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति । ॐ । समस्तस्य खलु साग्न उपासनः साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ ३ ॥ समस्तस्य सर्वावयवविशिष्टस्य पाश्चभक्तिकस्य साप्तभक्तिकस्य चेत्यर्थः । खल्विति वाक्यालंकारार्थः । साम्न उपासनं साधु । समस्ते सान्नि साधुह. ष्टिविधि परत्वान्न पूर्वोपासननिन्दार्थत्वं साधशब्दस्य । नन पूर्वत्रा विद्यमान साधुत्वं समस्ते साम्न्यभिधीयते । न । साधु सामेत्युपास्त इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगम्यत इत्याह--यत्खलु लोके साधु शोभन- मनवा प्रसिद्धं तत्सामेत्याचक्षते कुशलाः । यदसाधु विपरीतं तदसामेति॥१॥ पूर्वोत्तरप्रपाठकयोः संगति दर्शयति--ओमित्येतदित्यादिना । सर्वथाऽपि सामावयव विषयत्वे स्तोभाक्षरविषयत्वे चेयर्थः । इतिशब्दो हेवर्थः । यस्मादेकदेश- १ ख. घ. अ. ठ. ड. ढ. 'दि सा । २ ख. ब. रमने के देशवि । ४ ख. व. ङ. च. अ. पातोपा। द. ठ. द. 'बन्धमे । ३ ग. ट. C प्रथमः खण्डः १] छान्दोग्योपनिषत् । विषयाण्युपासनानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्तव्यानीत्यर्थः । एकदेशोपा- स्तिव्याख्यानन्तर्यमथशब्दार्थः । कथमुक्रवक्ष्यमाणोपासनयोरिदं पौर्वापर्य तत्राऽऽह-युक्तं हीति । समस्तस्योपासनं साध्विति वचनादवयवोपासनं निन्दितत्वादननुष्ठेयमित्याशङ्कयाऽऽ. ह-समस्त इति । अर्थादस्ति निन्देति शङ्कते-नन्विति । पूर्वत्रापि साधु वस्त्र विद्यमान- स्यैव विशेषणत्वेनानुपादानान्नार्थादपि निन्देति परिहरति-न साध्विति । यत्खल्वि- त्यादि व्याख्यातुं पातनिकामाह-साधुशब्द इति । वाक्यमवतार्य व्याचष्ट--कथमिः त्यादिना ॥ १ ॥ तदुताप्पाहुः साम्नैनमुपागादिति साधुनैनमुपागादि- त्येव तदाहुरसानैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २॥ तत्तत्रैव साध्वसाधुविवेककरण उताप्याहुः--साम्नैनं राजानं सामन्तं चोपागादुपगतवान् । कोऽसौ । यतोऽसाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः । शोभनाभिप्रायेण साधुनैनमुपागादित्येव तत्तत्राऽऽहुलौकिका बन्धनायसाधुका. गमपश्यन्तः । यत्र पुनविपर्ययो बन्धनाद्यसाधुकार्य पश्यन्ति तत्रासान्नैनमुपा- गादित्य साधुनैनमुपागादित्येव तदाहुः ॥ २ ॥ किं पुनरवं विवेककरणे क.रणमित्याशङ्कयाऽऽह--तत्तत्रेति । विवेककरणोपायभेद- विकल्पार्थमुतत्यु भयत्र पदम् । साम्नै नमित्यादिना साधुनेत्यादिवाक्यस्य पौनरुक्त्यमाशङ्कय व्याख्यानव्याख्येयभायान्मैवमित्याह---शोभनेति । शोभनकार्यदर्शने सतीति यावत् । तत्रैव हेत्वन्तरमाह-बन्धनादीति । असान यादि व्याचष्टे--यत्रेति ॥ २॥ अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भव- त्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ अथोतान्याहुः स्वसंवेद्यं साम नोऽस्माकं वतेत्यनुकम्पयन्तः संवृत्तमि० त्याहुः । एतत्तैरुक्तं भवति यत्साधु भवति साधु बतेत्येव तदाहः । १ ग. ट. सनस्य नि' । २ च. ट. 'त्रै सा । ३ ङ. च. ड. ढ. 'न्तं वोपा ॥ ४ ख. डा. ह. ढ. हवं त । ५ ख. . तदाहु' । ६ क. 'ययेण । ७ ख. ङ. अ. ड. द. ताप चाऽऽहुः । ८ क. ख. उ. प. यतः । ८०... आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये-- विपर्यये जातेऽसाम नो वतेति । यदसाधु भवत्यसाधु बतेत्येव तदाहुः । तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम् ॥३॥ कार्यगम्यं साधुत्वमसाधुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति-अथेति । कार्या- त्तस्य साधुत्वादिविवेकानन्तर्यमथशब्दार्थः । स्वसंवेद्यं साधुत्वमसाधुत्वं चेति शेषः । तत्र साधुत्वं स्वानुभवसिद्धमित्येतद्व्युत्पादयति—सामेति । यत्साचित्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्कयाऽऽह-एतदिति । असामेत्यादि व्याचष्टे-विपर्यय इति । बते- त्याहुरिति संबन्धः । किं तैरुक्तं भवति तदाह – यदसाध्विति । साधुशब्दः शोभन. वाचीत्युक्तमुपसंहरति--तस्मादिति ॥ ३ ॥ स य एतदेवं विद्वान्साधु सामेत्युपास्तेऽयाशो हर यदेन साधवा धर्मा आ च गच्छेयुरुष च नमेयुः ॥ ४ ॥ Or - इति द्वितीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ अतः स यः कश्चिःसाधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वांस्तस्यैतत्फलमभ्यांशो ह क्षिप्रं ह यदिति क्रियाविशेषणार्थमेन- मुपासकं साधवः शोभना धर्माः श्रुतिस्मृत्यविरुद्धा आ च गच्छेथुरागच्छेयुश्च न केवलमागच्छेयुरुप च नमेयुरुपनमेयुश्च भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥ ४ ॥ इति द्वितीयाध्यायस्य प्रथमः खण्डः ॥१॥ - तयोरेकार्थत्वमतःशब्दार्थः । उपासकमेव विशिनष्टि—समस्तमिति । आगच्छेयु- रिति यत्तत्क्षिप्रमेवेति क्रियाविशेषणत्वं यदित्यस्य द्रष्टव्यम् ॥ ४ ॥ इति द्वितीयाध्यायस्य प्रथमः खण्डः ।। १ ।। 128 (अथ द्वितीयाध्यायस्य द्वितीयः खण्डः । ) 31.6--८ लोकेषु पञ्चविध सामोपासीत पृथिवी हिं- १च. द. भ्याशः शि° । २ क. ग. ट. ठ. " य । ३ क्त. ङ. डे, हूँ. मनध। ४ ख, ञ. "युश्चाऽऽगच्छेयुर्न के । ५ ख. ग. घ. च. त्र, ट. ठ. °युश्च । द्वितीयः खण्डः २] छान्दोग्योपनिषत् । श्रीराम शेष दशाश्रम कारः । अमिः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो यौनिधनमित्यूर्वेषु ॥ १ ॥ कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानोति । इमानि तान्युच्यन्ते लोकेषु पञ्चविधमित्यादीनि । ननु लोकादिदृष्टया तान्यु- पास्यानि साधुदृष्टया चेति विरुद्धम् । न । साध्वर्थस्य लोकादिकार्येषु कारण- स्यानुगतत्वात् । मृदादिवद्घटादिविकारेषु । साधुशब्दवाच्योऽर्थों धर्मो ब्रह्म वा सर्वधाऽपि लोकादिकार्येष्दनगेतम् । अतो यथा यत्र घटादिदृष्टिमंदादिदृष्टय. नुगतैव सा । तथा साधुदृष्टयनुगतैव लोकादिदृष्टिः । धर्मादिकार्यत्वाल्लोकादी. नाम् । यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथाऽपि धर्म एव साधुशब्द- वाच्य इति युक्तं साधुकारी साधुर्भवतीति धर्मविपये साधुशब्दप्रयोगात् । ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तदृष्टिरिति साधु सामेत्युपास्त इति न वक्तव्यम् । न । शास्त्रगम्यत्वात्तदृष्टः । सर्वत्र हि शापापिता एवं धमा उपास्या न विद्यमाना अप्यशास्त्रीयाः। एकस्योभयश्चिविषयत्वमयुक्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते--नन्विति । एकस्मिन्नपि मस्तुतं दृष्टिद्वयमविरुद्धमिति समाधत्ते-न साध्वर्थ- स्येति । यथा घटांदिष मृदाद्यनुगतं तथा साधशब्दार्थस्य कारणस्य लोकादिषु कार्येष्व- नुगतत्वदिष्टौ साधुदृष्टेरनुगमान्न दृष्टिद्वयस्यैकत्र विरोधोऽस्तीत्यर्थः । तदेव स्फुटयति- साधुशब्देति । साध्वर्थस्य लोकेष्वनुगतिरपिशब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटा- दिदृष्टिस्तत्रेति शेषः । ननु साधुशब्दार्थयोधर्मब्रह्मणोस्तुल्यं कारणत्वम् । तथा चात्र साधु. शब्दार्थो न व्यवस्थितः स्यादन्याग्यं चानेकार्थत्वमित्याशङ्कयाऽऽह-यद्यपीति । धर्म:020 एवेन्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दो भक्त्या गयितव्यः । न च धर्मस्य निमित्तकारणत्वान्न कार्यऽनुगतिरिति वाच्यम् । कर्मापूर्वसहितदधिपयःप्रभृत्य- वयवसमुदायस्य धर्मत्वात्तत्परिणामत्वाच्च कार्यस्य तत्र तदनुगतिसिद्धेरिति द्रष्टव्यम् । अपूर्वत्वाभावेन विधिमाक्षिपति-नन्विति । कारणानुगमस्याऽऽनुमानिकत्वेऽपि तदृष्टि. करणमपूर्वमेवेति परिहरति--न शास्त्रगम्यत्वादिति । यश्चार्थादर्थो न स चोदनार्थ १६. ह. स्थानीति सा । २ ख. ड. अ. ढ. 'गतो। ३ क. योः । । ४ ख. घ. ङ.. ह. "ति कार्याध ठ. ति कम । ५ ड. मकार्यवि । ६ ट. त्वात्तद । ७ क. ग. ट. उ. ड. पाप्त्यैव । द ख. अ. 'स्त्रप्रणीता। ९ स. छ. झ. 'र्थका । १० ख. छ. ३. ति ब। ११ क. ग. ल. कार्यानु' । १२ क. ख. छ. स. ढ. ए. कत्वम् । ८२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ २द्वितीयाध्याये- इति न्यायेनोक्तं विवृणोति-सर्वत्रेति । लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं सामोपासीत । कथम् । पृथिवी हिंकारः । लोकेष्विति या सप्तभी तां प्रथमा- त्वेन विपरिणमय्य पृथिवीदृष्ट्या हिंकारे पृथिवी हिंकार इन्युपासीत । व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिंकारादिषु पृथिव्यादिदृष्टिं कृत्वोपासीत तत्र पृथिवी हिंकारः । प्राथम्यसामान्यात् । अग्निः प्रस्तावः । अग्नौ हि कर्माणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः । अन्तरिक्षमुद्गीथः । अन्तरिक्षं हि गगनम् । गकारविशिष्टयोद्गीथः । आदित्यः प्रतिहारः । प्रतिप्राण्यभिमुखत्वान्मां प्रति मां प्रतीति । द्यौनिधनम् । दिवि निधीयन्ते हीतो गता इत्यूपूर्ध्वगतेषु लोक- दृष्टया सामोपासनम् ॥ १ ॥ लोकेम्वित्यादिवाक्ये पञ्चविधसामदृष्ट्या लोकानामुपास्यत्वप्रतीतरत्रापि हिंकारदृष्टया पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह-लोकेष्वितीति । लोकाः पञ्चविधं सामेत्युपासीतेति विभक्तिविपरिणामेन प्रथमवाक्यार्थपर्यवसानात्तदनुसारेणात्रापि पृथिवीदृष्टया हिकारे ध्येये सति पृथिवी हिंकार इति पृथिवीदृष्टिमारोप्य हिंकारमुपासीतेति द्वितीयवाक्यं पर्यवस्थती- त्यर्थः । लोकसंबद्धा सप्तमीश्रुतिहि कारादिषु तत्संबद्धा च द्वितीया लोकेषु नेतव्या । तथा च लोकविषया सप्तमी हिकारादिषु तत्संबद्धा च द्वितीया लोकेषु व्यत्यस्य पृथिव्यादिदृष्टिं हिंकारादिषु कृत्वोपासीतेति पक्षान्तरमाह--व्यत्यस्येति । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन पक्षद्वयमुक्त्वा प्रतिवाक्यं व्याचष्टे-तत्रेति । उक्तरीत्याऽन्योपासने प्रस्तुते सतीति यावत् । अध्यासस्य सादृश्यनिबन्धनत्वाद्वयक्तसादृश्याभावेऽपि यथाकथंचित्कल्पनीयमिति मत्वाऽऽह--प्राथभ्येति । लोकेषु पृथिव्याः सामसु च हिंकारस्यं च प्राथम्यमस्ति तस्मात्सामान्यादिति यावत् । अग्निदृष्टया प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह-अग्नौ हीति । अन्तरिक्षदृष्टयोद्गीथोपासने गकारसंबन्धसादृश्यं दर्शयति--अन्तरिक्षं हीति । आदित्यदृष्टया प्रतिहारोपास्तौ प्रतिशब्दसामान्यं हेतुमाह--प्रतिप्राणीति । युदृष्ट्या निधनोपासने निधनत्वसामान्यमाह-दिवीति । उक्तमुपासनमुपसंहरति-इत्यूर्वे- विति ॥१॥ १ क. ख. घ. ञ. ठ. ड. ढ, णभ्य पृ । २ क. ग. च. ट. °थिव्यादृ । ३ क. ग. ट. ठ. °प्तमी श्रु० ।- ग. ट. द. "रिक्षे हि गान । ५ क. ग. स. पूर्व ग° । ६ क. म. ट. स्य पा । ७ ख. छ. ञ, ट. ति ऊधगतेविति' । द्वितीयः खण्डः २] छान्दोग्योपनिपत् । ८३ अथाऽऽवृत्तेषु द्यौर्हिकार आदित्यः प्रस्तावोऽ- न्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निध- नम् ॥ २ ॥ अथाऽऽत्तेष्ववाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् । गत्यागतिविशिष्टा हि लोकाः । यथा ते तथादृष्टयैव सामोपासनं विधीयते यतोऽत आवृत्तेषु लोकेषु । द्यौहिंकारः माथम्यात् । आदित्यः प्रस्तावः । उदिते ह्यादित्ये प्रस्तू- यन्ते कर्माणि माणिनाम् । अन्तरिक्षमुद्गीथः पूर्ववत् । अग्निः प्रतिहारः । प्राणिभिः प्रतिहरणादग्नेः । पृथिवी निधनम् । तत आगतानामिह निधनात् ॥२॥ 7 अथाऽ:वृत्तेष्विति वाक्यं व्याकरोति--अथेति । पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्चविध- सामोपासनकथनानन्तर्यमथशब्दार्थः । पूर्वोत्तरग्रन्थयोमिथो विरोधं शङ्कित्वा परिहरति-- गत्यागतीति । यथा वा ते गतिविशिष्टास्तथादृष्टयैव हिंकाराद्युपासनं विहितम् । यथा चाऽऽगतिविशिष्टास्ते तथादृष्टयैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रिय. माणयोरुपासनयोर्न विरोधोऽस्तीत्यर्थः। द्विधोपास्तिविषयसंदर्भयोविरोधाभावमनूद्य फलित- मुपासनं दर्शयति--यत इति । द्युलोकदृष्ट्या हिंकारस्योपास्यत्वे हेतुमाह--प्राथम्या- दिति । आवृत्ती द्युलोकस्याऽऽरम्भे च हिंकारस्य प्राथम्यं द्रष्टव्यम् । आदित्यदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह-उदित इति । पूर्ववदिति गकाराक्षरसामान्यं विवक्षितम् । अग्निदृष्टया प्रतिहारोपास्तौ हेतुमाह-प्राणिभिरिति । प्रतिहरणमितस्ततो नयनम् ॥२॥ कल्पन्ते हास्मै लोका ऊर्वाश्चाऽऽवृत्ताश्च य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ उपासनफलं-कल्पन्ते समर्था भवन्ति हास्मै लोका ऊर्वाश्चाऽऽवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः । य एतदेवं विद्वाल्लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्त इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥३॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ १ स. स. ड. 'दित आदि । २ क. विविधों । ग. ट. हित्वोपा। ८४ आनन्दगिरिकृतीकासंचलितशांकरभाष्यसमेता-२ द्वितीयाध्यायें- साध्वितिपदं सर्वत्र द्रष्टव्यमित्याह-इति सर्वत्रेति । सर्वत्रेत्यस्य व्याख्या-पञ्चविध इत्यादि ॥ ३ ॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २॥ (अथ द्वितीयाध्यायस्य तृतीयः खण्डः।) वृष्टौ पञ्चविध सामोपासीत पुरोवातो हिंकारों मेघो जायते स प्रस्तावो वर्षति स उद्भीयो विद्यो- तने स्तनयति स प्रतिहारः ॥ १॥ वृष्टौ पञ्चविध सामोपासीत । लोकस्थितेवष्टिनिमित्तत्वादानन्तर्यम् । पुरों- घातो हिंकारः । पुरोवाताद्युद्ग्रहणान्ता हि दृष्टिः । यथा साम हिंकारादिनि- धनान्तम् । अतः पुरोवातो हिंकारः । प्राथम्यात् । मेघो जायते स प्रस्तावः ।। प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः । वति स उद्भीयः श्रेष्ठयात् । विद्योतते स्तनयति स प्रतिहारः । प्रतिहृतत्वात् ॥ १॥ ननु लोकदृष्टया सामोपात्यनन्तरं किमिति वृष्टिदृष्ट्या तदुपास्तिरुपन्यस्यते तत्राऽऽह- लोकस्थितेरिति । पुरोवातदृष्टया हिंकारोपासने हेतुमाह-पुरोवातादीति । उद्ग्रहणं वर्षोपसंहरणम् । अतःशब्दार्थमाह-प्राथम्यादिति । मेघजन्मदृष्टया प्रस्तावोपास्तौ हेतमाह-प्रावषीति । वर्षणदृष्टयोद्गीथोपार्सने हेतुमाह-श्रेष्ठयादिति । विद्योतनस्त- नयित्नुदृष्टया प्रतिहारोपासने कारणमाह-प्रतिहृतत्वादिति । विद्युतां स्तनयित्नूना च प्रतिकृतत्वं विप्रकीर्णत्वं तेन प्रतिशब्दसादृश्याद्विद्योतनादिदृष्टया कर्तव्या. प्रतिहारोपास्ति-- रित्यर्थः ॥१॥ उदगृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविध सामोपास्ते ॥ २॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥ ३॥ उद्गृह्णाति. तबिधनम् । समाप्तिसामान्यात्. । फलमुपासनस्य--वति १ क. ख. . मेवोपज° १.२ ५. ऊ. "ति प्र । ३. ख. घ. त । यदुद्ग। ४. कचतुर्थः खण्डः ४] ना छान्दोग्योपनिषत् । हास्मा इच्छातः । तथा वर्षयति हासत्यामपि दृष्टौ । य एतदित्यादि पूर्ववत् ॥ २॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥३॥ उद्ग्रहणदृष्टया निधनोपासने निदानमाह-समाप्तीति । वर्षति पर्जन्ये तदनुमन्तु स्वमकिंचित्करमित्याशङ्कयाऽऽह--असत्यामपीति ॥ २ ॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ (अथ द्वितीयाध्यायस्य चतुर्थः खण्डः) सर्वास्वप्सु पञ्चविध सामोपासीत मेघो यर्स- पूवते स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुदो निधनम् ॥ १ ॥ सर्वास्वप्सु पञ्चविधं सामोपासीत । दृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् । मेघो यत्संप्लवत एकीभावेनेतरेतरं घनी भवति मेघो यदोन्नतस्तदा संप्लवक्त इत्युच्यते मेघस्तदाऽपामारम्भः स हिंकारः । यद्वति स प्रस्तावः । आप सर्वतो व्याप्तुं प्रस्तुताः । याः प्राच्यः स्यन्दन्ते स उद्गीथः । श्रेष्ठयात् । याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्यात् । समुद्रो निधनम् । तनिधनत्वा- दपाम् ॥१॥ किमिति वृष्टिदृष्टेरनन्तरमपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह-वृष्टिपूर्वकत्वादिति। मेघसंप्लवदृष्टया हिंकारमारम्भसामान्यादुपासीतेत्याह-मेघ इति । वर्षदृष्ट्या प्रस्तावस्योपा- स्यत्वे हेतुमाह-आप इति । प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः॥१॥ न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वा- स्वप्सु पञ्चविध सामोपास्ते ॥ २॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥४॥ १ क. दोद्गता वो तदा । इ. च. ड, ढ, उनन । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये- न हाप्सु प्रैति । नेच्छति चेत् । अप्सुमानम्मान्भवति फलम् ।। २ ॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ ४॥ --- तर्हि गङ्गादावपेक्षितमपि मरणं न स्यादिति चेत्तत्राऽऽह-नेच्छति चेदिति । असावुपासको मरुस्थलीष्वपि यथेच्छमुदकवान्भवतीत्यर्थः ॥ ४ ॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ Omahar ( अथ द्वितीयाध्यायस्य पञ्चमः खण्डः।) ऋतुषु पञ्चविध सामोपासीत वसन्तो हिंकारों ग्रीष्मः प्रस्तावो वर्षा उद्दीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥१॥ ऋतुषु पञ्चविधं सामोपासीत । ऋतुव्यवस्थाया यथोक्तानिमित्तत्वादानन्त- यम् । वसन्तो हिंकारः । पाथम्यात् । ग्रीष्मः प्रस्तावः । यवादिसंग्रहः प्रस्तूयते हि माडर्थम् । वर्षा उद्गीथः । प्राधान्यात् । शरत्मतिहारः । रोगिणां मृतानां च प्रतिहरणात् । हेमन्तो निधनम् । निवाते निधनात्माणिनाम् ॥ १॥ किमिति सलिलदृष्टयनन्तरमृतुदृष्टिः साम्नयारोप्यते तत्राऽऽह-ऋतुव्यवस्थाया इति ॥१॥ कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं विद्वानतुषु पञ्चविध सामोपास्ते ॥ २ ॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ फलं-- कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मा उपासकायतवः । ऋतुमानातवैोगैश्च संपन्नो भवतीत्यर्थः ॥ २ ॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ क. म. घ. च. ट. ठ. मान्म । २ ख. ग. घ. ञ, ट. ठ. थोक्तोपारितनिमि । ३ क. ख. ड, ढ, निधाना । ४ ख, ग, ञ, सामन्यारो । षष्ठः खण्डः ६ ] छान्दोग्योपनिषत् । ऋतुव्यवस्थानुरूपं तत्र क्रियाविशेषणम् । कस्यचिदनुपासितुरपि क्रमेण तत्तद्वतुफलभो- गभागितोपपत्तेर्नेदमुपासनानुरूपं फलमित्याशझ्याऽऽह--ऋतुमानिति। संपन्नः सर्वदा स्वेच्छावशादिति शेषः ॥ २॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ (अथ द्वितीयाध्यायस्य षष्ठः खण्डः।) पशुषु पञ्चविध सामोपासीताजा हिंकागेs- वयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १॥ पशुषु पञ्चविधं सामोपासीत । सम्यग्वत्तेष्वृतुषु पशच्यः काल इत्यानन्त- यम् । अजा हिंकारः। प्राधान्यात्प्राथम्याद्वा । अजः पशनां प्रथम इति श्रुतेः। अवयः प्रस्तावः । साहचर्यदर्शनादजादीनाम् । गाव उद्गीथः । श्रेष्ठयात् । अश्वाः प्रतिहारः । प्रतिहरणात्पुरुषाणाम् । पुरुषो निधनम् । पुरुषाश्रयत्वात्प- शूनाम् ॥ १॥ ऋतुदृष्टयनन्तरं सान्नि पशुदृष्टय शिपकारणमाह--सम्यगिति । अजादृष्टया हिंका- रोपासने हेतुद्वयमाह-प्राधान्यादित्यादिना । अजाया यज्ञसंबन्धात्प्राधान्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् । ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यज्यन्तेति श्रुतिमजाप्राधान्ये प्रमाणयति-अज इति । तस्माज्जाता अजावय इति श्रुतेरजानामवीनां च साहचर्य हिंकारपस्तावयोश्च साहचर्य प्रसिद्धम् ॥ १ ॥ भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविध सामोपास्ते ॥ २ ॥ इति द्वितीध्यायस्य षष्ठः खण्डः ॥ ६ ॥ फलं-भवन्ति हास्य पशवः पशमान्भवति । पशुफलैश्च भोगत्यागादि- भियुज्यत इत्यर्थः ॥ २॥ इति द्वितीयाध्यायस्य षष्ठः खण्डः ।। ६ ॥ १ ग. द. तक्रिया । २ घ. ङ. ढ. चर्यादजानाम् । ३ ख. ज. ड. नात् । गा। ४ ट, रोपे का। ५. च. गागा। ८८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-रद्वितीयाध्याये- पशुमान्भवतीत्यस्य पूर्वेण पौनरुक्त्यं परिहरति--पशुफलश्चेति ॥ २॥ इति द्वितीयाध्यायस्य षष्ठः खण्डः ॥ ६॥ (अथ द्वितीयाध्यायस्य सप्तमः खण्डः ।) प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुद्वीथः श्रोत्रं प्रति- हारो मनो निधनं परोवरीयासि वा एतानि ॥ १ ॥ माणेषु पञ्चविधं परोवरीयः सामोपासीत । परंपरं वरीयस्त्वगुणवत्ताण- दृष्टिविशिष्टं सामोपासीतेत्यर्थः । प्राणो घोणं हिंकारः। उत्तरोत्तरवरीयसां माथम्यात् । वाक्प्रस्तावः । वाचा हि प्रस्तूयते सर्वम् । वाग्वरीयसी प्राणात् । अप्रौप्तमप्युच्यते वाचा माप्तस्यैव तु गन्धस्य ग्राहकः प्राणः । चक्षुरुद्गीथः । वाचो बहुतविषयं प्रकाशयति चक्षुरतो वरीयो वाच उद्गीथः । श्रेष्ठथात् । श्रोत्रं प्रतिहारः । प्रतिहतत्वात् । वरीयश्चक्षुषः सर्वतः श्रवणात् । मनो निधनम् । मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियार्हता विषयाः। वरीयस्त्वं च श्रोत्रान्मनसः । सर्वेन्द्रियविषयव्यापकत्वात् । अतीन्द्रियविषयोऽपि मनसो गोचर एवेति । यथोक्तहेतुभ्यः परोबरीयांसि प्राणादीनि वा एतानि ॥१॥ पशुप्रसूतपयोघृतादिनिमित्तत्वात्प्राणस्थितेस्तदृष्टयनन्तरं माणदृष्ट्या सामोपास्ति प्रस्तो- ति-प्राणेष्विति । प्राणशब्दस्य मुख्यप्राणविषयत्वं व्यावर्तयति-घोणमिति । मख्यप्राणादत्तरेषां वरीयस्वासंभवात्तस्य सर्वश्रेष्ठतया निर्धारितत्वात्परंपरं वरीयसां वागा. दीनां मध्ये प्रथमभावित्वेनोक्तत्वाद्माणमेवात्र प्राणशब्दमित्यर्थः । कथं प्राणाद्वाचो वरी- यस्त्वं तत्राऽऽह-वाचेति । अप्राप्तवं व्यवहितत्वम् । चक्षुषो वरीयस्वं साधयति- वाच इति । शब्दस्येति यावत् । वाचः शब्दारसकाशादित्यर्थः । उदी. थावे चक्षुषो हेतुमाह-श्रेष्ठयादिति | मनसो वरीयस्त्वे हेत्वन्तरमाह-अतीन्द्रित १ ख. . °णदृष्टिव । २ क. ग. च. ट. ठ. प्राणों। ३ ख. ह. अ. ड.. प्राप्त ह्यच्य। ४ क. ग. घ. क. ट. ढ. ड. ढ. °णः । वा । ५ ख.न. तर वि। ६ क. म. च. ट हतवि०१७ ड. व्यापारत्वा । ८ ख. आ. 'सि वाणा । ९ क. छ. घाण इति । १० ख. ञ. ध्ये पृथग्भावि । ११ क, °ण एवा । १२ क, 'ब्द इत्य। अष्टमः खण्डः ८] छान्दोग्योपनिषत् । योति । इति वरीयस्त्वमिति पूर्ण संबन्धः । अप्राप्तमप्युच्यते वाचैत्यादयो यथोक्तहे- तवः ॥१॥ परोवरीयो हास्य भवति परोवरीयसो ह लोका- अयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥ इंति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ एतदृष्ट्या विशिष्टं यः परोवरीयः सामोपास्ते परोवरीयो हास्य जीवनं भवतीत्युक्तार्थमिति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्य माणविषये बुद्धिसमाधानार्थम् । निरपेक्षो हि पञ्चविधे वक्ष्यमाणे बुद्धिं समा- धित्सति ॥२॥ इति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ उक्तोपसंहारविरहेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादिल्याशङ्कयाऽऽह-निर पेक्षो हीति ॥ २ ॥ इति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७॥ (अथ द्वितीयाध्यायस्याष्टमः खण्डः।) अथ सप्तविधस्य वाचि सप्तविध५ सामोपासीत यत्चि वाचो हुमिति स हिंकारो यत्मेति स प्रस्तावो यदेति स आदिः ॥ १ ॥ अथानन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते । बाचीति सममी पूर्ववत् । वादृष्टिविशिष्टं सप्तविध सामोपासीतेत्यर्थः । यत्किच वाचः शब्दस्य हुमिति यो विशेषः स हिंकारो हकारसामान्यात् । यत्प्रेति शब्दरूपं स प्रस्तावः प्रसामान्यात् । यत्--आ, इति स आदिः। आकार- सामान्यात् । आदिरित्योंकारः । सवोदित्वात् ।। १॥ अधिकसंख्याज्ञानस्याल्पसंख्याज्ञानपूर्वकत्वात्पञ्चविधोपासनानन्तरं सप्तविधोपासनं प्रस्तो १ . ड. 'टं प । २ . 'स्य समस्तस्य सा । ३ ग. च. द. ह. °३ च । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ द्वितीयाध्याये- ति-अथेति । पूर्ववल्लोकेष्वितिवत्सप्तमी च नेतव्येत्यर्थः । वाक्शब्देन शब्दसामान्यमुच्यते तत्सप्तधाप्रविभक्त सामावयवेष्वारोप्योपासनं कर्तव्यमिति वाक्यार्थमाह-वाग्दृष्टीति । यत्किंच वाच इति वाक्योपादानं तस्यार्थमाह-शब्दस्येति ॥ १ ॥ यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदु- यदुदिति स उद्गीथः । उत्पूर्वत्वादुद्गीथस्य । यत्प्रतीति स प्रतिहारः । प्रति- सामान्यात् । यदुपति स उपद्रव उपोपक्रमत्वादुपद्रवस्य | यन्नीति तन्निधनम् । निशब्दसामान्यात् ॥ २ ॥ ॥२॥ दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविध सामो- पास्ते ॥ ३ ॥ इति द्वितीयाध्यायस्थाष्टमः खण्डः ॥८॥ दुग्येऽस्मा इत्यायुक्तार्थम् ॥ ३॥ इति द्वितीयाध्यायस्याष्टमः खण्डः ॥ ८॥ इति द्वितीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ . (अथ दितीयाध्यायस्य नवमः खण्डः।) अथ खल्वमुमादित्य सप्तविध५ सामोपासीत सर्वदा समस्तेन साम मां मति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेयूक्ता प्रथमे चाध्याये । अथेदानी खल्वमुमादित्यं समस्ते सामन्यवयवविभागशोऽध्यस्य सप्त- विधं सामोपासीत । कथं पुनः सामत्वमादित्यस्येति । उच्यते । उद्गीनवमः खण्ड: ९]. छान्दोग्योपनिषत् । थत्वे हेतुबदादित्यस्य सामत्वे हेतुः । कोऽसौ, सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना सामाऽऽदित्यो मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति । अतः सर्वेण समोऽतः साम समत्वादित्यर्थः । उद्गीथ भक्तिसामान्यवचनादेव लोकादिषू. तसामान्याद्धिंकारादित्वं गम्यत इति हिंकारादित्वे कारणं नोक्तम् । सामत्वे पुनः सवि तुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥ १ ॥ वाग्दृष्टेरनन्तरमादित्यदृष्टिविधीयते । तस्य वाङ्मयत्व!त् । न च तद्विधानं युक्तम् । पर्वमप्यादित्यदृष्टिविशिष्टोपासनस्योपदिष्टवादित्याशङ्कयाऽऽह-अवयवमात्र इति । तस्य सामत्वे हेतुं पृच्छति-कथमिति । सर्वदेत्यादिवाकर मुत्तरत्वेनाऽऽदत्ते-उच्यत इति । उच्चैः सन्तमादित्यं गायन्तीत्यादित्यस्योद्गीथत्वे हेतुः श्रुयोक्तः । तथा सामत्वेऽपि तस्य हेतरुच्यत इत्यर्थः । तमेव प्रश्नपूर्वकं विवृणोति-कोऽसाविति । नोदेता नास्तमेतेत्यादि. दर्शनादित्यर्थः । मां प्रतीत्यादि व्याचष्टे-मां प्रतीति । अन्यशब्दस्यान्यत्र वृत्तिान्तरण किंचिन्निमित्तमित्यादित्यस्य सामन्ये हेतुरुच्यते चेत्तद्देदानां हिंकारादित्वेऽपि कुतो निमित्तं श्रुत्या नोक्तभित्याशङ्कयाऽऽह-उद्गीथेति । आदित्यस्योद्गीथेन सहोयत्वं सामान्यं श्रुत्योक्तं तदनुसारेणास्मदुक्तप्राथम्यादिसामान्यं यथा पृथिव्य.दिषु हिंकारादित्वं गम्यते तथाऽऽदि- समभेदानामपि हिंकारादित्वं शक्यावगममिति श्रुत्या तेषां तद्भावे नोक्तं कारणमित्यर्थः । तर्हि सामत्वेऽपि कारणो प्रेक्षासंभवान्न वक्तव्यं कारणमित्याशङ्कयाऽऽह-सामत्वे पुनरिति । समत्वं तत्र निमित्तमिति यावत् ॥ १ ॥ तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्या- त्तस्य यत्पुरोदयात्स हिंकाररतदस्य पशवोऽन्वाय- तास्तस्मात्ते हिं कुर्वन्ति हिंकासाजिनो ह्येतस्य सान्नः ॥ २॥ तस्मिन्नादित्येऽवयवविभागश इमानि वक्ष्यमाणानि सर्वाणि भूतान्यन्वाय- तान्यनुगतान्यदित्यमुपजीव्यत्वेनेति विद्यात् । कथं, तस्याऽऽदित्यस्य यत्पुरोद- याद्धर्मरूपं स हिंकारो भक्तिस्तत्रेदं सामान्यं यत्तस्य हिंकारभक्तिरूपं तदस्याऽऽ- दित्यस्य साम्नः पशवो गवादयोऽन्वायत्ता अनुगतास्तद्भक्तिरूपमुपजीवन्ती- त्यर्थः । यस्मादेवं तस्मात्ते हिं कुर्वन्ति ६शवः प्रागुदयात् । तस्मादिकारभाजिनो १ घ. ङ. ड. थत्वहे । २ ख. . 'दिलया । ३ ख. च. ङ. छ. . °ति वा तु। ४ ड, ढ. थसा। . ख. छ. अ. "शिष्टस्पोपा । ६ ख. छ. ञ.यत्वसा। ९२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- ह्येतस्याऽऽदित्याख्यस्य साम्नस्तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते ॥ २ ॥ समः सर्वेणेत्युक्तं व्यक्ती करोति-तस्मिन्निति । वेदनप्रकारं प्रश्नपूर्वकं प्रकटयति- कथमित्यादिना । धर्मरूपं सुखकरत्वात् । धर्मकार्यात्मकं रूपमिति यावत् । तदृष्ट्या हिंकारोपासने प्राथम्यं हेतुः । पशवो यथोक्तमादित्यरूपमुपजीवन्तीत्यत्र किं प्रमाणं तदाह- यस्मादिति । तेषां हिंकरणं साधयति-तस्मादित्यादिना । तद्भक्तिभजनशीलत्वादिस्य स्मा प्रागेव तस्मादित्यस्य संबन्धः ॥२॥ अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशश्मा- कामाः परतावभाजिनो ह्येतस्य साम्नः ॥ ३॥ अथ यत्प्रथमोदिते सवितृरूपं तदस्याऽऽदित्याख्यस्य साम्नः स प्रस्तावस्त- दस्य मनुष्या अन्वायत्ताः पूर्ववत् । तस्मात्ते प्रस्तुति प्रशंसां कामयन्ते । यस्मात्प्रस्तावमाजिनो होतस्य साम्नः ॥३॥ _सवितरि प्रथमोदिते सति यत्तस्य रूपं तदृष्ट्या प्रस्तावस्योपास्यत्वे पूर्वस्मादानन्तर्य हेतुः । यथोदयात्प्राचीनं रूपं पशुभिरुपजीव्यते तथेत्याह-पूर्ववदिति | उदयात्पराचीनमा- दित्यरूपं मनुष्या उपजीवन्तीत्यत्र लिङ्गमाह-तस्मादिति । प्रत्यक्षपरोक्षभावेन प्रस्तुति- प्रशंसयोर्भेदः ॥३॥ अथ यत्संगववेलाया स आदिस्तदस्य वया५- स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणा- न्यादायाऽऽत्मानं परिपतन्त्यादिक्षाजीनि ह्येतस्य साम्नः॥४॥ अथ यत्संगववेलायां गवां रश्मीनां संगमनं संगमो यस्यां वेलायां गा वा वत्सः सा संगववेला तस्मिन्काले यत्सावित्रं रूपं स आदि- भक्तिविशेष ओंकारस्तदस्य वयांसि पक्षिणोऽन्वायत्तानि । यत एवं पण १ ख. प. ङ. ञ. ट. ठ. ड. ढ. शीलो हि ते व° । २ क. ग. ट. रूपत्वं स। ३ ख. ङ, ञ. ट. ढ. म्नः । ४ क. ख..ड. ढ.न्ते । तस्मा । ५ ख. अ. क्षेणाऽऽ1 ६ क. ग. घ. इ. च.ट. ठ, ढ. गवो य°। ७ क. च. वांव । ८ क. ख. ग. च.न.ट. ठ, से; सह सं। -- नवमः खण्डः९] या छान्दोग्योपनिपत् । तस्मात्तानि वयांत्यन्तरिक्षेऽनारम्बणान्यनालम्बनान्यात्मानमादायाऽऽत्मान. मेवाऽऽलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्त्यत आकारसामान्यादादिभाक्ति- भाजीनि ह्येतस्य सान्नः ॥ ४॥ गोशब्दवाच्यानां रश्मीनां जगन्मण्डलेन संगमनं संबन्धगमनमित्यर्थः । वत्सः संगमन- मिति संबन्धः । संगवकालीनमादित्यरूपमारोप्याऽऽदिभक्तेरोंकारस्योपास्यत्वे द्वयोराकार- सामान्यं हेतुः । पक्षिणां यथोक्तमादित्यरूपमुपजीव्यमित्यत्र हेतुमाह—यत इति ॥४॥ अथ यत्संप्रति मध्यंदिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथ- भाजिनो ह्येतस्य साम्नः ॥ ५॥ अथ यत्संप्रति मध्यंदिन ऋजुमध्यंदिन इत्यर्थः । स उद्गीथभक्तिस्तदस्य देवा अन्वायत्ताः। द्योतनातिशयात्तत्काले । तस्मात्ते सत्तमा विशिष्टतमाः भाजापत्यानां प्रजापत्यपत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५॥ ऋजुमध्यंदिने यदादित्यस्य रूपं तदृष्टयोद्गीथोपासने श्रेष्ठ्यं हेतुः । तत्कालीनादित्य- रूपस्य देवोपजीव्यत्वे हेतुमाह--द्योतनेति । तथाऽपि तस्य देवरुपजीव्यत्वं कथमिति चेत्तत्राऽऽह-तस्मादिति ॥ ५॥ अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रनिहारस्त- दस्य गर्भा अन्वायत्तास्तस्माते प्रतिहृता नावा- यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥६॥ अथ यदूर्व मध्यंदिनात्मागपराह्लाद्यद्रूपं सवितुः स प्रतिहारस्तदस्य गर्भा अन्वायत्ताः । अतस्ते सवितुः प्रतिहारभक्तिरूपेणो प्रतिहृताः सन्तो नाव- पद्यन्ते नाधः पतन्ति तद्वारे सत्यपीत्यर्थः । यतः प्रतिहारभाजिनो ह्येतस्य साम्नो गर्भाः ॥ ६॥ अथ यद्धमिति वाक्यमादाय व्याचष्टे-मध्यंदिनादिति । तद्दष्टया प्रतिहारो- पासने प्रतिशब्दसामान्यं हेतुः । तस्मिन्काले सवितुरस्तं गिरिं प्रति हरणात् । यथोक्त १ ख. ऊ. च. न. ड. क्षेणान्तरिक्ष आरम्बगान्याल'। २ ग. दिने सवितुर्मध्यं । ३ क. ग. घ. इ. ट, ट. ड. ढ. 'न्ति दारे । ४ क. ग. ट. साम्यं हे। आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- मादित्यरूपं गभैरुपजीव्यमित्यत्र गमकमाह-अत इति । ऊर्ष योनेरुपरिष्टाजठरं प्रतीत्यर्थः । यते। गर्भाः पूर्वोक्तविशेषणवन्तोऽत इति यावत् । तद्द्वारं पतनद्वारम् ॥६॥ अथ यदूर्ध्वमपराहात्यागस्तमयात्स उपवस्तद- स्याऽऽरण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षर श्वनमित्युपदवन्त्युपद्वभाजिनो ह्येतस्य साम्नः ॥७॥ अथ यदृर्वमपराहात्मागस्तमयात्स उपद्रवस्तदस्याऽऽरण्याः पशवोऽन्वा- यत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्यु. पगच्छन्ति दृष्ट्वोपद्रवणादुपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७॥ तत्र तत्कालीनादित्यदृष्टयोपद्रवमुपासीत तस्य तदाऽस्ताचलं प्रत्युपद्रवणादित्याह- अथेति । आरण्यानां पशूनां यथोक्तरूपोपजीवनमुपपादयति--तस्मादित्यादिना । श्चभ्रं गतं गुहेति यावत् ॥ ७॥ अथ यत्प्रथम स्तमिते तन्निधनं तदस्य पितरोऽ- न्वायत्तास्तस्मात्तानिदधति निधनाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्य ५ सप्तविध५ सामोपास्ते॥८॥ इति द्वितीयाध्यायस्य नवमः खण्डः॥९॥ • अथ यत्प्रथमास्तमितेऽदर्शनं जिगमिपति सवितरि तनिधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तानिद रति पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तांस्तदर्थ पिण्डान्वा स्थापयन्ति । निधनसंबन्धान्निधनभाजिनो ह्येतस्य साम्नः पितरः । एवमवयवशः सप्तधा विभक्तं खल्वमुमादित्यं सप्तविधं सामोपास्ते यस्तस्य तदापत्तिः फलमिति वाक्यशेषः ।। ८॥ इति द्वितीयाध्यायस्य नवमः खण्डः ॥ ९ ॥ तत्सवितृरूपमिति शेषः । तदृष्ट्या निधनोपासने समाप्तिसामान्यं हेतुः । यथोक्तमा- दित्यरूपं पितृभिरुपजीव्यमित्यत्र गमकमाह--तस्मादित्यादिना । तत्र तत्राथशब्द- १ ख. ङ. च. ज. ढ, 'वमेवाव । २ ख. इ. ञ, द. ते तस्य । दशमः खण्डः १० ] छान्दोग्योपनिषत् । स्तत्तापासनानन्तर्यार्थी व्याख्येयः । एवं खल्वित्यादिवाक्यमपेक्षितं पूरयन्व्याकरोति- एवमिति ॥ ८ ॥ इति द्वितीयाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ द्वितीयाध्यायस्य दशमः खण्डः।) मृत्युरादित्यः । अहोरात्रादिकालेन जगतः प्रमापयितृत्वात्तस्याति तरणा- येदं सामोपासनमुपदिश्यते- अथ खल्वात्मसंमितमतिमृत्यु सप्तविध५ सामो. पासीत हिंकार इति व्यक्षरं प्रस्ताव इति ध्यक्षरं तत्समम् ॥ १ ॥ अथ खल्वनन्तरम् । आदित्यमृत्युविषयसामोपासनस्याऽऽत्मसंमितं स्वाव- यवतल्यतया मितं परमात्मतुल्यतया वा संमितमतिमृत्यु मृत्युजय हेतुत्वात् । याँ प्रथमेऽध्याय उद्गीथभक्तिनामाक्षराण्युद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह सान्नः सप्तविधभक्ति नामाक्षराणि समाहृत्य बिभिास्वभिः समतया सामत्वं परिकल्प्योपास्यत्वेनोच्यन्ते । तदुपासनेन मृत्युगोचराक्षर संख्यासामान्येन तं मत्युं प्राप्य तदतिरिक्ताक्षरेण तस्याऽऽदित्यस्य मत्योरतिक्रमाणायव सक्रमण कल्पयति । अतिमृत्यु सप्तविध सामोपासीत मत्यमरिक्रान्तमतिरिक्ताक्षरसंख्य- येत्यतिमृत्यु साम । तस्य प्रथमभक्तिनामाक्षराणि हिंकार इत्येतत्यक्षरं भक्तिः नाम प्रस्ताव इति च भत्तेच्यक्षरमेव नाम तत्पूर्वेण समम् ।।१॥ अथ खल्वात्मसमितमित्यादेस्तात्पर्यमाह-मत्यरिति । अनन्तरमित्यस्यापेक्षितं निाक्ष. पति-आदित्यति । स्वशब्न सामोच्यते तस्यावयवा हिंकारादयस्तन्नामाक्षराणां त्रित्वेन त्रित्वेन तुल्यतया मितं ज्ञातं सामेत्यर्थः । यथा परमात्मावगमो मृत्योर्मोक्षणहेतु- स्तथेदमुपासनमपीत्यर्थान्तरमाह -परमात्मेति । कीदृगत्रोपासनं विवक्षितमित्यपेक्षायां सदृष्टान्तमुत्तरमाह-यथेत्यादिना । उद्गीथ इत्युद्गीथभक्ते म तदक्षराणीति यावत् । १ ख. ड. अ. द. तो मा । २ ख. ड. च. "त्मना तु' । ३ ग. घ. ङ. च. ट. ड. मृत्य्वत्यय । ४ ङ. थाऽऽद्येऽध्या । ५ ख. व. आ. ठ थमाध्या। ६ क. च. ढ. कल्प्य व' । ङ. कल्पते । । ७ क. ग. ट. ठ. ड. न मृ' । ८ ख. घ, ङ. च. त्र. ठ.. ढ. "त्यु सप्तविधं सा । ९ ख. ङ. त्र. ड. ढ. इत्यतस्या । १. ग. छ. ट. °न तु । ११ ख. छ. . परमात्मनेति । १२ ङ, °ना । इ" । ९६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये-- सामत्वं तेषां नामाक्षराणामित्यध्याहार्यम् । तदुपासनं तेषामक्षराणामादित्यदृष्टयोपासनमि. त्यर्थः । मृत्युगोचराक्षरसंख्यैकविंशतित्वलक्षणा साऽत्येकाऽनेकेष्वक्षरेषु तत्सामान्येन तेष्व. क्षरेष्वादित्यदृष्टया मृत्युमादित्यमित्यर्थः । अतिक्रमणाय तत्साधनमुपासनमिति शेषः । अति. मृत्यु मृत्योरत्ययहेतुत्यादित्युक्तमेव स्पष्टयति--मृत्युमिति । नामाक्षराणि कथ्यन्त इति शेषः ॥ १॥ आदिरिति यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २॥ आदिरिति व्यक्षरं सप्तविधस्य साम्नः संख्यापूरण ओंकार आदिरित्युच्यते । प्रतिहार इति चतुरक्षरम् । तत इहैकमक्षरमवच्छिद्याऽऽद्यक्षरयोः प्रक्षिप्यते । तेन तत्सममेव भवति ॥२॥ आद्यक्षरयोरादिभक्तिनामाक्षरयोरिति यावत् । तेन प्रक्षेपेण तदादिभक्तिनाम प्रति- हारनाम्ना तुल्यमेवेत्यर्थः ॥ २ ॥ उद्गीथ इति यक्षरमुपदव इति चतुरक्षरं त्रिभि- त्रिभिः समं भवत्यक्षरमतिशिष्यते व्यक्षरं तत्स- मम् ॥ ३॥ उद्गीथ इति ब्यक्षरमपद्रव इति चतरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमति. शिष्यतेऽतिरिच्यते । तेन वैषम्ये प्राप्ते साम्नः समत्वकरणायाऽऽह-तदेकमा सदक्षरमिति व्यक्षरमेव भवति । अतस्तत्समम् ॥ ३ ॥ ॥ ३ ॥ निधनमिति व्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविशतिरक्षराणि ॥४॥ निधनमिति व्यक्षरं तत्सममेव भवति । एवं व्यक्षरसमतया सामत्वं संपाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते-तानि ह वा एतानि सप्तभक्तिनामाक्ष. राणि द्वाविंशतिः॥४॥ ननु यथोक्तयों रीत्या चतुर्विशत्यक्षराणि तत्कथं तानि ह वा एतानि द्वाविंशतिरक्षरा- गीति तत्राऽऽह-एवमिति ॥ ४ ॥ १ क. ग. ट, 'दित्यादिद्व । २ ग. ट. तिल । ३ क. ग. ट. कमाय । ४ क. °करी । ५ छ. 'या नीत्या । दशमः खण्डः १०] छान्दोग्योपनिषत् । ९७ एकविशत्याऽऽदित्यमामोत्येकविश्शो वा इतोऽसा- वादित्यो द्वाविश्शेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ ५॥ तत्रैकविंशत्यक्षरसंख्ययाऽऽदित्यमाप्नोति भृत्युम् । यस्मादेकविंश इतोऽस्मा- ल्लोकादसावादित्यः संख्यया । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावा. दित्य एकवि श इति श्रुतेरतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योरादित्याज्जयत्या- मोतीत्यर्थः । यच्च तदादित्यात्परं किं तत् । नाकं कमिति सुखं तस्य प्रतिषे- धोऽकं तन्न भवतीति नाकं कमेवेत्यर्थः । मृत्युविषयत्वादुःखस्य विशोकं चं तद्विगतशोकं मानसदुःखरहितमित्यर्थः । तदानोतीति ॥ ५ ॥ ____ आदित्यस्यास्म ल्लोकादेकविंशत्वें श्रुत्यन्तरं प्रमाणयति-द्वादशेति । हेमन्तशिशिरावेकी. कृत्य पञ्चर्तव इत्युक्तम् । आदित्यस्याहोरात्राभ्यां पौनःपुन्येन मृत्युहेतुत्वमस्मिल्होके दृश्यते। तदयं लोको मृत्युविषयत्वाद्दुःखात्मकस्तदभावाद्ब्रह्मलोकः सुखात्मक इति मत्वाऽऽह- मृत्युविषयत्वादिति ॥ ५॥ आमोति हाऽऽदित्यस्य जयं परो हास्याऽऽदित्यज- याज्ज यो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविध सामोपास्ते सामोपास्ते ॥ ६ ॥ इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ उक्तस्यैवं पिण्डितार्थमाह-एकविंशतिसंख्ययाऽऽदित्यस्य जयंमाप्नोति । परो हास्यैवंविद आदित्यजयान्मत्युगोचरात्परो जयो भवति द्वाविंशत्यक्षरसं- ख्ययेत्यर्थः । य एतदेवं विद्वानित्यायुक्तार्थम् । तस्यैतद्यथोक्तं फलमिति द्विर- भ्यासः साप्तविध्यसमाप्त्यर्थः ॥६॥ इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ १ ख. अ. विशी वा इ । २ ड.ड. ढ. रं ना'। ३ क. ट. °त्वात्तद्दुः । ४ च. ड. च मा । ५ क. ट. लात्तददुः । ६क. ख. ग. ङ. झ. ट. ड. मोतीहा । ७ ख. घ. ङ. ञ. ठ. ड. द. व पिण्डार्थ । ८ ङ. च. ड. ढ. यमनुप । ९ ख. र. मोत्यनुप । १० घ. ङ. सामविद्यास। ₹3 ९८ आनन्दगिरिकृसटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याय- पूर्वेणोत्तररय पोनरुक्त्यमाशङ्कयाऽऽह-उक्तस्यैवोति । व्याख्यातस्यैव ग्रन्थस्य समुदायार्थः संक्षिप्य बुद्धिसौकर्यार्थमनन्तरग्रन्थेनोच्यते । तन्न पौनरुक्त्यमित्यर्थः । जयमनु परो जयो भवतीति संबन्धः । परो हास्येत्युपत्तं वाक्यं व्याकरोति—एवंविद इति । फलमिति शेष इति यावत् । साप्तविध्यं सप्तविधत्वं तदुपेतसामोपासनस्य समाप्त्यर्थोऽभ्यास इत्यर्थः ॥ ६॥ या इति द्वितीयाध्यायस्य दशमः खण्डः ॥ १० ॥ (अथ द्वितीयाध्यायस्यैकादशः दण्डः ।) मनो हिकारो वाक्प्रस्तावश्चक्षरुद्दीथः श्रोत्रं प्रति- हारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥ विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च सान्न उपासनमुक्तम् । अथे. दानी गायत्रादिनामग्रहणपूर्वक विशिष्टफलानि सामोपासनान्तरण्युच्यन्ते । यथाक्रम गायत्रादीनां कर्मणि प्रयोगस्तथैव मनो हिकारो मनसः सर्वकरण- वृत्तीनां प्राथम्यात् । तदानन्तर्याद्वाक्यस्तावश्चक्षुरुद्गीथः श्रेष्ठयात् । श्रोत्रं प्रति- हारः प्रतिहतत्वात् । प्राणो निधनं यथोक्तानां प्राणे निधनात्स्वापकाले । एत- गायत्रं साम प्राणेषु प्रोतम् । गायत्र्याः माणसंस्तुतत्वात् ।। १॥ ननु पञ्चविधस्य सप्तविधस्य च सानो ध्यानं व्याख्यातम् । तथा च ज्ञातविषये वक्त व्याभावादलमनन्तरमन्थेनेत्याशङ्कय पूर्वोत्तरग्रन्थयोरर्थभेदमाह-विनेत्यादिना । गायत्रं रथंतरमित्यादिनामग्रहणेन विशिष्टानि विशिष्टफलानि चेत्यर्थः । कथं पुनर्वक्ष्यमाणेपास. नेषु निर्देशक्रमसिद्धिस्तत्राऽऽह-यथाक्रममिति । यादशं क्रममाश्रित्य तेषां कर्मणि प्रयोगः कर्मिणामिष्टस्तेनैव क्रमेण तदुपासनोक्तिरित्यर्थः । तत्र प्राणस्य क्रियाज्ञानयोरसं. भवात्प्राणस्य प्रधानत्वात्तदृष्टया गायत्रोपास्तिमादौ दर्शयति-मनो हिंकार इत्यादिना। प्राणमेव वागव्यतीत्यादिश्रुत्या स्वापकाले प्राणे वागादीनां निधनमधेयम् । प्रोतं प्रगतं प्रतिष्ठितमिति यावत् । गायत्रस्य प्राणेषु प्रतिष्ठिः त्वे हेतुमाह-गायच्या इति । प्राणा वै गायत्रीति हि श्रुतिः ॥ १ ॥ स य एवमेतद्वायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्र- १ क. ग. ङ. ट. ठ. °णप' । २ क. ख. ग. छ. "दृशक । ३ क. ग. ठ प्राण ता है वा । ४ ख.म.वाये । द्वादशः खण्डः १२] छान्दोग्योपनिषत् । जया पशुभिर्भवति महान्का महामनाः स्यात्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ __ स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति । अविकलकरणो भवतीत्येतत् । सर्वमायुरेति । शतं वर्षाणि सर्वमायुः पुरुषस्येति श्रुतेः । ज्योगुज्ज्वलं जीवति । महान्भवति प्रजादिभिमहांश्च कीत्यो । गायत्रापासक- स्यैतव्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः ॥ २॥ इति द्वितीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ . अविदुषोऽपि प्राणित्वसिद्धेर्नेदं विद्य फलमित्याशङ्कयाऽह-अविकलेति । कथं पुनर्नानाजनीनं सर्वमायुरेको ध्याता गन्तुमलमित्याशङ्कयाऽऽह-शतमिति । शतायुर्वे पुरुष इति श्रुतरित्युच्यते । ज्योक्शब्दो निपातः । स चोज्ज्वलनार्थः । उज्ज्वलः स्व.रो. पकारसमर्थ इति यावत् ॥ २॥ इति द्विनीयाध्यायस्यैकादशः खण्डः ।। ११ ।। (अथ दिनीयाध्ययस्य द्वादशः खण्डः ।) अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधन सशाम्यति तन्निधनमेतद्रथंतरमनौ प्रोतम् ॥ १ ॥ अभिमन्थति स हिंकारः प्राथम्यात् । अग्नेधूमो जायते स प्रस्ताव आनन्त- यात् । ज्वलति स उद्गीथो हविःसंबन्धाच्छ्रेष्ठयं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारोऽङ्गाराणां प्रतिहतत्वात् । उपशमः सावशेषत्वादग्नेः संशमो निःशे. पोपशमः समाप्तिसामान्यानिधनमेतद्रथंतरमग्नौ प्रोतम् । मन्थने थेग्नेर्गीयते ॥१॥ समग्रप्राणवतो मन्थनकर्तृत्वसंभवात्प्राणदृष्टय नन्तरं मन्थनादिदृष्टिमवतारयति-अभिम- १ ख. ङ. च. ञ. ढ. मनस्त्वमक्षु । २ क. ग. घ. ङ. ज. ठ. बमिर्गी । १०० आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता-[२ द्वितीयाध्याये- न्थतीत्यादिना । उपशमः संशमश्चेत्यर्थभेदाभावात्पुनरुक्तिमाशङ्कय सावशेषनिरवशेषत्वाभ्यां विशेषमाह-उपशम इति । कथं पुना रथंतरसाम्नोऽग्नौ प्रतिष्ठितत्वम् । न हि तत्र किंचिन्निमित्तमुपलभ्यतेऽत आह-मन्थने हीति । मन्थनं निमित्तीकृत्याग्नेरुत्पत्तौ रथं- न्तरसाम्नो गीयमानत्वदर्शनादग्नौ तस्य प्रतिष्ठितत्वसिद्धिरित्यर्थः ॥ १॥ स य एवमेतदथंतरमनौ प्रोतं वेद ब्रह्मवर्चस्य- नादो भवति सर्वमायुरेति ज्योग्जीवति महा- प्रजया पशुभिर्भवति महान्कीा न प्रत्यङ- निमाचामेन्न निष्ठीवेत्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दीप्ताग्निः । न प्रत्यङ्ङग्नेरभिमुखो नाss- चामेन्न पक्षयेत्किचिन्न निष्ठीवेच्छ्लेष्मनिरसनं च न कुर्यात्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ नन्वत्र ब्रह्मवर्चसीति फलमुक्त बृहदुपासने तु तेजस्वी भवतीति वश्यते । न च ब्रह्मवर्चसतेजसोर्भेदस्तथा च बृहद्रथंतरोपासनयोन फलवैषम्पमत आह-वृत्तेति ॥ २॥ इति द्वितीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ द्वितीयाध्यायस्य त्रयोदशः खण्डः ।) उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्दीथः प्रति स्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥ उपमन्त्रयते संकेतं करोति प्राथम्यात्स हिंकारः । ज्ञपयते तोषयति 3. ठ. 'नोदीय । २८. मिममे । ३ क. ग. व. ङ. ज. झ. ट. ट. °ति स्त्री स° ! त्रयोदशः ख-डः १३ ] छान्दोग्योपनिषत् । १०१ स प्रस्तावः । सहशयनमेकपर्यङ्कगमनं स उद्गीथः श्रेष्ठ्यात् । प्रति स्वीं शयनं स्त्रिया अभिमुखीभावः स प्रतिहारः। कालं गच्छति मैथुनेन पारं समाप्ति गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् । वायवम्बुमिथुनसंबन्धात् ॥१॥ ___उत्तराधरारणिस्थानीययोः स्त्रीपुरुषयोरवाच्ये कर्मणि प्रवृत्तयोर्मन्धनसामान्यान्मन्थनादि- दृष्टयनन्तरं मैथुनदृष्टिं विदधाति-उपमन्नयत इत्यादिना । पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मिन्प्रारम्मसामान्या प्रस्तावदृष्टिरित्याह-ज्ञपयत इति । कुतो वामदेव्यस्य स म्नो निथुने प्रोतत्वं तत्राऽऽह-वाय्यम्बुमिथुनोति । वायोरपां च मिथुनतया संबन्धाद्वामदेव्योत्पत्तेरुक्तत्वात्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥ १॥ स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्मजायते सर्वमायुरेति ज्यो- उजीवति महान्मजया पतिविति महान्का न कांचन परिहरेत्तद्वतम् ॥ २॥ इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३॥ सु य इत्यादि पूर्ववत् । मिथुनी भवत्यविधुरो भवतीत्यर्थः । मिथुना- मिथुनात्मजायत इत्यमोघरेतस्त्वमुच्यते । न कांचन कांचिदपि स्त्रियं स्वात्म- तल्पमाप्त न परिहरेत्समागमार्थिनीम् । वामदेव्यसामोपासनाङ्गत्वेन विधानात् । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्याच्च धर्मावगतेने प्रतिषेधशास्त्रे- णास्य विरोधः ।। २ । इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ न कांचनेतिवाक्यमादाय व्याचष्टे-कांचिदपीति । पराङ्गनां नोपगच्छेदिति स्मृति- विरोधमाशङ्कयाऽऽह--वामदेव्येति । विधिनिषेधयोः सामान्यविशेषविषयत्वेन व्यवस्था प्रसिद्धति भावः । किं च शास्त्रप्रामाण्यादत्र धर्मोऽवगम्यते न कांचन परिहरेदिति च शास्त्रा- वगतत्वादवाच्यमपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुबैलायाः स्मृतेर्न प्रतिस्पर्धि- १ क. ग. च. ट. के ग° । २ ख. ग. घ. ङ. च. अ. ट. ड. ढ. मनमुद्गी । ३ क. ग. घ. डा. च. ट. ठ. ड. ह. ण. तिस्त्रीश। ४ क. ख. ग. ङ. अ. ट. उ. ड. ढ. ण. स्त्रियोऽभि । ५ ख. च. ञ, ड, तिं च ग । ६ ख. छ. ञ. न्यना। १०२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- तेत्याह-वचनेति । यथोक्तोपासनावतो ब्रह्मचर्यनियमाभावो व्रतत्वेन विवक्षितस्तन्न प्रतिषेधशास्त्रविरोधाशङ्केति भावः ॥२॥ इति द्वितीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ (अय द्वितीयाध्यायस्य चतुर्दशः खण्डः ।) उद्यन्हिकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽ. पराह्नः प्रतिहारोऽस्तं यन्निधनमेतबृहदादित्ये "प्रोतम् ॥१॥ उद्यन्सविता स हिंकारः प्राथम्यादर्शनस्य । उदितः प्रस्तावः प्रस्तवन- हेतुत्वात्कर्मणाम् । मध्यंदिन उद्गीथः श्रेष्ठयात् । अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हरणात् । यदस्तं यस्तन्निधनं रात्रौ गृहे निधानात्माणिनाम् । एत. बृहदादित्ये प्रोतं बृहत आदित्यदै(दे)वत्यत्वात् ॥१॥ आदित्यस्य प्रजाप्रसबहेतुत्वात्तद्धेतुमैथुनदृष्टयनन्तरमादित्यदृष्टिमुत्थापयति--उद्यन्नि त्यादिना ॥१॥ स य एवमेतबृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशु- भिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तव्रतम्॥२॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ स य इत्यादि पूर्ववत् । तपन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ॥२॥ इति द्वितीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ १ ख. अ. धन्यः सवि । २ क. ग. प. ङ. च. ट. ट. ड. द. "त्। अस्तं । ३ घ. च. उ. स्तं यन्नि । ४ञ, ट, निधना। षोडशः खण्डः १६.] 1. छान्दोग्योपनिषत् । ( अथ द्वितीयाध्यायस्य पञ्चदशः खण्डः।) L अनाणि संप्लवन्ते स हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वै रूपं पर्जन्ये प्रोतम् ॥ १ ॥ अभ्राण्यभरणान्मेघ उदकसैक्तृत्वात् । उक्तार्थमन्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात् । अभ्रादिभिः पर्जन्यस्य वैरूप्यम् ॥ १॥ आदित्याज्जायते वृष्टिरिति स्मृतेरादित्यकार्यत्वात्पर्जन्यस्याऽऽदित्यदृष्टयनन्तरं पर्जन्य- दृष्टिं दर्शयति-अभ्राणीति । कथं वैरूपं साम तस्मिन्प्रतिष्ठितं तत्राऽऽह–अने. केति ॥१॥ स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपा- 10 श्च सुरूपाश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जी- वति महान्प्रजया पशुभिर्भवति महान्कीा वर्षन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ।। १५॥ विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्रामोतीत्यर्थः । वर्षन्तं न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ॥२॥ इति द्वितीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अथ द्वितीयाध्यायस्य षोडशः खण्डः । ) वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः १च. °ज्यम्बुभर । २ ख. प. ङ. न्मेवा उ° । ३ ख. घ, ङ, सेककृत्त्वात् । १०४ आनन्दागार कृतटीकासंबलितशांकरभाष्यसमेता-२ द्वितीयाध्याये- शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ १॥ वसन्तो हिंकारः प्राथच्यात् । ग्रीष्मः प्रस्ताव इत्यादि पूर्ववत् ॥१॥ पर्जन्यायत्तत्वाहतुव्यवस्थायास्तदृष्टरनन्तरमृतु दृष्टिमाचष्टे-बसन्त इत्यादिना ॥१॥ स य एवमेतद्वैराजमृतुषु प्रोतं बेद विराजति प्रजया पशुभिब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जी- वति महान्प्रजया पशुभिर्भवति महान्कीर्त्यर्तृन्न निन्देत्तव्रतम् ॥ २ ॥ इति द्वितीयाध्यायस्य षोडशः खण्डः ॥ १६ ॥ एतद्वैराजमृतुषु प्रोतं वेद विराजति ऋतुवर्धवर्तव आतंवैधविराजेंन्त एवं प्रजादिभिर्विद्वानित्युक्तमन्यत् । ऋतून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य पोडशः खण्डः ।। १६ ॥ वैराजस्य साम्नो युक्तमतुषु प्रोतत्वं तेषां स्वधर्मविराजनादित्याह-एतदिति । यदर्त. नामन्नोत्पत्तिनिमित्तत्वाद्विराडा मनश्चान्नत्वात्तस्य तेषु प्रतिष्ठितत्वात्तद्वारा बैराजमपि साम तेष प्रोतमिति भावः ।। २ ॥ इति द्वितीयाध्यायस्य षोडशः खण्डः ॥ १६ ॥ (अथ दितीयाध्यायस्य सप्तदशः खण्डः ।) पृथिवी हिकारोऽन्तरिक्ष प्रस्तावो द्यौरुद्दीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्र्यो लोकेषु . प्रोताः ॥ १ ॥ पृथिवी हिंकार इत्यादि पूर्ववत् । शकर्य इति नित्यं बहुवचनं रेवत्य इव । लोकेषु प्रोताः ॥ १॥ . १ ख. घ. ङ. ड. द. प्राधान्यात् । २ क. दृष्यस' । ३ ख. अ. अथाऽऽतवति । ४ ख... °जत ए। अष्टादशः खण्डः १८] छान्दोग्योपनियत् ।। १०५ ऋतुषु सम्यग्वृत्तेषु लोकस्थितेः प्रसिद्धत्वादृतुदृष्ट्य नन्तरं लोकदृष्टिमाह-पृथिवीति । कथं शकर्य इत्येकस्यैव सानो नामधेयं बहुचचनाद्धि बहूनि सामानि प्रतीयन्ते तत्राऽऽह- शकर्य इतीति । नित्यबहुवचनत्वमुभयत्र तुल्यमिति द्योतनाय वक्ष्यमाणं दृष्टान्तयति- रेवत्य इवेति । महानाम्नीषु ऋक्षु शकों गीयन्ते । तासां चाऽऽपो वै महानाम्नीरि- त्याद्भिः संबन्धः स्मृतः । अप्सु लोकाः प्रतिष्ठिता इति च श्रुतम् । तथा चास्मात्संबन्धालो- केषु शक्कर्यः प्रतिष्टिता इत्याह-लोकेंग्विति ॥ १ ॥ स य एवमेताः शक्कों लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया प्रशुभिर्भवति महान्कीर्त्या लोकान्न निन्देत्तद्व- तम् ॥२॥ इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ लोकी भवति लोकफलेन युज्यत इत्यर्थः । लोकान्न निन्देत्तव्रतम् ॥ २॥ - इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ ॥२॥ इति द्वितीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ (अथ द्वितीयाध्यायस्याटादशः खण्डः ।) अजा हिकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः 'प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥ 'अजा हिंकार इत्यादि पूर्ववत् । पशुपु मोताः ॥ १॥ पशूनां लोककार्यत्वालोकदृष्टयनन्तरं पशुदृष्टिमुपन्यस्यति-अजेति । रेवत्य इति सामनामधेयं पूर्ववन्नित्यबहुवचनान्तम् । पशवो १ रेवतीरिति श्रुत्यन्तरमाश्रित्याऽऽह- पशुश्विति ॥ १ ॥ स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्म- १ ख. ब. डा. न. न संयु। आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- वति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशु- भिर्भवति महान्कीा पशून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥१८॥ पशून्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥१८॥ ॥ २॥ इति द्वितीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ ( अथ द्वितीयाध्यायस्यैकोनविंशः खण्डः ।)


-

लोम हिकारस्त्वक्प्रस्तायो मासमुद्गीथोऽस्थि प्रति- हारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ ३ ॥ लोम हिंकारो देहावयवानां प्राथम्यात् । त्वमस्ताव आनन्तर्यात् । मांस- मुद्गीथः श्रैष्ठ्यात् । अस्थि प्रतिहारः प्रतिहतत्वात् । मज्जा निधनमान्त्यात् । एतद्यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥ १॥ पशुविकारपयोदध्यादिना पुष्टिरङ्गानां दृष्टेति पशुदृष्टयनन्तरमङ्गदृष्टिमाह - लोमेति । रसो चै यज्ञायज्ञीयमिते श्रुतेरन्नर सविकारेण लोमादीनां संबन्धाद्यज्ञायज्ञीयं सामाङ्गेषु प्रतिष्ठितमित्याह-एतदिति ॥ १ ॥ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्र- जया पशुभिर्भवति महाका संवत्सरं मज्ज्ञो नाश्नीयात्तव्रतं मज्जो नाश्नीयादिति वा ॥ २ ॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ विंशः खण्डः २०] छान्दोग्योपनिषत् । । १०७ ___ अङ्गी भवति समग्राङ्गो भवतीत्यर्थो नाङ्गेन हस्तपादादिना विहूर्छति न कुटिली भवति पङ्गु *कुणी वेत्यर्थः । संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयान भक्षयेत् । बहुवचनं मत्स्योपलक्षणार्थम् । मज्ज्ञो नाश्नीयात्सर्वदेव नाशीयादिति वा तव्रतम् ।। २ ॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ कुणिः श्मश्रुरहितः ॥२॥ इति द्वितीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ ( अथ द्वितीयाध्यायस्य विंशः खण्डः।) अमिहिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥ अग्निर्हिकारः प्रथमस्थानत्वात् । वायुः प्रस्ताव आनन्तर्यसामान्यात् । आदित्य उद्गीथः श्रेष्ठयात् । नक्षत्राणि प्रतिहारः प्रतिहृतत्वात् । चन्द्रमा निधनं कर्मिणां तन्निधनात् । एतद्राजनं देवतासु प्रोतं देवतानां दीप्तिम- वात् ॥ १॥ अग्न्यादीनामङ्गेषु प्रतिष्टितत्वाददृष्ट्यनन्तरमग्न्यादिदृष्टिमुत्थापयति--अग्निरित्या. दिना । राजनरय साम्नो देवतासु प्रोतवे हेतुमाह-देवतानामिति ।। १ ।। स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देव- ताना सलोकता५ साटिता सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भ- पति महान्कीर्त्या ब्राह्मणान्न निन्देत्तव्रतम् ॥ २॥ इति द्वितीयाध्यायस्य विंशः खण्डः ॥ २० ॥

  • इदं द्विवचनं कुत्सित करवाचकस्य प्रसिद्धत्वाच्छ्मश्रुाहितवाचकस्याप्रसिद्धत्वादेकस्यैष

टीकायां व्याख्यानम् । १ ख. निधाना । १०८ आनन्दगिरिकृर्टीकासंवलितशांकरभाष्यसमैता-[२द्वितीयाध्याय- विद्वत्फलम् एतासामेवान्यादीनां देवतानां सलोकतई समानलोकतो साटितां समानद्धित्वं सायुज्यं सयुम्भावमेकदेहदेहित्वमित्येतत् । वाशब्दोऽत्र लुप्तो द्रष्टव्यः । सलोकतां. वेत्यादि ।। भावनाविशेषतः फलविशेषोपपत्तेः। गच्छति प्रामोति । समुच्चयानुपपत्तेश्च । ब्राह्मणान्न निन्देत्तव्रतम् । एते के देवाः प्रत्यक्षं यहाह्माणा इति श्रुतेाह्मणनिन्दा देवतानिन्दैवेति ।। २।। इति द्वितीयाध्यायस्य विंशः खण्डः ॥ २० ॥ फलविव.ल्पार्थ वाशब्दस्यात्रासचे कथं वाक्यं स्यादिल्याशङ्कयाऽऽहं-सलोकता। वेत्यादीति । कथं पुनरेकस्मिन्नुपासने फलत्रयं विकल्प्यते तत्राऽऽह-भावनेति । ननु फलत्रयमत्र समुचितमिष्यतां किमिति वाशब्दं गृहीत्वा विकल्प्यते तत्राऽऽह- समुच्चयेति । न हि मिथो विरुद्धं फलत्रयमेकत्र समुचेतुं शक्यमतोऽपि विकल्पसिद्धिरि- त्यर्थः । ननु देवतादृष्टया राजनस्य सानो ध्यानाद्देवता न निन्देदिति वक्तव्ये, कथमन्यो- च्यते तत्राऽऽह-एत इति ॥ २ ॥ इति द्वितीयाध्यायस्य विशः खण्डः ॥२०॥ ( अथ द्वितीयाध्यायस्यैकविंशः खण्डः ।), त्रयी विद्या हिंकारस्त्रय इमे लोकाः स प्रस्तावोड- निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयास मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्नि- धनमेतत्साम सर्वस्मिन्प्रोतम् ॥ १॥ त्री विद्या हिंकारः। अग्न्यादिसाम्न आनन्तय त्रीविद्याया. अग्न्या- दिकार्यत्वश्रुतेः। हिंकारः प्राथम्यात्सर्वकर्तव्यानाम् । य इमें लोका. स्तत्कार्यत्वादनन्तरा इति. प्रस्तावः। अग्न्यादीनामुद्गीथत्वं श्रेष्ठयात् । नक्षत्रादीनां प्रतिहतत्वात्मतिहारत्वम् । सर्षादीनां धकारसामान्यानिध- नत्वमेतत्साम नामविशेषाभावात्सामसमुदायः सामशब्दः सर्वस्मिन्प्रो. तम् । त्रयीविद्यादि हि सर्वम् । त्रयांविद्यादिदृष्टया हिंका- ५ ख. घ. ङ. . °कत्वं सा । २ ठ. 'दिता सा । ३ ख. छ. त्र. रुदफ । ४ ख.. त्र. "मशब्दसामान्यं स । घ. ठ. मशब्द सामग्न्यं स । ङ.. म सामान्य स। एकविंशः खण्डः २१ छान्दोग्योपनिषत् ।। रादिसामभक्तय उपास्याः । अती तेष्वपि सामोपासनेषु येउं येषु प्रोतं यद्यत्सामा तदृष्टया तदुपास्यमिति । कर्माङ्गानां ( णां) दृष्टिविशेषणोज्यस्येव संस्का- यत्वात् ॥ १ ॥ अग्न्यादिदृष्टयनन्तरं त्रयीविद्या दृष्टिविधाने कारणमाह-अग्न्यादीति । यदान्याद्या. त्मकं सामोपास्यमुक्तं तस्मादानन्तर्यमुपास्यायास्त्रयीविद्याया युज्यते । ऋग्वेदोऽग्नेर्यजुर्वेदो वायोरादित्यात्सामवेद इति श्रुतेस्त्रय्यास्तकार्यत्वावगमादित्यर्थः । तत्कार्यत्व त्रयीसाध्य- कर्मफलत्वादित्यर्थः । कथं सर्वस्मिन्प्रोतमित्युक्तं त्रयीविद्यादौ प्रोतमिति वक्तव्यत्वादत आह-त्रयीविद्यादीति । कथं पुनरत्र त्रयीविद्यादिदृष्टया सानो ध्येयत्वं गम्यते तत्राऽऽ. ह-त्रयीति । न चास्यां प्रतिज्ञायां पूर्वेण संदर्भेण विरोधः शङ्कामर्हतीत्याह–अती. तेष्वपीति । तत्र हेतुमाह-कोङ्गाना (णा) मिति । दर्श पूर्णमासाधिकारे पैन्य- वेक्षितमाज्यं भवतीति दृष्टिविशेषणमाज्य: संस्क्रियते । तथा सामप्रभेदानां दृष्टिविशेषणत्वा- विशेषात्तेषां कर्माङ्गानां ( णां ) तत्तदृष्टया संस्कर्तव्यत्वादित्यर्थः ॥ १॥ स य एवमेतत्साम सर्वस्मिन्मोतं वेद सर्वह भवति ॥ २ ॥ सर्वविषयसामविदः फलं.-सर्व ह भवति सर्वेश्वरो भवतीत्यर्थः । निरुपचरित तसर्वभावे हि दिवस्थेभ्यो बलिमाप्त्यनुपपत्तिः ।। २॥ अथ यथाश्रुतं सर्वात्मत्वमेव किं न स्यादत आह--निरुपचरितेति ॥ २॥ तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेश्यो न . ज्यायः परमन्यदस्ति ॥ ३ ॥ तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽप्यस्ति । यानि पञ्चधा पञ्चप्रकारेण हिंकारादिविभागः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यो ज्यायो महत्तरं परं च व्यतिरिक्तमन्यद्वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः । तत्रैव हि सर्वस्यान्तर्भावः ॥ ३ ॥ ___ सर्वविषयसामविदः सर्वेश्वरत्वमित्यत्र मन्त्रं संवादयति तदेतस्मिन्निति । परमित्य- स्यैव व्याख्यानमन्यदिति । वस्वन्तराभावे हेतुमाह-तत्रैवति ॥ ३ ॥ १ घ. ड. षु यत्र प्रो । २ ख. र. ढ. °षु पो । ३ ख. ङ. च. त्र. ड. ढ. यत्सा। ४ क. ग. घ. च. ठ. शेषेणाऽऽज्य । ढ. शेषादाज्य । ५ ङ. ट. ड. णादाज्य । ६ क. ग. द. रोधश । ७ ग. द. पल्याडवे । ८ ख. ग. छ. ज. दनङ्ग । ९ क. ग. 'प्राप्त्युप- पत्तेः । त । ङ. च. ट. ढ. प्राप्त्युप । १० घ. ठ. ड ढ. °रं व्य । आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- यस्त द्वेद स वेद सर्व सर्वा दिशो बलिमस्मै हरन्ति । सर्वमरमीत्युरासीत तव्रतं तद्बतम् ।। ४ ।। इति द्वितीयाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ यस्तद्यथोक्तं सर्वात्मकं साम वेद स वेद सर्व स सर्वज्ञो भवतीत्यर्थः । सो दिशः सर्वेदिवस्था अस्मा एवंविदे बलि भोगं हरन्ति प्रापयन्तीत्यर्थः । सर्वमस्मि भवामीत्येवमेतत्सामोपासीत तस्यैतदेव व्रतम् । द्विरुक्तिः सामापास. नसमाप्त्यर्थी ॥४॥ इति द्वितीयाध्यायस्य कविंशः खण्डः ॥ २१ ॥ सर्वज्ञत्वं सर्वेश्वरत्वं च तच्छब्दार्थः ॥ ४ ॥ इति द्वितीयाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ ( अथ द्वितीयाध्यायस्य द्वाविंशः खण्डः।) विनर्दि सानो वृणे पशव्यमित्य मेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्च बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥ सामोपासनप्रसङ्गन गानविशेषादिसंपदुद्गातुरुपदिश्यते । फलविशेषसं- बन्धात् । विनदि विशिष्टो नः स्वरविशेष ऋषभजित समोऽस्यास्तीति विनर्दि गानमिति वाक्य शेषः । तच्च साम्रः संबन्धि पशुभ्यो हितं पश. व्यमग्नेरग्निदेवत्यं चोद्गीथ उद्गानम् । तदहमेवं विशिष्टं वृणे प्रार्थय इति कश्चियजमान उद्गाता वा मन्यते । अनिरुक्तोऽमुकसम इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स न गानविशेषः । आनिरुक्त्यात्प्रजापते- निरुतः स्पष्टः । सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः । १ ख... 'मः स्वसं। २ क. ख. ग. घ. ङ. च. ञ. ट. ढ. ण. मिदैव । ३ क. ख. ग. ङ, अ. ण. तिदैव । ४ क, ख, ञ, ण. "मदै । द्वाविंशः खण्डः २२ ] छान्दोग्योपनिषत् । १११ मृदु श्लक्ष्णं च गानं वायोर्वायुदेवत्यं तत् । श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपैत चेन्द्रस्यैन्द्रं तद्गानम् । क्रौञ्च क्रौञ्चपक्षिनिनादसमं बृहस्पतेर्हिस्पत्यं तत् । अप- ध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्यैतद्गानम् । तान्सनिवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ।। १ ।। सामोपासनं समाप्तं चेकिमुत्तरग्रन्येनेत्याशङ्कयाऽऽह-सामोति । आदिशब्देन स्वरा. दयो वर्णा गृहान्ते । किमित्युद्गातुर्यथोक्तोपास्तिरुच्यते तत्राऽऽह -फलेति । मृत्युपरि- हारादिः फलविशेषस्तत्संबन्धादेषोपास्तिरनुष्ठेयेत्यर्थः । पशुभ्यो हितस्वमस्य वचनाद्गमयि. तपम् । वाक्यस्थमितिशब्दं व्याचष्टे—इति कश्चिदिति । इयविशेषितः । अनेन प्रकारेणायमिति विशेषितो व्यवच्छिद्य ज्ञातो न भवतीत्यर्थः । तस्य प्राज पायवे हेतुमाह- आनिरुक्त्यादिति । नीलपीतादिभिनिश्चित्यावचनादित्यर्थः ॥ १॥ अमृतत्वं देवाय आगायानीत्यागायेत्स्वधां पितृत्य आशां मनुष्यत्यस्तृणोदकं पशुश्यः स्वर्ग लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायनप्रमत्तः स्तुबीत ॥ २॥ अमृतत्वं देवेभ्य आगायानि साधयानि । स्वधां पितृभ्य आगायान्याशा मनुष्येभ्य आशां प्रार्थनां प्रार्थितमित्येतत । तगोदकं पशुभ्यः स्वर्ग लोकं यजमानायान्नमात्मने मह्यमागायानीत्येतानि मनसा चिन्तयन्ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥ २ ॥ ___स्वरविशेषज्ञानपूर्वकमुद्गानकाले ध्यातव्यार्थमाह- अमृतत्वमिति । स्वरोष्मव्यञ्जना- दिभ्य इत्यत्राऽऽदिशब्देन स्थानप्रयत्नादिसंग्रहः ॥ २ ॥ सर्व स्वरा इन्द्रस्याऽऽत्मानः सर्व उष्माणः प्रजाप- रात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरे- पूपालभतेन्द्र शरणं प्रपन्नोऽभूयं स त्वा प्रति वक्ष्य- तीयेन ब्रूयात् ॥३॥ सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्याऽऽत्मानो देहावयवस्था- १ क. ख. प. अ. ण, युदैव । २ क. ग. च. ४. पेतमिन्द । ३ ग. ङ. निनद । ४ ख. ङ. ञ. ठ. ड. स्यरवस । १ ख. ड. स. इ. द. नस्य त । व. °णस्व त। ६ रू. ग. ट. रादि । ११२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याय- नीयाः सर्व ऊष्माणः शपसहादयः प्रजापतेविराजः कश्यपस्य वाऽऽत्मानः । सर्वे स्पशोः कादयो व्यञ्जनानि मत्योरात्मानस्तमेवंचिदमदातारं यदि कश्चि स्वरेषूपाल मेत स्वरस्त्वया दुष्टः प्रयुक्त इत्ये सुपालब्ध इन्द्रं प्राणमीश्वरं शरण- माश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहं स इन्द्रो यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ।। ३ ॥ केनाप्याक्षिप्तस्योद्गातुरुद्धानकाले प्रतीकारज्ञानाय स्वरादिदेवताज्ञानमुपन्यस्यति-सर्वे स्वरा इति । श बसहादय इत्यादिशब्दस्तदवान्तरभेदाभिप्रायः। यत्तव वक्तव्यमित्यस्मादृर्ष तच्छब्दो द्रष्टव्यः ॥ ३ ॥ अथ यो नमूष्मसूपालोत प्रजापतिः शरणं प्रपन्नोऽ- भूवं स त्या प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येन५ सशेषूपालोत मृत्युः शरणं प्रपन्नोऽपूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥ अथ यद्येनमूष्मसु तथैवोपालभेत प्रजापति शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यति संचूर्णयिष्यतीत्येनं ब्रूयात् । अथ यद्येनं स्पर्शेषूपालभेत मत्यं शरणं प्रपन्नोऽभूवं स त्वों प्रति वक्ष्यति भस्मी करिष्यतीत्येनं ब्रूयात् ॥ ४ ॥ तथैव स्वरेष्विवेति यावत् ॥ ४ ॥ सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽयस्ता अनिरस्ता विवृता बक्तव्याः प्रजापतेरात्मानं परिददानीति सर्व स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परि- हराणीति ॥ ५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ यत इन्द्राद्यात्मानः स्वरादयोऽतः सर्वे स्वरा घोपयन्तो बलवन्तो वक्तव्याः । तथाऽहमिन्द्रे बलं दैदानि बलमादधानीति । तथा सर्व १ ख. अ. उ. त्यां त्वा प्र । २ ख. न. त्या त्वां प्र° ।३ क, ङ. 'इदानी । .. त्रयोविंशः खण्डः २३] छान्दोग्योपनिषत् । ऊष्माणोऽयस्ता अन्तरप्रवेशिता अनिरस्ता बहिरप्रक्षिप्ता विवृता विवृतप्रय- स्नोपेताः प्रजापरे रात्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शा लेशेन शन- कैरनभिनिहिता अनभिनिक्षिप्ता वक्तव्या मृत्योरात्मानं वालानिव शनकैः परि- हरद्भिर्मृत्योरात्मानं परिहराणीति ॥५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ देवताज्ञानबलेनोगात्रा न प्रमत्तेन भवितव्यं स्वरादीनामन्यथोच्चारणे देवताभेदप्रसङ्गादतः स्वरााचारणे तात्पर्य कर्तव्यमित्युगातारं शिक्षयति-यत इति । प्रयोगकाले चिन्तनी. यमर्थ कथयति-तथेति । यथोक्तरीत्या स्वराणां प्रयोगावस्थायामित्यर्थः । आदैधानीति चिन्तयेदिति शेषः । तथेत्यूष्मणां प्रयोगावस्थायामिति यावत् । विवृतप्रयत्नोपेताः प्रयो- क्तव्या इति शेषः । तत्रापि ध्यातव्यं दर्शयति-प्रजापतेरिति । अतिद्रुतोच्चारणेन वर्णो वर्णान्तरे या निक्षिप्तो न भवति तथा प्रयुज्यमानत्वमनभिक्षिप्तत्वम् । मृत्योरात्मान- मिति वाक्योपादानं तस्यार्थमाह--बालानिवेति । यथा लोकः शनकै लादिभ्यो बालान्परिहरति तथा मृत्योरात्मानमहं परिहराणीति ध्यात्वा स्पर्शानां प्रयोगः कर्तव्य इत्यर्थः ॥ ५॥ इति द्वितीयाध्यायस्य द्वाविंशः खण्डः ॥ २२॥ (अथ द्वितीयाध्यायस्य त्रयोविंशः खण्डः।) त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्य- न्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मस स्थोऽमृतत्वमेति ॥ १ ॥ ओंकारस्योपासनविध्यर्थ त्रयो धर्मस्कन्धा इत्याद्यारभ्यते । नर्व मन्तव्यं सामावयवतस्यैवोद्गीथादिलक्षणस्योंकारस्योपासनात्फलं प्राप्यत इति । कि तहि यत्सर्वैरपि सामोपासनैः कर्मभिश्वापाप्यं तत्फल. १ . 3. रक्षि' । २ ख. अ. 'पेता वक्तव्याः । ३ क. ददानी' । ४ क. ग. 3, ड. वर्णा। ५ क. ट. 'थाऽभिक्ष । ६ क. तस्य तात्पर्यमा' । ७ ख. अ. नात्तत्फ । ११४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये- ममृतत्वं केवलादोंका रोपासनात्माप्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुप- न्यासः । त्रयस्त्रिसंख्याका धर्मस्य स्कन्धा धर्मस्कन्धा धर्मप्रविभागा इत्यर्थः । के त इत्याह-यज्ञोऽग्निहोत्रादिः । अध्ययन सनियमस्य ऋगादेरभ्यासः । दानं बहिर्वेदि यथाशक्तिद्रव्यसंविभागो भिक्षमाणेभ्यः । इत्येष प्रथमो धर्म- स्कन्धः । गृहस्थसमवेतत्वात्तन्निर्वतकेन गृहस्थेन निर्दिश्यते प्रथम एक इत्यर्थों द्वितीयतृतीय श्रवणान्नाऽऽद्यार्थः । तप एव द्वितीयस्तप इति कृच्छ्रचान्द्रायणादि तद्वांस्तापसः परिबाडा न ब्रह्मसंस्थ आश्रमधर्ममात्रसंस्थो ब्रह्मसंस्थस्य त्वमृत- त्वश्रवणात् । द्वितीयो धर्मस्कन्धः । ब्रह्मचार्याचार्यकुले वस्तुं शीलमस्येत्याचा- यकुलवासी । अत्यन्तं यावज्जीवमात्मानं नियमैराचार्यकुलेऽवसादयन्क्षपर्यन्देह तृतीयो धर्मस्कन्धः । अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते । उपकुवा- णस्य स्वाध्यायग्रहणार्थत्वान्न पुण्यलोकत्वं ब्रह्मचर्येण | सर्व एते त्रयोऽप्याश्र. मिणो यथोक्तधर्मः पुण्यलोका भवन्ति । पुण्यो लोको येषां त इमे पुण्य लोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परिवाइब्रह्मसंस्थो ब्रह्मणि सम्यक्- स्थितः सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकमेति नाऽऽपेक्षिक देवाद्यमृतत्ववत् । पुण्यलोकात्पृथगमृतत्वस्य विभागकरणात् । ___ अधिकृताधिकाराण्यगावबद्धान्युपासनान्युक्तानि । संप्रति स्वतन्त्राधिकारिगोचरमोंकारो- पासनं विधातुमारभते--ओंकारेति । अङ्गावबद्धोपासनाधिकारे यथोक्तस्वतन्त्रोपासनवि- धाने कोऽभिप्रायः श्रुतेरित्याशङ्कयाऽऽह--नैवमिति । न स्वतन्त्रस्य तस्योपासनादित्ये- वकारार्थः । कथं तर्हि मन्तव्यमित्यपेक्षायामाह--किं तहाँति । सनियमस्य प्राङ्मुख- त्वादिनियमसहितस्य पुरुषस्येति यावत् । अभ्यासश्च स्वीकरणं विचारो जपः शिष्येभ्यो दानमावृत्तिश्चेति पञ्चविधः । वेद्यां यहीयते तस्य यज्ञाङ्गत्वात्पृथक्फलवत्त्वं नास्तीति मन्वानो विशिनष्टि-वहिर्वेदीति । गृहस्पेन तदात्मनेत्यर्थः । कथं गृहस्थस्य प्राथम्यं ब्रह्मचारिणस्तथात्वादिल्याशङ्कयाऽऽह--एक इत्यर्थ इति । उक्तव्याख्याने वाक्यशेषस्य गमकत्वमाह -द्वितीयेति । प्राथम्यमेव प्रथमशब्दस्य नार्थों ब्रह्मचारिप्राथम्यप्रसिद्धिविरोधादित्याह-नाऽऽद्यार्थ इति । कीडगत्र परिवागृह्यते तत्राऽऽह-नेति । कुतोऽत्र ब्रह्मसस्थो न गह्यते तत्राऽऽह-ब्रह्मसंस्थस्यति । १ ङ. इ. 'त्यर्थः सा । २ ख.. यन्नयं तृ' । ३ ध. बा. ठ. ड. ढ. कस्य । ४ख. व. ङ. अ. ठ. ड. ढ. “वमेत्यात्यन्तिकं नाऽऽ° । ५ क. ट. कारगो' । ६ क. ग. ट, अश्वाऽऽक | ७ क. प. ट. तो त्र। घन ADOLESALE प्रयोविंशः खण्डः २३ ] छान्दोग्योपनिषत् । ११५ वानप्रस्थग्रहणममुख्यत्य परिवाजोऽपि प्रदर्शनार्थम् । ब्रह्मचारीत्यादिवाक्यस्य नैष्ठिकविषयत्वं विशेषणसामर्शियति-अत्यन्तमित्यादीति । अथोषकुर्वाणस्यात्र ब्रह्मचारित्वाविशेषास्किमित्युपादानं न भवेत्तत्राऽऽह-उपकुर्वाणस्येति । ननु ब्रह्मचा- रिणो ब्रह्मचर्येण पुण्यलोको न श्रूयते . तत्राऽऽह-- सर्व इति । कथमाश्रमिणां पुण्यलो. कत्वविशेषवतां तदात्मैकत्वमुच्यते तत्राऽऽह--पुण्य इति । आश्रमिषु प्रदर्थमानेषु किं परित्राण्मुख्यो न प्रदश्यते तत्राऽऽह-अवशिष्टास्त्विति । कुतो हि पुण्यलोकवैलक्षण्य. ममृतत्वस्येत्याशङ्कयोक्तम्--आत्यन्तिकमिति । तस्या( स्याऽऽ )पेक्षित( क ). त्याभावे हेतुमाह--पुण्यलोकादिति । यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् । विभक्तोपदेशाच्चाऽऽत्यन्तिकममृतत्वमिति गम्यते । अत्र चाऽऽश्रमधर्मफलोपन्यासः प्रणवसेवास्तत्यर्थ न तत्फलविध्यर्थम् । स्तुतये च प्रणवसेवाया आश्रमधर्मफलविधये चेति हि भिद्येत वाक्यम् । तस्मात्स्मृतिसिद्धाश्रमफलानुवादेन प्रणव सेवाफलममतत्वं ब्रुवन्प्रणवसेवां स्तौति। यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला राजवर्मणस्तु सेवा राज्यतुल्यफ- लेति तद्वत् । प्रणवश्च तत्सत्यं परं ब्रह्म तत्पतीकत्वात् । एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परमित्याधाम्नायाकाठके युक्तं तत्सेवातोऽमृतत्वम् । अमृतत्वस्य पुण्पलोकात्पृथग्विभागकरणात्ततोऽन्यवादात्यन्तिकबसिद्धिरिति योजना । उक्तमेवार्थ व्यतिरेकमुखेन (ण ) साधयति-यदि चेत्यादिना । ब्रह्मशब्दस्य यथा- श्रुतं मुख्यमर्थं गृहीत्वा परब्रह्मात्मना साक्षात्कावतो निरङ्कशममत्त्वमुक्तं प्रकरणादालोचनया तु प्रणव प्राके ब्रह्मोपासकस्य क्रमेणामतत्वं भेदबुद्धेरनपायाद्रष्टव्यम् । कर्मिणामन्तवत्फलं. स्वाभिधानेन तन्निन्दया ब्रह्मसंस्थतास्तुतिदर्शनात्तस्याश्च विध्यर्थत्वादमृतत्वकामो ब्रह्मसंस्थः स्यादित्येकार्थपरत्वादेकमिदं वाक्पमित्याह-अत्र चेत्यादिना । स्तुतये फलविधये चेदं वाक्यं । न स्यादित्याशङ्कयाऽऽह-स्तुतये चेति । अथकत्वादेकं वाक्यं तद्भेदे तद्भेद- नियमादित्यर्थः । किपरं तहदं वाक्यं तत्राऽऽह-तस्मादिति । स्मृतिसिद्धति । श्रुतेः स्मृत्यर्थानुवादत्वे वैपरी त्यात्तदनुमितश्रुतिसिद्धेति योज्यम् । स्तुतिमेव दृष्टान्तावष्टम्भेन स्पष्टयति-यथेत्यादिना । इतिशब्दोऽध्याहृतस्तुतय इत्यनेन संबध्यते । ननु ब्रह्मतत्त्वसे. ... १ ग. ट. "ख्या । २ ख. छ. अ. कवि । ३ क. ग, ट. 'मत्व । ४ क. ग. ट. देशत्वादात्य । ५ क. ग. घ. ङ. च. ट. ठ. ड. ढ. 'तिपसि । ६ क. ग. ठ. ड. के. प्युक्तं । ७ रु. छ. स. रतो . ८ ख. छ. अ. ल.त्वाभि । ९ क. ट. 'देकवा । ११६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ २द्वितीयाध्याये- वातोऽमृतत्वं भवति न प्रणवसेवातस्तकिमिति तस्य स्तुतिरित्याशङ्कयाऽऽह-प्रणवश्चेति । तत्र प्रमाणं दर्शयन्फलितमाह-एतद्धयेवेति । अत्राऽऽहुः केचिच्चतुर्णामाश्रमिणामविशेषेण स्वकर्मानुष्ठानात्पुण्यलोकतेहोक्ता ज्ञानवर्जितानां सर्व एते पुण्य लोका भवन्तीति । नात्र परिवाडवशेषितः । परि- ब्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति । तप एव द्वितीय इत्यत्र तपः- शब्देन परित्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णी यो ब्रह्मसंस्थः प्रणबसे. वकः सोऽमृतत्वमेतीति । चतुर्णामधिकृतत्वाविशेषात् । ब्रह्मसंस्थत्वेऽप्रतिषे- धाच्च । स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामोपपत्तेः । न च यववराहादि- शब्दवब्रह्मसंस्थशब्दः परिव्राजके रूढः । ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते । सर्वेषां च ब्रह्मणि स्थितिरु- पपद्यते । यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिस्तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिवाडेकविषये संकोचे कारणाभावान्निरोद्धम- युक्तम्। - स्वव्याख्यानं वर्जितदोषमुक्त्वा ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र वृत्तिकारीयं व्याख्यानमुत्था. पयति-अत्रेति । ये खल्वाश्रमिणश्चत्वारो ज्ञानवर्जितास्तेषां सर्वेषामप्यविशेषेण स्वाश्रम- विहितधर्मानुष्ठानेन पुण्यलोकभागिता सर्व एते पुण्यलोका भवन्तीत्यत्रोक्ता । न तु पूर्वस्मिन्नन्थे परिबाडनुक्तः सन्नवशेषितोऽस्तीति योजना | ननु पूर्वस्मिन्ग्रन्थे वाचकपदं परिबाजो नोपलभ्यते तथा चासाववशेषितस्तत्राऽऽह-परिवाजकस्यापीति । ज्ञानं यम नियमाश्चोपायभृता इति यावत् । परिबाडपि पूर्वत्राभिहितश्चेद्ब्रह्मसंस्थवाक्यस्य कोऽर्थः स्यादित्याशङ्कयाऽऽह-अत इति । परिव्राजकरयानवशिष्ट वेन चतुर्णामुपदिष्टत्वाविशेषोऽ. तःशब्दार्थः । सामान्यनिर्देशे हेतुमाह-चतुर्णामिति । अप्रतिषेधाच्चेति च्छेदः । नन्वा- श्रमान्तराणां कर्मार्थत्वात्तत्रैव व्यापृतत्वान्न ब्रह्मसंस्थतायां सामर्थ्यमस्ति परिव्राजकस्य तु निर्व्यापारस्य ब्रह्मसंस्थता सुकरेत्यत आह-स्वकर्मेति । ननु परिव्राजके ब्रह्मसंस्थशब्दो रूढो गवादिशब्दवत् । तन्नासावाश्रमान्तरमास्कन्दति तत्राऽऽह-न चेति । निमित्तमा- दाय प्रवृत्तत्वेऽपि किमिति रूढिर्न स्यादित्याशङ्कयाऽऽह--न हीति । नन्वेष शब्दो नैमित्तिकोऽपि परिव्राजकमात्रमधिकरोति । तत्रैव निमित्तस्य सत्वात्तत्राऽऽह-सर्वे- १ क. ङ. तायाः सा । २ ख. घ ङ. च. अ. ठ. . . "णि स्थि । ३ क. "तिमवोचाम । य°। ४ ख. ङ. ज. ठ. ड. ढ. 'णि स्थि° । ५ ड. ड. 'स्य नि। ६ क. व. ङ. ठ. ट. कोचका ! ७ ग. द. रीयच्या 1 ८ ग. द. तन स चाऽऽश्र। त्रयोविंशः खण्डः २३] छान्दोग्योपनिपत्। ११७ षां चेति । ननु पङ्कजादिशब्दा निमित्तमस्तीत्येतावता नेन्दीवरादौ वर्तन्ते किंतु ताम- रसादिमात्रं विषयी कुर्वन्ति । तथा ब्रह्मसंस्थर.ब्दो निमित्तवपि गृहस्थादावनवस्थितः परिव्राजकमेव परं गोचरयेदत आह--यति । ब्रह्मसंस्थशब्दं निरोद्भुमयुक्तमिति संबन्धः । न च पारिवाज्याश्रमधर्ममात्रेणामृतत्वम् । ज्ञानानर्थक्यप्रसङ्गात् । पारि- व्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेन । आश्रमधर्मत्वाविशेषात् । धर्मों वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम् । न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षो नान्येषामिति । ज्ञाना- न्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः । तस्माद्य एव ब्रासंस्थः स्वाश्रमवि. हितकर्मवतां सोऽमृतत्वमेतीति । रूढिपक्षे दोषान्तरमाह--न चेति । धसहितस्य ज्ञानस्य ज्ञानसहितस्य वा धर्म- स्यामृतत्वसाधनत्वान्न ज्ञानानर्थक्यमित्याशय ऽऽद्यपक्षमनुवदति--पारिवाज्येति । पारिवाज्यधर्मेणैवेति नायं नियमो गहस्थादिधर्माणामप्याश्रमधर्मत्वेन तुल्यत्वात्तद्विशिष्ट- ज्ञानममृतत्वहेतरियपि वक्तं सुकरत्वादित्याह--नाऽऽश्रमेति । द्वितीयं दृषयति- धर्मो वेति । यदि परिव्राजक धर्मो ज्ञानविशिष्टो मुक्तिहेतुरित्युच्यते तदेतदपि मुक्तिहे- तुत्वं सर्वाश्रमधर्माणां ज्ञानविशिष्टानामविशिष्टम् । तथा च न रूढिपक्षेऽपि परिव्राजकस्यैव ज्ञानान्मुक्तिरित्यर्थः । इतश्च परिव्राजकस्यैव मुक्तिभाक्त्वमसिद्धमित्याह-न चति । मा तर्हि कस्यचिदपि मुक्ति दिति तत्राऽऽह--ज्ञानादिति । ब्रह्मसंस्थवाक्याथमुपस- हरति--तस्मादिति । परित्राजकस्यैवामृतत्वमित्यनियमाज्ज्ञानादेव तदिति च नियमा- दित्यर्थः। न । कर्मनिमित्त विद्याप्रत्यययोर्विरोधात । कत्रादिकारकक्रियाफलभेदप्रत्य- यवत्त्वं हि निमित्तमुपादायेदं कुर्विदं मा कार्करिति कर्मविधयः प्रवृत्ताः। तच निमित्तं न शास्त्रकृतम् । सर्वप्राणिष दर्शनात् । सदेकमेवाद्वितीयमात्मवेदं सर्व ब्रह्मैवेदं सर्वमितिशास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविक क्रियाकारकफल- भेदप्रत्ययं कर्मविधिनिमित्तमनुपमद्य न जायते। भेदाभेदप्रत्यययोविरोधात् । न हि तैमिरिकद्विचन्द्रादिभेदप्रन्य यमनुपमद्य तिमिरापगमे चन्द्रायेकत्वप्रत्यय उपजायते । विद्याविद्याप्रत्यययोर्विरोधात्। तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः स यस्योपमर्दितः सदेकमेवाद्वितीयं तत्सत्यं विकारभेदोऽ- १ ग. र. क्त्यपि । २ ख. ग. ह. द. स्मायो ब्र'। ३ घ. च. ठ, ड. मवान्सोऽपृ । ४ क. ट, भैयादि। ११८ आनन्दगिरिकृतटीकासं वलितशांकरभाष्यसभेता-[२द्वितीयाध्याये- नृतमित्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेने स सर्वकर्मभ्यो निवृत्तो निमित्त- निवृत्तेः, स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते, स च परिवाडेवान्यस्यासंभवात् । ब्रह्मसंस्थः समुच्चयानुष्ठायीति वृत्तिकारमतं निराकरोति--न कति । कर्मनिमित्त. प्रत्ययस्य शुद्धब्रह्मात्मतासाक्षात्कारस्य च मिथो विरोधान्न समुच्चयसिद्धिारति । वस्तुसंग्र- हवाक्यं विवृणोति-कत्रदीति । कर्मविधयो निषेधाश्चेति द्रष्टव्यम् । तथाऽपि प्रत्यय स्वाविशेषात्कारकाकारकविधिनिषेधयोर्न विरोधोऽस्तीत्याशङ्कय.ऽऽह-तचेति । प्रत्यय- त्वेऽपि शास्त्रीयाशास्त्रीयतया विद्याविद्याभावेन विरोधोऽस्तीत्यर्थः । सति विरोधे किं स्थाद- त्राऽऽह-स्वाभाविकमिति । विद्यारूपः प्रत्यय इति पूर्वेण संबन्धः । तत्रोक्तमेव हेतुं स्मारयति-भेदति । तत्र लोकप्रसिद्धमुदाहरणमाह-न हीति । भेदाभेदप्रत्यययो. विद्याविद्यात्मनोविरोधेन समुच्चयासंभवात्तदनुष्ठायी ब्रह्मसंस्थो न भवति चेत्कस्तर्हि ब्रह्मसंस्थः स्यादत्राऽऽह-तत्रेति । उक्तरीत्या समुबयायोगे सतीति यावत् । । अन्यो ह्यनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्यानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं कुर्वतो न ब्रह्मसंस्थता । वाचारम्भणमात्र- विकारानताभिसंधिप्रत्ययत्वात् । न चासत्यमित्युपमर्दिते भेदप्रत्यये सत्यमि- दमनेन कर्तव्यं मचेति प्रमाणप्रमेय बुद्धिरुपपद्यते । आकाश इव तलैंमलबुद्धि- विवेकिनः । उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्नागिव भेदप्रत्य- योपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् । अभक्ष्यभक्षणादि. प्रतिषेधवावयानां प्रामाण्यवद्युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् । सर्वोपनिषदां तत्परत्वात् । अन्यस्य गृहस्थादेब्रह्मसंस्थतासंभवमुक्तं साधयति--अन्यो वीति । वाचारम्भणमात्रे विकारेऽनते शरीर दो ब्राह्मणोऽहमित्याद्यभिसंधानरूपो मिथ्याभिनिवेशात्मको यः प्रत्यय- स्तद्वत्त्वादिति हत्यर्थः । ननु ब्रह्मविदोऽपि संस्कारवशाद्वैतसत्यत्वाभिनिवेशपूर्वकं कर्म- प्रवृत्तिसंभवान्न ब्रह्मसंस्थता सुप्रतिपाद्येत्यत आह--न चेति । असत्यमिदमिति विवेकन सत्यत्वामिनिवेशे शिथिलीकृते पुनः सत्यत्वामिनिवेशेन न प्रवृत्तिरुपपद्यते । आभासरूपा तु भे:बुद्धिर्न कर्मप्रवृत्तहेतुरित्यर्थः। अद्वैतज्ञानवतो निमित्तनिवृत्त्या कर्मनिवृत्तिरवश्यंभाविनीत्युक्तम् । विपक्षे दोषमाह-उपमर्दितेऽपीति । एक- १ क. ख. . °न यः सर्व । २ . स्यात्तत्रा । ३ छ. उक्त नीत्या । ४ ख. ङ. अ. ड. इ. संधप्र । ५ ग, ट. मेये बु'। ६ क. ग. च. ट. ढ, "रुद्य' । ७ ग. घ. ङ. च, ठ, ड. ढ. लघु। ८ ठ. ड. णीभूत । ९ ख. अ संस्थान । १८ ख. छ अ पाझेद। त्रयोविंशः खण्डः २३] छान्दोग्योपनिषतY S. ११९ त्वप्रत्ययजनकं शास्त्रं न भवत्येव प्रमाणं पूर्वप्रवृत्तभेदप्रत्ययविरोधादिति मतमाशङ्कयाऽऽह- अभक्ष्येति । यथा न कलजं भक्षयेदित्यादि शास्त्रं पूर्वप्रवृत्तकलादिभक्षणप्रत्ययविरो- धेऽपि प्रमाणं र.गादिदोषात्तस्य प्रत्ययस्याप्रमाणत्वात्तथैव भेद प्रत्ययस्य विद्योत्थत्वा प्रामा. ण्यासंभवात्तद्विरोधेऽपद्वतशास्त्रत्य युक्तमेव प्रामाण्यमित्यर्थः । कार्यपरत्वादद्वैते तात्पर्या- भावात्कुतस्तच्छास्त्रस्य प्रामाभित्याशङ्कयाऽऽह-सर्वोपनिषदामिति । उपक्रमोपसं- हारैकरूप्यादिपविधतात्पर्यलिङ्गदर्शनादद्वैते तात्पर्य तासामवसीयते तद्युक्तमद्वैतशास्त्रस्य स्वार्थे प्रामाण्यमित्यर्थः । कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत् । न । अनुपमर्दितभेदप्रत्ययवत्पुरुष- विषये प्रामाण्योपपत्तेः स्वमादिप्रत्यय इव प्राक्प्रबोधात् । विवेकिनामकरणात्क- मविधिप्रामाण्योच्छेद इति चेन्न । काम्यविध्यनुच्छेद दर्शनात् । न हि कामात्मता न प्रशस्तेत्येवंविज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति काम्यकर्मविधय उच्छिद्यन्तेऽनुष्ठीयन्त एव कामिभिरिति । तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विषय उच्छिद्यन्ते ब्रह्मविद्भिरनुष्ठीयन्त एवेति । भेदालम्बनकर्मविधिविरोधान्नाद्वैतशास्त्रं स्वार्थे मानमिति शङ्को-कर्मविधीनामिति । यथा स्वप्नप्रत्ययो गन्धर्वनगरादिप्रत्ययश्च प्राक्तत्त्वज्ञानादर्श पुरुषमधिकृत्य प्रमाणं तथा कर्मविधीनामप्यविदुषि पुरुष प्रामासंभवान्न द्वेतशास्त्रस्य तद्विरोधोऽसीति परिहरति- नानुपमर्दितेति । " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इति स्मृतेस्तत्त्वदार्शना कर्मभ्यः सकाशादपरमे सत्यन्येऽप्यपरंस्यन्ते । तथा च कर्मविधिविरोधतादवस्थ्यमिति शङ्कते-विवेकिनामिति । प्रकृतिपरवशत्वालोकस्य नासो विवेकी प्रेकृतिमनुवर्तते । " प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति" इति स्मृतेः । ततो ब्रह्मविदां नैष्क- र्थेऽपि न कर्मविधीनामप्रामाण्यप्रसक्तिरित्यत्तरमाह-न काम्येति । तदेव प्रपञ्चयात- न हीति । इति नोच्छिद्यन्त इति शेषः । अस्तु प्रस्तुते किमायातं तदाह-तथेति । अनुष्ठीयन्त एवेति तद्विधीनामनुच्छितिरिति वाक्यशेषः । परिव्राजकानां भिक्षाचरणादिवदुत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनाम- मिहोत्रादिकानिवृत्तिरिति चेन्न । प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् । न हि नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट हति शत्रौ द्वेषरहिते- नापि विवेकिनाऽभिचरणं क्रियते । न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये १ ख. 'वेकिम । २ क, ग र प्रवृत्तिमा प्रकृते । श्रीराम शव १२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- बाधितेऽग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् । अद्वैतवादिनोऽवश्यंभाविनी कर्मनिवृत्तिरियुक्तं दृष्टान्तेन विघटयन्नाशङ्कते-परिवा- जकानामिति । अद्वैतधीस्वभावालोचनायां भिक्षाट नादिप्रवृत्तिरप्पघटमानैवेति मन्वानः समाधत्ते-न प्रामाण्येति । समुच्चयस्य प्रामाणिकत्वनिरूपणायां प्रत्ययाभासमूलस्य प्रवृत्त्याभासस्य नोदाहरणस्यम् । अग्निहोत्रादिप्रवृतेरप्याभासत्वे प्रामाणिकसमुच्चयसिद्धान्त- हानिरतो नैतचोद्यमित्यर्थः । एतदेव दृष्टान्तेन स्पष्टयति-न हीति । तद्वदविवेकिना कर्म क्रियमाणं दृष्टमिति विवकिभिरपि तन्न क्रियते । भिक्षाटनादिप्रवृत्त्याभासस्त्वप्रामाणि कोऽग्निहोत्रादिप्रवृत्तेनौदाहरणमिति शेषः । इतश्च नेदमुदाहरणामत्याहन चेति । इहाप्पकरणे प्रत्यवा यमयं प्रवर्तकमिति चे उ । न । भेदप्रत्ययवतोऽधिकृत- स्वात् । भेदप्रत्ययवाननुपमर्दितभेदबुद्धिर्विद्ययाँ यः स कर्मण्यधिकृत इत्यवो- चाम । यो ह्यधिकृतः कर्मणि तस्य तदकरणे प्रत्यवायो न निवृत्ताधिकारस्य गृहस्थस्येव ब्रह्मचारिणो विशेषधर्माननुष्ठाने । एवं तर्हि सर्वः स्वाश्रमस्थ उत्प- नकत्वप्रत्ययः परिवाडिति चेत् । न । स्वस्वामित्वभेदबुद्धयनिवत्तेः । कर्माथे- त्वाच्चेतराश्रमाणाम् । “अथ कर्म कुर्वीय इति श्रुतेः । तस्मात्स्वस्वामित्वा- भावाद्भिक्षुरक एव परिव्राट् । न गृहस्थादिः ।। अग्निहोत्रादावपि प्रवर्तकमस्तीति शङ्कते--इहापीति । अकरणकृतं प्रत्यवायाख्यं भयमविवेकिनो विवेकिनो वेति विकल्प्याऽऽद्यमङ्गी करोति--न भेदेति । कर्मणि भेद- बुद्धिमतोऽधिकृतत्वेऽपि तस्य तदकरणे किं स्यादित्याशङ्कयाऽऽह -यो हीति । द्वितीय दृषयति--न निवृत्तति । विवेकिनो निवृत्ताधिकारस्य प्रत्यवायामाप्या कर्मसु प्रवर्त- काभावात्कर्मभ्यो निवृत्तिरूपं पारिवाज्यं चेदतिप्रसङ्गस्तहीति शङ्कते–एवं तहीति । कर्मसाधनं स्वयज्ञोपवीतादि त्यज्यते न वा । त्यज्यते चेन्न स्वाश्रमधर्मः । ततो यज्ञोपवी. ताद्यन्तरेण गार्हस्थ्यादिभावासंभवात् । न त्यज्यते चेन्न पारिवाज्यप्राप्तिः । साधनसंग्रहस्य साध्यार्थत्वादिति परिहरति--न स्वस्वामित्वेति । इतश्चाऽऽश्रमान्तरेषु न पारिवाज्य- मित्याह--कर्मार्थत्वादिति । जायापुत्रवित्तसंपत्त्यानन्त श्रुतावथशब्दार्थः । गृहस्था दिषु स्वाश्रमस्थेष्वेव पारिवाज्यस्य दुर्वचत्वे फलितमाह--तस्मादिति । विवेकवशाद्यज्ञो. १ क. ग. ट. किनां क° । २ ख. अ. प: । कुत । ३ . द्विरविद्य' । ४ उ. ड. या सर्वक । ५ क. ख. त्र. ड. कम। ६ ख. . “णामीश्वरोऽय'। ७ क. ग. च. ट. स्माच्च स्वस्वा । - ङ, उ. ड. ह. रे । ९ ख. छ. अ. नं स्वं यः । वधोविंशः खण्डः २३] छान्दोग्योपनिपेत् । पवीतादौ स्वशब्दार्थे स्वामित्वबुद्ध्यभावादिति यावत् । एकत्वप्रत्ययविधिजनितेने प्रत्ययेने विधिनिमित्तभेदप्रत्ययस्योपर्दितत्वाद्य- मनियमानुपपत्तिः परिव्राजकस्यति चेत् । न । वभुक्षादिनैकत्वात्ययात्मच्या- वितस्योपपत्तेनिवृत्त्यर्थत्वात् । न च प्रतिपिद्धसेवाप्राप्तिः । एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् । न हि रात्रौं कूपे कण्टके वा पतित उदितेऽपि सवितारी पतति तस्मिन्नेव । तस्मात्सिद्धं निवृत्तका भिक्षुक एब ब्रह्मसंस्थ इति । यत्त परिव्राजकस्प निवृत्ताधिकारस्य प्रत्यवायाप्राप्तिरिति तत्रानिष्टापत्तिमाशङ्कते--- एकत्वेति । तद्विषयप्रत्ययस्य विधिरुत्पादकं तत्त्वमस्यादिवाक्यं जनितेनैकत्वविषयेण प्रत्ययेनेति यावत् । तथा च यथेष्टचेष्टाप्रसक्तिरिति शेषः । ज्ञानिनो वैधं यमादि नास्ति तत्प्रवृत्तिस्तु संरकारवशादित्याशयेनाऽऽहै--न बभक्षादिनेति । यो हि दृष्टेन दोषेण तत्त्वज्ञानात्कथंचित्प्रच्युतिमापादितस्तस्य संस्कारवशाद्यमनियमानुष्ठानमुपपद्यते । तस्य दोष. कृततत्त्वप्रच्युतिप्रसूनानियतचेष्टानिवृत्यर्थत्वेनावश्यानुष्टेपत्वात् । तथा च न यथेष्ट चेष्टापत्ति- रित्यर्थः । इतश्च विदुषो वैवप्रवृत्त्यभावेऽपि यथेष्टचेष्टा नास्तीत्याह--न चेति । अवि. दुपोऽपि न यथेष्ट चेष्टा विदुषस्तु सा कुतस्त्येति दृष्टान्तेन स्फुटयति-न हीति । अन्ये मां ब्रह्मसंस्थत्वासंभवे फलितमुपसंहरति--तस्मादिति । यत्पुनरुक्तं सर्वेषां ज्ञानवजितानां पुण्यलोकतेति । सत्यमेतत् । यच्चोक्तं तपःशन परिबाडप्युक्त इति । एतदसत् । कस्मात् । परिव्राज. कस्यैव ब्रह्मसंस्थतासंभवात् । स एव ह्यवशेषित इत्यवोचाम | एकत्वविज्ञान- वतोऽग्निहोत्रादिवत्तपोनिवत्तेश्च । भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् । एतेन कच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम् । अप्रतिषेधश्च प्रत्युक्तः । तथा ज्ञानवा- नेव निवृत्तका परिवाडिति ज्ञानवैयय प्रत्युक्तम् । ,' परोक्तमन्याङ्गी करोति--यत्पुनरिति । उक्तमर्थान्तरमनुवदति-यच्चेति । किं परिव्राजकस्य ज्ञानहीनस्याऽऽश्रममात्रनिष्टस्य तपःशब्देनोपादानमाहो ज्ञानवतोऽपीति विक- प्याऽऽयमङ्गीकृत्य द्वितीयं दूषयति--एतदसदिति । ज्ञानवतोऽपि तपस्वित्वात्तपःश- १ ङ. 'न में' । २ ड ढ. न भे । ३ ख. ङ. ञ. ढ. "तिषेधसे । ४ क. ग. ट. यानभिना । ५ क. ग. ट. ण °ह । बु' । ६ ठ. ड. नवित्र ७ क. ग. ठ. इत्येतत् । त । र ब. ङ, ढ. 'ति । त । ९ क. ट. होस्विज्ञान । १० क. ग. ट. 'ति । त। आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२द्वितीयाध्याये-- ब्देनोपादानमुचितमिति शक्त्विा प्रत्याह-कस्मादित्यादिना । तपःशब्देन नासौ गृहीत इति शेषः । तस्य च ज्ञानवतोऽवशिष्टत्वं प्रागेवोपदिष्टमित्याह---स एवेति । इतश्च परमहंसपरिवाजको न तप:शब्देन परामृष्ट इत्याह--एकत्वेति । तदेव स्फोरयति- भेदेति । यत्तु कर्मच्छिद्रे गृहस्थादेरपि ब्रह्मसंस्थतासामर्थमिति तत्प्रत्याह--एतेनेति । अनिवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थत्वासंभवेनेति यावत् । सामथ्र्य प्रत्युक्तमिति संबन्धः । यत्तु चतुर्णामपि ब्रह्मसंस्थताया अप्रतिषेध इति तत्राऽऽह--अप्रतिषेधश्चेति । एकत्वोपदेशेन भेदप्रत्ययनिरासादनिवृत्तभेदप्रत्ययस्यार्थाद्ब्रह्मसस्थता प्रतिषिद्धेत्यर्थः । पारिव्राज्यमात्रेणामृतत्वे ज्ञानवैध मुक्तं परिहरति-तथेति । यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिहतम् । तस्यैव ब्रह्मसंस्थतासंभवान्नान्यस्येति । यत्पुनरुक्तं रूंढशब्दा निमित्तं नोपाददत इति । तन्न । गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् । गृह- स्थितिपारिवाज्यतक्षणादिनिमित्तोपादाना अपि गृहस्थपरित्राजकावामिवि- शेषे विशिष्टजातिमति च तक्षात रूढा दृश्यन्ते शब्दाः । न यत्र यत्र तानि निमित्तानि तत्र तत्र वर्तन्ते । प्रसिद्धयभावात् । तथेहापि ब्रह्मसंस्थशब्दो निवृ. तसर्वकर्मतत्साधनपरिबाडेकविषयेऽत्याश्रमिणि परमहंसाये वृत्त इह भवितु. महति । मुख्यामतत्वफलश्रवणात् । अतश्चेदमेव वेदोक्तं पारिवाज्यम् । न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति मुण्डोऽपरिग्रहोऽसङ्ग इति च । चोद्यान्तरमनद्याक्त परिहारं स्मारयति-~-यत्पनरुक्तमिति । तत्र रूढोऽयं शब्द इति शेषं पञ्चम्या सूचयति । चोद्यान्तरमनूद्य दूषयति--यत्पुनरित्यादिना । आदि- पदेन पङ्कजादिशब्दो गृह्यते । उक्तं प्रपञ्चयति-गृहस्थितीति । इहापीति प्रकृतवाक्यो. पादानम् । प्रकृते परमहंसे परिवाज के ब्रह्मसंस्थपदमित्यत्र हेतुगाह--मुख्यति । इतश्च पारमहंस्यमेव श्रौतमित्याह-अतश्चेति । एवकारार्थं कथयति-न यज्ञोपवीतेति । इतिशब्दः संन्यासप्रकरणे तथाविवश्रुत्यभावप्रदर्शनार्थः । १. ग. ङ. ठ. ड. ण. क्तं वरा' । २ ग. ड.. ठ. 'ति परि' । ३ ग. ब. ङ. च. ट. उ. तमेतत् । त । ४ ख. च. अ. ट. ड. द. रूढिश । ५ ख. ड. स. ढ. 'तिप्रव्रज्यात°। ६ ठ. ड. काश्र । ७ क. ग. ट. श्रमवि' । ८ क. ग. ब, च. ट. ट. च गृहस्थ इति परिव्राजक इति च त । १ घ. तिच निस' । उ. ति च रू' । १, ख. र.व निमि । ११ ड. ड. ढ. व व । १२ ख. अ. षयोत्या' । ग. च. ङ. ढ. °षयेऽन्त्या । १३ ख.अ. ज. ठ, "ख्ये प्रवृ' । १४ क. थ. . च. ट. द. हवान्मण्डोऽ । १५ ख. प. उ. ति । श्रु। १६ क. शब्दा गृह्यन्ते । उ । १२३ त्रयोविंशः खण्डः २३ ] छान्दोग्योपनिषत् । भौगोपनियता - श्रुतिरत्याश्रमिभ्यः परमं पवित्रमित्यादि च वेताश्वतरीय । निस्तुतिनिर्नम- स्कार इत्यादिस्मृतिभ्यश्च । ' तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गः' इत्यादिरमृतिभ्यश्च । ब्रह्मसंस्थशब्दस्य परमहंस विषयत्वे श्रुत्यन्तरं संवादयति-श्रुतिरिति । अत्याश्रमिभ्यः पूर्वाश्रमत्रयमतीत्य सर्वकर्म त्यक्का स्थितेभ्यः परमहंसपरिव्राजकेभ्य इति यावत् । परमं पवित्रं निरतिशयपरिशुद्धिकारणं परमपुरुषार्थसाधनं सम्यग्ज्ञानं प्रोवाचेत्यर्थः । स्मृतिभ्यश्च यथोक्तं पारिवाज्यं सिध्यतीति शेषः । अनाशिषमनारम्भमित्यादिवाक्यसंग्रहार्थमादि. पदम् । कर्मणो बन्धहेतुत्वं तच्छब्दार्थः । लिङ्गस्य धर्मकारणत्वराहित्यं तस्मादित्युक्तम् । अलिङ्गो धर्मध्वजित्वरहितः । धर्मज्ञो यथावद्धर्मानुष्टाता । अधर्मज्ञ इति वा प.ठः । धर्म- विचारनिष्टारहितस्तत्रासारत्व प्रत्ययवानित्यर्थः । अलिङ्ग इत्युक्तेऽनाश्रमित्वमाशङ्कयाऽऽह- अव्यक्तेति । न व्यक्तं दम्भेन गृहीतं लिङ्गमाश्रमिलमस्यास्तीत्यव्यक्तलिङ्गः । किंवद- म्भेन श्रुतिस्मत्युक्तप्रकारेण तदस्यास्तीत्यर्थः । आदिपदं त्यज धर्ममधर्म चेत्यादि ग्रहीतुम् । अत्रापि पूर्वपदान्वयः ।। यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते । क्रियाकारकफलभेदबुद्धेः सत्यत्वा- भ्युपगमात् । तन्मपा । यच्च वोद्धैः शून्यताभ्यु गमादकर्तृत्वमभ्युपगम्यते । तद- प्यसत् । तदभ्युपगन्तुः सत्वाभ्युपगमात् । यच्चाहरलसतयाऽकर्तृत्वाभ्युपगमः सोऽप्यसत्कारकबुद्धेरनिवर्तितत्वात्पमाणेन । तस्माद्वेदान्तप्रमाणजनितैकत्वप्रत्य- यवत एंव कर्मनिवृत्तिलक्षणं पारिवाज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिवाज्यमर्थसिद्धम् । ननु कर्मनिवृत्तिमपदिशता त्वया सांख्यमतमेवाऽऽश्रितं तेनापि शरीरादिव्यापारोपरम• द्वारा ध्याननिष्टतायाः स्वीकृतत्वात्तत्राऽऽह-यत्त्विाति । न हि तन्मते कूटस्थात्मधीबलेन नैष्कर्थ युक्तम् । क्रियाकारकादिबुद्धेरविवेकस्य च सत्यत्वेन ज्ञानमात्रापनोद्यत्वायोगात् । न च सर्वव्यापारोपरगसंभवो मनोबुद्ध यादीनां तच्छीलत्वात् । न हि कश्चित्क्षणमपीत्यादि- स्मतेः । अतः सांख्यवचो मिथ्यैवेत्यर्थः । ननु बौद्धेनापि नराम्यमिच्छता नैष्कर्म्यमिष्टं तथा च कर्मत्यागमुपदिशता स्वयाऽपि तन्मतमेवानुमोदितं नेत्याह—यच्चेति । १ क. ग. च. ठ. ये न स्तु' । २ क. ग. च. ट. तिनं नम । ३ घ. ठ. सत्यत्वाभ्यु। ४ ख. च. सन । कार । यद्यप्ययमेव ाठः समीचीन इत्यापाततः प्रतिभाति तथाऽपि यच्चा रिति नपुंसक यच्छब्दप्रयोगान संगच्छते । उपरिस्थापितलापनिका वित्थं सोऽपि प्रमाणेनाविद्यमान कारक ढेरनिवर्तितत्वादेवातस्तव सादति । असन्नितिपाठे यदित्यव्ययं वा शेयम् । ५ क. ग. ट. एतत्वम । ६ ख घ ङ. ञ. ड. 'णं ब्रह्मसंस्थत्वं पारिवाज्यं चेति । ७ क. 'निष्ठायाः । S10 १२४ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेंता-२ द्वितीयाध्याये-- तदभ्युपगन्तुरित्यत्राकतत्वं लच्छब्दार्थः । “ दुःखमित्येव यत्कर्म कायक्लशभयात्यजेत् " इति स्मृतेरालस्योपहरहरकतत्वमुपेयते । भवताऽपि कर्म त्यजता तन्मतमाहतमित्याश- कयाऽऽह--यच्चाज्ञैरिति । अकर्तृत्वाभ्युपगम इति च्छेदः । ते हि मोहादेव कर्म त्यजन्तो न तत्फलं लभन्ते । " स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् " इति स्मतेः । वयं तु प्रमाणवशादेव कर्म त्यजन्तो न व्यामृढपक्षमा द्रियामहे । तस्मान्नैष्कर्म श्रुतिस्मृतिप्रसिद्धमप्रत्याख्येयमिति भावः । पक्षान्तरे नष्कोतरमूलत्वे स्थिते फलितमुप- संहरति--तस्मादिति । यत्तु कश्चिदैकाश्रम्यमाश्रितं तत्प्रत्यादिशति---एतेनेति ! एक- त्वविज्ञानेन भेदप्रत्ययस्योपमर्दितत्वोपपादनेनेति यावत् । एकत्वविज्ञानं परोक्षं विवक्षि- तम् । अपरोक्षस्य पारित्राज्यमन्तरेणायोगात् । तस्योपरतिशब्दितस्य शमादिवत्साधनल- श्रुतेरिति द्रष्टव्यम् । नन्वग्न्युत्सादनदोषभावस्यात्परिव्रजन् । “वीरहा वा एष देवानां योऽनिमः द्वासयते" इति श्रुतेः । । दैवोत्सादितत्वादुत्सन्न एव हि स एकत्वदर्शने जाते । अपागादग्नेरग्नित्वमिति श्रुतेः । अतो न दोपभागृहस्थः परि. बजनिति ॥१॥ ____ गृहस्थस्य पारित्रीज्ये श्रुतिविरोधं शङ्कते-नन्विति । ऐकात्म्यमेव सत्यं द्वैतमसत्य. मिति विवेके जाते सत्यग्न्यादैरवस्तुत्वाध्यवसायात्तदभिनिवेशशैथिल्यान तत्त्यागे दोष- प्राप्तिरिति । दूषयति-न देवेति । सम्यग्ज्ञाने सत्यग्न्यादेरुत्सन्नत्वे मानमाह-अपा. गादिति । गृहस्थस्यापि विवेकवतो वैराग्यद्वारा युक्तं. पारिवाज्यमित्याह-अत इति।। इतिशब्दो ब्रह्मसंस्थवाक्यव्याख्यानसमाप्त्यर्थः ॥ १ ॥ यत्संस्थोऽमृतत्वमेति तन्निरूपणार्थमाह- प्रजापतिलौकानयतपत्तेयोऽभितप्तेश्यस्त्रयों विद्या संप्रास्त्रवत्तामायतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्त्रवन्त भूविः स्वरिति ॥ २ ॥ प्रजापतिविराट् कश्यपो का लोकानुद्दिश्य तेषु सारजिघृक्षयाऽभ्यतपदभि- तापं कृतवान्ध्यानं तपः कृतवानित्यर्थः । तेभ्योऽभितप्तेभ्यः सारभूता त्रयी विद्या संप्रास्रवत्प्रजापतर्मनसि प्रत्यभादित्यर्थः । तामभ्यतपत् । पूर्ववत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रास्ववन्त भूर्भुवः स्वरिति व्याहृतयः ॥२॥ १ क. ट. व्यामोइमू । २ ख. अ. अतिरि । ३ ख. अ. ड. न वेदेनैवों । क. घ. ङा. अ. ठ. ढ. न देवेनेवो । ४ क. ग. ट. 'व्राज्यश्रु। अ. ण. न वेदेत। ६ ख. भितस्तप्ते । ७. 'वन्भर्भ । ८ ग. घ.. च. ट. ट.इ. द.न्त मा त्रयोविंशः खण्डः २३] छान्दोग्योपनिषत् । १२५ किं तद्ब्रह्मेत्याकाङ्क्षायामाह-यत्संस्थ इति । लोकानामभितो दग्यतया:मिताप. प्रतिभासं व्यवच्छिनत्ति-ध्यानमिति । वात्मत्व भावे कथं प्रस्रवणं त्रय्याः स्यादित्याश- कयाऽऽह-प्रजापतेरिति। पूर्ववदिति । त्रीविद्यासारजिघृक्षयाऽऽलोचितवानित्यर्थः ॥ २॥ तान्यायतपत्तेयोऽजितोय ॐकारः संप्रास्रवत्तयथा शकुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवंद५ समोंकार एवंद सर्वम् ॥ ३ ॥ इति द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ तान्यक्षराण्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्त्रवत्तद्ब्रह्म, कीदृशमि- त्याह-तयथा शङ्खना पर्णनालेन सर्वाणि पर्णानि पत्राव यवजातानि संतृ- प्रणानि निविद्धानि व्याप्त नात्यर्थः । एवमोंकारेण ब्रह्मणा परमात्मनः प्रती- कभूतेन सर्वा वाक्शब्दजातं संतृण्णा । " अकारो में सवो वाक् ” इत्यादि श्रुतेः । परमात्मविकारश्च नामधेयमात्रमित्यत ओंकार एवेद सर्वमिति । द्विर- भ्यास आदरार्थः । लोकादिनिष्पादनकथनमोंकारस्तुत्यर्थमिति ॥ ३ ॥ इति द्वितीयाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ कथं तस्य ब्रह्मशब्दवाच्यत्वमित्याशङ्कय महत्तरत्वादित्याह--कीदृशमित्यादिना ।। तत्र ब्रह्मशब्दप्रवृत्तौ हेत्वन्तरं सूचयति-परमात्मन इति । ॐकारावयवस्याकारस्पापि सर्ववाग्व्याप्तिरस्ति किमु वक्तव्यमोंकारस्यति मन्वानः श्रुत्यन्तरमुदाहरति-अकार इति । ओमितीदं सर्वमित्यादिवाक्यमादिपदार्थः । ओंकारव्याप्तत्वेऽपि वाग्जातस्य न तस्य सर्वा- रमत्वमाकाशादिपरमात्मविकारस्य पृथगेव विद्यमानत्वादित्याशङ्कयाऽऽह--परमात्मति । सकलमपि जगत्परमात्मविकारत्वात्तदतिरेकेण नास्ति । स च प्रकृतादोंकारान्नातिरिच्यते । १ क. "प्तेभ्यः सारभूत ॐ । २ ठ. ड. ढ. "झ किरूपमि । ३ क. ग. च. ट. दृश किंरूपमि । ४ ग. घ. ङ. च. ट. ठ. ड. ढ. 'नि वि' । ५ क. ग. व. च. ट. ठ. ह्मणः प ६ ख. ग. ब. च. 'निष्यन्दन । ङ. निस्पन्दक । ड. निष्पन्दक । ढ. निस्पन्दन । ट. क. निष्पन्दन । ७ क. ग. च. ट. 'नमप्योंका। १२६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता-[२ द्वितीयाध्याये- " एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः” इति श्रुतेः । तस्म द्युक्तमोकारस्य सर्वात्मत्वमित्यर्थः । ॐकार सर्वात्मकं ब्रह्मरूपमुपासीतेतिविधिसमाप्त्यर्थमितिशब्दः । किमित्योंकारस्य लोकादिद्वारा निष्पत्तिरुच्यते तत्राऽऽह-लोकादीति । स्तुतिश्चोपास्त्यर्था । यस्तूयते तद्विधीयत इति स्थितेः । तथा च सिद्धमोंकारोपासनममतत्वफलमिति वक्तु:- मितिशब्दः ॥ २३ ॥ इति द्वितीयाध्यायस्य त्रयोविज्ञः खण्डः ।। २३ ॥ ( अथ द्वितीयाध्यायस्य चतु:शः खण्डः।) सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवत्याकारं परमात्मप्रतीकत्वादमृतत्व- हेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्याङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदि. क्षन्नाह- ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवन५ रुद्राणां माध्यंदिन सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ ३ ॥ ब्रह्मवादिनो वदन्ति यत्प्रातःसवनं प्रसिद्धं तदसूनाम् । तैश्च प्रातःसवनसबै दोऽयं लोको वशीकृतः सबनेशानः । तथा रुद्राध्यंदिनसवनेशानरन्तरिक्ष- लोकः । आदित्यैश्च विश्वेदेवश्च तृतीयसबनेशानस्तृतीयो लोको वशीकृतः । इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥ १॥ प्रासङ्गिक हित्वा प्रकृतमनुसंधत्ते-सामेति । पञ्चविधं सप्तविधं च यज्ञोङ्गीभूतं साम तस्योपासनवचनादोंकारस्य तद्गुणस्य सुतरामेव कर्मगुणत्वे प्राप्ते ततस्तं व्यावर्य ब्रह्मप्रती. कत्वात्कैवल्यहेतुत्वेन तमेव महीकृत्य प्रस्तुतयज्ञाङ्गभूतसामादिविज्ञानविधानार्थमुत्तरवा. क्यमित्यर्थः । सामहोममन्त्रोनं सामादिज्ञानविधिसया, तदपरिज्ञाने दोषमाह- ब्रह्मेत्यादिना । तेषां प्रातःसबनेशानवेऽपि यजमानस्य का हानिरियाशङ्कयाऽऽह- तैश्चेति । यथा पृथिवीलोको वसुभिस्तथेति यावत् । अन्तरिक्षलोको वशीकृत इति पूर्वेण संबन्धः । तृतीयो लोको धुलोकाख्यः । अस्तु तत्तद्देवानां तत्त- १ ख. छ. ण. 'मस्वरू° । २ अ. 'इति । ३ क. ग. घ. ङ. च. ट, ठ. ड. द. वाया म° ! ४ क. ग. छ. 'बन्धोऽय । ५ ञ. ज्ञागभू । ६ ञ. त्यानसा । चतुर्विंशः खण्डः २४] छान्दोग्योपनिषत् । १२७ लोकवशीकारस्तथाऽपि यजमानस्य लोकित्वे किमायातमित्याशङ्कयाऽऽह-इति राजमा- नस्येति ॥ १॥ क तर्हि यजमानस्य लोक इति स यस्तं न विद्या- त्कथं कुर्यादथ विद्वान्कुर्यात् ॥ २॥ अतः क तर्हि यजमानस्य लोको यदर्थं यजते। न कचिल्लोकोऽस्तीत्यभि- प्रायः “लोकाय वै यजते यो यजते" इति श्रुतेः । लोकाभावे च स यो यजमानस्तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यान्न विजानी- यात्सोऽज्ञः कथं कुयोद्यज्ञं न कथंचन तस्य कर्तत्वमुपपद्यत इत्यर्थः। सामादि- विज्ञानग्तुतिपरत्वान्नाविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते । स्तुतये च सामादिविज्ञानस्याविद्वत्कर्तृत्वप्रतिषेधाय चेति हि भिद्येत वाक्यम् । आये चौपस्त्ये काण्डेऽविदुपोऽपि कर्मास्तीति हेतुमबोचाम। अथैतद्वक्ष्यमाणं सामा- ग्रुपायं विद्वान्कुर्यात् ॥ २ ॥ परिशिष्टलोकाभावोऽत.शब्दार्थः । तहि देहपातादूर्ध्वमित्येतत् । लोकापेक्षां विनाऽपि विधिवशाद्यागो भविष्यतीत्याशङ्कयाऽऽह-लोकायेति । लोकत्रयस्य वस्वाद्यधीनतया यजमानानधीनत्वे तस्य तदधीनत्यार्थ यज्ञाद्यनुष्ठानमित्याशङ्कयाऽऽह-लोकाभावे चेति । अज्ञो यज्ञ स्वर्गादिसाधनीभूतं कथं कुर्यादित्याक्षेपादविद्वत्कर्मानुष्ठाननिन्दापरं वाक्यमित्या- शङ्कयाऽऽह-सामादीति । अथैतीदं वाक्यं स्तुत्यर्थे निषेधार्थे च भविष्यति नेत्याह- स्तुतये चेति । इतश्चाविद्वत्कर्तत्वं निषेद्धमशक्यमित्याह--आये चेति । मटचीहते- वित्यादौ विदुषः संनिधाने तदनज्ञामन्तरेणाविदपः कर्म कर्तुमयुक्तम् । प्रत्यवायप्रसङ्गात् । तदसंनिधौ तु तेनापि क्रि माणं कर्म न दुष्यतीत्युपपादितमित्यर्थः । अथशब्दो हेस्वर्थः । सामाधविज्ञाने यस्माद्यज्ञाद्यकरणमेव प्राप्त तस्मादित्यर्थः ॥ २ ॥ पुरा मातर नुवाकस्योपाकरणाजयनेन गार्हपत्य- स्योदङमुख उपविश्य स वासव सामाभिमा- यति ॥ ३ ॥ किं तवैद्यमित्याह--पुरा पूर्व प्रातरनुवाकस्य शस्त्रस्य प्रारम्भाजघ- १ ख.अ. ण. 'स्म लौकिकत्वे । २ ङ. श्रुतिः । लो । ३ ख. घ. ञ. विदुषः कर्तृ । ४ क. ग. च. ट. . ति मि। ५ घ. ङ. ड. 'स्त्ये च का। ६ क. ग. ट. थे। ७ क. ग. द. निरोद्ध १२८ आनन्दागारकृतटीकासंवलितशांकरभाष्यसमेता-२द्वितीयाध्याये-- नेन गार्हपत्यस्य पश्चादुदङ्मुखः सन्नपविश्य स वासर्व वसुंदैवत्यं सामाभि- गायति ॥३॥ ___ ज्ञातव्यं सामादि प्रश्नपूर्वकं विवृणोति--किं तदित्यादिना। अप्रगीतमृगजातं शस्त्रं यत्प्रातःकाले शस्यते प्रातरनुवाकं तस्येति यावत् । उपाकरणादित्यस्यार्थमाह-- प्रारम्भादिति । जघनेनेत्येतद्व्याचष्टे-पश्चादिति । स गार्हपत्यस्य पृष्ठत उदग्भागे स्थित्वा वसुदेवताकं सामगानं कृतवानित्यर्थः । स वासवमित्यत्र सशब्दो यजमानवि- षयः ॥३॥ लो३कद्वारमपावाणू ३३ पश्येम त्वा वय५ रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥४॥ लोकद्वारमस्य पृथिवीलोकस्य प्राप्तये द्वारमपावृणु हेऽग्ने तेन द्वारेण पश्येम स्वों त्वां राज्यायति ॥ ४ ॥ राज्याय त्वदर्शनेन त्वदनुज्ञया पृथिवीप्रयुक्तभोगायेयर्थः ॥ ४ ॥ अथ जुहोति नमोऽनये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्देष वै यजमानस्य लोक एताऽस्मि ॥ १ ॥ अथानन्तरं जुहोत्यनेन मन्त्रेण नमोऽग्नये प्रीभूतास्तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते पृथिवीलोकनिवासायेत्यर्थः । लोकं मे मह्यं यज- मानाय विन्द लभस्व । एप चै मम यजमानस्य लोक एता गन्ताऽस्मि ॥५॥ ___ पृथिव्यां क्षियति वसतीति पृथिवीक्षित्तस्मै पृथिवीक्षिते । पृथिवीलोके मया लब्धे तव कि स्यादित्याशङ्कयाऽऽह-एप च मम यजमानस्यति ।। ५ ॥ अत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परि- घमित्युक्त्वोतिष्ठति तस्मै वसवः प्रातःसवन संप्र. यच्छन्ति ॥ ६॥ अत्रास्मिल्लोके यजमानोऽहमायुषः परस्तावं मृतः सन्नित्यर्थः । स्वाहेति जुहोति । अपज पनय परिघं लोकद्वारार्गलमित्येवं मन्त्रमुत्त्वो. १ ङ. ठ. ड. "सुदेव । २ क. ग. ठ. वाक स्तस्ये । ३ ख. छ, ञ, ण. 'त्युपू। ४ .. 8. ड. ह. “म त्वां। ५ क ते लोकनिवासायं पृ। ६ क. °शिदग्निस्तस्मै । चतुर्विंश खण्डः २४ ] छान्दोग्योपनिषत् । १२९ त्तिष्ठति । एवमेतैर्वसुभ्यः प्रातःसचनसंबद्धो लोको निष्क्रीतः स्यात्ततस्ते प्रातःसवनं वसवे यजमानाय संप्रयच्छन्ति ॥६॥ स्वाहाशब्दो मन्त्रसमाप्त्यर्थो होमद्योतकः । सर्वेषु मन्त्रेष्वतः सामहोममन्त्रोत्थानरि- त्यर्थः ॥ ६॥ पुरा माध्यंदिनस्य सवनस्योपाकरणाज्जघनेनाऽऽ. नीधीयस्योदङ्मुख उपविश्य स रौद्र सामाजि- गायति ॥ ७ ॥ लो३कद्धारमपावार्ण३३पश्येम त्वा वयं वैरा३३- ३३३हु३म् आ३३ज्याश्यो३आ३२१११ इति॥८॥ तथाऽऽग्नीध्रीयस्य दक्षिणाग्नेर्जघनेनोदङ्मुख उपविश्य स रौद्रं सामाभिगा. यति यजमानो रुद्रदैवत्यं वैराज्याय ।। ७॥ ८॥ यथा पृथिवीलोकजयोपायो दर्शितस्तथाऽन्तरिक्षलोकजयोपायोऽपि प्रदर्थत इत्याह - तथेति ।। ७ ॥८॥ अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं में यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मि ॥९॥ अत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुदा माध्यंदि- न सबन संप्रयच्छन्ति ॥ १० ॥ अन्तरिक्षक्षित इत्यादि समानम् ॥ ९ ॥१०॥ अन्तरिक्षे क्षियतीत्यन्तरिक्षक्षिद्वायुस्तस्मै वायवे ॥ ९॥ १०॥ .. पुरा तृतीयसवनस्योपाकरणाजघनेनाऽऽहवनी- यस्योदङमुख उपविश्य स आदित्य५ स वैश्व- देव सामाभिगायति ॥ ११ ॥ लो३कद्वारमपावाणु ३३पश्येम या चय १ क. ब. च. 'बन्धो लो" . . आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- स्वारा३३३३३हु३म् आ३३ज्या ३ यो ३ आ ३२१११ इति ॥ १२॥ आदित्यमथ वैश्वदेवं लो३कद्वारमपावाणू ३३ पश्येम त्या वय५ साना३३३३३हु३म् आ ३३ ज्या३यो३आ३२१११ इति ॥ १३ ॥ तथाऽऽहवनीयस्योदङ्मुख उपविश्य स आदित्यदेवत्यमादित्यं वैश्वदेवं च सामाभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥ ११ ॥ १२ ॥ १३ ॥ यथा पृथिव्यन्तरिक्षयोर,प्युपायस्तथा धुलोकाप्त्युपायोऽयुच्यत इत्याह--तथेति । स्वाराज्यमन्तरिक्ष स्वातन्त्र्यम् । आदित्यानामिव स्वातन्त्र्यमिह विवक्षितम् ॥ ११॥ ॥ १२ ॥ १३ ॥ अथ जुहोति नम आदित्येयश्च विश्वयश्च देवे यो दिविक्षिदायो लोकक्षिदायो लोकं मे यजमानाय विन्दत ॥ १४॥ एष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपहत परिषमित्युक्त्वो- . . तिष्ठति ॥ १५ ॥ दिविक्षिद्भय इत्येवमादि समानमन्यत्। विन्दतापहतति बहुवचनमात्रं विशेषः। याजमानं त्वेतत् । एताऽस्म्यत्र यजमान इत्यादिलिङ्गात् ॥ १४ ॥ १५ ॥ किमिदं सामाद्याहि व्यभाहो याजमानिकमिति वीक्षायामाह---याजमानं विति आदिपदेन लोकं मे यजमानायेति निर्देशो गृह्यते ॥ १४ ॥ १५ ॥ तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवन • त्र. ठ. 'ति । अथ । २ ङ. त्वर । ३ क. प. डे. च. ट. तु. वय वै।४ क. ‘ति विवक्षा । ५ ख. अ. यस। चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत्। १३१ संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति च्छान्दोग्योपनिषद्ब्राह्मणे द्वितीयोऽध्यायः ॥ २ ॥ एप ह वै यजमान एवंवित् यथोक्तस्य सामादेविद्वान्यज्ञस्य मात्रां यज्ञया- थात्म्यं वेद यथोक्तम् । य एवं वेद य एवं वेदेति द्विरुक्तिरध्यायपरिसमा. प्त्यर्था ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विशः खण्डः ॥ २४ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्य- श्रीमच्छंकरभगवत्पादकृतौ छान्दोग्योपनिषद्विवरणे द्वितीयोऽध्यायः ॥ २॥ सामादिविज्ञान'फलं कथयति--एष हेति । य एवं वेदेत्यस्य व्याख्या--यथोक्त. स्येति । यथोक्तं सामादीत्येतत् । एवमित्युक्त प्रकारोक्तिः । तस्य यज्ञयाथात्म्यविदस्तद- नुष्ठानद्वारा तत्फलं संभवतीत्यर्थः ॥ १६॥ इति द्वितीयाध्यायस्य चतुर्विशः खण्डः ॥ २४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्द पूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्योपनिषद्भायटी कायां द्वितीयोऽध्यायः ॥ २ ॥ (अथ तृतीयाध्यायस्य प्रथमः खण्डः ।) असौ वा आदित्य इत्याद्यध्यायारम्भे संवन्धः । अतीतानन्तराध्यायान्त उक्तं यज्ञस्य मात्रां वेदेति यज्ञविपयाणि च सामहोम मन्त्रोत्थानानि विशिष्टफल. प्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि । सर्वयज्ञानां च कार्यनित्तिरूपः सविता महत्या श्रिया दीप्यते । स एष सर्वप्राणिकर्मफलभूतः ख. . °वं वेद । य । ढ. 'वं य । २ घ. उ. दे। ३ . . द. "दिशा ४ क. ग, छ. ठ, ण. 'पपिदित्य । ५ ख. ञ, ण, 'योक्तमा । १३२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-३ तृतीयाध्याय- प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूत सवितृविषयमुपा- सनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः- ॐ । असो वा आदित्यो देवमधु तस्य योरेव तिरश्वीनवशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥ असौ वा आदित्यो देवमश्चित्यादि । देवानां मोदनान्मध्विव मध्वसावा- दित्यः । वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य । कथं मधुत्वमित्याह--तस्य मधुनो धारेवं भ्रामरस्येव मधुनस्तिरश्चीनवासी वंशश्चेति तिरश्चीनवंशः । तिर्यगतेव हि द्यौर्लक्ष्यते । अन्तरिक्षं च मध्वपूपो धुवंशे लग्नः सल्लँम्बत इवातो मध्वपूपसामान्यादन्तरिक्षं मध्व पूपो मधुनः सवि- तुराश्रयींच । मरीचयो रश्मयो रश्मिस्था आपो भौमाः सवित्राकृष्टाः । एता वा आपः स्वराजो यन्मरीचय इति हि विज्ञायन्ते । ता अन्तरिक्षमध्वपूपस्थ. २३म्यन्तर्गतल्वाद्भुमरवीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्रा मध्वपूपनाड्यन्तगेता हि भ्रमरपुत्राः॥१॥ कर्माङ्गबद्धं विज्ञानं फरिसमाष्य कर्मफलस्याऽऽदित्यस्य स्वतन्त्रोपास्तिविध्यर्थमध्या- यान्तस्मारममाणः संबन्धं प्रतिजानीते-असाविति । पूर्वोत्तरग्रन्थयोः संबन्ध प्रतिझात प्रकटयितुं वृत्तं कीर्तयति-अतीतेति । विशिष्टफलं वृथिव्यादिलोकत्रयम् । समनन्तरसं- दर्भस्य तात्पर्य वक्तुं पातनिकां करोति-सर्वेति । तस्य प्रेक्षितत्वं सूचयति-- महत्योति । कथं पुनरादित्यस्य सर्वप्राणिकर्मफलभृतत्वमित्याशङ्कय सर्वरुपजीव्यत्वो- पलम्भादित्याह--स एष इति । पालनिकां कृत्वोत्त(ग्रन्थमुत्थापयति---अत इति । आदित्यस्य कर्मफल कादिति यावत् । तदुपदेशे हेवन्तरमाह- सर्वपुरुषार्थेभ्यः इति । श्रेष्ठतमं फलं क्रमेण मुक्तिलक्षणमस्यास्तीति. तथोक्तम् । आदित्ये कर्म- फलशब्दप्रवृत्तिनिमित्तमुक्तं व्यक्तीकर्तुमाह-वस्वादीनां चेति । चकारों विद्व. संग्रहार्थः । वक्ष्यत्यादित्यस्येति संबन्धः । तस्य सर्वेषां यज्ञानां फलरूपत्वादिति हेतु: । -१ व. च. ढ. 'त्यक्षः स' । २ क. ज्ञस्य ·य || ३ क. ट. तमं फ। ४ क. घ. द. व. ग. व भ्रम | ५.ख. ज. प. 'पो मधुवं । ६ व. वंशसंल' । ७ च, 'शे संल° । ८ कक. म. घ. ङ. ट. ठ. ढ. त्वात् । म । ९ ड.. च. ठ. ड.. ढ. यते । ताः । १० क. ग.. ट.. 3प्सितः । ११. स. अ. ण हि ।। प्रथमः खण्डः १] छान्दोग्योपनिषत् । १३३ वस्वादयश्च कर्मफलभोक्तारस्तत्फलमादित्यं दृष्ट्वा तृप्यन्तीति युक्तमित्यर्थः । आदित्यं मधु- दृष्टयोपासातत्युक्तं तत्र प्रसिद्धमधुसाम्पमादित्यस्य श्रुत्युक्तमाकाङ्क्षापूर्वकं दर्शयति-कथ- मित्यादिना । दिवि तिरश्चानवंदृष्टौ निमित्तमाह-गिय गतेति । अन्तरिक्षनिवासिभि- रुपरि विसारितनयनैरिति शेषः । अन्तरिक्षे मध्व पदृष्टिं कथयनि-अन्तरिक्षमिति । मधुन इत्युभयत्र संबन्धः । मरीचयः पुत्रा इति वाक्यं व्याचष्टे-मरीचय इति । आपो भूमेराकृष्टा रश्मिस्थाः सन्तीत्यत्र प्रमाणमाह-एता इति । स्वराजः स्वतो भासमानस्य सवितुरिति यावत् । तासां पुत्रत्वं प्रव टयति-ता इति । लोक हि भ्रमरवीजभृताः पुत्रा मध्वपूपच्छिद्रस्था दृश्यन्ते । एताश्च पोऽन्तरिक्षलक्षणमध्वपूपान्तर्गतरश्मिस्था भवन्ति । ततश्चैतास्वप्सु भ्रमरबजदृष्टिः कर्तव्येत्यर्थः ॥ १ ॥ तस्य ये प्राञ्चो रश्मया एकास्य प्राच्यो मधु- नाडयः । नच एव मधुक्त ऋग्वेद एव पुष्पं ता अमृता आपरा बा एता काचः ॥ २ ॥ तस्य सवितुर्मध्वा यस्य मधुनो ये माञ्चः प्राच्यां दिशि गता रश्मयस्ता एवास्य माच्यः प्रागश्चनान्मधुनो नाड्यो मधुनाड्य इव माधारच्छिद्रामा- त्यर्थः । तत्र ऋच एव मधकृतो लोक्तिरूपं सवित्राश्रयं मधु कुर्वन्तीति मधु- कृतो भ्रमरा इव यतो रसानादाय मधु कुन्ति । तत्पुप्पमिव पुप्पमृग्वेद एव । तत्र ऋग्ब्राह्मणसमुदायस्य दाख्यत्वाच्छब्दमात्रांच भोग्नरूपरसनिस्रावासं- भवादृग्वेदशब्देनात्र ऋग्वेदविहितं कर्म । ततो हि कफ भूमधरसनिसावस. भवात् । मधकारीरिव पुष्पस्थानीयाग्वेदविहितात्कण.ऽप आदाय ऋग्भमधु निवत्यैते । कास्ता आप इत्या-ताः कर्मणि प्रयुत्ता: सोमाज्य पयोरूपा अग्नौ प्रक्षिप्तास्तत्पाकामिनिर्वता अमृता अमृतार्थवादत्यन्तरसवत्य आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददा-1 एव भ्रमरा ऋकः॥२॥ प्राचीग्गिवादित्यरश्मिषु प्राचीनमधुनाडीदृष्टिविये याह - तस्येति । मध्या. श्रयस्य ले.हितादिरूप मधु वक्ष्यमाणं तदाधारस्यत्यर्थः । ऋक्षु मन्त्ररूपासु भ्रमरदृष्टि- मारोपयति-तत्रेति । प्रकृतं मधु सप्तम्यर्थः । तासां मधुकृत्त्वं साधयति लोहितति । ऋग्वेदविहिते कर्मणि पुष्पदृष्टिं संपादयति-यत इति । ऋचो मधुकृत इति maha १ ख. अ. द. विस्तारि । २ . °व मन्त्रनाम । ३ ख. य. न. ठ. ण. त्राचार्थमा ५.ट. कादिभिनि । ५. क. ग. इ. 'दिगन्तवा । १३४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- मन्त्राणां पृथक्कृतत्वादृग्वेदः पुष्पमित्युग्वेदशब्देन ब्राह्मणसमुदायस्य वक्तव्यत्वात्कथंचिदृग्वे. दविहिते कर्मणि तच्छब्देन लक्षिते पुष्पदृष्टयाऽध्यासेऽपि कुतस्ततो मधुनिष्पत्तिरित्याश. इंयाऽऽह-ततो हीति । तदेवोपपादयति-मधुकरैरिति । लोके तावदपः पुष्पाश्रयाः समादाय मधुकरैर्मधु निर्त्यते तथापि मधुकरस्थानीयमन्त्रैस्तद्वेदविहितात्पुष्पस्थानी- यात्कर्मणः सकाशादपो गृहीत्वा मधु निष्पाद्यते । तस्मात्कर्मणः स्वफलभूतमधुनिष्पत्तेरुप- पत्तेस्तस्मिन्पुष्पदृष्टिरित्यर्थः । ता अमृता आप इति वाक्यं प्रश्नपूर्वकं व्याचष्टे-कास्ता इत्यादिना । कर्मणि प्रयुक्तत्वमभिनयति-अग्नाविति । अग्निपाकोभिनित्तत्वमपूर्वात्मत्वं परम्परया मुक्यर्थत्वममृतार्थत्वम् । यद्वा रोहितरूपामृतनिर्वर्तकत्वं तदर्थवत्त्वम् । उत्कृष्टफ- लवत्त्वमत्यन्तरसवत्त्वम् । ता वा एता इत्यादि व्याचष्टे-तद्रसानिति । यथा हि पुष्पेभ्यो भ्रमरा रसानाददानास्तान्यभितपन्ति तथैते मन्त्रास्तस्मि-कर्मणि स्थितानम्मया-रसानादाय मधु निर्वर्तयन्तो यथोक्तं कर्माभिमतं समालोचयन्ति स्मेत्यर्थः ॥ २ ॥ एतमग्वेदमायतपश्स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ ३ ॥ एतमृग्वेदमृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्नभिसापं कृतवत्य इवैता ऋचः कर्मणि प्रयुक्ताः । ऋग्मिर्हि मन्त्रैः शस्त्र द्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिवर्तकं रसं मुञ्चतीत्युपपद्यते पुप्पाणीव भ्रमरैरोंचूष्यमाणानि । तदेतदाह- तस्य ग्वेदस्वाभितमस्य । कोऽसौ रसो य मधुकराभितापनिःसृत इत्युच्यते। यशो पिश्रुतत्वं तेजो देहगता दीप्तिरिन्द्रियं सामोपतरिन्द्रिय रवैकल्यं वीर्य सामय बलमित्यर्थः । अन्नाद्यमन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात्तदन्नाद्यमेष रसोऽजायत यानादिलक्षणाकर्मणः ॥ ३ ॥ । कथं पुनर्माणां भ्रमरस्थानीयानां पुष्पस्थानीयमृग्वेदविहितं कर्माभितप्तवतां फलव. चमित्याशङ्कयाऽऽह-एता ऋच इति । तासां कर्मणि प्रयुक्तयेऽपि किमायातं तदाह-ऋग्भिरिति । अभितप्तस्य रसोऽजायतेति संबन्धः । तं प्रश्नपूर्वकं विशदयति- कोऽसाविति ।। ३॥ १ क. ग. छ. ट. कथमृग्वे । २ क. ग. ट. कादिभिनित ' । ३ क. ग. ढ. त्वम् ४ क. ग. ट. ठ. पं च कृ । ५ ड.. उ. ह. ण. सकृय । ६ घ. पनिवृत्त इ° । ७ ख. अ. 'पभुज्य । ८ ख. अ. हितक । ९ ख. छ. अ. ण, तप्तानां फ। द्वितीयः खण्डः २] छान्दोग्योपनिषत् । तविक्षरत्तदादित्यमतितोऽश्रयत्तद्वा एतद्यदेतदादि- त्यस्य रोहित रूपम् ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ यशआद्यन्नाद्यपर्यन्तं तद्वयक्षरद्विशेषेणाक्षरदगमत् । गत्वा च तदादित्यमभितः पार्श्वतः पूर्वभागं सवितुरश्रयदाश्रितवदित्यर्थः । अमुष्मिन्नादित्ये संचितं कर्म- फलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः । तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोस्तद्वा एतत् । किं तद्यदेतदादित्यस्योद्यतो दृश्यत रोहितं रूपम् ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ तच्छब्दार्थमाह---यशअदीति । अथानुष्ठितकर्मजनितं फलं कथमादिल्यमाश्रयती- स्याशङ्कयाऽऽह -अमुष्मिन्निति । दृष्टान्ते भोक्ष्यामहे ब्रीह्यादिजनितं फलमित्यभिप्रायेण श्री.ह्यादिप्राप्त्यर्थमिति शेषः । किं तत्कर्मफलं यदादित्यमाश्रित्य तिष्ठतीत्याशङ्कयाऽऽह- तत्प्रत्यक्षमिति । कर्मफले प्रत्यक्षे तत्साधने कर्मणि कर्मिणां श्रद्धासिद्धयर्थमिति यावत् । तदेव फलं प्रश्नपूर्वकं विशदयति--किमित्यादिना ॥ ४ ॥ इति तृतीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ तृतीयाध्यायस्य वितीयः खण्डः ।) अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूशष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ १ ॥ अथ येऽस्य दक्षिणा रश्मय इत्यादि समानम् । यजूंष्येव मधुकृतो यजुर्वे- दविहिते कर्मणि प्रयुक्तानि । पूर्ववन्मधुकृत इव । यजुर्वेदविहितं कर्म पुष्पस्था- नीयं पुष्पमित्युच्यते । ता एव सोमाया अमता आषः ॥१॥ मध्वन्तरं दर्शयति---अथेति । वक्तव्यविशेष कथयति-यजूंषीति । कथं तेषां ख. घ. ङ. अ. द. पूर्व भा" । २ ख. घ. ञः ठ. ण. °धु वयं भो । ३ ब. ड. च. म. ट. ड. त्येव हि ४ के.ग. ड., ट. डद.। आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [३तृतीयाध्याये- मधुकृत्वं तदाह-पूर्व पदिति । मन्त्राण मृावेदविहिरी कर्मणि प्रयुक्तानां यथा पूर्व मधुकरस्वमुकं तथा यजुघामपा यर्थः । यजुर्वे तहिते कर्मणि पुष्पदृष्टिनाराष्टे- जुर्वे देति । ता अमृता आप इत्यस्य पूर्वबद्वय लायानमित्याह–ता एवति ॥ १ ॥ तानि वा एतानि यजूश्येतं यजुर्वेदमभ्यतपरस्त- स्थाभितप्तस्य यशस्तेज इन्द्रियं वीर्य मन्नाय रसोऽ- जायत ॥२॥ तयारत्तदादित्यमभितोऽयत्तद्वा एतद्यदेतदादि- त्यस्य शुक्ल५ रूपम् ॥ ३॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २॥ तानि वा एतानि यजू येतं यजुर्वेदमभ्यतपन्नित्येवमादि सर्व समानम् | मध्धेतदादित्यस्य दृश्यते शुलं रूपम् ।। २ ॥ ३ ॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ यजुवामादित्य बन्धि मधु प्रत्यक्षं दर्शयति-एतदिति ।। २ ॥ ३ ॥ इति तृतीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ तृतीयाध्य यस्य तृतीयः खण्डः।) अथ येऽस्य प्रत्यञ्चो रश्म यस्ता एवास्य प्रतीच्यो मधनाड्यः सामान्येव मधुकतः सामवेद एव पुष्पं ता अमृता आपः ॥ १ ॥ तानि वा एतानि सामान्येत५ सामवेदमायतपश्स्त- स्थाभितप्तस्य यशस्तेज इन्द्रियं वीर्य मन्नाद्य रसोऽ- जायत ॥२॥ तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादि- त्यस्य कृष्ण रूपम् ॥ ३॥ इति तृतीयाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १३७ चतुर्थः खण्डः ४] छान्दोग्योपनिषत् ।। । अथ येऽस्य प्रत्यञ्चो रश्मय इत्यादि समानम् । तथा साम्नां मधु । एतदा- दित्यस्य कृष्णं रूपम् ॥ १॥ २ ॥३॥ इति तृतीयाध्यायस्य तृतीयः खण्डः ॥३॥ तृतीयं मधु कथयति --अथेति । ऋचां यजुषां च मधु यथा कथित तथेति यावत् । तस्य शास्त्र प्रत्यक्षत्वं दर्शयति-एतदिति ॥ १॥ २ ॥ ३ ॥ इति तृतीयाध्यायस्थ तृतीयः खण्डः ॥ ३ ॥ (अभ तृतीयाध्यायस्य चतुर्यः खण्डः ।) अथ येऽस्योदश्चो रश्म यस्ता एवास्योदरीच्यो मधु- नाड्योऽथर्वाङ्गिरस एव मधुका इतिहासपुराणं पृष्पता अमृता आपः ॥१॥ ते वा एतेऽयङ्गिरस एतदितिहासपुराणमयत- परस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्ना- य५ रसोऽजायत ॥ २॥ तयारत्तदादित्यमाभितोऽश्रयत्तद्वा एतयतेतदादि- त्यस्य परं कृष्ण रूपम् ॥ ३ ॥ इति तृतीयाध्यायस्य चतुर्यः खण्डः ॥ ४ ॥ अथ येऽस्योदश्वो रश्मय इत्यादि समान । अथर्वाङ्गिरसोऽथर्वणाङ्गि. रसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुरुषम् । तयोश्चेतिहास पुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनि. योगः सिद्धः । मध्वेतदादित्यस्य परं कृष्णं रूपमतिशयेन कुष्णमित्यर्थः । ॥१॥२॥३॥ इति तृतीयाध्यायस्य चतुर्थः खण्डः ॥ ४॥ चतुर्थ मधु निदर्शयति-अथेति । किं तत्कर्मेयाशङ्कयाऽऽह-इतिहासेति। तयाण नामाङ्गिरसानां च प्रसिद्धं ब्राह्मणं तद्विहितं कर्भ पुष्पं पुष्पस्थानीयमित्यर्थः । । क. ग. ङ. .. ट. उ. पर: । कृ। २ क. ख. ङ. द. थोड्न । ३ क.ग. क. घ. ट. ड. है, पर: कृ । ४ . छ. रसस्य च। १३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- यदा प्रसिद्धयोरितिहासपुराणयोरुपादानं तदाऽपि न दूषणमित्याह-तयोश्चेति । अश्व- मेधकर्मणि जामितापरिहारथ पारिप्लवो नानाविधोपाख्यानसमुदायो यत्र तत्पारिप्लबमाचक्षीते- तिविधिवशात्प्रयुज्यते । तासु रात्रिषु तस्यैव कर्मणोऽङ्गत्वेन मनुवैवस्वतो राजे.येवं प्रकारयो. विनियोगस्य पूर्वतन्त्रे पारिप्लवार्थाधिकरणेनैव सिद्धत्वात्तत्तत्संबन्धि कर्म पुष्पमित्यर्थः । अस्यापि मधुनः शास्त्रप्रत्यक्षतामाह-मवेतदिति ॥ १॥ २ ॥ ३ ॥ इति तृतीयाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ (अथ तृतीयाध्यायस्य पञ्चमः खण्डः।) अथ येऽस्यो/ रश्मयस्ता एवास्यो; मधु- नाड्यो गुह्या एवाऽऽदेशा मधुलतो ब्रह्मैव पुष्पं ‘ता अमृता आपः ॥ १॥ ते वा एते गुह्या आदेशा एतद्ब्रह्मान्यतपश्स्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राय रसोऽजा. यतः ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्दा एतद्यदेतदादि त्यस्य मध्ये क्षोभत इव ॥ ३ ॥ अथ येऽस्यावा रश्मय इत्यादि पूर्ववत । गुह्या गोप्या रहस्या एवाऽऽदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतो ब्रह्मव शब्दा- धिकारात्प्रणवाख्यं पुष्पम् । समानमन्यत् । मध्वेतदादित्यस्य मध्ये क्षोभत इव समाहितदृष्टेदेश्यते संचलतीव ॥ १ ॥ २॥३॥ , पञ्चमं मधु दर्शयति-अथेति । लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः । ब्रह्मशब्दार्थमाह-शब्दाधिकारादिति । ऋगादिशब्दानां प्रकृतत्वा- दित्यर्थः । अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह-मश्वेतदिति । समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥ १ ॥ २ ॥ ३ ॥ ते वा एते रसाना रसा वेदा हि रसास्तेषा- १ क. ग, ट. मेधे क । २ क. ट. 'त-सं° । ३ क. ग. घ, ङ, च. ट, ढ, ज. १३९ पष्टः खण्डः ६ छान्दोग्योपनिषत् । मेते रसास्तानि वा एतान्यभूतानाममृतानि वेदा त्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥ इति तृतीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः । केषां रसाना. मित्याह-वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसास्तेषां रसानां कर्मभा- वमापन्नानामप्येते रोहितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथाऽमृता- नाममृतानि । वेदा ह्यमृता नित्यत्वात्तेषामेतानि रोहितादीनि रूपाण्यमतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा । यस्यैवं विशिष्टान्यमतानि फलमिति ॥४॥ इति तृतीयाध्यायस्य पश्चमः खण्डः ॥ ५॥ पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्धयर्थं स्तुति प्रकुरुते-ते वा एत इति । तस्मात्तेषामिति संबन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् । या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह- रसानामिति । कर्मस्तुतिमभिनयति-यस्यैवमिति । रसानां रसा अमृतानाममता- नीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥ ४ ॥ यस्य पञ्चमः खण्डः ॥५ (अथ तृतीयाध्यायस्य षष्ठः खण्डः।) तयत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ तत्तत्र यत्पथमममृतं रोहितरूपलक्षणं तद्वसवः प्रातःसवनेशाना उपजीवन्त्य. मिना मुखेनाग्निना प्रधानभूतेनाग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः । अन्नायं रसोऽजायतेतिवचनात्कवल ग्राहमश्नन्तीति प्राप्तं तत्प्रतिषिध्यते न वै देवा अश्नन्ति न पिबन्तीति । कथं तद्युपजीवन्तीत्युच्यते-एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्टोपलभ्य सर्वकरणैरनुभूय तृप्यन्ति । दृशेः सर्वकरणद्वारोपल. १ ख. अ. ते तथो । २ ख. ब. निष्पादत्वा । ३ ख. ञ, ण. °षां ध्ये° 1४ ग. ञ. ड. ण. ग्रासम । एच.क्तलक्षणम । ६ क. द. °हितरू । १४० आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता-[ ३तृतीयायाये- ध्यर्थत्वात । नन रोहितं रूपं दृष्ट्रत्युक्तं कथमन्येन्द्रियविषयत्वं रूपस्योति । न । यशआदीनां श्रोत्रादिगम्यत्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुषम् । इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामथ्र्यम् । वीर्य बलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति । रसो हाव- मात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे । देवा दृष्ट्वा तृप्यन्तीत्येतत्सर्व स्वकरणे- रनुभूय तृप्यन्तीत्यर्थः । आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषर. हिताश्च ॥ १॥ अमृतानि ध्येयान्युक्त्वा तदुपजीविनो देवत गणाननुचिन्तनीयानुपदिशति--तत्तत्रति। कवलग्राहं कवलं गृहीत्वा यथा लोकोऽनाति तद्वदित्येतत् । नन्वशनपानाभाये न युक्तमु पजीवनवचनमित्याशङ्कय परिहरति-कथमित्यादिना । चक्षुषेति वक्तव्ये कथं सर्व- करणैरित्यधिकमुच्यते तत्राऽऽह-दृशरिति । चक्षुषेत्र रूपग्रहणमिति नियममाश्रित्य शङ्कते--नन्विति । कर्मफलभूतस्य रसस्य लेहितामृतात्मकस्य नास्ति चक्षुर्मात्रग्र ह्य- त्वमिति परिहरति--नेत्यादिना । किमेतावता रसस्याऽऽयातं तदाह-रसो हीति । इति तस्यापि श्रोत्रादिग्राह्यतेति शेषः । एतदेवेत्यादिव क्यमुपसंहरति-देवा इति । किं तेषां स्वतत्राणां तृप्तित्याह-आदित्यति । वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन संभाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥ १ ॥ त एतदेव रूपमभिसंरिशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ किं ते निरुद्यमा अमृतमुपजीवन्ति । न । कथं तर्हि, एतदेव रूपमभिलक्ष्या. धुना भोगावसरो नास्माकमिति बुद्ध्वाऽभिसंविशन्त्युदासते । यदा व तस्या- मृतस्य भोगावसरो भवेत्तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः । एतस्माद्रपा. दुद्यन्त्युत्साहवन्तो भवन्तीत्यर्थः । न ह्यनुत्साहवतामननुतिष्ठतामलसानां भोग- प्राप्तिोंके दृष्टा ॥२॥ एतस्माद्रूपादिति व्याख्यातस्यानुवादमात्रम् । उत्साहवतां देवानां यथोक्तामृतोपजीवि- त्वमित्यत्र लोकप्रसिद्धिमनुकलयति-न हीति ।। २ ॥ स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽनिनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं- विशत्येतस्मादूपार्दुदेति ॥ ३ ॥ १ च सर्व यं । २. ङ. च. त्र. ड. ढ. °न्ति दे । ३ ख. घ. ङ. च. त्र. ठ. ड. ण. प्यन्त्येत । ४ स. अ. ण. भूयाभित । ५ ख. ङ. ठ. “दा चैत । न. दा च । ६ ख. र. ज. ज. ठ. दुति ! .. सप्तमः खण्डः ७] छान्दोग्योपनिषत् । १४१ ___ स यः कश्चिदेतदेवं यथोदितमङ्मधुकरतापरले संरक्षणमृग्वेदविहितकर्मपुष्पा. स्य चाऽऽदित्यसंश्रयणं रोहितरूपत्वं चामृतस्य प्रात्रीदिग्गतरश्मिनाडीसं- थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहकतां गत्वाऽग्निना मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं स्वभोगावसर उद्यमनं तत्कालापाये च संवेशनं वेद सोऽपि वसुवत्सर्वं तथैवानुभवति ॥ ३ ॥ पाठ कमेणोक्तं ध्येयस्वरूपमनूद्य साधिकारं ध्यानविधि दर्शयति स य इति । वसु- देवभोग्यतां वसुभिर्देवैरुपजीव्यत्वमिति यावत् । एतदित्यस्माकं मधु निदर्शयति । एवंश- ब्दार्थं विशदयति-यथोदितमिति । तथैव श्रुत्युक्तक्रमेणैवेत्यर्थः ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमता वसूना- मेव तावदाधिपल स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥६॥ A ARAAJana कियन्तं कालं विद्वांस दमतमुपजीवतीत्यच्यते-स विद्वान्याव दित्यः पुर-. स्तापाच्यां दिश्यदेता पश्चात्पतीच्यामरतमेता ताकद्वसनां भोगकालस्तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्री देवानामनभूतः । किं तबयमाधिपत्यं स्वराड्ावं चाविगच्छति ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥६॥ भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति-कियन्तमिति । आधिपत्यं स्वाराज्यमिति विशेषणयोस्तात्पर्यमाह-न यथेति ॥ ४ ॥ इति तृतीयाध्यायस्य षष्ठः खण्डः ॥ ६॥ - - --metaitrin (अथ तृतीयाध्यायस्य सप्तमः खण्डः।) अथ यद्वितीयममृतं तदुद्दा उपजीवन्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्भपादुयन्ति ॥ २॥ १ ग. घ. ड. ठ. थोक्त मृ । ङ. ढ. थोक्तमेवम । २ ख. ञ. ण. °सक्ष° । ३ ख. अ. °मावत' । ४ प. उ. तिं वसुभो । च. तिं वस्तुभो । a nd १४२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- स य एतदेवममतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसं- विशत्येतस्मादूपार्दुदेति ॥ ३॥ अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥ १ ॥ २ ॥३॥ प्रथमममृतमधिकृत्य चिन्तनीयमुक्वा द्वितीयममृतमाश्रित्य तद्दर्शयति-अथेति ॥ १॥ ॥ २ ॥ ३ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता- वदक्षिणत उदेतोत्तरतोऽस्तमेता रुदाणामेव तावदा- धिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षि. णत उदेतोत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥ ४ ॥ __इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७॥ विद्याफलं कथयति-स यावदिति । यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथमामृतध्याथिनां वसुभिस्तुल्यो भोगकालस्तथा द्वितीयामृतध्यायिनामपि रुद्रस्तुल्यो भोगकाल इत्यर्थः ॥ ४ ॥ इति तृतीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथ तृतीयाध्यायस्याष्टमः खण्डः।) अथ यत्तृतीयममतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्मादूपादुद्यन्ति ॥२॥ स य एतदेवममृतं वेदाऽऽदित्यानामेवैको भूत्वा १ ख. ड. अ. उ. दुति। १ख. ड.. १४३ अष्टमादिदशमान्ता:खण्डाः८-१०] छान्दोग्योपनिषत् । वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादेति ॥ ३ ॥ स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्त मेताऽऽदित्याना- मेव तावदाधिपत्य स्वाराज्यं पर्येता ॥४॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥८॥ __ ( अथ तृतीयाध्यायम्य नवमः खण्डः ।) अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमन मुखेन न बै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥२॥ स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमधि- संविशत्येतस्माद्रूपादेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्तादस्तभेता विस्ता- वदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव ताव- दाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य नवमः खण्डः ॥ ९॥ (अथ तृतीयाध्यायस्य दशमः खण्डः ।) अथ यत्पश्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ १ ख. ड. ज. अ. ट. दुदैति । २ ख. ङ. ज. अ. ठ. 'दुदैति । १४४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये--- त एतदेव रूपमतिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवपमृतं वेद साध्यानामेवैको भूत्वा ब्रह्म- णैव मुखेनैतदेशामृतं दृष्ट्वा तृप्यति स एतदेव रूपम- भिसंविशत्येतस्मादूपादुदति ॥ ३ ॥ स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तादूर्ध्व उदेताऽर्वाङस्तमेना साध्यानामेव ताव- दाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति तृतीयाध्यायस्य दशमः खण्डः ॥ १० ॥ तथा पश्चादुत्तरत ऊर्ध्वमुदेता विपयेणास्तमेता । पूर्वस्मात्पूर्वस्माद्विगु- णोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् । सवितुश्चतुर्दिशमिन्द्रयमवरुणसोम- पुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् । मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिनि । इतर मृतध्यायिनां फलानि निर्दिशति-तथेति । विपर्ययेण पुरस्तादक्षिणतोऽ. धस्ताच्चेत्यर्थः । यथा पुरस्तादुदेता पश्चाच्चा स्तमेता ततो दक्षिणतो द्विगुणेन कालेनादेतो- त्तरतश्चास्तमेतेत्युक्तम् । तथा ततो द्विगुणेन कालेन पश्चादेता पुरस्ताचास्तमेता तावाना- दित्यानां भांगकालः । तृतीयामृतध्यायिनामपि तावानेव भोगकालः। ततो द्विगुणेन कालेन यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता तावान्मरुतां भोमकालः । चतुर्थामृतध्यायि. नामपि तावानेव भोगकालः । ततो द्विगुणेन कालेनोर्ध्वमुदेताऽधस्तादस्तमेता - तावान्सा- ध्यानां भोगकालः । पञ्चमामृतचिन्तकानामपि तावानेवेत्यर्थः । यत्पूर्वपूर्योदयास्तमयकाला- पेक्षया द्विगुणेन कालेनोत्तरोदयास्तमयावित्युक्तं तत्पुराणविरुद्धमिति शङ्कते-पूर्वस्मात्पू. बस्मादिति । कथं श्रुत्युक्तस्यार्थस्य पुराणविरुद्धतेत्याशङ्कयाऽऽह-सवितुरिति । उक्त- मेव संक्षिपति-मानसोत्तरस्यति । महागिरेमरोः प्राकारवत्परितः स्थितस्य मूर्धनि संल. ग्ररथचक्रस्य सवितुर्मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वात्कालाधिक्ये कारण भावाच्च चतसृष्वपि पुरीषूदयास्तमयकालस्य तुल्यत्वम् । उक्तं हि विष्णुपुराणे- " शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकों द्वौ विकर्णस्थस्त्रीकोणान्वे पुरे तथा " इति ॥ १ ख. दुः ज. अ. ट. 'दुवैति । २ ख. छ. ज. ण. ° पिसत:। अष्टमादिदशमान्ता:खण्डाः८-१०] छान्दोग्योपनिषत् । लैङ्गे चोक्तम्-

    • मानसोपरि माहेन्द्री प्राच्या मेरोः स्थिता पुरी ।

दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणे सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः । अमरावती संयमिनी सुखा चैव विभा क्रमात् । लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठां गतस्य सूर्यस्य गतिर्या तां निबोधत ।। दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति । पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः ॥ सः सायमनैः सौरो ह्युदयो दृश्यते द्विजाः॥ स एवं सुखवत्यां तु निशान्तस्तत्प्रदृश्यते ।। अस्तमेति यदा सूर्यो विभायां विश्वदृग्विभुः । मया प्रोक्तोऽमरावल्यां यथाऽसौ बारितस्करः ॥ तथा संयमिनीं प्राप्य सुखां चैव विभा खगः । महाऽपराह्नस्त्याग्नेय्यां पूर्वाह्रो नैर्ऋते द्विजः ।। तदा स्त्रप्पररात्रश्च वायुभको सुदारुणः । ऐशान्यां पूर्वरावस्तु गतिरेषाऽस्य सर्वतः ” इति ।। तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्न तत्रेशकोणस्थानां तृतीययाममाग्नेपकोणस्थाना- भाद्ययामं संयमिन्यामुदयं च करोति -सविता । एवं यदा याम्ये मध्याह्ने तिष्ठति तदै. न्ट्रेऽस्तमयः । आग्नेये ततीययामः । नितिकोणे प्रथमो यामः । वारुणं उदयः । यदा च वारुपो मध्याह्नस्तदा याम्येऽस्तमयः । निऋतिकोणे तृनायो यमः यायच्ये प्रथमयामः । सौम्य उदयः । यदा च सौम्ये मध्याहस्तदा वारुणेऽस्तमयः । वायव्ये तृतीययामः ॥ ईशानकोणे प्रथमो यामः । ऐन्द उदयः । तथाऽऽनेय कोणे वर्तमानस्तत्यानां मध्यंदिनं यमेन्द्रपुर्योराद्यनतीययामौ नितीशानकोणयोरुदयास्तमयौ च करोति । एवं सर्वासु दिक्ष विदिक्ष चेति पौराणिके दर्शने तद्विरुद्धमिदं श्रुत्योक्तमियर्थः । ___ अत्रोक्तः परिहार आचार्य: । अमरावत्यादीनां पुरीणां हिगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् । उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षर्गोचरा- पत्तिस्तदत्य यश्चास्तमनं न परमार्थत उदयास्तमने स्तः । तन्निवासिनां च प्राणि- ख. न °स्य च वा । २ ग. च. यमनी । ३ ग. ट. शा तस्य प्रवृ । ४ क. न्तस्थः प्रदृ' । ५ ख. ङ. ण. यमनीं । ६ ख. ग. छ. न. ट. ण. शा। ७ क. ऋथान । क. ख. ग. छ. ट. प. म. '। आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये- नामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैचोदेता नास्तमैतेति . चक्षुर्गोचराप- त्तेस्तदत्य यस्य चाभावात् । यद्यपि श्रुतिविरोधे स्मृतिरप्रमाणं तथाऽपि यथाकथंचिद्विरोधपरिहारं द्रविडाचार्योक्त. मुपपादयति-अत्रेति । यदाऽमरावती शून्या स्यात्तदा हि तां प्रति पुरस्तादुदेतीतिप्रयो. गशून्यत्वाद सूनां भोगान्तः । एवमुत्तरासां पुरीणां विनाशे द्विगुणकालेन रुद्रादीनां भोग. च्युतिः । अत इमा वचनव्यक्तिमाश्रित्य तमेव परिहारमाह-अमरावत्यादीनामिति । तथाऽपि कथं विरोधसमाधिस्तत्राऽऽह-उदयश्चेति । [ तदुक्तम्-] " यैर्यत्र दृश्यते भास्वान्स तेपामुदयः स्मृतः । तिरोभावं च यति तदेवास्तमनं वेः ॥ . नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमने नाम दर्शनादर्शने रवे: ” इति ।। .... अमरावत्यादिपुरीषु पूर्वपूर्वापेक्षयोत्तरोत्तरत्रोद्वासकालद्वैगुण्यमस्तु । स्तां च दर्शनादर्शने सवितुरुदयास्तमयौ । स वा एष न कदाचनास्तमेति नोदेतीति श्रुतेर्वस्तुतो नोदयास्तमयों स्तस्तथा च पुरी तुल्यत्वेन गच्छतः सवितुरुदयास्तमयकालवैषम्यमयुक्तमित्याशङ्कयाऽऽह- तन्निवासिनां चेति । भोगकालद्वैगुण्यं न सवितृगतेराधिक्यापेक्षयाँ श्रुत्योच्यते येन पुराणविरोधः किं त्वमरावत्यादीनां पुरीणां दैत्योपैहतानां पूर्वपूर्वापेक्षयोत्तरोत्तरपुरीणां द्विगुणेन कालेनोद्वासात्तदपेक्षयोत्तरेत्तर स्थानेषु भोगकाले द्वैगुण्यं श्रुत्योक्तमिति भावः । __ तथाऽमरावत्याः सकाशाद्विगुणं कालं संयमनी पुरी वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इवोदेत्युत्तरतोऽस्तमेतीत्युच्यतेऽस्मद्वद्धि चापेक्ष्य । तथोत्तरास्वपि पुरीषु योजना। अथोद्वासकलाधिक्याद्भगच्युतिकालाधिक्यं न भोगकालाधिक्यगत आह-तथेति । यथोद्वासकालद्वैगुण्यमुक्तं तद्वदिति । यावत् । अमरावतीनिवातिप्राणिवर्गापेक्षया संयमिनीनिवासिनः प्राणिनः प्रति द्विगुणेन कालेन सवितुरुदयास्तमयाविति युक्तं च वक्तुम् । दर्शनादर्शनयोर्द्विगुणकालभावित्वात् । न च तन्निवासिदृष्टयपेक्षया दक्षिणो. १ ख. डा. च. अ. °देति ना । २ ख. टु च. त्र. मेति । घ. ट. मेता च । ३ घ. चाप्यभा । ४ क. ग. ट. शिवानं च । ५ ख. छ. छ. ञ. ण. यौ तथा । ६ क. गं. ट. °ण्यं स । क. ग. ट. या न श्रु'। : ख. छ. ण. अ. पहृता' । ९ ख. ग. ङ. ट. ण. 'री दि' । १० ख. ङ. अ. ण. तर । ११ ख. ट. कालदै' ! १२ ङ ड. ड. 'वत्या द्विगु । १३ क. ख. ग. ब. इ. च. ट. ठ. ह. द. ण. ल माय। १४ क. 'यमिनी । १५ ट. यमनी । अष्टमादिदसमान्ताःखण्डाः ८-१०] छान्दोग्योपनिषत् । तरयोरुदयास्तमयौ । तत्तदृष्टया पूर्वपश्चिमयोरेव तद्भावात् । अस्मद्वद्धिमपेक्ष्य तु दक्षिणत उदे युत्तरतश्चास्तमेतीत्युच्यते । इबशब्दस्तयोस्तन्निवासिजनापेक्षया दक्षिणोत्तरस्थयोरसत्त्व द्योतयतीत्यर्थः । यथाऽमरावत्यपेक्षया संयमिन्यामुद्रासकालाधिक्यमुकं तथा तदपेक्षया वारुण्यां तदपेक्षया च विभायां तत्कालाधिक्यमवधेयमित्याह--तथेति । संयमिनी चान्त- र्भाव्य बहुवचनम् । ___ सर्वेषां च मेरुरुतैरतो भवति । यदाऽमरावत्यां मध्याह्न गतः सविता तदा संयमन्यामुघन्दृश्यते तत्र मध्याहगतो वारुण्यामुद्यन्दृश्यते, तथोत्तरस्या, प्रद- क्षिणावृत्तेस्तुल्यत्वात् ।। इतश्चास्मबुद्धिमपेक्ष्य दक्षिणगत्यादिनाऽस्तमनमित्याह---सर्वेषां चेति । उद्यन्त- मादित्यं पुरतोऽवलोकयतां वामभागे स्थितत्वान्मेरुः सर्वेषामेवोत्तरतो भवति । तथाचो- दयास्तमयाभ्यां पूर्वापरदिग्विभागान्न तत्पुरवासिदृष्टयपेक्षया दक्षिणत इत्यादिवचनं कित्व- स्मदृष्टयपेक्षयैवेत्यर्थः । उदासकालद्वैगुण्यापेक्षया भोगकालद्वैगुण्यमित्युक्तम् । संप्रति सवितगत्याधिक्यापेक्षयैव भोगकालाधिक्यं किं न स्यादित्याशङ्कय पुराणविरोधसमाधाना. संभवान्मैवमित्याह-यदेत्यादिना । यथा संयमिन्यां मध्याह्नगो वारुण्यामुद्यन्भवति तथा तस्यां मध्याह्नगो विभायामुद्यन्दृश्यत इत्याह-तथेति । उक्तं च वायुप्रोक्ते-- " मध्यगस्त्वमरावत्यां यावद्भवति भास्करः । वैवस्वते संयमन उदयंस्तन दृश्यते ।। सुखायामर्धरात्रश्च विभायामस्तमेति च " इति ।। इलावंतवासिना सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्च इवो- देताऽर्वागस्तमेता दृश्यते । पर्वतोच्छिद्रप्रवेशात्सवितप्रकाशस्य । कथं पुनः स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता विस्तावदृर्ध्व उदेताऽना- ङस्तमेतेत्युच्यते । न हि तत्रोद्वासकालस्य वाऽधिकत्वमस्ति येनोदयास्तमयकालाधिक्यानो. गकालाधिक्यं स्यादत आह-इलावतेति । मेरोश्चतुर्दिशमिलातं नाम वर्ष प्रसिद्धम् । तन्निवासिनां प्राणिनामुभयतः पर्वताभ्यां मानसोत्तरसुमेरुभ्यां प्राकारस्थानीयाभ्यामुभयोध. १ ग. ठ. यमया। २ क. च. त्तरो भ । ३ ख. च. त्र. ण, ध्याह्न ग° । ४ क. ख. ग. घ. ङ.च. अ. ट. ठ. ढ ढ.°दा सायं' । ५ क. ङ. च. ञ. ढ. यमिन्या' । ६ ठ. ध्या ग । ७क. ग. च... ड. द. ण, 'हगोचो वा । ८ ग.. 'दिवचन । ९ ग.ट. यमन्यां । १० च. . ण. वृत्तवा। ११ ख. त्र. ण. यमदे। १२ ग. न च त । १३ ग. अ. ट. वृत्तेति । १४ ख. ञ. वृत्तं ना। __आनन्दगिदिकृतटीकासंचलितशांकरभाष्यसमेता- [इतृतीयाध्याय- स्थितमहाक्षेण विनिवारितादित्यरश्मीनामूईमुदेताऽव उस्तमेता च सविता दृश्यने । इवा ब्दस्तूदयास्तमवयोर्वस्तुतोऽसत्त्वद्योतनार्थ इत्यर्थः । कथं सवितोः सन्नदेय डस्तमति तत्राऽऽह--पर्वतेति । सर्वावृतप्रकाशस्य पर्वतयोरुपरितने छिद्रे प्रवेशादधोवर्तिनां प्राणि- नामुपरिप्रसारितनेत्राणा. सावित्रं प्रकाशं पश्यतां तत्रोद्यन्निव सवितोपलभ्यते प्रदेशान्तरे च दृश्यमानोऽधस्तादिवास्तमेति । यथोपरिष्टाऽत्रत्यरुपलभ्यमानो मेघस्ततो दृराईको भूतलल. ग्नश्चेत्येवावसीयते तथेहापीत्यर्थः । तथर्गांद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्वमनुमीयते भोगा. कालद्वैगुण्यलिङ्गेन । उद्यमनसवेशनादि. देवानां रुद्रादीनां विदुषश्च समानम् । ॥ १॥२॥३॥४॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ॥१॥ २॥३॥४॥ इति तृतीयाध्यायस्य नवमः खण्डः ॥ ९॥ ॥१॥२॥ ३ ॥४ इति तृतीयाध्यायस्य दशमः खण्डः ॥१०।। भोगकालस्याविरोधेनाऽऽधिक्यमापाद्य तेनैव लिङ्गेनातिशयवत्वममृतादेरपि कथयति - तथेति । भोमकालाधिक्ये सतीति यावत् । अनुमर्मीयते कल्प्यते । यत्तु भोगकालमाकल- व्योद्यमनं तदभावं ज्ञात्वोपरमणमन्यादिमुखत्वं दृष्टिमात्रेण तप्तिमत्त्व तत्सवं विदुषोऽपि कल्यते देवैः सममित्याह-उद्यमति ॥ १॥२॥३॥ ४ ॥ इति तृतीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ॥१॥ २ ॥ ३ ॥४॥ इति तृतीयाध्यायस्य नक्मः खण्डः ॥ ९ ॥ ॥१॥२॥ ३ ॥४॥ इति तृतीयाध्यायस्य दशमः खण्डः ॥ १० ॥ (अथ तृतीयाध्यायस्यैकादशः खण्डः।), अथ. तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥ क. द. नार्थः। २ क. ग. ट. दृश्यो भू । ३ ख. छ. उ. ण. मश्चैवा । ४ ठ.. वे वर्तते. भो । ५.क. ग. ट. मनानन्तरं. त° । एकादशः खण्डः ११] छान्दोग्योपनिषत् १४९ कृत्वैव मुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनियित्तमनुग्रहं तत्कर्मफलो. पभोगक्षये तानि प्राणिजालान्यात्मनि संहृत्याथ ततस्तस्मादनन्तरं पाण्यनुग्र- इकालादूर्वः सन्नात्मन्युदेत्योद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्स्वा- त्मस्थो नैवोदेता नास्तमेतैकलोऽद्वितीयोऽनवयवा मध्ये स्वात्मन्येव स्थाता। तत्र कश्चिद्विद्वान्वस्वादिसमानचरणो रोहिताद्यमतभोगभागी यथोक्तक्रमण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन्नेत मन्त्रं दृष्ट्रोत्थितोऽन्यस्मै पृष्टवते जगाद । यतस्त्वमागतो ब्रह्मलोकान्कि तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकमित्येवं पृष्टः प्रत्याह । तत्तत्र यथा । पृष्टे यथोक्ते चार्थ एष श्लोकों भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥१॥ पञ्चभिः पर्यायैर्मधुविद्या यथावदुक्त।। क्रमेण मुक्तिफलपर्यवसायित्वं तत्या दर्शयितु. मनन्तरवाक्यमबरुध्याऽऽह -कृत्येत्यादिना । तस्मात्प्रानुग्रहमालादनन्तरमिति तच्छ- ब्दार्थः । ऊर्वः सन्ब्रह्मीभूतो वर्तमान इति यावत् । आमन्युदेत्य स्वमहिम्न प्रकाशं लवेत्येतत् । स्थातेतिप्रयोगात्क्रममुत्तिरत्र विवक्षिता। तत्र विद्वदनुभवं प्रमाणयति-- तत्रति । क्रममुक्तिः सप्तम्यर्थः । यथोक्त क्रमेणासौ वा आदित्यो देवमवित्यादिना पञ्चा- मृतत्वेन स्थितमित्यर्थः । स्वमात्मानं वेद्यतया विन्दात्मसंभूतमित्यर्थः । आत्मत्वेनोपेत्याह- ग्रहेण गृहीत्वत्येतत् । कथं प्रश्न इत्याकाङ्क्षायामाह-यत इति । लब्धब्रह्मोपदेशो ब्रह्मविद्योक्तावस्थायां ब्रहणो वियुक्तावस्थायां केनचित्पृष्टः प्रत्युवाचेत्यर्थः । कथं प्रत्यु- क्तिरिति तत्राऽऽह-तत्तत्रेति ॥१॥ न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाह सत्येन मा विराधिषि ब्रह्मणेति ॥ २॥ न वै तत्र यतोऽहं ब्रह्मलोकादागतस्तस्मिन्न वै तत्रैतदस्ति यत्पृच्छसि । न हि तत्र निम्लोचास्तमगमत्सविता न चोदियायोद्तः कुतश्चित्कदाचन कस्मि- चिदपि काल इति । उदयास्तमयवर्जितो ब्रह्मलोक इत्यनुपपन्नमित्युक्तः शप- थमिव प्रतिपेदे । हे देवाः साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वचस्तेन सत्येनाहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयम(या)प्राप्तिब्रह्मणों मम मा भूदित्यर्थः ॥२॥ १ ख. अ. ण. वो वा म | २ क. ग. ट. माच। ३ ध. ल. ड. ढ. गभोगी। ४ ङ. च. ठ. ड. णस्वमात्मा । ५ ठ. ड द्रष्ट्वा स्थितो। ६ घ. ठ. थोक्तार्थ । ७ ख. छ. ञ ण. 'ग्रहणेन गृ। ८ फ. विद्बह्म । ग. 'विद्युक्ता । ९ ख. त्र. ड. ढ. दाचिन की। १० प. उ. ड. मनक । ११ क. ग. ङ. च. ट. ट. इत्युप° । १९ क. ङ. ६. द. °णो मा । १५० आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-३तृतीयाध्याथे- श्लोकमुपादाय व्याकरोति-न वै तत्रेत्यादिना। निमुम्लोचेल्यस्मिन्नर्थे निम्लो- चेति च्छान्दसः प्रयोगः । इतिशब्दः पर्धिव्याख्यासमाप्त्यर्थः। उत्तरार्धमुत्थापयति---- उदयास्तमयोति । लोकत्वाविशेषादितरलोकवद्ब्रह्मलोकोऽपि नोदयास्तमयवर्जित इत्युक्तो विद्वानुत्तरार्धेन शपथं कुर्वन्परिहरतीत्यर्थः ॥ २॥ सत्यं तेनोक्तमित्याह श्रुतिः- - न ह वा अस्मा उदेति न निम्लोचति सहदिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥३॥ न हवा अस्मै । यथोक्तब्रह्मविदे नोदति न निम्लोचति नास्तमोति किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव संदेवाहर्भवति स्वयंज्योतिष्ट्राय एतां यथोक्ता ब्रह्मोपनिषदं वेदगुह्यं वेद । एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसंबन्धं च यच्चा- न्यदवोचामैवं जानातीत्यर्थः । विद्वानुदयास्तमयकालापरिच्छद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥ ३॥ एवं मन्त्रदृक्शपथद्वारा नितिऽर्थे न हेल्याद्या किमर्था श्रुतिरित्याशङ्कक्याऽऽह- सत्यमिति । न हेत्याद्यां श्रुतिमादाय व्याचष्टे--यथोक्तति । ब्रह्मोपनिषैदमित्यस्या- र्थमाह-वेदगुह्यमिति । एवंशब्दमादाय व्याकरोति-एवमित्यादिना । वंशादित्रयं तिरश्चीनवंशो मध्यपूपो मधुनाड्यश्चेत्येवंरूपमित्यर्थः । प्रत्यमृतसंबन्धं च लोहिताद्यमृतेष्वेकै- फवस्वादीनां संबन्धमित्यर्थः । अन्यदित्युद्यमनसंवेशनादि गृह्यते । उक्तविद्याफलमुपसंहरति- विद्वानिति ।।३॥ तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाश्यस्तद्वैतदुद्दालकायाऽऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥४॥ तद्वैतन्मधुज्ञानं ब्रह्मा हिरण्यगर्भो विराजे प्रजापतय उवाच । सोऽपि मनवे । मनरिक्ष्वाकांद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति ब्रह्मादिविशिष्टक्रभाग- तेति । किं च तद्धैतन्मधुंज्ञानमुद्दालकायाऽऽरुगये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच ॥ ४ ॥ १ घ, ङ. ट. सर्व। २ ड. ण. 'वं मन्त्रे | ३ ख. छ. अ. ण. षदित्य । ४ ख. छ. त्र. ण. ड्यश्चैवं'। ५ ङ. च. ण. च । स च म । ६ क. ठ. क्वादिभ्यः। ७ व. ङ. च. ण. धुविज्ञा । ८ ग. ट, ता ब्रह्मविद्ब्रह्म । ९ ड ड, द. ण, म ब्रह्मवि०१८ च. °य. ब्रह्म प्रो । एकादशः खण्डः ११] छान्दोग्योपनिषत् ।। ननु विद्या सफला चेदुक्ता तर्हि किमुत्तरग्रन्थेनेत्याशङ्कयाऽऽह-तद्वैतदिति । स्तुतिमेवाभिनयति--ब्रह्मादीति । तद्वैतदुद्दालकायेत्यादिना विद्याण योग्यं पात्रं प्रद- श्यते । तद्वय चष्टे-किंचेति । इतश्च स्तुत्यहमेतद्विज्ञानमित्यर्थः । मधुविज्ञानं व्याक- रोति-ब्रह्मविज्ञानमिति ॥ ४ ॥ इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब- यात्प्रणाय्याय वाऽन्तेवासिने ॥ ५॥... ____ इदं वाव तद्यथोक्तमन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्यायान्तेवासिने शिष्याय ॥ ५॥ ___ तस्य परोक्षत्वं व्यावर्तयति--इदं वावति । अथ ज्येष्ठाय पुत्राय ब्रह्म वक्तव्यमिति पूर्वेषामयं नियमो नेदानींतनानामित्यत आह--अन्योऽपीति । पात्रान्तरमनुजानाति- प्रणाय्यायति ।। ५॥ नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृ- हीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥ ६॥ इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ नान्यस्मै कस्मैचन प्रब्रूयातीर्थ यमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्या दीनाम् । कस्मात्पुनस्तीर्थसंकोचनं विद्यायाः कृतमित्याह--यद्यप्यस्मा आचा- यायेमां कश्चित्पृथिवीमद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यादस्या विद्याया निष्क्रयार्थमाचार्याय धनस्य पूणी संपन्नां भोगोपकरणैर्नासावस्य निष्क्रयो यस्मात्ततोऽपि दानादेतदेव यन्मधुविद्यादानं भूयो बहुतरफलमित्यर्थः। द्विरभ्यास आदरार्थः ॥ ६॥ . इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ पत्रशिष्याभ्यां पात्रान्तरं प्रत्याचष्टे--नति । तीर्थद्वयं विद्याप्रदानेऽधिकारिद्वयमि- त्यर्थः । निर्धारणे षष्ठी । आचार्यो विद्यादाता । आदिपदाद्धनदायी श्रोत्रियो मेधावी च गृह्यते । सर्वेषामर्थिनामन्त्राधिकारमाशङ्कय दृषयति-कस्मादित्यादिना । आचार्या १ क. य त । २ ख. छ. 1. ण. 'मित्याशझ्याऽऽह । ३ ख. प. इ. ठ, ड. द. ज. "स्य संपू। ४ ख. छ. ञ, ण. की गृ । १५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- थेति पुनरुपादानं क्रियापदेन तस्यान्वयद्योतनाथ विद्यायामादरो वा मुख्यमधिकार कारण फलतीति भावः ॥ ६॥ इति तृतीयाध्यायस्यैकादशः खण्डः ॥ ११ ॥ ( अथ तृतीयाध्यायस्य ददशः खण्डः ।) । यत एवमतिशयफलैषा ब्रह्मविद्याऽतः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्याद्यारभ्यने । गायत्रीद्वारेण चोच्यते । ब्रह्मणः सर्वविशेषरहि. सस्य नेति नेतीत्यादिविशेषप्रतिषेधगम्यस्य दुर्योधत्वात् । सत्स्वनेकेषु च्छन्दःसु मायच्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाहरणादितरच्छन्दो. क्षराहरणेनेतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायव्याः। गायत्रीसारत्वाच ब्राह्मणस्य मातरामिव हित्वा गुरुतरां गायत्री ततोऽन्यद्गुरु. तरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति । तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनै( 0 )। ब्रह्मोच्यते । गतेन ग्रन्थेनोत्तरग्रन्थस्य गतार्थत्वं परिहरति-यत इति । सवितद्वारकब्रह्मविद्यान- न्तरं तदेवतागायत्रीद्व रेण तद्विद्योपदिश्यल इत्यर्थः । ब्रह्मविद्याया विवक्षितत्वे ब्रह्मैवोपदि. झ्यतां किं गाय युपदेशेनेत्या काह-मायत्रीनि । तथाऽपि च्छन्दोन्तराणि विहाय किमिति गायत्रीद्वारैव ब्रह्म पदिश्यते तत्राऽऽह - सत्स्विति । ब्रह्मज्ञानहारतया तदुपा- यतयेत्यर्थः । प्राधान्ये हेतुमाह -सोमाहरणादिति । सोमस्याऽऽहरणमानयनम् । तत्र साधनत्र गायत्रीछन्दस्कावामृचां याजकरिष्यते । तद्युक्तं तस्या यज्ञे प्राधान्यमित्यर्थः । मटा देवः सोमाहरणमिच्छद्भिश्छन्दसां गायत्रीत्रिष्टुब्जगतीनां तादीन नियोगे जगतीत्रि. समयमार्गमशक्या निवृत्ती गायत्री साम प्राप्य रक्षिगस्तस्य विजिल्य तं देवेभ्यः समा. तिरेयकब्राह्मणे सोमो वै राजाऽमुभिल्लोक आसीदित्यत्र प्रसिद्धमतस्तत्प्राधान्य- मित्यर्थः । तत्रैव हेत्वन्तरमाह--इतरेति । उष्णिगनुष्टुप्प्रभृतीनीतराणि च्छन्दांसि तेषां पादशोऽक्षराणि सप्ताष्टादिसंख्याकानि तेषामाहरणमापादनं गायत्र्यक्षरैः पादशः षड्भिः क्रियतेऽधिकसंख्याया न्यूनसंख्यामन्तरेणासंभवात्तस्मादितरेषु च्छन्दःसु गायच्या व्याप्तेश्च प्राधान्यमित्यर्थः । अथवा गायत्रीव्यतिरिक्तयोस्त्रिष्टुब्जगतीछन्दसोः सोमाहरणोद्यतयोरश. १ क. ग. ह. ट. ठ. इ. इ. ते ब्रह्मस । ण. 'ते ब्रह्म । ब्रह्मणः स २ च. दर्वचत्वा । 3. ड. बोध्यत्वा । ४ ट, ड. ण. स्वप्यने । ५घ. च. ठ. ण. 'मण्यस्य । ६ क. पण द्वादशः खण्डः १२ ] छान्दोग्योपनिषत् । तयोर्मार्गमध्ये जगत्या त्यक्त नि त्रीण्यक्षराणि त्रिष्टुमा त्वेकमक्षरम् | ततश्चाष्टाचवारिंशदे क्षरा जगती पञ्चचत्वारिंशदक्षर। संवृत्ता । चतुश्चत्वारिंशदक्षरा त्रिष्टुप्च त्रिचत्वारिंशदक्षरा संवृत्ता । तत्र गायत्री सोममाहरन्ती त्यक्तानामक्षराणामाहरणेन पूर्णतां तयोरापाचे ते व्याप्य स्थिता तेन तत्प्राधान्यमित्यर्थः । तत्रैव हेत्वन्तरमाह-सर्वसवनेति । सर्वाणि प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनमित्येतानि तेषु गायच्या व्यापकत्वं मिश्रणं गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागते तृतीयसवनमिति स्थितेऽपि त्रिष्टुब्जगत्योर्गायत्री- व्याप्तेरुक्तत्वात्तस्याश्च पादाभ्यां मुखेन च सोमाहरणद्वारेण. सवनत्रयसंबन्धादतश्च तस्या अस्ति यज्ञे प्राधान्यमित्यर्थः । कर्मणि तत्प्राधान्येऽपि कुतो ब्रह्मविद्यायां तत्प्राधान्यमित्या- शङ्कयाऽऽह-गायत्रीति । ब्रह्मविद्यायां तत्प्राधान्यमिति शेषः । गायत्रीमेवाऽऽलम्बनत्वेन प्रतिपद्यते ब्रह्मेत्यत्र लोकपसिद्धिमनुकूलयति-तस्यामिति । गायच्या ब्रह्मज्ञानद्वारत्वेनोपा- दानमुक्तहेतुभ्यः सिद्धमित्युपसंहरति-अत इति । गायत्री वा इद सर्व भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इद५ सर्वं भूतं गायति च त्रायते गायत्री वा इत्यवधारणाओं वैशब्दः । इदं सर्व भूने प्राणिजातं यत्किच स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपप- अमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्री वाग्वै गायत्रीति । वाग्वा इदं सर्व भूतम् । यस्माद्वाक्शब्दरूपा सती सर्व भूतं गायांत शब्दयँत्यसौ गौरसावश्व इति च त्रायते च रक्षत्यमुष्मान्मा भैपीः कं ते भयमुत्थितमित्या- दिना सवतो भयान्निवय॑मानो वाचा त्रातः स्यात । यद्वाग्भूतं गायति च त्रायते च गायव्येव तद्गायति च त्रायते च वाचोऽनन्यत्वागायत्र्याः । गाना. त्राणाच गायच्या गायत्रीत्वम् ॥ १॥ तथा चेतोर्पणनिगदादितिन्यायेन गायत्र्युपाधिकं ब्रह्मोपास्यमिति प्रतिजानीते-गाय क. ग. द. भा चैक । २ अ. ध तपोर्यवस्थि । क. ख. ग. छ. ट. ण यायास्तत्वा' । ४ क. ग. र. 'द्वारेणोपा । ५ ख. घ. ङ. च. न. प. रणां पा । ६ क. म. ट. °ति च श। ७ ङ. ठ. 'यति चासौ । ८ क. ग. घ. द. ड. °ति त्रा । ९ ङ. °न्मा हिंसारिदं ते । १. ब. ट. भैषीदिं ते । ११ क. ग. ट. ड. 'दि स । १२ ठ. ड. स ततो। ९० । १५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- त्रीति । निपातमादाय व्याचष्टे--वा इति । अवधारणरूपमेवार्थं रफुटयन्निदमित्यादि व्याकरोति--इदमिति । तदिदं सर्व गायत्र्येवेति योजना । गायत्र्याः सर्वात्मकत्वाब्रह्म दृष्टयोपास्तिर्युक्तेन्युक्तं तत्रानुपपत्तिमाशङ्कयानन्तरवाक्येनो(णो)त्तरमाह-तस्या इति । कथं चाचो गायत्रीत्वमित्याशङ्कय तस्याः सर्वभूतसंबन्धं दर्शयति-वागिति । कुता गायत्रीत्वं तत्रऽऽह-यस्मादिति । भवत्वेवं वाचः स्वरूपं गायत्र्यास्तु किमायातं - तदाह-यद्वागिति । गायत्रीनामनिर्वचनादपि वाच्युक्तं रूपं. गायत्र्यामेव द्रष्टव्यमि- त्याह--गानादिति ॥ १ ॥ या वैसा गायत्रीयं वाव सा येयं पृथिव्यस्था५. हीद५ सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥२॥ या वै सैवलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते--सर्वभूतसंबन्धात । कथं सर्वभूतसंबन्धः, अस्यां पृथिव्यां हि यस्मात्सर्व स्थावर जङ्गमं च भूतं प्रतिष्ठितमेतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसंबन्धो गायच्या एवं भूतप्रतिष्ठानाद्भूतसंबद्धा पृथिव्यतो गायत्री पृथिवी ॥२॥ - अस्ति हि वाचः सर्वभूतात्मकत्वं तद्वाचकत्याद्वाच्यस्य च वाचकातिरेकेणानिरूपणा- तथा च वाग्भूता गायत्री सर्वभूतात्मिकेन्युक्तमिदानीं तस्या विधानान्तरमाह-या वै सेति । एवंलक्षणस्वं व्याचष्टे-सर्वेति । गायत्रीमनृद्य पृथिवीत्वं तस्य विहितं प्रश्न- पूर्वकमुपपादयति-कथं पुनरिति । गायत्र्याः सर्वभूतसंबन्धस्योक्तावापृथिव्यास्तत्संबन्धं चौद्यपूर्वकं व्युत्पादयति-कथामिति । सर्वस्य पृथिव्यां प्रतिष्ठितवं साधयति-एता- मेवेति । तथाऽपि कथं पृथिव्या गायीत्वं तदाह--यथेति ॥ २॥ या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नाति- शीयन्ते ॥ ३ ॥ . या बै सा पृथिवी गायत्रीयं वाव सेदमेव । तकि, यदिदमस्मिन्पु. - रुपे कार्यकारणसंघाते जीवति शरीरं पार्थिवत्वाच्छरीरस्य । कथं शरी- रस्य गायत्रीत्वमिति । उच्यते-अस्मिन्हीमे प्राणा भूतशब्दवाच्याः १ क. ग. ट. च्युक्तरू। द्वादश : खण्डः १२ ] .... छान्दोग्योपनिषत् । १५५ प्रतिष्ठिताः । अतः पृथिवीवैद्भूतशब्दवाच्यप्राणप्रतिष्ठानाच्छरीरं गायत्री । एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥३॥ संप्रति गायत्र्याः शरीररूपत्वं निरूपयति-या वा इति । गायव्यात्मिकां पृथिवी- मनूद्य तस्य गायत्रीशरीरयोरभेदे हेतुमाह-पार्थिवत्वादितिः । इदानी गायत्री शरीरयो- रेकत्वं प्रश्नपूर्वकं कथयति-कथमित्यादिना । प्राणानां शरीरे प्रतिष्ठितत्वं प्रकटयति- एतदेवेति ॥ ३ ॥ यद्वै तत्पुरुषे शरीरभिदं वाव तयदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥ यदै तत्पु पे शरीरं गायत्रीदं वावः तत् । यदिदमस्मिन्नन्तमध्ये पुरुषे हृदयं पु'डरीकाख्यमेतद्गापत्री । कथमित्याह-अस्मिन्हीमे प्राणाः प्रतिष्ठिता अतः शरीर वद्गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः । “ प्राणो ह पिता । माणो माता ।" [इति, ] " अहिंसन्सर्वभूतानि ” इति च श्रुते तशब्द. वाच्याः प्राणाः ॥ ४ ॥ अथ गायत्र्या हृदयत्वमावेदयति - यद्वै तदिति । गायत्र्याश्चैकत्वं प्रश्नपूर्वकं विवृणोति- एतदित्यादिना । हृदये प्राणानां प्रतिष्ठितत्वं प्रकटयति-एतदेवेति । प्राणानां भूत- शब्दवाच्यत्वे तत्संबन्धे सति भूतसंबन्धाद्गायत्र्याः शरीरादिभावः संभवति तेषां भूतशब्द- वाच्यत्वे तु किं मानभित्याशङ्कयाऽऽह-प्राणो हेति । अहिंसावाक्येऽपि प्राणपरं मारणं प्रतिषिते तथाच भूतशब्दस्तत्र प्रतीतिगोचरो भवत्येवेत्याह-भूतेति ॥ ४ ॥ - सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाऽय-.. . नूक्तम् ॥५॥ सैषा चतुष्पदा षडक्षरंपदा छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भू. तपृथिवी शरीर हृदयमाणरूपा सती षड्विधा भवति । वाक्प्राणयोरन्यार्थनिर्दि- योरपि गायत्रीमकारत्वम् । अन्यथा पड्विध संख्यापूरणानुपपत्तेः । तदेतस्मि- नर्थ एतद्गाय व्याख्यं ब्रह्म गायन्यनुगतं गायत्रीमुखेनो(णो)क्तमचाऽपि मन्ने- णाभ्यनूक्तं प्रकाशितम् ॥ ५॥ १ ठ. ढ. व भून । २ क. गं. ट. °ो हि पि ॥ ३ घ. न. सर्वा भू । ४ क. ठ. °ति झु।५ क. म. ट, से ही नि । ६ क. ग.व. च. द. 3. रपादा। ७ घ. ठ... ह.सदा। १५६ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता--[ ३ तृतीयाध्याये- । आध्यानशेषत्वेन गायच्याश्चतुष्पात्त्वं दर्शयति-सैषेति । लक्षयित्वा तस्याः ड्विध- त्वमन्द्य साधयति-पड्विधेति । गायीहृदययोः सर्वभूतसंबन्धसिद्धयर्थमुपदिष्टयोव.. प्राणयोर्गायत्रीप्रभेदत्वेन कथं व्याख्यानमित्याशङ्कयाऽऽह-वाक्याणयोरिति । विधि. षक्षे वाक्यशेषयोगात्तयोरपि गायत्रीभेदत्वमित्यर्थः । तदेतस्मिन्नर्थे वाग्भृतपृथिवीशरीरहृद- यप्राणभेदात्पड्विधां गायत्रीमनुचिन्त्याजहल्लक्षणया तदवच्छिन्न ब्रह्मत्वं तदनुचिन्तयेदिति तच्छेपत्वेनैव पूर्वोक्त स्थिते सतीत्यर्थः ॥ ५ ॥ तावानस्य महिमा ततो ज्यायाश्च पूरुषः।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥ तावानस्य गायच्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः । यावश्चितुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः । अतस्त- स्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात्ततो ज्यायान्महत्तरश्च परमार्थ- सत्यरूपोऽविकारः पूरुषः पुरुषः सर्वपूरणात्परि शयनाच्च । तस्यास्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि । त्रिपात्रयः पादा अस्य से.ऽयं त्रिपात् । त्रिपादमृतं पुरुषाल्यं समस्तस्य गायध्यात्मनो दिकि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥ ६॥ समस्तस्य पादविभागविशिष्टस्येति यावत् । विस्तारमेव विवृणोति--यावानिति । वाचारम्भणं विकारो नामधेयमिति वाक्यशेषमाश्रित्य विशिनष्टि--वाचारम्भणमात्रा- दिति । परमार्थसत्यत्वे हेतुमाह--अविकार इति । तावानस्येत्यादि स्पष्टयति- तस्यति । आदिपदेन वायुराकाशश्चत्युभयमुक्तम् । ततो ज्यायानित्यादि स्फुटयति- त्रिपादिति । समस्तस्य प्रपञ्च मकस्येत्यर्थः । श्रुतावितिशब्दो मन्त्रसमाप्त्यर्थः ॥ ६ ॥ यदै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥ यद्वै तत्रिपादमृतं गायत्रीमुखेनो(णो)क्तं ब्रह्मतीदं वाव तदिदमेक । तद्योऽयं प्रसिद्धो बहिर्धा बहिः पुरुषादाकाशो भोतिको यो स बहियों पुरुषा- दाकाश उक्तः ॥ ७॥ १ क, ख ग. छ. ण. 'थः । तरिम' | ट, र्थः । एतस्मि । २ ख. छ. °णप्रभे । . . ३ ८. च. ट. ड, ढ. ण तिपिस्ता । ४ च. . त ण. 'त्यभूतोऽवि । ५ क. ग, १. ङ, 'त्पुरीश। ६ घ. च. ठ. 'नाहा । त । ७ क. ग. ट. "स्य सर्वप्र । ..... द्वादशः खण्डः १२] छान्दोग्योपनिषत् ।। १५७ यद्ब्रह्म गायव्यवच्छिन्नमुपास्यमुक्तं हृदयाकाशे तद्ध्येयमिति वक्तुं क्रमेण हृदयाकाशमक- तारयति-यद्वै तदित्यादिना ।। ७ ।। अयं वाव स योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८॥ अयं ६व स योऽयमन्तः पुरुषे शरीर आकाशो यो वै सोऽन्तः पुरुष आकाशः॥ ८॥ अयं वाव स योऽयमन्त«दय आकाशस्तदेतत्पूर्ण- मप्रवर्ति पूर्णामप्रवर्तिनी५ श्रियं लभते य एवं वेद ॥ ९ ॥ इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२॥ ___ अयं वाव स योऽयमन्तहृदये हृदय पुण्डरीक आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति । उच्यते-बाह्येन्द्रियविषये जागरितस्थाने नभास दुःख बाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वमस्थानभूते मन्दतरं दुःखं भवति । स्वमान्पश्यतो हृदयस्थे पुनर्नभसि न कंचन कामं कामयते न कंचन स्वमं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुर्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदावाख्यानम् । बहिर्धा पुरुषादारभ्याऽऽका- शस्य हृदये संकोचकरणं चेतासमाधानस्थानस्तुतये । यथा ॥ त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम् " इति तद्वत् । तदेतद्धादोकाशाख्यं ब्रह्म पूर्ण सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् । यद्यपि हृदयाकाशे चेतः समाधीयतेऽप्रवर्ति न कुतश्चित्कचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति तदनुच्छित्तिधर्मकम् । यथाऽन्यानि भूतानि परिच्छिन्नान्यु- च्छित्तिधर्मकाणि न तथा हार्दै नभः पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं वि- भूति गुणफलं लभते दृष्टं य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानातीहैव जीवस्तद्भावं प्रतिपद्यत इत्यर्थः ॥९॥ - इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२॥ १ क. ङ. अ. ये हृत्पुण्ड । २ क. म. च. र. ढ. ण, तस्य स्था' । ३ ण. दायाख्या । ४ क. ग. ङ. "श्चित्त । ५ ङ, ण. थोक्तपू । १५८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ ३ तृतीयाध्यायेला - एकस्याऽऽकाशस्य कथं वैविध्यमुक्तमिति शङ्कते-कथमिति । औपाधिकत्रैविध्य. मविरुद्धीमीत परिहरति-उच्यत इति । ब्रह्म न्द्र विषयत्वं तद्विषयशब्दाचाश्रयत्वं स्वप्नस्थान भूते नभसीति संबन्धः । न कंचनेत्यादिना निषेधद्वयेन पूर्वप्रकारमवस्थाद्वयं निषिध्यते । निषेधफलमाह--अत इति । सर्वदुःखं स्थूलं वासनामयं च तन्निवृत्त्या निरूप्यमाणं हृदयाकाशमित्यर्थः । औपाधिकविष्यमुपसंहरति-अत इति । तथाऽपि किमित्यनेन क्रमेणाऽऽकाशस्य संकोचो हये क्रियते तत्राऽऽह-बहिति । स्थान- स्तुतिमुदाहरणेन स्फुटयति-यथेति । अत्र कुरुक्षेत्रमर्धतोऽर्धस्थानीयं पृथूदकमपि तथेति द्विदलयुगलमिव तदुभयं लोकत्रयापेक्षया विशिष्टतरमित्यर्थः । हृदयाकाशे चेतः समाधी यते चेत्ततश्चात्र परिच्छिन्नं ब्रह्म प्राप्तमित्याशङ्कयाऽऽह--तदेतदिति । पूर्णत्वेन जन्म. नाशशून्यत्वं सिध्यतीत्याह--अप्रवर्तीति । प्रधानफलत्वं व्यावर्तयति-गुणफलमिति । दृष्टफलवते स्वर्गाप्तिरिति दृष्टमित्युक्तम् । ज्ञानव विशिनष्टि. -इहैवेति । वर्तमानो देहः सप्तम्यर्थः । यो विद्वानेवं स यथोक्तं फलं लभत इति संबन्धः ॥ ९ ॥ ___ इति तृतीयाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ तृतीयाध्यायस्य त्रयोदशः खण्डः।) तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स न योऽस्य प्राङ्सुषिः स प्राणस्तरक्षुः स आदि- - त्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥ - तस्य ह वो इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वार- फलादिगुणविधानार्थमारभ्यते । यथा लोके द्वारपाला रॉज्ञ उपासनेन व- शीकृता रॉजप्राप्त्यर्थी भवन्ति तथैहापीति । तस्यति प्रकृतस्य हृदयस्ये त्यर्थः । एतस्यानन्तनिर्दिष्टस्य पञ्च पञ्चसंख्याका देवानां सुषयो देवसु. षयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवः प्राणादित्यादिभी रक्ष्यमाणा. नीत्यतो देवसुषयस्तस्य स्वर्गलोक भवनस्य हृदयस्यास्य यः प्राषिः ... १ क. ग, छ. ट, ण, सर्व दुः। २ ख. छ, ण, ति विद। ३ ख. घ.. च.. ट. ह. ग. वा एतस्येत्या । ४ घ. इ. 3. राज्ञामुपा । ५ घ.ट. राज्ञां प्रा । ड, राज्ञः प्रा । ६ घ. च, सर्लोक। ७ ड. द. प्रा.का ... - --प्रयोदशः खण्डः १३ ] छान्दोग्योपनिषत् । १५९ पूर्वाभिमुखस्य प्रागतं यच्छिद्रं द्वारं स प्राणस्तत्स्थस्तैन द्वारेण यः संचरति वायविशेषः स मांगनितीति प्राणः। तेनैव संबद्ध व्यातिरिक्तं तच्चक्षुस्तथैव स आदित्य : “ आदित्यो ह वै बाह्यमाणः" इति श्रुतेश्चक्षुरूप्रतिष्ठाक्रमेण हृदि स्थितः । "स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि" इत्यादि हि वाजसने. यके । प्राणवायुदेवतेव ह्येका चक्षुरादित्यश्च सहाऽऽश्रयेण । वक्ष्यति च- प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयाति । तदेत्माणाख्यं स्वर्गलोकद्वार- पालत्वाद्ब्रह्म । स्वर्गलोक प्रतिपित्सुरतेचैतचक्षुरादित्यस्वरूपेणान्नांयत्वाच्च सवितुस्तेजोऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत । ततस्तेजस्व्यन्नादश्वाऽऽमया वित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतुर्भवतीति मुख्यं च फलम् ।। १॥ वक्ष्यमाणज्ञानस्य स्वातन्त्र्यं परिहत्य प्रकरणभेदं व्यावर्तयितुमुत्तरग्रन्थस्य तात्पर्थमाह- तस्यति । द्वारपालादीत्यादिपदेन तद्गतो विशेषो गृह्यते । ब्रह्मण्युपासनेनाप्रसिद्धितो द्वार. पालोपास्तिरयुक्तेत्याशङ्कयाऽऽह-यथेति । इति तदुपास्तिरर्थवतीति शेषः । स्वर्गलोक- शब्दः परमात्मविषयः । स्वर्ग लोकमित ऊों विमुंक्ती इति श्रुत्यन्तरात् । देवसुषित्वं साधयति -देवैरिति । स्वर्गलोकस्य परमात्मनो भवनमायतनं तस्येति यावत् । प्राक्वेऽन- धस्थामाशङ्कयोक्तं पूर्वाभिमुखस्येति । त:स्थस्तेनेति । तच्छब्दो हृदयविषयः । तेनैवेति । प्राणविषयस्तच्छब्दः । तदव्यतिरिक्तत्वं स्वातन्त्र्येण चक्षुषोऽकिंचित्करत्वम् । न हि चक्षुषः प्राणस्य संबन्धो न हि बाह्यस्य तत्संबन्धे निबन्धनमस्ति तत्र:ऽऽह-चक्षुरिति । आध. ष्ठातवेनाऽऽदित्यश्चक्षुषि प्रतिष्ठितश्चक्षुश्च ग्राहकतया रूपे प्रतिष्टितं रूपदर्शने करणी भवति । तथैव प्राणस्य चक्षुष्ट्वमित्यर्थः । प्राणादित्ययोरक्ये प्रमाण माह-आदित्यो हति । कथं यथोक्तस्याऽऽदित्यस्य हृदयसुषिद्वारस्थानित्वं वासनात्मना हृदये [ प्रतिरू. पाणि ] प्रतिष्ठितानि तदाऽनेन क्रमेणाऽऽदित्यो हृदये रिष्ठतीत्यर्थः । तत्र श्रुत्यन्तरं प्रमा- णयति-स आदित्य इति । एकदेवताभिन्नत्वादपि प्राणामेदेन चक्षुरादित्ययोराध्यानं - युक्तमित्याह--प्राणेति । आश्रयशब्देन रूपाणि हृदयं चोच्यते धुलोको वा। आदि- स्यश्चक्षुषोवस्तदधिष्ठितस्य सर्वस्य प्राणात्मत्वे वाक्यशेषमनुकूलयति--चक्ष्यति चेति । १ ख. ञ. ण. प्राग्गच्छती । २ व. ऊ. च. ट. इ. तश्चक्षु'। ३ च. "त्यादीति वा । ४ क. ग. ट. ठ. ड. 'दि वा । ५ ख. ग. घ. ड. घ. ञ. ट. ठ. ड. द. 'लोकम । -: ६ ढे. ढ. जस्त ° । ७ ङ, णानवाया 18 के. ग, ट. ह. द. 'मादत्वा । ९ घ, ङ. ठ. "ति तु मुं। १० क. भुत्या पति । ११ ग. ट, कावेति । १२ क. ख. अ. ण. रस्याऽऽ:म । १३ क. भुश पी। १६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- ३ तृतीयाध्याये- न हि प्राणे तृप्यति सर्वस्य तृप्तिस्तादात्म्यमन्तरेण संभवतीति भावः तदेतत्प्राणाख्यं ब्रह्म स्वर्गलोक प्रतिपित्सुः सन्पुरुषस्तेजोऽन्नाद्यनित्याभ्यां गुणाभ्यां विशिष्टनुपासीतेति संबन्धः । किमिति यथोक्तोऽधिकारी प्राणोपासने नियुज्यते तत्राऽऽह--स्वर्गति । तथाऽपि कथं यथोक्तगुणद्वयवैशिध्यं प्राणाख्यस्य ब्रह्मणः सिध्यति तत्र तेजःशब्दं व्याकुर्वन्नाह-तेज. स्वीति। एतत्माणाख्यं ब्रह्मोभयरूपेण तेजस्त्री तथाच तेजोगुणविशिष्टतया तदुपासनाम- हति । सवितुश्चान्नदत्वं वृष्टिद्वारेण " आदित्याज्जायते वृष्टिः" इत्यादौ दृष्टमतश्चानं च तदाद्यं चेति गुणान्तरविशिष्ट वेनापि सवितृरूपं प्राणाख्यं ब्रह्म ध्यानाहमित्यर्थः । किं तर्हि मुख्यं फलमिति तदाह--उपासनेनेति ॥ १॥ । अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छो- १५ स चन्दमास्तदेतच्छीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २॥ अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ नानों वाऽनितीति व्यानस्तत्संबद्ध मेव च तच्छोत्रमिन्द्रियं तथा स चन्द्रमाः। श्रोत्रेण सृष्टा दिशा चन्द्रमाश्चेति श्रुतेः सहाश्रयो पूर्ववत्तदेतच्छ्रश्चि विभूतिः श्रोत्रचन्द्रमसोज्ञानानतुत्वमनस्ताभ्यां श्रीत्वम् । ज्ञानानवतश्च यशः ख्यातिभवतीति यशोहेतुत्वाधशस्त्वमतस्ताभ्यां गुगाभ्यामुपासीतेत्यादि समानम् ।। २ ॥ हृदयस्य पूर्वदिगवस्थितच्छिद्र संबन्धित्वेन प्राणमुक्त्या व्यानः श्रोत्रं चन्द्रमाश्चेति त्रितयमितरसंबन्धमुपास्यमित्याह---अथेति । वीर्यवत्कर्म कुर्वन्नानतीति संबन्धः । प्राजापानी विगृह्य विरुध्य वाऽयमनितीति पक्षान्तरं नानास्कन्धसंधिमर्मसु विविधम- निति चष्टत इति विकल्पान्तरं तेन व्यानेन सबन्धः श्रोत्रस्य श्रुत्युक्तवाद्ध्यानार्थों मन्तव्यः । यथा श्रेत्रस्य व्यानेन संबन्धस्तथा चन्द्रमसोऽपिं तेन संबन्धस्य श्रुत्युक्त त्वादेव ध्यानार्थतया ग्राह्य इयाह-तशेति । अंत्रिचन्द्रनसोः संबन्धे श्रुत्यन्तरभनु. कूलयति-श्रोत्रणेति । यद्विराजः श्रोत्रं तदात्मना दिशश्चन्द्रमाश्च येते सृष्टा इति श्रुतेरियर्थः । मिथः संबधेऽपि कथमनयोानात्मत्वं व्याने तृप्यतीत्यादिवाक्यशेषा- दवधेयमित्यर्थः । तदेतद्वयानाख्यं ब्रह्म श्रीश्च यशश्चेत्याभ्यां गुणाभ्यामुपासीतेति संबन्धः । १ क. तृते स । २ ख छ. अ. लोकप्र । ३ ख. छ. ञ, ण. मुख्यफ । ४ ण. ना मत्यानि । १ ख. ध. . मेरैत । ६ क. प. उ. ड. श्चन्द्र । ७ क. ग. बद्धमु । ८ क. उ.वन्न्यान इति । Mot2-5- 31.5.6 त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् कथं तस्य गुणद्वयवतो ध्यानमित्याशङ्कय श्रोत्रस्य ज्ञानहेतुत्वाचन्द्रमसोऽनहेतुत्वात्तयोरात्र- यत्वे तदात्मनो व्यानस्यापि तद्गुणत्वोपपत्तिरित्याह--श्रोत्रेति । व्यानोख्ये ब्रह्मणि गुणान्तरं साधयति--ज्ञानेति । उक्तस्य ब्रह्मणो गुणद्वयसंभवोऽतःशब्दार्थः । श्रीमानि . त्यादिफलवाक्यमादिशब्दार्थः । समानं तेजस्वीत्यादिवाक्येनेति शेषः ॥ २ ॥ 'अथ योऽस्य प्रत्यङसुषिः सोऽपानः सा वाक्सोऽ- निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्य- नादो भवति य एवं वेद ॥ ३ ॥ अथ योऽस्य प्रत्यङ्सुपिः पश्चिमस्तत्स्थो वायुविशेषः से मूत्रपुरीपाद्यपनय- नधोऽनितीत्यपानः सा तथा वाक् । तत्संबन्धात्तथाऽग्निस्तदेतद्ब्रह्मवर्चसं, वृत्त. स्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । आयसंवन्धावृत्तस्वाध्यायस्य । अन्न- असनहेतुत्वादपानस्यान्नाद्यत्वम् । समानमन्यत् ॥ ३ ॥ हृदयस्य पश्चिमदिगवस्थितसुषिसंबन्धत्वेनापानो वागग्निश्चेति त्रितयमन्योन्यसंबन्धं ध्येयमित्याह--अथ योऽस्येति । सोऽपान इत्यस्यार्थमाह--तत्स्थ इति । सोऽपान इति संबन्धः । अपानशब्दं वायुविशेषे व्युत्पादयति-मूत्रेति | आदिशब्देन शुक्रादि गृह्यते । यथा चक्षुषः श्रोत्रस्य प्राणत्वं व्यानत्वं चोक्तं तथा वागपानो भवत्यपाने तप्यती- त्यादिश्रुतेरित्याह-सा तथेति । यथा चक्षुरादिद्वारेणाऽऽदित्यादेः प्राणादिरूपत्वमुक्तं तथा वा चोऽधिष्ठातृत्वेन संबन्धादग्निस्तद्वारेणापानो भवतीत्याह-तत्संबन्धादिति । तदेतदपानाख्यं ब्रह्मवर्चसमन्नाममिल्याभ्यां गुणाभ्यां विशिष्ट मुग्णसीतेति संबन्धः । ब्रह्मव- चसं व्याचष्टे--वृत्तेति । कथमपानाख्ये ब्रह्मणि अशोको गुणः सिध्यतीत्याशङ्कयाग्नि- द्वारेत्याह-अग्निसंबन्धादिति । तथाऽपि कथमन्नाद्यत्वमित्याशङ्कयापानद्वारेणेत्याह-- अन्नेति । ब्रह्मवर्चसीत्यादिफ वाक्यं श्रीमानित्यादिना तुल्यार्थत्वान्न व्याख्यानापेक्षमित्याह- समानमिति ॥ ३॥ अथ योऽस्योदङसुषिः स समानस्तन्मनः स पर्ज- न्यस्तदेतत्कीर्तिश्च व्युष्टिश्वेत्युपासीत कीर्तिमान्व्यु- ष्टिमान्भवति य एवं वेद ॥४॥ अथ योऽस्योदङ्सुषिरुदम्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशित-1 १ छ. . °चन्द्रांशत्वा । २ क. ग. ट. नास्यत्र । ३ ख. छ. ञ. 'भ्यां वि ४ ख. अ. ण. रोत्या । ५ क. ग. ट. वाक्ये श्री । श्री राम रोष आश्रम आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- पीते समं नयतीति समानः । तत्संबद्धं मनोऽन्तःकरणं स पर्जन्यो वृष्टया- त्मको देवः पर्जन्यनिमित्ताश्चाऽऽप इति । " मनसा सृष्टा आपश्च वरुणश्च " इति श्रुतेः । तदेत्कीर्तिश्च । मनसो ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रु तत्व कीर्तियशः । स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसंभवात्कीर्तिश्चेति । समानमन्यत् ॥ ४॥ हृदयस्योत्तरसुषिसंबन्धवेन समानो मनः पर्जन्यति त्रितयं परस्परसंबद्धमुपास्यमि- त्याह-अथेति । समान इति संबन्धः । समानशब्दं वायुविशेषे व्युत्पादयति-अशि- तेति । मनसः समानेन संबन्धः समाने तृप्यतीत्यादिश्रुतेग्राह्य इत्याह-तत्संबंद्ध- मिति । मनसि तप्यति पर्जन्यस्तप्यतीति वाक्यशेषमाश्रित्य तयोः संबन्धमाह ---पर्जन्य इति । श्रुत्यन्तरादपि तयोः संबन्धं वक्तुं पातनिकामाह-पर्जन्येति । शेषः प्रसिद्धिपराम- ऑर्थः । तथाऽपि कथं पर्जन्यमनसोः संबन्धसिद्धिरित्याशङ्कय वायोरपि कारणत्वेनाद्भिः संबन्धात्तद्वारा मिथोऽपि तसिद्धिरित्याह-- मनसेति । तदेतत्समानाख्यं ब्रह्म कीर्तिश्च व्युष्टिश्चेत्याभ्यां गुणाभ्यामुपासीतेति संबन्धः । तस्मिन्ब्रह्माण कीर्तिरूपं गुणं साधयति- मनस इति । न्युष्टेरर्थान्तरत्वं कीर्तेर्दर्शयति-आत्मेति । ततो व्युष्टेराचष्टे-स्वकरणेति । तामेवानुमवारूढतया कथयति--कान्तिरिति । कथं पुनर्देहगतम्य लावण्यस्य कीर्तिता- स्तवः शक्यते तत्राऽऽह-ततश्चेति । लावण्यं पञ्चम्यर्थः । इत्यसंकीर्णगुगद्दयविशिष्ट. मुपासनं सिद्धमित्यर्थः । कीर्तिमानित्यादिफलवाक्यस्य ब्रह्मवर्चतीत्यादिना तुल्यार्थत्वादव्या- ख्येयत्वमाह-समानमिति ॥ ४ ॥ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी मह- स्वान्भवति य एवं वेद ॥ ५ ॥ अथ योऽस्योः सुषिः स उदान आ पादतलादारभ्योयमुत्क्रमणादुका थं च कर्म कुर्वन्नितीत्यदानः स वायुस्तदाधारश्चाऽऽकाशस्तदेतद्वारवाकाशयो- रोजोहेतुत्वादोजो बलं महत्वाच मह इति । समानमन्यत् ।। ५॥ हृदयस्योर्ध्वच्छिद्रवैशिष्टयेने दानो वायुराकाशश्चेति त्रितयमन्ये न्यसंबन्धमुपास्यमि.. १ क. ड. ण संबन्धं म । २ ख. अ. 'णं प° । ३ ख. ण. °बन्धमु । ४ क. ख. ग. छ. अ. ट. ण. °बन्धमि । ५ क. ग. ट. ति । तदेव वा । ६ क. ग. ट. सिद्धप । ७ क. ग, ट. 'भवरू। ८ प. उ. पांच क' । त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । त्याह-अथ योऽस्येति । उत्क्रमणादुदान इति संवन्धः । उदाने तृष्यति वायुस्तृप्यतीति वाक्यशेषमाश्रित्याऽऽह-स वायुरिति । वायोराकाशत्वमाधाराधेयसंबन्धाद्वायौ तृष्यत्या- काशस्तप्यतीति श्रुतेश्चेत्याह-तदाधारश्चेति । तदेतदुदानाख्यं ब्रह्म पूर्ववदोजो महश्चे- त्याभ्यां विशिष्टमुपासीतेति संबन्धः । उक्तगुणद्वयं निर्दिशति-वाय्याकाशयोरिति । ओजस्वीत्यादिवाक्यस्य कीर्तिमानित्यादिना हुल्यार्थत्वमाह-समानमिति ॥ ५ ॥ ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रति- पद्यते स्वर्ग लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्व- स्य लोकस्य द्वारपान्बेद ॥ ६॥ ते वा एते यथे.क्ताः पञ्चसुपिसंबन्धात्पश्च ब्रह्मणो हार्दस्य पुरुषा राजपु- रुषा इव द्वारस्थाः स्वर्गस्य हादस्य लोकस्य द्वारपा द्वारपालाः । एतैहि चक्षुः- श्रोत्रवाड्मनःमाणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हादस्य प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं ह्येतदजितकरणतया बाह्यविषयासङ्गानतरूढत्वान हार्दै ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुणविशिष्टान्स्वर्गस्य लोकस्य द्वारपान्वेदोपास्त उपासनया वशी करोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्ग लोकं राजानमिव हादं ब्रह्म । किंचास्य विदुषः कुले वीरः पुत्रो जायते धीरपुरुषसेवनात् । तस्य चोपाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवै फलम् ॥६॥ तस्य ह वा एतस्येत्यादिनोक्तमनुवदति--ते वा इति । कथं ब्रह्मपुरुषास्तत्राऽऽह-- राजपुरुषा इति । व्यपदिश्यन्त इत्यर्थः । तेषां द्वारपालवं प्रपञ्चयति–एतैरिति। तत्र स्वानुभव प्रमाणयति--प्रत्यक्षं हीति । विवेकवैराग्याभ्यां वशीकृतश्रोत्रादिकरण- ग्रामोपेतत्वाभावात्परोक्षशब्दादिविषय आसङ्गरूपानृताक्रान्तत्वादित्यर्थः । एतैरेव विषयवि. मुखैब्रह्मप्रातिद्वाराणि समाध्यादिना विवृतानीत्यभिप्रेत्योपसंहरति-तस्मादिति । ब्रह्म- १ क. ख. ग. त्र. ट. पालाः । २ घ. च. ठ. प्रत्यूढ । ३ घ. ट. ड. पानि । ४ ख. ञ. ठ. हार्दन । १६४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ इतृतीयाध्याये- पुरुषानुक्ताननूद्य सफलमुपासनं दर्शयति--अत इति । अनियतानां चक्षुरादीनां ब्रह्म- प्रातिप्रतिबन्धकत्वं नियतानां तु तत्प्राप्तिहेतुत्वमित्यतःसब्दार्थः । यथोक्तगुणविशिष्ट चक्षुरादीनामादित्याद्यात्मकत्वम् । अदृष्टं फलमुक्त्वा दृष्टं फलमाह---किंचेति । यथो- कपुत्रोत्पत्तिर्विवक्षितब्रह्मप्राप्तावनुपयुकेल्याशङ्कयाऽऽह-तस्य चेति । पुत्रस्य ध्याना. नुसारित्वं हेतुत्वं ततःशब्दार्थः । पारम्पर्येणोपासनाद्वारेणेति यावत् । पुत्रस्य. व्यानद्वारा ब्रह्मप्राप्तिहेतुत्वे फलितमाह-इति स्वर्गेति ॥ ६॥ अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वार तयदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टि- यत्रैतदस्मिञ्छरीरे सश्स्पर्शनोष्णिमान विजा- नाति तस्यैषा श्रुतिर्यत्रतत्कर्णावपिगृह्य निन- दमिव नदथुरिवामेरिव ज्वलत उपशृणोति तदे. तदृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ७ ॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ - अथ यदसौ विद्वान्स्वर्ग लोकं वीरपुरुषसेवनात्प्रतिपद्यते । यच्चोक्तं त्रिपा- दस्यामृतं दिवीति तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथाऽ- न्यादि धूमादिलिनेन । तथा ह्येवमेवेदमिति यथोक्तेऽर्थे दृढा प्रतीतिः स्यात् । अनन्यत्वेन च निश्चय इति । अत आह----यदतोऽमुष्मादिवो द्युलोकात्परः परमिति लिङ्गव्यत्ययेन ज्योतिर्दीप्यते । स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इक दीप्यत इत्युच्यते । अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसंभवात् । _मायत्र्युपाधिकं ब्रह्मोपास्य. तार्थेन द्वारपालोपास्तिश्च कर्तव्या ततश्चाङ्गेषु श्रुतानि फलानि समुच्चित्य प्रधानोपासनादेव ब्रह्मप्राप्तिरित्युक्तम् । इदानी विद्यान्तरं प्रस्तौति- अथेति । परस्तादिवो दीप्यमानं ब्रह्म कौक्षेये ज्योतिषि प्रतीकेऽध्यस्य दृष्टत्वश्रुतत्वाभ्या- मुपासितव्यमितिः श्रौतमर्थः सिद्धवत्कृत्वाऽऽर्थिकमर्थमादाय तात्पर्यभाह—यदसौ १ग: ट. "त्मत्व । २ ख. ड. अ.. "द्वान्सस्वः । ३ क. ण. न्यादिर्घमा ।. ४. ङ अयोदशः खण्डः १३ छान्दोग्योपनिषत् ।। विद्वानिति । वीराणां वीवतामादित्यादीनां पुरुषाणां सेवमादाध्यानादिति यावत् । लिङ्गेन स्पर्शविशेषण श्रवणविशेषण पेत्यर्थः । चक्षुःश्रोत्रेन्द्रियगोचरमिति । मदृष्टिं प्रति दृष्टं श्रुतं च मयेत्या पादयितव्यम् । अन्यथा दृष्टत्वश्रुतत्वाभ्यां ब्रह्मणि ध्यानासिद्धे. रित्यर्थः । परस्याप्रतिपत्तौ लिड्नेन प्रत्यायने दृष्टान्तमाह--यथेति । विप्रतिपन्नं प्रति धूमादिलिङ्गेनाग्न्यादि प्रत्याय्यते तथा स्पर्शादिलिङ्गेन दृष्टत्वादिविशिष्टमिदं प्रत्येतव्यमि- त्यर्थः । यथोक्तरय ज्योतिषो लिङ्गेन प्रत्यायनं किमिति क्रियते तत्राऽऽह-तथा हीति । लिङ्गदरा तस्य प्रत्यायने सति गुणद्वयविशिष्टमेवदं ज्योति न्यथेत्येवं यथोक्ते परस्मिन्नुपा. स्यज्योतिषि दृढा धी: स्यात् । तदभावात्तद्गुणस्य ज्योतिषोऽध्यानादित्यर्थः । मा भूत्परस्य ज्योतिषो यथोक्त गुणग्याशेषोपासनभित्याशङ्कयाऽऽह--अनन्यत्वेनेति । कौक्षेयस्य ज्योतिषः संनिकर्षाज्जीवाभेदं परिकल्प्य जाठरं ज्योतिर्ब्रह्मेत्यनन्यत्वेन ध्याने जीवब्रह्मणोरेक- तया निश्चयश्चासिध्यति । अतो यथोक्तोपास्तिरर्थवतीत्यर्थः । अथशब्दस्य विद्यान्तरा- रम्भार्थत्वमभ्युपेत्यानन्तरग्रन्थस्य तात्पर्यमुक्त्वाऽवशिष्टान्यक्षराण्यवतार्य व्याकरोति--अत आहेत्यादिना । यदित्युपक्रम्य ज्योतिरित्युपसंहारात्पर इति पुंलिङ्गप्रयोगमाशङ्कयाऽऽह- परमिति । कादाचित्कप्रकाशत्वाभावात्कथं दीप्यत इति प्रयोगस्तत्राऽऽह--स्वयंप्रभ- मिति । कस्मादिवेति प्रयुज्यते मुख्यमेव दीप्यमानत्वं किं न स्यादित्याशङ्कयाऽऽह-- अग्न्यादीति । हेतोरुभयत्र संबन्धः । विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति । संसारादुपरी- त्यर्थः । संसार एव हि सर्वः। असंसारिण एकत्वान्निभेदत्वाच्च । अनुत्त- मेषु तत्पुरुषसमासाशङ्कानिवृत्तय आहोत्तमेषु लोकेष्विति सत्यलोकादिषु हिरण्यगर्भादिकार्यस्थपरस्येश्वरस्याऽऽसन्नत्वादुच्यत उत्तमेषु लोकष्विात ! इदं वावेदमेव तद्यदिदमस्मिन्पुरुषेऽन्तर्मध्ये ज्योतिश्चक्षुःश्रोत्रग्राह्येण लिङ्गेनो- प्णिम्ना शब्देन चावगम्यते । यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव । दृढप्रतीति- करत्वात्त्वचः । अविनाभूतत्वाच्च रूपस्पर्शयोः। सर्वशब्दस्यासंकुचिततिवादात्मनोऽपि तेन संगृहीतत्वात्कथं तस्मादूर्ध्व ब्रह्मेत्युपपन्न- मित्याशङ्कयाऽऽह-संसारादिति । तस्यैव सर्वशब्दवाच्यत्वमुपपादयति-संसार एव हीति । तस्यानेकत्वेन सर्वशब्दार्हत्वादित्यर्थः । आत्मनि सर्वशब्दानुपपत्तिमाह- १ ख. छ. अ. ण. 'त्वमुो । २ ख. छ, अ.जा. लिलाम । ३ क. ग. घ, ङ. ट. ण. न बाऽव। ४ म. ट. तवृत्तित्वा । १६६ आनन्दगिरि कृतटीकासंबलितशांकरभाष्यसमेता-[३तृतीयाध्याये- असंसारिण इति ।- सर्वशब्दस्यानेकार्थवाचित्वादात्मनि चैकत्वात्प्रकारभेदस्य च नित्य. मुक्ते तस्मिन्नसंभवान्न तस्य सर्वशब्दात्प्रतीतिरित्यर्थः । उत्तमा न भवन्तीत्युनुत्तमास्तेविति तत्पुरुषाशङ्कायां तन्निवृत्तिद्वारा बहुव्रीहिसिद्धयर्थं विशेषणमित्याह--तत्पुरुषति । किमिति तेषु परब्रह्म निर्दिश्यते तस्य सर्वगतत्वादियाशङ्कयाऽऽह-हिरण्यगर्भादीति । तत्कार्यात्मना स्थितं परं ब्रह्मोत्तमेषु लोकेष्टित्युच्यते । तस्य सर्वत्र सतोऽपि सत्यलोका- दिषु हिरण्यगर्भाद्यात्मनाऽतिशयेन नित्याभिव्यक्तयादित्यर्थः । यदिति सर्वनाम्ना प्रकृतं ब्रह्म परामृश्यते तस्योपास्यत्वार्थ संसारादुपरिष्टादवस्थानमुक्तम् । इदानी कौक्षेये ज्योतिषि तदा- रोपयति--इदमिति । कौक्षेये ज्योतिषि प्रतीके प्रमाणं दर्शयति--चक्षुरिति । चक्षुष्यो भवतीतिफलवचनानुसारेण स्पर्शरूपैक्यमाध्यासिकमादायोष्णिम्नश्चाक्षुषत्वं द्रष्टव्यम् । रूपस्पर्शयोरैक्याध्यासं स्फुटतति--यत्त्वचेति । यदुष्णं तेजो द्रव्यात्मकं बगिन्द्रियेण स्पर्शरूपेण गृह्यते तच्चक्षुषैव गृह्यते तत्र हेतुमाह-दृढेति । त्वचो दृढायां प्रतीतो हेतुत्वाच्चक्षुषा तादात्म्यारोपादित्यर्थः। यद्रूपवद्भवति तत्स्पर्शवदिति नियमाच रूपस्पर्शयो. स्तादात्म्याध्यासात्तस्य चाक्षुषत्वसिद्धिरित्याह--अविनाभूतत्वाच्चेति । कथं पुनस्तस्य ज्योतिपो लिङ्गं त्वदृष्टिगोचरत्वमापद्यत इति, आह-यत्र यस्मिन्काले । एतदिति क्रियाविशेषणम् । अस्मिशरीरे हस्तेनाऽऽलभ्य संस्प- र्शनोष्णिमानं रूपसहभाविनमुणस्पर्शभावं विजानाति । स युणिमा नामरू- पव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचरति उष्ण एव जीविष्यशीतो मरिष्यन्निति हि विज्ञायते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपग- मात् । अतोऽसाधारणं लिङ्गमौण्यमग्नेरिव धयः । अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । शब्दो यस्य(?) ज्योतिषो लिङ्गमौष्ण्यं तस्य त्वगिन्द्रियग्र ह्यस्य चाक्षषत्वमुपपादयितुं पच्छति--कथमिति । तस्यैषा दृष्टि रत्यादिवाक्येनोत्तरं दर्शयन्यत्रेत्यादि व्याक- रोति-आहेत्यादिना । यतविज्ञानं स्यात्तथेति विज्ञानक्रियायां विशेषणमेतदिति पदमित्यर्थः । संस्पर्शनोष्णिमान विजानाति चेत्कथं तर्हि तस्य चाक्षषत्वमित्यःश. कयाऽऽह--रूपसहभाविनमिति । भवत्यौपचारिकमौष्ण्यस्य चाक्षुषत्वं तथाऽपि कथं तस्य लिङ्गत्वमित्याशङ्कय जीवनप्रत्यायनद्वारा कौक्षयज्योतिषि तस्य लिङ्गत्वं साध- यति--स हीति । जीवात्मना तस्याव्यभिचारं स्फोरयति--न हीति । तत्रैव श्रुति १ ग, छोऽप्यस्य । २ ग. त्र. सेये ज्यो । त्रयोदशः खण्डः १३ ] छान्दोग्योपनिषत् । १६७ संवादयति--उष्ण एवेति । यदा जीवस्य लिङ्गमौष्ण्यं तदा परस्यापि ज्योतिषस्तल्लिङ्गं भवति, जीवपरयोरेकत्वावगमादित्याह-मरणकाले चेति । वागादि मनसि मनः प्राणे प्राणस्तेजसि तदध्यक्षलक्षणपरस्यां देवतायां परमात्माख्यायां संपद्यत इति श्रुत्या जीवस्य परेण तदर्थाःगना सहाभिन्नत्वस्योपगमाज्जीवस्य लिङ्गं तद्भवति परस्य लिङ्गमित्यर्थः । यदा हि जीवस्य परस्य च यथोक्तलिङ्गादवगतिस्तदा तत्र कौक्षयज्योतिषस्तदधिकरणस्य सुत- रामवगतिरस्तीत्याह--अत इति । उष्णस्य जाठरे ज्योतिषि प्रतीके लिङ्गवे सति यल्लिङ्गमाह(?)--तस्येति । विष्णोरिव प्रतिमायां जाठरेण ज्योतिषा परस्य ज्योतिषस्ता- दात्म्यादित्यर्थः । ____ तथा तस्य ज्योतिष एषा श्रुतिः श्रवणं श्रवणोपायोऽप्युच्यमानः। यत्र यदा पुरुषो ज्योतिपो लिङ्गं शुश्रूषाति श्रोतुमिच्छति तदैतत्कांवपिगृर्ततच्छब्दः क्रियाविशेषणम् । अपिगृह्यापिधायेत्यर्थोऽङ्गुलिभ्यां प्रोणुत्य निनदमिर रथस्येव घोपो निनदस्तामेव शृणोति नदथुरिव ऋषभजितमिव शब्दो यथों चाग्नेहि- बलत एवं शब्दमन्तःशरीर उपशणोति तदेतज्ज्योतिष्टश्रुतलिङ्गत्वादृष्टं च श्रुतं चेत्युपासीत । तथोपासनाचक्षुष्यो दर्शनीयः श्रुतो विश्रुतश्च । यत्स्पर्शगु- णोपासननिमित्तं फलं तद्रूपे संपादयति चक्षुष्य इति । रूपपर्शयोः सहभावि- त्वात् । इष्टत्वाच्च दर्शनीयतायाः । एवं च विद्यायाः फलमुपपन्नं स्यान्न तु मृदुत्वादिस्पर्शवत्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिपत्तिस्तूक्तमदृष्टं फलम् । द्विरभ्यास आदरार्थः ॥ ७॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ प्रतीकद्वारा दृष्टयुपायवत्तस्य श्रवणोपायं लिङ्गान्तरं दर्शयति-तथेति । अपिगृह्य शणोतीति संबन्धः । यथा श्रवणभेतद्भवति तथा शृणोतीति श्रवणक्रियाया विशेषणमेत. च्छब्द इति योजना । पोर्तुत्य पिधायेति यावत् । श्रूयमाणशब्दस्य वाच्यार्थभावस्फुटीक" रणार्थमनेकदृष्टान्तोपादानम् । कौक्षियज्योतिष्यारेपितस्य ज्योतिषो ध्येयस्य ध्यानोपायाङ्ग. त्वेन गुणद्वयमुपदिशति-तदेतदिति । दृष्टमित्युपासने फलमाचष्टे--तथेति । श्रुत. मित्युपासने फलमाह--श्रुत इति । कथं पुनः स्पर्शगुणोपासने स्पर्यो भवतीति वक्तव्ये चक्षुष्यो भवतीत्युच्यते तत्र!ऽऽह – यत्स्पर्शति । संपादने निमित्तमाह--रूपस्पर्शयो- रिति । इतश्चक्षष्यो भवतीति फलवचनमुचितमित्याह--इष्टत्वाच्चेति । फलवचनमपि संपादयति न कल्पकमित्याह--एवं चेति । यदा स्पर्शगुणोपासननिमित्तं फलं रूपे क. ति तलि । २ ख. घ. च. अ. ठ. ण. एवैषा । ३ ख. ङ. अ. ड. ढ, ण. तित। ४ क. ग. ट. निनाद । ५ञ. ड. था वाऽमे' । ६ ग. ट. क्षेये ज्यो । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- संपाद्यते तदा विद्यायाः श्रुतं फलमुपपन्नमिति फलश्रुतिरनुकूलिता स्यात् । रूपविशेषवति चक्षुष्यशब्दस्य प्रसिद्धत्वादित्यर्थः । यदि पुनर्मुदुवादिस्पर्शगुणस्योपासनानिमित्तं फलं कल्प्यते तदा चक्षुष्यो भवतीति श्रुतं फलं नैवोपपन्नं स्यात्ततश्च फलश्रुतिर पबाधिता भवे. दित्याह--न त्विति । कस्येदं फलमित्यपेक्षायामाह-य एवमिति । ननु परस्य ज्योतिषो जाठरे ज्योतिष्यारोपितस्य यथोक्तगुणवतो ध्यानात्कथमिदमत्यल्पं फलमननुरूप- मुपदिश्यते तत्राऽऽह-स्वर्गलोकेति । फलवत्या विद्यायामादरो विवक्षितः ॥ ७ ॥ इति तृतीयाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ तृतीयाध्यायस्य चतुर्दशः खण्डः । ) पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्ते रनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन्नाह- सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु ऋतुमयः पुरुषो यथाकतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स कतुं कुर्वीत ॥ १ ॥ .. सर्व समस्तं खल्विति चाक्यालंकारार्थो निपातः । इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणं वृद्धतमत्वाद्ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह-तज्जलानिति । तस्माद्ब्रह्मणो जातं तेजोवन्नादिक्रमेण सर्वम् । अतस्त- जम् । तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदा- त्मतया श्लिष्यत इति तल्लम् । तथा तस्मिन्नेव स्थितिकालेऽनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु कालेजविशिष्टं तद्व्यतिरेकेणाग्रहणात् । अंतस्तदेवेदं जगत् । यथा चेदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तो रागद्वेषादिदोषरहितः संयतः सन्यत्तत्सर्व ब्रह्म तद्वक्ष्यमाणैर्गुणरुपासीत । प्रतीकद्वारा ब्रह्मोपासनमुक्त्वा प्रतीकं हित्वा सगुणब्रह्मोपासनमुपन्यस्यति-पुन- रित्यादिना । तस्य निरुपाधिकवं व्यावर्तयति-अनन्तेति । कथमेकस्यानन्तगुणत्वं तत्राऽऽह-अनन्तशक्तेरिति । ननु पूर्वमेवास्योपासनान्यतिवृत्तानि तथाच वक्त- १ ख. घ. ञ. ठ. 'टते तदनम् । अकारलोपश्छान्दसः । इत्येवं । ण. ते तदन् । इल्येवं । २ क. ग. ट. °ति तदनस् । इत्येवं । ड. "ति । तदन् । इत्येवं । ३ न रागादि । चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत् । न १६९ व्यशेषो नास्तीत्याशङ्कयाऽऽह-अनेकेति । अनेकेषु भेदेषु गायत्र्याधुपाधिषूपास्यस्यापि ब्रह्मणो मनोमयत्वादिविशिष्टगुणत्वेन विशिष्टशक्तिमत्वेन चौपासनान्तरविधानार्थमुत्तर. वाक्पमित्यर्थः । तस्येदमा परामर्श हेतुमाह-प्रत्यक्षादीति । ब्रह्मशब्दस्य निरुपाधिकार्थः विषयत्वं व्यावर्तयति-कारणमिति । कथं तस्य ब्रह्मत्वं तत्राऽऽह-वृद्धतमत्वादिति । निरतिशयमहत्त्वादिस्यर्थः । सर्चमनूद्य तस्य ब्रह्मत्वविधाने युक्ति प्रश्नपूर्वकमाह-कथमि त्यादिना । तजं च तलं च तदनं च तज्जलान् । अवयवलोपश्चान्दसः । तत्र तज्जत्वं जगतो व्युत्पादयति-तस्मादिति । तलवमुपपादयति-तथेति । विपर्ययेण तु क्रमोऽत इति न्यायाप्रतिलोमतया जननव्युत्क्रमेण तस्मिन्चेव ब्रह्मणि लीयते जगदिति कृत्वा यथा तज्ज तथेति योजना । तत्र लयो नाम जगतः शून्यतेति शङ्का व्यावर्तयति-तदात्म- तयेति । तदनत्वे प्रतिपादयति-तथेति । यथा तज्जं तलं च तथा तदनं च जगदि. त्यर्थः । इति तदनमिति शेषः । युक्तिसिद्धमर्थ निगमयति-एवमिति । ब्रह्मव्यति- रेकेण त्रिवपि कालेषु जगतोऽग्रहणात्तदात्मत्वेना विशिष्टं जगत्तदेव स्यादिति योजना । युक्तिसिद्धमपि जगतो ब्रह्मत्वं प्रत्यक्षादिविरुद्धं नाङ्गीकारमर्हति । न हि सद्वितीयमद्वि. सीयं युक्तमित्याशङ्कयाऽऽह-यथा चति । सर्वस्य ब्रह्मत्वे फलितमाह-यस्माच्चेति । कथमुपासीत । क्रतुं कुति ऋतुनिश्चयोऽध्यवसाय एवमेव नान्यथेत्यवि- चलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन संबन्धः । किं पुनः क्रतु- करणेन कर्तव्य प्रयोजनम् । कथं वा क्रतुः कर्तव्यः । क्रतुकरणं चाभिमेतार्थ. सिद्धिसाधनं कथमित्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात्क्रतुमयः क्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः । यथाक्रतु. यादृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृनिश्चयोऽस्मिल्लोके जीव- बिह पुरुषो भवति तथेतोऽस्मादेहात्प्रेत्य मत्वा भवति । क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एवं ह्येतच्छास्त्रतो दृष्टम् । "यं यं वापि स्मरन्भाचं त्यजत्यन्ते कलेवरम् ॥ इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टाऽतः स एवं जानन्क्रतुं कुति यादृशं क्रतुं वक्ष्यामस्तम् । यत एवं शास्त्रपामाण्यादुपपद्यते क्रत्वनुरूपं फलमत्तः स कर्तव्यः क्रतुः ॥१॥ कियन्तं कालं प्रत्ययमावर्तयेदित्याकाङ्क्षापूर्वकं तत्त्वनिश्चयपर्यन्तमिति दर्शयितुं व्यव- १ ख. छ. ब ण. तर विधातुम । २ ग. ट. 'त्तरं वा । ३ ण. वर्णलो। ४ ख. ग. छ. ऊ. ट. . "णि विली । ५ क. ख. घ. च. त्र. ठ. ण. त । स क । ६ म. र.उ. ड. ण चाऽभि । ७ अ. 'स्त्र प्रमाणादु । १७० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[ ३ तृतीयाध्याये-- हितं वाक्यमवतार्य व्याचष्टे-कथमित्यादिना । उपासीतेत्यस्य क्रतुं कुर्वीतेत्यनेन व्यव- हितेन संबन्ध इति योजना । क्रस्यनुष्ठानस्य फलं पृच्छति -किं पुनरिति । तत्र क्रतु. करणं च केन प्रकारेणेति प्रश्नान्तरं दर्शयति-कथं वेति । ब्रह्मभावसाधनत्वात्क्रतुकर- णस्य फलप्रश्नो नास्तीत्याशङ्कयाऽऽह--क्रतुकरणं चेति । न हि जीवस्य स्थितस्य नष्टस्य वा सद्भावः संभवतीति भावः । क्रतुकरणस्येदं प्रयोजनं स च क्रतुरेवं क्रियते तत्करणं वाऽनया रीत्या ब्रह्मसद्भावे साधयतीत्यस्यार्थजातस्य प्रतिपादनार्थमा: खण्डस- माप्तेरथेत्यादिरुत्तरो ग्रन्थ इत्याह-इत्यस्यार्थस्योति । अथ खल्वित्यत्र पूर्ववत्खलुशब्दोऽ. थशब्दस्तु हेत्वर्थ इत्यत्र हेतुरूपमर्थ विवृणोति-यस्मादिति । यद्वाऽथेत्यारभ्य पुरुष इत्यन्तो ग्रन्थो हेत्वर्थ इ युक्वा तमेव हेतुरूसमर्थ दर्शयति-यस्मादिति । यथाक्रतुरि- त्यस्मादधस्तात्तस्माच्छब्दो द्रष्टव्यः । अस्मिल्लोक इति श्रुतिमादाय व्याचष्ट-जीवन्नि- हति । इह वर्तमाने देहे जीवन्सन्निति यावत् । क्रतुकरणेन किं कर्तव्यं फलमिति प्रश्न •व्याचष्टे-तथेति । क्रत्वनुरूपफलात्मकाः पुरुषस्य स्मृति संवादयति-एवं हीति । शास्त्रमेवोदाहरति--यं यमिति । कथं वा क्रतुः कर्तव्य इति प्रश्नं प्रत्याह-यत इति । क्रत्वनुरूपफलात्मकः पुरुषो भवतीत्येवंरूपा व्यवस्थेति यावत् । एवं जानन्क्रत्वनु. रूपं फलमिति शास्त्रतः पश्यन्नित्यर्थः । कोऽसौ ऋतुरित्याशङ्कयाऽऽह-याशमिति । स क्रतुं कुतित्यस्यार्थ निगमयति-यत एवभिति ॥ १ ॥ मनोमयः प्राणशरीरों भारूपः सत्यसंकल्प आका- शात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्व- मिदमस्यात्तोऽवाक्यनादरः ॥ २॥ कथम् । मनोमयो मनःप्रायः । मनुतेऽनेनेति मनस्तत्स्ववृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः । तथा प्रवृत्त इव तत्मायो निवृत्त इव च । अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितः। ." यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः" इति श्रतः । स शरीरं यस्य स प्राणशरीरः । “ मनोमयः प्राणशरीरनेता " इति च श्रुत्यन्तरात् । भारूपः । भा दीप्तिश्चैतन्यलक्षणं रूपं यस्य स भारूपः । क्रतुकरणप्रकारमेव प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । कथमिदं मन:- - १ ग. ट. णं वेति । २ क. °णं चान । ३ ख. छ. अ. ण. त्मत्वे । ४ ख. छ. अ. ण. वे व्याचष्टे । य° । ५ ख. घ. च. अ. ठ. °व वा । अ । ६ घ. च.ठ. तः । प्राणः श° 1 ङ. ड. द.तःश । ७ प. उ. क्षणा | .. . चतुर्दशः खण्डः १४ छान्दोग्योपनिषत् । १७१ प्रायत्वमित्यपेक्षायां मनःशब्दार्थप्रदर्शनपूर्वकं तत्प्रायत्वं व्युत्पादयति-मनुत इति । मनो- द्वारा तदुपाधिः पुरुषो विषयप्रवणो भवतीत्यर्थः । तत्प्रायवफलमःह-तथेति । पुरुषों हि तत्प्रायः सन्मनसि प्रवर्तमाने स्वयमपि तद्वदेव प्रवृत्त इव लक्ष्यते । तथा निवर्तमाने मनसि निवृत्त इव चावगम्यते । वस्तुतस्तु पुरुषो न प्रवृत्तो निवृत्तो वा ध्यायतीवेत्यादि- श्रुतेरित्यर्थः । अत एव मनोमयत्वादेवेति यावत् । संमूर्छतत्वं संपिण्डितत्वम् । विज्ञान शक्तः क्रियाशक्तेश्चैकरिमन्नेव लिङ्गात्मनि संपिण्डितत्वे श्रुत्यन्तरं प्रमाणयति-यो वा इति। आथर्वणी श्रुतिं यथोक्ते विशेषणद्वये प्रमाणयति-मनोमयः प्राणेति । मनोवृत्तिभिर्विभाव्य- मानत्वादात्मा मनोमयः प्राण एव प्रत्यगात्मनः सूक्ष्मं शरीरं तस्य चासौ स्थूलादेहादेहान्तरं प्रति नेतेत्याथर्वणश्रुतेरात्मनि विशेषणद्वयसिद्धिः । एतच्च विशेषणद्वयं जीवगतमपि तदभे- दविवक्षया ब्रह्मणि द्रष्टव्यमित्यर्थः । सत्यसंकल्पः । सत्या अवितथाः संकल्पा यस्य सोऽयं सत्यसंकल्पः । न यथा संसारिण इवानकान्तिकफलः संकल्प ईश्वरस्येत्यर्थः । अनुतेन मिथ्याफ. लत्वहेतुना प्रत्यूढत्वात्संकल्पस्य मिथ्याफलत्वम् । वक्ष्यत्यनृतेन हि मत्यूढा इति । आकाशात्मा । आकाश इवाऽऽत्मा स्वरूपं यस्य स आकाशात्मा । सर्व- गतत्वं सूक्ष्मत्वं रूपादिहीनत्वं चाऽऽकाशतुल्यतेश्वरस्य । सर्वकर्मा । सर्व विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य स सर्वकर्मा । “ स हि सर्वस्य कर्ता" इति श्रुतेः । सर्वकामः । सर्वे कामा दोषरहितो अस्येति सर्वकामः । “ धर्मावि. रुद्धो भूतेषु कामोऽस्मि " इतिस्मृतेः । ननु कामोऽस्मीति वचनादिह बहुव्रीहिर्न संभवति सर्वकाम इति । न, कामस्य कर्तव्यत्वाच्छब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्माद्यथेह सर्वकाम इति बहुव्रीहिस्तथा कामोऽस्मीतिस्मृत्यर्थो वाच्यः। सत्यसंकल्प इत्यत्र विशेषणेन ध्वनितमर्थं दर्शयति-न यथेति । इत्रशब्दस्तथार्थः । कथं संसारिसंकल्पस्यानकान्तिकफलत्वं तत्राऽऽह-अनृतेनेति । संकल्पस्यानृतेन संसा. रिणि प्रत्यूढत्वे वाक्यशेषं प्रमाणयति-वक्ष्यतीति । जडाजडयोराकाशेतरयोर्न :तुल्यतेत्या- शङ्कयाऽऽह-सर्वगतत्वमिति । सर्वकर्मेति सर्वक्रियाश्रयत्वमीश्वरस्योच्यते तदयुक्तं निष्क्रियावश्रतरित्याशङ्कय व्याचष्टे-सर्वामिति । संसारिभ्यो विशेषसिद्धयर्थं विशिनष्टि- दोषरहिता इति । उदाहँतां स्मृतिमाश्रित्योक्तमाक्षिपति-नन्विति । कामसामानाधिक- १च. ता यस्ये । २ क. च. ण. ति स स । ३ . छ. . ४ क: हतस्म | . “दाइ म । १७२ आनन्दगिरिकृतीकासंवलितवाकरभाष्यसमेता- [३तृतीयाध्याये- रध्ये बाधकोपलम्भाबहुव्रीहिरेवेति परिहरति-न कामस्यति । तस्य कार्यत्वात्तदैक्ये ब्रह्मणोऽनादित्वं बाध्यते चेतनशेषत्वाच्च कामस्य तदैक्ये ब्रह्मणः स्वातन्त्र्यं हीयते । तथा च कर्मधारयासंभवाद्वहुव्रीहिरवेत्यर्थः । कथं तर्हि कामोऽस्मीति तादात्म्यस्मतिरित्याश- कयाऽऽह-तस्मादिति । कामेश्वरयोः सामानाधिकरण्यासंभवात्प्रकृतश्रुतौ बहुव्रीहियथे- टस्तथा स्मृतावपि ब्रह्मपारतन्त्र्यमानं कामस्य विवक्षितम् , श्रुत्यनुसारेण स्मृते तव्यत्वा- दित्यर्थः । सर्वगन्धः । सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्धः । “ पुष्यो गन्धः पृथिव्याम्" इति स्मृतेः । तथा रसा अपि विज्ञेयाः । अपुण्यगन्धरसग्रहणस्य पाप्मसंवन्धनिमित्तत्वश्रवणात ।" तस्मात्तेनोभयं जिघ्रति सुरभि च दुगॅन्धि च । पाप्मना ह्येष विद्धः” इति श्रुतेः । न च पामसंसर्ग ईश्वरस्य । अविद्या- दिदोषस्यानुपपत्तेः। सर्वशब्दादुर्गन्धानामनि ब्रह्मणि प्राप्तौ विशिनष्टि-सुखकरा इति । सर्वशब्दसंकोचे कारणमाह-पुण्य इति । यथा सर्वमन्ध इत्यत्र सुखकरा गन्धा ब्रह्मसंबन्धिनों दर्शितास्तथा सर्वरस इत्यत्रापि सुखकरा एव रसास्तत्संबन्धिनो ब्रह्मा इत्याह-तथेति । अत्रापि सर्वशब्दसंकोचे कारणमाह-अपुण्यति । न तद्ग्रहणं परस्मिन्निति शेषः । तच्छब्दार्थमेवोपपादयति-पाप्मना होति । एस इति घ्राणप्राणोक्तिः । भवतु पाप्मसंसर्गकृतमपुण्यमन्धादिग्रहणं तथाऽपि कथं तदीश्वरे सर्वज्ञे नास्तीत्याशङ्कयाऽऽह- न चेति । निमित्ताभावादीश्वरस्य न स्वसंबन्धित्वेनापुण्यगन्धादिग्रहणमित्यर्थः । तस्य पाप्मासंसमें हेतुमाह--अविद्यादीति । आदिपदेना स्मितारागद्वेषाभिनिवसादयो। गृह्यन्ते। सर्वमिदं जगदभ्यात्तोऽभिव्याप्तः । अततेाप्त्यर्थस्य कर्तरि निष्ठा । तथाऽवाक्युच्यतेऽनयेति वाग्वागेव वाकः । यद्वा वचेर्घअन्तस्य करणे वाकः । स यस्य विद्यते स वाकी न वाक्यवाकी । वाक्प्रतिषेधश्चात्रोपलक्षणार्थः । गन्धरसादिश्रवणादीश्वरस्य प्राप्तानि घ्राणादीनि करणानि मन्धादिग्रहणाय । अतो वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि । “ अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शणोत्यकर्णः" इत्यादिमन्त्रवणात । अनादरोऽसंभ्रमः। अप्रामपामो हि संभ्रमः स्यादनासकामस्य । न त्वाप्तकामत्वान्नित्य तमस्येश्व- रस्य संभ्रमोऽस्ति कचित् ॥ २॥ अभ्यात्त इति रूपं तदर्थं च दर्शयन्कर्मणि निष्ठां व्यावर्तयति-अततेरिति । १ क. म. ट. बाध्येतः । २ घ. ङ. इ. ढ. . 'दोशनु । ३. ग. ह. द. ड. . क । १ ख. ज. तृतेश्च । चतुर्दशः खण्डः १४ ] या छान्दोग्योपनिषत् । १७३ वाकशब्दस्य निष्पत्तिप्रकारं रचयति-वचैरिति । अत्रेति श्रुतेरीश्वरस्य चौक्तिः । उपल- क्षणार्थो घ्राण दिप्रतिषेधस्येति शेषः । अथेश्वरे घ्राणादिप्तिरभावात्तत्प्रतिषेधो नोपलो- तात आह-गन्धेति । आदिशब्देन कामादिरुक्तः । युक्तं चान्योपलक्षणं साक्षादेवा- न्यत्र प्रतिषेधश्रवणादित्य ह–अपाणीति.। आदिपदेन स वेत्ति वेद्यमित्यादि गृह्यते । ईश्वरस्य संभ्रमाभावं प्रतिपादयति-अप्राप्तप्राप्ती हीति ॥ २॥ एष म आत्माऽन्तर्हृदयेऽणीयान्बीहेर्वा यवाद्दा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरि- क्षाज्ज्यायान्दिवो ज्यायानेयो लोकेश्यः ॥ ३ ॥ एष यथोक्तगुणो मे ममाऽऽत्माऽन्तर्हृदये हृदयपुण्डरीकस्यान्तमध्येऽणीयान- णुतरो ब्रीदेवों यवाद्वत्याद्यत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्ड- लौद्वेति परिच्छिन्नपरिमाणादणीयानित्युक्तेऽणुपरिमाणेत्वं प्राप्तमाशङ्कन्यातस्त- लतिषेधायाऽऽरभते-एष म आत्माऽन्तर्हदये ज्यायान्पृथिव्या इत्यादिना । ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन्ननन्तपरिमाणत्वं दर्शयति–मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥ ३ ॥ यथोक्तस्य परस्य प्रत्यगात्माभेदं दर्शयति-एष इति । ब्रीह्याद्यनेकोपादानस्योप.. योगमाह--अत्यन्तेति । अणीयस्त्वज्यायस्त्वव्यपदेशयोमिथो विरोधमाशङ्कय परिहरति- श्यामाकोति । पृथिव्यन्तरिक्षादिवदीश्वरस्य सातिशय महत्त्वं विवक्षितमिति शङ्का वारयति-ज्यायःपरिमाणाचेति । पुनरुत्ते.रुपयोगमाह-मनोमय इत्यादिनेति ॥ ३ ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमि- दमायाचोऽवाक्यनादर एष म आत्माऽन्तर्ह- दय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति SERIA १ ख. छ. अ. ण. मान्यभा' । २ ख. भ. ण. म् । सर्षपादिति श्या । ३ ख. घ. ङ. अ. ड. ढ. लात्परि । ४ ख. प. . च. अ. उ. ड. ढ ण णवत्त्वं प्रा । ५ ख. च. श्र, 'णवत्वं द । ६ ख, छ. भ. प. शयम । आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- यस्य स्थादद्धा न विचिकित्साऽस्तीति ह स्माऽऽह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४॥ यथोक्तगुणलक्षण ईश्वरो ध्येयो न तु तद्गुणविशिष्ट एव । यथा राजपुरुष. मानय चित्रगुं वेत्युक्ते न विशेषणस्याप्यानयने व्याप्रियते तद्वदिहाँपि प्राप्तमत- स्तन्निवृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मान्मनोमयत्वादिगुणविशिष्ट एवे- श्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव तत्त्वमस्यात्मवेदं सर्वमिति नेह स्वारा- ज्येऽभिषिञ्चत्येष म आत्मैतीतमितः प्रेत्याभिसंभक्तिास्मीति लिङ्गान्न त्वात्मशब्देन प्रत्यगात्मैवोच्यते । ममेति षष्ठ्याः संबन्धार्थप्रत्यायकत्वादेतमभि- संभवितास्मीति च कर्मकर्तृत्वनिर्देशात् ।। । यस्तैर्लक्ष्यते स एवेश्वरः केवल इति यावत् । ईश्वरो यथोक्तगुणो ध्येय इत्युक्ते गुणा- नामपि ध्यानकर्मत्वं दुर्वारमित्याशङ्कयाऽऽह-यथेति । पुनरुक्तिफलमुपसंहरति- तस्मादिति । सगुणस्येश्वरस्य ध्येयवे गमकान्तरमाह--अत एवेति । स्वरूपवाचक- स्याऽऽत्मनः श्रुत्यनुपपत्तेर्न तहलादद्वैतवाक्यार्थसिद्धिरित्यर्थः । ननु षष्ठेऽप्यथ संपत्स्य इति सत्संपत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् । न कालान्तरितार्थता । अन्यथा तत्त्वम- सीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यप्यात्मशब्दस्य प्रन्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतभेष म आत्माऽन्तहृदय एतब्रह्मेत्युच्यते, तथाऽप्यन्तर्धानमीष- दपरित्यज्य वैतमात्मानभितोऽस्माच्छरीरात्मेत्याभिसंभवितास्मीत्युक्तम् ।। भेदलिङ्गाच्चदिह भेदो विवक्षितस्तहि षष्ठेऽपि तल्लिङ्गदर्शनान्नाखण्डवाक्यार्थसिद्धिरित अडोनन्विति । नात्र भेदो विवक्षितः । आरब्धः संस्कारः सुखादिन कर्मणा तच्छेवस्थितौ तात्पर्यादिति परिहरति--नाऽऽरब्धेति । सत्संपत्तौ कालान्तरितत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्कयाऽऽह--नेति । कालान्तरभावित्वे संपत्तेरिष्टे तत्त्वमसीति ब्रह्मभावस्य वर्तमानोपदेशानुपपत्तरिति हेतुमाह--अन्यथेति । ननु प्रकरणानुगृहीताभ्या- मात्मब्रह्मशब्दाभ्यामत्रापि ब्रह्मात्मैक्यमेव विवक्षितमित्यत आह-यद्यपीति । लिङ्गानुगृही. तषष्ठीश्रतिवशाप्रकरणानुगृहीते श्रुती कथंचिन्नेतव्ये प्रकरणश्रुतिभ्यां लिङ्गश्रुत्योर्बलवत्त्वा- दात्मश्रुतेश्वान्यथोपपत्तरुक्तत्वादिति भावः । क. ग. घ. ङ च. ट. ठ. ढ. गुं चेत्यु । २स. अ. ण. माया । ३ घ. ड. उ. ण. 'हापीति प्रा । ४ ट. ड. थं पुनः स । ५ ठ. इ. 'दि वच। ६ च. ड. ज्यैत । ७ ख, छ, ञ, ण. ति । न तत्र । पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । १७५ यथाक्रतुरूपस्याऽऽत्मनः प्रतिपत्ताऽस्मीति यस्यैवविदः स्याद्भवेदद्धा सत्य- मवं स्गमहं प्रेत्यैवं न स्यामिति न च विचिकित्साऽस्तीत्येतस्मिन्नर्थे ऋतुफल. सबन्ध स तथैवेश्वरभाव प्रतिपद्यते विद्यानित्येतदाह स्मोक्तवानिकल शाण्डिल्यो नामर्षिः । द्विरभ्यास आदरार्थः ॥ ४ ॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ सगुणब्रह्मोपासकस्य सत्तत्त्वधीमात्रान्नादृष्टं फलं सिध्यति । किंतु देहपातकालेऽपि साक्षात्कारानुवृत्त्या भवितव्यमित्यभिप्रेत्याऽऽह-यथाक्रतुरूपस्येति । अध्यवसाया- नुरूपस्य सगुणस्य परमात्मनोऽहं प्रतिपत्ताऽस्मीत्येवंविदो यस्याद्धो स्यान्निश्चयः प्रेत्याह- मेष स्यामेव न तु न स्यामिति ऋतुफलसंबन्धे संशयोऽस्ति । स क्रवनुसारेणैव परमात्म. भावं प्राप्नोति । तथा च द्धति वाक्यान्मरणकालेऽपि साक्षात्कारेण भवितव्यमिति प्रतिभाती. त्यर्थः । यथोक्तस्यार्थस्य सांप्रदायिकत्वं कथयति--इत्येतदिति । आदरः ऋतुफलसं- वन्धविषयः ॥४॥ इति तृतीयाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ A (अथ तृतीयाध्यायस्य पञ्चदशः खण्डः ।) 125 31.56 अस्य कुले वीरो जायत इत्युक्तम् । न वीरजन्ममात्रं पितुस्त्राणाय । "तस्मा- त्पुत्रमनुशिष्टं लोक्यमाहुः" इति श्रुत्यन्तरात् । अतस्तदीर्घायुष्ठं कथं स्यादित्ये- वमथै कोशविज्ञानारम्भः । अभ्यर्हितविज्ञानच्यासङ्गादनन्तरमेव नोक्तं तदिदा- नीमेवाऽऽरभ्यते- अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्त्रक्तयो द्यौरस्योत्तरं बिल५ स एष कोशो वसुधानस्तस्मिन्विश्वमिद५ श्रि. तम् ॥१॥ अन्तरिक्षमुदरमन्तःसुपिरं यस्य सोऽयमन्तरिक्षोदरः कोशः कोश क. प्र. . 'मेव स्था' । २ व. ठ. 'स्तीत्यस्मि । ३ अ. कृद्धीमा । ४ क. यस्य स्याहद्धा । ५ क. °द्धा निश्च। ६ क. छ. एप, मेव स्या । ७ ख. छ. न. ण. थाऽद्धे । १७६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये- इवानेकधर्मसादृश्यात्कोशः । स च भूमिबुध्नो भूमिर्बुध्नो मूलं यस्य स भूमि चुध्नो न जीति न विनश्यति त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि सः। दिशो ह्यस्य सर्वाः सक्तयः कोणाः । चौरस्य कोशस्योत्तरमूर्ध्वं विलं स एष यथोक्तगुणः कोशो वसुधानो वसु धीयतेऽस्मिन्माणिनां कर्मफलाख्य. मतो वसुधानः । तस्मिन्नन्तर्विश्वं समस्त प्राणिकर्मफलं सह तत्साधनैरिदं यद्- गृह्यते प्रत्यक्षादिप्रमाणः श्रितमाश्रितं स्थितमित्यर्थः ॥ १॥ शाण्डिल्यविद्यया समनन्तरग्रन्थस्य संबन्धो नास्तीत्याशङ्कय व्यवहितेन संबन्धं दर्शयि- तुमनुवदति---अस्येति । संप्रत्युत्तरग्रन्थस्य तात्पर्य वक्तुं भूमिकां करोति-न वीरेति । तत्र बृहदारण्यकश्रुति प्रमाणयति-तस्मादिति । पुत्रस्य लोक्यत्वादिति यावत् । अनु- शासनेन विषयीकृतस्य पुत्रस्य लोकप्राप्तिसाधनत्वादनुर्शीसनं वेदाध्ययनम् । पुत्रजन्मो- क्त्यनन्तरमेव किमित्येतद्विज्ञानं नोपदिष्टमित्याशङ्कयाऽऽह-अभ्यहितेति । गायत्र्युपा- धिकब्रह्मोपासनस्य कौक्षये ज्योतिष्यारोप्य परब्रह्मोपासनमभ्यर्हितं तस्य च मनोमयस्वादि- गुणकब्रह्मोपासनमन्तरङ्गम् । तथा च तद्वचनेन वैयग्र्यादनन्तरमेव कोशविज्ञानं नोक्तमिति निवृत्ते तु व्यासङ्गे तदृष्टिरिदानी यथोक्तफलसिद्धयर्थमुच्यत इत्यर्थः । कोशशब्देन हिर- ण्यादिनिक्षेमधारा मञ्जूषोच्यते । कथं त्रैलोक्यात्मनः कोशत्वं तत्राऽऽह-कोश इवेति । अनेकधर्मसादृश्यं विशदयनि-स चेति । तथाऽपि कथमविनाशित्वं तत्राऽऽह-सह- सेति । त्रैलोक्यात्मनि कोशदृष्टिस्तत्रापि भूमौ बुध्नदृष्टिरित्युक्तम् । कोशस्य च सापेक्षम- चिनाशित्वं ध्येयत्वेन दर्शितम् । संप्रति दिक्षु कोशकोणदृष्टिः कर्तव्येत्याह-दिशो हीति । दिवि कोशस्योर्ध्वबिलवबुद्धिं दर्शयति-द्योरिति । यथोक्ते कोशे वसुधानाव. दृष्टिं दर्शयति-यथोक्तेति । तदेव समर्थयते-तस्मिन्निति ॥ १॥ तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तास वायु- वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्र- रोद रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोद रुदम् ॥२॥ १ ण. °ककोश । २ ग. ङ. ठ. ड. ढ. मत्वा । ३ क. ग. उ. विद्याथाः सरक. शासितस्य । क. ले तव्यास । ६ ख. न. ण पेक्ष्यम । पञ्चदशः खण्डः१५] ... छान्दोग्योपनिपत् । १७७ तस्यास्य भाची दिग्नाग्गतो भागो जुहूर्नाम जुत्यस्यां दिशि कर्मिणः माङ्मुखाः सन्त इति जुहर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्या माणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिनाज्ञी राज्ञा वरुणेनाधिष्ठिता संध्यारागयोगाद्वा । सुभूता नाम भूति. मद्भिरीश्वरकुबेरादिभिरविष्ठितत्वात्सुभता नामोदीची । तासां दिशां वायुवत्सो दिग्जत्वाद्वायोः । पुरोवात इत्यादिदर्शनात् । स यः कश्चित्पुत्रदीर्घजीवितायेवं यथोक्तगुणं वायु दिशां वत्सममतं वेद स न पुत्ररोदं पत्रनिमित्तं रोदनं न रोदिति पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञा. नमतः सोऽहं पुत्रजीवितायेंवमेत वायुं दिशां वत्सं वेद जाने । अतो मा पुत्र- रोदं[रुदं?]मा रुई पुत्रमरणनिमित्तम् । पुत्ररोदो मम मा भूदित्यर्थः ॥ २ ॥ कोशकोणत्वेनोक्तासु दिवबान्तरविभागमाह-तस्येत्यादिना । दिशां विशिष्ट. नामवतीनामनुचिन्तनीयत्वमुक्त्वा तत्संबन्धिनं वायुं तद्वत्सममरणधर्माणं चिन्तयेदित्याह- तासामित्यादिना । पुरोवातादीत्यादिशब्दस्तथाविधलौकिकवैदिकप्रयोगसंग्रहार्थः । यथो. क्तस्य विज्ञानस्य फलवत्त्वमिदानी दर्शयति--स य इति । यथोक्तगुणमित्यस्य प्रकटी. करणममृतमिति । सफलमुपासनमुपदिष्टमुपसंहरति—यत इति ॥ २ ॥ अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रप- येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुना:- मुना ॥ ३ ॥ अरिष्टमविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायषे । अमुनाs- मुनाऽमुनेति विनाम गृह्णाति पुत्रस्य । तथा माणं प्रपद्येऽमनाऽसुनाऽमुना भः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना. स्वः प्रपद्येऽमुनाऽमुनाऽमुना, सर्वत्र प्रपद्य इति त्रिनाम गृह्णाति पुनः पुनः ॥ ३ ॥ दीर्घायष्टं पुत्रस्य कामयमानस्त्रलोक्यात्मानं कशाकारं परिकल्प्य तस्य चतस्त्रो दिशो विशिष्टनामवतीस्तासां स्त्रीत्वं तत्संबन्धेन वायुं तद्वत्सममरणधर्माणं चिन्तयेदिति प्रधानो. पास्तिरुक्ता । संप्रति तदङ्गं जपं दर्शयति-अरिष्टमित्यादिना । अमुना तेन पुत्रेण निमित्तीभूतेन दयिष्वं निमित्तीकृयेत्यर्थः । सर्वत्र सर्वेषु प्रपद्य इति क्रियापदमुपायं घ च. उ. ड. ण. जी नाम रा° । २ क. अतः ५ । ३ क. 'मित्तं पु । ४ क. ग. ट. मित्त । २३ १७८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये- दर्शयितुं पुनरुपात्तं निमित्तनिवेदनार्थं च पुनः पुनर्मद्वेषु पुत्रस्य त्रिर्नाम गृह्णातीति योजना ॥ ३ ॥ स यदलोचं प्राणं प्रपद्य इति प्राणो वा इद सर्व भूतं यदिदं किंच तमेव तत्तापसि ॥ ४ ॥ स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थसुपन्यासः । प्राणो वा इदर सर्व भूतं यदिदं जगत् । यथा वाऽरा नाभाविति वक्ष्यति । अतस्तमेव सर्व तत्तेन माणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम् ।। ४ ॥ अरिष्टमित्या दिमत्रस्य मागेव व्याख्यातत्वात्प्राणमित्यादिमन्त्रम दाय व्याचष्टे-स यदिति । सशन्दे वक्तविषयः । प्राणस्य सर्वात्मत्वे वार शेषानुगु दर्शयत - ययेति । तत्सात्म्यिमतःशब्दार्थः ॥ ४ ॥ अथ यदवोचं शूः प्रपद्य इति पृथिवीं प्रपद्येऽन्न- रिक्षं प्रपये दिवं प्रपद्य इत्येव तदवो चम् ॥ ५ ॥ तथा भूः पद्य इति त्रील्लोकान्भूरादीन्यपद्य इति तदवोचम् ।। ५ ॥ अथ यदयोचं भुवः प्रपय इत्यग्निं प्रपद्ये वायु प्राय आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६॥ अथ यदवोचं भुवः प्रपद्य इत्यग्न्यादीन्यपध इति तदवोचम् ॥ ६ ॥ अथ यदबोच ५ स्वः प्रपद्य इत्युग्वेदं प्रपये यजुर्वेद प्रपये सामवेदं प्रपद्य इत्येव तदवोपं तदवोचम्॥७॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ।। १॥णा अथ यदवोचं स्वः प्रपद्य इत्यग्वेदादीन्प्रपद्य इत्येव तदवोचमिति । उप- रिष्टान्मन्त्राञ्जपेत्ततः पूर्वोक्तमजरं कोशंसयित्सं यथावद्धयात्वा । द्विवचनमादरार्थम् ॥ ७॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ख. १ ग. ट. ड ढ. थाऽरा २ ग. घ. ङ. च. उ. ड ढ. °ति । अरिष्टादीन्म | ग. प. उ. च. त्र. ठ. ड, ढ, ण, ध्यायेवि । षोडशः खण्डः १६] - छान्दोग्योपनिषत् ।। १७९ ____ कदा पुनरेषां मन्त्राणां जप इत्यपेक्षायां पूर्वोक्तप्रधानविद्यानन्तरमित्याह--उपरि- टादिति । ध्यात्वोपरिष्टादिति संबन्धः । यथोक्ते विज्ञाने जपे वाऽऽदरः ॥ ७ ॥ इति तृतीयाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ (अथ तृतीयाध्यायस्य षोडशः खण्डः ।) पुत्रायुप उपासनमुक्तं जपश्च । अथेदानीमात्मनो दीर्घजीवनायेदमुपासनं जपं च विदधंदाइ । जीवन्हि स्वयं पुत्रादिफलेन युज्यते नान्यथा। इत्यत आत्मानं यज्ञं संपादयति- पुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति- वर्षाणि तत्मातःसवनं चतुर्विशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीद स वासयन्ति ॥ १॥ पु.पः पुरुषो जीवनविशिष्टः कार्यकरणसंघातो यथाप्रसिद्ध एव । वाव- शब्दोऽवधारणार्थ: । पुरु। एव यज्ञ इत्यर्थः। वृत्त नूय पुरुषो वावेत्यादिखण्डान्तरमवतारयति-पुत्रायुष इति । किमित्यात्मनो दीर्घ जीवनं समति तत्राऽऽह--जीवति । यथोक्तफलहेतुभूतां विद्यामुग्थापयति-- इत्यत आत्मानमिति । कथं *पूर्वयाऽऽनो यज्ञवं संपाद्यते तत्राऽऽह- पुरुष इति । तथा हि सामान्यैः संपादयति यज्ञत्वम् । कथम् । तस्य पुरुषस्य यानि चतुर्वि- शतिवर्षाण्यायुपस्तत्प्रातःसवनं पुरुषाख्यस्य यज्ञस्य । केन सामान्येनेत्याह--चतु. विशत्यक्षरा गायत्री छन्दो गायत्रं गायत्रीछन्दसहि विधि यज्ञस्य प्रातःसवनम् । अतः प्रातःसवन संपन्नेन चतुर्विशतिवर्षायुषा युक्तः पुरुषः । अतो विश्यिज्ञसा. दृश्याद्यज्ञः । तथोत्तरयोरप्यायुपोः सवनदयसंपत्तिरिष्टुब्जगत्यक्षरसंख्यासामा- न्यतो वाच्या। अवधारणार्थ समर्थयते--तथा होति । यज्ञायययसादृश्यात्पुरुषे यज्ञदृष्टिः कर्तव्ये-

  • पूर्वस्येत्यस्य स्थाने भूतस्येति तथा यज्ञत्वमित्यस्य स्थाने भन्यत्वमिति ख. संशितपुस्तके

टिप्पणं दृश्यते । व... उत्तमुपारनं ज°। २ क. धत्तदा । ३ ख. अ. ण. र्यकार' । ४ क. थं पुरुषस्याऽऽ 1 ५ ग. घ. च. ट. ठ. ह. द. दो छ । ६ क. हीत्यादिना । य । १८० आनन्दगिरिकृ तटोकावलितशांकरभाष्यसमेता-[ ३ तृतीयाध्याये-- युक्तम् । कथं सादृश्याद्यज्ञसंपादनमिति पृच्छति-कथमिति । तत्र षोडशाधिक वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्रेधी प्रविभज्य चतुर्विंशतिवर्षायुषि प्रात:सवनदृष्टिः कर्त- व्येत्याह-तस्येति । गायत्र्याइछन्दसश्चतुर्विंशत्यक्षरत्वेऽपि कथं शैन्दोक्ता प्रातःसवन- दृष्टिरित्याशङ्कयाऽऽह-गायत्रीति । विधितोऽनुष्ट.यमानस्य बह्ययज्ञस्य प्रातःकालो- पलक्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गायत्रच्छन्दस्कं गायत्रं प्रातःसवनमिति च ति. रित्यर्थः । यथोक्ते पुरुषायुषि प्रातःसवने चतुर्विशत्यक्षराणि फलितमाह-अत इति । तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह--अत इति । अतःशब्दस्वाथों विधियज्ञसा- दृश्यादिति । विधिनाऽनुष्ठीयमानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रात:सनबन्धस्त- स्मात्परुषो यज्ञ इत्यर्थः । यथा यथोक्त पुरुषायुषि प्रात:सदनसंपत्तिस्तथा वक्ष्यमाणयोरपि पुरुषायुषोर्माध्यदिनं सवनं तृतीयसवनमिति सवनद्वयसंपत्तिद्रष्टव्येत्याह-तथति । चतु: विंशतिवर्षभितपुरुषायुधि प्रात:सवनमत: संख्या सामान्याद्वक्ष्यमाणपुरुषायुषोः सचनद्वयसं. पत्तौ किं कारणमित्याशङ्कयाऽऽह-त्रिष्टविति । चतुश्चत्वारिंशदक्ष। त्रिष्टप्रसिद्ध । श्रेष्टभं च माध्यंदिन सवनम | अष्टाचत्वारिंशदक्षरा जगती । जगतं च तृतीयसबनम । अत: संख्यासामान्यादुत्तरयोः पुरुषायुपोः सवनद्वयसंपत्तिर्युक्त्यर्थः । किंच तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवो देवा अन्या मनगताः । सवनदेवतात्वेन स्वामिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इवा- न्यादयो वसवो देवाः प्राप्ता इत्यतो विशिनाष्टि-प्राणा वाव वसवो वागा. दयो वायवश्व । ते हि यस्मादिदं पुरुषादिप्राणिजातमेते वासयन्ति । प्राणेष विदेहे वसत्सु समिदं वसति नान्यथा । इत्यतो वसनाद्वासनाच्च वसवः॥ १॥ जो विधियज्ञेन सह सादृश्यान्तरमाह--किंचेति । प्रात:सवने वसनां देवतावनीन्वयात्तत्वमेव संक्षिपति-सवनदेवतात्वेन स्वामिन इत्यर्थ इति । वसूनां सवनस्वामित्वमुभयत्र तुल्यमित्युक्ते प्रसिद्धान्बसून्पुरुषयज्ञेऽपि प्राप्तान्प्रत्युदस्यति--परुपय. वायत्ता - माणा विधियशपत्ता यस्मादिदं ६ देहे वसन्स निषु वमुशब्द प्रवृत्ति साधयति--ते हीति | निमित्तान्तरमाह--माणेष होति । प्राणानां वसुत्वमुपपादितमुपसंहरति--इत्यत इति ॥ १॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा तस्मा । ५ ख. अ. मतिपु। का ग.ट. 'घा वि । २ क. 'यत्रीछ । ३ . शब्दे प्रा। ४ क. ग. ट. 'बन्धं मतपु' । क. ग. छ. ट. ण. मिति पु। ६ घ. ङ. च. द. . न सव- वाय. ण. देवताः प्रा । ८ द. नान्वायत्तत्वमे । क. नान्वायत्तत्वेनैव । ...... नसपना षोडशः खण्डः १६ ] . छान्दोग्योपनिषत् । वसव इदं मे प्रात सवनं माध्यंदिन सवनमनु- संनुतेति माऽहं प्राणानां वसूनां मध्ये यज्ञो विलो- . प्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २॥ तं चेद्यज्ञसंपादितमेतस्मिन्मातःसवनसंपन्ने वयसि किंचिद्व्याध्यादि मरण- शङ्काकारणमुपतपेढ्दुःखमुत्पादयेत्स तदा यज्ञसंपादी पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थ इमं मन्त्रं हे प्राणा वसव इदं मे प्रातःसवनं मम यज्ञस्य वर्तते तन्माध्यंदिनं सवनमनुसंत तेति माध्यंदिनेन सवनेनाऽऽयुषा सहितमेकीभूतं संततं कुरुतेत्यर्थः । माऽहं यज्ञो युष्माकं प्राणानां वसूनां प्रात:- सवने शीनां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इतिशब्दो मन्त्रपरि- समाप्त्यर्थः । स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति । उद्गम्य विमुक्तः सन्नगदो हानुपतापो भवत्येव ॥ २ ॥ संप्रति पुरुषयज्ञविद्याङ्गभूतमाशीर्वादप्रयोगं दर्शयति-तं चेदिति । अनुसंतनुतेल्य- त्रानुपदमेकीमावे । मन्त्रजपस्य सानुवन्धित्वं विधियज्ञेन ॥ २ ॥ अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यदिन सवनं चतुश्चत्वारिशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदि- न सवनं तदस्य रुदा अन्वायत्ताः प्राणा वाव रुदा एते हीद सर्व रोदयन्ति ॥ ३॥ - अथ यानि चतुश्चत्वारिंशदर्षाणीत्यादि समानम् । रुदन्ति रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयस्यतो रुद्राः ॥३॥ समानं तस्य यानि चतुर्विंशतिवाणीत्यादिनेति शेषः । प्राणेषु रुद्रशन्दप्रवृत्तौ निमि. तमाह-रुदन्तीति । यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति-क्रूरा हीति ॥३॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्पाणा रुद्रा १ ग. ह. ट. उ. ह. द. ण. रणाश । २ ख.प. ङ. ञ. ठ. द. ण. नुत मा । ३ ग. ड. ट. ह. तं सत । ४ च. ट. ठ, ड. शानानां । ५ क. ख. व. ङ. च. ट, ठ. उ. ण, 'ध्येयं वि । ६ क. प. उ. "न्त्रस। ..... आनन्दगिरिकृतीकासंवलितांकरभाष्यसमैवा-३तृतीयाध्याये-- इदं मे माध्यंदिन ५ सवनं तृतीय सवनमनुसंतनु ति • माऽहं प्राणाना रुद्राणां मध्ये यज्ञो विलोप्सीये- त्युद्धैव तत एत्यगदो ह भवति ॥ ४ ॥ ॥४॥ ॥४॥ अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनमष्टा. चत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तद- स्याऽऽदित्या अन्वा चाः प्राणा वावाऽऽदित्या एते हीद५ सर्वमाददते ॥ ५॥ तं चंदेतस्मिन्वयसि किंचिदुपतपेत्स यात्प्राणा आदित्या इंदं मे तृतीय सवनमायुग्नुसंतनुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सी त्यद्धव तत एत्यगदो हैव भवति ॥ ६॥ तथाऽदित्याः प्राणाः । ते हीदं शब्दादिजातमाददतेऽत आदित्यास्तृतीय सवनमायुः षोडशोत्तरवर्षशतं समापयतानुसंतनुत यज्ञ समापयतेत्यर्थः । समा नमन्यत् ॥ ५॥ ६ ॥ साणा वसवो रद्राश्चोक्तास्तथेति यावत् । तेष्वादित्यशब्दप्रवृत्तौ निमित्तमाह-- वीति । तं चेदित्यादिना पूरण अन्धन त चदतास्मन्नित्यादिवक्ष्यमाणग्रन्थस्य तुल्यार्थ घान्न व्याख्यानापेक्षेत्याह--समानमन्यदिति ॥ ५॥६॥ निश्चिता हि विद्या फलायेत्येतद्दर्शयन्नुदाहरति- एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किम एतदुपतपसि योऽहमनेन न प्रेष्यासप्तदशः खण्डः १७] छान्दोग्योपनिषत् । १८३ भीति स ह *ोडशं वशितमजीव म ह पोडशं वर्षशतं जीवति य एवं वेद । ७ ॥ इति तुतीयाध्यायस्य षोडशः स्.ण्डः ॥ १६ ॥ 'एतद्यज्ञदर्शनं ह रम वे किल तद्विद्वानाह महिदासो नामतः । इतराया अब- त्यमैतरेयः । किं कस्मान्मे ममैतदुपतपनमुपतपसि स त्वं हे रोग योऽहं यज्ञोऽ. नेन त्वत्कृतेनोपतापेन न प्रष्यामि न मरिष्याम्यतो वृथा तवं श्रम इत्यर्थः । इत्येवमाह स्मेति पूर्वेण संबन्धः । स एवंनिश्चयः सन्घोडशं वर्षशतमजीवत । अन्योऽप्येवंनिश्चयः पोडशं वर्षशतं प्रजीवति ग एवं यथोक्तं यज्ञसंपादनं वेद, जानाति स इत्यर्थः ॥ ७॥ इति तृतीयाध्यायस्य पोडशः खण्डः ॥ १६ ॥ महिदासोदाहरणाय तात्पर्यमाह-निश्चता हीति । तदेतद्यज्ञदर्शनं विद्वानाह स्मेति संबन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वेदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमपतपसीत संबन्धः । कस्मादित्याक्षे हेतुमाह-योऽहमिति । यो यज्ञः सोऽहमनेने त योजना । इतिशब्दस्यान्वमा चष्टे-इत्येवमिति । निश्चिताया विद्याया ध्यानं प्रति फलं कथयति-स एवमिति । यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽपीदातनस्य किमायातमित्य शङ्कयाऽऽह-अन्योऽीति । प्रजीवतीति जीवनस्य प्रकों रोगाद्युपतापराहित्यं प्रशब्देनोच्यते । एवंनिश्चय इयुक्तं पुरुषं विशदयति-य एवमिति ॥ ७ ॥ इति तृतीयान्यायस्य पोडशः खण्डः ॥ १६ ॥ (अथ तृतीयाध्यायस्य सप्तदशः खण्डः ।) स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥१॥ स यदशिशिषतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव संबध्यते । यदशिशिषत्यशितुमिच्छति । तथा पिपासति पातुमिच्छति । यन्न रमत इष्टाद्य.

  • षोडशाधिका अस्मिन्वर्षशन तत्षोडशं तदस्मिन्नधिकमिति दशानाड्ः इत्यनेन प्रत्ययः ।

१ . अ. 'सि त्व । २ च. ण. 'य परिभ्र' । ३ घ. ड. उ. ड. ढ. थः। स ए। एक. ग. . °स्य बोदा । ५ क.ख. ग. छ अ.ण, यहाऽपि । घ, ङ, ठ.ह. ते भय । १८४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[३तृतीयाध्याये-- प्राप्तिनिमित्तं यदैवजातीयकं दुःखमनुभवति ता अस्य दीक्षा । दुःखसामा. न्याद्विधियज्ञस्येव ॥ १॥ ननु पूर्वेणाऽऽशीर्वादप्रयोगेणोदाहरणेनैव समनन्तरमन्थस्य संबन्धो नोपलभ्यते तत्राऽऽह--स यदिति । पूर्वेण तस्य यानि चतुर्विंशतिवर्षाणीत्यादिना सादृश्यनिर्देशे. नेत्यर्थः । एवंजातीयकमशनायादिकृतमिति यावत् । अशिशिषादिषु दीक्षादृष्टौ हेतुमाह-- दुःखेति ॥ १॥ अथ यदनाति यत्पिबति यदमो तदुपसदैरेति ॥ २ ॥ अय यदनाति यत्पिबति यद्रमते रतिं चानुभवतीष्टादिसंयोगानदुपसदैः समानतामेति । उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि चाहान्यासन्नानीति प्रश्वासोऽतोऽशनादीनामुपसदां च सामान्यम् ।।२।। दीक्षावचनसादृश्यात्पुरुषस्य यज्ञत्वमुक्तमिदानीमुपसदुपेतत्वसादृश्यादपि तस्य यज्ञत्वं विज्ञेयमित्याह-अथेति । अशनादिषु कथमुपसदृष्टिस्तनाऽऽह --उपसदां चेति । पयोव्रतत्वं पयोभक्षण क्तव्यम् । यज्ञे यान्यहान्यल्पभोजनीयानि प्रसिद्धानि तानि चोप- सत्सु क्रियमाणान्यासन्नानीति तासु प्रश्वासः स्वास्थ्यविशेषः । अशनादिषु च सोऽस्तीति प्रसिद्धमिति भावः । सुनिमित्तत्वं क्लेशनिवृत्तिहेतुत्वं च सामान्यम् ॥ २ ॥ अथ यद्धमति यज्जक्षति यन्मैथुनं चरति स्तुतश- स्त्रैरेव तदेति ॥ ३॥ अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति स्तुतशस्त्रैरेव तत्समा- नतामेति । शब्दवत्त्वसामान्यात् ।। ३ ॥ स्तुतशस्त्रवैशिष्टयसाम्यादपि पुरुषस्य यज्ञस्वमित्याह-अथ यदिति । हासादिषु स्तुतशस्त्रदृष्टौ हेतुमाह-शब्दवत्त्वति ॥ ३॥ अथ यत्तपो दानमार्जवमहिम्सा सत्यवचनामति ता अस्य दक्षिणाः ॥ ४॥ अथ यत्तपो दानमा महिंसा सत्यवचनमिति ता अस्य दक्षिणाः । धर्मपुष्टिकरत्वसामान्यात् ॥ ४ ॥ १ञ, न्याश्वासनानी । २ ख. छ । ण. तमु । ३ क. ख. ग. छ. . . न्यभो । ४ ख. ग. छ. ञ. ट. ण. न्याश्चासनानी । ५.म, घ, टः मित्यर्थः । ६ क. तस्सामान्यो । ७ घ, ठ. ड. मतुष्टि। सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । १८५ दक्षिणावत्त्वसाम्यादपि पुरुषस्य यज्ञत्वमवधेयमित्याह-अथेति । तपोदानादिषु दक्षि- मादृष्टौ हेतुमाह-धर्मेति । तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावमथः ॥ ५॥ यस्माच्च यज्ञः पुरुषस्तस्माचं जनयिष्यति माता यदा तदाऽऽहुरन्ये सोष्य- नीति तस्य मातरं यदा च प्रसूता भवति तदाऽसोष्ट पूर्णिकेति विधियज्ञ इव सोष्यति सोमं देवदत्तोऽसोष्ट सोमं यज्ञदत्त इति, अतः शब्दसामान्यादा पुरुषो यज्ञः । पुनरुत्पादनमेवास्य तत्पुरुषाख्यस्य यज्ञस्य यत्सोष्यत्यसोष्टेति शब्द- संबन्धित्वं विधियज्ञस्येव । किंच तन्मरणमेवास्य पुरुषयज्ञस्यावभृथः समाप्ति- सामान्यात ॥५॥ प्रकारान्तरेण पुरुषस्य यज्ञत्वं साधयति-यस्माच्चेति । “धूङ प्राणिप्रसवे" " पुञ् अभिषवे " इति धातुद्वयदर्शनात्प्रसवे कण्डने च साधारणः सवनशब्दस्ततः सवनशब्दवत्त्वे सामान्यादा पुरुष यज्ञदृष्टिः कर्तव्येत्यर्थः । पुरुषगतं शब्दसामान्यं विश- दयति--पनरिति । यत्पुनरस्य पुरुमाख्यस्य विधियज्ञस्येव सोष्यतीत्यादिशब्दसंबन्धित्वं तदुत्पादनमेव तदिति योजना । अव भथसंबधित्वादपि पुरुषस्य यज्ञत्वमस्तीत्याह-- किंचेति ॥ ५॥ तद्वैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्यो- वाचापिपास एव स बभूव सोऽन्तवेलायामेत त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसशितमसीति तते द्वे ऋचौ भवतः॥६॥ तद्धैतद्यज्ञदर्शने घोरो नामत आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोक्त्वोवाच तदेतत्रयमित्यादिव्यवहितेन संबन्धः । स चैतद्दर्शनं श्रुत्वाऽपिपास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टयं विद्या यत्कृष्णस्य देवकीपुत्रस्यान्यां विद्या प्रति तविच्छेदकरीति पुरुषयज्ञ- विद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमा विद्यां किमुवाचति तदाह- स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एनन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तदक्षितमीणमक्षत वाऽसीत्येक यजुः सामर्थ्यादादित्यस्थं प्राणं चैकीकृत्याऽऽह । तथा तमेवाऽऽहाच्युत स्वरूपादमच्युतमसति द्वितीयं यजुः । प्राणसंशितं प्राणश्च स संशितं सम्यक्तनू कृतं च सूक्ष्म तत्त्वमसीति क. °ब्दसा । २ ग. ट. वत्वसा । ३ ख. ञ. ण. 'दितं । ४ ञ. "तं सभ्य। ५क. च. णस्य । ९८६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ३तृतीयाध्याये- तृतीयं यजुः । तत्रैतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतो न जपार्थे । त्रयं प्रतिपद्यतेति त्रित्वसंख्याबाधनात् । पञ्चसंख्या हि तदा स्यात् ॥ ६॥ पुरुषे यज्ञदृष्टिरुक्ता संप्रति विशिष्टपुरुषसंबन्धेन विद्या स्तोतुं विद्याङ्गं च ज विधा- तुमुपक्रमते-तद्धेतदिति । देवकीपुत्रस्यैतदर्शनश्रवणफलमाह--स चेति । किमर्थेय गुरुशिष्याख्यायिकेत्याह-इत्थं चेति । अक्षितमसीति कीदृशा देवतां प्रत्युच्यते तत्राऽs- ह--सामर्थ्यादिति । निकृष्टस्य स्तुतिसंब-धायोगात्पुरुषयज्ञे सबनदेवतान्तरानुपपत्तेश्च प्राणानामेवाऽऽधिदैविक रूपमादित्याख्यं जप्यमन्त्रार्थत्वेन संबध्यत इत्यर्थः । द्वितीयम- वस्यार्थान्तरं वारयति-तथति । प्रथममन्त्रवदित्यर्थः । न च द्वयोरेकार्थत्वे सत्यन्यत- रस्य चैयर्थं द्वयोरपि जप्यत्वेनोपयुक्तस्वादिति द्रष्टव्यम् । मन्त्रत्रयप्रतिपाद्यं सावित्रं तत्त्वम- ग्भ्यामपि प्रतिपादितमिति प्रत्ययदाढर्थिमाह-तत्रति । किमिति विद्यास्तुतिपरत्वमन- योरिष्यते जपार्थत्वमेव किं न स्यात्त्राऽऽह-~-नेत्यादिना । अनयो पार्थत्वेऽपि त्रित्व- संख्यायाः सत्वान्न सा बाध्येत्याशङ्कयाऽऽह-पश्चेति । अनयोर्जप्यत्वे पञ्चकं प्रतिपद्यतेति पञ्चसंख्याया वक्तव्यत्वात्रित्वं बाधित स्यादित्यर्थः ॥ ६ ॥ आदित्पत्नस्य रेतसः । उदयं तमसस्परि ज्योतिः पश्यन्त उत्तर५ स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्य- मगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥ इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ आदिदित्यत्राऽऽकारस्यानुबन्धस्तकारोऽनर्थक इच्छब्दश्च । प्रत्नस्य चिर्स तनस्य पुराणस्येत्यर्थः । रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन संबध्यते । किं तज्ज्योतिः पश्यन्ति । वासरमहरहरिव तत्सर्वतो व्याप्तं ब्रह्मणो ज्योतिः। निवृत्तचक्षुषो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाथैनः शुद्धान्तःकरणा आ सम- न्ततो ज्योतिः पश्यन्तीत्यर्थः। १ ग. ट. त्याशङ्कक ऽऽह । २ ग. ढ. कीनीभू' । ३ क. ख. ग. ऊ. च. अ. ट. ड. ढण. धनेन शु। १८७ सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् । यदिध्यते दीप्यते दिवि योतनवति परस्मिन्ब्रह्मणि वर्तमानम् । येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागण विभासन्ते ।। "आदित्पत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवि" इति मन्त्रस्य प्रतीकग्रहणमादित्प्रत्नस्य रेतस इति, तत्पदच्छेदपूर्वकं व्याचष्टे-आदित्यादिना । इच्छब्दश्चानर्थक इति र्वेण संबन्धः । किं तत्कारणमित्यपेक्षायां, सदेवें सोम्येदमित्यादि- श्रुतिसिद्धं ब्रह्मेत्याह-सदाख्यस्यति । आनन्दं ब्रह्मणो विद्वानितिवत्प्रत्नस्य ज्योति- रिति संवन्धो द्रष्टव्यः । उत्सृष्टानुबन्धो ध्वस्ततकारः स इति यावत् । ननु ब्रह्मस्वरूपभू- तभेतज्ज्योतिनव सर्वे पश्यन्तो दृश्यन्ते तत्राऽऽह-निवृत्तचक्षुष इति | निवृत्तानि विमुखीकृतानि विषयेभ्यश्चदंषि करणानि येषां ते तथा । अत एव ब्रह्मविदः, “कश्चि- धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ” इति श्रुत्यन्तरम् । तत्रैवोपायान्तरं सूच- यति ब्रह्मचर्यादीति । " स्मरणं कीर्तनं केलिः प्रेक्षण गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्" [ इत्युक्त] ब्रह्मचर्यम् । आदिपदेनाहिंसास्तेयादयो गृह्यन्ते । एतैर्निवृत्तिप्रधान; साधनैः शुद्धमुद्दीपितमन्तःकरणं येषां ते तथा । व्यत्यये हेतुमाह-ज्योतिष्परत्वादिति । यत्स्वमहिं. मप्रतिष्ठितं दीप्यते तत्परं ज्योतिरिति संबन्धः । दीप्यमानत्वं विवृणोति-येनेति । किंचान्यो मन्त्रहगाह यथोक्तं ज्योतिः पश्यन् । उद्वयं तमसोऽज्ञानलक्षणा- त्परि परस्तादिति शेषः । तमसो वाऽपनेत यज्योतिरुत्तरमादित्यस्थं परिप- श्यन्तो वयमुदगन्मेति व्यवहितेन संबन्धः । तज्ज्योतिः स्वः स्वमात्मीयमस्म. ढदि स्थितम् । आदित्यस्थं च तदेकं ज्योतिः। यदुत्तरमुत्कृष्टतरमूर्ध्वतरं वाऽपरं ज्योतिरपेक्ष्य पश्यन्त उदगन्म वयम् । के मुदगन्मत्याह । देवं द्योतनवन्तं देवत्रा देवेष सर्वेष सूर्य रसानां रश्मीनां माणानां च जगत ईरणात्सूयेस्तमदगन्म गतवन्तो ज्योतिरुत्तमं सर्वज्योतिर्म्य उत्कृष्टतममहो प्राप्ता वयमित्यर्थः । इदं १ घ. ङ. च. ढ. ण. 'णा दिवि । २ क. व सौम्ये | ३ क. मितिश्रु' । ४ क. तिर्न च स । क. श्यन्ति त° 1 ६ क. ट. 'त्ययस्य हे । ७.क. हिम्नि । ८ क. "तिष्ठद्दीप्य । ग. ट, तिष्टं दी । ९ क. ग. कथमु । १८८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[३ तृतीयाध्याये-- तज्ज्योतियदृग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापार- समाप्त्यर्थः ॥ ७॥ इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ मन्त्रान्तरमवतास्यति-किचेति । इतश्च विद्यास्तुत्यर्थंति यावत् । किमाहेत्यपेक्षायां द्वितीयं मन्त्रमादत्ते-उद्वयमिति । तं व्याकरोति–तमस इत्यादिना । तस्यैव ज्योतिषः प्रभाने ज्योति न्यदस्तीत्यर्थः । देवत्वेन प्रत्यगात्मत्वमाह -स्वरिति । तयोरे- कत्वं स यश्चायमित्यादिषु श्रुत्यन्तरसिद्धं दर्शयति-आदित्यस्थमिति । तत्पदार्थं त्वंपदार्थ चोक्त्वा तयोरैक्यमुक्तमिदानीमेकीभूतं ज्योतिर्विशिनष्टि—यदत्तरमिति । एकवीफलं कथयति-पश्यन्त इति । फलमेव प्रश्नपूर्वकं विवृणोति-कमित्यादिना । फलविषय स्वानुभवं दर्शयति-अहो इति । मन्त्राणां मन्त्रयोश्चैकवाक्यत्वमुपसंहरति-इदं तदिति।। इति तृतीयाध्यायस्य सप्तदशः खण्डः ॥१७॥ ( अथ तृतीयाध्यायस्याष्टादशः खण्डः ) मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्म चाधिदैवतं च ॥१॥ मनोमय ईश्वर उक्त आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन । अथेदानी मनआकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भो मनो ब्रह्मेत्यादि । मनों मनुतेऽनेनेत्यन्तःकरणं तद्ब्रह्म परभित्युपासीतेति एतदात्मविषर्य दर्शनमध्यात्मम्। अथाधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मेत्युपासीत । एवमुभ- यमध्यात्ममधिदैवतं चोभयं ब्रह्मदृष्टिविषयमादिष्टमुपदिष्टं भवति । आकाशम- नसोः सूक्ष्मत्वात् । मनसोपलभ्यत्वाच्च ब्रह्मणो योग्यं मनो ब्रह्मदृष्टेः । आका- शश्च सर्वघ्तत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ।। १॥ १ख. अ. णा. 'र्यवाभ्यामृग्भ्यां । रघ. ठ. "तं प्रकाशितं यः । ३ घ. च. छ. ण.. "नास। ४ ख. अ. ण. तीयम। ५ क. ग. ट. स्त्र इति । ६ ग, ट. कधी । ७ क... ग.. ऊथतिः । ८ ञ. ड..त् । ९ ग. वाद्रूपा । १८९ अष्टादशः खण्डः १८] छान्दोग्योपनिपत् । ननु यज्ञविज्ञानेन वक्ष्यमाणविज्ञानस्य न संगतिरस्तीति कथं पौर्वापमित्याशङ्कयान- न्तरखण्डस्य व्यवहितेन संबन्धमाह--मनोमय इति । इति चेश्वर उक्त इति पूर्वेण संबन्धः । तत्र ब्रह्मणो गुणयोरेकदेशत्वेन मन आकाशश्चोक्त इत्याह--ब्रह्मण इति । यथोक्तगुणकब्रह्मदृष्टया समर्थस्य तयोरेव संपूर्णब्रह्मदृष्टिकथनार्थमुत्तरग्रन्थमवतारयति-- अथेति । एवमुभयमुपदिष्टं भवतीति संबन्धः । तदेवोभयं विभजते-अध्यात्ममिति । कथं मनोदृष्टिविषयत्वेनाध्यात्म मनो ब्रह्मेत्युपासनं विधिस्यते तत्राऽऽह--मनसेति । तथाऽपि कथं ब्रह्मदृष्टेराकाशं विषयी भवति न हि तेनोपलभ्यते ब्रह्मेत्याशङ्कयाऽऽह- आकाशश्चेति । ब्रह्मदृयोग्यमिति पूर्वेण संबन्धः ॥ १ ॥ तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतममिः पादो वायुः पाद आदित्यः पादों दिशः पाद इत्युभयमेवाऽऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २॥ तदेतन्मनआख्यं चतुष्पाब्रह्म, चत्वारः पादा अस्योति । कथं चतुष्पावं मनसो ब्रह्मण इत्याह-वाक्प्राणश्चक्षुः श्रोत्रमित्येते पादा इत्यध्यात्मम् । अथाधिदैवतमाकाशस्य ब्रह्मणोऽनिर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पाद्ब्रह्माऽऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ २॥ अध्यात्ममधिदैवतं च विहितस्योपासनस्याङ्गानुचिन्तनं दर्शयति--तदेतदिति । मन- सश्चतुष्पात्त्वं प्रश्नपूर्वकं व्युत्पादयति--कथमित्यादिना । आधिदैविकस्याऽऽकाशस्य चतुष्पात्त्वं प्रकटयति-अथेत्यादिना । मनआकाशयोक्तं चतुष्पात्वं निगमयति- एवमिति ॥ २॥ वागेव ब्रह्मणश्चतुर्थः पादः सोऽमिना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया । वाचा १ क ख. ग. त्र. ट. 'दृष्टयस । २ क. 'त्तरं न । ३ ग. 'यत्वं ते ( ये ) ना। ४क, छ. अ. ण. रुक्तच । १९० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता-३तृतीयाध्याये- हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति । अतो मनसः पाद इव वाक् । तथा प्राणो घाणः पादः । तेनापि गन्धविषयं प्रति चक्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्म चतुष्पात्त्वं मनसो ब्रह्मणः । अथापिदैवत- मग्निवाय्वादित्यदिश आकाशस्य ब्रह्मण उदर इव गोः पादा विलग्ना उपल- भ्यन्ते । तेन तस्याऽऽकाशस्याग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्म चैवाधिदैवतं चतुष्पादादिष्टं भवति । तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः । सोऽग्निनाऽधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च संतापं चोष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेनेद्धा वाग्भाति च तपति च वैदेनायोत्साहवती स्या- दित्यर्थः । विद्वत्फलं भाति च तपति च की| यशसा ब्रह्मवर्चसेन य एवं यथोक्तं वेद ।। ३ ॥ ___ आध्यात्मिकान्पादान्प्रपञ्चयति-तत्रेति । पादस्वं वाचो व्युत्पादयति-वाचा हीति । यथा गवादि गन्तव्यं पादेनैव प्रामोति देवदत्तोऽपि वाचैव पादेन वक्तव्यं विषयं प्रति- लभते । तेन तस्या युक्तं पादत्वमित्यर्थः । प्राणस्य वाच इव पादत्वं दर्शयति-तेनापीति । आधिदैविकान्पादान्विवृणोति-अथेति । यथा गोरुदरे पादा लग्ना लक्ष्यन्ते तथाऽऽका- शस्योदर इवाग्न्यादयो लग्ना दृश्यन्ते । तस्मात्तस्य ते पादा इव भवतीत्यर्थः । द्विविध- पादविवरणमुपसंहरति-एवमिति । संप्रत्याध्यात्मिकपादानामाधिदैविकपादैराधष्ठेयतया संबन्धोऽनुचिन्तनीय इति दर्शयितुमुपक्रमते-तत्रेति । सोऽग्निनेत्यादेरर्थान्तरमाह-- अथवेति । कीर्तियशसोः प्रत्यक्षत्वपरोक्षस्वाभ्यां भेदः ॥ ३ ॥ प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च की| यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥ चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥ ग. घ. ट. ठ. ड. देनैव । २ ख. ञ, ण. दिवक्त । क. ठ. दिवद्वक्त । ३ च. उ. क्तव्य वि । ४ ङ. ड. ढ. ति प्रतिति । ५ ड. उ. नाणं पा । ६ व. च. ढ. चङ्क- मिति । ७ ख. अ. ठ. °मतीति । ८ ड. मिर्यायुरादित्यो दि । ९ ख. अ. द. म चावि । २० ख. ड. च. आ. ह. "तं च च । ११ ख. च. अ. पं चोष्णं क°। १२ घ. वचना। १३ च. ठ. ड. द. °दनोत्सा । १४ ण. 'सेनेति य । १९१ एकोनविंशः खण्डः १९] छान्दोग्योपनिषत् । श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिभिर्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८॥ तथा प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना गन्धाय भाति च तपत्ति च । तथा चक्षुरादित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दहणाय । विद्याफल समानं सर्वत्र ब्रह्मसंपत्तिरदृष्टं फलं य एवं वेद । द्विरुक्तिदर्शनसमाप्त्यर्थी ॥४॥ ५ ॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ सर्वत्रेत्युभयतः संबध्यते ॥ ४ ॥ ५॥ ६ ॥ इति तृतीयाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ (अय तृतीयाध्यायस्यैकोनविंशः खण्डः।) आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्टयमिदमारभ्यते- आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्ड निरपर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्ड- कपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥ आदित्यो ब्रह्मेत्यादेश उपदेशस्तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् । असदध्याकृप्तमामरूपमिदं जगदेशेषमग्रे प्रागवस्थायामुत्पत्तेरासीन्न स्वसदेव । कथमसतः सज्जायतेत्यसत्कार्यत्वस्य प्रतिषेधात् । नन्विहासदेवेति विधानाद्विव कल्प: स्यात् । न, क्रियास्विव वस्तुनि विकल्पामुपपत्तेः। कथं तहीदमसदे। चेति । नन्वबोचामान्याकृतनामरूपत्वादसदिवासदिति । नन्वेवशब्दोऽवधार. १कग. ट. धागना मा । २ ङ. च. द. को । १९२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [३तृतीयाध्याये- णार्थः । सत्यमेवं, न तु सत्त्वाभावमवधारयति । किं तर्हि नामरूपव्याकृतवि पये सच्छब्दप्रयोगो दृष्टः। तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः। तदभावे ह्यन्धं तम इदं न प्रज्ञायेत किंचनेत्यतस्तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौति ब्रह्मदृष्टयहत्वाय । आदित्यनिमित्तो हि लोके सदिति व्यवहारः । यथाऽसदेवेदं राज्ञः कुलं सर्वगुणसंपन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् । न च सत्त्वमसत्त्वं वह जगतः प्रतिपिपादयिषितमादित्यो ब्रह्मेत्यादेशपरत्वात् । उपसंहरिष्यत्यन्त आदित्यं ब्रह्मेत्युपास्त इति । खण्डान्तरस्य संगतिमाह-आदित्य इति । तस्येत्यादित्यो गृह्यते । अनभिव्यक्त. नामरूपत्वाभिप्रायेणासच्छब्दो गौणो व्याख्यातस्तत्रैवकारावष्टम्भेन शङ्कते–नन्विति । कथमसतः सज्जायतेत्यसत्कारणत्वस्य षष्ठे निराकरिष्यमाणत्वात्तत्र सत्कारणं भवतु प्रकृते तु सावधारणादसच्छब्दादसदेव कारणं विवक्षितमित्युदितानुदितहोमवद्विकल्प इत्यर्थः । क्रियायाः कर्ततन्त्रत्वातदिच्छया तत्र विकल्पाद्वस्तुनस्तु सिद्धस्य तदिच्छाननुविधायित्वान्न विकल्पः संभवति । न हि स्थाणुरेव कस्यचिदपेक्षया पुरुषो भवतीति परिहरति--न क्रियास्विवेति । विकल्यासंभवे वाक्यस्य गतिर्वक्तव्येति पृच्छति-- कथमिति । असच्छब्दस्य वा गतिरवधारणस्य वा पृच्छयते तत्राऽऽद्यं प्रत्याह-नन्विति । द्वितीय शङ्कते--नन्वेवशब्द इति । तस्य का गतिरिति शेषः । पूर्वकालीनसत्त्वाभिधायकासी. च्छब्दस्य वाक्यशेषे श्रवणान्नोपक्रमे च(पि) सवाभावावधारणं विवक्षितं किंत्वभिव्यक्त्या भावावधारणमादित्यस्तुत्यर्थमिति समाधत्ते---सत्यमेवमिति । क पुनरियमादित्यस्तुति - रुपयुज्यते तत्राऽऽह--ब्रह्मदृष्टीति । जगतो नामरूपव्याकरणमादित्यायत्तमिति तदुप- पादयति-आदित्योति । तथाऽपि कथमादियस्तुतिरित्याशङ्कय दृष्टान्तेन दर्शयति- यथेति । किंचोपक्रमोपसंहारैकरूप्येणाऽऽदित्ये ब्रह्मदृष्टिविधिपरमिदं वाक्यं न तस्य कार- णासत्त्वे तात्पर्य कल्पयितुं शक्यमनन्यथासिद्धकल्पकाभावादिल्याह--नचति । तत्परत्वं कथमवगतमित्याशङ्कयोपसंहारस्योपक्रमानुसारिवादिल्याह-उपसंहरिष्यतीति । तत्सदासीत्तदसच्छब्दवाच्यं प्रागुत्पत्तेः स्विमितमनिस्पन्दमसदिव सत्कार्याभिमुखमीपदुपजातप्रवृत्ति सदासीत्ततो लब्धपरिस्पन्दं तत्समभ- बदल्पतरनामरूपव्याकरणेनाङ्गुरीभूतमिव बीजम् । ततोऽपि क्रमेण स्थूली- १च. ठ. ड. राजकु । २ क. च. ट. ट, ढ. द. त्वं चेह । ३ न. वे ज । ४ क. ख. न. ण. "तोऽपिल एकोनविंशः खण्डः १९] छान्दोग्योपनिषत् । भवत्तदद्भय आण्डं समवर्तत संवृत्तम् । आण्डमिति दैर्ध्य छान्दसम् । तदर्ड संवत्सरस्य कालस्य मसिद्धस्य मात्रां परिमाणमभिन्नस्वरूपमेवाशयत स्थित बभूव । तत्ततः संवत्सरपरिमाणात्कालादूर्व निरभिद्यत निर्भिन्नं वयसामि- चाण्डम् । तस्य निर्मिनस्याण्डस्य कपाले द्वे रजतं च सुवर्ण चांभवतां संवले ॥१॥ ___ कथं तस्यासच्छब्दवाच्यत्वं तदाह--स्तिमितमिति । सत्त्वं तर्हि कथमिति तदाह- कार्येति । बीजस्योच्छ्नतावत्कारणस्य सिसक्षावस्थां दर्शयति ईषदिति । लब्धपरि- स्पन्दं प्राप्तपरिणामं सद्भूतसूक्ष्माकारणाभवदित्यर्थः । सूक्ष्मभूतोत्पत्त्यनन्तरं स्थूलभूतोत्पत्ति- माह-ततोऽपीति । भृतसूक्ष्माकारप्राप्तेरनन्तरं पञ्चीकरणप्रक्रिययाऽन्योन्यावयवानुप्रवेशेन स्थूलभूतावस्थमासीदित्यर्थः । स्थूलेभ्यश्च भूतेभ्योऽण्डनिवृत्ति प्रतिजानीते-अद्भय इति । अप्सहिंतेभ्यो भूतेभ्य इत्यर्थः ॥ १॥ तबद्धजत सेयं पृथिवी यत्सुवर्ण सा दौर्यजरायु ते पर्वता यडल्वर समेघो नीहारो या धमन- यस्ता नयो यद्वास्तेयमुदक५ स समुद्रः ॥ २ ॥ तत्तयोः कपालयोर्यद्रजतं. कपालमासीत्सेयं पृथिवी - पृथिव्युपलक्षित. मधोऽण्डकपालमित्यर्थः । यत्सुवर्ण कपालं सा द्यौर्युलोकोपलक्षितमूर्य कपाल- मित्यर्थः । यजरायु गर्भपरिवेष्टनं स्थूलमण्डस्य द्विशकलीभावकाल आसीचे पर्वता बभूवुः । यदुवै गर्भपरिवेष्टनं तत्सह मेधैः समेघो नीहारोऽवश्यायो बभूवेत्यर्थः । या गर्भस्य जातस्य देहे धमनयः शिरास्ता नयो बभूवुः । न्यत्तस्य वस्तौ भवं वास्ते यमुदकं स समुद्रः ॥ २ ॥ अबश्यायशब्देन हिममुच्यते ॥ २॥ अर्थ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उल्लवोऽनूदतिष्ठन्त्सर्वाणि च भूनानि सर्वे च कामास्तस्मात्तस्पोदयं प्रति प्रत्यायनं पत्ति घोषा उलूलयोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥३॥ क्षेत्र का। १ क. अ.भवे २ क. ग. घ. ह. न, झ. र. 1. २५ १९४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ तृ०ध्यायए० ख. १९] ... अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे सोऽसावादित्यस्तमादित्यं जायमानं घोषाः शब्दा उलूलव उरूरवो विस्तीर्णरवा उदतिष्ठन्नत्थितवन्त ईश्वरस्यवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्त्रान्नादयः । यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिस्तस्मादद्यत्वेऽपि तस्याऽऽदित्यस्योदयं प्रति प्रत्यायनं प्रत्यस्तग- मनं च प्रत्यथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः। सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्वानत्तिष्ठन्ति । प्रसिद्धं ह्येतदु- दादौ सवितुः ॥३॥ उललव इत्युत्सवकालीनाः शब्दविशेषा देशविशेषे प्रसिद्धाः । स्त्रीवस्त्रान्नादय उदतिष्ठ. निति पर्वेण संबन्धः । किमत्र प्रमाणमित्याशङ्कयाऽऽह-प्रसिद्धं हीति । एतदिति भूताद्युत्थानम् ॥ ३ ॥ स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽत्यांशो ह यदेन साधवो घोषा आ च गच्छेयुरुप च निळे- डेरन्निनेडेरन् ॥ ४ ॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः॥ १९ ॥ इति च्छान्दोग्योपनिषद्राह्मणे तृतीयोऽध्यायः समाप्तः ॥३॥ स यः कश्चिदेतमेवं यथोक्तमहिमानं विद्वान्सन्नादित्यं ब्रह्मेत्युपास्ते स तद्भाव प्रतिपद्यत इत्यर्थः । किंच दृष्टं फलमभ्याशः क्षिप्रं तद्विदो यादति क्रियाविशेषणमेनमेवंविदं साधवः शोभना घोषाः । साधुत्वं घोषादीनां यदुपभोगे पापानुवन्धाभावः । आ च गच्छेयुरागच्छेयुश्चोप च निभेडेरनुपनिमेडेरंश्च न केवलमागमनमात्रं . घोषाणामुपसुखयेयुश्चो. घ. च. ठ. 'मानमनुवो । २ ख. . “दद्यापि । ३ च. स्तम । ४ ठ. ऊ. ड. नं प्र । ५ घ. अ. द. पुनराग° । ६ ग. प. च. ट. 'यादौ स । ७ क. घ. °भ्यासो छ । ८ क. ङ. अ. उ. ढ. 'भ्यासः शि। [च० ध्या० प्र० खण्डः १] छान्दोग्योपनिषत् । पसुखं च कुर्यरित्यर्थः । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थ आदरार्थश्च ॥ ४ ॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजका.. __चार्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योप- . निषद्विवरणे तृतीयोऽध्यायः समाप्तः ॥३॥ अदृष्टफलमाहत्योक्त्वा दृष्टफलमाचष्टे-किंचेति । तद्विदो दृष्टफलमिति संबन्धः । क्रियाविशेषणमिति । एवंविदं साधवो घोषा आगच्छेयुरिति यत्तक्षिप्रमप्रतिबन्धेनैवे. त्यर्थः । आदित्ये ब्रह्मदृष्टिरादरस्य विषयः ॥ ४॥ इति तृतीयाध्यायस्यैकोनविंशः खण्डः ॥ १९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगव- दानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायां तृतीयोऽ- ध्यायः समाप्तः ॥ ३ ॥ (अथ चतुर्थाध्यायस्य प्रथमः खण्डः।) वायुप्राणयोब्रह्मणः पाददृष्टयध्यासः पुरस्ताद्वर्णितः । अथेदानीं तयोः साक्षाह्मत्वेनोपास्यत्वायोत्तरमारभ्यते । सुखावबोधार्थाऽऽख्यायिका विद्या- दानग्रहणविधिप्रदर्शनार्था च श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्तिसाधनत्वं प्रदर्यत आख्यायिकया- ॐ। जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहपाक्य आस स ह सर्वत आवसथान्मापांचके सर्वत एव मेऽत्स्यन्तीति ॥ १॥ जानश्रुतिर्जनश्रुतस्यापत्यम् । है ऐतिह्यार्थः । पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः । क. ख.. ट. °माहृत्यो । २ ख. ग. छ. ट. ण. दृष्टं फ° । ३ घ. च. 1. ड. ण, "ह इत्यति । १९६ आनन्दगिरिकृतटीकासंवलित शांकरमाप्यसमेता- [ ४चतुर्थी याये--- बहुदायी प्रभूत दातं शीलमस्थति बहुदायी। बहुपाक्यो बहु पत्तव्यमहन्यहनि गृहे यस्यासौ बहुपाक्यः । भोजनार्थिभ्यो बह्नस्य गृहेऽन्न पच्यत इत्यर्थः । एवंगुणसंपन्नोऽसौ जानश्रुतिः पात्रायणो विशिष्टे देशे काले च कस्मिंश्चिदास बभूव । स ह सर्वतः सर्वासु दिक्षु ग्राभेषु नगरेषु चाऽऽवसथानेन्य वसन्ति येष्वि. त्यावसथास्तान्मापयांचक्रे कारितवानित्यर्थः । सर्वत एव में समानं तेष्वावस- थेषु वसन्तोऽत्स्यन्ति मोक्ष्यन्त इत्येवमभिप्रायः ॥ १ ॥ _आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्यते । नन्वध्यात्ममधि- दैवतं च वायुपाणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषों येन तदुपासनं पुनरारभ्यतेऽत आह-वायुप्राणयोरिति । साक्षात्पादकल्पन विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः । विद्योति । " धर्मार्थों यत्र न स्यातां शुश्रुषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे " इतिस्मृतिमनुसंधाय पुष्कलधनमादाय रैको सज्ञे विद्या प्रादाजानश्रुतिश्च शास्त्रार्थ ज्ञात्वा पुष्कलधनं दत्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि विद्याया दाता ग्रहीता का स्यादिति तहानग्रहणयोविधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः । ननु षट्शतानि मवामित्यादिदर्शनाद्धनैदानमेव विद्याग्रहणे साधनामिह प्रतीयते न तु श्रद्धादीत्याशङ्कयाऽऽ- ह-श्रद्धेति । आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरे- वेत्यादिलक्षणयेति यावत् । जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जनन- श्रुतिरवेत्याह-पुत्रस्येति । श्रद्धया देयस्याल्पत्वशङ्कां वास्यति-बहुदायीति । बहुपाकस्य फलमाह-भोजनेति । उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्कयोक्त- मेवमिति । स्वसमी प्राप्तेभ्य एवार्थिम्योऽसावन्नं ददातीत्याशङ्कयाऽऽह-स होत ॥ १ ॥ अथ ह हसा निशायामतिपेतुस्तद्धैव हसो हर समायुवाद हो होऽयि भल्लाक्ष भल्लाक्ष जान श्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्- क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ २॥ तत्रैवं सति राजनि. तस्मिन्धर्भकाले हर्यतलस्थेऽथ ह हंसा निशाया रात्रावतिपेतुः । ऋषयो देवता वा राज्ञोऽन्नदानगुणैस्तोषिताः सन्तो १ ख. छ. उ. प. 'णयोरु । २ ख. 'कलं ध । ३ ग. ट.. 'नमे । ४ क. ख-ऋ. मा. लत्वमा १.५ क.क्तरा । ६ ग. ट मीपणा, प्रथमः खण्डः १] छान्दोग्योपनिषत् । १९७ हंसरूपा भूत्वा राज्ञो दर्शनगोचरेऽतिपेतुः पतितवन्तः । तत्तस्मिन्काले तेषां पततां हंसानामेकः पृष्ठतः पतन्नग्रतः पतन्तं हंसमभ्युवादाभ्यक्तवान्हो होऽयीति भो भो इति संबोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन्यथा पश्य पश्याऽऽश्चर्यमिति तद्वत् । भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह । अथवा सम्यग्ब्रह्मदर्शनाभिमानव- वात्तस्यासकृदपालब्धस्तेन पीड्यमानोऽमर्षितया तत्सूचयति भल्लाक्षेति । जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा धुलोकेन ज्योतिः प्रभास्वरमन्नदाना- दिजनितप्रभावजमाततं व्याप्तं धुलोकस्पगित्यर्थः । दिवाऽह्ना वा समं ज्योति- रित्येतत् । तन्मा प्रसाक्षीः सञ्जनं सक्ति तेन ज्योतिषा संबन्धं मा कापारि- त्यर्थः । तत्मसञ्जनेन तज्ज्योतिस्त्वा त्वां मा प्रधाक्षीर्मा दहत्वित्यर्थः । पुरुषव्य- त्ययेन मा प्रधाक्षीदिति ॥ २॥ विशिष्टानदानफलं दर्शयितुमारभते-तत्रेति । वाक्याथ दर्शयति-ऋषय इति । संबोधनाभ्यासस्य विषयमाह-आदरं दर्शयन्निति । तदेव दृष्टान्तेन स्पष्टयति- यथेति । भल्लाक्षशब्दार्थमाह-भल्लेति । भल्लाक्षशब्दो भद्राक्षविषयः सीवरुद्धलक्षणया मन्ददृष्टित्वसूचकः । भल्लाक्षशब्दस्य विषयान्तरमाह-अथवेति । तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेतिसम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिपुरमर्पितया पीड्यमानः सन्न त्वं धर्म जानासि ज्ञानाभिमानं तु वहसी- युपालब्धस्तत्र भल्लाक्षेत्युपालम्भरवरूपं सृचयतीत्यर्थः । पृष्ठगामी हंसो निन्दापूर्वकमनगा- मिनं (ण) हंसं संबोध्य किमृचिवानित्यपेक्षायामाह-जानतेरिति । मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह-पुरुषव्यत्ययेनेति । मध्यमपुरुषं प्रथमपुरुष कृत्वा व्याख्यानमित्यर्थः ॥ २ ॥ तमु है परः प्रत्युवाच कम्बर एनमेतत्सन्न सयुग्वानमिव रैक्वमात्थेति यो नु कथ सयुम्वा रैक्व इति ॥ ३॥ तमेवमुक्तवन्तं पर इतरोऽग्रगामी प्रत्युवाचारे निकृष्टोऽयं राजा वराकस्त कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयत्येनमेवं सबहुमानमेतद्व- १ ख. ग. च. ञ ट. उ. ण. रे नि । २ ङ. च. ढ. ण. मं राज्ञो ज्यो' । ३ क. किमुक्तवा । ४ ग. ठ, २ऽतिनि । आनन्दगिरिकृतटीकासंवलितशांकरभाप्यसमेता- [४चतुर्थाध्याये- चनमात्थ रैकमिव, सयुग्वानं सह *युग्वना गन्त्र्या वर्तत इति सयुग्वा रैकः । तमिवाऽऽत्थैनम् । अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक इवेत्यभिप्रायः। इतरश्वाऽऽह । यो नु कथं त्वयोच्यते सयुग्वा रैक इत्युक्तवन्तं भल्लाक्ष आह शृणु यथा स रैकः ॥३॥ सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति संबन्धः । तत्र वैधHदृष्टान्तमाह -कमिवेति । युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति थुम्वा शकटी तया सह वर्तत इति सयुग्वा रैकः । + वकारो मत्वर्थीयः । त्वं रैक ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेवं राजानमधिकृत्य कथमेव. मात्थेत्यर्थः । उक्तं वाक्याथ संकलयति-अननुरूपमिति । अस्मिन्वराके राजनि धर्ममात्रनिष्ठे नेदमनुरूपं वचनं रैके पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैकत्वयोच्यते स कथं नु स्यादित्यन्वयः ॥ ३ ॥ यथा कृतायविजितायाधरेयाः संयन्त्येवमेन सर्व तदर्भिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४ ॥ यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः स यदा जयति छूते प्रवृत्तानां तस्मै विजिताय तदर्थमितरे त्रिद्वयेकाका अधरेया- स्वेताद्वापरकलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति । चतुरङ्के कृताये त्रिद्वचेकाङ्कगनां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः । यथाऽयं दृष्टान्त एव- मेनं कं कृतायस्थानीयं त्रेतांद्यायस्थानीयं सर्वं तदभिसँमैत्यन्तर्भवति रैके । किं तद्यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति तत्सर्व रैकस्य धर्मेऽन्तर्भवति । तस्य च फले सर्वप्राणिधर्मफलमन्तर्भव- तीत्यर्थः । तथाऽन्योऽपि कश्चिद्यस्तद्वेद्यं वेद । किं तद्यद्वयं स रैको वेद ।

  • यद्यपि सर्वपुस्तकेषु युग्यथेति पाठो दृश्यते तथाऽपि वकारो मत्वर्थीय इति टीकानु-

सारेण सयुग्वानमिति मूलानुसारेण च प्रामादिक एवेति प्रतिभाति । अब बनोरचेतिसूत्रेण डीबयो- रभावस्तु च्छान्दसः । अयस्मयादीनि च्छन्दसीति भसंज्ञायां यस्योत चेत्यल्लोपे यलोपः । + वका- रपदेन वकारवटितो वनिरक्ष्यते। १ च.. यः । तमित । २ क. ख. ग. छ. अ. ट. ण. युग्या । अयं पाठः प्रामा- दिकः । ३ छ. ण. संकल्पयति । ४ क. म. ब. स. ठ. °समेति । ५ क. 'तादिस्था । ख. . म. ताद्वापरादिस्था । घ. ताययस्था ! ६ क. घ. च. ट. °समेत्य । १९१ प्रथमः खण्डः १] छान्दोग्योपनिषत् । तैवैद्यमन्योऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च कमिवाभिसमैती- त्यनुवर्तते । स एवंभतो मया विद्वानेतदुक्त एवमुक्तो रैकवत्स एव कृतायस्था- नीयो भवतीत्यभिप्रायः ॥ ४ ॥ स रैको येन प्रकारेण स्यात्तं प्रकारं शण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्त- माह-यथेति । तस्य समयः संकेतस्तदनुष्ठानकालो येन द्यूतविद्यायामेजति सोऽक्ष. स्तस्य कश्चिद्भगोऽयशब्दवाच्यस्तंत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन यदा घृते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेयाः संयन्तीति संबन्धः । तदर्थ व्याचष्टे-तदर्थमिति । अधरेयान्व्याकरो- ति-अधरेया इति । तानेव विशिनष्टि-त्रेतेति । अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः। तादर्थेनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्ती करोति-चतुरः इति । तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः । दृष्टान्तमनूद्य दार्टान्तिकमाह-यथेति । रैकमभिव्याप्य सर्व समैतीत्यस्यार्थ संक्षिपति-अन्तर्भवतीति । रैके सर्वस्यान्तर्भाव प्रश्नपूर्वकं प्रकटयति-किं तदि. त्यादिना । तद्धर्भस्य महत्त्वादन्येषां च धर्मजातस्याल्पवात्तस्येतरस्मिन्नन्तर्भावः संभव. तीत्यर्थः । किंच सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रेवस्य धर्मफलेऽन्तर्भवती- त्याह-तस्य चेति । न केवलं रैकस्यैतन्माहात्म्यं किंत्वन्यस्यापि ज्ञानवतोऽस्तीति जान- श्रुतेरनुग्रहार्थमाह-तथेति ॥ ४ ॥ तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह संजि- हान एव क्षत्तारमुवाचाङ्गारे ह संयुग्वानमिव रैक्व- मात्थेति यो नु कथ५ सयुम्वा रैक इति ॥५॥ यथा कृतायविजितायाधरेयाः संयन्त्येवमेन सर्व तदमिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥ १ ख. ङ. अ. न्यो यो । २ ण. स प्रा । ३ क. ग. घ. च. उ. °समेती । ४ क. ग. ट. तो रेकोऽपि म । ५ अ. सस्य यश्च । ६ क. "त्पत्तेस्तस्मै स कृ । ख. छ. ण. 'त्पत्तेस्तस्मै कृ । त्र. "त्पत्तेस्तस्य कृ । ग. ट. 'त्पत्तेः स कृ । ७ ञ, यत्रैकाङ्काक ख. छ. ग. समेती। ९ क. व. झ. उ. समेति । २०० आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये- तद् ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैकादेः मशंसारूपमुपशुश्राव श्रुतवान्हम्यतलस्थो राजा जानश्रुतिः पौत्रायणः । तच्च हंसवाक्यं स्मरन्नेव पौनःपुन्येन रात्रिशेषमतिबाहयामास । ततः स बन्दि भी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमान उवाच क्षत्तारं संजिहान एव शयन निद्रां वा परित्यजन्नेब हेऽङ्ग वत्सारे ह सयुग्वानमिव रैकमात्थ किं माम् । स एव स्तुत्यों नाहमित्यभिप्रायः । अथवा सयुग्वानं रैकमात्थ गत्वा मम तदिदृक्षा, तदेवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः । स च क्षचा प्रत्युवाच रैकानयनकामो राज्ञोऽभिप्रायज्ञो यो नु कथं सयुग्वा रैक इति, राज्ञैवं चोक्त आनेतुं नचिह्न ज्ञातुमिच्छन्यो नु कथं सयुग्वा रैक इत्यवोचत् । स च भल्लाक्ष- वचनमेवावोचत् ।। ५। ६॥ प्रतिपन्नहंसवचनखेदित इतरो राजा रात्रिशेषमतिबाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्या दिवाक्यमुक्तवान् । तस्याभिप्रायमाह-स एवेति । कथ- मिवशब्दो द्वितीये घटते तत्राऽऽह -तदेति । अवधारणस्यापि नोपयोगोऽस्तीति चेत्त- त्राऽऽह-अनर्थको वेति । प्रश्चवाक्यं व्याचष्टे-राज्ञेति । यो नु कथमित्यादि पर्व- चद्वयाख्येयम् ॥ ५ ॥ ६ ॥ स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय त५ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमछति ॥ ७ ॥ तस्य स्मरन्स ह क्षत्ता नगरं ग्रामं वो गत्वाऽन्विष्य रैकं नाविदं न व्यज्ञा- सिषमिति प्रत्येयाय प्रत्यागतवान् । तं होवाच क्षचारमरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽण्ये नदीपुलिनादौ विविक्ते देशेऽन्वेषणाऽनुमार्गणं भवति तत्तत्रैन रैकमर्छ ऋच्छ गच्छ तत्र मार्गगं कुर्वित्यर्थः ॥ ७ ॥ तस्येति कर्मणि षष्टी ॥७॥ सोऽधस्ताच्छकटस्य पामानं कंषमाणमुपोपविवेश तर हायुवाद त्वं नु अगवः सयुग्वा रैक इत्यह ह्यरा ३ इति ह प्रतिजज्ञे स ह क्षचाविदमिति प्रत्येयाय ॥८॥ ॐ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥ १ ॥ १ . च । २ ख. ञ. रण्यन । ३ ख. प. च. न. प. चिक्तदें। ४ क. ख. च. अ.ईग। ५ ख. अ. कर्षमा । द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् । इत्युक्तः सत्ताऽन्विष्य तं विजने देशेऽधस्ताच्छ कटस्य गळ्याः पामानं खर्जू केषमाणं कण्डूयमानं दृष्टाऽयं नूनं सयुग्वा रैक इत्युप समीप उपविवेश विन- येनोपविष्टवान् । तं च रैकं हा युवादोक्तवान् । त्वमसि हे भगवो भगवन्सयुग्वा रेक इति । एवं पृष्टोऽहमस्मि ह्यरा ३ अर इति हानादर एवं प्रतिजज्ञेऽभ्यु- पगतवान् । स तं विज्ञायाविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ।। ८॥ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥१॥ मया हि गार्हस्थ्यं चिकीयते तदर्थं च धनमयते न चायं तादर्थेन किंचिदुपकर्तुमि- त्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैकं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥ ८ ॥ इति चतुर्थाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ चतुर्थाध्यायस्य द्वितीयः खण्डः ) तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे त हान्यु- वाद ॥ १ ॥ तत्तत्र ऋषर्गार्हस्थ्यं प्रत्यभिप्रायं बुद्ध्वा धनार्थितां चो है, एव जानश्रुतिः पौत्रायणः शट तानि गवां निष्क कैण्ठहारमश्वतररथमश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैकं प्रति गतवान् । तं च गत्वाऽभ्युवाद हाभ्युक्तवान् ॥१॥ क्षत्तवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्धेति पूर्वेण संबन्धः । उहश. ब्दस्य पूर्ववदत्राप्येव कारोऽर्थः ॥ १ ॥ रैक्वमानि षट्शतानि गवामयं निष्कोऽयमश्वतरी- रथो न म एतां भगवो देवता शाधि यां देवता- मुपास्म इति ॥२॥ १ क. ग. व. ङ. घ. ट. ठ. ड. ढ. नंक' । अ. नं खर्जु क । २ क. ख. ण. कर्षमा । ३. ड. 'यंस नू । ४ क. ग. प. ड. च. अ. ठ. ड. है. ण. इति समीप उपो. पवि । ५ ख. ग. ङ. .ट. कण्उचहा। ब. ङ. ह. कण्ठचं हा । ६.न् । स तं । ' २६ आर २०२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-४ चतुर्थाध्याये-- हे रैक गवां पट् शतानीमानि तुभ्यं मयाऽऽनीतान्ययं निष्कोऽश्वतरीरथश्चा- यमेतद्धनमादत्स्व भगवोऽनुशाधि च मे मामेतां यां च देवतां त्वमुपास्से तद्दे. वतोपदेशेन मामनुशाधीत्यर्थः ।। २ ।। ॥ २ ॥ तमु हं परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रा- यणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदा- दाय प्रतिचक्रमे ॥ ३॥ तमेवमुक्तवन्तं राजानं प्रत्युवाच परो रेकः । अहेत्ययं निपातो विनिग्रहार्थी. योऽन्यत्रेह त्वनर्थकः । एवशब्दस्य पृथक्प्रयोगात् । हारेत्वा हारेण युक्तत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न ममापर्याप्तन कर्मार्थ- मनेन प्रयोजनमित्यभिप्रायो हे शूद्रेति । ननु राजाऽसौ क्षत्तुसंबन्धात्स ह क्षत्ता. रमुवाचेत्युक्तम् । विद्याग्रहणाय च ब्राह्मणसमीपोपगमाच्छद्रस्य चानधिकारा. कथमिदमननुरूपं रैकणोच्यते हे शद्रेति । तत्राऽऽहुराचार्याः-हंसवचन- श्रवणाच्छुगेनमाविवेश । तेनासा शुचा श्रुत्वा रेवस्य महिमानं वा द्रवतीति ऋषिरात्मनः परोक्षज्ञतां दर्शयशूद्रेत्याहति । शूद्रवद्वा धनेनैवैनं विद्याग्रहणा- योपजगाम न च शुश्रूषया । न तु जात्यैव शूद्र इति । अपरे पुनराहुरल्पं धनमा- हृतमिति रुपैवेनमुक्तवाञ्छूटेति । लिङ्ग च बहाहरण उपादानं धनस्येति । तदु- हमतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां चरमिमतां दुहितरमात्मनस्तदादाय प्रतिचक्रमे क्रान्तवान् ॥ ३ ॥ __ अत्रापि विनिग्रहार्थत्वसंभवे किमित्यानर्थक्यामित्याशङ्कय तवैवेत्येवकारादेव विनिग्रह- सिद्धिरित्याह-एवशब्दस्यति । गार्हस्थ्य र्थिनस्व कर्मानुष्ट नार्थमिदं धनं तिष्ठताः दात चन्नेत्याह-न ममेति । शूद्रशब्देन ज.नश्रुतेः संबोधनमनुचितमिति चोद- यति-नन्विति । तस्याशूद्रत्वे हेवन्तरमाह-विद्याग्रहणायति । तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह--शूद्रस्य । चति । १ ख. ग. च. ञ. ट. ठ. ड. ण. °यं च नि । २ ख. ब. ण. वैवाव । ३ ख. ग घ. हु. च. अ. द. उ. ड. ण. 'वच :अव । ४ ग. ६. ड. ट. उ. ड. द. ण. न शु' । ५ ड. ध्यात्वा । ६ क. ख छ, त्र. ग. तामिति । ________________

द्वितीयः खण्डः २ छान्दोग्योपनिषत् । २०३ जानश्रुतेः सति क्षत्रियत्वे शदसंबोधनमयोग्यमित्युपसंहरति-कथमिति । न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति-तत्रेति । तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैकमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैकमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः । तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्कयाऽऽह- ऋपिरिति । उक्तप्रकारद्वयसमाप्तावितिशब्दः । प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति-शूद्रवद्वेति । न च शुश्रूषया तेन शूद्र इति शेषः । मुख्यं शूद्रत्वं क्षत्तसंबन्धेन व्यावर्तयति-न विति । क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्ती निमित्तान्तरमाह-अपरे पुनरिति । तत्र गमकं दर्शयति-लिङ्गं चेति । यदृर्भतम• धिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ।। ३ ॥ त हायुवाद रैक्वेद सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्सेऽन्येव मा भगवः शापीति ॥ ४ ॥ तस्याह मुखमुपोद्गृह्णन्नुवाचाऽऽजहारेमाः शूद्रानेनैव मुखेनाऽऽलापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ॥ ५॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ रैकेदं गवां सहस्रमयं निष्कोऽयमश्वतरीरथ इयं जायार्थ मम दुहिताऽऽनी. ताऽयं च ग्रामो यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः । तदेतत्सर्वमादायानुशाध्येव मा मां हे भगव इत्युक्तस्तस्या जायार्थमानीताया राज्ञो दुहितुहेब मुखं द्वारं विद्याया दाने तीर्थमुपोद्गृह्न जानन्नित्यर्थः । " ब्रह्मचारी धनदाची मेधावी श्रोत्रियः प्रियः। विद्यया वा विद्यां माह तानि तीथोनि षण्मम॥ १ छ. न शु' । २ क. ग. ट. क्षत्र: । ३ क. स स त । ४ व. च. उ. ड. ण. मुखमिव मुखं । ५ ख. घ. उ. . प्रहैता । ________________

२०४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये इति विद्याया वचनं विज्ञायते हि । एवं जानन्नुरोद्गृह्णन्नुवाचोक्तवान् । आजहाराऽऽहृतवान्भवान्यदिमा गा यच्चान्यद्धनं तत्साध्विति वाक्यशेषः । शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् । अनेनैव मुखेन विद्याग्रहणतीर्थेनाऽऽलापयिष्यथा आलापयसीति मां भाणयसीत्यर्थः । ते हैते ग्रामा रैकपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषूवासोषितवात्रैकस्तानसौ प्रामानंदादस्मै रैकाय राजा । तस्मै राज्ञे धनं दत्तवते ह किलोवाच विद्यां स रैकः ॥ ४ ॥५॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २॥ विद्यादाने तस्या द्वारत्वं तदातुश्च वरज्ञानदानतीर्थतां जाननुवाचेति संबन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह-ब्रह्मचारीति । तस्या द्वारतां विद्यादाने तदातुस्तीर्थतां च जाननुवाचेत्युक्तमनुवदति-एवं जाननिति । किमुक्तमित्यपेक्षायामाह-आजहारेति । तत्र वैधHदृष्टान्तमाह-पूर्ववदिति । अल्पवनहरणानिच्छायां. कारणापेक्षाय शूद्रेति संबोधनवदित्यर्थः । रैकेण प्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेन्यस्मा प्रति श्रुतिर्ज्ञापयति-ते हैत इति । महावृषेषु महापुण्येष्विति यावत् ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य द्वितीयः खण्डः ॥ २॥ ( अथ चतुर्थाध्यायस्य तृतीयः खण्डः।) वायुवि संवर्गों यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्योत यदा चन्द्रोऽस्तमेति वायुभेवाप्येति ॥ १ ॥ वायुवा संवर्गो वायुबाह्यो वावेत्यवधारणार्थः । संवर्गः संवर्जना. न्सग्रहणासंग्रसनाद्वा संवर्गः । वक्ष्यमाणा अग्न्याद्या देवता आत्मभाचमापादयतीत्यतः संवर्ग: । संवर्जनाख्यो गुणो ध्येयो वायुवत् । कृतायान्तर्भावदृष्टान्तात । कथं संवर्गवं वायोरित्याह । यदा यस्मिन्काले वा अग्निरुद्वायत्युद्वासनं प्राप्नोत्युपशाम्यति तदाऽसावग्निवायुमेवाप्यति १ क. °ते । ए° । २ ख. ग. त्र. ग. भगवा । ३ क. भाषय । ४ च. °मान्ददा. वस्मै । ५ ख. घ अ. ठ. ण. 'नदा । ६ ऋ. 'दासयौं । ७ क. ख. घ. च. ठ. ण. युर्बाह्यो ! ८ अ. दासयौं । ________________

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०५ वायुस्वाभाव्यमपिगच्छति । तथा यदा सूर्योऽस्तमेति वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्योति । ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोायावपिगमनम् । नैष दोषः । अस्तमनेऽदर्शनप्राप्तेर्वा युनिमित्तत्वात् । वायुना ह्यस्तं नीयते सूर्यः । चलनस्य वायुकार्यत्वात् । अथवा प्रैलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोायावेवापिगमनं स्यात् ॥ १ ॥ कथं विद्यामुक्तवानित्याशङ्कया विदैवतं तदुक्तिप्रकारं दर्शयति–वायुरित्यादिना । प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे-वायुर्बाह्य इति । संवर्जनादित्यस्य व्याख्या संग्रहणादिति । संग्रहणपक्षं समर्थयते वक्ष्यमाणा इति । किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुति प्रमाणयति-कृतायेति । संग्रसनादेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति-कथमित्यादिना । सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति-नन्विति । आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् । सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः संभवतीति समाधत्ते-नैष दोष इति । अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वावधीनत्वं व्युत्पादयति-वायना हीति । सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् । गौणस्तर्हि वायावप्ययः सूर्यादरित्याशय पक्षान्तरमाह-अथवेति । संगतिसमये हि संहरति वेत्यर्थः ॥१॥ यदाऽऽप उच्छुष्यन्ति वायुमेवापियन्ति वायुवेता न्सर्वान्संवृक्त इत्यधिदैवतम् ॥ २ ॥ तथा यदाऽऽप उच्छुष्यन्त्युच्छोषमाप्नुवन्ति तदा वायुमेवापियन्ति । वायुर्हि यस्मादेवैतानन्यांद्यान्महाबलान्संवत । अतो वायुः संवर्गगुण उपास्य इत्यर्थः । इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥ २ ॥ अथाध्यात्म प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण५ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृक्त इति ॥ ३॥ अथानन्तरमध्यात्ममात्मनि संवर्गदर्शनमिदमुच्यते । प्राणो मुख्यो १ ख. अ. ण. 'युस्वभावमधिग । २ ग. घ. च. छ. ट, ण. सूर्यश्चन्द्रश्च । ङ. ठ. ड. ढ. सूर्यश्च चन्द्रश्च । च । ३ ख. ञ. प्रलयकाले । ४ क. ख. ण. 'युर्वाह्य । ५ ख. छ, ञ. ण. वाय्वप्य । ६ ख. न. ण. ग्न्यादीन्म । ________________

२०६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[ ४ चतुर्थाध्याये-- वाव संवर्गः । स पुरुषो यदा यस्मिन्काले स्वपिति प्राणमेव वागप्येति वायुमि. वाग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन्सयाँन्सवक्त इति ॥ ३॥ कथं प्राणस्य संवर्गत्वमित्याशङ्कयाऽऽह–स पुरुष इति । तस्मात्संवर्ग इत्यध्या. स्ममिति शेषः ॥ ३ ॥ तौ वा एतौ द्वौ संवर्गों वायुरेव देवेषु प्राणः प्राणेषु ॥ ४ ॥ तौ वा एतौ द्वौ संवर्गों संवर्जनगुणौ वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥ ४ ॥ वायुप्राणावधिदैवताध्यात्मभेदेन संवर्गगुणावुक्तावुपसंहरति-ताविति ॥ ४ ॥ - अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्ष सेनि परिविष्यमाणो ब्रह्मचारी बितिक्षे तस्मा उ ह , न ददतुः ॥ ५ ॥ अर्थतयोः स्तुत्यर्थमियमाख्यायिकाऽऽरभ्यते । हेत्यतिह्यार्थः । शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्ष. सेनस्यापत्यं काक्षसेनि भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैर्ब्रह्मचारी ब्रह्मविच्छौण्डो विभिक्षे मिक्षितवान् । ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मा उँ भिक्षा न ददतुर्न दत्तवन्तौ ह किमयं वक्ष्यतीति ॥ ५॥ अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे-अथैतयोरिति । ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः । जिज्ञासमानावित्युक्तमेव व्यनक्ति-किमयमिति ॥ ५ ॥ स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मा अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥६॥ ख. व. च. अ. द. ढ. ण. धमा। २ ख. अ. नार्थे प°। ३ ड. ड. ढ. द्ध्वा जि४ क. ग. ट. तं विजि° । क. व. ग. ब. च. स. ट. ठ. ण. उ ह भि'। ६ ग. ट. 'पः । तं जि! तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०७ स होवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् । देव एकोऽ. सन्यादीन्वायुर्वागादीन्प्राणः । कः स प्रजापतिर्जगार ग्रसितवान् । कः स जगा- रेति प्रश्नमेके । भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः संवों लोकस्तस्य गोपा गोपायिता रक्षिता गोप्तेत्यर्थः । तं के प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मा मरणधर्माणोऽविवेकिनो वा हेऽभिप्रतारिन्बहुधाऽध्यात्माधि- दैवताधिभूतप्रकारैर्वसन्तम् । यस्मै वा एतदहन्यहन्यन्नमदनायाऽऽह्रियते संस्क्रियते च तस्मै प्रजापतय एतदन्नं न दत्तमिति ॥ ६॥ चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति ताहगेवेत्यःह-द्वितीयति । यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह – महात्मन इति । अतो हि जगारेति संबन्धः । कः शब्दः प्रजापति- विषयो व्याख्यातः संप्रति पक्षान्तरमाह--कः स इति । यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः । अत्तारं प्राणमामानं चैकवेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न दद- तुर्भवन्तौ तत्तस्मै देवाथैव न ददतु रित्यज्ञत्वमेव तयोर्दर्शयन्नाह-यस्मा इति ॥ ६॥ तदु ह शौनकः कांपेयः प्रतिमन्वानः प्रत्येया- याऽऽत्मा देवानां जनिता प्रजाना५ हिरण्यदष्ट्रो बासेोऽनसूरिहान्तमस्य महिमा नमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्ता- स्मै भिक्षामिति ॥ ७ ॥ तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानो मनसाऽऽलोचय- ब्रह्मचारिणं प्रत्येयायाऽऽजगाम । गत्वा चाऽऽह यं त्वमवोचो न पश्यन्ति मया इति तं वयं पश्यामः । कथम् । आत्मा सर्वस्य स्थावरजङ्गमस्य । किंच देवानामग्न्यादीनामात्मनि संहृत्य ग्रसित्त्वा पुनर्जनितोत्पादयिता वायुरूपेणाधि- देवनमग्न्यादीनाम् । अध्या मं च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथ वाऽऽत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् । १ढ. ण. सर्वलो । २ ध. ङ. ठ. ड. जानने । ३ ङ. ढ. ण. देवाधि । ४ क. त्याऽऽह । ५ ख. घ. त्र. 8. ण. 'त्मा स स । ६ ण, रस्य ज । ७ ण, स्य च । किं । ८ख.व.ड. च..ढ. जनायता। २०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये- हिरण्यदंष्ट्रोऽमृतदंष्ट्रोऽभग्नदंष्ट्र इति यावत् । वभसो भक्षणशीलः । अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः । महान्तमतिप्रमा णमप्रमेयमस्य प्रजापतेमहिमानं विभूतिमाहुब्रह्मविदः । यस्मात्स्वयमन्यैरनद्यमा. नोऽभक्ष्यमाणो यदनन्नमनिवागादिदेवतारूपमत्ति भक्षयतीति । वा इति निर- थकः । वयं हे ब्रह्मचारिन् , आ, इदमेवं यथोक्तलक्षणं ब्रावयमा उपास्महे । वयमिति व्यवहितेन संबन्धः । अन्ये न वयमिदमुपास्महे । किं तर्हि परमेव ब्रह्मोपास्मह इति वर्णयन्ति । दत्तास्मै भिक्षामित्यवोचद्धृत्यान् ॥ ७ ॥ दर्शनमेव प्रश्नद्वारा विशदयति-कथमित्यादिना । आधिदैवतमग्न्यादीनां वायु. रूपेण जनितेति संबन्धः । तस्याः प्राथमिकं कृत्वा दर्शयति-आत्मनीति । अग्न्या- दीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्यवस्थायामुत्पादयितेति योजना । अध्यात्म वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषा. मुत्पादयिता देवः प्राणरूपेणेत्याह-अध्यात्म चेति । देवानामान्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं संप्रति व्याख्यान्तरमाह-अथ वेति । अभग्नदंष्ट्रः सर्वसंह. तुरपि न काचन ग्लानिर्भवतीत्यर्थः । प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति-यस्मा. दिति । इतिशब्दात्परस्ताद्यच्छब्दस्य संबन्धः । तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महि . मानमतिप्रमाणमाहुरिति पूर्वेण संवन्धः । वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे- वयमित्यादिना । क्रियापदेन वयमित्यस्य संबन्धमुक्तमुपपादयति-वयमितीति । ब्रह्मचा- रिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तर- माह-अन्ये नेति । शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह-दत्तेति ॥ ७ ॥ तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृत सैषा विराडनादी तयेद५ सर्वं दृष्ट५ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ क. पेडन । २ ख. अ.र्थकम् । व । ३ क. ल्यान्त । तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २०९ तस्मा उ ह ददस्ते हि भिक्षाम् । ते वै ये. ग्रस्यन्तेऽग्न्यादयो यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथाऽन्ये तेभ्यः पञ्चाध्यात्म वागादयः प्राणश्च, ते सर्वे दश भवन्ति संख्यया, दश सन्तस्तत्कृतं भवति ते, चतुरङ्क एकाय एवं चत्वारस्यङ्काय एवं त्रयोऽपरे द्वयङ्काय एवं दावन्यावेकाङ्काय एवमेकोऽन्य इत्येवं दश सन्तस्तत्कृतं भवति । यत एवं तस्मात्सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव दशाक्षरा विरोड् विराडन्नामति हि श्रुतिः । अतोऽन्नमेव दशसंख्यत्वात् । तत एव दश कृतं कृतेऽन्तर्भावाचतुरायत्वेनेत्यवोचाम। - आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवानामित्यादि गुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति-ते वा इति । तद्वयाचष्टे—ये ग्रस्यन्त इति । त एते वागादिभ्यः सकाशादन्ये पञ्चेति संबन्धः । अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चो- क्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकासादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह- तथेति । अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति-ते सर्व. इति । दशसंख्यासंबन्धात्तेषां संख्ययेति कृतायोपलक्षितं द्यूतं कृतभित्युच्यते । तत्र दशसंख्याव- स्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति-चतुरङ्क इत्यादिना । एकस्तादयो द्यूते चतुरको दृश्यते तद्वदग्न्यादयो वागादयश्च प्रस्यमानाश्चत्वारों भवन्ति । यथा च द्यूते त्रेतानार्मकोऽयस्यको गृह्यते तथाऽग्न्या. दयो वागादयश्चैकैकन्यनास्त्रयः । तथा च तत्र द्वापरनामायो द्वयको जायते तद्वद्वागादिष्व- गन्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाको योऽग्न्यादीनां प्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः । द्यूतस्य सर्वान्नात्तत्व- प्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसंपादनेनात्तत्वं संपादितम् । इदानी दशसंख्याव- वेनैव विराट्त्वसंपादनेन तेषामन्न-वं संपादयति-यत इति । अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसं- ख्यासामान्यसंपादनभित्याशङ्कयाऽऽह-दशाक्षरेति । विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्या. द्विराट्त्वं संपाद्यानत्वसंपादनं सुशकमित्याह-अत इति । तेषु कृतत्वेनान्न(त्त)वं १ ख. ग. ङ. च. ञ. ठ. ढ. ण. एक आय । २ ख. . °सहिति । चिरा । ३ ङ. ति श्रु । ४ क. ञ. ड. संख्यात्वात् । ५ च. ठ. कृतान्त' । ६ क. ग. ट. 'च्च चतु। ७ ख. छ. ग. °वदायो । ८ ण. मकाम । ९ ख, च. संज्ञोऽयो । १. क. छ. . चवा । ________________

२१० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४चतुर्थाध्याये-- संपादितमुपसंहरति-तत एवेति । धृतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादान्यादयश्च कृतं भवति ततश्च तेषामत्तवमित्युक्त मित्यर्थः। सैषा विराड्दशसंख्या सत्यन्नं चान्नाद्यन्नादिनी च कृतत्वेन । कृते हि दशसंख्याऽन्तर्भूताऽतोऽनमन्नादिनी च सा । तथा विद्वान्दशदेवतात्मभृतः सविराट्वेन दशसंख्ययाऽन्नं कृतसंख्ययाऽन्नादी तयाऽन्नानादिन्येदं सर्वं जगदशदिक्संस्थं दृष्टं कृतसंख्याभूतयोपलब्धम् । एवंविदोऽस्य सर्व कृतसंख्याभू. तस्य दशदिसंबद्धं दृष्टमुपलब्धं भवति । किंचान्नादश्च भवति य एवं वेद यथोक्तदर्शी। द्विरभ्यास उपासनसमाप्त्यर्थः ॥ ८॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ संप्रति प्रकृतेष्वग्न्यादिषु विराट्वमन्नत्वमत्तृत्वमिति त्रयमुपसंहरति-सैपेति । विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभाजनम् । त एते प्रकृता देवा विरराडिल्यवगन्तव्या । सा च दशदेवतामिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा संबन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तस्वसिद्धिरित्यर्थः । विराट्वेनान्नवं कृतत्वेनात्तत्वं चेति संपत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति-कृते हीति । कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तत्वमग्न्यादिषु संपाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड्वेदे दशसंख्यावतीत्यु. क्तम् । सा चान्नं विराडन्नमित्युक्तत्वात् । ततश्च विराटसंपत्या भवति प्रकृतं दशकमन्नमित्यर्थः । सगुणं संवर्गदर्शनमुक्वा तत्फलं वक्तुं विद्वत्स्वरूपं संगिरते-तथेति । यथाऽन्या. दीनां विराट्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मक मेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूत: सन्दशसंख्यया विराट्वेनान्नं कृतशब्दितयुग तगतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः । फलोक्त्युपयोगित्वेनार्थान्तरमाह-- तयति । कृतोपलक्षितचूतस्थसंस्पावच्छिन्नत्वेनीवस्थितयाऽनत्वेनान्नादित्वेन व्यवस्थि. १ क. ख. घ. ङ. अ. ट. ठ. ण. नादि । २ व. इ. ठ. ड. ढ. ण. च्या विद्यतेऽ त । ३ घ. ल. ठ. ढ. दिवस्थं दृ । ४ क. ख. ग. प. उ. च. न.ट, ड. द. वंय। ५ क. ख्यातम् । ६ ग. छ. उ. नाऽऽस्थि । ________________

२११ चतुर्थःखण्डः ४] छान्दोग्योपनिषत् । तया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति न हि देवतादशकं हित्वा जगन्नाम किंचिदस्ति तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः । भूमिकामेवं कृत्वा विद्याफलं दर्शयति-एवंविद इति । वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्व जगदृष्टं भवति । दृष्टदेवतातिरितस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥ ८॥ इति चतुर्थाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ___(अथ चतुर्थाध्यायस्य चतुर्थः खण्डः ) सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वह मस्मीति ॥ १ ॥ सर्व वागाद्यग्न्यादि चान्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा पविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते । श्रद्धातपसोब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽऽ. ख्यायिका । सत्यकामो ह नामतो हशब्द ऐतिह्यार्थों जबालाया अपत्यं जाबालो जबालां स्वां मातरमामन्त्रयांचा आमन्त्रितवान् । ब्रह्मचर्य स्वाध्यायग्रहणाय हे भवति विवत्स्याम्याचार्यकुले, किंगोत्रोऽहं किमस्य मम गोत्रं सोऽहं किंगोत्रो न्वहमस्मीति ॥ १॥ पूर्वेण संबन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह-सर्वमिति । एकीकृत्य कारणरूपेणक्यमादायेत्यर्थः । तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह-श्रद्धातपसोरिति । ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति--स्वाध्यायति । आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति-किंगोत्रोऽ. हमिति ॥ १॥ सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमास बह्वहं चरन्ती परिचारिणी यौवने त्यामलो साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ २॥ १ ख. ञ. सर्वमिदं ज । २ ख. घ. ण, ङ, न. ढ. ण. नार्थमाख्या । ३ . 'देश्यफ ! ________________

२१२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता--[ ४ चतुर्थाध्याये: एवं पृष्टा जवाला सा हैन पुत्रमुवाच-नाहमेतत्तव गोत्रं वेद हे तात यद्गोत्रस्त्वमसि । कस्मान्न वेत्सीत्युक्ताऽऽह-बहु भर्तगृहे परिचर्याजातमतिथ्यभ्या. गलादि चरन्त्यहं परिचारिणी परिचरन्तीति परिचरणशीलवाहं परिचरणचित्त. तया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धव. त्यस्मि । तदैव ते पितोपरतः । अतोऽनाथाऽहं साऽहमेतन्न वेद यद्गोत्रस्त्वमार्स। जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रुवीथाः । यद्याचार्येण पृष्ट इत्यभिप्रायः॥ २॥ अतिथ्यभ्यामताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह-यौवन इति । यद्यपि तस्यामवस्थाया लज्जया गोत्रादि नाप्राक्षास्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्कयाऽऽहतदैवेति । तथाऽपि किमित्यन्यमभिज्ञ नाप्राक्षीरित्याशङ्कयाऽऽह-अत इति । प्रथम लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभावफलमाह-साऽहमिति । किं तर्हि तब ज्ञानमस्ति तदाह-जबाला त्विति । एवं स्थिते किमाचार्य प्रति मया वक्तव्यमित्याशङ्कयाऽऽह--स त्वमिति । नावृष्टः कस्यचिद्व्यादिति न्यायं सूचयति-यदीति ॥ २॥ स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्बुपेयां भगवन्तमिति ॥ ३॥ त होवाच किंगोत्रो न सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोंत्रोऽहमस्म्यपृच्छं मातर५ सा मा प्रत्यब्रवीद्वह्वहं चरन्ती परिचारिणी यौवने, त्वामलो साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह५ सत्यकामो जाबालोऽस्मि भो. इति ॥ ४ ॥ १ ङ. नगेहे । २ घ. ठ. 'न्ती प० । ड. ढ. 'न्ती परिचरणाचे । ३ ग, ट. ति परिचरणचि । ४ ग. च. ठ. वाहमतस्तञ्चित्त । ५ रु. म. छ. अ. द. . तुंगेहे । ६ ख. अ. नु सौम्या । ७ ज, मा। ________________

२१३ चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । स ह सत्यकामो हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतम गोत्रत एत्य गत्वोवाच ब्रह्मचर्य भगवति पूजावति त्वयि वत्स्याम्यत उपेयामुपगच्छेयं शिष्यतया भगवन्तमित्युक्तवन्तं तं होवाच गौतमः । किंगोत्रो न सोम्यासीति विज्ञातकुलगोत्रः शिष्य उपनेतव्यं इति पृष्टः प्रत्याह सत्यकामः । स होवाच नाहमेतद्वेद भो यगोत्रोऽहमस्मि । किं त्वपृच्छं पृष्टवानस्मि मातरम् । सा मया पृष्टा मां प्रत्यब्रवीन्माता । बह्वहं चरन्तीत्यादि पूर्ववत् । तस्या अहं वचः स्मरामि सोऽहं सत्यकामो जाबालोऽस्मि भो इति ।। ३ ॥ ४ ॥ मातृवचनश्रवणानन्तरं ।कं कृतवानित्यपेक्षायामाह-स हेति ।आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावाइते न सि यतीत्यभिमन्वानायोक्तम्-अत इति । किमनया काकदन्तपरीक्षया भवता त्वमुपनेतन्योऽस्मीत्याशङ्कयाऽऽह-विज्ञातेति । मातरं पृष्ट्वा विज्ञा. याऽऽगम्यतामित्याशङ्कयाऽऽह-कि वित्यादिना ॥ ३ ॥ ४ ॥ त होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधर सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंबजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणाऽऽवतयेति स ह वर्षगणं प्रोवास ता यदा सहस्र५ संपेदुः ॥ ५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ __तं होवाच गौतमो नैतद्वचोऽब्राह्मणो विशेषेण वक्तुमर्हत्यार्जवार्थसंयुक्तम् । ऋजवो हि ब्राह्मणा नेतरे स्वभावतः। यस्मान्न सत्याद्राह्मणजातिधर्मादगा नापेतवानसि । अतो ब्राह्मणं त्वामुपनेष्येऽतः संस्कारार्थ होमाय समिधं सोम्याऽऽहरेत्युक्त्वा तमुपनीय कृशानामवलानां गोयूथानिराकृत्यापकृष्य चतु:शता चत्वारि शतानि गवामुवाचेाँ गाः सोम्यानुसंव्रजानुगच्छ । इत्युक्तस्ता अरण्यं प्रत्यभिप्रस्थापयन्नवाच-नासहस्रेणापूर्णन सहस्रेण नाऽऽवर्तेय न १ ख. अ. नु सौम्या । २ क. ख. गः अ. द. "गोबशि । व. गोत्रो हि शि°। ३ क. ख. ग. ञ. ट. ण, तं हेत्यादिना। ४ ख.अ. द. घ५ सौम्या । ५ ख. र. °माः सौम्या । ६ ख. अ. द. धं सौम्या । ७ ख. ग. ज. ट. ण, त्यापाका ८ क. ग. ट. ठ. ढ. °मा गा इमाः सो ________________

२१४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्यायेप्रत्यागच्छेयम् । स एवमुक्त्वा गा अरण्यं तृणोदकबहुलं द्वंद्वरहितं प्रवेश्य स ह वर्षगणं दीर्घ प्रोवास पोषितवान् । ताः सम्यग्गावो रक्षिता यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः ॥ ५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४॥ ब्राह्मणस्य वाऽनतं विना कथमार्जवसंयुक्तवचनमित्याशङ्कयाऽऽह-जवो हीति। क्षत्रियादीनामपि केषांचिदार्जवमस्तीत्याशङ्कयाऽऽह-नेतर इति । ऋजुबचनत्वेन ब्राह्म. णत्वं प्रतिजानीते--यस्मादिति । उपनीयाध्याप्य चेति शेषः । तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह-कृशानामिति । आचार्यनियोगश्च शिष्येण सफली कर्तव्य इत्याशयेनाऽऽह--इत्युक्त इति । संपन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति संबन्धः ॥५॥ इति चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ ( अय चतुर्थाध्यायस्य पञ्चमः खण्डः।) अथ हैनमृषभोऽयुवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सौम्य सहस्र५ स्मः प्रापय न आचार्यकुलम् ॥ १॥ तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सत्यृषभमनुपवि. श्यर्षभापन्नाऽनुग्रहायाथ हैनमृषभोऽभ्युवादाभ्युक्तवान्सत्यकाय ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ । प्राप्ताः सौम्य सहस्त्रे स्मः पूणों तव प्रतिज्ञाऽत: मापय नोऽस्मानाचाय कुलम् ॥ १ ॥ कथमृषभः सत्यकामं प्रतिवक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति प्रतिवचनं दृष्टमत आह-तमेतमिति । सत्यकामं श्रद्धादिसंपन्नमैनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति संबन्धः । ऋषभस्य स्वरूपमाह-वायुदेवतेति । अरण्ये तत्र तत्र गाश्चारयत: श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुरेत्याशङ्कयाऽऽह---दिक्संबन्धिनीति ॥१॥ १ ख. छ. . ण: चनेन। २ ख. झ. ज. सौम्य । २ ख. ङ ञ. ठ. ड. ण. तमेनं । ४ ठ. भमः। ५ण, दत्तवानित्यर्थः । प्रा। ६स. ध.. सौम्य । ७ ण, मेनामि। ________________

पञ्चमः खण्डः ५] छान्दोग्योपनिषत् । २१५ ब्रह्मणश्च ते पादं भवाणीति बबीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥ किंचाहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयोनि । इत्युक्तः प्रत्यु. वाच–ब्रवीतु कथयतु मे मह्यं भगवान् । इत्युक्त ऋषभस्तस्मै सत्यकामाय होवाच । प्राची दिकला ब्रह्मणः पादस्य चतुर्थो मागः । तथा प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य ब्रह्मणः पादश्चतुष्कलश्चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्येव नामाभिधानं यस्य । तथोत्तरेऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः ॥ २ ॥ वाक्यान्तरं च मदीयं श्रूयतामित्याह--किंचेति । वायुदेवता दिक्संबन्धिनीत्युक्तत्वाहिग्गोचरमेव दर्शनमुवाचेत्याह--पाचीति । ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकाद एव ब्रह्मेति विभ्रमं व्युदस्यति-तथेति ॥ २ ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥५॥ स यः कश्चिदेवं यथोक्तमेतं ब्रह्मणश्चतुष्कलं पादं विद्वान्प्रकाशवानित्यनेन गुणेन विशिष्ठमुपास्ते तस्येदं फलं प्रकाशवानस्मिल्लौके भवति भख्यातो भवतीत्यर्थः । तथाऽदृष्टं फलं प्रकाशवतो हे लोकान्देवादिसं. १ क. अ. सौम्य । २ घ, ठ. ड. ह. ण. यामि । इ° । ३ क. व. ग. घ. ङ. त्र. ट, ४. ह. °ला तथा द° । ४ ख. अ. सौम्य । ५ ख. अ. ण. °स्य पादस्य मोऽ। ६ ग. द. पा. क्षेत्र । ७ ख. छ. . ण, विश्रभ। ________________

२१६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [४ चतुर्थाध्यायेबन्धिनो मृतः सञ्जयति प्राप्नोति । य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥ ५॥ प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह-स य इत्यादिना । कस्येदं फलमित्युक्त पूर्वोक्तमेवोपासकमनुवदति- य एतमिति ॥ ३ ॥ इति चतुर्थाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ ( अथ चतुर्थाध्यायस्य षष्ठः खण्डः । ) अमिष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ पोपविवेश ॥ १ ॥ सोऽग्निस्ते पादं वक्तेत्युपररामर्पभः स सत्यकामो ह श्वोभूते परेछुनैत्यक नित्यं कर्म कृत्वा गा अभिप्रस्थापयांचकाराऽऽचार्यकुलं प्रति । ताः शनैश्चरन्त्य आचार्यकुलाभिमुख्यः प्रस्थिता यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसंबभूवुरेकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाथाय पश्चादयः प्रांडुपोपविवेर्श ऋषभवचो ध्यायन् ॥ १॥ अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुसमानं सत्यकामं प्रत्याह-सोऽग्निरिति । अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह-सत्यकाम इति । अभि सायं बभूवुः सायंकालं प्राप्ला इति यावत् । तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयतितत्रेति । उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते । अर्थिने विद्या वक्तव्येति सूचयति-ऋषभेति ॥ १ ॥ तमग्निरायुवाद सत्यकाम ३ इति भगव इति ह पतिशुश्राव ॥२॥ १ क. ख. ग. व. ङ. च. अ. ट ठ . ड. द. मिटे पा । २ . °त्युक्त्वोप । ३ क. ख. ग. ङ. अ. ट. ट. ड. ण. भः सत्य । ४ ख. व. ड. च. अ. 3. ड. उ. प. के कृ । ५8. स्मिन्देशे । ६ क. भिब । ७ च. ठ. पालख उपो। ८ पा. श स । ९क. ग.. मीप्यान। ________________

पष्ठः खण्डः ६] छान्दोग्योपनिषत् । २१७ तमग्निरभ्युवाद सत्यकाम ३ इति संयोध्य, तमसौ सत्यकामो भगव इति ६ प्रतिशुश्राव प्रतिवचनं ददौ ॥२॥ - ॥२॥ ब्रह्मगः सोम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला यौः कला समुद्रः कलैष पै सम्धि चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥ ब्रह्मणः सौम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होचाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् । एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥३॥ ____ आत्मगोचरमग्नेश्चास्य विद्यमानमित्यर्थः । यद्वा पृथिव्यादिरूपेण ग्नेरवस्थानादग्निविषयमित्यर्थः । यथोक्त पादे गुणविशेषं निर्दिशति-एष वा इति ॥ ३ ॥ स य एतमेवं विद्वाश्चतष्कलं पादं ब्रह्मणोऽनन्तचा-- नित्युपास्तेऽनन्तवानस्मॅिल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ - इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ स यः कश्चिद्योक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते स तथैव तद्गो भवत्यस्मिल्लोके मृतश्चानन्तवतो ह लोकान्स जयति य एतमेवमित्यादि पूर्ववत् ॥ ४ ॥ इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ द्वितीयपादोपासकस्य द्विविध फलं दर्शयति--स य इति । यथोक्त चतुष्कलामति थावत् । तथैवोपास्यगुणानुरोधेनेत्यर्थः । तद्गुणस्तेन गुणन गुगवाननन्तबानविच्छिन्नसं तानो भवतीत्यर्थः । अनन्तवतो लोकानक्षयानित्येतत् ॥ ४॥ इति चतुर्थाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ १ क ख. सौम्य । २ ख. अ. सौम्य । ३ ख. ङ. . सौम्य । ५ ख. व. अ. सौम्य ।। ५ क. थोक्तपा । ६ क.ग, ङ, च. र. ठ ड . °न्तत्वेन । ७ इ. 'स्ते त। सब. का है. काय। ________________

आनन्दगिरिकृत्टीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- - (अथ चतुर्थाध्यायस्य सप्तमः खण्डः ।) ह सस्ते पादं वनेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राडु:पोपविवेश ॥ ३ ॥ त५ हस उपनिपत्यायुवाद सत्य काम३ इति PER भगव इति ह प्रतिशुश्राव ॥ २ ॥ सोऽग्निहसरते पादं वक्तेत्युक्त्वोपरराम । हंस आदित्यः । शौक्लयात्पतनसामान्याच्च । स ह श्वोभूत इत्यादि समानम् ॥ १ ॥ २॥ अवशिष्टपादद्वयं कथं ज्ञातव्यमिति जिज्ञासमानं प्रत्याह-सोऽग्निरिति । पक्षिविशेष. विघयत्वं हंसशब्दस्य व्यावर्तयति-आदित्य इति । कथं तत्र हंसशब्दस्य प्रवृत्तिरित्याशङ्कयाऽऽह-शौक्लयादिति ॥ १॥ २॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति बबीतु मे भगवानिति तस्मै होवाचामिः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मगो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मॅिल्लोके भवति ज्योतिप्मतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ अग्निः य.ला सूर्यः कला चन्द्रः कला विद्युत्कलैप वै सौम्यति ज्योतिर्विषयमेव च दर्शनं प्रोवाचातो हंसस्याऽऽदित्यत्वं प्रतीयते । १ ख. अ. सौम्य । २ ख. अ सौम्प । ३ ख. अ. सौम्येति । ________________

२१९ अष्टमः खण्डः ८] छान्दोग्योपनिषत् । चिद्वत्फलं-ज्योतिष्मान्दीप्तियक्तोऽस्मिल्लोके भवति । चन्द्रादित्यादीनां ज्योतिध्मत एवं च मृत्वा लोकाञ्जयति । समानमुत्तरम् ॥ ३ ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥७॥ आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह---अग्निरिति । तृतीये प.देऽपि गुणविशेषमुपदिशति-एष वा इति । यतो हेतोज्योतिर्विषयमेव दर्शनमुक्तवानत एवं तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह-ज्योतिर्विषयमेवेति । य एतमेवं विद्वानित्याद्युत्तरम् ॥ ३ ॥ ४ ॥ इति चतुर्थाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ (अथ चतुर्थाध्यायस्याष्टमः खण्डः ।) मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्रानिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादनेः । प्राकुपोपविवेश ॥१॥ हंसोऽपि सद्गले पादं वक्तेत्युपरराम । मद्रुदकचरः पक्षी स चाप्संबन्धा. माणः । स ह श्वोभूत इत्यादि पूर्ववत् ॥१॥ • अवशिष्टं पादान्तरं तर्हि कथं ज्ञायतामित्याशङ्कयाऽऽह-हंसोऽपीति । मद्श. ब्दस्य वाच्यमर्थमन्वाचष्टे-मद्गुरिति । तस्य कथं सत्यकामं प्रत्युपदेष्टत्वमत आहस चेति ॥ १॥ तं मद्गुरुपनिपत्या युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैप वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ३ ॥ .....१.क.ग. च. ट..ड. व म° । २ च. ढ, ण...त्युक्त्वोप ३-ख. झ. अ. सौम्य । ४ ख. ग. सौम्य। ________________

२२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-४ चतुर्थाध्याये-- - स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सर्वकरणोपहतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥ २ ॥३॥ ____तं मद्गुरुपनिपत्येत्यत्र मद्गशब्दार्थ पूर्वोक्तमेव रमारयति-मद्ः माण इति । प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते-आयतनमित्यादिना । तद्यस्मि. न्पादे वर्तते सोऽयमायतनवान्नाम' पाद इति द्रष्टव्यमिति योजना ॥ २॥ ३ ॥ १. स य एनमेवं विद्वा ५श्चतष्कलं पादं ब्रह्मण आयतन वानित्युपास्त आयतनवानस्मिल्लोके भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मण आयत्तन वानित्युपास्ते ॥ ४ ॥ ... इति चतुर्थाध्यायस्याष्टमः खण्डः ॥८॥ तं पादं तथैवोपास्ते यः स आयतनवानाश्रयवानस्मिल्लोके भवति । तथाssयतनवत एव सावकाशाल्लोकान्मृतो जयति । य एतमेवमित्यादि पूर्ववत् ।।४।। १ इति चतुर्थाध्यायस्याष्टमः खण्डः ॥ ८ ॥ द्विविधं विद्याफलमभिधत्ते-तं पादमिति । तथैवाऽऽयतनवत्त्वगुणाक्रान्तत्वेनैवे. त्यर्थः ॥ ४ ॥ इति चतुर्थाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ( अथ चतुर्थाध्यायस्य नवमः खण्डः ।) प्राप हाऽऽचार्यकुलं तमाचार्योऽयुवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥ स एवं ब्रह्मवित्सन्माप ह प्राप्तवानाचार्यकुलम् । तमाचार्योऽभ्युवाद सत्यकाम३ इति । भगव इति ह प्रतिशुश्राव ।। १ ॥ १५. च. व द' । २ ख. छ. ज ण. यापाद् । ३ ३. नगु ! ________________

नवमः खण्ट: ९] छान्दोग्योपनिषत् ।। २२१ ब्रह्मविदिव चै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येय इति ह प्रतिजज्ञे भगवाश्स्त्वेव मे कामे ब्रूयात् ॥ २ ॥ ब्रह्मविदिच वै सौम्य भासि । प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति । अत आचार्यों ब्रह्मविदिव भासीति को न्विति वितकेयनुवाच कस्त्वामनुशशासेति । स चाऽऽह सत्यकामोऽन्ये मनुष्येभ्यः । देवता मामनुशिष्टवत्यः । कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः । अतोऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् । भगवांस्त्वेव मे कामे ममे. च्छायां ब्रूयात्किमन्यैरुक्तेन नाहं तद्गणयामीत्यभिप्रायः ॥२॥ ब्रह्मविदिव भासीत्युक्त कीदृशो ब्रह्मविदित्यपेक्षायामाह-प्रसन्नेन्द्रिय इति । सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः । मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेप पृच्छति-कस्त्वामिति । मनुष्येभ्यः सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते--देवता इति । देवतान मेवोपदेष्ट्रत्वं व्यतिरंकद्वारा विशदयति--कोऽन्य इति । प्रतिज्ञां निगमयति--अत इति । मया तींदानी न किंचिदस्ति तव कर्तव्यमित्याशङ्कां वारयति-भगवानिति ॥ २ ॥ श्रुत ह्येव मे भगवदृशेत्य आचार्याद्वैव विद्या विदिता साधिष्ठं प्रातीति तस्मै हैतदेवोवाचात्र ह न किंचन वीयायेति वीयायेति ॥ ३॥ इति चतुर्थाध्यायस्य नवमः खण्डः ॥९॥ . किंच श्रुतं हि यस्मान्मम विद्यत एवास्मिन्नर्थे भगवदृशेभ्यो भगवत्समेभ्य ऋषिभ्यः । आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापंति प्रामोती. त्यतो भगवानेव ब्रूयादित्युक्त आचार्योऽब्रवीत्तस्मै तामेव दैवतैरुक्ता विद्याम् । अत्र ह न किंचन षोडशकलविद्याँयाः किंचिदेकदेशमात्रमपि न वीयाय न - - ...- १. ख. न. सौम्य । २ ख. अ. सौम्य । ३ क. म. घ. ट. ह. भव । ४ क. ग. 3. न्येऽनु। ५ ख. घ. ज. अ. ठ. ण, पदिति । ६. क. ख. ग. इ. स. ढ. ह. भ. पदिति । ७ घ. ठ. द्यायां कि। ________________

२२२ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- विगतमित्यर्थः । द्विर भ्यासो विद्यापरिसमाप्त्यर्थः ॥ ३ ॥ व इनि चतुर्थाध्यायस्य नवमः खण्डः ॥ ९ ॥ या 3 इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह-किंचेति । तदेव कारणं दर्शयतिश्रुतमिति । अस्मिन्नर्थ आचार्यादेव विद्या श्रोतव्यैवलक्षणे । श्रुतमेव विशदयतिआचार्यादिति । विदिता प्राप्तति यावत् । आचार्याधीना धीरेव फलवतीत्यत:शब्दार्थः । विद्यान्तरमाचाणोन मिति शङ्कामेवकारेण वारयति । दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिपियंति-अत्रेति । न विगतं किंतु पूर्णव विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुचितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्ट रम् ॥ ३ ॥ इति चतुर्थाध्यायस्य नवमः खण्डः ॥ ९ ॥ (अथ चतुर्थाध्यायस्य दशमः खण्डः।) पुनर्ब्रह्मविद्या प्रकारान्तरेणं वक्ष्यामीत्यारभते गति च तद्विदोऽग्निविद्यां च । आख्यायिका पूर्ववच्छ्रद्धातपसोब्रह्मविद्यासाधनत्वप्रदर्शनार्था उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्य मीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयश्स्त५ ह स्मैव न समावर्तयति ॥ १ ॥ उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य हैं ऐतिह्यार्थः । तस्याऽऽचार्यस्य द्वादश वर्षाण्यग्नीपरिचचारानीनां परिचरणं कृतवान् । स ह स्माऽऽचार्योऽन्यान्ब्रह्मचारिणः स्वाध्याय ग्राहयित्वा समावतेयस्तमेवोपकोसलमेकं न:समावर्तयति स्म ह ॥ १॥ - सप्रपञ्चब्रह्मोपासनमुक्त्वा कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनं वक्तुं खण्डान्त । १ क. 'लती । २ . ण प्रव । ३ ख. कोशलो । ४ ख. प. ट, कोशलो । ५ ङ, ण. 'स्य ह.55 चा । ६ क. कोश । ________________

दंशमः खण्डः १० ] छान्दोग्योपनिषत् । सीमा २२३ रमवतारयति --पुनरिति । न केवलं ब्रह्मविद्याशेषत्व दित्यर्थः । पूर्ववदिति । यथा पूर्वस्मिन्खण्डे श्रद्धातपसोझोपासनाङ्गत्वप्रदर्शनायाऽऽख्यायिकेत्युक्तं तद्वदित्यर्थः ॥ १ ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशलमनीपरिचचारीन्मा त्वाऽग्नयः परिप्रयोचन्प्रबृह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे ॥ २ ॥ तमाचार्थ जायोवाच तप्तो ब्रह्मचारी कुशलं सम्यगनोन्परिचचारीत्परिचरितवान् । भगवांश्चाग्निषु भक्तं न समावर्तयति । अतोऽस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वाममयो मा परिप्रवोचगहों तव मा कुर्युः । अतः प्रबह्यस्मै विद्यामिष्टामुपकोसलायेति । तस्मा एवं जोययोक्तोऽपि हापोच्यैवानक्वैव किंचिप्रवासांचक्रे प्रवसितवान् ॥ २॥ तप्त इति । भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः । विवक्षित. शुश्रूषाकरणमेव विशदयति --कुशलमिति । किमिति भवत्या मां Jहादमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्कय भगवति स्नेहादियाह-भगवानिति । अग्नीपरिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनात:शब्देन परामृश्यते । आचार्यशुश्रूषापरं शिष्पं देवतैवानुगृह्वातीति ज्ञापयितुमारभते--तस्मा इति ॥ २॥ स ह व्याधिनाऽनशितुं दधे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥३॥ स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दधे धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवस्थितमाचार्यजायोवाच हे ब्रह्मचारिनशान भक्ष्व किं नु कस्मान्नु कारणान्नाश्नासीति । स होवाच बहवोऽनेकेऽस्मिन्पुरुषेऽ. कृतार्थे प्राकृते कामा इच्छाः कर्तव्यं प्रति नानाऽत्ययोऽतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्य या व्याधयः कर्तव्यताप्राप्तिनिभित्तानि चित्तदःखानीत्यर्थः । तैः प्रतिपूर्णोऽस्मि । अतो नाशिष्यामीति ॥ ३ ॥ १ ख. घ. कोशला । २ ख. अ. जायो । ३ क. बृहीतीद । ४. व. कोशलो। ________________

२२४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये। आचार्याभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति–स हेति । अतिगमन वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् । कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह-कर्तव्योति । कामा एव व्याधय इत्यर्थः ॥ ३॥ अथ हामयः समूदिरे तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रबवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥ उक्त्वा तूष्णीभूते ब्रह्मचारिण्यथ हाग्नयः शुश्रूषया वर्जिताः कारुण्याविष्टाः सन्तस्त्रयोऽपि समूदिरे संभूयोक्तवन्तः । हन्तेदानीमस्मै ब्रह्मचारिणेऽस्मद्भक्ताय. दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मोऽनुमब्रवाम ब्रह्मविद्यामिति । एवं संप्रधार्य तस्मै होचुरुक्तवन्तः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥ आचार्यप्रघासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य . चानशनाध्यवसायादनन्तरमित्ययश. . ब्दार्थः । हन्तेति यद्यर्थोऽस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तहीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्कयाऽऽह-दुःखितायेति । ब्रह्मविद्यासाधनसंपत्तिमस्य दर्शयति-तपस्विन इति ।। ४ii . स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च | तु खं च न विजानामीति ते होचर्यद्वाव के तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५॥ ___इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १॥ स होवाच ब्रह्मचारी विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्माणो ब्रह्मेति । यस्मिन्सति जीवनं यदपगमे च न भवतीति तस्मिन्वायुविशेषे लोक रूढोऽतो युक्तं ब्रह्मत्वं तस्य । तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति । कं च तु खं च न विजानामीति । ननु कखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम् । नूनं सुखस्य कंशब्दवा १. वे म । २ ग. ट, तां व ३ ठ. र्थत्वा । ४. क. ग. ङ. च. ट, ढ, 'ति। - यी ५ च, द. त्वं च त ६ छ. थत्वा । ७ ख. य. ब. ण. 'शयोर्षिष | ________________

दशमः खण्डः१०] छान्दोग्योपनिपत २२५ च्यस्य क्षणप्रध्वंसित्वावंशब्दवाच्यस्य चाऽऽकाशस्याचेतनस्य कथं ब्रह्म मिति मन्यते । कथं च भवतां वाक्यमप्रमाणं स्यादिति । अतो न विजानामीस्याह । आणो ब्रहोति भवद्भिरक्तं तदहं विजानामीति संबन्धः । तन हेतुमाह - प्रसिद्धति । प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते--यस्मिन्निति । एवंभूतः प्राणशब्द इति शेषः । शाणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मः तस्मिन्प्रसिद्धमित्याशङ्कयाऽऽह-अत इति । कार्यकरणसंघाते नष्टेऽग्रहणादियतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः । विजाना. म्यहमित्युक्तमुपसंहरति-तेनेति । स्वेनाज्ञातं ब्रह्मचारी दर्शयति-कं चेति । तस्याज्ञानमाक्षिपति-नन्विति । प्राणशब्दस्य वायुविशेषविषपत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः । ब्रह्मचारिणोऽभिप्नायं दर्शयनुत्तरमाह-नूनमिति । ननु विरुद्धार्थवादग्नीनां वाक्यं भव. स्वप्रमाणमित्याशङ्कयाऽऽह-कथं चेति । विरुद्धार्थःवप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति -अत इति । तमेवमुक्तवन्तं ब्रह्मचारिणे ते हाग्नय ऊचः । यद्वाव यदेव वयं कमवोचाम वदेव खमाकाशमित्येवं खेन विशेष्यमाणं के विषयेन्द्रियसंयोगजारसुखानिव. र्तितं स्यानीलेनेव विशेष्यमाणमुत्पलं रकादिभ्यः । यदेव खमित्याकाशमवोचाम तदेव च कं सुखमिति जानीहि । एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खानिवर्तितं स्यान्नीलोत्पलवदेव । सुखमाकाशस्थं नेतरल्लौकिकमा: काशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः । नन्वाकाशं चेत्सुखेन विशेषयितुमिपृष्टमस्त्वन्यतरदेव विशेषणं यद्वाव कं तदेव खमित्यतिरिक्तमितरत् । यदेव खं तदेव कमिति पूर्वविशेषणं वा । ननु सुखाकाशयोरुभयोरपि लौकिकसुखा. काशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम ।। खस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति-इत्येवमिति । कस्य विशेषणत्वं खस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह ---यदेवेति । यथोक्तविशेषणविशेष्यभावे फलमाह-एवं चेति । यावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्ति. सौकर्यार्थ संक्षिपति-सुखमिति । इतरेतरविशेषणविशेष्यत्वमाक्षिपति-नन्विति । अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्भाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन के १ क. ङ. भगव' । २ ख. छ. अ. ण. पि ब्रह्मत्वं कुतः प्रसि' । ३ क. अ. है. र्यकार । ४ क. ग. घ. ऊ. च. र. खमा । ५ ख. छ. अ. प. रविशे । २९ ________________

२२६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४चतुर्थाध्यायेविशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु । यद्वाब कमिति पूर्वविशेषणमकिंचित्करमित्याह-यदेवेति । वाशब्दोऽतिरिक्तमित्येतदनुकर( र्ष )णार्थः । विशेषणयोरर्थवस्त्र पूर्वोक्तं सिद्धान्ती स्मारयति-नन्विति । तथा च सुखस्य लौकिकसुख द्यावृत्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थव. दिति शेषः । । सुखेनाऽऽकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तवेति चेत्सत्यमेवं किंतु सुखेन विशेषितस्यैवाऽऽकाशस्य ध्येयत्वं विहितं न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात् । विशेषणोपादानस्य विशेषनियन्तृत्वेनैघोपक्षयात् । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय । कुतश्चैतन्निश्चीयते । कंशब्दस्यापि ब्रह्मशब्दसंबन्धात्कं ब्रह्मेति । यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्कं खं ब्रह्मेति युरग्नयः प्रथमम् । न चैवमुक्तवन्तः । किं तर्हि कं ब्रह्म खं ब्रह्मेति । अतो ब्रह्मचारिणो मोहापनयनाय कंखंशब्द. योरितरेतरविशेषणविशेष्यत्वनिर्देशो युक्त एव यद्वीव कमित्यादिः। - अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेराकिंचित्करं विशेषणद्वयमिति शङ्कतेसुखेनेति । यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिक सुखाद्व्यवच्छिद्यते । लौकिकसुखस्याss काशविशेषणत्वांनुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामात्प्राप्तैत्र खाकाशयोल किकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः । किमन्यतरस्यैव विशेषणस्य व्यावकित्यमित्यापद्यते किं वा तस्यैवार्थवत्वमिति तत्राऽऽद्यमङ्गी करोति-सत्यमेवमिति । द्वितीयं दापयति-न वित्यादिना । विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिध्यतीति चेन्नैवं दण्डी प्रैषानन्धाहतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह-विशेषणेति । द्वयोरपि विशेषणयोरर्थवावं निगमयति-अन इति । विधान्तरेण ध्येयत्वासंभवादित्यत:शब्दार्थः । खमिव सुखेनेत्यपेरर्थः । इतश्च सुखाकाशयो. रितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह-कुतश्चेति । कुतःशब्दोपात्तमित शब्दार्थ रफुटयति-कंशब्दस्येति । खं ब्रह्मेति खंरब्दस्य ब्रह्मशब्दसंबन्धवदित्यपेरर्थः । गुणगुणिनोरुभयोरपि ध्येयत्वसिद्धयर्थमितरतर विशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रहशब्दसंबन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति-यदि हीति । ख. ग. छ. अ. ठ. ण. विशिते ।२ क.च.मेव किं ३ ग. ड.च. त्र.ट. ण. "नायाय । ४ ख. च, ण, करवि । ५ ग, खमिति लौ । ६ ख. छ, अण. सत्यमेवेति । ________________

२२७ एकादशः खण्डः ११] छान्दोग्योपनिषत् । उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः । तदेतदग्निभिरुक्तं वाक्यार्थमस्मदोधाय श्रुतिराह-प्राणं च हास्मै ब्रह्मचारिणे । तस्याऽऽकाशस्तदाकाशः । प्राणस्य संबन्ध्याश्रयत्वेन हार्द आकाश इत्यर्थः । सुखगुणवत्वनिर्देशोतं चाऽऽकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसंपादेव ब्रह्मेत्युभयं प्राणं चाऽऽकाशं च समुच्चित्य ब्रह्मणी ऊचुरग्नय इति ॥ ५॥ इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १० ॥ प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकामिदं निर्वहतीत्याशङ्कयाऽऽह-तदेतदिति । आकाशस्य प्राणसंबन्धित्वं कया विधयेत्यपे. क्षायामाह -आश्रयत्वेनेति । कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥ ५ ॥ इति चतुर्थाध्यायस्य दशमः खण्डः ॥ १०॥ CN (अथ चतुर्थाध्यायस्यैकादशः खण्डः।) mo 31S. अथ हैन गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमास्मि स एवाहमस्मीति ॥ १ ॥ संभूयाग्नयो. ब्रह्मचारिणे ब्रह्मोक्तवन्तः । अथानन्तरं प्रत्येकं स्वस्व. विषयां विद्यां वक्तुमारेभिरे । तत्राऽऽदावेनं ब्रह्मचारिणं गार्हपत्योऽग्निरनुशशास । पृथिव्यग्निरन्नमादित्य इति ममैताश्चतस्रस्तनवः । तत्र य आदित्य एष पुरुषो दृश्यते सोऽहमस्मि गाहे त्योऽग्निर्यश्च गार्हपत्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मीति । पुनः परावृत्त्या स एवाहमस्मीति वचनम् । पृथिव्यनयोरिव भोज्यत्वलक्षणयोः संबन्धो न गार्हपत्यादित्ययोः । अत्तृत्वपक्तृत्वप्रकाशैनधर्मा अविशिष्टा इत्यत एकत्वमेवानयोरत्यन्तम् । पृथिव्यन्नयोस्तु भोज्यत्वेनाऽऽभ्यां संबन्धः ॥ १॥ १ ख. छ. ग. तुझस्य । २ च. ठ. डे हादका । ३ ख ग. घ. ङ. च. अ. ट. ड. ढ. ण. शात्तच्चऽऽका । ४ . ग. ह. अ... ण.. कायामि । ख. अ. शत्वध । घ. च. क. ह. शकत्वध' । ६ ङ. ... वाऽऽयो । ७ घ, ङ, च. ठ. ड ढ ण °नाऽऽवाभ्यां । ________________

२२८ आनन्दगिरिकृतीकासंवलित शांकरभाष्यसमेता- [४ चतुर्धाध्याये प्रश्चानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते-संभ्येति । अनन्तरं प्रधानविलेपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः । पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति-- तत्रेति । एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादारम्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेयाशङ्कयाऽऽह--पुनरिति । भोज्यत्वं लक्षणं स्वभावो ययोस्तयोगार्हपत्येन यथा संबन्धस्तथा मार्हपत्यादित्ययोर्न संबन्धः किंतु तादात्म्यलक्षण एवेत्यत्र हेतुमाह-अत्तत्वेति । पृथिव्यादावपि तादात्म्यं किं न स्थादित्याश. ङ्कयाऽऽह-पृथिवीति । आभ्यामम्यादित्याम्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥ १॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुजामोऽस्मि श्व लोकेऽमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ इति चतुर्थाध्यायस्यैकादशः खण्डः ॥ ११ ॥ स यः कश्चिदेवं यथोक्तं गाईपत्यमग्निमन्नानादत्वेन चतुर्धा प्रविभक्तमपास्ते सोऽपहते विनाशयति पापकृत्यां पापं कर्म । लोकी लोकवांश्चास्मदीयेन लोकेनाऽऽग्नेयेन तद्वान्भवति यथा वयमिह च लोके सर्वे वर्षशतमायुरेति प्राप्नोति ज्योगुज्ज्वलं जीवति नाप्रख्यात इत्येतत् । न चास्यावराश्च ते पुरुषाश्चास्य विदुपः संततिजा इत्यर्थः । न क्षीयन्ते संतत्युच्छेदो न भवतीत्यर्थः । कि च तं वयमुपभुञ्जामः पालयामोऽस्मिंश्च लोके जीवन्तममुष्मिश्च परलोके । य एतपेवं विद्वानुपास्ते यथोक्तं तस्यैतत्फलमित्यर्थः ॥ २ ॥ इति चतुर्थाध्यायस्यैकादशः खण्डः ॥ ११ ॥ उक्ताया विद्याया गाईपत्यविषयाया द्विविधं फलं दर्शयति-स यः कश्चिदित्यादिना । कस्यैतत्फलमित्यपेक्षायामुक्तमैव संक्षिपति-य एतमेवमिति ॥ २ ॥ - इति चतुर्थीध्यायस्यैकादशः खण्डः ॥ ११ ॥ १ञ, पापक। २ ख. त्र. "कवानस्म । ३ क.वांश्च मदी।४ ग.ह.चट.. की १५ख. ग. योऽस्मिता के । ६ घ. क. ठ. रेलो' । ________________

२२९ द्वादशः खण्डः १२ ] छान्दोग्योपनिषत् । मा ( अथ चतुर्थाध्यायस्य द्वादशः खण्डः।) अथ हैनमन्वाहार्यपचनोऽनुशशासाऽऽपो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥१॥ स य एतमेवं विद्वानुपास्तेऽपहते पापळत्या लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुजामोऽस्मि श्व लोकेडमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ - इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ अथ हैनमन्वाहार्यपचनोऽनशशास दक्षिणाग्निरापो दिशौ नक्षत्राणि चन्द्रमा इत्येता. मम चतस्रस्तनवश्वतुर्धाऽहमन्वाहार्यपचन आत्मानं प्रविभज्यावस्थितः । तत्र य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मीति पूर्ववत् । अन्नसंबन्धाज्योनिष्ट्रसामान्याच्चान्वाहार्यपचनचन्द्रमसोरेकत्वं दक्षिणा(ण)दिक्संबन्धाच्च । अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव संबन्धः । नक्षत्राणां चन्द्रमसो भोग्यत्वमसिद्धः । अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाः पृथिवीवगार्हपत्यस्य । समानमन्यत्।।१।।२।। __ इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ - गार्हपत्योपदेशानन्तर्यमथशब्दार्थः ! अबादिचतुष्टयमनूद्य दक्षिणामौ चन्द्रे च विशेष दर्शयति-तत्रेति । अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोजत्वेन संबन्ध इति वक्तुं पुनर्वचनमित्याह- स एवेति । कथं पुनरम्वाहार्यपचनचन्द्रमास्तादात्म्यं तत्राऽऽह–अन्नसंबन्धादिति । प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविःश्रपणम् । ते चन्द्रं प्राप्या भवतीत्यादौ चन्द्रमसि पसिद्धोऽनसंबन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः । तयोरेकरवे हेत्वन्तरमाह-ज्योतिष्ट्रवति । तत्रैव हेत्वन्तरमाहदक्षिणेति । अन्वाहार्यपचनौ हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्संबन्धानिवारणासधुक्तं १ क. ग. द. "वं प दु । २ प. च, ग्यत्वेन । ________________

२३० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये-- तयोरेक्यमित्यर्थः । अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्कयाऽऽहअपामिति ।, पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नवेन संबन्धवदिति यावत् । संबन्धोऽन्याहार्यपचनचन्द्रमोभ्यामिति शेषः । कथं नक्षत्राणामन्नत्वं तत्राऽऽह-नक्षत्राणामिति । कथं पुनरपामन्नत्वं तदाह-अपामिति । दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदि. युक्तम् ॥ १ ॥ २॥ इति चतुर्थाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ... ( अथ चतुर्थाध्यायस्य त्रयोदशः खण्डः।) M शत चतुर्थाध्याय - अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्वियुदिति य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पापकत्यां लोकी भवति सर्वमायुरोति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिश्च लोकेऽमुमिश्च य एतमेवं विद्वानुपास्ते ॥ २॥ इति चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ - - - अथ हैनमाहवनीयोऽनुशशासै प्राण आकाशो द्यौविद्युदिति ममाप्येताश्चतस्र. स्तनवः । य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीत्यादि पूर्ववत्सामान्यात् । दिवा (वा) काशयोस्त्वाश्रयत्वाद्विद्युदाहवनीययो ग्यत्वेनैव संवन्धः। समानमन्यत् ।। १ ॥ २ ॥ - इति चतुर्थाध्यायस्य त्रयोदशः : खण्डः ॥ १३ ॥ गार्हपत्यस्य दक्षिणाग्नेश्वोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति--य एप, इति । सोऽहमम्मीत्याद्यन्यत्समानमिति संबन्धः । यथा पूर्व ज्योतिष्ट्वाविशेषागार्हपत्यादित्ययोरन्याहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्वि १ ख. २. यो । २ क. साम्पादि।" ________________

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत ।। २३१ द्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह-पर्ववदिति । कथं तह ताभ्यां दिवः (या)का. शयोः संबन्धस्तत्राऽऽह-दिवा (दवा)काशयोस्त्विति । आहवनीयस्य फैलत्यादिवो विषयत्वं तत्र होमादिद्वारा - निष्पन्नापूर्वस्य द्युलोकफलस्त्राभ्युपगमाद्विद्युतस्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययो ग्यत्वेनैव दिवा (वा)काशयोः संबन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥ १ ॥ २॥ . इति चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ (अथ चतुर्थाध्यायस्य चतुर्दशः खण्डः।) ते होचुरुपकोसलैषा सौम्य तेऽस्मद्विद्याऽऽमविद्या चाऽऽचार्यस्तु ते गतिं वक्तेत्याजगाम ... हास्याऽऽचार्यस्तमाचार्योऽयुवादोपकोसल ३ इति ॥१॥ ते पुनः संभूयोचुहोंपकोसलेषा सौम्य ते तवास्मद्विद्याऽग्निविद्येत्यर्थः । आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मति च । आचार्यस्तु ते गति वक्ता विद्याफलप्राप्तय इत्युक्त्वोपरेमुरग्नयः । आजगाम हास्याऽऽचार्यः कालेन । तं च शिष्यमाचार्योऽभ्यवादोपकोसल ३ इति ॥१ - अग्नीनां मिथो विसंवादं व्यावर्तयति-ते पनरिति । तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्कयाऽऽह-आत्मविद्येति । कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्या व विद्या विदिता साधिष्टमित्यादि हि प्रागुक्तमत आह-आचार्यस्त्विति ॥१॥.. ..... .... ......" भगव इति ह प्रतिशश्राव ब्रह्मविद इव मोम्य ते मुखं भाति को नु त्वाऽनुशशासेति को नु _ माऽनुशिष्याभो इतीहापेव निहनुत इमे नून मीशा अन्यादृशा इतीहानीनायूदे कि न. सोम्प किल तेऽवोचन्निति ॥ २॥ ...... .. १ ख. ग छ. ट. ण. कपाल । त्र. कपाकत्वा । २ ख. काशले ३ स्व. अ. सौम्य। ४ ख. घ. कोशल । ५ ण. कोशलै । ६ ख. घ. अ. सौम्य । ७ ण. कोशल। द क, ग. र. र्यादेव। ९ख. अ. सोप्य । १२ ख.. साम्य । .. " . ________________

२३२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[४चतुर्थाध्यायेइदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ने तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्न एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३॥ इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को न स्वाऽनुशशासेत्युक्तः प्रत्याह । को तु माऽनुशिष्यादनुशासनं कुर्याद्भो भगवं. स्त्वयि प्रोषित इतीहापेव निनुतेऽपनिनुत इवेति व्यवहितेन संबन्धो न चापनिनुते न च पथावदामिभिरुक्तं ब्रवीतीत्यभिप्रायः। कथमिमेऽग्नयो मया परि. चरिता उक्तबन्तो नूनं यतस्त्वां दृष्ट्वा वेपमाना इवेदशा दृश्यन्ते पूर्वमन्यादृशाः सन्त इतीहासीनभ्यूदेऽभ्युक्तवान्काकाऽग्नीन्दर्शयन् । किं नु सोम्य किल ते तुभ्य' मवोचनमय इति पृष्ट इत्येवमिदमुक्तवन्त इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान्प्रतीकमात्रं किंचिन्न सर्व यथोक्तमग्निभिरुक्तमवोचत् । यत आहाऽऽचार्यों लोकान्वाय पृथिव्यादीन्हे सोम्य किल तेऽचोचन ब्रह्म साकल्येन । अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्य यथा पुष्करपलाशे पद्मपत्र आपो न श्लिष्यन्त एवं यथा वक्ष्यामि ब्रह्मैवविदि. पापं कर्म न श्लिष्यते न संबध्यत इत्येवमुक्तवत्याचार्य आहोपकासलो ब्रवीत मे भगवानिति तस्मै होचाचाऽऽचार्यः ॥ २॥३॥ . इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥ १४ ।। ____ अपनिह्नत इवेत्यत्रेवशन्दतात्पर्य दर्शयति-न चेति । उक्तमभिप्रायमाकाङ्क्षापू. र्वकं विवृणोति-कथमित्यादिना । काका स्वरभङ्गेन(ण) भीत: सन्नुतवानस्फट. मिति यावत् । भौति शिष्यस्यापनयन्नाचार्यों ब्रूते--किं नु सोम्यति । आचार्य:क्यस्थमितिशब्दमन्द्य व्याचष्टे-इत्येवमिति । पृष्टः सन्निति पूर्वण संबन्धः । यस्मादगिभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः साव. ख. ज. सौम्ध । ६ ख. अ. सौम्य । ३ ख. अ. सौम्य । ४ ख. . . सोम्य । ५ख. अ. रु. यदीच्छ पण. कोशलो । ७. सौम्पति। ८. वारस्यामि । ________________

पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । २३३ काशमित्याह-यत इति । के [ ब्रह्म ] खं ब्रह्मेत्यादिना ब्रह्मपि तैरुक्तमित्याश याऽऽह-न ब्रह्मेति । कथं तर्हि . साकल्येन ब्रह्म - ज्ञातव्यमित्यत आह-अहं विति । ब्रह्मज्ञाने किं स्यादियाशङ्कयाऽऽह-शुण्विति ॥ २ ॥ ३ ॥ इति चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥१४॥ (अथ चतुर्थाध्यायस्य पञ्चदशः खण्डः ।) य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्वोिदकं वा.. सिञ्चति वमनी एव गच्छति ॥ ३ ॥ य एषोऽक्षिणि पुरुषो दृश्यते निवृत्तचक्षुभिर्ब्रह्मचर्यादिसाधनसंपन्नः शान्तविवेकिभिटेष्टा । “ चक्षुपश्चक्षुः" इत्यादिश्रुत्यन्तरात् । नन्वग्निभिरुक्त वितथं यत-आचार्यस्तु ते गति वक्तेति गतिमात्रस्य वक्तत्यवोचन्भविष्यद्विषया. परिज्ञानं चानीनाम् । नैप दोषः। सुखाकाशस्यैवाक्षिणि दृश्यत इति दगुरनुवा. दात् । एप आत्मा माणिनामिति होवाचैवमुक्तवानेतद्यदेवाऽऽत्मतत्वमकोचाम । एतदमृतममरणधयविनाश्यत एवाभयं यस्य हि विनाशाशङ्कन तस्य भयोपपतिस्तदभावादमयमत एवैतद्ब्रह्म बृहदनन्तमिति । किंचास्य ब्रह्म गोऽक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थानेऽक्षिणि यद्यस्भिन्सर्पिर्बोदकं वा सिञ्चति वमनी एव गच्छति पक्ष्मावेव गच्छति न चक्षा संबध्यते पद्मपत्रेणेवोदकम् । स्थानस्याप्येतनमाहात्म्यं किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥ १ ॥ ___ कथमुपसन्नायाऽऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्त बानित्यत: आह—य एष इति । भक्षिम्याने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति संबन्धः । नासौं सर्वेषां छायागातिरितो दृष्टिगोचरतामा चरती यशङ्कयाधिक रिगो विशिष्टि-निवतेति । निवृत्तनि विषयेभ्यो विमुखानि चक्षुषि बैह्य नि करणानि येषां तैरिति यावत् । बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरनधित्ते-- ब्रह्मचर्यादीति । मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह-शान्तरिति । तेषां निवृत्तचक्षुष्ट्ये हेतुमाह-विवेकिभिरिति । पुरुषोऽ. क. मित्याह ग. ट. 'मित्याशङ्कयाऽऽद । २ ख. . 'नाशश।.३ ख. छ ञ, . बांझ४ ख..ण.. ________________

२३४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ४ चतुर्थाध्यायेक्षिाणे द्रष्टत्यत्र बृहदारण्यकश्रति प्रमाणयति-चक्षष इति । आचार्येणापूर्वविद्योपदेशाटनीनामुक्तिमिथ्या मातेति शकते-नन्विति । अग्निवचनस्य गत्यन्तरमाह -- भविष्यदिति । नामानामुक्ति मूषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति--नैप दोष इति । यसु खगुणकमाकाशमुपास्यमाग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानाय ऽ:चार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः । अक्षिणि दृश्यत इति प्रयोगादाचार्यण च्छायामा विवक्षित इत्यार कयाऽऽह--एष इति । इतश्च नायं पुरुषछायात्मत्यनन्तरवाक्यमवतार्य व्याकरोति--एतदित्यादिना । इतिशब्दो यथो. क्त गुणरुपास्यः पुरुषो न च्छायात्मा भवितुम्हतीत्यर्थः । असङ्गत्व च्च न यं छायानेत्याहकिचेति । माहात्म्यं स्थानद्वारणीच्यत इति शेषः । किम्तावता पुषस्माऽऽतमित्योश.. तयाऽऽह--स्थानस्यापीति ॥ १ ॥ एत५ संयद्दाम इत्याचक्षत एत५ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २॥ एतं यथोक्तं पुरुष संयद्वाम इत्याचक्षते । कस्मात् । यस्मादैतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनान्यभिसंयन्त्यसिंगच्छन्ती. त्यतः संयद्वामः । तथैवविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ।। २ ।। तस्वोपास्यत्वार्थ गुणान्तरं दर्शयति- एतमिति । पुरुषस्य संयद्वामत्वं ब्रह्मविदुक्त्या सिद्धमपि नान्वर्थमन्तरेण व्यक्ती भवतीति शक्कते-कस्मादिति । अव वार्थोपन्यासेन परिहरति--यस्मादिति । गुगोपास्तिफलमाह-तयति । उपास्यगुणानुपारेणेत्यर्थः । एवंचिदं संयद्वामगुणविशिष्टपुरुषोऽस्मीति वेदितारमित्येतत् ॥ २ ॥ एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ एष उ एव वामनीर्यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति चाऽऽत्मधर्मत्वेन । विदषः फलं-- सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ १ ग. ट. °णमा । २ क. ग. ट. त्याह । 5 व. ठ. 'भिग । ४ ख. अ. नान्ययार्थी, अ. मावयवार्थ । ५ख, उ. प्र. ण, शिष्टः पु। 1- 1. 0 ________________

पञ्चदशः खण्डः १५ ] : छान्दोग्योपनिषत् । गुणान्तरमुपास्यत्वाय दर्शयति-एप इति । तद्वयु पादयति-एष इति ॥ ३॥ एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ एष उ एव भामनीरेष हि यस्मात्सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपाति दीप्यते । " तस्य भासा सर्वमिदं विभाति " इति श्रुतेरतो भामानि नयतीति भामनीः । य एवं वेदासावपि सर्वेषु लोकेषु भाति ।। ४ ॥ गुणान्तरं ध्यानालोक्त्या व्युत्पादयति-एष इत्यादिना । आदित्यादिरूपेणास्यैव दीप्यमानत्वे श्रुत्यन्तरमनुकलयति-तस्येति । गुणोपास्तिफलमाह-य एवमिति ॥४॥ अथ यदु चैवास्मिञ्चव्यं कुर्वन्ति यदि च नाचिकमेवाभिसंभवन्त्यषिोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङेति मासाश्स्तान्मासेभ्यः संवसर५ संवत्सर दादित्यमादित्याञ्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमा- .. वर्त नाऽऽवर्तन्ते नाऽऽवर्तन्ते ॥ ५ ॥ इति तुर्थाध्यायस्य पञ्चदशः खण्डः॥१५॥ --- । अथेदानी यथोक्तब्रह्मविदो गतिरुच्यते । यद्यधु चैवास्मिन्नेवविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथाऽप्येववित्तेन शवकर्म. णाऽकृतेनापि प्रतिबद्धो न ब्रह्म प्राप्नोति न च कृतेन शवकर्मणाऽस्य कश्चना. भ्यधिको लोकः । " न कर्मणा वर्धते नो कनीयान् ॥ इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन्विद्या स्तौति न पुनः शवयमविदो न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे मतिबन्धः कश्चिदनुमीयतेऽन्यत्र । यत इह विद्याफलारम्भयाले शवकर्म स्यावा न वेति विद्यावतोऽतिबन्धेन फलारम्म दर्शयति । ये सुखाकासमक्षिस्थं संयद्वामो वामनी मनीरित्येवंगुण १ट, ठ."एतान्त्र'। ________________

६३६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [४चतुर्थाध्यायेमुपासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मा वा भून्सर्वथाऽपि तेऽचिपमेवामिसंभवन्त्यचिरभिमानिनीं देवतामभिसंभवन्ति प्रतिपद्यन्त इत्यर्थः । गति वक्तुं पूर्वोक्तं ब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्त्रवादीदिदानी तामेव मतिमव तारयति-अथेति । तां वक्तुं तनिकां करोति-यद्यदीति । करणाकरणाभ्यां विदुषो नं वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति-न कर्मणेति । अथ यदु. चैवेत्यादि. वाक्यस्य तात्पर्य दर्शयति-शवकर्मणीति । तात्पर्याप्तरं दर्शयति--न पनरिति । यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह-अक्रियमाणे हौति । अन्यत्रेत्यविद्यावानुच्यते । इहेति । प्रस्तुतवादयस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शव भावाभावयोरप्रतिबन्धः फल सिध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहामिप्रति भावः । तेऽर्चिषमेवेत्यत्र तच्छब्दार्थ काचष्टे-ये सुखाकाशमिति । अर्चिपोऽचिर्देवताया अहरहरभिमानिनी देवतामह्न आपूर्यमाणपक्षं शुक्लाक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदत्तरां दि समेति सविता तान्मानानुत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्रस्थांस्तान्पुरुषः कश्चिद्ब्रह्मलोकादेत्यामानवो मानन्यां सृष्टौ भवो मानवो न मानवोऽमानवः स पुरुप एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितत्वव्यपदेशेभ्यः। सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः । ब्रह्मैव सन्माप्येतीति हि तत्र वक्त न्याय्यम् । सवभेदनिरासेन सन्मात्रप्रतिपतिं वक्ष्यति । न चादृष्टो मार्गोऽगमनायोपतिष्ठते । “स एनमविदितो न भुनक्ति" इति श्रुत्यन्तरात् । एष देवपथो देवैरचिरादिभिगमयितृत्वेनाधिकृतरुपलक्षितः पन्था देव पथ उच्यते । ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म मानवं मनुसंबन्धिनं मनोः सृष्टिलक्षणमावत नाऽऽवर्तन्त आवर्तन्तेऽस्मिन्जननमरणप्रबन्ध चक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यातस्तं न प्रतिपद्यन्ते । नाऽऽवर्तन्त इति विरुतिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ।। ५॥ .... . इति चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ १ घ. उ. द. ग. "तु वः गभू । २ . कपि । ३ ख. ग. ट. क. ख. ग. क. च. न. ८. . द. ण. पताम्ब०। ५५, इ. ल. द. ग. र्माणि च फ। स्तमावत न। ________________

षोडशः खण्डः १६] छान्दोग्योपनिषत। सट ले.कस्थ मति देशव्यवच्छेदेन किमिति व्याख्याते मुख्यमेव ब्रह्मै ब्रह्मशब्दाल. म्बनं किं नोच्यते तत्राऽऽह-न्तगन्तव्येति । एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म नमुन्यमिति संबन्धः । मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्कयाऽऽहसन्मात्रेति । तदनुपपत्तन तादृब्रह्म ब्रह्मशब्दमिति शेषः । अनुपपत्तिमेव स्फोरयतिब्रह्मदेति । तत्रेति मुख्यप्राप्तिरुच्यते । कस्यचिदपि सन्मात्रब्रह्ममाप्तिरत्र नास्तीत्याशङ्कयाऽऽह-सर्वभेदेति । वक्ष्यति षष्ठे ध्याये श्रुतिरिति शेषः । जीवस्य सन्मोत्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न ग िरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादि. त्याशङ्कयाऽऽहन चेति । एकावलक्षणो मार्गो न दृष्ट दगमनाय ने पतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञान प्रतिबन्धात् । तस्य गमनभ्रान्तिसंभवादित्यर्थः । यद्वैकत्वलक्षणो मार्गों नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः । तत्र प्रमाणमाह-स एनमिति । स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः । प्रकृतां गतिमुपसंहरति-एष इति । गतिफलं निगमयतिएतेनेति । इममितिविशेषणादनावृत्तिर स्मन्वल्पे । कल्पान्तरे स्वात्तिरिति सच्यते । आव. शब्दं व्याकरोति--आवर्तन्त इति । सफलाया २ थोक्तंन गतिपूर्वण फलेन सहि. ताया इति यावत् । कार्योोपासनसमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिता-विद्यऽत्र विवक्षिता तस्या इत्यर्थः ।। ५॥ इति चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ . ( अथ चतुर्थाध्यायस्य षोडशः खण्डः।) रहस्य प्रकरणे प्रसङ्गादारण्यक त्वसामान्याञ्च यज्ञे क्षत उत्पने व्याहतयः भाषितार्था विधातव्यास्तदभिशस्य पदिजो ब्रह्मणो मौनमित्यत इदमारभ्यते एष ह वै यज्ञो योऽयं पवत एष ह यन्निद सर्व पुनाति यदेष यन्निद५ सर्व पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥ एष ह वा एष वायुर्योऽयं पवतेऽयं यशः । ह वा इति प्रसिद्धार्थावद्योतको १ ख. छ. न. प. देशाव । ३ क. ग. द. मश। ३ क. मावन । ४ प. इ. स. . दाथै भो'। ________________

२३८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[४चतुर्थाध्याय-- -निपाती। वायुप्ररिष्ठो हि यशः प्रसिद्धः श्रतिषु। “स्वाहा वातेधाः।" "अयं वै यज्ञो योऽयं पवते" इत्यादिश्रुतिभ्यः। वात एव हि चलनात्मकत्वारिक्रयास. मवायी । " वात एव यइ.स्याऽऽरम्भको वातः प्रतिष्ठा” इति च श्रवणात् । एष इ यन्गच्छंश्चरन्निदं सर्व जगत्पुनाति पावयति शोधयति । न ह्यचलतः शुद्धिरस्ति । दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य । यद्यस्माच्च यन्नेष इदं सर्व पुनाति तस्मादेष एव यज्ञो यत्पुनातीति । तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता । मनश्च यथाभूतार्थज्ञाने व्यापृतम् । ते एते वाङ्मनसे वर्तनी मार्गों याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी । “प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोतरक्रमो पद्यशः" इति हि श्रुत्यन्तरम् । अतो वामनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्यते यज्ञस्य ॥ १ ॥ पूर्वोत्तरग्रन्थयोरसंगतिमाशङ्कय प्रासङ्गिकी संगतिमाह-रहस्यप्रकरण इति । रहस्यमुप.सनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरमन्येन मार्गोपदेशादस्ति संगतिरित्यर्थः । किंच पूर्वोत्तरग्रन्थयोरारणपकत्वेन समानत्वादपि संगतिरस्तीत्याह-आरण्यकत्वेति । किंचाग्निविषया विद्या प्रकृता यज्ञेच सिद्धेऽग्निसंबन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति संगत्यन्तरमाह--यज्ञ इति । प्रकृतायामुपासनायां मौनमङ्गी क्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः । ऋस्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः संगतिरित्याह-तदभिज्ञस्यति । यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वाक्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासंभवात्कथमाद्या संगतिरित्याशङ्कय गतिमत्त्वं संपादयितुं यज्ञस्य वायुरूपत्वमाहएष इत्यादिना । यज्ञो काय्याश्रयो वाय्यात्मक इति श्रौती प्रसिद्धिस्तामेय प्रकटति-वायुप्रतिष्ठ, इति । श्रुतीरुाहरति-स्वाहेति । स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातवा यज्ञः । श्रुत्यन्तरमाह-अयमिति । आदिशब्देन वाताद्यज्ञः प्रयुज्यतामिति श्रुतिर्गृह्यते । आदर्शितश्रुतीनामर्थं संगृह्णातिवात इति । यो यज्ञ: क्रियास-वायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्म ११. ङ. ढ. ण. इत्येवनादि । २ ख. इ. च. अ. ड. ण. "नं च च । ३ स.अ. जगत्पुना । ४ प. ङ. च. ठ. जो यः पुना । ५ (५. घ. ङ. अ. ट. . ढ. ण. "भ्यां वर्तनीम्यां य । ६ ख. अ. ठ. ण. °त्तरं काय. ङ. च. ढ. त्तरिक । ७ ड. ढ. यज्ञः । ८ ठ. ण. भ्यां वर्तनीभ्यां य । ९ क. ख.: ग. च. अ. ट. ज्ञो - वर्तनीभ्यां च । १० फ. ग. ट. वा। ________________

षोडशः खण्डः १६] छान्दोग्योपनिषत् ।। २३९ कावाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः । वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुय. न्तरमाह-वात एनोति । पवनत्वश्रु याऽपि वायुयज्ञयोरेकत्वमाह-एष ह यन्निति । विनाऽपि वायुं शुद्धिः सिध्यतीत्याशङ्कयाऽऽह-न हीति । अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं प्रत्यक्तुं यतमानस्य सिध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासास्मिका शुद्धिः संभवति । चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्व जगत्पुनातीत्याह-दोषेति । वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्कयाऽऽह-यद्यस्मादिति ! वाय्यात्मना गतिविशिष्ठस्य यज्ञस्य मार्गइयमुपदिशति-तस्यति । एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् । यज्ञस्यो. क्तमार्गद्वयवैशिष्टय सोपस्कारमैतरेयवाक्यमुदाहरति-प्राणेति । प्राणापानाभ्यामुच्छसनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पुर्यापरभावक्रमेण यज्ञः संपा. द्यते । मनसा हिं ध्यायन्याचमभिव्याहरन्पूर्वपरीभावेन यज्ञं संपादयतीत्यर्थः । यज्ञस्य मार्ग यविशिष्टत्वमुपसंहरति-अत इति ॥ १ ॥ तयोरन्यतरां मनसा सस्करोति ब्रह्मा वाचा होताऽध्वर्युरुद्गाताऽन्यतरा५ स यत्रोपाहते प्रातग्नुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ २॥ अन्यतरामेव वर्तनी ससरोति हीयतेऽन्यतरा स यथै कपावजन्थो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यात यज्ञ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापी यान्भवति ॥ ३ ॥ तयोर्वर्तन्योरन्यतरां वर्तनी मनसा विवेकज्ञानवता संस्करोति ब्रह्मविग्याचा वर्तन्या होताऽध्वर्युरुद्गातेत्येते त्रयोऽप्यत्विजोऽन्यतरां वाग्लक्षणां वर्तनी वाचैव संस्कुर्वन्ति । तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे । अथ स ब्रह्मा यत्र यस्मिन्काल उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे पुरा पूर्व परिधानीयाया ऋचो ब्रौतस्मिन्नन्तरे काले व्यववदति मौनं परित्यजति यदि तदाऽन्यतरामेव १ के. छ. ज. त. थ. तनिस । २ अ. ण कविज्ञा' । ________________

२४० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमैता- [४चतुर्थीध्यायेबार्वर्तनी संस्करोति । ब्रह्मणाऽसंस्क्रियमाणा मनोवर्तनी हीयते विनश्यति च्छिद्री भवत्यन्यतरा । स यज्ञो वाग्वनियवान्यतरया वर्तितुमशक्नुवरिष्यति । कथमिवेत्याह । स यथैकपात्पुरुषो वजनाच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छरिष्यत्येवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति । यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यबरेषे रेषस्तस्य । स तं यज्ञमिष्ट्वा तादृशं पापीयान्पापतरो भवति ॥२॥३॥ तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति-तयोरिति । वाचा सम्यक्प्रयुक्तयेति शेषः । संस्कृतायां च वाग्वतन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह-वाचैवेति । किं तर्हि मनोवतन्या संस्क्रियत इत्याशङ्कयाऽऽह-तत्रेति । यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोत्तरीत्या स्थिते सतीति यावत् । मनोवतन्याः संस्काराभाचे प्रत्यवायं दर्शयति---- अथेत्यादिना । मनोवर्तनी ब्रह्मणा वाम्वर्तनी च होतप्रभातभिः संस्कार्यति व्यवस्थान्तरमित्यर्थः । स ब्रह्मेत्यन्वयं सूचयति-ब्रह्मेति । पुनरुक्तिस्तस्य क्रियापदेन संबन्धद्योत. नार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः । वाचो होत्रादिभिः संस्कार्थवभस्तु, मनसश्च ब्रह्मसंस्कार्य मा भूदेतावता यज्ञस्य किमायातमित्याशङ्कयाह-स यज्ञ इति । यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति-कथमित्यादिना | नाशेऽपि यज्ञस्य यजमानस्य किमायामित्याशङ्कयाऽऽह-यज्ञप्राणो हीति । याग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ।। २ ॥ ३ ॥ अथ यत्रोपाळते प्रातग्नुवाके न पुरा परिधानीवाया ब्रह्मा व्ययवदत्युझे एव वर्तनी स५स्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४ ॥ स यथोभयपावजन्रथो वोभायां चक्राश्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञ प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इट्वा श्रेयान्भवति ॥ ५॥ इति चतुर्थाध्यायस्य पोडशः खण्डः ॥ १६ ॥ १ ख. ह्मणो य । घ. ङ. च. ढ. 'ह्मणविम्वतो य° । ठ. ह्मणविजा य । २ ग.ट. 'तमत आह। ________________

सतं दशः खण्ड: १७] छान्दोग्योपनिषत् । २४१ अथ पुनयंत्र ब्रह्मा विद्वान्मौनं परिगृह्य वाग्विसर्गमकुर्वन्वर्तते यावत्परित धानीयाया न व्यवनदति तथैव सर्वत्विज उभे एव वर्तनी संस्कुर्वन्ति न होयतेऽन्यतराऽपि । किमित्याह । पूर्वोक्तविपरीतौ दृष्टान्तौ । एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेनाऽऽत्मनाऽविनश्यन्वर्तत इत्यर्थः । यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स यजमान एवं मौनविज्ञानवद्ब्रह्मोपेत यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य षोडशः खण्डः ॥ १६ ॥ भौनगुणं दर्शयति---अथ पुनरिति । तथैव सम्यमनुष्ठातार इति यावत् । तथा सति ब्रह्मा चान्ये चविजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह--नेति । वर्तनीद्वयसंस्कारे कि स्यादित्यक्षावामाह--एवमिति ॥ ४ ॥ ५ ॥ इति चतुर्थाध्यायस्य षोडशः खण्डः ॥ १६ ॥ (अथ चतुर्थाध्यायस्य सप्तदशः खण्डः ।) अत्र ब्रह्मणो मौनं विहितं तदेष ब्रह्मत्वकर्मणि चान्यस्मिश्च होत्रादिकमरेचे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थ व्याहतयो विधातव्या इत्याहWiri प्रजापतिर्लोकानायतपत्तेषां तप्यमानानासान्या वृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ॥१॥ प्रजापतिर्लोकानभ्यत्तपल्लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपचार । तेषां तप्यमानानां लोकानां रसान्साररूपान्प्राहदुद्धतवाञ्जग्राहेत्यर्थः । कान् । अग्नेि रसं पृथिव्याः । वायुमन्तरिक्षात् । आदित्यं दिवः ।। १ ।। नित्यानुष्टानमुक्त्वा नैमित्तिकपायश्चित्तविधानार्थमुपक्रमते-अत्रेति । तदेषे ब्रह्मणो मौनशे सतीति यावत् । रसान्विशेषतो ज्ञातुं पृच्छति-कानिति ॥ १ ॥ १ क. च. प. व ते स । २. विजोडत उ° । ३ अ.. जस्तए । ४ ख. . . न्तिीत्येचे । ५ ख, अ.ते झते। छ. ग. अन इति । ६ ख. म. न. र. ण. हितमय त । ७ ख. अ. ऊ. ण. श्चकार । ३१ ________________

.२४२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[४ चतुर्थाध्याये स एतास्तिस्रो देवता अायतपत्तासां तप्यमानाना रसान्प्रावृहदगेचो वायोर्यजूषि सामान्यादि स्यात् ॥ २॥ पुनरप्येवमेवमन्याद्याः स एतास्तिस्रो देवता उद्दिश्याभ्यतपत् । ततोऽपि • सारे रसं त्रयीविद्यां जग्राह ।। २ ।। एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति संबन्धः ॥ २ ॥ स एता त्रयीं विद्यामायनपत्तस्यास्तप्यमानाया रसान्प्राबृहद्भरित्यूम्यो अवरिति यजुर्यः स्वरिति सामन्यः ॥ ३॥ तबदृक्तो रिष्येद्भः स्वाहेति गार्हपत्ये जुहुयादृचामेव तदसेनचा वीर्येणचर्चा यज्ञस्य विरिष्ट संद धाति ॥४॥ स एतां पुनरभ्यतपत्री विद्याम् । तस्यास्तप्यमानाया रसं भूरिति व्याहतिमृग्भ्यो जग्राह । मुँवरिति व्याहृतिं यजुः । स्वरिति व्याहृति सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतस्तत्तत्र यज्ञे यबृक्त ऋक्संबधानिमित्तं रिष्ये द्यज्ञः क्षतं प्राप्नुयाद्भः स्वाहेति गार्हपत्ये जुहुयात् । सा नत्र प्रायश्चित्तिः । कथम् , ऋचामेव तदिति क्रियाविशेषणं, रसेनची वीर्येणाजसा यज्ञस्य ऋक्संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते ॥ ३॥४॥ तदेव विवृणोति-भूरिति व्याहृतिमित्यादिना । प्रथमोऽतःशब्दो यत इत्यस्मि. नर्थे । यद्यक्त इति । ऋक्शब्दस्तस्मिन् । उक्तप्रायश्चित्तमेवाऽऽकाङ्क्ष पूर्वकं विकृ. मोति-कथमित्यादिना । क्रियाविशेषणमिति । यज्ञस्य क्षतं संदधातीति यत्तदृचामेव रसेन संदधातीत्यर्थः । ओजसा संदधातीति संबन्धः ॥ ३॥ ४ ॥ अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षि. घ. 'नरेवम । २ ठ ड. वम । ३ ङ. मेवग्न्या । ४ ङ. ड ढ. न्याया दें। ख ग, घ, च. अ. ठ. ण. 'ग्न्यःद्यास्ति । ५ व. च. ठ. ह. ढ त्रयी वि । ६ झ. ट. व इति । ७ घ. ण. रसान् । ८ क. ग. अ. ट. उ. प. व इति । १ ख. ग. घ. चं. ञ. ट. त. ड. द. ग. यः । यत । ड. यः । यत्त । ________________

सप्तदशः खण्डः १७ ] - छान्दोग्योपनिषत् । २४३ णामौ जुहुयायजुषामेव तदसेन यजुषां वीर्यण यज्ञस्य विरिष्ट५ संदधाति ॥ ५॥ अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्सान्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्थ . विरिष्ठ संदधाति ॥ ६॥ __ अथ यदि यजुष्टो यजुनिमित्वं रिष्येद्भुवः स्वाहेति दक्षिणानौ जुहुयात् । तथा सामनिमित्चे रेषे स्वः स्वाहेत्याहवनीये जहयात् । तथा पूर्ववद्यज्ञं संदधाति । ब्रह्मनिमित्ते तु रेपे त्रिवनिषु तिसृभियाहृतिभिर्जुहुयात् । त्रय्या हि विद्यायाः स रेषः । “ अथ केन ब्रह्मत्वमित्यनयैव त्रय्पा विद्यया" इति श्रुतेः । न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेपे ।। ५॥६॥ तथा* च यथोक्त साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसेन होता संदधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषों साम्नां च रसेनाध्वर्युरुद्गाता च तक्षतं संधत्व इत्याह-पूर्ववदिति । होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्या ब्रह्मापराधकृते यज्ञनाशे कि प्रायश्चित्तमित्याशङ्कयाऽऽह-ब्रह्मेति । यथायथोक्तप्रायश्चित्ते लिङ्गं दर्शयति-त्रया हीति । ब्रह्मणस्तथीसारत्वे प्रमाणमाह-अथ के नेति । साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मवे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः । संप्रत्यायैव वेदकत्वप्रसिद्धेब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहाम्येनैव दोषनिरासान्नान्यप्रायश्चित्तं विधेयमिति न्यायान्तरमाह-न्यायान्तरं चेति॥५॥६॥ तद्यथा लवणेन सुवर्ण संदध्यात्सुवर्णेन रजत रजतेन त्रपु त्रपुणा सीस५ सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ७ ॥ एवमेषां लोकानामासां देवतानामस्थात्रय्या विद्याया वीर्येण यज्ञस्य विरिष्ट संदधाति

  • चकारोऽधिकः।

१ घ. च. ण. मिरिष्येत्स्व: स्वा।२ च. 'मित्तरे । ३ क. ज्ञवसे पा । ४ क. ग. ट. 'ति । अथ यथो । ख. अ. ति । यथो । ५ क. ख. . ग. ण. त्यज्ञाये । ग. ट. 'त्यक्षस्यै । ६ क. ख. ऋ ण. वक' । ७ ग. 2. 'सिद्धबल' । ________________

२४४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ४ चतुर्थाध्याये-- भेषजकतो ह वा एष यज्ञो यत्रैवंविद्वह्मा भवति ॥ ८॥ तद्यथा लवणेन सुवर्ण संदध्यात्। क्षारेण टणादिना खरे मृदुत्त्वकरं हि तत् । सुवर्णेन रजतमशक्यसंधानं संदध्यात् । रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा चर्मबन्धनेन । एवमेपां लोकानामासां देवताना' मस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं संदधाति । भेषजकृतो ह वा एप यज्ञः । रोगात इव पैमाश्चिकित्सकेन सुशिक्षितेनैप यज्ञो भवति । कोऽसौ । यत्र यस्मिन्यज्ञ एवंविद्यथोक्तव्याहृतिहोमप्रायश्चित्तविह्मविग्भवति स यज्ञ इत्यर्थः ॥ ७ ॥ ८ ॥ वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्संधानं भवतीत्यत्र दृष्टान्तामाहतद्यथेत्यादिना । तत्र साधनमिति तदर्शयति-क्षारणेति । खरे सुवणे वह्निसंयुक्त द्रवीभूते क्षारप्रक्षपेण टङ्कणादिना मदुकरणं मिथोऽवयवसंयोजनं संधानं प्रसिद्धमित्यर्थः । रजत सुवर्णेन स्वरसतस्तावदशक्यसंध नं तथाऽपि वह्निसंयोगपूर्वकं पूर्वरदेव तत्रापि प्रसिद्धं संधानमित्याह-सुवर्णेनेति रजतेनेत्यानावपि यथोक्तं द्रष्टव्यम् । संदधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् । तदेव स्फुटयति-रोगाते इति । भवति संस्कृत इति शेषः ॥ ७ ॥ ८ ॥ एष ह वा उदक्प्रवणो यज्ञो यत्रैवविद्ब्रह्मा भवत्येवविद ह वा एषा ब्रह्माणमनुगाथा यतो यत आव तते तत्तद्गच्छति ॥ ९॥ किंष ह वा उदक्प्रवण उद निम्नो दक्षिणोच्छायो यज्ञो भवति । उत्तरमार्गप्रतिपत्तिहेतुारीत्यर्थः । यत्रैवविद्ब्रह्मा भवत्येवंविदं ह वै ब्रह्माणमृत्विज प्रत्येषाऽनुगाथा ब्रह्मणः स्तुतिपरा। यतो यद+आवर्तते कर्म प्रदेशात्विजां यज्ञः क्षतीभवंस्तत्तद्यज्ञस्य क्षतरूपं प्रतिसंदधत्मायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥ ९॥ - इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह--किंचेति । गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः । यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति + आवर्तन मृत्रि कृतं क्षतम् । १५. . ठ. द. कणकादि । २ क. ख. ग. च. न. ट. खरेषु । ३ ण. पुरुषश्चि । ४ ख. म. घ. ङ. च. अ. ट, ठ. ड. ण. णोच्छ्यो । ________________

सप्तदशः खण्डः १७] छान्दोग्योपनिषत् । २४५ ऋत्विजामिति। यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन पतिसंदधानो ब्रह्मा कर्तृन्परिपालयतीति संबन्धः ॥९॥ मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाऽभिरक्षत्येवंविर्द्ध वै ब्रह्मा यज्ञं यजमान सर्वाश्चर्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवविदम् ॥ १० ॥ इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति च्छान्दोग्योपनिषदि चतुर्थोऽध्यायः समाप्तः ॥ ४॥ मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात्ततो ब्रह्मैवैकत्विक्कुरून्कर्तृन् । योद्धनारूढानवा वडवा यथाऽभिरक्षत्येवविद्धं वै ब्रह्मा यज्ञ यजमान साश्वविजोऽभिरक्षाति तत्कृतदोषापनयनात । यत एवविशिष्टो ब्रह्मा विद्वांस्तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत नानेवंविदं कदाचनेति । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ।। १० ॥ इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजका. चार्यस्य श्रीमच्छ करभगवतः कृतौ छान्दोग्योपनिषद्धि वरणे चतुर्थोऽध्यायः समाप्तः ।।४॥ ऋविजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तद्वयमाह-मौनेति । ज्ञानातिशयस्तच्छ. ब्दार्थः । कर्तृनभिरक्षतीति संबन्धः । उक्तमर्थं दृष्टान्तेन प्रकटयति-योद्धृनित्या: दिना । प्रकरणार्थमुपसंहरति-एवमिति ॥ १० ॥ - इति चतुर्थाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्द_ज्ञानकृतायां छान्दोग्योपनिषद्भाष्यटीकायाँ चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ १ छ. शक"। २ ख. ग. ङ. ज. झ. . ट. त. थ. "द्ध ह वैः । ३ ग. घ. ङ. च. इ.ठ.इ.ड. वातो।४ख.घ. डट.ड, क. यस ________________

२४६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्याये-- (अथ पञ्चमाध्यायस्य प्रथमः खण्ड सगुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथेदानी पञ्चमेऽध्याये पञ्चाग्निविदो ग्रहस्थस्योवर.सां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्यान्या दक्षिणा दिवसबन्धिनी केवलकर्मिणां धूमादिलक्षणा पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिराग्यहेतोर्वक्तव्येत्यारभ्यते । प्राणः श्रेष्ठो वागा. दिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतं स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सयेदमनन्तरमारभ्यते ॐ । यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै । श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ यो ह वै कश्चिज्ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैरभ्यधिक वेद स ज्येष्ठश्च ह चै श्रेष्ठश्च भवति । फलेन पुरुषं प्रलोभ्याभिमुखीकृत्याऽऽह--प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः। गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्व लब्धात्मिका भवति. यया गर्भो विवर्धते चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु पतिपादयिष्यति सुहय इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्वास्मिन्का र्यकरणसंघाते ॥१॥ वृत्तमनद्य वर्तिष्यमाणाध्यायस्य संगति संगिरते--सगणेति । विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामवे गतिमचिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्भरहितानामिति शेषः । अथ क्रमेण मुक्तिसंभवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च । संसाररूपा गतिर. तिनिकृष्टा व्यपदिश्यते तत्राऽऽह--कष्टतरोति । सगुणब्रह्मविद्यावतामार्चरायां गति. मुक्त्वा समुच्चितानामसमुचिताननं कर्मणां संसारगतिप्रभेदरूपं फलं वक्तमयमारम्भ इत्यर्थः । कर्मविधिश्च धनसंपत्तौ सत्यां भवति । तसंपत्तिश्च ब्राह्मणस्य श्रेष्ठये सत्येत्र १क. ङ. 'क्षिणदि । २ ङ. ड. द. °णो ब्रह्म प्राण आकाश इ । ३ ग. घ. च. ट. ठ.भः प्राणो ब्रह्म प्राण आकाश इ । ४ ग. घ. ड, च. ठ. ड. ढ. दि ब° । ५ ग. ट. "शेषात्क। ६ ठ. वे दोपास्ते स । क. ख. ड. उ. द. र्यकार । ________________

प्रथमः खण्डः १] म छान्दोग्योपनिषत् । २४७ संभवतीति श्रेष्ठयांसेद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यनन्तरग्रन्थसंगतिं वदन्प्रसङ्गं करोति--प्राणः श्रेष्ठ इत्यादिना । प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृत श्रुयन्तरसमुच्चयार्थश्चकारः । प्राणस्य वागादिभ्यः श्रेष्ठयमुक्तमाक्षिपति-स कथामिति । सर्वैर्व गादिभिः संहत्य प्राणस्य कार्यकरत्वे संप्रतिपन्ने स एवं कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रेष्ठ्यं किं न स्यादित्यर्थः । तस्यैवोपास्यतया श्रेष्ठयमाशङ्कय वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यवं हेत्वभावादित्याक्षेपान्तरमाहकथं चेति । प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्या दगुणविधानार्थमेव तावत्प्रथममारभ्यतेयो ह वै ज्येष्ठं चेति । आद्यं चौद्यं परिहरति--प्रथममिति । प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति-- इदमनन्तरमिति । कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह-फलेनेति । कुतो वागादिभ्यो ज्यैष्ठयं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणा: सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह--गर्भस्थे हीति । तत्र गर्भविवृद्धिदर्शनं प्रमाणयति-- ययेति । क.दा तर्हि व.गादीनां वृत्तिलाभस्तत्राऽऽह--चक्षुरादीति । प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति-इति प्राण इति । गुणद्वयमुपास्यत्वाय दर्शितं निगमयतिअत इति ॥ १॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्बाव वसिष्ठः ॥ २ ॥ यो ह वै वसिष्ठं वैसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तहि वसिष्ठ इत्याह । वाग्वाव वसिष्ठो वाग्मिनो हि पुरुषा वसन्त्यभिभवन्त्यन्यान्वसुमत्तमाश्चातो वामसिष्ठः ॥२॥ तदर्थवेनैव गुणान्तरं दर्शयति--यो ह वा इति । वसुमत्तमं धनवत्वादन्येषां "निवासकारणमित्यर्थः । तथैवेत्यु रासनानुसारेणेति यावत् | वसिष्ठो ह भवतीति वासयिती वेत्यर्थः । वाचो वसिष्ठत्वं समर्थयते--वाग्मिनो हीति । वसुमत्तमाश्च तेनान्यानिवासयन्तीति शेषः ॥ २॥ यो ह वै प्रतिष्ठां वेद प्रतिह तिष्ठत्यस्मिश्च लोकेऽमुष्मिश्च चक्षुर्वाध प्रतिष्ठा ॥ ३ ॥ - क. आयचो' | ख. छ. ञ, ण, आयं प । २ ख, छ. अ. ण. तीयचो । ३ प. ङ, ट. ड. वस्तृत । ४ क. "ता चेत्य । ५ रु. अ. °श्चक्षु । ________________

२४८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-५ पञ्चमाध्याये यो ह वै प्रतिष्ठां वेद स चास्मॅिल्लोकेऽमुष्मिश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेत्याह । चक्षुर्वाव प्रतिष्ठा । चक्षुषा हि पश्यन्समे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा. चक्षुः ॥ ३ ॥ । गुणान्तरमाध्यानायोपदिशति---यो हेति । प्रतिष्ठात्वं चक्षुषो विशदयति--चक्षुषा हीति ॥ ३ ॥ यो ह वै संपदं वेद स५ हास्मै कामाः पद्यन्ते देवाश्च मानुषाश्च श्रोत्रं वाव संपत् ॥ ४ ॥ - यो ह वै संपदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः संपद्यन्ते है । का तर्हि संपदित्याह । श्रोत्रं वाव संपत् । यस्माच्छोत्रेण वेदा गह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसंपदित्येवं कामसंपद्धेतुत्वाच्छ्रोत्रं वाव संप्त् ॥ ४॥ गुणान्तरमाह-यो ह वा इति । दैवाः कामाः स्वर्गादयो वा मानुषाः पश्वादयः । श्रोत्रस्य संपत्त्वं साधयति-यस्मादिति । इत्येवं यस्मात्तस्मादिति योजना ॥ ४ ॥ यो ह वा आयतनं वेदाऽऽयतन ह स्वानां भवति मनो ह वा आयतनम् ॥ ५॥ यो ह वा आयतनं वेदाऽऽयतनं ह स्वानां भवेत्याश्रयो भवतीत्यर्थः । किं तदायतनमित्याह । मनो ह वा आयतनम् । इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥ ५॥ संप्रति गुणान्तरमाह--यो हेति । कथं पुनरायतनत्वं मनसः सिद्धमित्यत पाहइन्द्रियोपहतानामिति ॥ ५॥ अथ ह प्राणा अहश्रेयसि व्यूदिरेऽह श्रेयानस्म्यह५ श्रेयानस्मीति ॥ ६॥ अथ ह पाणा एवं यथोक्तगुणाः सन्तोऽहंश्रेयस्यहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिर उक्तवन्तः ॥ ६ ॥ यथोक्ता गुणा मुख्यप्राणगामिनो न प्रत्येकं वागादिषु भवन्तीति वक्तुमाख्यायिका प्रमाणयति---अथेति ॥ ६॥ १. ड. ड. ण. चाम्मिश्च लोंके । २ च. . °वतीत्या । ३ क. ख. छ. स.. प्रण। ________________

२४९ प्रथमः खण्डः १) छान्दोग्योपनिपत् । ते हैं प्राणाः प्रजापति पितरमेत्योचुर्भगन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीर पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥ ते हैं ते हवं विवंदमाना आत्मनः श्रेष्टत्वविज्ञानाय प्रजापतिं पितरं जनयितीर कंचिदत्योचुरुक्तवन्तो हे भगवन्को नोऽस्माकं मध्ये श्रेष्ठोऽभ्यधिको गुणैरित्येवं पेष्टवन्तः । तान्पितोवाच है यस्मिन्चो युष्माकं मध्य उत्क्रान्ते शरीरमिदं 'पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतमिवातिशयेन दृश्येत कुणपयस्पृश्यमशुचि इंश्येत स वो युष्माकं श्रेष्ठ इत्यवोचत्काका तद्दुःखं परिजिहीधुः ।। ७॥ कंचिद्विराज कश्यपादीनामन्यतम वेत्यर्थः । शरीरस्य पापिष्ठत्वं पाषकायप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उनमेवार्थ संक्षिप्याऽऽह-कुणपमिति । ततप्राणं शवरूपः मिति यावत् । ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तोऽऽहंकाकेति । अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्छन्प्रजापतिः स्वरमडोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥ ७ ॥ सा हैं वागुच्चंकाम सा संवत्सरं प्रोष्य पर्यत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कलां अवदन्तः पाणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणं ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥ चक्षुचकाम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथाऽन्धा अपश्यन्त प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेशं ह चक्षुः ॥ ९ ॥ १ घ. ऊ. च ठ. है. णे. तापि । २ व. ङ. . 'त्येवमुक्तवन्तः । ढ. त्ये मुकवतः स्तापि । ३ घ. ङ. ह. ड. टवा । ४. ग. र. रमेवा । ५ व. ग. ङ. बटणं। सीईन् । ६ क. 'शत्वमु। ________________

२५० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ५५श्चमात्याये श्रोत्र होच्चकाम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १०॥ मनो होच्चकाम तत्संवत्सरं प्रोग्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन बदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रौत्रेणैवमिति प्रविवेश ह मनः ॥ १३ ॥ तथोक्तेषु पित्रा प्राणेषु सा ह वागुच्चक्रामोत्क्रान्तवती । सा चीत्क्रम्य संवसरमात्रं प्रोष्य स्वव्यापारानिवृत्ता सती पुनः पर्येत्येतरान्प्राणानुवाच कथं केन प्रकारेणाशकत शक्तवन्तो यूयं महते मां विना जीवितुं धारयितुमात्मानमिति ते होचुर्यथा कला इत्यादि । कला मूका यथा लोकेऽवदन्तो वाचा जीवन्ति । ' कथम् । प्राणन्तः प्राणेन पश्यन्तश्चक्षषा शण्वन्तः श्रोत्रेण ध्यायन्तो मनस सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वयमैजीविष्मेत्यर्थः । आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक्पुनः स्वव्यापार प्रवृत्ता बभूवेत्यर्थः । समान. मन्यच्चक्षुर्वोच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि । यथा बाला अमनसोऽप्ररूढमनस इत्यर्थः ॥ ८ ॥९॥ १० ॥ ११ ॥ अन्यदित्यस्य विषयमाह-चक्षुरिति । बालानामपि बहिरन्तरिन्द्रियत्वाविशेषात्कथम मनस इति विशेषणमत आह-अप्ररूढति ॥ ८ ॥ ९॥ १० ॥ ११ ॥ अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशकून्संखिदेदेवमितरान्प्राणान्समखिदत्त हातिसमेत्योचुर्भगवनेधि त्वं नः श्रेष्ठोऽसि मोकभीरिति ॥ १२॥ । १च. 'सरं संवत्सरमा। २ . ठ. शक्नुव । ३ ख. ग. ड. अ. ट. ड. "नसा ४ च. त्र. मप्यजी' । ५ च, 'पारप। ६ च. ठ. रेषु म । ________________

२५१ प्रथमः खण्डः १] छान्दोग्योपनिषत् । एवं परीक्षितेषु वागादिष्वथानन्तरं ह स मुख्यः प्राण उच्चिनमिषन्नुत्क्रमितुमिच्छन्किमकरोदित्युच्यते । यथा लोके सुहयः शोभनोऽश्वः पड्वीशश कम्पादबन्धनकीलान्परीक्षणायाऽऽरूढेन कशया हतः सन्संखिदेत्समुत्खनेसमुत्पाटयेत्, एवमितरोन्वागादीन्प्राणान्समखिदत्समुद्धृतवान् । ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना अभिसमेत्य मुख्यं प्राणं तमूचुहे भगवन्नेधि भव नः स्वामी यस्मात्त्वं नोऽरमाकं श्रेष्ठोऽसि मा चास्मादेहादुत्क्रमीरिति ।। १२ ॥ परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेवित्येतत् । पदनशीलाः पादास्तेषां संहतिः पड्विस्तस्या ईश। नियामकाः शङ्कयो वर्णविकारइछान्दसः । तान्यथोक्तानश्वो युगपदुत्पादयेद्यथति दृष्टान्तमुक्वा दार्टान्तिकमाह-एवमिति ॥ १२॥ अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽतीत्यथ हैनं चक्षुरुवाच यदह प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठाऽसीति ॥ १३ ॥ अथ हैन५ श्रोत्रमुवाच यदह संपदस्मि त्वंतत्संपद. सीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४॥ अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येणाऽऽपादयन्त आहुबैलिमिव हरन्तो ज्ञे विशः । कथं, वाक् ताव दुवाच यदहं वसिष्ठोऽस्मि यदिति क्रिया. विशेषणं यद्वसिष्ठत्वगुणाऽस्नीत्यर्थः । त्वं तद्वसिष्ठस्तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गणस्त्वमित्यर्थः । अथवा तच्छन्दोऽपि क्रियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मयाऽभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥ १३ ॥ १४ ॥ मयि श्रेष्टत्वधीयुष्मामरतीति कथं ज्ञातुं शक्यमित्याशङ्कयाऽऽह-अथेति । वचनं प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । क्रियाविशेषणत्वमेव विशदयति-यद्वासिष्ठत्वेति । वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना । अनन्तरं वाक्य. १ च. ठ. पीलकान् । २ घ. ङ. च.. . रानन्यान्वागा । ३ ख. घ. ड. च. अ. ठ. ढ. ण. श्रेष्ठ ।। ५ क. ग. ह. डा. ट. ठ. ह. ढ. ण. राज्ञो । ५ घ. ठ. ढ. गुणोऽस्मी। ६ ख. घ. च. ञ. उ. ड. °न त क. ग. इ.म. ट. . ण. 'ण एव । ८ म.उ. 'कमिति । १ . छ. अ.ट, ण. 'नारखा। ________________

२५२ आनन्दगिरिकृतीकासंवलित शांकरभाष्यसमैता-[५पञ्चमाध्यायमादाय व्याचष्टे त्वमित्यादिका। तद्वसिष्ठ इति समस्तपदमिति गृहीत्या व्यायाल पक्षान्तरमाङ्क-अथ वेति । यच्छन्दवदित्यपेरर्थः । अहं वसिष्ठवगुनेऽस्मीति यत्त त्वमेव वसिष्टत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदि. त्याशङ्कयाऽऽह-त्वत्कृत इति । वाचि दर्शितं न्यायं चक्षुरादावतिदिशतितथेति ॥ १३ ॥१४॥ न वै वाचो न चषषि न श्रौत्राणि न मना* सीत्याचक्षते प्राणा इत्येवाऽचक्षते प्राणो होवैतानि सर्वाणि भवति ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥३॥ श्रुतरिदं वचो युक्तमिदं वागादिभिमुख्य प्राणं प्रत्यभिहितं यस्मान के लोके वाचो न चभूषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आममज्ञा वा कि तर्हि प्राणा इत्येवाऽऽचक्षते कथयन्ति यस्मात्प्राणो येवैतानि सर्वाणि बागादीनि करणजातानि भवत्यतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणामुपसंजिहीर्षति । वागादिवचनादुन्याय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य न वै वाचः इत्यादेस्तात्पर्थमाह - श्रुतेरिति । तदेव च सोपस्कारं व्याकरोति-युक्तमित्यादिना । यदि सर्वाण्येव करणानि वाक्तत्राणि स्युस्तहिँ वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तत्राणि स्युस्तदा सर्वाण्येव चक्षुषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणाचां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽ, सीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसजि. हर्षिीयुक्तम् । ननु कथमिदं युक्तं चेबनावन्तः इव पुरुषा अहंश्रेष्ठतायै ऋविवदन्तोऽन्योन्यं स्पर्धेरनिति । न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं संभवति । तथाऽपगमो, देहात्पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । ___आख्यायिकाया यथाश्रुतमर्थमाक्षिपति-नन्विति । यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्धयर्थं विप्रतिपन्ना. मिथ::

  • उत्तरवावाति विवदमाना, इत्येव. युक्तः पाठः ।...

१ क. ग. ट. ढ. °धानस्तवा । २ ख. अ. मुख्यपा । ३ च. द. ति. च वा ५ ४ ट, ठ, द वचनं । ________________

प्रथमः खण्डः १] छान्दोग्योपनिषत् । २५३ स्परनिति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः। किं च वाव्यतिरिक्तानामन्यान्यं वचनमेव नुचितं वचनस्य वारव्यापारवादित्याह-न हीति । किंच वागादीनां देहादवसर्पणाद्ययुक्तमचैतनत्वादित्याह-तथेति । चाशब्दो न होत्यस्यानुकर्षणार्थः । तनाल्यादिचैतलाव देवताधिष्ठितत्वाद्वागादीनां चेतनावत्त्वं तावत्सिद्धमागमतः । तार्किक समयविरोध इति चैदेह एकस्मिन्मनैकचेतनावत्त्वे । न । ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपगच्छन्ति तार्किकास्ते मना दिकार्यकरणानासाध्यासिकाना बागानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति स्थादिवत् । न चास्माभिररन्याद्याश्चेतनावत्योऽपि देवता अध्यात्यं भोक्योऽभ्युपगम्यन्ते, किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्तेश्वरोऽभ्युपम्यते । स ह्यकरणः । “अपाणिपादो जवनी ग्रहीता पश्यत्य चक्षुः स शृणोत्यकर्णः । ॥ इत्यादिमन्त्रवर्णात् । ६५ हिरण्यगर्भ पश्यत जायसानम् " | " हिरण्यगर्भ जनयामास पूर्वम् इत्यादि च श्वेताश्वतरीया पठन्ति । भोक्ता कर्मफलसंबन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः। अन्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्स्याभिप्रायेण वागादीनां चेतनाव वसंभवाद्वदनादिव्यवहारः संभवतीत्यग्निरिभूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसत्योत्तर साह-तत्रेति । एकस्मिन्देहेऽनेकुचेतनाक्ती प्रसा विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योत्सथनप्रसङ्गादाक्रियत्वप्रसङ्घाद्वा तानेकचेतनाधिष्ठितत्वमेकस्य देहस्य संभवतीति शङ्कतेतार्किकेति । किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैनिीतकर्तृभोकाधिष्ठिर तमिति विकल्प्याऽऽयं दूषयति-नेति । अस्ति हि परमते कारीरस्य जीवाधिष्ठितस्यैवेश्वराधि. ष्टितत्वं तथाचैकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः । संग्रहवाक्यं विवृणोति-ये तावदिति । अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तसाह- रथादिवदिति । द्वितीयं प्रत्याहन चेति । कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति-कि तीति । देवताकार्यकरणानामधिष्ठातृदेवतान्तरभिष्टुं चेदनवस्था स्यादिति मन्वानं प्रत्याह-कार्यकरणवतीनामिति । शाक १ क. देहोलार्प । २ ग. ट. हात्सर्प ।३ क. घ. ङ द..र्यकार । ४ क. ग. ट. त्यो दे। ५ घ. म कयों भो । ६. द. कार । ७ क. ग. ट. °ता वि° । ४ क ग. ट. य. कार । ९ क. ग. ट, र्यकर। १० क. ग. ट. कार । ११ क. ग. द. र्यकार। ________________

२५४ आनन्द गिरिकृतटीकासंवलित शांकरभाष्यसमेता-[५ पञ्चमाध्याये-- ल्यवाहणम नुसत्याऽऽह-प्राणेति । ननु भयस्यो देवताः कथं तामा प्राणलक्षणेकदेवताप्रभेदत्वमत आह-अध्यात्मति । अध्यात्माधिभृताधिदेवानां भेदकोटिनिर्विकल्पो यासा. मिति विग्रहः । नियन्तृत्व प्रयुक्तव्यापारवत्त्वं वार ितुं विशिनष्टि--अध्यक्षतामात्रणेति । अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्वं देवतानामिव स्यादिति चेन्नया ह--- स हीति । अकरणत्वमकार्यत्वस्योपलक्षणम । तत्र श्रुतिं प्रमाणयति-अपाणीति । “दिपदेन च न तस्य कार्य करणं च विद्यत इत्यादिमन्त्रवर्णो गृहीतः । सूत्रामा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह-हिरण्यगर्भमिति । आदिपदेन हिरण्यगर्भः समवर्ततेत्यादि गृह्यते । देवानीश्वरस्य चारिमन्देहे भे.क्तृत्वाभावे कस्य भोक्तवमित्यत आह–भोक्तेति । तद्विलक्षणो देवतेश्वर भ्यां व्यावृत्त इति यावत् । वागादीनां चेह संवादः कल्पितो विदुपोऽन्धयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिधारणा र्थम् । यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठता विवदमानाः कंचि. द्गुणविशेषाभिनं पृच्छन्ति को नः श्रेष्ठो गणैरिति । तेनोक्ता एकैकश्यनादः कार्य साधयितुमुद्यच्छेत येनादः कार्य साध्यते स क श्रेष्ठ इत्युक्तास्तथैवोद्यच्छन्त आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति । तथे संव्याहारं वागादिषु कल्पितवी श्रुतिः । कथं नाम विद्वान्यागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति पाणश्रेष्ठतां प्रतिपद्यतेति । तथाच श्रुतिः कौषीतकिनाम्-"जीवति वागपेतो मूकान्हि पश्यामो जीवति च अरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहु. च्छिन्नो जीव यूरुच्छिन्नः" इत्याद्या ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥१॥ वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाँ: स्वार्थनिर्वृत्त्यर्थमु कमिदानीं तस्यास्तापर्यमाह-वागादीनां चेति । कल्पनाप्रयोजनमाह--विदुष इति । यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति--ययेत्यादि । तेनोक्ता इत्यु. तमेव व्यनक्ति-एककश्येनेति । विदष इत्यादिनोक्तं प्रयोजनं प्रकटयति---- कथं नामेति । विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्यतेति संबन्धः। प्रतिपत्तिप्रकार १ क. ग. ट. र्यकार । २ ख . न न । ३ क. ख. छ. अ. ट. क्तृत्य । ४ न. "णार्थः । य° । ५ क, ख. स. ट. च्छन्तु ये ६ क. घ. ड, ड. ‘पद्यत इति । ७ क. ग, ट, 'याश्वार्थ । ________________

द्वितीयः खण्ड २] छान्दोग्योपनिषत् । २५५ संक्षिपति-वागादीनामिति । फलवती कल्पनेति शेषः । दृष्टेऽप्यर्थे श्रुतिमनुप्राहकावेच दर्शयति-तथा चेति ॥ १५ ॥ इति पञ्चमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ (अथ पञ्चमाध्यायस्य द्वितीयः खण्डः ।) स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा श्वस्य आ शकुनिष्य इति होचुस्तद्वा एतदनस्यानमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंच नानन्नं भवतीति ॥ १ ॥ स होवाच मुख्यः प्राणः किं मेनं भविष्यतीति । मुख्य प्राणं प्रष्टारमिव वल्पयित्वा वागादीन्प्रतिवक्तनिष कल्पयन्ती श्रुतिराह-यदिदं लोकेऽन्नजातं प्रसिद्धमा श्वभ्यः श्वभिः सहाऽऽ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तवान्नमिति होच गादय इति । प्रागस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येचं प्रतिपत्तये कल्पिताख्यायिकारूपायावृत्य स्वेन श्रुतिरूपेणाऽऽह । तद्वा एतद्यत्किचिल्लो के प्राणिभिरन्नमद्यतेऽनस्य माणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः । सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थमन इति प्राणस्य प्रत्यक्ष नाम । प्रायुषसगंपूर्वत्वे हि विशेषगतिरेव स्यात् । तथाच सवानानामत्तुनोमग्रहणमितीदं प्रत्यक्षं नौमान इति सर्वान्नानामत्तः साक्षादभिधानम् । न ह वो एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति तस्मिन्नेवंविदि ह वै किंचन किंचिदपि प्राणिमिराचं सर्वैर नन्नमन्नाद्यं न भवति सबमेवं. विद्यन्नं भ तीत्यर्थः । प्राणभूतत्वाद्विदपः । “प्राणाद्वा एष उदेति प्राणेऽस्तभेति' इत्युपक्रम्य-" एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति" इति श्रुत्यन्तरात् ।। १॥ वागादीनां स्वामी श्रेष्टय दिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तदर्शनाङ्गभूतान्नवास दृष्टविधानार्थ प्रक्रमे प्रथममन्नदृष्टं विधातुं प्रसङ्गं प्रकुरुते--स होवाचेति । मुख्यस्य प्राणस्य प्रष्टत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह--- मुख्यमिति । यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थ यदन्न मित्यत्र नद्यो । १. उ. 'प्टेऽर्थे । २ ठ. यत्किंचिद्यादि । ३ ख. .. . . . . नाम स । १ ख . न. विदोऽभ । ________________

२५६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्यायेतद्वा एतदित्यायुत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्कयाऽऽह- प्राणस्यति । प्राणः शब्दं विहायानशब्दप्रयोगे तात्पर्यमाह--सर्वप्रकारेति । अन चेष्टायामितिधातुजस्यान शब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्त प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्मनामेति यावत् । उक्तंमेवार्थ समययते-पादीति । अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्या. तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति संबन्धः । तदेव व्याचष्टे--सर्वान्नानामिति । ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्ने चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्कयाऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सन्नित्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनावि. रुद्धमित्याह--प्राणभूतत्वादिति । प्राणभूतो विद्वानित्यत्र श्रुस्यन्तरं संवादयति-- पाणादिति ॥ १॥ स होवाच कि मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताचोपरिष्टाचाद्भिः परिवधति लम्भुको ह वासो भवत्यनमो ह भवति ॥२॥ स होवाच पुनः प्राणः । पूर्ववदेध कल्पना । कि में घासो भविष्यतीत्याव इति होचुर्वागादयः । यस्मात्माणस्व वास आपस्तस्माहा एतदशिध्यन्तो भोक्ष्य. माणा भुक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति । किम् । अद्भिर्वासस्थानी. याभिः पुरस्ताद्भोजनात्पूर्वमुपरिष्टाच भोजनादूर्वा च परिदधति परिवानं कुर्वन्ति मुख्यस्य प्राणस्य लम्भुको लम्भनशीलो वासो ह. भवति । वाससो लम्चैव भवतीत्यर्थः । अननो ह भवति । वातसो लम्भुकत्वेनार्थसिद्धवानग्नतेत्यननो ह भवतीत्युत्तरीयवान्भवतीत्येतत् । प्राणविद्याङ्गत्वेनान्नदृष्टि रुपदिष्टा | संपति तदङ्गवेन वासोदृष्टिं प्रस्तौति-स होवाचेति । अत्रापि प्राणस्य प्रष्टत्वं वागादीनां प्रतिवक्तवं च कल्पितमेवेत्याह-पूर्ववदिती। अग प्राणं प्रति वासोरूपत्वे गमकमाह-यस्मादिति । वासोदृष्टिफलमाचष्टे-लम्भक इति । अननो ह भवतीत्यस्य पौनरुक्यमाशङ्कयार्थविशेषमःह-वासस इति । १. 'जन्यना। २ ड. 'ख्यमा । ३ ग. व. ङ. च. अ. ट ठ ड... वासो । ________________

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । २५७ " भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्धयर्थ विज्ञातं तस्मिन्माणस्य वास इति दर्शनमात्रमिह विधीयते । अद्भिः परिदधनीति नाऽऽचमनान्तरम् । यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्यति दर्शनमात्रं तद्वत्कि मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् । यद्याचमनमपूर्व तादर्थन क्रियेत ती कृम्याउन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्ययोर्विज्ञानार्थयोः प्रश्नमा तिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्थजरतीयो न्यायो न युक्तः कल्पयितुम् । आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्कयाऽऽहमोक्ष्यमाणस्यति । आदिपदेन प्रतिवचने गृह्यते । सर्वप्राणिभोग्येऽन्ने तस्यानमितिदृष्टिव. दाचमनीयास्वप्सु तस्य विधीयते चासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति-यदीति । तादर्थेनानग्नतार्थत्वेनेति यावत् । अथ पूर्वमन्त्रष्टिरेव विधीयते सर्वानभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्कयाऽऽह-तुल्ययोरिति । ___यत्तु प्रसिद्धमाचमनं प्रायत्यार्थ प्राणस्यानचतार्थं च न भवतीत्युच्यते न तथा चयमाचपनमुभयार्थ ब्रूमः । किं तर्हि प्रायत्यार्थाचमन साधनभूता आपः प्राणस्य वास इति दर्शनं चोयत इति ब्रूमः । तत्राऽऽचमनस्योभयार्थत्वप्रसङ्गन्दोपचोदनाऽनुपपन्ना । वासोर्थ एवाऽऽचमने तद्दर्शनं स्यादिति चेत् । न । वासोज्ञानार्थचाक्ये वासोांपूर्वाचमनविधाने तत्राननतार्थत्वदृष्टिविवाने च वाक्यभेदः । आच. मनस्य तदर्थत्वमन्यार्थत्वं चेति प्रमाणाभावात् ।। २ ॥ एकस्याऽऽचमनस्य शुद्धयर्थत्वमनग्नतार्थत्यं च वक्तुमशक्यं विरोध दियाशङ्कयाऽऽहयत्त्विति । विरोधो यथा स्यात्तथेति यावत् । तर्हि कीडगाचमनं विवक्षितमित्याहकिंतहीति । प्रयतस्य भावः प्राय यं तदर्था याऽऽचमनक्रिमा तःसाधनभूतास्वप्सु वास:संकल्पनं क्रियान्तरमत्र विधिसितमित्याह-वायत्यति । क्रियाभेदे फलितमाहतत्रेति । अन्यार्थास्त्रप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचानान्तरमेवे विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः । वासोपूर्वाचमन विधाने तत्र नग्न नवनिविधाने च वाक्यभेद सङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च दु..च.उ. ड. नितिं । २. ह. . ति चाऽऽच । ३ ७. च. ड. द. क्रियते। ख. घ.. उ. प. दा किम्मा । ५ क. ग. प. ड, च. ट. उ.ड. ढ. ण, णस्यति । क. ग. ह. न प्रश्नप । ७ ग. ट. तार्थने । ८ च. छ. ञ. ण. 'र्थदृ" । क. ग. ह. न प्रश्न ________________

२५८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्यायेवाक्यमित्युत्तरमाह-नेत्यादिना । वासोर्थत्वमन्यार्थत्वं दृष्टयर्थत्वमित्युक्ते प्राणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥ २॥ तद्वैतत्सत्यकामो जाबालो गोश्रुतये वैयाघपयायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेर नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥ तदेतत्प्राणदर्शनं स्तूयते । कथम् । तद्वैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यस्तस्मै गोश्रुत्याख्यायोक्त्वोवाचान्यदपि वक्ष्यमाणं वचः । किं तदुवाचेत्याह-यद्यपि शुष्काय स्थाणव एतद्दर्शनं ब्रूयात्प्राणविज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति ॥ ३ ॥ तद्धतदित्यादि वाक्यं च विधानार्थं नापि फलवचनं तथाच व्यर्थमित्याशङ्कयाऽऽह-- तदेतदिति । स्तुतिमेव प्रश्नपूर्वकं विवृणोति-कथामति । जीवते पुरुषाय प्राणविद्यावदेतदर्शनं ब्रूयात्तदाऽस्मिन्मह,फलं भवतीति किमु वक्तव्यमिति योजना ॥ ३ ॥ यथोक्तप्राणदर्शनविद इदं मन्याख्यं कर्माऽऽरभ्यते अथ यदि महजिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्या रात्रौ सर्वोषधस्य मन्थं दधिमधुनो. रुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यनावाज्यस्य हुत्या मन्थे संपातमवनयेत् ॥ ४ ॥ अथानन्तरं यदि महन्महत्त्वं निगमिषेद्न्तुमिच्छेन्महत्त्व प्राप्तं यदि कामयेतेत्यर्थः । तस्येदं कर्म विधीयते । महत्त्वे हि सति श्रीरुपनमते । श्रीमतो ह्यर्थप्राप्त धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थानं पतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म न विषयोपभोगकामस्य । तस्यायं कालादिवि. धिरुच्यते-अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः । न पुनक्षमेव कर्मजातं सर्व १ ख. अ. ट. प्येतच्छु । २ ङ. 'न्याख्यक । ३ व. उ. प. उ. 'हत्त्वप्राप्तिं य'। ४ ङ. ड. ढ. नमूरी। ________________

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । २५९ मुपादत्ते । अतद्विकारत्वान्भन्याख्यस्य कर्मणः । “उपसद्वती” इतिश्रुत्यन्तरात्प. योमात्रभक्षणं च शुद्धिकारणं तप उपादत्ते । पौर्णमास्यां रात्रौ कर्माऽऽरभते सर्वोषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुपीकृत्याऽऽममेव पिटं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्यक्षिप्योपमथ्याग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्य आज्य. स्याऽऽवापस्थाने हुवा स्वसंलग्नं मन्थे संपातमवनयेत्संवमेधः पातयेत् ॥४॥ गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीमाह-यथोक्तेति । अनन्तरं प्राणविद्यानिष्पत्तोरति शेषः । वाक्यशेषं पूरयति-तस्यति । महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रबदनर्थकलमेवेत्याशङ्कयाऽऽह-महत्त्वे हीति । तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौज्ज्यन्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चंदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्भवत्त्वमेवात्र विवक्षितमित्यर्थः । दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह-उपसदिति । उपसदो नामेष्टयः प्रवाहःसु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं संपाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्कमेव दधि. मधुनोः संबन्धिपात्रे प्रक्षिप्येति संबन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु वि. कल्पः । कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह-श्रुत्यन्तरादिति । औदुम्बरे कंसाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशास्त्र प्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतभित्यर्थः । आवसथसंबन्धी लौकिकोऽग्निरावसथ्यो विवक्षितो यस्मिन्नौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति संबन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥ ४ ॥ वसिष्ठाय स्वाहेत्यमावाज्यस्य हुत्या मन्थे संपातमवनयेत्प्रतिष्ठायै स्वाहेत्यनावाज्यस्य हुत्वा मन्थे संपातमवनयेत्संपदे स्वाहेत्यनावाज्यस्य हुत्वा मन्थे संपातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५ ॥ १ व. ङ. च. ढ. ण. °न्मन्थक । २ क. स्व. ग. घ. च. त्र. ट. प. च्छक्त्याऽल्प । ३. सचिसं । ४ ख. व. अ. ट.ण. 'वल । ५ढ. ण. मत्र पा।६ ग. मौन्याभ्य। ७ क.ख. ग. छ..ट. ण. बन्धं पाख . छ. ञ. पात्रं क° । ९ ख. ड. ढ ण. 'किकामि। ________________

२६० आनन्दगिरि कृतटीकासंचलितशांकरभाष्यसमेता-- [ ५पञ्चमाध्याये समानमन्यत् । वसिष्ठाय प्रतिष्ठायै संपद आयतनाय स्वाहति प्रत्येकं तथैव संपातमवनयेद्धत्वा ।। ५॥ वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन (ण) तुल्यार्थमित्याह-समानमिति । तुल्यत्वमेव स्पष्टयति-वसिष्ठायति । स्वाहेति मन्त्रं समुच्चार्य हुत्वेति संबन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥ ५॥ अथ प्रतिस्प्याअलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिद स हि ज्येष्ठः श्रेष्ठो राजाऽधिपतिः स मा ज्येष्ठय श्रेष्ठ्य राज्यमाधिपत्यं गमयत्वहमेवेद५ सर्वमशानीति ॥ ६ ॥ अथ प्रतिसृप्याग्नेरी पदप सध्याञ्जलो मन्थमाधाय जपतीम मन्त्रम् | अमो नामास्यमा हि ते । अम इति प्राणस्य नाम । अनेन हि प्राणः प्राणिति देह इत्यतो मन्थद्रव्यं प्राणस्यानत्वात्प्राणत्वेन स्तूयतेऽमो नामासीति । कुतः । यतोऽमा सद्द हि यस्मात्ते तक प्राणभूतस्य सर्व समस्तं जगदिदमैतः । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च । अत एवं च राजा दीप्तिमानधिपतिश्चाधिष्ठाय पालयिता सर्वस्य । स मा मामपि मन्थः प्राणो ज्थेष्ठयादिगुणपूगमात्मनो गमयत्वहमेवेदं सर्व जगदसानि भवानि प्राणवात् । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः॥६॥ आहुत्यानन्तर्यमयशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशयाऽऽह–अन्नेन हीति । प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह-कुत इति । अतश्चागो नामासीति पूर्वेण संबन्धः । हेतुं व्याचष्टे-~-यस्मादिति ॥ ६ ॥ अथ खल्वेत्यर्चा पच्छ आचामति तत्सवितुर्वणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्व पिबति निणिज्य कसं चमसं वा पश्चादनेः । १ ग. ट. मन्त्रम् । २ क. ग. व. च. अ. . उ. मतोऽसौ नामासीत्यर्थः । स । ३ घ. उ. व रा । ४ व. टु, च. इ. ण. 'जो ज्येशादि। ५ क. ग. अ. द. वस । ६ ख. अण,सप्रश्न ________________

द्वितीयः खण्डः २] , छान्दोग्योपनिषत् । ३६१ संविशति चर्मणि वा स्थण्डिले वाबाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ७ ॥ अथानन्तरं खल्वेतया वक्ष्यमाणयर्चा पच्छः पादश आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति । तद्भोजनं सवितुः सर्वस्य प्रसवितुः । प्राणमादित्यं चैकीकृत्योच्यते । आदित्यस्य वृणीमहे माथेयेमहि मन्थरूपम् । येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः । देवस्य सवितुरिति पूर्वेण संबन्धः । श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतममतिशयेन विधातृतममिति वा । सर्वथा भोजनविशेषणम् । तुरं त्वरं तूर्णं शीघमित्येतत् । भगस्य देवस्य सवितुः स्वरूपमिति शेषः । धीमहिं चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिवति निर्णिज्य प्रक्षाल्य कसं कंसाकारं चमसं चमसाकारं वौदुम्बरं पात्रम् । पीत्वाऽऽचभ्य पश्चादनेः प्राक्शिराः संविशति चर्मणि वाऽजिने स्थण्डिले केवलायां वा भूमौ । वाचंयमो वाग्यतः सन्नित्यर्थः । अमसाहो न प्रसह्यते नाभिभूयते ख्याद्यनिष्टस्वमदशेनेल यथा तथा संयतचित्तः सन्नित्यर्थः । स एवंभूतो यदि स्त्रियं पश्येत्स्वमेषु तदा विद्यात्समद्धं ममेदं कर्मति ॥ ७॥ अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति-मन्त्रस्येति । मन्त्रस्यैकैकन पादेन मन्थस्यैकैकं प्रासं भक्षयतीति योजना | भोजनं मन्थरूपमिति संबन्धः । तत्कथं सवितुः स्यात्प्राणस्य हि मन्धद्रव्यमन्नमित्युक्तं तत्राऽऽह--प्राणमिति । उच्यते सवितु जनमिति शेषः । प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह--आदित्यस्येति । मन्थरूपं तद्भोजनमिति पूर्वेण संबन्धः । प्रार्थनाविषयं भोजनमेव विशिनष्टि-येनेति । तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि । स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह--अतिशयेनेति । जगद्व्याप्तौ फलदाने ध्यातुः शैघ्यम् । किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह--विशिष्टोति । शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्टेयमित्याह--अथवेति । सावित्रं रूपमुक्तं नियमेनौदुम्बरं वैकल्पिता....१ ग. ङ. ड. ड. मन्थस्यै । २ क. कैकया । ३ ऊ. द. मही । ४ ख. घ. डा. ञ. ड, ढ, 'मै त । ५ ग. मन्थस्ये । ________________

२६२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायेकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति संबन्धः । मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह--पीत्वेति । शयानस्य कर्तव्यं दर्शयति-वाचंयम इति । तस्य स्वप्ने कथंचिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह-स एवंभूत इति ॥ ७ ॥ तदेष श्लोको यदा कर्मसु काम्येषु स्त्रिय५ स्वभेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन्स्वमनिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ८॥ या इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २॥ तदेतस्मिन्नर्थ एप श्लोको मन्त्रोऽपि भवति । यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्रेषु स्वप्नदर्शनेषु स्वमकालेषु वा पश्यति समृद्धिं तत्र जानीयात् । कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः । तस्मिन्सयादिप्रशस्तस्वमंदर्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्मसमाप्त्यर्था ॥ ८ ॥ इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ इति पञ्चमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ (अथ पञ्चमाध्यायस्य तृतीयः खण्डः।) ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्या वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽऽरभ्यते श्वेतकेतुर्हाऽऽरुणेयः पश्चालाना समितिमेयाय त५ है प्रवाहणो जैवलिरुवाच कुमारानु त्वाऽशिषत्पिते त्यनु हि भगव इति ॥ १ ॥ श्वेतकेतु मतो ह, इत्यतिह्यार्थः । अरुणस्यापत्यमारुणिस्तस्यापत्य पारुणेयः पञ्चालानां जनपदानां समिति सभामेयायाऽऽजगाम । तमा १५. ठ. षु पौं। २ . उ. च. ढ. मपरिस। ३ रू. ग. ङ. त्र. ट. ड. ढ. याय ज। ४ ख. ग. ह. द. ठ, ड, ढ, ण. °म । तं ग । ________________

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । २६३ गतवन्तं ह प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरुवाचोक्तवान् । हे कुमारानु त्वा त्वामशिपदन्वशिषत्पिता । किमनुशिष्टस्त्वं पिनेत्यर्थः । इत्युक्तः स आहानु श्वनुशिष्टोऽस्मि भगव इति सूचयन्नाह ॥ १॥ प्राणविद्या तदङ्गकर्म चत्युभयमुक्तमिदानीमग्निविद्यामाख्यातुकामस्तावदाख्यायिकोता. त्पर्यमाह-ब्रह्मादीति । तासां च वक्तव्यत्वे हेतुमाह-वैराग्यहेतोरिति । राजा कुमारेति संबोधयन्नभिमानं श्वेतकेतोरपनिनीषति ॥ १॥ वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त ३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ २॥ तं होवाच यद्यनुशिष्टोऽसि वेत्थ यदितोऽस्माल्लोकादध्यूज़ यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत्कि जानीष इत्यर्थः । न भगव इत्याहेतरो न जानेऽहं तद्यत्पृच्छसि। एवं तर्हि वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति । न भगव इति प्रत्याह । वेत्थ पथोगियोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः । न भगव इति ॥२॥ यथेत्यस्यार्थमाह -येनेति । विद्वदविदुषोस्तुल्यमार्गयोः सतो मार्गों तयोर्मध्ये देवयानस्येत्यादि योज्यम् । उक्तं वाक्याथ संक्षिपति- इतरेतरेति । विदुषः च कर्मिणां च मार्गद्वयमधिकृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥ २॥ वेत्थ यथाऽसौ लोको न संपूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३॥ वेत्थ यथाऽसौ लोकः पितृसंबन्धी यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भि रपि येन कारणेन न संपूर्यत इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुती हुतायामाहुतिनित्ता आहतिसाधनाश्चाऽऽपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासा हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति १ ण. त्पितेति कि । २ क. 'कायास्मात्प' । ३ ङ. ड. ढ. सम । ४ अ. °षां क° । ________________

२६४ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्याये पुरुषाख्यो लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह । नैवाहमत्र किंचन जीनामीत्यर्थः ॥३॥ पितृलोकसंबन्धिनं लोकमेव व्याकरोति-यं प्राप्यति । आहुतिनिर्वृत्ता इत्यस्या व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः । क्रमेणोति । श्रद्धासोमवृष्टयन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥ ३ ॥ अर्थानु किमनुशिष्टोऽवोचथा यो हीमानिन विद्यात्कथ५ सोऽनुशिष्टो ब्रुवीतेति स हाऽऽयस्तः पितुरर्धमेयाय त होवाचाननुशिष्य वाव किल मा भगवानबवीदनु त्वाऽशिषमिति ॥ ४॥ अथैवमज्ञः सन्किमनु कस्मात्त्वमनुशिष्टोऽस्मीत्यवोचथा उक्तवानसि । यो होमानि मया पृष्टान्यर्थजातानि न विद्यान्न विजानीयात्कथं स विद्वत्स्वनुशिष्टोऽस्मीति ब्रुवीत । इत्येवं स श्वेतकेतू राज्ञाऽऽयस्त आयासितः सन्पितुर स्थानमेयायाऽऽगतवांस्तं च पितरमुवाचाननुशिष्यानुशासनमकृत्वैव मा मा किल भगवान्समावर्तनकालेऽब्रवीदुक्तबाननु त्वाऽशिपमन्वशिषं त्वामिति ॥४॥ त्वपृष्टार्थजातातिरिक्तविषयमनुशासनं ममास्तीत्यनुशिष्टोऽस्मीत्युक्तमित्याशङ्कयाऽऽहयो हीति ॥ ४ ॥ पञ्च मा राजन्यबन्धुः प्रश्नानप्राशीलेषां नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाऽहमेषां नैकंचन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यामिति ॥ ५॥ सह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायाहाँ. चकार स ह प्रातः समाग उदेयाय त५ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं १ ङ. जान इत्य । २ क. ण. ड. ज. झ. द. ठ, त. थ, अथ नु। ३ ग. ठ. न जा। ४ क. ख. च. अ. ड.ज. "याय ग ! ________________

तृतीयः खण्डः ३] छान्दोग्योपनिपन् । २६५ वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे हीति स ह कृच्छी बभूव ॥ ६॥ यतः पञ्च पञ्चसंख्याकान्प्रश्नान्राजन्यवन्धू सजन्या बन्धवोऽस्यति राजन्यबन्धुः स्वयं दुर्वत्त इत्यर्थः । अप्राक्षीत्पृष्टवांस्तेषां प्रश्नानां नैकंचनैकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः । स होवाच पिता यथा मा मां वत्स त्वं तदाऽऽगतमात्र एवैतान्प्रश्नानवद उक्तवानसि तेषां नैकंचनाशकं विवक्तमिति तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः । कथं, यथाऽहमेषां प्रश्नानामेकंचनैकमपि न वेद न जान इति । यथा त्वमेवाङ्तान्पश्चान्न जानीपे तथाऽहमप्येतान्न जान इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवं यतो न जाने यद्यहमिमान्प्रभानवेदिष्यं विदितवानस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मीत्युक्त्वा स ह गौतमो गोत्रतो राज्ञो जैवलेरधैं स्थानमेयाय गतवान् । तस्मै ह गौतमाय माप्तायाहमिहणां चकार कृतवान् । स च गौतमः कृतातिथ्य उषित्वा परेयुः प्रातःकाले सभागे सभां गते गझुदेयाय । भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यः स्वयं गौतम उदेयाय राजानमुद्गतवान् । तं होवाच गौतम राजा मानुषस्य भगवन्गौतम मनुष्यसंबन्धिनो वित्तस्य ग्रामादेवरं वरणीयं कामं वृणीथाः प्रार्थयेथाः। स होवाच गौतमस्तवैव तिष्ठतु राजन्नानुषं वित्तम् । यामेव कुमारस्य मम पुत्रस्यान्ते समीपे वाचं पञ्चप्रश्नलक्षणामभापथा उक्तवानास तामेव वाचं मे मह्यं ब्रूहि कथयेत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव । कथं विदमिति ॥ ५ ॥ ६॥ । अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्कयाऽऽह-यत इति । नैकंचने. १. ग. वो यस्ये' । २ क. ग. च. ट. गममात्र मवै । 3 ठ. 'त्रमे । ४ ग. ट. 'मेतान । ५ ख. ण. "वाङ्ग न जा । ६ क. ग. च. ट. तो य । ७ ख. ग. च. अ.ट. ड. म. ईणं च । ८ ग. घ. ङ. ट. ठ. ह. सभाग' । ९ ग. च. ट ड. ढ. राजन्यु । १.३ च. ठ. ड. °थं विद। ________________

२६६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायेत्युक्तमेव नज्यदं नाशकमिति संबन्धं दर्शयितुं पुनरुपात्तम् । अतो मा प्रति तब मिथ्यावादिता सिद्धेति शेषः । पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति-स होवाचेति । यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्यारूपायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयतिकथमित्यादिना । तयाचष्टे--यथेति । अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तवानुक्तिरिति यावत् । त्वदीयमज्ञानं कुतो हेतोया ज्ञातव्यमियाशङ्कामुद्भाव्यानन्तरवाक्येनो(णोत्तरमाह-कुन इत्यादिना । अतस्तव पात्रभूतस्यानुपदेशानमदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामियर्थः । सभागपदं सप्तम् पन्त राजविषयं प्रथमान्तं गौतमविषयमिति भेदः । गौतममागतं योगक्षेमार्थिनं बुवा राजा प्रसन्नः सन्नुक्तवानित्याह-तं होवाचेति । तर्हि कृतकृयस्य तव किमित्यागमनमित्या. शङ्कयाऽऽह-यामेवेति । कृच्छीभावमाभिनयति-कथमिति ॥ ५ ॥ ६ ॥ तह चिरं वसेत्याज्ञापयांचकार त होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ इति पञ्चमाध्यायस्य तृतीयः खण्डः ॥ ३॥ स ह कृच्छीभूतोऽप्रत्याख्येयं ब्राह्मणं मन्यानो न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वसेत्येवमाज्ञापयांचकाराऽऽज्ञप्तवान् । यत्पूर्व प्रत्याख्यातवानराजा विद्यां यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान् , तनिमित्तं ब्राहा गं क्षमापयति हेतुवचनोक्त्या । तं होवाच राजा सर्व विद्या ब्राह्मणोऽपि सन्यथा येन प्रकारेण मा मां हे गौतमावदस्त्वं तामेव विद्यालक्षणां वाचं मे ब्रूहीत्यज्ञा. नात्तेन त्वं जानीहि । तत्रास्ति वक्तव्यं यथा येन प्रकारेणेयं विद्या प्राक्त्वत्तो ब्राह्मणान्न गच्छति न गतवती, न च ब्राह्मगा अनया विद्ययाऽनुशासितवन्तः, तथैतत्प्रसिद्धं लोके यतस्तस्मादु पुरा पूर्व सर्वेषु लोकेषु क्षत्रस्यैव क्षत्र जातेरेवानया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणामभूद्रभूव । क्षचि. १ ग. ट. 'ज्ञातावि । २ ग. घ. द. च. ठ. इ. ढ. स कृ । ३ ङ. ड. क्षमपति । च. ठ. इ. क्षामयति । ४ घ, ङ, च. ज. ठ. नुशिष्ट । ________________

चतुर्थः खण्डः ४ ] छान्दोग्योपनिषत् । २६७ यपरम्परयैवेय विद्यैतावन्त कालमागता । तथाऽप्यहमेतां तुभ्यं वक्ष्यामि त्वत्संप्रदानादूर्व ब्राह्मणान्गमिष्यति । अतो मया यदुक्तं तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै होवाच विद्यां राजा ॥ ७ ॥ इति पश्चमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ गैतमस्य वचनं राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्कयाऽऽह-स हेति । किमिति तहिं चिरं वसेत्युक्तवानियत आह-न्यायनेति । संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः । कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादि. त्याशङ्कयाह -यत्पूर्वमिति । प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रेष्ठयं किंतु जातितोऽपत्यपेरर्थः । तर्हि ब्रूहि तां वाचमित्याशङ्कयाऽऽह-तत्रेति । विद्याप्रवचने प्रस्तुते सतीति यावत् । यथेत्यस्यापेक्षितं पूरयति-तथेति । प्रसिद्धमेव स्फोरयति-तस्मादिति । ब्रहणानामनया विद्यया प्रशास्तत्वस्य प्रागभावादिति यावत् । इतिशब्दोपात्तमर्थ कथयति-क्षत्रियेति । उक्त प्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥ इति पञ्च माध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ पञ्चमाध्यायस्य चतुर्थः खण्डः।) --- -- पञ्चम्यामाहुतावाप इत्ययं प्रश्नः प्राथम्येनापाक्रियते । तदपाकरणमन्वित रेषामपाकरणमनुकूलं भवेदिति । अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तो वाजसनेयके-"तं प्रति प्रश्नाः । उत्क्रान्तिराहुत्योगतिः प्रतिष्ठा तृप्तिः पुनरा. वृत्तिलोकं प्रत्युत्थायी" इति । तेषां चापाकरणमुक्तं तत्रैव-" ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽऽहवनीयं कुर्वाते वायु समिधं मरीचीरेव शुक्लामाहुति ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत इत्याद्येवमेव पूर्ववद्दिवं तपय तस्ते तत आवर्तेते । इमामाविश्य तपेयित्वा पुरुषमाविशतः। ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भवति" इति । तत्राग्निहोत्राहुत्योः कायोरम्ममात्रमेयंकारं भवतीत्युक्तम् । इह तु त कायोरम्भमग्निहोत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्यामित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्नाह असौ वाव लोको गौतमाग्निस्तस्याऽऽदित्य १ क. ग. ट. कव्यवि । २ क. ग. ट. ड. ण. प । ________________

२६८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-५. पञ्चमाध्या एव समिश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १॥ असौ वाव लाको गौतमाग्निरित्यादि । इह सार्यपातरनिहोत्राहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीयानिसमिद्भूमाचिरङ्गारावस्फुलिङ्गभावित कादिकारकभावित चान्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशत्या सूक्ष्मभूत्ते अप्समवायित्वादशब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोरधिकरणोऽनिरन्यच्च तत्संबन्धं समिदादीत्युच्यते । या चासावग्न्यादिभावनाऽऽहुत्योः साऽपि तथैव निर्दिश्यते । असो वा लोकोऽग्निहे. गौतम यथाऽग्निहोत्राधिकरणमाहवनीय इह । तस्या लोकाख्यस्याऽऽदित्य एव समित्तेन हीद्धोऽसौं लोको दीप्यते । अतः समिन्धनात्समिदादित्यः । रश्मयो धूमस्तदुत्थानात , समिधो हि धूम उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् , आदित्यकार्यत्वाच चन्द्रमा अङ्गाराः । अहःप्रशमेऽभिव्यक्तेः । अर्चिपो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फुलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ।।१॥ ननुः यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथन प्रतिवदता क्रमो निराकृतस्तत्र किं क.रणमत आह–पञ्चम्यामिति । अर्थकममनुसृत्य पाठक्रमोऽभिधातव्या इत्यर्थः । ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राढत्यपूर्वपरिणाम जन्मदित्युक्तं तदेवेहापि विवक्ष्यत इति चेकिमनेन. पिष्ठफ्षणन्यायेनेत्याशङ्कयार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमचुवदति-अग्निहोत्राहुत्योरिति । उक्त कास्मेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनक प्रति घट्प्रश्नानुस्थापयति-तं प्रतीति । कार्यारम्भस्तच्छन्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपारणामो जगविष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्टा । प्रतिष्टितयोंः स्वाश्रये संपाद्यमाना, तृप्तिः । तृप्तिमापाद्यावस्थितयों: पुनरिमं लोक प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथम,. लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पटप्रश्नाः प्रवृत्ता इत्यर्थः । तत्रैव वाजसनेयकें याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति-तेपा. चेति । अपूर्वरूपे. खल्या. हुती यजमानमन्क्रामन्तं परिवेष्टयोत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति ११. च. ठः ढ. लोक इत्या । २ क. गा च. ट. रिक्षं क' | ३ ङ. ढ. "म्य सू ।। ४ ख..व, च. त्र. बद्धं स । ५.ध. च, ठ. ण. व धुलो । ६.क. अहः प्रः ।. ७. क.. 'वश्चितमिति । ________________

चतुर्थः खण्डः ४] छान्दोग्योपनिषत् । २६९ तदाश्रितत्वात्तदाविंशत: । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिक - रणे तदाहवनीयमिव कुर्वाते । आहत्यधिकरणस्याऽऽहवनीयत्वात् । तत्र वायुं समिधमिव कुरुतः । वायुनाऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिवें मरीचीरेवाऽऽद. धाते । मरीचीनामन्तारक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तनिष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोकामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवो. नम् । यथा वाऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते। ते च:ऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीमाविशत्यभूते सहाऽऽवतते । पृथिवीं चाऽऽविस ब्राह्य दिना स्व श्रां श्लेषयित्वा रेत:सिचं पुरुषमाश्रयद्वारणाऽs. विशतः । पुरुषाचं रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भ भूतं स्वाश्रयं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः :। ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्व जनकेनोक्तमित्यर्थः । तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्कयोक्तमेव संक्षिप्याऽऽहतत्रेति । वाजसनेयकं सप्तम्यर्थः । प्रकृतश्रुतेस्र्थविशेषं दर्शयति-इह विति । पञ्चधा युपर्जन्यपृथिवीपुरुषयोषित्प्रकारेरिति यावत् । पञ्चाग्निसंबन्धमवतार्थ प्रथमपर्यायस्य तात्पर्यमाह---इहेति । अयं लोको भूलोकस्तस्मिन्नित्यर्थः । आहुत्योरप्समायित्वसि. यथं विशिनष्टिं--पयआदीति । तयोः श्रद्धास्वसिद्धयर्थः श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्या दिव.ल्पनोपयोगित्वेन. विशेषणान्तरमादत्ते-आहवनीयति । तयोः स्वातन्त्र्यं परिहरति-कादीति । अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकोख्योऽग्निस्तसंबन्धमिति तच्छब्दोऽग्निविषयः । अन्यच्चेत्युक्तं स्पष्ट यति-समिदादीति । आदिशब्दो धमाचिरङ्गारादिविषयः । पर्या यतात्पर्यमुक्त्वाऽक्षराणि व्याकरोति-असावित्यादिना । इहेत्येतल्लोकनिर्देशः पूर्वेण संबध्यते । तदुत्थाना-- दित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥ १॥ तस्मिन्नेतस्मिन्नमो देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ॥ २ ॥ इति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ तस्मिन्नेतस्मिन्यथोक्तलक्षणेऽनौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धामग्निहोत्राहुतिपरिणामावस्था रूपाः सूक्ष्मा आपः श्रद्धाभाविताः २ ख. ग. छ. अ. ट. ण. शुद्धां। २ क. ख. छ. अ. ण. 'रिक्षे च यदे । ३ ख. ण. रथे वि०। ४ ख. म. छ. अः ट. ण. यं सप्तम्यर्थः । ५ क. ग. ट. "कायाख्योः । ६ ख. उर प. बद्धाम। ________________

२७० आनन्दगिरिकृत टीकासंवलित शांकरभाष्यसमेता-[५ पञ्चमाध्याये-- श्रद्धा उच्यन्ते । “ पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इत्यपां होम्यतया प्रश्ने श्रुतत्वात् । “ श्रद्धा वा आपः श्रद्धामेवाऽऽरभ्य प्रणीय प्रचरन्ति " इति च विज्ञायते । तां श्रद्धामपां जुबति । तस्या आहुतेः सोमो राजाऽपा श्रद्धाशब्दवाच्यानां द्युलोकानी हुताना परिणामः सोमो राजा संभवति । यथ दादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यशआदिकार्य रोहितादिरूपलक्षणमारभन्त इत्युक्तं तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धा राब्दवाच्या आपो धुलोकमनुपविश्य चौन्द्रं कार्यमारभन्ते फलरूपमामिहोत्राहुत्योः । यजमानाश्च तत्कार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽऽकृष्टाः श्रद्धाप्समवायिनो झुलोकमनुपविश्य सोमभूता भवन्ति । तदर्थ हि तैरग्निहोत्रं हुतम् । अत्र वाहुतिपरिणाम एवं पञ्चाग्निसंबन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र चक्ष्यति विदुषां चोत्तरां विद्याकृताम् ॥ २ ॥ इत्ति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ अध्यात्माधिदैवविभागेन देवान्विशदयति--यजमानेति । प्रत्य पविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशय श्रद्धां व्याकरोति--अग्निहोत्रेति । किंच प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्यतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह-पञ्चम्यामिति । अप्सु शद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावानैवमित्याशङ्कयाऽऽह-श्रद्धेति । कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह-- श्रद्धामिति । श्रद्धापूर्वकहोम्मु हश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः संभवतीत्यर्थः । उक्तमर्थ दृष्टान्तेन स्पष्टयति-- यथेत्यादिना । उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्य चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः । तथाऽपि यजमानानां कथं फलतत्व(लिव)मत आह--यजमानाश्चेति । आहुती तच्छेवाच्ये प्राधान्यं मयडर्थः । तदेव स्पष्टयति-----आहु. तिभावनाभाविता इति । तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः । तद्भावितवफलमाह-आहतिरूपेणेति । तेनाऽऽकृष्टःवं वशीकृतत्वम् । आहुतिभाविता इत्युक्तं स्पष्टयति--श्रद्धेति । तत्पूर्वक पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । • सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः । कथं सोमसारूप्यं धर्मिणां १५. ठ. य लोहि । २ ङ. त्र, ण. चान्द्रक । ३ च. वक्ष्यत । ४ फ. °च्छब्देन गृह्येने पा । ५ क. मग फ। ________________

पञ्चमः खण्डः ५] छान्दोग्योपनिषत् । २७१ फलमिल्याशङ्कयाऽऽह-तदर्थमिति । यजमान नां सोमभावो गतिमन्तरेण न सिध्यति । तथाच वक्तव्या गतिरित्याशङ्कयाऽऽह-अत्रेति । आहवनीयोऽग्निः सप्तम्यर्थः । सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह-तां त्विति ।।२।। इति पञ्चमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ ( अथ पञ्चमाध्यायस्य पञ्चमः खण्डः । ) पर्जन्यो वाव गौतमामिस्तस्य वायुरेव समिदनं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विरफुलिङ्गाः॥ १ ॥ द्वितीयहोमपर्यायार्थमाह-पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्टयुपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते । पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमो धूमकायत्वाद्भूमवच्च लक्ष्यमाणत्वात् । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः । काठिन्याद्विद्युत्संबन्धाद्वा । ह्रादनयो विस्फुलिङ्गाः । हादनयो गर्जितशब्दाः। मेघानां विप्रकीर्णत्वसमान्यात् ॥ १॥ द्वितीयहोमसंबन्धी द्वितीयः पर्यायस्तस्यार्थं निर्गतुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यो । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः " यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसंभूतम, बनहितं स्मृतम् ॥ मृत धूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भतनाशाय वै द्विजाः ॥ इति ॥ १ ॥ तस्मिन्नेतस्मिन्ननौ देवाः सोम राजानं जुह्वति तस्या आहुतेर्वर्ष५ संभवति ॥२॥ इति पञ्चमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ तस्मिन्नेतस्मिन्ननौ देवाः पूर्ववत्सोमं राजानं जुह्वति । तस्या आहु. ________________

२७२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ ५ पञ्चमाध्यायेतेवर्ष संभवति । श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्यानि प्राप्य वृष्टित्वेन परिणमन्ते ॥ २ ॥ । इति पञ्चमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ अध्यात्मं यजमानस्य प्राणा इन्द्रादयस्त्वधिदैवतं देवा इत्याह-पर्ववदिति । सोमं राजानमित्यादि व्याचष्टे-श्रद्धाख्या इति ॥ २ ॥ इति पञ्चम.ध्यायस्य पञ्चमः खण्डः ॥ ५॥ ( अथ पञ्चमाध्यायस्य षष्ठः खण्डः ।) पृथिवी वाव गौतमामिस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १॥ प्रथिवी वाव गौतमाग्निरित्यादि पूर्ववत् । तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् । संवत्सरेण हि कालेन समिद्धा पृथिवी बीह्यादिनिष्पत्तये भवति । आकाशो धूमः पृथिव्या इवोत्थित आकाशो दृश्यते । यथाऽग्नेधूमः । रात्रिरार्चिः पृथिव्या ह्यप्रकाशात्मिकाया अनुरूपा रात्रिः । तमोरूपत्वात् । अग्नेरिवानुरूपमर्चिः । दिशोऽङ्गारा उपशान्तत्वसामान्यात् । अवान्तरदिशो विस्फुल्लिङ्गाः क्षुद्रत्वसामान्यात् ।। १ ॥ तस्मिन्नेतस्मिन्ननौ देवा वर्ष जुह्वति तस्या आहुतेरन्न संभवति ॥ २॥ इति पञ्चमाध्यायस्य षष्ठः खण्डः ॥६॥ तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं त्रीहियवादि संभवति ।। २ ॥ इति पञ्चमाध्यायस्य षष्ठः खण्डः ।।६।। इति पञ्चमाध्यायस्य पष्ठः खण्डः ॥ ६ ॥ ________________

अष्टमः खण्डः ८ २७३ छान्दोग्योपनिषत् । (अथ पञ्चमाध्यायस्य सप्तमः खण्डः।) पुरुषो वाव गौतमामिस्तस्य बागेव समित्याणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥ पुरुषो वाव गौतमानिः । तस्य वागेव समित् । वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमो धूम इव मुखान्विर्गमनात् । जिह्वाऽर्चिलोहितत्वात्। चक्षुरङ्गारा भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः । विप्रकीर्णत्वा. ग्यात् ॥१॥ तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ॥ २ ॥ इति पञ्चमाध्यायस्य सहमः खण्डः ॥ ७ ॥ समानसन्यत् । अन्नं जुह्वति ब्रीह्यादिसंस्कृतम् । तस्या आहुते रेतः संभवति इति पञ्चमाध्यायस्य सप्तमः खण्डः ॥७॥ ॥२॥ इति पञ्चमाध्यायस्य सप्तमः खण्डः ॥ ७॥ (अथ पञ्चमाध्यायस्याष्टमः खण्डः।) योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति नेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥ योपा वाव गौतमाग्निः । तस्या उपस्थ एव समित् । तेन हि सा पुत्राद्यत्पादनाय समिध्यते । यदुपमन्त्रयते स धूपः । स्त्रीसंभवादुपमन्त्रणस्थ । योनिरचिोहितत्वात् । यदन्तः करोति तेऽङ्गारा अग्निसंबन्धात् । अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात् ॥ १ ॥ १५. ऊ. च. उ. ड. णत्वात् । २ . . "सामान्यात् । ________________

२७४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५पञ्चमाध्याये तस्मितस्मिन्ननौ देवा रेतो जुह्वति तस्या आहुतेर्भः संभवति ॥ २॥ इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८॥ तस्मिन्नेतस्मिन्ननौ देवा रेतो जुह्वति । तस्या आहुतेगर्भः संभवतीति । एवं श्रद्धासोमवान्नरेतोहवनपयोयक्रमणाऽऽप एव गीभूतास्ताः । तत्रापामाहतिसमवायित्वात्प्राधान्यविवक्षाऽऽपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति । न स्वाप एव केवला: सोमादिकार्यमारमन्ते । न चाऽऽपोऽत्रिवत्कृताः सन्तीति । त्रिवत्कृतत्वेऽपि विशेषसंज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमवाहल्यनिमित्तः । तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं सोमवृष्टयनरतोदेहेषु । वहद्रवं च शरीरं यद्यपि पार्थिवम् । तत्र पञ्चभ्यामाहुतौ हुतायां रेतोरूपा आपो गर्मीभूताः ॥२॥ मा इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ तस्यां आहुतेर्गर्भः संभवती युक्तं व्यक्ती करोति-एवमिति । यथोक्तया रीत्या श्रद्धादीनां रेतेोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु वनानि तेषामेककस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् । कथं पुनरापो गर्मी भवन्ति भूतान्तराणामपि तुल्यो गीभावस्तस्य पाञ्चभौतिकवादत आह-तत्रति । भूतानां मध्ये । किनित्यपा प्राधान्य. विवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह-न विति । भतान्तरासहकृतानां केवलानामपामारम्भकावे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुदबुदबदल्न्तचञ्चलत्वादित्यर्थः । केवलानामप्त्वमुल्योक्तमिदानीं तदेव नास्ती. यानचेति । इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रोरिति हेत्वर्थः । सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्यतेत्याशङ्कयाऽह-त्रिवत्कृतत्वेऽ. सीति । अपां प्राधान्यविवक्षया प्रश्नपतिवचनयोरप्शब्द इत्युक्तमुपसंहरति--तस्मादिति । केवलानामधामसत्त्वादिति यावत् । कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतभित्यामास्य कार्यद्वारा तदधिगतिरित्याह-दृश्यते चेति । सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्वाहुल्पमित्याशङ्कयाऽऽह- बहुद्रवं चेति । पञ्चमप्रश्ननिर्णयमुपसंह पातनिकां करोति-तत्रेति । योषाग्न विति यावत् । गीभूताः पुरुषवचसो भवन्तीति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्याष्टमः खण्डः ॥ ८॥ १च. ठ. भूताः । २ क. "करी । ३ख. गाण. गर्भाभ। ________________

नवमः खण्डः ९] छान्दोग्योपनिषत् । २७५ (अथ पञ्चमाध्यायस्य नवमः खण्डः ।) इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नब वा मासानन्तः शयित्वा यावद्वाऽथ जायते ॥ १ ॥ इति स्वेवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यात एकः प्रश्नः । यत्तु धुलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेणाऽs. विश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयक उक्तं तत्मासङ्गिकमिहोच्यते । इह च प्रथमे प्रश्न उक्त वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य चायमुपक्रमः। स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानामुल्वात उल्वेन जरायुणाऽऽतो वेष्टितो दश वा नब वा मासानन्तर्मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वाऽथानन्तरं जायते । ____ उक्तार्थे वाक्यं योजयति--इति विति । अपां गर्भाभावोक्तिमात्रेण पुरुषवचस्त्वस्य निणीतत्वादलमुत्तरग्रन्थेनेत्याशङ्कय तस्य तात्पर्थमाह--यत्त्विति । आहुत्योः संबन्धीति शेषः । प्रासङ्गिक गर्भाभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः प्रासङ्गिकासंगतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति संगतिरिति तात्पर्यान्तरमाह--इह चेति । प्रजानाभूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थेन तासामुत्यत्तिरादावुच्यत इत्यर्थः । द्विधा संगतिमुक्त्वा वाक्याक्षराणि योजयति-स गर्भ इति । सोमवृष्टयन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादि विशेषणद्वयम् । अथवा पूर्वोक्ताकालान्न्यू [ने नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति संबन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तरिति शेषः । उल्वात इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपुरीष वातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटाहतस्य लोहितरेतोशुचिबीजस्य मातुरशितपीतर सानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्र. ज्ञाचेष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति । मुहूर्तरप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्यात च ॥१॥ १ क. ग. घ. ङ. ज. झ. ट. ठ. त. थ. या मा । २ ख. ब. शङ्कयाऽऽह । ३ ग ट. मध्य ग°। ४ क. द्विविधां । ५ ख. घ, ङ. च. अ. द. ण. 'दीर्घ का। ६ क. ग. घ च. ट. ण, ति स । ________________

२७६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-५ पञ्चमाध्याये-- उल्नावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्ध किमिति श्रुत्या ब्यपदिश्यते तत्राऽऽह--उल्बावत इत्यादीति । वैराग्यार्थत्वमस्य स्फुटयति--कष्ट हीति । श्लेष्मादीत्यादिशब्देनासक्पृयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामध्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवनधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः । मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह-तत इति । तद्ग्राहकत्वप्रकारमेवाभिनयति-मुहूर्तमपीति । यन्मातुरन्त:शयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्कर निःसस्णं दुःसह्यं स्यादिति रैराग्यं ग्राहयति श्रुतिरित्यर्थः ॥ १॥ स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽनय एव हरन्ति यत एवेतो यतः संभतो. भवति ॥२॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥ ९ ॥ स एवं जातो यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन्कुला. लचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुस्तावज्जीवति । तमेनं क्षीणायु प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति यदि चेज्जीवन्वैदिके कर्मणि ज्ञाने वाऽधिकृतस्तैमेनं मृतमितोऽस्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजों हरन्ति पुत्रा वाऽन्त्य कर्मणे । यत एवेत आगतोऽग्नेः सकाशाच्छ्रद्धावाहुतिक्रमेण, यतश्च पञ्चभ्योऽनिभ्यः संभूत उत्पन्नों भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः ॥ २ ॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥९॥ जातस्य पुनरनों नास्तीत्याशङ्कयाऽऽह--स एवमिति । यावदायुषमित्येतदव्या. चष्टे-पुनरिति । घटीयन्त्रवर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कभणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्या-- नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः । अस्तु तर्हि मृतस्य कृतकृत्यतेत्याश___ १ क. जादि गृह्यते । त°२ क. ५. ग. व. ङ. अ. ट. ड. ढ. षं पुनर्थक घ. ङ. ठ.. ड. ढ. मेवं क्षी । ४ ङ. च..ण..णि विज्ञा' । ५ व. ठ.. स्तदैनं । हा. चु स्तदेवं मू । ६ ञ. मेतं मृ' । त्र, मेवं गृ । ७ क. ट. दूर्ध्व ग° । दशमः खण्ड: १०] छान्दोग्योपनिषत् | २७७ ङ्कयाऽऽह--तैमेनमिति । सर्वस्य तर्हि मृतस्य पैरलोकित्वं स्यादिति चेन्नसाह यदीति । तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण संबन्धः | युक्तं च तन्मृतस्या- ग्न्यर्थं नयनमित्याह --यत इति ॥ २ ॥ इति पञ्चमाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ पञ्चमाध्यायस्य दशमः खण्डः ) तय इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपा- सते तेऽचिप मशिसंभवन्त्यषिोऽहरह्न आपूर्यमाणप- क्षमापूर्वमाणपक्षायान्पडदङङेति मासा प्रस्तान् ॥ १ ॥ मासेभ्यः संवत्सर ५ संवत्सरादादित्य मादित्या चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥ वेत्थ यदितोऽधि प्रजाः मयन्तीत्ययं मश्नः प्रत्युपस्थितोऽपाकर्तव्यतया तत्तत्र लोकं युत्थितानामविकृतानां गृहमेविनां य इत्थमेत्रं यथोक्तं पञ्चामि दर्शनं लोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मान इत्येव विदुर्जानीयुः । कथमवगम्यत इत्थं विदुरिति गृहस्था एवोच्यन्ते नान्य इति | गृहस्थानां ये त्वनित्थंवेदः केवलेष्टापूदत्तपरास्ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये चारण्योपलक्षिता वैखानसाः परित्राजकाच श्रद्धा तप इत्युपासते तेषां चेत्थंविद्भिः सहार्चिरादिना गमनं वक्ष्यति पारिशेध्यादग्निहोत्राहुतिसंब- न्धाच गृहस्था एवं गृह्यन्त इत्थं विदुरिति । स उल्बावृत इत्यादिनोक्तमनुवदति – वेस्थेति । प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यात्रत् । तद्य इत्थं विदुरित्येतद्वयाचष्टे -- तत्तत्रेत्यादिना | सप्तम्यर्थमेव रँफोरयति— लोकमिति । निर्धारणार्था षष्ठी | वेदनप्रकारमनुवदति – लोकादीति | तेऽर्चिषमभिसंभवन्तीत्युत्तरत्र संबन्ध: । साधारणोक्तविशेषे संकोचो हेतुं विना न सिध्य- तीति शङ्कते--कथमिति । पारिशेष्यं संकोचमिति परिहरति - - गृहस्थानामिति । । १ क. छ. तमेवामिति । २ . ३ . एतान्त्र । ४ च, 'त्युत्थायिना । ५ख. ञ. ट. 'दिग' । ६. क. उ. त्ति । ७. क. स्फुट्यति । २७८ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये- षष्टी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः । परि- ब्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह – ये चेति । केषां तहह ग्रहणमत आह- पारिशेष्यादिति । गृहस्थ एव हेत्वन्तरमाह – अग्निहोत्रेति । तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविमज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्त- रसंबन्धाद्गृहस्थानामपि तत्संबन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः । - । ननु ब्रह्मचारिणोऽप्यगृहीता ग्राम श्रुत्याऽरण्यश्रुत्या चानुपलक्षितां विद्यन्ते कथं पारिशेष्यसिद्धिः । नैष दोषः । पुराणस्मृतिमामाण्यादूर्ध्वरेतसां नैष्ठिकब्रह्म- चारिणामुत्तरेणार्यम्णः ः पन्थाः प्रसिद्धः । अतस्तेऽप्यरण्यवासिभिः सह गमि- व्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः । पारिशेष्यमाक्षिपति--नन्विति । ग्रामे सपत्नीको वासः । न च ब्रह्मचारिणां पत्नी- संबन्धः । तन्न ग्रामश्रुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्यो पल- क्षिताः । ततस्तेषामिह ग्रहण संभवान्न पारिशेष्यमित्यर्थः । किं नैष्टिकब्रह्मचारिणोऽत्रे थं विदुरिति गृह्येरन्कि बोपकुर्वाणा इति विकल्प्याऽऽयं दूषयति-नैष दोष इति । “ अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ” ॥ इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यानैष्टिकब्रह्मचारिण मूर्खरेतसामादित्यसंबन्धे- नोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेष/मरण्यवासिभिः सहाख- ण्डितब्रह्मचर्येणैवार्चिर।दिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः । द्वितीय प्रत्याह- - उपकुर्वाणकास्त्विति । ते हि स्वाध्यायग्रहणास्तस्मिन्गृहीते स्वेच्छाबशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देश मर्हन्तीत्यर्थः । ननूर्ध्वरेतस्त्वं इत्थंबित्वमनर्थकं चेदुत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यत प्राप्तम् । न । गृहस्थान्त्यर्थत्वात् | ये गृहस्था अनि- त्यंविदस्तेषां स्वभावतो दक्षिणो धूर्मोदिः पन्थाः प्रसिद्धस्तेषां य इत्थं विदुः सगुणं वाऽन्यद्ब्रह्म विदुः । अथ यदुः· चैवास्मिञ्शव्यं कुर्वन्ति यदि नार्चिषमेव " इति लिङ्गनदुतरेण ते गच्छन्ति । ननूर्ध्वरेतसां गृहस्थानां ८८ १ क. ग. ट. ड. ताश्च वि° । २ ग. ड. ढ. अपि नेत्थं विदुस् । ३ ख. घ. ङ. च. ञ. ठ. ड. ण, दक्षिणतो । ४ ङ. ढ, ण. 'मादिप' । दशमः खण्ड: १० ] छान्दोग्योपनिषत् | २७९ च संमान आश्रमित्व ऊर्ध्वरेत सामेवोत्तरेण पथा गमनं न गृहस्थानामिति न युक्तमग्निहोत्रादिवैदिककर्मवाहुल्ये च सति । नैष दोषः । अपूता हि ते । शत्रु- मित्रसंयोगनिमित्तं हि तेषां रागद्वेषौ । तथा धर्माधम हिंसानुग्रहनिमित्तौ । हिंसानृत्तमायाब्रह्मचर्यादि च बढशुद्धिकरणमँपरिहार्य तेषाम् । अतोऽपूताः । अपूतत्वान्नोत्तरेण पथा गमनम् | हिंसानृतमायाब्रह्मचर्यादिपरिहाराच शुद्धा- त्मानो हीतरे शत्रुमित्ररागद्वेषादि परिहाराच्च विरजसस्तेषां युक्त उत्तरः पन्थाः । तथाच पौराणिका:- “ ये मजामीपिरेऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेपिरे धीरास्तेऽमृतत्वं हि भेजिरे " || इत्याहुः । " किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्ति संभवादनर्थ कमित्थं वित्त्वं प्राप्तमिति श्रुतिवि रोधाद्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः । किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थ- कमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूधयति - न गृह- स्थानिति । तान्प्रत्यर्थबत्त्रमेवेत्थंबित्वस्य विभज्य समर्थयते – ये गृहस्था इति । स्वभावतस्तदनुष्ठितेष्टापूर्तबल।दित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति संबन्धः । न केवलं गृहस्थानां पञ्चाग्निचित्त्वमेव किंतु सगुणब्रह्मविश्वमपि तेषामस्तीति प्रमाणमाह - अथेति । अन्त्येष्टिकरण करणयोर विशेषेण ब्रह्मविदाम र्चि। दिगतिश्रवण - दस्ति गृहस्थानामपि ब्रह्मवित्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्टयसंभवेन विद्या स्तुतेरपि दुर्थचैनत्व|दित्यर्थः । विहितःचाविशेषादाश्रमःणां तुल्यत्वमाश्रित्य शङ्कते – तन्त्रिति । साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयत – अग्निहोत्रादीति । वैदिकानि कर्माणि भूत्रांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामि व्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्याय विरोधांदित्यर्थः । आश्रमित्वाविशेषेऽपि धर्मविशेषा- द्विशुद्धितारतम्यसंभवान्नैकरूप्पमिति परिहरति — नैष दोष इति । कथं गृहस्थान मग्नि- होत्रादिभूयोधर्मवतां विद्याहीनानामध्यपूतत्वं तत्राऽऽह — शत्रुमित्रेति । अब्रह्मचर्यादी.. त्यादिपदेन परिग्रहित्वादि गृह्यते । अशुद्धिबाहुल्यकारणमतः शब्दार्थः । तुल्यमूर्ध्वरेतसा मप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्कयाऽऽह – हिंसेति । ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितगाह--तेषामिति । ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह — तथाचेति । पौराणिका आहुरिति संबन्धः । - १ ख. ञ. सामान्य | २. र्मणां वा । ३ क. मित्तौ हि । ४ ड. ड. ढ. ततो । ५ क.. 'मप्यप' | ६ ग. ट. 'चत्वा' । २८० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये - इत्थंविदां गृहस्थानमरण्यैवासिनां च समानमात्फलेच सत्यर- ण्यैवासिनां विद्यानर्थक्यं प्राप्तम् । तथाच श्रुतिविरोधः | " न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः " इति । स एनमविदितो न भुनक्ति" इति च विरुद्धम् । न । आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात् । । तत्रैवोक्तं पौराणिकै:--" आभूतसंपूवं स्थानममृतत्वं हि भाप्यते " इति । यच्चाऽऽत्य- न्तिकममृतत्वं तदपेक्षया न तत्र दक्षिणा यॅन्ति स एनमविदितो न भुनक्ती- त्याद्याः श्रुतय इत्यतो न विरोधः । न च पुनरावर्तत इतीमं मानवमावर्ते नाss. वर्तन्त इत्यादिश्रुतिविरोध इति चेत् । न । इमं मानवमिति विशेषणात्तेपामिह न पुनरावृत्तिरस्तीति च । यदि होकान्तेनैव नाऽऽवर्तेराममं मानवमिहेति च विशेषण. मनर्थकं स्यात् । इममिहेत्याक्कृतिमात्रमुच्यत इति चेत् । न । अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वादाकृतिकल्पनांऽनर्थिका । अत इममिति च विशेषणार्थवत्त्वायान्यत्राऽऽवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीपमित्येवं प्रत्ययवतां मूर्धन्यया नाड्या चिंरादिमार्गेण गमनम् । “ब्रह्मैव सन्ब्रह्माप्येति” | " तस्मात्तत्सर्वमभवत् न तस्य प्राणा उत्क्रामन्ति । अत्रैव समर्कली- यन्ते ” इत्यादिश्रुतिशतेभ्यः॑ः । " यत्र प्रजाः कामयमाना आश्रमधर्मम।त्रमार्गद्वारेणामृतत्वमूर्खरेतसामुक्तमाक्षिपति- इत्थंविदा मिति । तेषां विद्यानर्थक् मिष्टमेवेत्याशङ्कयाऽऽह-तथा चेति । स परमात्मा स्वयमज्ञातः सन्नेनमधि- कारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विधामन्तरेणामृतत्वं ब्रुतो विरुद्ध मि त्यर्थः । ऊर्ध्वरेतसाम्मृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्या नर्थक्यमेवेति परिहरति-~-नाऽऽयू तेति । आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह -- तत्रैवेति मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्संनिधाविति यावत् । कथं तर्हि यथोक्तश्रुति- विरोधसमाधिरित्याशङ्कयाऽऽह -- यच्चेति । आदिशब्दस्तमेत्रं विद्वानमृत इह भव- तीत्यादिश्रुतिसंग्रहार्थः । आपेक्षिका मृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते- न चेति । आदिशब्दस्तेषामिह न पुनरावृत्तिरित्या दिवाक्यसंग्रहार्थः । इममिहेति विशेषणावष्टम्भेन निराचष्टे– नेत्यादिना । तदेव व्यतिरेकमुखेन (ण) विशदयति — यदीति । सर्वकल्पेषु श्रुतेरे तादृशस्वादिन मिहेतिपय सामान्येन सर्वकल्पविषये विशे षणानर्थक्यं दुर्बारमित्युत्तरमाह - नानावृत्तीति | विधान्तरेण विशेषणार्थसंभवे फलि- इति । यस्मिन्कले ब्रह्मलोकप्राप्तिस्तस्मात् कल्पान्तरमन्यत्रेत्युक्तम् । तमाह -- अत १ ख. ग. ट. ड. ण. 'यवित्रा' | २क. ण. तत्त्वे फ | ञ तत्कलत्वे च । ३ ख. ग. ञ. ट. ण. ॰ण्यनिवा' | ४ गट यान्ति । ५ ग यान्ति । ६ ख. ग. ञ ट ठ, ड. °न्त इमं । ७ व. ङ. ढ, ण. °ना निरथि |८ व. ङ. च. ठ ड ढ ण 'वनीय | ९ ङ. ढ. °भ्यः | त° | 61 दशमः खण्ड: १०] 3 छान्दोग्योपनिषत् | २८१ ऊर्ध्वरेत्तसामाश्रमधर्ममात्रनिष्ठा नाममृतत्व मापेक्षिकमुपक्षिप्तं संप्रति तेषामेव साक्षात्कृतब्रह्मत- वानामात्यन्तिकममृतत्वं ग्वतिनिरपेक्षं सिध्यतीत्याह——न चेति । तेषां गयादिनिरपेक्ष मायन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह – ब्रह्मैचेति । ननु जस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सदैव गच्छन्त छन्तीत्ये यमर्थः कल्प्यत इति चेत् । न । अत्रैव समवेलीयन्त इति विशेषणानर्थक्यात् । सर्वे प्राणा अनूत्क्रामन्तीति च प्राणैर्गमनस्य प्राप्तृत्वात् । तस्मादुत्क्रामन्तीत्यनारा-- वैश | यदाऽपि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सहाऽऽगमनमाश- जन्य तस्मान्नोत्क्रामन्तीत्युच्यते तदाऽप्यत्रैव समवैलीयन्त इति विशेषणमनर्थ कं 20125 स्यात् । न तस्मात्प्राणा उत्क्रामन्तीति माध्यंदिन श्रुतिमनुसृत्य न तस्येत्यादिकाण्यश्रुतिरपि नेत. व्पेति शङ्कतै–ननु तस्मादिति । वाक्यशेषविरोधान्नैत्रमिति दूत- नात्रेति | श्रुय. न्तरालोचनायामपि न स्त्रयूपकल्पनेच्या सर्वे प्राणा इति प्राणैः सह जीवस्येति शेषः । संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गगनमित्याशङ्कायां न तस्मादित्यादिवाक्पमित्याशङ्कयाऽऽह-यदाऽपीति । ६ . न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा । सर्वगतत्वात्सदात्मने निबयवत्वात्माणसंवन्धयात्रसेव ह्यग्निविस्फुलिङ्गबज्जीवत्वभेदकारणमित्यतस्त- द्वियोगे जीवत्वं गतिर्वा नै शक्या परिकल यितुं श्रुतयश्चेत्नमाणम् | न सतोड. रवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन्गच्छतीति शक्यं कल्परितुम् । तस्मात् “ तयोर्ध्वमायन्नमृतत्वमेति" इति सगुणब्रह्मोपासकस्य प्राणः सह नाड्या गमनं सापेक्षमेप चामृतत्वं न साक्षान्मोक्ष इति गभ्यते । जिता पूस्त दैरं मदीयं सरः विशेषणात् । 66 " तदपरा " ८८ इत्याद्युक्त्वा तेषामेवैष ब्रह्मलोकः " इति भवतु प्राणानामत्रैव समर्थौलयस्तथाऽपि जीवस्य गमनायत्तममृतत्त्रभित्याशङ्कयाऽऽह- न चेति | कस्मिन्नहमुस्कान्त उत्क्रान्तो भविष्यामि | कस्मिन्त्रा प्रतिष्ठित प्रतिष्ठास्यामिति । स प्राणमसृजतेति श्रुतेरिति शेष: । किंच प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह – जीवत्वं चेति । उक्तमय समर्थयते - सर्वगतत्वादिति । चिदात्मा हि कलनायामधिष्ठाने सति येतो निर्मागं

  • ऐसे मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकम् ।

१ ग. घ. ङ. ट. 'त्यर्थः | २ व. ङ. च. ठ ड ढ. 'वनीय' | ३ घ. ङ. च. ञ उ. ड ढ ण. 'चनीय' । ४ ग. 'ते । त' । ५. नैव । ६ ख. ञ. 'होडण्वव' । ७ स छ. ञ. ण. 'वनय' 1 ८ ख. छ. प. स्मिन्बई | ९ क. छ. ट. ह्यतो । २८२ आनन्द गिरिकृतटी का संचलितशांकरभाष्यसमैता- [५ पञ्चमाण्याये- सर्वेस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गज्जीवत्वाख्यभेदसंपादनं तस्य प्राणसंबन्धमात्रमेवेति वैदि- कानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः । सदात्मनः सर्वमतस्य जीवाख्यभेदक- रणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविरफुलिङ्गवत्तस्य गत्यु - पपत्तिरित्याशङ्कयाऽऽहन चेति । निष्कलं निष्क्रियं शान्तमित्यादिश्रुतेरिति शेष: । प्रकरणार्थमुपसंहरति—तस्मदिति । निर्गुणब्रह्मविदाम त्यन्तिकामृतत्वस्य गमनादिनिरपेक्ष त्यादिति बाबत् । सगुणब्रह्मोपासकस्य सापेक्षममृतस्त्रमित्यत्र विशेषणश्रुतिमनुकूलयति- तदपराजितैति । आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्यैषामकृतात्मना मिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः । अतः पञ्चाग्निविदो गृहस्था ये चेमैडरण्ये वानप्रस्था: परिव्राजकाच सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमायुपासते श्रद्दधानास्तपस्विनश्चेत्यर्थः । उपासनशब्दस्तात्पर्यार्थः । इष्टापूर्ते दत्तमित्युपासत इति यत् । श्रुत्यन्तराद्ये च सत्यं ब्रह्म हिरण्यख्यमुपासते ते सर्वेऽचिमर्चिरभिमानिनीं देवतामाभ- संभवन्ति प्रतिपद्यन्ते । समानमन्यच्चतुर्थंगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानो नाण्डाद्वहिः । यदन्तरा पितरं मातरं च " इति मन्त्रवर्णात् ॥ १ ॥ २ ॥ २ ऊर्ध्वरेतसामाश्रम्,मात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवैत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति-अत इति । पूर्वोत्तपरिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेःयमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतःचमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुन्तरम् | पञ्चाग्निविशे गृहस्था: स्वाश्रम- मात्रप्रवणा ऊर्ध्वरैतसः सत्यब्रह्मो पासकाश्चोभये सर्वशब्देनोच्यन्ते । चतुर्थे यदुपको- सलविद्यायां गतिव्याख्यानसतिवृत्तं तेन समानसर्चिषोऽहरिव्या दिवाक्यव्याख्यानं तथा चू तन्न पृथ् कर्तव्यमिव्याह- समानमिति | उत्तरमार्गव्याख्यानमुपसंहरति - एप इति । देव- यानेन पथा बहिरण्ड द्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह- - नाण्ड | दिति । तत्र हेतु. माह- यदन्तरेति । पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृ॒णव॑ ताभ्यामि- दं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्वाहिरस्तिमित्यर्थः ॥ १ ॥ २ ॥ १ य. ण. ‘तुे ग’ । २ क. ‘कोरील’ । छान्दोग्योपनिषत् | अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूम- मभिसंभवन्ति धूमादात्रि रात्रेरपरपक्षमपरपक्षाया- इदक्षिणैति मासा संवत्सरमभिप्राप्नु- वन्ति ॥ ३ ॥ अथैत्यर्थान्तर प्रस्तावनार्थो य इमे गृहस्था ग्रामे | ग्राम इति गृहस्थानाम- साधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् । यथा वानप्रस्थपरिव्राजका नामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत् । इष्टपूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म पूर्त वापीकूपतडागारामादिकरणम् | दत्तं बहिर्वोद यथाशक्त्यर्हेभ्यो द्रव्य- संविभागो दत्तम् । इत्येवंविधं परिचरणपरित्राणाद्युपासते । इतिशब्दस्य प्रकारदर्शनार्थत्वात् । ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनी देवतामभिसंभवन्ति प्रतिपद्यन्त । तयाऽतिवाहिता धूमाद्वात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवतामेव कृष्ण- पक्षाभिमानिनीमपरपक्षाद्यान्पण्मासान्दक्षिणा दक्षिणां दिशमोत सविता तान्मासान्दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः । संघचा- रिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु । नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिमाप्नुवन्ति । कुतः पुनः संव- त्सरप्राप्तिमसङ्गने यतः प्रतिषिध्यते । अस्ति हि मसङ्गः संवत्सरस्य ह्येकस्या- वयवभूतं दक्षिणोत्तरायणं तत्राचिर | दिमार्गप्रवृत्तानामुदगयनमासेभ्योऽत्रयविनः संवत्सरस्य मातिरुक्ता | अत्त इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ॥ ३ ॥ दशमः खण्डः १० ] वेत्थ यदितोऽधि मजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि प्रामनिवासित्वा विशेषादित्याशङ्कयाऽऽह —– ग्राम इतीति । सपनीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्था नामेच ग्रामविशेषणमसाधारणं न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्या वृत्त्यर्थत्वाँदित्यर्थः । तदेव दृष्टान्तेन रफुटयति- यथेति । वेद्यन्तर्भावव्यासेघाद्ध हिर्वेदीति विशेषणमादौ दत्त - मिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः । इतिशब्दार्थमाह — इत्येवं- १ क. ग ङ.. ट. संभा' । २ ख. ञ. ण. नवव १३ क. तामाभिमुख्येन सं' । ४ क. ङ. च. ण. ॰वमेव कृ° | ५ ङ. ड ढ 'स्ति प्र° । ६ ख. ञ. °णे. द्वे त' । ७क. ङ. “त्वात् । ३ । २८४ आनन्द गिरिकृ तटीकासं वलितशांकरभाष्यसमेता-[ माध्याये विधमिति । परिचरणं गुर्वादिशुश्रूषा | परित्राणं रक्षणम् | आदिपदं नित्यस्वाध्यायादिन संग्रहार्थम् | उपासते तात्पर्येणानुतिष्ठन्तीति यावत् । कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्कयाऽऽह इतिशब्दस्येति । देवयानाधिकृतेभ्यः सकाशापितृयाणाधिकृतेषु विशेषान्तरमाह - - नैत इति । अप्राप्तप्र तिषेधोऽयमिति शङ्कते — कुत इति । प्रति दर्शयन्नुत्तरमाह — अस्ति हीति । पूर्वत्र- द्यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यवत् ॥ ३ ॥ MONTH मासेम्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्र- मसमेष सोमो राजा तद्देवानामन्त्रं तं देवा भक्ष- यन्ति ॥ ४ ॥ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् । कोऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यतेऽन्तरिक्ष सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते । नन्वनयष्टादिकरणं यचन्नभूता देवैर्भक्ष्येरन् । नैप दोषः । अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् । न हि ते कवलात्क्षेपेण देवें- क्ष्यन्ते । किं तर्छुपकरणमात्रं देवानां भवन्ति ते स्त्रींपशुभृत्यादिवत् । दृष्टयान्न- शब्द उपकरणेषु स्त्रियोऽनं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रम ण्डल आध्यमारभ्यते । तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपो धुलोका हुताः सोमो राजा संभवतीति । ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराचारम्भिका इष्टाद्युपासकानां भवन्ति । अन्त्यायां च शरीराहुतावश हुतायामग्निना दह्यमाने शरीरे तदुत्था आपके धूमेन सहोर्थ्य यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशवृत्तिका स्थानीय बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते ॥ ४ ॥ अन्नशब्दस्यः यथाश्रुतमर्थं गृहीत्वा चादयति - - नन्विति । औपचारिंकमर्थं गृहीत्वा परिहरति — नैष दोष इति । वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽनशब्दो व्या- १. ख, ञ. अस्तीति । २ ञ, पूर्तादि । छान्दोग्योपनिषत् | २८५ ख्यायेत तंत्राऽऽहं— दृष्टश्चेति । भवतु कर्मणां देवान्प्रत्युपकरणावं तथाऽनि स्वयमुपे भोगाभावादनर्थकमिष्टादिकरणमित्याशङ्कयाऽऽहन चेति । अन्योपभोग्यानामपि स्वयंभो- गैसवं तरमादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः संभवती- त्याशङ्कथाऽऽह--शरीरं चेति । कथमपां चन्द्रलोके तदेहारम्भफत्वं तदाह -- तदुक्त- मिति । अथापां सौमत्वमेवात्र प्रतीयते नतु कमिंदेहारम्भकत्व मित्याशङ्कयाऽऽह – ता आप इति । कर्मसमवायिनीनामपां कर्मापूद्वारा यजमानदेहप्रतिष्ठानां कथं युलोकप्रवे- शादि संभवतीत्याशङ्कयाऽऽह --अन्त्यायां चेति । अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति—तदारब्धेनेति ॥ ४ ॥ तस्मिन्या वत्संपतिमुषित्वाऽथैत मेवाध्वानं पुनर्निव- तेते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभं भवति ॥ ५ ॥ यातदुपभोगनिमित्तस्य कर्मणः क्षयः संपतन्ति येनेति संपातः कर्मणः क्षयो यावत्संपातं यावत्कर्मणः क्षय इत्यर्थः । तावत्तस्मिंश्चन्द्रमण्डल उषित्वाऽ थानन्तरमतमेव वक्ष्यमाणमध्वानं मार्ग पुनर्नवर्तन्ते । पुननिवर्तन्त इति प्रयो गात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्राऽऽसनिति गम्यते । तस्मादिह लोक इष्टादि कर्मोपचित्य चन्द्रं गच्छन्ति । तत्क्षये चाऽऽवर्तन्ते । क्षणमात्रमपि तत्र स्थातुं न लभ्यते । स्थितिनिमित्तकर्मक्षयात् । स्नेहक्षयादिव प्रदीपस्य | दशमः खण्डः १० ] • तद्देवानामन्नमित्यादि व्याख्याय तस्मिदित्यादि व्याचष्टें-- यात्रदिति । चन्द्रलोकर स्तच्छब्दार्थः । यावत्संपातमपिवेति श्रृयते कथमन्यथा व्याख्यायते तत्राऽऽह--संपत- न्तीति । पुनःशब्दप्रयोगस्य तात्पर्यमाह - पुनरिति । अथेत्यादिवाक्यार्थ मुपसंहरति--- तस्मादिति । तच्छब्दपरराष्टं हेतुं स्पष्टयति-स्थितीति । यथा दीपस्य स्नेहक्षये स्थिति- निमित्तामाबादस्थितिस्तथा चन्द्रलोक स्थितिनिमित्तस्येष्टदर्भोगेन क्षयात्तत्र स्थित्यसंभवा- दावृत्तिरेवेत्यर्थः । तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहण किंवा सावशेष इति । किं ततः | यदि सर्वस्यैव क्षयः कर्मणश्चन्द्रमण्डलस्थ स्यैव मोक्षः प्राप्नोति । तिष्ठतु तावत्तत्रैव मोक्षः स्यान्न वेति । तत आगतस्येह शरीरोपभोगादि न संभवति । ततः शेषेणेत्यादिरमृतिविरोधश्च स्यात् । नन्वि- १ ख. ग. 'पयोगा' । २ ञ. गवत्त्वं । ३ ट. 'देहे प्रतिष्ठितानां । ४ ठ. ड. 'वदु' । ५. क. 'हे' । ६ घ ङ च ण. 'हते किं । ७ क. ग. ट. 'मोतीति । आनन्दगिरिकृतीका संबलित शांकरभाष्यसमेता-[ ५ पञ्चमाध्याये- 1 ष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्मण्यनेकानि संभवन्ति न च तेषां चन्द्रमण्डल उपभोगः | अतोऽक्षीणानि तानि | यन्निमित्तं चन्द्रमण्डलमारूढस्तान्येव क्षीणानीत्यविरोधः । शेपशब्दश्च सर्वेषां कर्मत्वसा- मान्यादविरुद्धः । अतं एव च तत्रैव मोक्षः स्यादिति दोषाभावः | विरुद्धा नेक योन्युपभोगफलानां च कर्मणामेकैकस्य जन्तोरारम्भकत्वसंभवात् । न चैक- स्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते । ब्रह्महत्या देशकैकस्य कर्मणोऽनेक- जग्मारम्भकत्वस्मरणात् | स्थावरादिप्राप्तानां चात्यन्त मूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासंभवात्। गर्भभूतानां च समानानां कर्मासंभवे संसारानुपर्पत्तिः। तस्मान्नैकस्मिञ्जन्माने सर्वेषां कर्मणामुपभोगः | - तस्मिन्याघसंपातमुषित्वेत्यत्र विचारपति - तोते | तस्य चन्द्रमण्डल प्रापकस्याति रिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् | सावशेषो मुक्तात्कर्मणः सकाशाद तिरि- क्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः । पक्षद्वयेऽपि फलं पृच्छति - किं तत इति । तत्राऽऽद्यं पक्षं पूर्वपॆक्षमुखेन (ण) प्रतिचिक्षिप्सुस्तत्फलमाह - यदीति । तत्रैव दूषण: तर माह - तिष्ठस्विति । चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लो- कोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापार संग्रहार्थम् । न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किंतु स्मृतिश्चेत्य- तत इति । चन्द्रलोक भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्व शेषेणानुपमुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः । सर्वकर्मक्षयपक्षे पूर्वपक्षिणोऽन्यथावादिना प्रतिक्षित सावशेषप- क्षमुत्तरवादी प्रतिपद्यते--- नन्विति । तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशे षोऽस्तीयं. शङ्कयाऽऽह--न चेति । न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः । तह चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारो हेणेत्याशङ्कयाऽऽह- यन्निमित्त मिति । अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावत्य चेति शेषः । यत्तु ततः शेषणेत्यादिस्मृतिविरोध इति रात्र. ऽऽह - शेषशब्दथेति । निःशेषेष्वपि मुक्तेषु कर्म- स्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मस्त्रस्य तुल्यत्वान्नात्र सावशेष - पक्षे स्मृतिविरोधोऽस्तीत्यर्थः । यच्चन्द्रमण्डस्थस्यैव मोक्षः स्यादिति तत्राऽऽह — अत एवेति । शेषकर्मसद्भावादेवेति यावत् । इतश्च कर्मशेषसिद्धिरित्याह – विरुद्धेति । अ.रम्भकत्वसंभवादेकज(त्युपभोग्यकर्मक्षयेऽषि कर्मशेषः संभवतीति शेषः । अथैक- " - - - - १ ङ. 'पत्तेः । त° । २ क. ग.ट. पकिम' | ३ गट. 'चिकीर्षुस्त° | ४ गट, "स्तत्वफल | ५ ग. ट. °णा मं । दशमः खण्डः १० 1 छान्दोग्योपनिषत् । स्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्कयाऽऽह- - न चेति । ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमःणत्वादित्यर्थः । इतश्च शेषकर्मसिद्धिरित्याह- ब्रह्महत्यादेवेति । श्वसूकरखरोष्ण मिलादिस्मरणम् । घृतभाण्डस्नेहशेष यद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतयत आह -- स्थावरादीति । शेषकर्मसिद्धौ हेत्वन्तर- माह — गर्भभूतानामिति । फर्मशेषसद्भावमुपसंहरति -- तस्मादिति । एकस्यापि क णोऽनेकजन्महेतुत्वं तच्छब्दार्थः । - यत्तु कैश्चिदुच्यते सर्वकर्माश्रयोपमर्दैन मायणे कर्मणां जन्मारम्भकत्वम् । तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिजन्मांऽऽरभन्त इति नोपपद्यते । मरणस्य सर्वकर्माभिव्यञ्चकत्वात्स्वगोचराभिव्यञ्जक्रमदपिवादति । तदसत् | सर्वस्य सर्वात्मकत्वाभ्युपगमात् । न हि सर्वस्य सर्वात्मकत्वे देशका- लनिमित्तात्रैरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्कचिदभिव्यक्तिर्वा सर्वात्मनो- पपद्यते । तथा कर्मणामपि साश्रयाणां भवेत् | यथा च पूर्वानुभूतमनुष्यमयू- रमर्कटादिजम्माभिसंस्कृता विरुद्धानेकवासना मर्कटत्यमापन (ण) कर्मणा सर्कटर्जन्माऽऽरभमाणेन नोपद्यन्ते तथा कर्मापयप्यन्यजन्ममाप्ति निमित्तानि नोप- मृयन्त इति युक्तम् । यदि हि सर्वाः पूर्वजन्मानुभववासना उपमृरन्मर्कटज न्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाख। याः शाखान्तरगमने मातुरुदर संलग्नत्वादिकौशलं न प्राप्नोति । इद्द जन्मन्यनभ्यरत- वक्तुम् । त्वात् । न चातीतानन्तरजन्माने मर्कटत्वमेवाऽऽसीत्तस्येति शक्यं विद्याकर्मणी समन्वारभेते पूर्वमा च " इति श्रुतेः । तस्माद्वासनावन्नाशेषकर्मो पमर्द इति शेषकर्मसंभवः । यत एवं तस्माच्छेपेणोपभुक्ताकर्मणः संसार उप पद्यत इति न कश्चिद्विरोधः । (6 तं मतान्तरमुत्थापयति — यत्त्विति । यावत्प्रवृत्तफलं कर्म नक्षीयते तावत्प्रवृत्तिम तिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते | मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्मा श्रयसंघातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः । तथाऽपि कथं शेषकर्नस- आह -तत्रेति । अनारब्धकर्मणां द्भावासिद्धिरित्यत सतीति यावत् । प्रायणकाले यानि कर्माण्यभिव्यक्तानि रेषां तु न शरीरारम्भकत्वमिति दूषयति -- तदसदिति | मधुब्राह्मणोक्न न्यायेन सर्वेषामुत्तर शरीरारम्भको तान्येवोत्तरशरीरारम्भकाणीत- १ क. ङ. च. द. °न्मान्तरमार २ ग. व. ट ठ ड ढ. 'वरुद्ध ३ घ.. ढ ण. "पि स्वा' । ४ च. द. ण णां च भ' ।५ ङ.. 'केक' । ६ ६. ङ. च. ढ ण, जन्म प्रा१° । ७ ग.ट. ड. पूर्धनु । च. ठ. 'नुभूना । ९ क. ग. ङ. च. ट. ड. द. पड़ता । २८८ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [५ पञ्चमाध्याये- । सर्वस्य सर्वात्मकत्वाङ्गीकारादेहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः । उक्तमर्थमु पपादयितुं सामान्यन्यायमाह -- न हीति | सबै सर्वस्य कारणं कार्य चेति न्यायेन सर्वस्य सर्वात्मकत्त्रे स्थिते सति कस्यचित्क्कचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रती- यमानोपमदिर्देशविशेषादिकृतत्वादित्यर्थः । उक्तन्यायं प्रकृते योजयति तथेति । इतश्च कर्मशेषः संभवतीति क्रमवत्तायां दृष्टान्तमःह – यथा चेति । पूर्वं क्रमेणानुभृतानि यानि मनुष्यौदिजन्मानि तैरभिसंस्कृताः संपादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषमा पकेन(ण) कर्मणा तस्मिन्नारम्यमाणेन निरुव्यन्त इत्यर्थः । दान्तिकमाह -तथेति । दृष्टान्तं विवृणोति-यदि हीति । व्यवहितत्रासोच्छेदेऽपि नाव्यवहितदेशोच्छियो तथा चानन्तरजन्मोत्थव।सन।स। मर्थ्यान्मर्कटशिशोर्यथोक्त कौशलनविरुद्धमित्याशङ्कयाऽऽह- चेति । किंच पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव- हि पूर्वजन्मवासनैव तम॒न्वेतीति न शक्यं विशेषतो वक्तुमित्याह तं विद्येति । दृष्टन्तमु, पपाद्य दान्तिकं निगमयति – तस्मादिति । शेषकर्मसद्भावे फलितमाह - यत इति । उपभक्ताकर्मणः शेषेणेति संबन्धः । कचिदिति । श्रौतो वा स्मार्ती वा यौक्तिको वा लकिको वेत्यर्थः । - न कोऽसावध्वा यं प्रति निवर्तन्त इत्युच्यते । यथेतं यथागवं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशचन्द्रमसमिति गमनक्रम उक्तो न तथा निवृत्तिः । किं ताकाशाद्वायुमित्यादि, कथं यथेतमित्युच्यते । नैष दोषः । आकाशप्राप्तैस्तुल्यत्वात्पृथिवीमाप्तेश्च । न चात्र यथेतमेवेति नियमोड - नेवंविधमपि निवर्तन्ते पुनर्निवर्तन्त इति तु नियमः । अत उप- लक्षणार्यमेतद्यथेतमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते । यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसंस्तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षत्रे विलीयन्ते । घृ॒तसंस्थानमिवाग्निसंयोगे ता विलीना अन्तरिक्षस्था आका- शभूताइव सक्ष्मा भवन्ति ता अन्तरिक्षाद्वायुवन्ति । वायुप्रतिष्ठा वायुभूता इत्तश्चामुक्तश्श्रोह्यमानास्ताभिः सह क्षीणकर्मा वायुभूती भवति । वायुभूत्वा ताभिः सदैव धूमां भवति । धूपो भूत्वाऽभ्रमरणमात्ररूपो भवति ॥ ५ ॥ एतमेशध्यानमिति मकृतमध्वानं प्रश्नपूर्वकं विशदति - कोऽसावित्यादिना । १ ग. उ. वादीनि ज' । २ क. ग. छ. पयुक्ता | ३ ग घ ङ च ट ठ. त्याचा क° | ४ ख. ग. ञ, इ. 'भविष्ठा वा । दशन: खण्ड: १०] छान्दोग्योपनिषत् । अश्वेतन्त्युिक्त पाक्षिपति–नन्विति । किं यथेतमित्येतदेव न संभवति किंवा यथेतमे वेति नि मो नोपपयने तत्राऽऽयं दृषयते - नैष दोष इति । द्वितीय प्रत्याह — न चेति । अत्रति निवृ तेरुक्ता | अनेवंविधमपीति । यथा गतिक्रनो दर्शिको न तथा निवृत्तिर्निपता किं तु विधान्तरेणापि संभवतीत्यर्थः । निवृत्तेः क्रमनियमाभावे कीदृशो नियमो बित्रक्षित इत्याशङ्कय.ऽऽह – पुनरिति । केनाभित्रायेण तर्हि यथेतमित्युकमत आह – अत इति । गतिक्रमचन्निवृत्तिकमे नियमाभागोऽतःशब्दार्थः । उक्तं च यथे. तमनेत्रं चेति। निवृत्तिनियमे फलितमाह -- अत इति । परमात्मानं ज्यावर्तयितुं भौतिक- मित्युक्तम् । कथं पूर्त्रसिद्वाकाशतादात्म्यापत्तिरत्ररोहतां सिध्यतीत्याशङ्कय तत्ताम्यगमन- मेत्र तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह - यास्तेषामिति । घृतस्प संस्थानं कठिन्यम् । तास्त्र का भूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूना इव भवन्तीत्यर्थः । आकाशाद्वायुमिव्यस्यार्थं साधयति – ता अन्तरिक्षादिति ॥ ५ ॥ - अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधि वनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥ अभ्रं भूत्वा तैतः सेचनसमर्थों मेघो भवति मेघो भूत्वोन्नतेषु प्रदेशवथ भवति । वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । स इह व्रीहिया ओषधिवनस्प तयस्तिलमाषा इत्येवंमकारा जायन्ते । क्षीणकर्मणामनेकत्वाद्बहुवचन निर्देशः । मेघादिषु पूर्वेष्वेकरूपत्वादेकवचन निर्देशः । यस्माद्भिरितट दुर्गनदी समुद्रारण्यम- रुदेशादि संनिवेश सहस्राणि वर्षधाराभिः पतितानाम् । अतस्तैस्माद्धेतो खल दुनिं पतरं दुनिष्क्रमणं दुनिंःसरणम् । यतो गिरिताक स्रोतसोह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकारादिभिर्भक्ष्यन्ते । तेऽप्यन्येन | तत्रैव चं सह मकरेण समुद्रे विलीनाः समुद्राम्मोमिर्जलपरैराकृष्टाः पुनर्वर्पधारा- मिर्मरुदेशे शिलातडे वाडगम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालमृगादिपीता 1 १ च. ततो जलसे । २ ङ. च. 'ति । धा° । ३ क. काराः क्षीणकर्माणो जा | ४ ५. "स्तद्वे' | ५ ग. ह. ट. ड. ढ ण च म° | २९० आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[५ पञ्चमाध्यायें- भक्षिताश्चान्यैः । तेऽप्यन्यैरित्येप्रकाराः परिवर्तेरन । कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् | भक्ष्येष्वपि स्थावरेषु जातानां रेत: सिग्देहसंबन्धी दुर्लभ एवं बहुत्वात्स्थावराणामित्यतो दुनिष्क्रमणत्वम् । निर्दिश्यन्ते । E उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशे ध्वति यावत् । त इत्यनुशायिनो इहेति पृथिवी कथ्यते | कथमरिमन्त्राक्ये बहुवचनानुशायिनां बहुक्या निर्देशः कृतस्त- त्राऽऽह क्षीणकर्मणामिति । कथं तर्हि मेघो भूःचा प्रवर्षतीत्यादा वैकवचन निर्देशस्त. त्राऽऽह – मेघादिष्विति । ये पूर्वे मेघाइयो नभोन्तारतेषु प्रत्येकममिमानिदेवतानामेक- रूपत्वात्तदुपश्लिष्टानागनुशयिनामध्येकत्रचनेन निर्देशो युक्त इत्यर्थः । अतो वै खल्चित्या. दिवाक्यं व्याचष्टे–यस्मादिति । अनुशयितां दुःशकं नि सरणमित्युक्तं प्रपञ्चयत - त इत्यादिना | मकरादिभिर्मक्षितानामनुशायिनां तेभ्यस्लमान जातीयत्वेन समुद्रयो भवि- घ्यतीति चेन्नेत्याह-तेऽपीति | मकरदोऽपि जलचारिभिरन्यैर्मक्षन्ते तथा च समुद्र पतितानामनु॑शथिनां तत्रैव लपः स्यादित्यर्थः । नन्वेवमनुशनिः समुद्रे लौना नै ततः पुनः रुद्धर्तुं शक्न्ते तथा च कृतविनाशः स्यादित्य शङ्कयाऽऽहं- जलधरैरिति । समुद्र म्भो- भिरिति तृतीया सहार्थे । तर्हि सर्प भुक्तानामनुशायिनां तःसगानजातीयदेहभोगः स्यादिति चेन्नेत्याह - भक्षिताश्चेति । यस्तर्हि सर्पदयो भक्ष्यन्ते तेभ्यस्तत्समानजातीय- त्वेनानुशयिन।मुद्भवः स्य.दिति चेनेसाह तेति । तथापि यथोक्तरीत्या परिवर्त- नात्ते रेत: सिग्योगमपि यदा कदाचिःप्रपद्येन्निति चेन्नेत्याह- कदाचिदिति । तथाऽपि भेषु जातानां रेत:सिग्योगः सुलभ: स्यादिति चेन्नेत्याह-भक्ष्येष्वपीति | इतिशब्दो यच्छब्देन पूर्वेण संबध्यते । १० १२ - अथवाऽतोऽस्माद्ब्रीदियवादिभावादुर्निमपतरं दुर्निर्गरम् । दुनिं- पैंतरमिति तकार एको लुप्तो द्रष्टव्यः | श्रीहियवादिभावो दुर्निष्पप- तस्तस्मादपि दुर्निष्पताद्रेतःसिग्देहसंबन्धो यस्मादूर्ध्वरेतोनिर्वाः पुंस्त्वरहितैः स्थविरैर्वा इत्यर्थः । दुनिष्पपततर भक्षिता १७ शीर्यो । अनेकत्वादन्नादानाम् } कदाचित्काकतालीयवृत्या अन्तराले रेत:- १ क. ग. ठ. 'नुशावि | २ क. ग. ञ. ट. नुशा°ि ३ क. ख. ग. ञ. ट. ण. 'नुशायि' । ४ क. ग. छ. ञ. ट. 'नुशायि । ५ क. ग. ञ ट . नुशायि । ६ ख. छ. ञ. ण. हे । ७.गड. (नुशायें। ८.क. गठ. 'नुशायि । १ ख. छ. ञ. प. नपु° । १० ख. छ. ञ. ग. दिन्यत आह्व् | ११ क गट. 'नुशायि' । १२ ख. छ. ञ. ण. यैहिं १३ क.ट. 'नुशार्थि' । १४ ६. ग. व: च. टट. ण. "मनत | १५ ख. व. ठ. पततर° ३ १३ ख. च. ञ. 'ले' विशी १७ स. ग.व. ङ. ञ ट ठ. ढ. ण लीयेन रे । १४ क. ● अन्याये रे° | दशमः खण्डः १० ] छान्दोग्योपनिषत् । २९१ सिग्भिर्मक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् । यो यो ह्यन्नमत्यनुशयिभिः संश्लिष्टं रेतःसिग्यश्च रेतः सिञ्चत्यृतुकाले योषिति तद्भूय एवं तदाकृतिरेव भवति । तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतो- रूपेण योगितो गर्भाशयेऽन्तः प्रविष्टोऽनॅशयी | रेत सो रेतः सिगाकृतिभावितत्वात् । सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्" इति हि श्रुत्यन्तरात् । अतो रेत:सिगाळ तिरेव भवतीत्यर्थः । 66 · पूर्वमतःशब्दशे हेतुपरतया व्याख्यातः संप्रति ह्याचवधिवाचकःवेन तं व्याचष्टे - अथवेति । दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह - व्रीहिय- वादीति । तत्र हेतुमाह — यस्मादिति । तर्हि तेषामन्तराले विशीर्णानां देहभागि- त्वाभावादनुशयवैयर्थ्यमित्याशङ्कयाऽऽह–कदाचिदिति । काकतालीयया वृत्त्या या च्छिकन्यायेनेति यावत् । अनुशयाख्यस्य कर्मणो भाविदेहारमार्थत्वामुख्यं प्रश्नपूर्वकं विवृणोति – कथमित्यादिना । अनुरायिनो रेत: सिगाकारभाक्त्वे हेतुमाह - रेतस इति । तस्य रेतःसिंगाकृया तदंशेन भावितत्त्वात्संस्कृतत्वात्तदङ्गसंभूतत्वात्तद्रूपेण गर्भाशय मनुप्रविष्ठोऽनुशयी रेतः सिग कृतिर्मवतीत्यर्थः । रे.सो रेतः सिगङ्गसमुत्थत्वे प्रमाण मैतरेयकक्षु- तिरित्याह – सर्वेभ्य इति । रेतोरूपेण गर्भाशयं प्रविष्टस्य रेत: सिंगाकारत्वमुक्तं निगम- यति - अत इति । तथा हि । पुरुष.त्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिस्तस्मा- द्युक्तं तद्भूय एव भवतीति । ये त्वन्येऽनुशयिभ्यश्चन्द्रमण्डलमनारुह्येव पापक- मेरैत्रीहियवादिभावं प्रतिपद्यन्ते पुनर्मनुष्यादिभावं तेषां नानैशयिनामिव दुर्निष्पतरम् । कस्मात् । कर्मणा हि त्रीहियवादिदेह उपात्त इति तदुपभोग- निमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जैलूका- वत्संक्रमन्ते सविज्ञाना एव सविज्ञान भवति सविज्ञानमेवान्ववक्रामति " इति श्रुत्यन्तरात् । 93 66 1-1 अनुशथिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकुलयंति — तथा होते । चन्द्रस्थल- स्खलितान|मवरोहतां ब्रीह्यादिवेहसंश्लिष्टानां द्रघीयसा कलेन देहान्तरलाभश्चेत्तर्हि व्रीह्या 1 १ ग. घ. ट. ढ ण. नुशयि | गङ. ट. ह. ढ. 'नि। ३ ३ ग. घ. च.ट. ठ. ड. ङ. योषिति । ४ ङ. येऽनु नुशीक.ग.ट. भार्थं मुख्यं । " छ. ञ. ण. "मुखम' ८ क. 'नुशायि° । ९ . ञ. ड.. शायि ।१० कंघ. च. ‘रुह्येव। ङ. ‘रुह्यै पा ११ क. ङ. बंगतारतेषां । १२ ख.... नुशायि १३ ग. ब ट, ठ, ढ, वंज° । १४ घं. ङ. ठण. जलाका | १५ छ. नुशानि । [५पश्चमाध्याये- - २९२ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- दिदेहाभिमानिनामपि दुःशकं निष्क्रमणं शादिदेहसंबग्धाविशेषादित्यत आह - ये विति । मै.झ.दिदेहसंबन्धाविशेषे कुतस्तदेहभाजां ततो निःसरणमशक्यं न भवतीय विशे षमाह — कस्मादित्यादिना | “ शरीरजैः कर्मदोनैतिस्थावरतां नरः " इत्या दे श्रुतिस्मृत्योर्येषां कर्मनिमित्तं रथावरं जन्म तेषां कर्मक्षय एत्रावधिः | अवरोहतां तु कर्मा. संकीर्तनाद्वैषम्यमित्यर्थः । यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुश. यिनो ब्रीह्य।दिंदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्तः । तद्विषयविज्ञानचन्त एवै गच्छ न्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति – सविज्ञान इति । - यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तथाऽपि स्वप्नवदेहान्तरमाप्ति निमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति । श्रुतिमामा- ण्यात् । तथाऽर्चिरादिनां धूमादिना च गमनं स्वम इवोद्भूतविज्ञानेन | लब्धत्रु- त्तिकर्मनिमित्तत्त्वाद्गमनस्य । न तथाऽनुशायनां श्रीं ह्यादिभावेन जातानां सविज्ञाँ नमे रेतःसिग्योषिहसंबन्ध उपपयते । न हि व्री ह्या दिलवन कण्दन पेपणादौ च सविज्ञानानां स्थितिरस्ति | - अथोपसंहृतकरणानां विज्ञान कारणासंभवात्कथं सविज्ञानश्वं तत्रा९९६ – यद्यपीति | दृष्टकारणाभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह - श्रुतिप्रामाण्यादिति । श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविर्ज्ञानानामेव नः॑ह्यादिदेहान्तरगमनं तथा ज्ञानिनामचिरादिना कर्मिणां धूमादिना च गमनं रवनबदुद्भुतवासनात्मक विज्ञानेन सविज्ञानानामे त्याह -- तथेति । तेषां सत्रिज्ञा- नवे हेतुमाइ – लब्धवृत्तीति । अनुशयनामपि हि संश्लिष्टानां रेतः सिंगादि- देहसंबन्धः सविज्ञानानामेपेति चैन्नेत्याह -- न तथेति । अनुपपत्तौ हेतुमाह - न हीति । भैयादिसंश्लिष्टानाग्नुशायिनां सविज्ञानत्वे तल्लवन दौ तज्जीवत्तेषामपि प्रवासप्रसङ्गाल . रेतःसिग्देहसंबन्धः सिध्येदियर्थः । - ननु चन्द्रमण्डलादण्यवरोहतां देहान्तरगमनस्य तुल्यकासविज्ञा नतैव युक्ता । तथाँ सति घरो नरवानुभव उष्टापूर्तादिकारण| चन्द्रमण्डला- १ ग. ट. दिग्मू । २ ख. ग. छ. ट. ण. 'वरज३.ग. अ. द. ण. 'वन ग° । ४ ख. च. ञ. उ. ड. °नुशायि° । ५ ङ. ण. 'ज्ञानानामे ६ म. द. ठ. ढ. व च े°। ७ गं. ट, °ने कर॰ । ८ ख. छ. ञ. ण. 'ज्ञान' ९, इ. ण, 'ज्जलौका' । १० ग्र० ब.. द. उ. ड ड़. 'था च स ↓ दशम; खण्ड; १० ] छान्दोग्योपनिषत् | दारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म । तथा च सत्यनर्थायैवेष्टॉपूर्ताद्युपासनं विहि स्यात् । श्रुतेश्श्रामाण्यं प्राप्तं वैदिकानां कर्मणामनर्थानुबन्धित्वात् । व्रीह्यादिषु देहान्तरं गच्छत्सु विज्ञानले परम्भादनुश विष्वपि देहान्तरम. तेर विशेष द्युक्तं सविज्ञान बमिति ३ ङ्कते- नन्त्रित | तृणःत्तान्तरं प्रति जागमनबदवसेहतामपि देहेह्न्तरं प्रति गमनस्य तुल्यानह्यादिः युक्त विज्ञानत योजनः | अन्तु तेषां सविज्ञानत्वं का हानिरिश्वत आह— तथा सति । इष्टपूर्तादिकारिणामन्तरले पर कानुभवे । तथा च सति तदनुष्ठानस्य नर्थार्थ विहितत्वे श्लेयःसाधनविषयककर्मकण्ड विरु- ध्येतेत्याह – श्रुतेश्चेति । " - न वृक्षारोहणपतनवद्विशेषसंभवात् । देह| देहान्तरं तिपित्सोः कर्मणो लब्ध वृत्तित्वात्कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् । दृक्षाग्रमारोहत इव फलं जिघृक्षः । तथाऽचिरादिना गच्छतां सविज्ञानत्वं भवेत् । धूमादिना तथा चन्द्रगण्डलादवरुरुक्षतां चन्द्रमण्डलमारुरुक्षताम् | वृक्षा- ग्रादिव पततां सचेतनत्वम् । स्थान मुद्गराद्यमिहतानां तदभिघातवेदन मि प्तरं मूर्च्छित प्रतिबद्धकरणानां स्वदेहेनैव देश| देशान्तरं नीद मानानां विज्ञानशू- न्यता दृष्टा तथा चन्द्रमण्डलान्मानुषादिदेहान्तरं प्रत्यवरुरुक्षतां स्वर्गभोगनिमि तकर्मक्षयान्मृदितान्देहानां प्रतिद्धकरणानाम् । अततेऽपरित्यक्त हँ बीजभूता- मिरछिताइवाऽऽकाशादिक्रमेणेमामवरुह्य कर्मनिनित्तजातिस्थावरदेः सं श्लिष्यन्ते प्रतिबद्धकरणतयाऽमुद्भूतविज्ञाना एव । यथा बुझिं वृक्षमःरोहतं विज्ञानत्वेऽपि तस्मादबुद्धर्वपतन सविज्ञानं विज्ञायते तथा चन्द्रमण्डलमारोह सविज्ञान त्वेऽपि ततो रोहतां नैव तदस्ति । उद्भुत- क्रमीभावात् । इत्यारोहावरोहये शनिविंशप संभवान्विमिति परिहरति -- न वृक्षेति संग्रहवाक्यं विवृणोति - देहादित्यादिना | चकारान्तं नवं भवेदिनि संबन्ध ः | अवरोहतां जीवानां सर्वथा विज्ञान शून्यमयुक्तं तेषां चैतन्यस्त्राभाव्यःद्वृक्षा- पततामपि विज्ञानमाः मत्येत्या शङ्कयोदाहरणान्तरमाह - यथा चेति । तेन मुद्र- बादिना योऽघितन हेतुना यदना निर्मित्तं तेन समूहतानि संहृतानि प्रतिबद्धानि चा वरणानि येषां पति यावत् । मृदितोऽभिष्टी देहोऽम्मयः J रस ग. ञ. ट. ड. 'थाङ. उ. ड. ण. ३७. ग. छञ. ट. ण. 'हान्त' । ४ ख. ग. छ ज. ण. ष्टादे | ५ च. उ. ण त फलं | ६ ड. सग । च ‘हभाच्ची” । “ ख. छ. ञ. पण. 'पूर्वकं वृ' । ९ . . . . पूर्व १ - ख. छ, ञ, नास । २९४ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ५ पञ्चमाध्याये- रथुलो देहो टेषां तेषां तत एव प्रतिबद्धकरणानां युक्ता विज्ञानशून्यतेति संबन्धः । यथो क्तदृष्ट.न्तवश।च्चन्द्रमण्डलावरोहतो विज्ञानशून्या: सि यन्तीति निगमयति- -अत इति । तथाऽपि मूर्छितानां स्थूलदेहसद्भ बोदशातरंगानं युक्तम् | अरोहतां तु तदभावे कथं श्रीह्यादिभावः संभवतीत आह—— - अपरित्यक्तति । न परिव्यक्तं देहमावस्य बीजं कर्मूर्ध्वं याभिस्ताभिर द्भिरुपहिता जीवा मूळे वद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति संबन्धः । स्थावरदेहसंबन्धित्वात्तद्गतजी- ववत्तदा सविज्ञानलं संभवतीत्या शङ्कयाऽऽह--मतिबद्धेति । ह्यादिसंश्लेषावस्थाया- मनुशयिनां कर्मणोऽनुद्धृतवृत्तिस्वात्करणानां च तत्र वृत्तिलाभाभावादनुद्भूत विज्ञानत्वं युक्त- मित्यर्थः । तथा लवनऋण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छित- बदेव । देहान्तरारम्भकस्य कर्मणोऽ८६बृत्चित्वात्। देहवीजभूता संवन्धापरि जभूताप्संबन्धापरि त्याेनैव सर्वास्ववस्थासु वर्तन्त इति हैं.बावचेतनात्त्वं न विरुध्यते । अन्त राले विज्ञानं मूर्छितबदेयेत्यदोषः । - - न केवलं ब्रह्म दिसंश्लेषकालेऽनुद्भुतविज्ञानत्वं किंतु व्रीह्य' देवनादिकालेऽपत्याह- तथेति। पाक[ः]संस्कारः | रसाहीत्यादिशब्देन शोणितमां समेदोस्थिमज्ज.रेतां युच्यन्ते । तस्मिन्काले मूर्छितवदनुद्भतविज्ञानवे देह द्वाहिर्निर्गतानां प्र.ग्देहतरप्रतिस्तदस्त्येवेति हेतु- माह – देहेति । अलब्धवृत्तित्वादिति च्छेदः । कथं पुनरशनां विज्ञानशून्यत्वे तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यम क्रमम क्रम्पाऽऽत्मानमुपसंहरतीत्यादौ सचेतना जलूका दृष्टान्त्वनोपदीयते तत्राऽऽह - देहवी. भूति । सर्वास्त्रबस्थासु तासु ह्यादिसं श्लेषत् छत्रनादिवशादिति यावत् । न चेतनावःवं जलुकादृष्टान्ते विवक्षितं किंतु सातत्यमात्र मिति भावः | जरूकवस्त्रं जलकासादृश्यमनुशामित्यर्थः अरोहतां विज्ञानमयरो हतां विज्ञानराहिल्यमित्युपपाहतानप याबस्वस्थानेभ्यः करणान्युपसंहृय हृदयेऽव- स्थानं तावदेव सविज्ञानत्वं न देह इ हेर्निगतानां प्रा. देहान्तरमा तेस्तदस्त्यनुशायिनां तु चन्द्र- मण्डलादबरुरुक्षतामपि न माविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणामाबादित्याह-- अन्तराले त्विति । चन्द्रमण्डलावरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्व- मदुटमित्युपसंहरति--इत्यदोष इति । न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् । C १ ख. छ. ञ. ण. मिरु | २ . छ. ञण | ३ ख. ग. ङ. ञं. ट, ठ, ड, १.

  • हार । ४ ब. ई. च. जका। ५. नुशायि ६ , च. ट ठ ड ढ ण. यसाधनत्व |

"T" छान्दोग्योपनिषत् । दश: खण्ड: १० ] २९५ हिंसाया: शास्त्रचोदितत्वात् । अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः " इति श्रुतेः शास्त्रचोदिताया हिंसाया नाथ मेहेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्यधर्म- हेतुत्वे मन्त्रविपादिवत्तदपनयोपपत्तेर्न दुःखकार्यारम्भकत्वोपपत्तिर्वेदिकानां कर्मणां मन्त्रेणेव विषभक्षणस्येति || ६ || 66 - यत्तु हिंसानुग्रहात्मकत्वादिकर्मणां स्थावरत्वमपि तरफलमेव तथा च वैदिकानां कर्मणा- मनर्धानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह - न चेति । उभयहेतुत्वमर्थ नर्थहेतुत्वमिति यावत् । अहिंसन्नित्यादिश्रुतेः शस्त्रचोदिनवैदिकेषु कर्मलु हिंसा नानर्थहेतुरित्याह अभ्युपगतेऽपीति । यद्यपि स्वरूपेण हिंसाऽनर्थहनुरभ्युपगम्यते तथाऽपि तयुक्तानां वैदिककर्मणां नःनर्थ रम्भकत्वं यथा स्वरूपेण विषदम्यादर्मरणरादिहेतुत्वेऽपि मन्त्रशर्करा- दिभिः सहोपैयुक्तं सन्न तत्कार्यारम्भकम् । तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्म. निष्ठाया न तद्धेतुःचं वैदिकैरव कर्मभिस्तकृतदे पापनयन स रेत्यर्थः । पूर्वोक्तमेव दृष्टान्तं स्पष्टंयति — मन्त्रणेति । तेन सहोर्गेभुक्तस्य विषस्या नहेतुत्वेन पुष्टिहेतुत्व देककर्मा- नुमविष्टाया हिंसायाः पुरुषार्थत्वमेव | अशुद्धमिति चेन्न शब्दादिति न्यायादित्यर्थः ॥ ६॥ तय इह रमनीयचरगा अभ्याशो ह यत्ते रमणीयां योनिमा पयेरन्ब्राह्मणोनिं वा क्षत्रिय वा वैश्ययोनिं वाऽयय इह कपूयचरणा अभ्याशो ह्र यत्ते कपूयां योनिमापयेरञ्श्वयोनि वा सूकर- योनिं वा चण्डालोनिं वा ॥ ७ ॥ युक्तशेषेणार्थ्यांशो क्रौर्यादिवर्जिन तत्तत्र तेष्वनुशायिनां य इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणा रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते । क्रौर्यानतमायावर्जितानां हि शक्य उपल- क्षयितुं शुभालुशय सद्भावः । तेनानुरॉयेन पुण्येन कर्मणा चन्द्रमण्डले क्रियाविशेषणं ते रमणीयां वा क्षत्रिययोनि १३ क्षिममेव यदिति योनिमारमाप्नुयुब्रह्मणयोन १ ख. छ. ञ. ण. "" | २ ख छ. ञ ण नां वेतानां क° ३ ञ. ण ‘पभुकं । ४ गट. पियुक्त ° ५ ख. छ. ञ. ण. 'कधर्मा' |व. ज. ठ. अभ्यासो । ७ ञ, ठ. अभ्यासो । ८ क. ज. वा शुक्र । • ख. ग. वा चाण्डा | १० घ. ञ. च. ड. ढ. "नशायि । ११. ब. ण पुण्यक | १२ व यासह । १३ ख. ग. व. ड. ञ ट ठ ड ढ़! क्षिपं य । आनन्द गिरिकृ तटीका संचलितशांकरभाष्यसमेता- [५१वमा ध्या वा वैश्ययोनि वा स्वकर्मानुरूपेग | अथ पुनर्ये तद्विवरीना कपूचचरणो. पलक्षिा कर्माणोऽजुनुया अभ्यायो यत्ते पूर्ण यथाकर्म योनि पियेर कपूमेव धर्मसंबन्धवर्जितां जनुप्सितां योनिमापयेश्वपोनिं सूकरोनिं वा चण्डालयोनिं वा स्त्रमनुरूव । ये तु रमणीय चरणा द्विजावस्ते स्वकर्मस्थाश्रेदिष्टदिकारिणते धनादिगत्या गच्छन्वागच्छन्ति च पुनः पुनर्घटी- यन्त्रवत् | त्रिद्यां चेत्प्रायुस्तदाऽचिरादिना गच्छन्ति ॥ ७ ॥ तद्भूय एव भवतीत्येतस्प्रसङ्गतं परमप्रकृतं श्रुतिव्याख्यान मनुवर्तयति-- तत्तत्रेति । अन्याधिष्ठिो पूर्यबदमिलापादिति न्यायेन तेषु ब्रह्मादिषु संश्लिट येऽनुशवि- नस्तेषां मध्ये ये केचिदरिलो चन्द्रमण्डलप्रप्तेः प्रागवस्थायामनुष्ठित भुकरमगीयचर- णास्ते रमणीयां योर्निमापद्येरनिति संबन्धः | उक्तमेत्र स्पष्टपति - शोभन इति । कथं रम. णीयचरणानुरोधेन शोभतोऽनुवयोलते तत्राऽऽह - - क्रौति । ते नुतथिनों रेत: सिग्ये:गानन्तरं तेन कर्मणा रमगी योनिमापचेर भिति यर्त्तक्षेत्र मेवेति योजना । तत्रापि हेतुाह—स्व कर्मेति । अयेति प्रतीकं गृहीत्वा व्याचष्टे -- पुनरिति । तद्विपरीता- स्तेभ्यो विलक्षणा इति यावत् । ते कपू योनिमशुभौ तु यत्रशसिग्योगानन्तरमा - पद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना | तत्रापि बिले कारण नाह– स्वकर्मेति योनिर्विकल्ये तटीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुदति- ये विति । शुभानुशयवशाद्ये केचिद्ब्राह्मण दियोनिमापन्नास्ते स्त्रवर्णाश्रमविहितकनिष्ठाः सन्तो यत्री- ष्ट|दिकर्म कृतवन्तस्तद। दक्षिणेन पथा चन्द्रं गच्छन्ति । तत्र च भक्त भोगन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरे हन्तश्च केबलकर्निणो दृश्यन्ते । चेद्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लमेरन्नुत्तरेण यानेनेतो ब्रहलोकं गच्छन्तीत्यर्थः ॥ ७ ॥ १२ - । अथैतयोः पथोर्न कतरेणचन तानीमनि क्षुद्रा- व्यसदावर्तीनि भूतानि भवन्ति जायस्व त्रियस्त्रे- येतीय स्थानं तेनासौ लोको न संपूर्यते तस्माज्जुगुप्सेत तदेव लोकः ॥ ८ ॥ १ य. अभ्यासो २ ढ. °इ क्षिप्रं य° | ३ क. ख. ङ. चढशुक ङ ङ. ण. वा चाण्डा॰ । ५ ड. ढ. . तयः । ६. ष्टापून दि° । ७ क. ग. च. ट. ठ. दिना गच्छ° । ८ ख॰ ८. च. ढ ण, 'सतोऽर्चि' । ९ ख. छ. ञ. ण. त्तदपि पि । १० ग. ठ. ●ना योनिविकल्प | १ ( ख. ग. अ. उ. प. 'भाश | १२ ग. उ. 'ति । तू' । १३ ख. छ. पं. कथ्मक | श्री राम आश्रम दशमः खण्ड: १० छान्दोग्योपनिषत् | २९७ । यदा तु न विद्यासेबिनो नापीष्टादिकर्म सेवन्ते तदाऽयैतयोः पथोर्यथोक्त· योरर्चिधूमादिलक्षणयोर्न कतरेणान्यतरेण चनापि यन्ति तानीमानि भूतानि क्षुद्राणि दंशमशककौटा दीन्यसकृदावतीनि भवन्ति । अत उभयमार्गपरिभ्रष्टा ह्यस कृज्जायन्ते म्रियन्ते चेत्यर्थः । तेषां जननमरणसंततेरनुकरणमिदमुच्यते । जायस्व म्रियस्वेतीश्वरनिमित्तचेष्टोच्यते । जननमरणलक्षणेनैव कालयोपना भवति । न तु क्रियासु भोगेषु वा कालोऽस्तीत्यर्थः । एतत्क्षुद्रजन्तुलक्षणं तृतीय पूर्वोक्तो पन्थानावपेक्ष्य स्थानं संसरताम् | येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्त्यन- भिक्तानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति । तेनासौ लोको न संपूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविधया व्याख्यातः । प्रथमो दक्षिणोत्तरमार्गाभ्याम- पाकृतो दक्षिणोत्तरयोः पथोर्व्यावर्तनाऽपि मृतानामग्यो प्रक्षेपः समानस्ततो व्यावर्तनाऽन्येऽचिरादिना यन्त्यन्ये धूमादिना पुनरुत्तरदक्षिणायने षण्मासान्मा- 'नुवन्तः संयुज्य पुनव्र्यावर्तन्ते । अन्ये संवरसरमन्ये यायः पितृलोकमिति व्याख्याता । पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेणोक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम् - तेनासाँ लोको न संपूर्यत इति । यस्मादेत्रं कष्टा संसारगतिस्तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनितवेदनानु- भवकृतक्षणाः क्षुजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशित्ताः सागर इवागाधेऽप्लवे निराशाश्चोत्तरणं प्रति तस्माच्चैवविधां संसारगति जुगुप्सेत बीभत्सेत घृणी भवेन्मा भूदेवीवधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थ एप श्लोकः पञ्चाग्निविद्यास्तुतये ॥ ८ ॥ इदानी तृतीयस्थानमुपदिशति यदा विति । पौनःपुन्थेन लध्यमैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह – तेषामिति । यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्त्रेति प्रेरयत्येत दिहोच्यत इति द्रष्टव्यम् | तेनासावित्यादिवाक्यं व्या चष्टे - येनैवमिति । उक्तया रीत्या निर्णीतान्प्रश्नान्विबिध्य प्रतिपत्तिसौकर्यार्थं कथयति – पञ्चमस्त्विति । व्यावर्तनाऽपि १ क. °ष्टापूर्नादि । २ च. हॅ. णं. र्षां च ज° । 3 ङ. ह. ढ. °स्वेति । ज° । ११ ख. ष. ञ. ण. मित्ता चे' । ५ क. 'णक्ष' | ६ ङ.. 'यापिनो भवन्ति । न । च. 'यातना । १०. 'पर्ने भ' । ८ ग. ट. तंत्र | ९ क. सु शोभनेषु भो । १० क. ङ. 'विद्यायां व्या° | ११ ख. ग. ञ. ट. ण. शनि । १२ घ. ढ ण. जननम । १३ ख. ग.व.उ. बुं हुरुतरे | १४ ङ. ञ. 'त पू . | १५ ग. ट. 'बिंधतं । ३६ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता -[ ५ पञ्चमाध्याये- 1 3 ब्याख्यातेःयुत्तरत्र संबन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्टयनन्तरं विदुषां कार्मेणां च संबस्सरभितिज्ञ. निनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकमिंग इति विभागः । क्षीण!नुशैयानां चन्द्रलेोके भोक्तव्यं कर्म भोगेन क्षपिततःमिति यावत् । स्वशब्दमेवानुवदति--तेनेति । किमर्थनेषां महायासवती तीव्रा संसारगतिरुक्केत्याश- मय।ऽऽह—यस्मादिति । तृतीयस्थानस्य कष्टस्त्रं स्पष्टयति – यस्माच्चेति । जन्मादिना जनिता या वेदना तदनुभचे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः । तृतीय स्थान वदितरयोवृत्तिमत्वात्तुल्य कष्टतेत्यभिप्रेत्याऽऽह – तस्माच्चेति | संसारगःयु- पवर्णनस्य तात्पर्यमुक्त्वा पञ्चविद्यायामनुष्ठानसिद्धयर्थं तस्याः स्तात्रकं श्लेकमुदाहृय व्याचष्टे--तदेतस्मिन्नित्यादिना | पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥ ८ ॥ - २९८ स्तैनो हिरण्यस्य सुरां बिश्श्व गुरोस्तल्पमा- वसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चम- आऽऽचरश्स्तैरिति ॥ ९ ॥ स्तेनो हिरण्यस्य ब्राह्मणसुत्रर्णस्य हर्ता | सुरां पिन्ब्राह्मणः सन् | गुरोच तल्पं दारानावसन् । ब्रह्मा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सहाऽऽचरन्निति ॥ ९ ॥ ॥ ९ ॥ अथ ह य एतानेवं पञ्चाशीन्वेद न सह तैरण्याच- रम्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति

  • य एवं वेद य एवं वेद ॥ १० ॥

. इति पञ्चमाध्यायस्य दशमः खण्डः ।। १० ।। अथ ह पुनर्यो यथोक्ता पश्चान्वेद स तैरप्याचरन्महापातकभिः सह न पाप्मना लिप्यते शुद्ध एत्र । तेन पञ्चाग्निदर्शनेन पावितस्मात्पूतः पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोको भवति य एवं वेद यथोक्तं समस्त पञ्चभिः मश्नँः पृष्टमर्थंजातं वेद । द्विरुक्तिः समस्तमश्ननिर्णयप्रदर्शनार्था ॥१०॥ इति पञ्चमाध्यायस्य दशमः खण्डः ।। १० ।। १ ख. छ. ञ, ण. °शमिनां । २ ख. क. ञ. ण. मोकये क ३ ख. छञपती सं° । ४ क. ग. वङच. ड. उ. इ. ढ. पतितः । Sp's एकादशः खण्डः ११] छान्दोग्योपनिषत् | २९९ पञ्च महापातकिन: लेके निर्दिश्यन्ते न तु पञ्चाग्निविद्यास्तुतिरिह भातीत्याश- ट्र्याऽऽह--अथति । शुद्धत्रे हेतुमाह ——- तेनोते | कस्पेदं फलमित्यपेक्षायां पूर्वोक्त- विद्यावन्तमनुवदति -- य एवमिति ॥ १० ॥ इति पञ्चमाध्यायस्य दशमः खण्डः ॥ १० C ( अथ पञ्चमाध्यायस्यैकादशः खण्डः । ) दक्षिणेन पथ गच्छता मन्नभाव उक्तस्तद्देवानामन्नं तं देवा भक्षयन्तीति क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता | तदुभयदोपपरिजिहीर्षया वैश्वानरा- तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते । अत्स्यन्नं पश्यसि प्रियमित्यादिलि• ङ्गात् । आख्यायिकां तु सुखावबोधार्थी विद्यासंप्रदानन्यायप्रदर्शनार्था च- प्राचीनशाल औपमन्यवः सत्ययज्ञ: पौलुपिरिन्द्र- युम्नो भालवेयो जनः शर्कराक्ष्यो बुडिल ART आश्वतराश्चिस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाश्सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥ । प्राचीनशाल इति नामत उपमन्योरपत्यमौंपमन्यवः । सत्ययज्ञो नामतः पुलुपस्यापत्यं पौळुषिः ।, तथेन्द्रद्युम्नो नामतो भल्लवेरपत्यं भाल्लविस्तस्यापत्यं भालवेयः । जन इति नामतः शर्कराक्षस्यापत्यं शार्कराक्ष्यः । बुडिलो नामतोऽ- श्वतराश्वस्यापत्यमाश्वतराचिः | पञ्चापि ते हैते महाशाला महागृहस्था विस्ती र्णाभिः शालांभिर्युक्ताः संपन्ना इत्यर्थः । महाश्रोत्रियाः श्रुताध्ययनवृत्तसंपन्ना इत्यर्थः । त एवंभूताः सन्तः समेत्य संभूय क्वचिन्मीमांसा विचारैणां चक्रुः कृतवन्त इत्यर्थः । कथम् । को नोऽस्माकमात्मा किं ब्रह्मेत्यात्मब्रह्मशब्दयोरित रेतरविशेषणविशेष्यत्वम् | ब्रह्मेत्यध्यात्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चाऽऽत्मव्यतिरिक्त स्याऽऽदित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अभेदेनाss- त्मैव ब्रह्म ब्रह्मैवाऽऽत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म से आत्मेत्येतत्सिद्धं १ क. क. इ. 'का सु' । २ ङ. च. ढ ण. 'लाभिः संयुक्ताः | ३ घ ङ. रणं च' ! ४.ग. ङ.. च. ट. उ. ड. द. स्व । श्री राम शेष आश्रम आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता- [५ पञ्चमाध्यायें- भवति । मूर्धा ते व्यपतिष्यदन्धोऽभविष्यदित्यादि लिङ्गगत् ॥ १ ॥ पूर्वोत्तरैसंदर्भयोः संबन्धं दर्शयनुत्तरसंदर्भमवतारयत्ति -- दक्षिणेनेत्यादिना । उत्त- रग्रन्थस्य वैश्वानराख्यात्तृभाबप्प्रतिपत्त्यर्थवे गमकमाह -- अत्सीति । विद्यायाः संप्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्थो चाऽऽख्यायिका । दृश्यते चात्र प्राची - नशालप्रभृतीनां तःसंपत्तिरित्याह- - विद्येति । कथमात्मबह्मशब्दयोरितरेतर विशेषण वि शेष्यत्वं व्यावर्त्याभाबादित्याशङ्कयाऽऽह- - ब्रह्मेतीति । उक्तरीत्या मिथ विशेषगविशे- ष्यत्वे फलितमाह --अभेदेनेति । इतश्योपास्यस्य सर्वात्मत्वं गम्यते परिच्छिन्नोपासनस्य निन्दितावाद्धस्नः ऋतुबज्ज्यायस्त्वमिति न्यायादित्याह- - मूर्धेति ॥ १ ॥ ते ह संपादयांचक्रुरुद्दालको वै भगवन्तोऽयमा- रुणिः संवतीममात्मानं वैश्वानरमध्येति त५ हन्ता- भ्यागच्छामेति त५ हृाभ्याजग्मुः ॥ २ ॥ 2 ते ह मीमांसन्तोऽपि निश्चयमलभमानाः संपादयांचक्रुः संपादितवन्त आत्मन उपदेष्टारम् | उद्दालको वै प्रसिद्धो नामतो भगवन्तः पूजावन्तोऽयमारुणिररूण. स्थापत्यं संप्रति सम्यगिममात्मानं वैश्वानरमस्मदभिप्रेतमध्येति । तं हन्तैदानी- मभ्यागच्छामेत्येवं निश्चित्य तं हाभ्याजतन्तस्तमारुणिम् ॥ २ ॥ भगबन्तः सन्तः संपादयांचकुरिति पूर्वेण संबन्धः ॥ २ ॥ सह संपादांचकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियस्तेिभ्यो न सर्वमिव प्रतिपरस्ये हन्ता- हमन्यमापनुशासानीति ॥ ३ ॥ सह तान्दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा संपादयांचकार । कथम् । प्रक्ष्यन्ति मां वैश्वानर मिमे महाशाला महाश्रोत्रियास्तेभ्योऽहं न सर्वमिव पृष्टं मतिपत्स्ये वक्तुं नोत्सहे । अतो हन्ताहमिदानीमन्यमेषामभ्यनुशासानि वक्ष्या- म्युपदेष्टशरमिति ॥ ३ ॥

॥ ३॥ १ क, 'रयोः सं ) २ क. ख. ग. घ. ङ. च. ट. उ. ड. ढ. ण. तो हे भ° | ३ क. ग. व. ङ. च. ढ. ढ. 'मुस्तै गत' | उ. ण. मुस्तै ६ गत | ४ क. ग. च. द. ठ. द. 'वन्तः । आरुणि स | छान्दोग्योपनिषत् । तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्र- तीममात्मानं वैश्वानरमध्येति त हन्ताभ्याग- च्छामेति त हाभ्याजग्मुः ॥ ४ ॥ एवं संपाद्य तान्होवाच । अश्वपति नामतो भगवन्तोऽयं केकयस्थापयं कैकेयः संप्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥ ४ ॥ अश्वपतिरित्यादौ भगवन्त इति प्राचीनशालप्रभृतयः संबोध्यन्ते ॥ ४ ॥ तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार सह प्रातः संजिहान उवाच न मे स्तेनी जन- पदेन कदर्यो न मद्यपी नानाहिताग्निर्नाविद्वान स्वैरी स्वैरिणी कतो यक्ष्यमाणो वै भगवन्तोऽ- हमस्मि यावदेकेकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥ ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तर हैव वदे- दात्मानमेवेमं वैश्वानर संप्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥ तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समि त्पाणयः पूर्वाह्ने प्रतिचक्रमिरे तान्हानुपनीयैवै- तदुवाच ॥ ७ ॥ इति पञ्चमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ एकादश खण्ड: ११] ३०१ तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगण्यर्हणानि पुरोहितैर्मृत्यैश्च कारयांचकार कारितवान् । स हान्येद्यू राजा प्रातः संजिहान उवाच विनयेनोपगम्यैतद्धनं मंत्त उपादद्र्ध्वमिति तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रति- गृह्णन्ति मत्तो धनामीति मन्वान आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह । न मे १ च. उ. 'ति । स तैः । ३०२ आनन्दगिरिकृ त्तटी का संबलितशांकरभाष्यसमेता- [५ पश्चमाध्या ये मम जनपदे स्तेनः परस्वहर्ता विद्यते । न कदर्योऽदाता सति विभवे । न मद्यपो द्विजोत्तमः सन् | नानाहिताग्निः शतगुः | नांविद्वानधिकारानुरूपम् | न स्वैरी परदारेषु गन्ता । अत एव स्वैरिणी कुतो दुष्टचारिणी न संभवतीत्यर्थः । तैश्च न वयं धनेनार्थिन इत्युक्त आहाल्पं मत्रैते धनं ने गृह्णन्तीति | यक्ष्य - माणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदे. कैकस्मै यथोक्तमृत्विजे धनं दास्यामि तावत्प्रत्येकं भगवद्भयोऽपि दास्यामि । वसन्तु भगवन्तः पश्यन्तु च मम यागमित्युक्तास्ते होचुः । येन हैवार्थेन प्रयो जनेन यं प्रति चरेद्गच्छेत्पुरुषस्तं हैवार्थं वदेत् । इदमेव प्रयोजनमागमनस्येत्य न्यायः सताम् । वयं वैश्वानरज्ञानार्थिनः | आत्मानमेवेमं वैश्वानरं संमत्यध्येषि सम्यग्जानासि । अतस्तमेव नोऽस्मभ्यं ब्रहीत्युक्तस्तान्होवाच । प्रातव युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दाता मीत्युक्तास्ते ह राज्ञोऽभित्रायज्ञाः समित्याणयः सरिता अपरेयुः पूर्वले राजनं प्रतिचक्रमिरे गतवन्तः । यत ए महाशाला महाश्रोत्रियाँ ब्रालणाः सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भा- रस्ता जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः । तथाऽन्यैर्विद्योपा- दित्सुभिर्भवितव्यम् । तेभ्यश्चादाद्विद्यामनुपनीयैवोपनयनमकृत्वैवं तान् | यथा योग्येभ्यो विद्यामदात्तथाऽन्येनापि विद्या दातव्येत्याख्यायिकार्थः । एतद्वैश्वानर विज्ञानमुवाचेति वक्ष्यमाणेन संबन्धः ॥ ५ ॥ ६ ॥ ७ ॥ 10 इति पञ्चमाध्यायत्यैकादशः खण्डः ॥ ११ ॥ - 93 --- स हेत्यादि लोस्कारं व्याच-सहान्येरित्या दिन । यथोक्कं शास्त्रप्रसिद्ध मिति यावत् भगवदागम प्रयोजनं तदाह – वयं चेति । तन्ममापि नास्तीति शङ्कां निरस्पति - आत्मानित | शिष्यमावेनोसन्नेभ्यो विद्यः दातव्या न यथाकथंचिदिति राज्ञोऽभिप्रायः । ते हेत्यादिवाक्यस्य तात्पर्य दर्शयति – यत इति । योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि - विद्यार्थिन इति । तथेत्यत्रात:शब्दो द्रष्टव्यः । उपनयनं पादयोर्निप (प) तनम् । वक्ष्यमाणं वैश्वानर- 0 १ च. दुराचारी। २ट. तैर्वयं धनेना॰ । उ. तैर्न व°। ३ क. धनार्थि । ४ ङ नतिगृ । ५ ङ. °न्तोऽस्मीति त । ६ ख. ग. ञ. ट. या महामा ७क. 'दिद्यां विवक्षुरनु । ८ ङ. °व तां यथा । ९ ख. ग. ङ. ञ. ण. ङ. 'रज्ञा' 1०ङ, डड. =धः ॥ ११ ॥ औ . ११ क. ग. ट. सोपस्करं । १२ क. 'नम° । द्वादशः खण्डः १२] छान्दोग्योपनिषत् | ३०३ विज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् । अख्यायिका तात्पर्यमुपसंहरति — यथेति । । ५ ॥ ६ ॥ ७ ॥ इति पञ्चमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ अथ पञ्चमाध्यायस्य द्वादशः खण्डः । ) औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजनिति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुस्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥ स कथमुवाचेत्याह- औपन्यव हे कमात्मानं वैश्वानरं त्वमुपास्स इति पप्रच्छ | नन्वयमैन्याय आचार्य: सशिष्यं पृच्छतीति । नैष दोषः । यद्वेत्थ तेन मोपसीद तवस्त ऊर्ध्वं वक्ष्यामीतिन्यायदर्शनात् । अन्यत्रोप्याचार्यस्याम- तिभानवति शिष्ये प्रतिभोत्पादनार्थः मश्नां दृष्टाऽजातशत्रोः, कैव तदाऽभूत्कृत एकदागादिति | दिवमेव झुलोकमेव वैश्वानरमुपासे भगवो राजन्निति होवाच । एप वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धा वैश्वानर आत्मा मनोऽवयव भूतत्वाद्यं त्वमात्मानमात्मैकदेशमुपस्से तस्मात्सुतेजसो वैश्वानरस्योपासनात्तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्पेण च सुतमासुतं चाहर्गणादिषु तब कुले दृश्यतेऽतीय कर्मिणस्वत्कुलीना इत्यर्थः ॥ १ ॥ . शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिक्तेति न्यायेन शङ्कते – नन्विति | वाक्यशेषाव- म्मेन दूषयति - नैष दोष इति । बृहदार कश्रुत्याले चनायामपि नैतदन्याय्यमि. -- अन्यत्रापीति । आचार्यस्याजातशत्रोरिति संबन्धः | तस्यऽऽःमध्ये हेतुम ह आत्मन इति । एकाहादिरूपो ज्योतिष्टोम, दिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रसुतं सत्रे वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥ १ ॥ याह -- अत्स्पन्नं पश्यसि त्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते क.व. ग.न. १ ड ढ ण. मपन्या । २ क ख ग घ ङ. ञ ट ढ. 'त्राप्य | ञ. ढ. ङ, ण, स्मामा | ४ ख. ञ ड ढ ण. कर्म पी १ क. शिष्या आचा। ३०४ आनन्द गिरिकृत टीकासंवळितशांकरभाष्यसमेता-[ ५ माध्या मूर्धा त्वेष आत्मन इति होवाच सूर्धा ते व्यपतिष्य- यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ।। १२ ।। अत्स्यन्नं दीप्ताग्निः सन्पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् | अन्योऽध्यक्षप पश्यति च प्रियं भवत्य॑स्य सुतं प्रसुतमासुतमित्यादि कमित्वं ब्रह्मवर्चसं कुले यः कश्चिदेतं यथोक्तमेवं वैश्वानरमुपास्ते | मूर्धा त्वात्मनो वैश्वानरस्यैव न समस्तो वैश्वानरः । अतः समस्तबुद्धया वैश्वानरस्योपासनान्मूर्धा शिरस्ते विपरीतग्राहिणो व्यपतिष्यद्विपतितमभविष्यत् । यद्यदि मां नाऽऽगमिष्यो नाऽऽगतोऽभविष्यः | साध्वकार्षीर्यन्मामागतोऽसीत्यभिप्रायः ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ - न केवलं प्राचीनशालनिष्ठमिदं फलं किंत्वन्यस्यापि भवतीत्याह – अन्योऽपीति । तर्हि यथोक्तेश्वानरज्ञानादेव कृतकृत्यतेत्यांशङ्कचाऽऽह- मूर्चाविति । अक्षरार्यमुक्वा विवक्षितार्थमाह—साध्विति ॥ २ ॥ इति पञ्चमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अथ पञ्चमाध्यायस्य चयदॆशः खण्डः ।) अथ होवाच सत्ययज्ञं पौषि प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मा- नमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ ३ ॥ अथ होवाच सत्ययज्ञ पौलाप हे प्राचीनयोग्य के त्वमात्मानमुपास्स इत्यादि. स्यमेव भगवो राजनिति होवाच । शकुनीलादिरूपत्वाद्विश्वरूपत्वमादित्य सर्वरूप वाद्वा । सर्वाणि रूपाणि हि त्वाष्टाणि यतोऽतो वा विश्वरूप आदित्य स्तदुपासनात्तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥ १ ॥ १. स. ङ. च. ढं. ढ० °त्यस्यापि ० | २ . सुतमि° | ३ ख. ग. ञ. ढ. "र्वां ते वि' । चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत् | अथ प्राचीनशाले तृष्णीभूते जिज्ञासमाने सध्यनन्तरमित्यर्थः । आदित्यस्य शुक्लवा- दिरूपस्चमष्टमे स्पष्टी भविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयंति -- सर्वाणीति ॥ १ ॥ प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमयनं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षु- ट्वेतदात्मन इति होवाचान्धोऽअविष्यो यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ किंच त्वामनु मवृत्तोऽश्वतरीभ्यां युक्तो रथोऽश्वतरीरथो दासीनिष्को दासी भिर्युक्तो निष्को हारी दासीनिष्कः । अत्स्यन्नमित्यादि समानम् | चक्षुर्वैश्वान- रस्य तु सविता । तस्य समस्तैबुद्धघोपासनादन्योऽभविष्य ऋक्षुहनोऽभविष्यो यन्मां नाऽऽगमिष्य इति पूर्ववत् ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ।। १३ ।। अत्स्यन्नमित्यादि चक्षुङ्कृतदित्यतः प्राक्तनमिति शेषः । चक्षुष्वेतदित्यादिवाक्यं व्याचष्टे- चक्षुरित्यादिना । तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह – पूर्ववदिति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अब पञ्चमाध्यायस्य चतुर्दशः खण्डः । ) अथ होवाचेन्द्रद्युम्नं मालवेयं वैमाघपय कं त्वमात्मानमुपास्स इति वायुमेव भगवो राज. निति होवाचेष वै पृथग्वत्माऽऽत्मा वैश्वा- नरो यं त्वमात्मानमुपास्से तस्मात्वां पृथ- ग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥ १ क. ख. ग. ब. च. ज. ञ. ट. उ. त. थ. °विष्यमां | २ ङ. च. ढ. ण. 'स्तुहू सुयोषा | ३ व. ठं. ड. ण. 'ष्टचक्षु' । ४ क. ग. व. ङ. झ. ड. ठ. त थ आययन्ति । आनन्द गिरिकृतीका संबलितशांकरभाष्यसमेता- [५ पञ्चमाध्याये- अथ होत्राचेन्द्रद्युम्नं भालत्रेयं वैयाघ्रपथ कं स्वमात्मानमुपास्स इत्यादि समानम् । पृथग्वर्त्मा नाना बत्मनि यस्य वायोराबहोद्वहादिभि देवर्तमानस्य सोऽयं पृथम्बम वायुः | तस्मात्पृथग्वत्र्मात्मनो वैश्वानरस्योपासनात्पृथङ्नाना- दिक्कास्त्वीं बलयो वस्त्रान्नादिलक्षणा वलय आयन्त्यागच्छन्ति । पृथग्रथश्रेणयो रथपङ्कयोऽपि त्वामनुयन्ति ।। १ ।। सत्ययज्ञोपरमान्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्व- दति प्रतीकमादाय व्याचटे-नानेति । आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्थेन वहती- त्युद्वहः । तस्माचामित्यादि व्याच – तस्मादिति । नानादिक्का नानाविध सु दिक्षु भवा इत्येतत् ॥ १ ॥ अत्स्पन्नं पश्यसि शियमन्त्रं पश्यति प्रियं भवत्य- स्प ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरसु- पास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्ययन्मां नाऽऽगमिष्य इति । २ ॥ इति पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति होवाच प्राणस्ते तवोदक्रमिष्यदुत्क्रान्तोऽभविष्यद्यन्मां नागमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ अस्यन्नमित्यादि समाननित्यत्राऽऽदिपदमुनास्त इत्यन्नाक्यसंग्रहार्थम् | उत्तरवाक्ये प्यभिप्रायस|म्पं मत्व।ऽऽह -- प्राणस्त्विति ॥ २ ॥ इति पञ्चमाध्यापस्य चतुर्दशः खण्डः ॥ १४ ॥ ( अथ पञ्चमाध्याय: खण्ड: १ ) अथ होवाच जनर शार्कराक्ष्य के त्वमात्मानमु पास्त इत्याकारांमेव भगवो राजनिति होवाचैष १ क. ख. ग. व च. ञ. ट. ठ. ढ. ण. त्ममा ना २ ख. व. ङ. ञ. ड. ढ. “दिदै' । ३ क ख. ग. च. ञ. ट. उ. 'मत्मा वा । ४ क. °स्त्वां प्रति व’ | ५० म. व. ङ, च. ट. ठ. इ. आयया । O षोडशः खण्डः १६ ] छान्दोग्योपनिषत् | वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥ अथ होवाच जनमित्यादि समानम् । एष वै बहुल आत्मा वैश्वानरः । बहु- लत्वमाकाशस्य सर्वगतत्वाद्वहुलगुणोपासनाच्च । त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिनौ ॥ १ ॥ इन्द्रद्युम्नोपरमानन्तर्यमथशब्दार्थः । अत्राऽऽदिपदमेष इत्यस्मात्प्राक्तनवाक्यसंग्रहार्थम् । ऋथम।क।शस्य बहुलत्वमत अह-बहुलत्वमिति ॥ १ ॥ अत्स्यन्तं पश्यसि त्रियमत्यन्तं पश्यति प्रियं भवत्य- स्य ब्रह्मवर्चसं कुले य एतभेवमात्मानं वैश्वानरमु पास्ते संदेहस्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्थयन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ संदेहस्त्वेष संदेहो मध्ये॑मं शरीरं वैश्वानरस्य | दिहेरुपचयार्थत्वान्मांसरु- घिरास्थ्यादिभिश्च बहुलं शरीरं तत्संदेहस्ते तव शरीरं व्यशीर्यच्छीर्णम भवि- घ्यद्यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ कथं शरीरैस्य मध्यमे भागे संशयवाची संदेहशब्दो वर्तते तत्राऽऽह - दिहेरिति । आकाशस्य सर्वगतत्वेन बहुलत्वादेहस्यें च परिच्छिन्नत्वेन तद्भाव त्कथमाकाशं वैश्वानरस्य शरीरं स्यादित्याशङ्कयाऽऽह - मांसेति । तच्छरीरमिति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अथ पञ्चमाध्यायस्य षोडशः खण्डः । ) अथ होवाच बुडिलमाश्वतरावि वैयाघ्रपय के त्वमात्मानमुपारस इत्यप एव भगवो राजनिति १ ख. ङ. ण. 'ना पशुभिरश्वाजादिभिः सं' | ञ. ना पशुभिरश्वादिभिः । सं° । ड. ●ना प्रशुभिव्य गोश्वादिभिः सं° | २ क. च. 'ध्यमश' | ३ ख. छ. ञ. ण. "रम । ४ ख. छ. ञ. "स्वप' ३०८ आनन्द गिरिकृतटीका संवलितशाकरभाष्यसमेता-[५ पचनाच्या होवाचैष वै रविरात्मा वैश्वानरो यं त्वमात्मानमु- पास्से तस्मात्त्व रयिमान्पुष्टिमानसि ॥ १ ॥ अथ होवाच बुडिलमाश्वतराश्विमित्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः। अद्भयोऽन्नं ततो धनमिति । तस्माद्रयिमान्वनवांस्त्वं पुष्टिमांच शरीरेण पुष्टेयानेनिमित्तत्वात् ॥ १ ॥ LEW जनस्योपरमानन्तर(र्थ) नथशब्दार्थः । कथमवात्मको वैश्वानरो रयिरिति धनेन निर्दि- श्यते तत्राऽऽह्-अद्भय इति । आयुर्वे घृतमितिकार्यवाचकन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् । धनरूपवैश्वानरोपासना द्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकाबापस्तत्राऽऽ — पुऐश्चेति ॥ १ ॥ - अत्यन्नं पश्यसि शिवमत्यन्तं पश्यति प्रियं भव- त्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर- मुपास्ते बस्तिस्त्वेष आत्मन इति होवाचं बस्ति- स्ते व्यभेत्स्ययन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य षोडशः खण्डः ॥ १६ ॥ यस्तिस्त्वेष आत्मनो वैश्वानरस्यें वस्तिर्भूत्रसंग्रहस्थानं वस्तिस्ते व्यभेत्स्य- द्भिन्नोऽभविष्यद्यन्मां नाऽऽगमिष्य इति || २ || इति पञ्चमाध्यायस्य षोडशः खण्डः ॥ १६ ॥ सूत्राशयो धनुर्वैक्रो बस्तिरित्यभिधीयत इत्याशयेनाऽऽहं- बस्तिरिति ॥ २ ॥ इति पञ्चमाध्यायस्य पोडशः खण्डः ॥ १६ ॥ ( अथ पञ्चमाध्यायस्य सप्तदशः खण्डः । ) अथ होवाचोद्दालकमारुणि गौतन के त्वमात्मा- नमुपास्स इति पृथिवीमेव भगवो १ ब. ठ. 'अहेतुत्वा । २ क. ख. ग. घ. ङ. च. ट. ड. ण. 'त् | बस्ति | ३ ख. गं. च. ङ. ण. झ. उ. त. थ. "स् वस्ति । ४ ख. ग. व. ङ.. ज. झ. उ. त. थ. चवस्ति । ५.ख.. ग. घ. ङ. ष. ट. उ. ड. ण. 'स्य वस्ति । ६ ख ञ. ठ. ढ ण. 'संहारस्था' | ७ ख ग घ. ख. च. ठ. ण. °नं वस्ति । ८ ख. ग. छ. ञ, ण, 'को रिल"। ख. छ, ण. ॰इ। बस्ति 6 अष्टादशः खण्डः १८] छान्दोग्योपनिषत् | निति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥ अत्स्यनं पश्यसि मियमत्यन्नं पश्यति भियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्ला- (स्येतां यन्मां नाऽऽगमिष्य इति ॥ २ ॥ इति पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ अथ होवाचोद्दालकमित्यादि समानम् | पृथिवीमेव भगवो राजन्निति हो- वाच । एष वै प्रतिष्ठा पादौ वैश्वानरस्य | पादौ ते व्यग्लास्येतां विम्लानावभ- विष्यती श्लथीभूतौ यन्मां नाऽऽगमिष्य इति ॥ १ ॥ २ ॥ इति पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ प्राचीनशालप्रभृतिषु पञ्चसु मौनमातिष्टमानेष्वनन्तरमित्यथशब्दार्थः ॥ १ ॥ २ ॥ पञ्चमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ -- ( अथ पञ्चमाध्यायस्याष्टादशः खण्डः । ) तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वा- नरं विद्वासोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमाभ- विमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेप्यात्मस्वन्नमत्ति ॥ १ ॥ तान्यथोक्तवैश्वानरदर्शनवतो होवाच । एते यूयं वै स्खल्वित्यनर्थको यूयं पृथगिवापृथवसन्तमिममेकं वैश्वानरमात्मानं विद्वांसोऽन्नमत्थ परिच्छिन्नात्मधु- ऊँचेत्येतद्धस्तिदर्शन इव जात्यन्धाः | यस्त्वेतमेवं यथोक्तावयवैर्य॒मूर्धादिभिः १ क. 'तां शिथिलीभू” । २ ख. ञ. द्धयेत्यर्थः | हस्ति' | ३ क. ग. घ. च. ट. डड. 'दिभिर्वि' । आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता– [ ५ पञ्चमाध्याये- पृथिवीपादान्तैर्विशिष्टयेकं प्रादेशमात्रं प्रादेशैर्द्युमर्धादिभिः पृथिवीपादान्तैरव्यात्मं मीयते ज्ञायत इति प्रादेशमत्रम् | सुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः । छुलोकादिपृथिव्यन्तमंदेशपरिमाणो वो प्रादेशमात्रः । प्रकर्पेण शास्त्रेणाऽऽविश्यन्त इति प्रादेशा ह्यलोकादय एव तावत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथाऽभिप्रेतः । तस्य ह वा एतस्याऽऽत्मन इत्याद्युपसंहारात् । प्रत्यगात्मतया • भिविमीयतेऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नराभयति पुण्यपापानुरूपां गतिं सर्वात्मैप ईश्वरो वैश्वानरो विश्वो नर एव व सर्वा त्वात् । विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरस्तमेव- मुपास्ते यः सोऽदन्नन्नादी सर्वेषु लोकेषु झुलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोवृद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन्नन्नपत्ति | न स्थाऽज्ञः पिण्डमात्रा भियनः सन्नित्यर्थः ॥ १ ॥ 99 - ! उद्दालकान्तेषु विद्यार्थिधूपसन्नेषु सामस्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनु- वदति – तानित्यादिना । अनर्थका विवानर्थको निपातौ न वनर्थकावेव । तेषां मिथ्याज्ञ।नित्वप्रसिद्धिस्मारकत्वात् । यृयमित्यन्वयार्थ प्रगुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांत इति संवन्धः । यथा जात्यग्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽ. त्मानं बुद्धवन्तः । तथा च मिथ्यादर्शनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः । प्रध.नविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति - यस्त्वि- त्यादिना | एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति संबन्धः । एवंशब्दार्थमाह- यथोक्तेति | एकं समस्तं त्रैलोक्यात्मकमिति यावत् । प्रादेशमात्रमित्येतद्विभजते-- प्रादेशैरिति । यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं भीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् | प्रकारान्तरेण व्याचटे - मुखादिषु वेति । तेषु हि प्रदेशे- A १५ ० १ ख. ग. व. च. ञ. ट. ठ. ण. 'चं प्रदे' । २ ख. ञ. ड. ढ ण. 'मात्रो भु | ३ क. ख.ग. ञ. ट. ॰ष्वकर्तृत् । ४ ख. व. ञ. ण. ति दे । ५. वादे । ६ उ. ड. ढ. एता | ७ ख. ग. घ. ङ. ञ. ण. दिचिब' | ८ ख. ञ. ङ. ढ ण. 'तिष्ठित इ' | ९ ठ. मेतम् । त' । १० ङ. ठ. बिश्वन | १५ च. ठ. वा विश्वात्म' । १२ ङ. ण. त्मकत्व | ५३ ङ. 'थाऽन्यः पि' । ढ ण. थाऽन्योऽज्ञः | १४ च. 'मानी स° | १५ ख. छ. ञ. ण. ते | दें । अष्टादशः खण्डः १८.] छान्दोग्योपनिषत् | ध्वयमंत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः । विधान्तरेण व्याष्ट ह्यलोकादीति | अर्थान्तरमह - प्रकर्षति । आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह – शाखान्तरे विति । अस्तु तर्हेि जाबालश्रुयनुसारेण मूर्चानमारभ्या. घरफलंकपर्यन्ते देहावयवे संपादितो वैश्वानरः प्रादेशमात्र इति नेत्याह – इह त्विति । सर्वात्मत्वेन वैश्वानरस्योपसंहारदर्शनान्नात्र जाबालश्रुतिरनुस व्व्यर्थः । विशेषगान्तरं व्याचष्टे - प्रत्यगात्मतयेति । सर्वेश्वरत्वं सर्वत्मत्वं सर्व प्रत्यक्षत्वं वा हेतूकृत्य वैश्व नरशब्दमनेकधा व्याकरोति—विश्वानित्यादिना | ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽन्नमत्तीति संबन्धः । कथमात्मशब्देन शरीर.दयो गृह्यन्ते तत्राऽऽह - - तेषु हीति । सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति — वैश्वानरविदिति ।। १ ।। तस्य ह वा एतस्याऽऽत्मनो वैश्वानरस्य सूर्यै- व सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्मऽऽत्मा संदेहो बहुलो बस्तिरेव रविः पृथिव्येव पादा- बुर एव वेदिलमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्दाहार्यपचन आस्पमाहवनीयः ॥ २ ॥ इति पञ्चमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ कस्मादेवम् | यस्मात्तस्य ह वै प्रकृतस्यैवैतस्याऽऽत्मनो वैश्वानरस्य मूर्येक सुतेजाचक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽऽत्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ । अथवा विध्यर्थमेतद्वचनमेवमुपास्य इति । अथेदानीं वैश्वान- रविदो भोजनेऽग्रिहोत्रं संपिपादविषन्नाह - एतस्य वैश्वानरस्य भोक्तुरुर एव वैदिराकारसामान्यात् । लोमानि वहिनेद्यामिवोरसि लोमान्यास्तीर्णानि न दृश्यन्ते | हृदयं गार्हपत्यो हृदयाद्धि मनः प्रणीतमिवानन्तरी भवत्यतोऽन्वाहा. र्यपचनोऽग्निर्मनः । आस्यं मुखमाहवनीय इवाऽऽहवनीयो हूयतेऽस्मिन्नन्न मिति ।। २ ।। इति पञ्चमाध्यायस्याष्टादशः खण्डः ॥ १८ ॥ वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्वेतोर्निश्चितमित्याशङ्कामनूय हेतुप्रदर्श- नपरत्वेनोत्तरत्येनोत्तरं वःक्यमुपादत्ते- - कस्मादित्यादिना | वैश्वानरस्य सर्वात्मत्वात्तदु- ५ क. ग. ट. ‘मकर्तृत्वे॰ । २... °लप | ३ ख. ध. ङ. ज. झ. उ. त. थ. "लो वस्ति । ४ . . °दा उर ५ ख ग घ. ड. उ. ड. ढ. 'लो वस्ति° ६ क. ट. “नोत्तरं । ३१२ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ५पञ्चमाध्यामे पासकस्यापि तदात्मतथा सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः । तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह–अथ वेति । प्रधानविद्या मुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति — अथेति । संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहे- त्यर्थः । वेदिरिति स्थण्डिलमा गृह्यते । अग्निहोत्रे ताबन्मात्रस्योपयुक्तत्वादितरस्य दर्श- पूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीयन्ते ये दर्भा [ स्ते ] वहि:शब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुःखात्, प्रणीतमुत्पन्नमिवेत्यर्थः । आहह्ननीयसादृश्यं च मुखस्य दर्शयति — आहवनीय इति ॥ २ ॥ - इति पञ्चमाध्यायस्वाष्टादशः खण्डः ॥ १८ ॥ ( अथ पञ्चमाध्यायस्यैकोनविंशः खण्डः । ) तयद्धक्के प्रथममागच्छेनोमी ५ सयां प्रथ मामाहुतिं जुहुयातां जुहुयात्प्राणाय स्वाहेति प्राणस्तृष्यति ॥ १ ॥ तत्तत्रैवं सति यद्भक्तं भोजनकाल आगच्छेद्भोजनार्थं तद्धोमयं तद्धोतव्य- मग्निहोत्रसंपन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गतिकर्तव्यता प्राप्तिरिह सभोक्ता यां प्रथमामाहुतिं जुहुयात्तां कथं जुहुयादित्याह- प्राणाय स्वाहेत्यनेन मन्त्रे- णाऽऽहुतिशब्दादवदानप्रमाणमन्नं क्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥ १ ॥ एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रःवस्य सामा- न्यादग्युद्भरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्कय तद्बुद्धिमात्रस्य वित्रक्षितत्वान्मैवमि- त्याह- - अग्निहोत्रेति । इहेति वैश्वानरविदो भोजनमुच्यते । प्रकृतहोमगतावान्तरवि भागमाह -- स भक्तिति । कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छयते तत्र प्रथमं प्रत्याह-- --प्राणायेति । यदि द्वितीयस्ताऽऽह – आहुतीति । अव- दानस्य प्रमाणं परिमाणं कर्मिणां प्रमाणं प्रसिद्धं तेन परिमितमिति यावत् । तृतीयश्चे- तत्राऽऽह--तेनेति ॥ १ ॥ माणे तृप्यति चक्षुस्तष्पति चक्षुषि तृप्पत्या- दित्यस्तृप्यत्यादित्ये तृप्यति यौस्तुप्यति दिवि तृप्यन्त्यां यत्किंच यौवाऽऽदित्यश्वाधितिष्ठत- १ ग. घ. छ च. ट. ठ. ढ. र्थं तद्धोमार्य होगी। एकविंशः खण्डः २१ ] छान्दोग्योपनिषत् । स्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर- नायेन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ प्राणे तृष्यति चक्षुस्तृप्यति चक्षुरादित्यो चौथेत्यादि तृप्याते यञ्चान्यद्यौ आऽऽदित्यश्च स्वामित्वेनाधितिष्ठतस्तच्च तृप्यति तस्य तृप्तिमनु स्वयं भुजानस्तु- प्यत्येवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरैस्था दीप्तिरुज्ज्वलत्वं मागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ॥ भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणादेस्तृतौ शास्त्रमिति त्रिभागमभिोलाऽऽ — प्रत्यक्षमिति । मजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥ २ ॥ इति पञ्चमाध्यायस्यैकोनविंशः खण्डः ॥ १९ ।। ( अथ पञ्चसाध्यायस्य विशः खण्डः अथ यां द्वितीयां जुहुयानां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ च्याने तृष्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमा - स्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति ततृष्पति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर- आयेन तेजसा ब्रह्मवर्चसेनति ॥ २ ॥ इति पञ्चमाध्यायस्य विंशः खण्डः ॥ २० ॥ ( अथ पञ्चमाध्यायस्यैकविंशः खण्डः । ) अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्य- पानस्तृप्यति ॥ १ ॥ 1 १ ख. चे, ञ, उ, ड. ण. °त्येष म° । २ ग. घ. ङ. च. उ. ढ. 'रगना दी। Vo आनन्द अपने पति वाक्प्यति वाचि तृप्यन्त्यामनि प्पत्यमौ तृष्पति पृथिवी तृष्पति पृथिव्यां तृप्यन्त्यां यत्किच पृथिवी चाग्निश्वाधितिष्ठतस्तत्तृ- प्यति तस्यानु तृप्तिं तृष्पति प्रजया पशुभिरन्नाद्येन "तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति पञ्चमाध्याय स्यै कविंशः खण्डः ॥ २१ ॥ गिरिकृतीकासंवलितशाकरभाष्यसमेता-[ ५ पञ्चमाध्याये- (अथ पञ्चमाया द्वाविंशः खण्डः 1 )

अथ यां चतुर्थी जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥ समाने तृप्पति मनस्तृष्पति मनसि तृष्यति पर्ज- पस्तुष्यति पर्जन्ये तृष्यति विद्युत्तृष्पति विद्युति तृप्यन्त्यां यत्किंच वियुच्च पर्जन्यश्वाधितिष्ठतस्त- तृष्यति तस्यानु तृप्तिं तृप्पति प्रजया पशुभिरना येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ 0 इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ अथ पञ्चमाध्यायस्य स्य त्रयोविंशः खण्डः । ) अथ यां पञ्चमों जुहुयानां जुहुयादुदानाय स्वाहेत्यु- - दानस्तृप्यति ॥ १ ॥ उदाने तुष्यति त्वक्तृप्यति त्वचि हृष्यन्त्यां वायुस्तृष्वति वायी तृप्त्याकाशस्तृप्यत्या- काशे तुष्यति यत्किच वायुश्वाऽऽकाशश्चाधि- १ ॠ. ख. ग. व. ङ.. ज. झ ञ ट . चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत् । 1402 तिष्ठतस्तत्तृष्यति तस्यानु तृति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसमेति ॥ २ ॥ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ अय य़ां द्वितीयां तृतीयां चतुर्थी पञ्चमी मिति सम समानैम् ।। १ ॥ २ ॥ इति पञ्चमाध्यायस्य विशः खण्डः ॥ २० ॥ ॥ १ ॥ २ ॥ ॥ १॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ ॥ १ ॥ २ ॥ - इति पञ्चमाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ 1995 इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ इति पञ्चमाध्यायस्य विंशः खण्डः ॥ २० ॥ इति पञ्चमाथ्यायस्यैकविंशः खण्डः ॥ २१ ॥ Ame • इति पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ इति पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ ( अथ पञ्चमाध्याय चतुंशः खण्डः । ) सय इदमविद्वानग्रिहोत्रं जुहोति यथाऽङ्गारा- नपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ १ ॥ स यः कश्चिदिदं वैश्वानरदर्शनं यथोत्तमविद्वान्स नग्निहोत्रंसिद्धं जुहोति यथाऽङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयातादृक्तत्तुल्यं तस्य तदमिहोत्रहवनं स्याद्वैश्वानरविदोऽग्निहोत्रमपेक्ष्येति प्रसिद्ध मिहोत्रनिन्दया वैश्वा नरविदोऽग्निहोत्रं स्तूयते ॥ १ ॥ 1 ३१५ ० हुंच. उ. मन्यत् ॥ २० ॥ २ ञ. ठ, ड, ढ ण. 'ते । अत' | आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता- [५ पञ्चमाध्याये- प्रसिद्ध।ग्निहोत्रनिन्दाद्वारेण वैश्वानरविंदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति -- स यः कश्चिदित्यादिना ॥ १ ॥ अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥ अतश्चैतद्विशिष्टमग्निहोत्रम् | कथम् । अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेण्वित्याद्युक्तार्थम् । हुतमन्नमत्तत्यि- नयोरेकार्थत्वात् || २ || प्राणाग्निहोत्रस्य वैशिष्टये हेत्वन्तरैमतः शब्दोपात्तं प्रश्नपूर्वकं प्रकटयति -- कथमित्या दिना । नैयभिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता की स्थशब्दार्थः । एतदिति वैश्वानरदर्शनमुक्तम् । एवमिति । वैश्वानरस्योक्त- सर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति सांपादिकमग्निहोत्रं गृह्यते । कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृश- मिदं वाक्यं तत्राऽऽह—हुतमिति ॥ २ ॥ 199 तयथेषीकातूलमत्रौ प्रोतं प्रदूतैव हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥ किंच तद्यथेषीकायास्तूल मैग्रममौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रमेवं हास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तः सर्वे निरवशिष्टाः पाप्मानो धर्माधर्माख्या अनेकजन्मसंचिता इह च प्राग्ज्ञानोत्पत्तेर्ज्ञानिसहभाविनय प्रदूयन्ते प्रदोरन्वर्त- मानशरीरारम्भकपाप्मवर्ज, लक्ष्यं प्रति मुक्तेषुववृत्तफलत्वात्तस्य न दाइः । य एतदेवं विद्वानग्निहोत्रं जुहोति भुङ्गे ॥ ३ ॥ इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति - किं चेति । तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुखामध्यवर्ति- तृ गस्येत्येतत् । सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्कयाऽऽह–वर्तमानेति १ ण. “रमिनः । २ ख. छ. ञ. ण. 'लका' । ३ञ. ठ. मौ । ४ ख. म. १० ङ. ञ. ट. ड. ढ. °न्ते क न्चतुर्विंशः खण्डः २४] छान्दोग्योपनिषत् । ३१७ वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तस्कर्तुः सर्वदोषासर्शित्व- मित्याशयेनाऽऽह- इ – य एतदिति ॥ ३ ॥ तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छे- दात्मनि हैवास्य तद्वैश्वानरे हुत५ स्यादिति तदेष श्लोकः ॥ ४ ॥ स यद्यपि चण्डालायोच्छिष्टानर्हायोच्छिष्टं प्रयच्छेदुच्छिष्टं दद्यात्प्रति- षिद्धमुच्छिष्टदानं यद्यपि कुर्यादात्माने हैवास्य चण्डालदेहस्थे वैश्वानरे तद्भुतं स्यान्नाधर्मनिमित्तमिति विद्यामेव स्तौति । तदेतस्मिन्स्तुत्यर्थे श्लोको मन्त्रोऽ- प्येष भवति ॥ ४ ॥ विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थ- स्तस्मिन्नित्येतत् ॥ ४ ॥ यथेह क्षुधिता बाला मातरं पर्युपासत एव५ सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमु- पासत इति ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति च्छान्दोग्योपनिषदि पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदा नो माताऽनं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदोऽग्निहोत्रं भोजनमुपासते कदा त्वसौ भोक्ष्यत इति, जगत्सर्वे विद्वद्भोजनेन तृप्तं भवतीत्यर्थः । द्विरुक्तिरध्याय- परिसमाप्त्यर्था ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति श्रीमद्भोविन्दभगवत्पूज्यपादशिष्यस्य परमहंस परिव्राजकाचा- र्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्विवरणे पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ ३१८ आनन्दगिरिकृतटीक।संवलित शांकरभाष्यसमेता- [ ६ पष्टाध्याये- मन्त्रस्य तात्पर्यार्थं दर्शयति - जगदिति । विदुषो वैश्वानरात्मनः सर्वात्मत्यादि सर्थः ॥ ५ ॥ इति पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपाद् शिष्यभगवदा- नन्दज्ञानकृतायां छान्दोग्योपनिषद्भाष्यूटी कायां पञ्चमोऽध्यायः समातः ।। ५ ।। AY (अथ षष्टाध्यायस्य प्रथमः खण्डः । ) हरिः ॐ । श्वेतकेतुऽऽरुणेय आस त५ह पितोवाच श्वेत- 3 केतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ १ ॥ श्वेतकेतुर्हाऽऽरुणेय आसेत्याद्यध्यायसंवन्धः । सर्वं खल्विदं ब्रह्म तज्जला- नित्युक्तं कथं तस्माज्जगदिदं जायते तस्मिन्नेव च लीयतेऽनिति च तेनैवेत्ये- तद्वक्तव्यम् । अनन्तरं चैकस्मिन्भुक्त विदुषि सर्व जगतृसं भवतीत्युक्तं तदेकत्वे सत्यात्मनः सर्वभूतस्थस्योपपद्यते नाऽऽत्मभेदे कथं तदेकत्वमिति तदर्थोऽयं द कथ च त षष्ठोऽध्याय आरभ्यते । पितापुत्राख्यायिका विद्यायाः सारिष्टत्वंप्रदर्शनार्था । श्वेतकेतुरिति नामतो हेत्यैतिह्यार्थः । आरुणेयोऽरुणस्य पौत्र आस बभूव | तं पुत्रं हाऽऽरुणिः पिता योग्यं विद्याभाजनं मन्वानस्तस्योपनयनकालात्ययं च पश्यन्नुवाच हे श्वेतकेतोऽनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् । न चैतयुक्तं यदस्मत्कुलीनो है सोम्यानच्यानधीत्य ब्रह्मवन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति ॥ १ ॥ UAE वर्तिष्यमाणाध्यायस्यातीतेन संदर्भेण संवन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते- श्वेतकेतुरिति । तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य संबन्धं कथयति — सर्व- मिति । एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध ध्याय आरभ्यत इति संबन्धः । व्यवहितं संबन्ध- मुक्त्वाऽव्यत्रहितं तम दर्शयति – अनन्तरं चेति । अध्यायतात्पर्यमुक्त्वाऽऽख्याथि- 'सेत्यध्या' । ३... नितीत्यु । ४ व. ड, च. ट. द. 'तृप्यती । ५ क. 'ह्यार्थम् । आ । ६.ख. ङ. ञ. ठ, ड. हे सौम्या" । १ ख. ञ. वै साम्या' । २ च. ठ ड प्रथमः खण्डः १] छान्दोग्योपनिषत् | ३१९ कातापर्यमाह —पितेति । पिता प्रतिक्ता पुत्रश्च प्रष्ठेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सरिष्ठद्योतनाथ | पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरू- पमित्या दिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गवे. त्यादित्रचनान्माणत्रकाधीनमध्ययनमिति सूचितम् । मा-भूदुपनयनमध्ययनं चेत्याशङ्कय ऽ 1ऽऽह- न चैतद्युक्तमिति ॥ १ ॥ सह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान्चे दानधीत्य महामना अजूचानमानी स्तब्ध एयाय तः हपितोवाच श्वेतकेतो सोम्बेदं महामना यन्नु अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः ॥ २ ॥ 135. +4 ७ तस्यातः प्रवासोऽनुमीयते पितुः । येन स्वयं गुणवान्सन्पुत्रं नोप- नेष्यति । स पित्रोक्तः श्वेतकेतुर्ह द्वादशवर्षः रुन्नेत्याऽऽचार्य यावचतु- विंशतिवर्षो बभूव तावत्सर्वान्वेदाश्चतुरोऽप्यधीत्य तदर्थं च वृद्ध्वा महा- मना महद्गम्भीरं मनो यस्यासममात्मानमन्यैर्मन्यमानं मनो यस्य सोऽयं महामना अनूचानमान्यनूचानमात्मानं मन्यत इत्येवंशीलो यः सोऽनू- चानमानी स्तन्योऽप्रणतस्वभाव एयाय गृहम् । रूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाचं श्वेतकेतो यन्निवदं महामना अनूचानमानी स्तब्धश्वासि प्राप्त उपाध्यायातापि तमादेशमादिश्यत इत्यादेशः : केवलशास्त्राचार्योप- देशगम्यमित्येतद्येन वा परं ब्रह्माऽऽदिश्यते स आदेशस्तमप्राक्ष्यः पृष्टवा- नस्याचार्यम् ।। २ ।। तमेबंभूतं हाऽऽत्मनोऽननु- सद्धर्मावतारचिकर्षिया । कस्तेऽतिशयः " 99 . किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह — तस्येति । अतःशब्दः स्वगृहविषयः । अनुमानं कलानं तत्र कल्लकमाह — येनेति । अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥ २ ॥ - येनाश्रुत श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति १ ख. ग. छ. ञ. ट. ण 'तरमे° । २ ख. छ. ञः ण. ने वेत्या' । ३ क. ख. ञ 'न्तु सौम्ये । ४ ग. ढ. मिनिस्य । ५ ख. घ. ञ. ठ.. 'नोस् । ६ ङ. ढ.. गृहान् । । ९ गट. ड. °च तं स . ७ ख. व. चञ. ढ ण. । ८ ख. ङ. ञ स्तब्ध १ ० ड ढ मांत्मा धर्मावि । ११ क. ङ. 'तेऽसावा दे | ३२० आनन्दगिरिकृ तटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याय - कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ तमादेशं विशिनष्टि येनाऽऽदेशेन श्रुतेनाश्रुतमप्यन्यच्छ्रतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञातं विज्ञातमनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वे चान्यद्वेद्यमधिगम्याध्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । दतेदद्भुततं श्रुत्वाऽऽह कथं न्वेतद- प्रसिद्धमन्यत्रिज्ञानेनान्यद्विज्ञातं भवतीत्येवं मैन्वानः पृच्छति कथं नु केर्ने प्रकारेण हे भगवः स आदेशो भवतीति ॥ ३ ॥ किमित्यधीत्य सर्ववेदमधिगततदर्थं च पुत्रमारम विद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्व|दित्याशङ्कयाऽऽह–सर्वानपीति । तदेतदद्भुतं श्रुत्वाऽऽ हेत्युक्तं विवृणोति — कथं न्विति ॥ ३ ॥ यथा सोम्बैकेन मृत्तिण्डेन सर्व मुन्मयं विज्ञात स्याद्वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥ । यथ सआदेशोभवति तच्छृणु हे सोम्य | यथा लोक एकेन मृत्पि- ण्डेर्न रुचककुम्भादिकारणभूतेन विज्ञातेन सर्वमन्यत्तद्विकारजातं मृन्मयं वृद्धि- कारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् । नैष दोषः । कारणेनानन्यत्वात्कार्यस्य | यन्मन्यसेऽन्यस्मिन्वि- ज्ञातेऽन्यन्न ज्ञायत इति । सत्यमेवं स्यात् । यद्यन्यत्कारणात्कार्यं स्यान्न त्वे- चमन्यत्कारणात्कार्यम् । कथं तहद लोक इदं कारणमयमस्य विकार इति । शृणु | वाचाऽऽरम्भणं वागारम्भणं वागालम्बनमित्येतत् । कोऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेयप्रत्ययः | वागालम्बनमात्रं नामैव केवलं न विकारो नाम चस्त्वस्ति परमार्थतो मृत्तिकेत्येव तु मृत्तिकै सत्यं ११ चस्त्वस्ति ।। ४ ।। १ ख. ञ ठ. ण. 'ज्ञतेना । २ च. वंलक्षणं वस्तलक्ष्यत इत्येवं म° | ३ ठ. मन्य- मानः । ४ ख. ञ. ण. 'न नु म' | व. ट. °न तुप | ५ ख. घ. ङ. अ. 'था सौम्यै° । ६ ख. ञ. ण ॰थाऽऽङ्गे° । ७ ख. ङ. ञ. सौम्य | ८ °न करक° | ९ ग. व. ङ. च. ट. ठ. ड. ढ. ° तू ननु क° । १० ड. ढ. तर्हि लो । ११ ट. लोके का । रान्दोग्योपनिषत् मृन्मयमिक्ष्यस्य व्याख्या मृविकारजातामिति । सपथा मृपिण्डेन विज्ञातेन विज्ञात स्यात्तथाऽन्यदपि सर्व कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना | अन्य- विज्ञानादन्यविज्ञानमदृष्टत्व इश्लिष्टमिति शङ्कते-कथमिति । कार्यकारणयोरन्यवासिद्धे "भवमिति परिहरति नैप दोष इति । तदेव स्फुटयति- यन्मन्यस इत्यादिना । अन्य स्वाभावे लोकप्रसिद्धिविरोधं शङ्करो- कथं तहीति । घाचाऽऽरम्भणमित्यत्र वाचेति तृतीया पष्टयर्थं द्रष्टव्यर । नामधेयमित्यस्यार्थं कथयति–नामवेति । विकारस्य मिथ्यात्वे किं पर- सार्थतोऽस्तीत्याशङ्कयाऽऽह्-मृत्तिकेत्येवेति ॥ ४ ॥ यथा सोम्पैकेन लोहमणिना सर्व लोहमयं विज्ञान५ स्वाहाचाssरम्णं विकारों नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥ यथ सौम्यैकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजात कटकमुकुल केयूरादि विज्ञातं स्यात् । वाचाऽऽरम्भणमित्यादि समानम् ।। ५ ।। प्रथमः खण्ड: १ ] Se यथा सोम्पैकेन नखनिकृन्तनेन सर्व काष्यसं विज्ञातः स्याद्वाचाऽऽरम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेव सोम्य स आदेशो भवतीति ॥ ६ ॥ न बै नूनं भगवन्तस्त एतदवेदिपर्य द्धचेत दवेदिष्य- न्कथं मे नावक्ष्यनिति भगवास्त्वेव मे तद्ववोत्विति तथा सोम्येति होवाच ॥ ७ ॥ इति षष्ठांध्यायस्य प्रथमः खण्डः ॥ १ ॥ " . यथ सोम्पैकेन नखनिकृन्तनेनोपलक्षिते कृष्णायसपिण्डे नेत्यर्थः । सर्व कार्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् । समानमन्यत् । अनेकदृष्टा- १ ख. व. ङ. ज. झ ञ. उ. 'था सौम्यै । २ क ख. ञ. 'धा सौम्बै । चौथे। ३ ख. व. झ ञ था सौम्य । " ख . ङ.. ञ. सौम्येति । ख. ञं. 'थां च सोम्यै सौम्बै° । ७ ख. ॐ. च... न क म. ङ. . ढ. था च सो सौम्बे । ४ ख. घ. ङ. $50 । च. ड. द. ण. झा घ ३२२ आनन्द गिरि कृ तटी का संवलितशांकरभाष्यसमेता-[ ६ वटाभ्याये- न्तोपादानं दान्तिकानेक भेदानुगमार्थ हृढमतीत्यर्थं च । एवं सोम्य स आदेशो यो पयोक्तो भवतीत्युक्तवति पितर्याहेतरो न वै नून भगवन्तः पूजा- वन्तो गुरवो मम ये त एतद्यद्भवदुक्तंः वस्तु नावेदिषुर्न: विज्ञातवन्तो नूनम् । यद्यदि ह्यवेदिष्यन्विदितवन्त एतद्वस्तु कथं मे गुणवते भक्तायानुगताय नावक्ष्य- नोक्तवन्तस्तेनाई मन्ये न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादी- पुनर्गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव मे मह्यं तद्वस्तु थेन सर्वज्ञत्यं ज्ञातेन मे स्यात्तह्नवीतु कथयत्वित्युक्तः पितोवाच तथाऽस्तु सोम्येति ||७||८|| इति षष्ठाध्यायस्य: प्रथमः खण्डः ॥ १ ॥ hd एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्कयाऽऽह- -अने- केति । न वा इत्यादिप्रतीकमादाय व्याचष्टे – भगवन्त इति । तेषामज्ञाने हेतुमाह - यदित्यादिना | ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादिव्याश- वयाऽऽह-अवाच्यमपीति | गुरूणामज्ञानमतःशब्दार्थः ॥ ६ ॥ ७ ॥ इति षष्ठाव्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ षष्ठाव्यायस्य द्वितीयः खण्डः ) । संदेवें सोम्वेदमग्र आसीदेकमेवाद्वितीयम् | तक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ १ ॥ सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरक- यवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः । एवशब्दोऽवधारणार्थ: । किं तद- धियत इत्याह । इदं जगन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवाऽऽसीदि- त्यासीच्छब्देन संबध्यते | कदा सदेवेदमासीदित्युच्यते । अग्रे जगतः मागुत्पत्तेः । यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते - सदेवेति | सच्छब्दस्य सामान्यविषयत्वं व्युदस्थति - १ ख. ङ. ञ. सौम्ये । २ क. ग. ङ. ट. ण. तद्भगव' | ३ ख. ङ. ञ, सौम्येति । ४ ख. ञ. व सौम्ये ५ व. ङ. च. ठ. ड. द. प. 'नं नित्यं नि । ६. वधार्यत । ७. छ. ञ. ण. लभते । द्वितीयः खण्ड: २ ] छान्दोग्योपनिषत् | ३२३ सदितीति । तस्य पृथिव्यादिभ्यो विशेषं दर्शयति — सूक्ष्ममिति । आकाशादिभ्यो विशेषमाह — निर्विशेषमिति । अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह -- सर्वगतमिति । तस्य ताटस्थ्यं व्यावर्तयति-- एकमिति । प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति- निरञ्जनमिति । निष्क्रियत्वेन तत्कूटस्थत्वमाह–निरवयवमिति । यथोक्ते वस्तुनि प्रमाणमाह — यदवगम्यत इति । - - कि नेदानीमिदं सनाग्र आसीदिति विशेष्यते । न । कथं तर्हि विशेष- णम् । इदानीमपीदं सदेव किंतु नामरूपविशेषणव दिदंशब्दबुद्धिविषयं चेतीदं च भवति । प्रागुत्पत्तेस्त्वग्रे केवलसच्छन्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसी- दित्यवधार्यते । न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्त. काल इव । यथा सुषुप्ता दुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं बस्त्विति तथा प्रागुत्तेरित्यभिप्रायः । " 4 - - ४ विशेषणानुसारेण शङ्कते - किं नेदानीमिति । वर्तमानदशायामसत्त्वं जगतो नास्ती- त्याह — नेति । सदा सवाविशेषे विशेषणं न निर्वतीति शङ्कत – कथमिति । किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्वोद्यते किंवा विशेषणस्यार्थवत्त्वं पृच्छयते तत्राऽऽद्यं दूषयति — इदानीमपीति । प्रत्यक्षविरोधान वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः । द्वितीयं प्रत्याह – किंस्विति । यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंश - ब्दस्य तद्द्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदमिदानी मित्यपि व्यवह्रियते तदेव त्प्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिवेत्येतावन्मान्त्रगम्यमेव न विदंशब्दस्य तद्बुदेव विषयो भवतीत्य सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्विव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः । अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह—न हीति । यथा सुषुते काले सदपि वस्तु नेदंशब्दबुद्धयोर्गोचरं तथा मागुत्पत्तः सदपि जगन्नामवत्वेन रूपवत्वेन चेदमिति न व्यवहतुं शक्यं करणोपसंहारस्यो- भयत्र तुल्यत्वादित्यर्थः । सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्कयाऽऽह-यथेति । नहि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शदनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुष्यभावप्रसङ्गादतस्तत्र कौलसन्मानं वस्विति यथाऽवगम स्तथा प्रागुत्पत्तेरपि सर्व सन्मात्रमुक्तमेवेत्यर्थः । १ ख. छ. ञ. ण. 'षवि | २ ब. च. विशेष्येन | ३ ग. ट. हाप्येत । ४ ख. ञ. ण. "मित्यादि व्य' । म.ट. 'वलं स' । ३२४ आनन्द गिरिकृतीका संवलितशाकरभाष्य समेता- [ ६ षष्टाध्याये- } यथैदमुच्यते लोके पूर्वाह्णे घटादि सिसृक्षुणा कुलालेन मृतिपण्डं प्रसारित - 1 मुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतीऽपराह्ने तत्रैव घटशशवाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्न आसीदिति तथैहाप्युच्यते संदेवेदमग्र आसीदिति | एक मैवेति । स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते । अद्वितीयमिति । मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्या कारण परिणमयितृकुलाला- दिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारर्ण द्वितीयं वस्त्वन्तरं माप्तं प्रतिषिध्यतेऽद्वितीयमिति नास्य द्वितीय वस्त्र विद्यत इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते । द्रव्यगुणादिषु सच्छ ब्दबुद्धधनुष्टत्तेः । सद्रव्यं सन्गणः सत्क मेंत्यादिदर्शनात् । सत्यमेवं स्यादि. दान मागुत्पत्तेस्तु नैवेद् कार्य सदेवाऽऽसीदित्यभ्युपगरूयते वैशेषिकैः मागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् । न चैकमेव सदद्वितीयं प्रागुत्परिच्छन्ति । तम्मा- वैशेषिक परिकल्पितात्सोऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः । तथा सह उक्तमेवार्थ संप्रतिपक्षेनौदाहरणान्तरेण समर्थयते - यथेत्यादिना | किमिदं सदित्य-' पेक्षायां तदृक्षणमाह--एकमिति | अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह- स्वकार्येति | सजातीय स्वगतभेदहीनमित्यर्थः । विशेषणान्तरमादाय व्याकरोति-अद्वि- तीय मितीति । विजातीय भेदशून्यमित्यर्थः । यदुक्तं सत्तामा नाधिकरण्यात्सदैव सर्वमिति तत्राऽऽरम्भुवादी शङ्कते— नन्विति । किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किंवा प्रांगवस्थायामपति विकल्पाऽऽद्यमशीकरोति सत्यमिति । द्वितीयं दूषयति -- प्रागुत्पत्ते स्त्विति । लक्षणवाक्यं च परपक्षे दुयज्य- मित्याह – न चेति । वाक्यद्वयपर्यालोचनया परपक्षासंभव मुपसंहरति तस्मादिति । दृष्टान्तदान्तिकयोरैकरूप्यादृष्टःन्तानां कार्यकारणभेदनिष्टत्वाच्च वैशेषिकपक्षासिद्धिरि- व्याह -- मृदादीति । १- Sala तत्तत्र हैतस्मिन्मागुत्पत्तेर्वस्तुनिरूपण एके वैनाशिका आहुर्वस्तु निरूपय न्तोऽसत्सद्भावमात्रं मागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति । सदभावमात्रं दिमागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत्प्रतिद्वंद्वि वस्त्वन्तरमिच्छन्ति । यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विपरीत तत्त्वं भवतीति नैयायिकाः । ननु सद्भावमात्रं मागुत्पत्तेश्चेदमभिप्रेतं वैनाशिकैः । कथं प्रागुत्पत्तेरिदमासीदसदेकमे- १ क. ग. ट. 'थेहोचा' । ३. व. च. ट, ठ. नासीदित्ये° | ३ ख. ञ. 'तं विपः । द्वितीयः खण्ड: २] छान्दोग्योपनिषत् | ३२५ वाद्वितीयं चेति कालसंबन्धः संख्यासंबन्धोऽद्वितीयत्वं चोच्यते तैः। बाढँ नहु तेषां भावाभावमात्रमभ्युपगच्छताम् । असत्त्वमात्राभ्युपगमोऽध्ययुक्त एवाभ्यु. पगन्तुरनभ्युपगमानुपपत्तेः । इदानीमभ्युपगन्ताऽभ्युपगम्यते न मागुत्पत्तरिति चेत् । न । मागुत्पत्तेः सदभावस्य प्रमाणाभावात् । भागुत्पत्तेरसदैवेतिकल्पना- नृपपत्तिः । वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते- तत्तत्रेति । असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति — अभावमात्रमिति । सतोऽन्यदसदिति स्थितेरसद्वादिः नाऽपि प्रतियोगिभूतं सदा स्थित मित्याशङ्कयाऽऽह – सदभावमात्रमिति । तदेव वैधर्म्य- दृष्टान्तेन स्फुटयति — यथेति । सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावा- विति तैरप्यभ्युपगमान्न तथा बौद्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादमती- तप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः । तमिमं वैन।शिकपक्षं शिष्यमुखेन ( ण ) दूषयति — नन्वित्यादिना । शिष्योक्तमङ्गी करोति— बाढमिति । भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंब- न्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः । किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति बिकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति-- असत्येति । किमभ्युपगन्ता यदा कदा- चिदभ्युपगन्तव्यः किं व। प्रारावस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दृषपन्ना- शङ्कते--इदानीमिति । स किं तदानीमसत्त्वान्नाभ्युपगम्यते किंवा तदभ्युपगन्तुरभा- वान्नाऽऽद्य इत्याह—न प्रागुत्पत्तेरिति । न द्वितीयः प्रागुपदादाभ्युप- गन्ता संप्रयभ्युपगम्यते तथा प्रांगवस्थायामभ्युपगन्ता समित्यस्याप्यभ्युपगन्तुरिदान भ्युपगमसंभवान्न हि प्रागुत्पत्तेस्तत्त्वे मानाभावः । विमतः कालो ज्ञातृसत्तावान्कालत्या त्संमतवदित्यनुमान|दित्याह- मागुत्पत्तरिति ।

ननु कथं वस्त्याकृतेः शब्दार्थत्वेऽसदेकमेवाद्वितीय मिति पदार्थ वाक्याथपप- तिस्तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतति चेति । नैष दोषः | सङ्ग्रहण- निवृत्तिपरत्वाद्वाक्यस्य | सदित्ययं तावच्छन्दः सदाकः । एकमेवा- द्वितीय मित्येतौ च सच्छब्देन समानाधिकरणौ । तथेदमासीदिति च । तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्व्य सद्वाक्यार्थविषयां बुद्धि सदेकमेवा- द्वितीय मिदमासीदित्येवं लक्षणां ततः सदाक्यार्यान्निवर्तयत्यश्वारूढ इवाश्वाल- म्वनोऽश्वं तदभिमुखविषयानिवर्तयति तद्वत् । न तु पुनः सदभावमेवाभिधत्ते | अतः पुरुषस्य विपरीतग्रहणनिहत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते । ३२६ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्ठ दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थ वंत्त्वादसदादिवा- क्यस्यै श्रौतत्त्वं प्रामाण्यं च सिद्धमित्यदोषः । तस्मादसतः सर्वाभावरूपात्स द्विद्यमानमजायत समुत्पन्नम् | अडभावश्छन्दसः ॥ १॥ परपक्षं दूषयित्वा वाक्यतात्पर्य दर्शयितुं चोदयति — नन्विति । * अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थले वा कथमसदिति शब्दस्यार्थसिद्धिर कृतेश्च मीमांसक- प्रक्रियया शब्दार्थत्वे सत्येकम द्वितीय मितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मना वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमं प्रमाणं स्यादित्यर्थः । सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परि॑िहरति — नैष दोष इति । तथाऽपि कथमसदादिशब्दानामगृही- तशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्कयाऽऽह — सदित्ययमिति । एकमद्वितीयमिति शब्दद्वयव दिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरण वेवेत्याह-तथेति सदेवेत्यादिव।क्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्कयाऽऽह— तत्रेति । इचशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् । किमिति वाक्यस्य सद भिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्कयाऽऽह -- न त्विति । सद- भावस्यात्यन्ताभावलक्षणस्य तुच्छत्वाच्छब्दशक्तिगोचरत्वासंभवादित्यर्थः । अन्यपरत्वासंभवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति -- अत इति । प्राक्काले पुरुषस् सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसी- दिति प्रयुक्तमित्य शङ्कयाऽऽह -- दर्शयित्वा हीति । अथवा सदेवेत्यादिना स्वपक्षमुक्त्व तद्द्दृढीकरणर्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति ताःपर्यान्तरमाह - दर्शयित्वा हति । प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमि- दान कार्यस्यापि तद्दर्शयति -- तस्मादिति । अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्कयाऽऽह- ह - अडभाव इति ॥ १ ॥ - कुतस्तु खलु सोम्यैव स्यादिति होवाच कथ- •

  • अश्वादन्योऽनश्वो धर्मविरुद्धोऽधर्मो ज्ञानाभावोऽज्ञानम् ।

1 १ क. ग. ङ. ढ. °वत्ताइस | २ व. च. ठ. ड. "स्य पा' । ३ ग. ट. °क्तिकत्वे | ४ ख. ञ. ण. 'ति श° । ५ क. ख. छ. ञ. ण. गादित्यर्थः । कि । ६ ग.ट. जार्थेना । ७ ख. घ, ङ, ञ. ट. 'लु सौम्यै' । द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् | मसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति । कुतस्तु प्रमाणा- त्खलु हे सोभ्यैवं स्यादसतः सज्जायतेत्येवं कुतो भवेन्न कुतचित्प्रमाणादेवं संभवतीत्यर्थः । यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टोऽभावादेवेति तदप्य- भ्युपगमाविरुद्धं तेषाम् । कथम् | ये तावद्वीजावयवा बीजसंस्थान विशिष्टास्तेऽ- सुरेऽप्यनुवर्तन्त एव न तेषामुपमर्दोऽकुरजन्मनि । यत्पुनर्बांजाकारसंस्थानं तबीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपष्ट द्येत । अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः । अथ संवृत्याऽभ्युपगतं बीजसंस्थान रूपमुपमृद्यत इति चेत् । केयं संवृतिर्नाम किमसावभाव उत भाव इति । यद्यभावो दृष्टान्ताभावः । अथ भावस्तथाऽपि नाभाबादकरोत्पत्तिबजावयवेभ्यो ह्यङ्कुरोत्पत्तिः । ३२७ कुतस्तु खल्चित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह- देतदिति । विमतमभाबपुरःसरं कार्यवादकुरवदिति प्रमाणं शङ्कते– यदपीति । अप्रसिद्धविशेषणत्वं मत्वा परिहरति - तदपीति | बीजोपमर्देनाङ्कुरोत्पत्तरिष्टत्वा कथम- प्रसिद्धविशेषणतेति शङ्कते--- कथमिति । किमकुरो पत्तौ बीजावयवा उपमृद्यन्ते किंवा बीजाकारसंस्थानमिति विकल्प्याऽऽयं प्रत्याह – ये तावदिति । द्वितीयं दूषयति — यत्पुनारीति । तरिकं परमार्थवस्तु किंवा संवृतिसिद्धं नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति — अथ संवृत्येति । संवृर्ति विकल्पयति – केयमिति । आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसत्त्वासाधकत्त्रादित्याह- - यदीति । द्वितीयमनूद्य दृषयति — अथेति । तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवाना मकुरा कारपरिणामसि द्वेर्दृष्टान्तासिद्धिरित्यर्थः । नास्ति अवयवा अप्युपमृद्यन्त इति चेत् । न । तदवयवेषु तुल्यत्वात् । यथा वैनाशिकानां बीजसंस्थान रूपोऽवयवी तथाऽवयवा अपीति तेषामप्युपमर्दानुपपत्तिः । बीजावयवानामपि मध्यन्ये सूक्ष्मतरावयवा इत्येवं प्रसङ्गस्यानिवृत्तेः सूक्ष्मावयवास्तवयवाना- सर्वत्रोपमर्दानुषपातः । । १ ख. ङ. ञ. व सौम्मे° । २ ङ. ञ. ठ. हे सौम्यै | ३ ख. ड. ञ. ट. ण. 'ज्जयते ४ ख. ग. छ. ट. पण तीयप । ५ क. गट. 'तिश' । ६. ख. छ. ञ ण. 'न ची। ३२८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये--- सयुद्ध्यनुवृत्तेः सवानिवृत्तिश्चेति सदादिनां सत एवं सत्पत्तिः सेत्स्यति । न त्वसद्वादिनां दृष्टान्तोऽस्त्यसतः सदुत्पत्तेः । मृत्पिण्ड घटोत्पत्तिदृश्यते सद्भादिनां तद्भावे भावात्तदद्भावे नाभावात् । - A 1 लौकिकबुद्धिमनाश्रिय परमतमेवाऽऽदाय शङ्कते — अवयवा इति । असत्यवयत्रि न्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह - न तदवयवेष्विति । तदेव स्फुटयति—यथेति । नन्त्रस्मत्पक्षे परमावयवी नास्त्यवयजास्तु सन्त्येवेति चेत्त- त्राऽऽह-बीजावधवानामपीति । तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह तदवयव नामपीति । न चाङ्कुरजन्मन्यवयवपरम्पर विश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दै सत्कारणत्रादापातात् | अशून्यत्वेऽपि कार्यले कादाचित्कद्रव्यस्य · सात्र- यवत्वेनोक्तदोषत।दवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभात्रश्चेत्तदुपर्दे सकारणवादा - पत्तिरेवेति भावः | असद्वादस्य प्रमाणिकत्सद्वादस्य प्रामाणिकःचमाह—सद्भु- जीति । परमते दृष्टान्ताभावमुक्तमनूय स्त्रमते तःसत्त्वं च समुच्चिनोति-न स्विति । यद्यभाबादेव घट उत्पद्येत घटार्थिना मृपिण्डो नोपादीयेत । अभावशब्दबु· द्ध्यनुवृत्तिश्च घटादौ प्रसज्येत न त्वेतदस्त्यतो नासतः सदुत्पत्तिः । यद॒द्ध्याहु- मृदबुद्धिघटबुद्धेनिमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वाऽस्तीति तदपि मृबुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कार- णमिति नासतः सदुत्पत्तिः । मृ॑द्घटवृद्धयोर्निमित्तनैमित्तिक तयाऽऽनन्तर्यमा न तु कार्यकारणत्वमिति चेत् । न । बुद्धीनां नैरन्तयें गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् । अतः कुतस्तु खलु सोम्यैवं स्यादिति होगाच कथं केन प्रकारेण सतः सज्जायेतेति । असतः सहुत्पत्तौ न कश्चिदपि दृष्टान्तमकारोऽ स्तीत्यभिप्रायः । एवमसदादिपक्षमुन्मथ्योपसंहरति सत्त्वेव सोम्येदमग्र आसी- दिति स्वपक्षसिद्धिम् । घढस्य।प्यभात्रादेवोत्पत्तेरि॑िष्टत्व।द्दृष्टान्ता संप्रतिपत्तिरित्याशङ्काऽह- - यदीति । किंच यद्यस्योपादानं दृष्टं तच्छब्दप्रसयौ तत्रानुवर्तेते यथा तथाऽभावश्चेद्वढादेरुपादानं तच्छ ब्दवियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तव्याह- ---अभा. चेति । भावस्य सतो मृपिण्डस्य घटादिकारणध्वमन्त्रयव्यतिरेकाभ्यामुक्तं तत्रान्त्र- यष्यतिरेकथोरन्यथासिद्धिमुद्भात्रयति - - यदपीति । तस्मिन्नपिपन मत्पक्षक्षति- १ क. ग. ट. मृदबुद्धि २ खञ. सधै | ३ ख. ब. ङ. अ. 'सौ'। द्वितीयः खण्डे: २१ छान्दोग्योपनिषत् । रित्युत्तरमाह—तदपीति । यदुक्तं सद्रूपायां बुद्धेः "सद्रूपां बुप्रतिकारणःचमिति सदसिद्धमिति शङ्कते––मृद्धटबुद्धयोरिति । सवसिंद्रौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवयित्ते निमित्त नैमित्ति- कत्वमित्यर्थः 1 असतीनामपि चुद्धीनामानन्तर्येण : निमित्तनैमित्तिकत्वमित्येतन्न शक्य संभावयितुं दृष्टान्ताभ|वादित्युत्तरमाह न बुद्धीनामिति । कुतस्तु खल्त्रित्यादिवाक्यं व्याख्यातमुपसंहरति — अन इति । पूर्वमसतः सत्तौ दृष्टान्ताभाव उक्त SHER इदानीम न्यदुपसंहृतमिति शङ्कां वारयति- -असत इति । स्वपक्षसिद्धिमुपसंहरतीति सबन्धः । - २२९ ननु सवादिनोऽपि सतः सत्पद्यत इति नैव दृष्टान्तोऽस्ति । घटाघटा- न्तरोत्पत्त्र्यदर्शनात् । सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्था- नान्तरेणावतिष्ठते । यथा सर्पः कुण्डली भवति । यथा च मृच्चूगे गपिण्डघटक- पालादिनँभेदैः। यद्येवं सदेव सर्वप्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते । ननु न श्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेरसदेवाऽऽसी भेदशब्दवाच्यमिदानीमिदं जातामति । न । सत एवेद- शब्दबुद्धिविपयतयाऽवस्थानायथा मुदेव पिण्डघटा दिशब्दबुद्धिविषय त्वेना वति ष्ठते तद्वत् । - सिद्धान्तेऽपि दृष्ट,न्ता.सिद्धिस्तुल्येति शङ्कते – नन्विति । यद्यपि मृदो घटोत्पत्ति- र्दृष्ट। तथाऽपि न मृद्रों मृदन्तरं घट'द्घटान्तरमुपद्यमानमुपलभ्यते तस्वान्न सतः सदन्तरोः त्पत्तिरित्यर्थः । किं सदन्तरस्य सतः सकाश दुःपत्तिरेव वार्यते किंवा कारणत्वं सतो निरा क्रियते तत्राऽऽद्यमङ्गी करोति — सत्यमिति । द्वितीयं निराकरोति—के तीति । तत्रापि दृष्टान्तमात्रमाशङ्कयाऽऽह – यथेति । कुण्डलीभाषे कार्यत्वप्रसिद्धिर्नास्तीत्याश ङ्कयोदाहरणान्तरमाह -- यथा चेति । प्रभेदैरवतिष्ठत इति संबन्धः । सत एव सर्व प्रकारेणायस्थाने प्राक्क लिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सदा स सत्त्राविशेष|द्विति शङ्कते -- यद्येवमिति । प्रागवस्थं हि करणं सन्मात्रत्वं च कार्यस्य वधार्यते तथाच कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कलिकं सत्त्वावधार- णमविरुद्धमित्युत्तरमाह–नन्विति । कार्यस्य कारणमात्रत्वं चेदवघृतं तर्हि कारण मेवाऽऽसीन्न कार्यं तदसदेवेदानी जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते--प्राप्त- मा मिति । कारणस्यैत्र कार्यरूणावस्थानान्नासः कार्यवाद पत्तिरिति दृष्टान्तेन परिहरति — नेत्यादिना । ननु यथा मुद्रस्त्वेवं पिण्डयटायपि तद्वत्सदबुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य १ क. मृबुद्धिवट । २ ग. ब. ङ. च. ट ठ ड ढ ण. 'प्रकारै । ६°। ४२ ३३० आनन्द गिरिकृतटीका संवलितशाकरभाष्यसमेत्ता -[६ षष्ठध्याये-- सतोऽन्यद्दस्त्वन्तरं स्यात्कार्यजातं यथाऽश्वागौः । न । पिण्डघटादी नामितरेतरव्य- भिचारेऽपि मृत्त्वाव्यभिचारात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डच घटं तथाऽपि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौरश्वो वा गाम् | तस्मान्मृदादि संस्थानमात्रं घटादयः । एवं सत्संस्थान- मात्रमिदं सर्वमितिं युक्तं मागुलत्तेः सदेवेति । वाचारम्भपा मात्र त्वाद्विकारसं- स्थानैमात्रस्य । विमतमुपादानाद्भिद्यते तद्विलक्षण बुद्धिविष पत्यायथाऽश्वबुद्धिविलक्षणविषयो महिंषततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वा च्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधि. रिति चोदयति — — नन्विति | विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तांत्विक भेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह— नेति । किंच कार्यस्य व्यभिचा रित्वेन रज्जुसर्पादिबन्मिथ्यात्वानुमानादनिर्वाच्य संस्थानादेव कार्यबुद्ध्यालम्बनत्वं सतोऽङ्गीक- र्तव्यमित्याह —पिण्डेति । तदेव स्फुटयति- यद्यपीति | मृत्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अभिचारे मृत्यमिश्रादिदृष्टान्तः । अव्यभिचारफल- माह—तस्मादिति । दृष्टान्तगर्तमर्थं दौष्टन्तिके समर्थयति – एवमिति । पृगेव 'प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्कयाऽऽह – वाचारम्भणेति । ननु निरवयंवं सन्निष्कलं निष्क्रियं शान्तं निरवयं निरञ्जनं दिव्यो ह्यमूर्तः 31.56रुषः सवाह्याभ्यन्तरो ह्यज इत्यादिश्रुतिभ्यो निरवयवस्य सतः कथं विकार संस्थानमुपपद्यते । नैष दोषः | रज्ज्वायत्रयवेभ्यः सर्पादिसंस्थानबद्बुद्धिप रिकल्पितेभ्यः सदवयवेभ्यो विकार संस्थानोपपत्तेः । वाचाऽऽस्म्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुतेः । एकमेवाद्वितीयं परमा- र्थत इदंबुद्धिकालेऽपि ॥ २ ॥ कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति -- नन्विति । यथा खल्त्रज्ञातेभ्यो रज्ज्वाद्यत्रय- वेभ्यः सर्पादिसंस्थानमनिर्त्राच्यमिष्टं तथा श्रुतिजनितजगत्कारणबुद्ध्यनुपपत्त्या करि तेभ्यः सतो मायोपाधिकस्यावयत्रेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्म- विवर्तः संभवतीति परिहरति- नैष दोष इति । ब्रह्मविवर्ती जगदिन्यत्र श्रुतिमनुकू- लयति- वाचाऽऽरम्भणमिति | प्रपञ्च मिथ्यात्वे फलितमु संहरति — एकमेवेति ।। २ ।। तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत १ क. ङ. ढ. 'रत्यश्वं । २ ख. व. ङ.. चञ. ठ ड ढ ण. नस्य | ३ ख. छ. ञ. ट. क्षणो म' | ४ क. ग. छ. ट. दान्ते । द्वितीयः खण्डः २.]छान्दोग्योपनिषत् | । तत्तेज ऐक्षत बहु स्थां मजायेयेति तदपोऽसृजत | तस्मायत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव ध्यापो जायन्ते ॥ ३ ॥ ३३१ तत्सदैक्षतेक्षां दर्शनं कृतवत् । अतश्च न प्रधानं सांख्य परिकल्पितं जगत्का- रणम् । प्रधानस्याचेतनत्वाभ्युपगंगात् । इदं तु सच्चेतनमीक्षितृत्वात् । तत्कथ- मैक्षतेत्याह – बहु प्रभूतं स्यां भवेयं मजायेय प्रकर्षेणोत्पधेय । यथा मृद्घटां- द्याकारेण यथा वा रज्ज्वादि सर्पाग्राकारेण बुद्धिपरिकल्पितेन । असदेव तर्हि सबै यद्यते रज्जुरिव सर्पायकारेण । न । सत एव द्वैतभेदेनान्यथागृह्यमाण: त्वान्नासत्त्वं कस्यचिरक चिदिति ब्रूमः । यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्त स्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वमत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचि- रक्वचिदपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते । सदेव तु सर्वमभिः धानमयदन्यबुद्धचा । यथा रज्जुरेव सर्पबुद्धया सर्प इत्यभिधी यते यथा वा पिण्डघटादि मृदोऽन्यबुद्धया पिण्डघटा दिशब्देनांभिधीयते लोके रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते यथा च मृद्विवेकदर्शिनां घटादि शब्दबुद्धी तद्वत्सद्विवेच दर्शिनामन्यविकारशब्दबुद्धी निवर्तते । यतो वाचो निव र्तन्ते । अप्राप्य मनसा सहेति । अनिरुक्तेऽनिलयन इत्यादिश्रुतिभ्यः । अद्वितीयत्व समर्थनार्थमु चरवाक्यमुत्थाप्य व्याचष्टे -- तत्सदिति । सच्छन्दवाच्यं जग- त्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह - अतश्चेति । ईक्षापूर्वकारित्वादिति यवत् । ÷ चैतनत्वाभ्युपगमान्न तस्पेक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावा- श्रित्योदाहरणद्वयम् । बहु स्यामित्यादिश्रुतितापर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति-असदे- वेत | बहु स्यां प्रजायेंयेत्यनेनेदि तुरेव कार्याकारापत्तिवचनेन वैशेषिका दिमतमेतन्निरस्त - मिति श्रुतितात्पर्य दर्शयनुत्तरमाह - नेत्यादिना । तदेव प्रपञ्चयति यथेत्यादिना । प्रतिज्ञातमर्थ मतद्वयानुसारेण दृष्टन्ताभ्यां स्पष्टयति यथा रज्जुरिति । अज्ञानान्वय- व्यतिरेक.म्यां रज्जुसर्पादेरज्ञानमयत्वं च द्वैताभिनिवेशस्य सन्मात्रा विवेके सत्येवोत्पत्तेर्वि चारेण तद्विदेके चानुत्पत्तैर्द्वैतम्, प्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीत मित्यर्थः । तस्य वाङ्मनसातीतत्वे प्रमाणमाह - यत इति । अन्यदेव तद्विदितादित्यादि वाक्यमादिपदार्थः । + १ ग. चन शो° । २ ङ. चढ. 'त् । कथ° । ३ ख. च. ङ. च. ञ, ठ, ड, ण ‘चिह्नि’ । ४ कं. ग. ट. ‘दिदोऽ° १५ ख ङ. ञ. ढ णं. 'दर्शनात्तु स । आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमैता -[ ६ षष्टाध्याये- एवमीक्षित्वा तत्तेजोऽसृजत तेजः सृष्टवत् । ननु तस्माद्वा एतस्मादात्मन आकाशः संभूत इति श्रुत्यन्तर आवाशाद्वायुततस्तृतीयं तेजः श्रुतमिह कथं माथग्यॆन तरमादेव तेजः कृज्यते तत एव चाऽऽकाशमिति विरुद्धम् । नैष दोषः। अकाशवायुसर्गानन्तरं तत्सत्तेजोऽसृजतेतिकल्पनोपपत्तेः । अथ वाऽवि दक्षित इह सृष्टिक्रमः सत्कार्यमिदं सर्वगतः रुदेकमेवाद्वितीयमित्येतद्विवक्षितम् । मृदादिदृष्टान्तात् । अथया त्रिदृत्करणस्य विवक्षितत्वात्तेजोवन्नानामेव सृष्टिमा- चष्टे । तेज इति प्रसिद्धं लोके दग्ध पक्तृ प्रकाशक रोहितं चेति । तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः । बहु स्यां मजायेयेति पूर्ववत् । तदपोऽसृ- जत । आपो द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके | यस्मात्तेजसः कार्यंभूता आपस्तस्माद्यत्र कचँ देशे काले वा शोचति संतप्यते स्वेदृते प्रस्त्रि- द्यते वा पुरुषरतेजस एव तत्तदाऽऽपोऽधि जायन्ते ॥ ३ ॥ 573 38- तैत्तिरीयैव श्रुतिबिरोधमाशङ्कते–नन्विति । तथापि कथं विरोधधीरित्याशङ्कयाऽऽह- इति विरुद्धमिति । अरयां श्रुतौ सतः सकाशादेव प्राथम्पेन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकाशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विंरुद्धं सिव्यतीत्यर्थः । तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसंभवांन्न विरो- घोऽस्तीति परिहरति — जैप दोष इति । सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नःसयद्वितीयत्वं तु सत्तो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह -- अथ वेति । तत्र गमकं दर्शयति--मृदादीति । मृदादिकार्थं घटादि तद्द्व्यतिरेकेण नास्ति मृदाद्येत्र तु सत्यमिति, दृष्टान्ते पादान ब्रह्म॑णः सतस्तेजोबन्नादिकार्थं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः । तत्तेजोऽसृजनेत्यादिश्रुतेस्तात्पर्यान्तरमाह- अथवा त्रिवृत्करणस्येति । तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादी ऋित्करण- स्थेष्टत्वात्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति चाच्यं भूतश्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्ध। काश दिसृष्टरुपलक्षणवत्करणश्रुत्यापीकरणोपक्ष- णात् । तथाच श्रुरून्तरसिद्धयोर काशवाजःप्रभृतिष्यन्तर्भात्रमभिप्रेस लघुपायेन सर्वस्य सन्मात्रलं मन्तव्यमिति मन्यानाः श्रुतिस्विवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेक सृष्टिमाहेत्यर्थः । तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्कच वाक्यार्थमाह - तेजोरूपेति । अपां तेजःकार्यत्वे ले,कानुभवमनुकूलपति - यस्मादिति ॥ ३ ॥ - ३ क्र. स्तत्तती । २क, 'तिद्धं लो' । ३ ख. ञ. ण. 'चन दे' । ४ ग. ट, यक्षु । द्वितीयः खण्डः २ ] छान्दोग्योपनिषत् | ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति तो अन्नमसुजन्त तस्मायन क च वर्षति तदेव भूयिष्ठमनं भवत्यद्धय एवं तदध्यन्नायं जायते ॥ ४ ॥ ३३३ इति षष्टाध्यायस्पतीयः खण्डः ॥ २ ॥

तो आप ऐक्षन्त पूर्ववदेवावाकारसंस्थितं सदैक्षतेत्यर्थः । बह्वघः प्रभूताः स्याम भवेम प्रजाये ह्युत्पद्येमहीति | सा अन्नमसृजन्त पृथिवीलक्षणम् । पार्थिव ह्यन्नं यस्मादप्कार्यंमन्नं तस्माद्यत्र क च वर्षति देशे तत्तत्रैव भूयिष्ठं प्रभूतमन्नं भवति। अतोऽद्भय एवं तदन्नाद्यमधिजायते । ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वमिह तॄ दृष्टान्तेऽन्नं च तदाद्यं चेति विशेणवीय उच्यन्ते । अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् | ननु तेजःप्रभृतिष्पक्षणं न गम्यते हिंसादिमतिषेधाभावाच्या सादिकार्यानुपलम्भाच्च तत्र कथं तत्तेज ऐक्षतेत्यादि । नैप दोषः । ईक्षितृकारण परिणामत्वात्तेज:प्रवीनां सत एवेक्षितुर्नियतक्रमवि शिष्टकार्योत्पादकत्वाच्च तेजःप्रभृतीत इवेक्षत इत्युच्यते भूतम् । - पृथिव्यामन्नशब्दप्रयोगे हेतुगाह -- पार्थिवं हीति | अफ कार्यमन्नमित्यत्रापि लोक प्रसिद्धिं दर्शयति—यस्मादिति । ता अन्नमसुजन्तेत्यत्र द्भ्यो ऽन्नसृष्टिरुपदिष्टा दृष्टान्तेऽकिं ताभ्यस्तत्सृष्टिरुपदिश्यते तथा च पौनरुक्यमित्याशङ्कया विशेष दर्शयति – अन्नमिति | तत्तैज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीवा चोदयति — नन्विति । प्राणिषु हिंसाप्रतिषेधव दनुग्रहविधानबच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणका दृष्टिदेते तद्द्दृष्टंयभावाच्च नैतैष्त्री- क्षणं प्रामाणिकं तथा च प्रकृतं ममत्तगीतमित्यर्थः । तेषां गौणभीक्षितृत्वमुपेत्य परिहरति- नैष दोष इति । ननु सतोऽप्युपचरितमेवेक्षितृत्वम् | न | सदीक्षणस्य केवलशब्दगम्यत्वान्न शवयमुपचारित कल्पयितुम् | तेजःप्रभृतीनां स्वनुमीयते मुख्यक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यम- १ घ. च. ङ. 'टिष्ठमा २ क. ग. ट. 'ठं बहुतरम | 3 क. ग.. यत इति । ता। ४ ठ. ढ. ॰षणेन ब्रीहि । ५ ख. ङ. ञ. ढ ण. °वा वा उ°। घ. च. ठ. ड. ‘वायुच्यते । अं° । ६ क॰ ग, ट. रं च धा° । ७ ग. घ. च... "वेक्षिभित्यु | ८ मं. ङ. ड. ढ. ड "यत ईक्ष । आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [ ६ षष्टाध्याये- ए नुमातुम् | अतः प्रधानस्यैवाचेतनस्य सतवेतनार्थत्वान्नियतकालक्रमविशिष्ट. कार्योत्पादकत्ये।चैक्षतेर्वेक्षतेति शक्यमनुमातुमुपचरितमेवेक्षणम् | दृष्टश्व लोकेऽचे- तने चेतनवदुपचारः । यथा कूलं पिपतिपतीति तद्वत्सतोऽपि स्यात् । न । तत्सत्यं स आत्मेति तस्मिन्नात्मोपदेशात् । आत्मोपदेशोऽप्युपचरित इति चेद्यथा ममाऽऽत्मा भद्रसेन इति सर्वार्थकारिण्यनात्मन्यात्मोपचारस्तद्वत् । न । सदस्मीति सत्सत्याभिसंधस्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते-- नन्विति | सैनिधेः शब्दस्य बलीयस्वमुपेत्य परिहरति—न सदीक्षणस्योन | तुल्यं तेजःप्रभृतिष्वपि शब्दगम्य- स्वमीक्षणस्येति चेन्नेत्याह——तेजःप्रभृतीनां त्विति । विगतमीक्षितं न भवत्यचेतनत्वा- त्कुम्भवदित्यनुमान।त्तेजोमुख्ये जगतीक्षणासंभवात्तत्र श्रुतं तदौपचारिकमुचितमियर्थः । सीख्योऽनुमानावष्टम्मेन शङ्कते-- नन्विति | अचेतनस्य कथमीक्षणमित्याशङ्कयाऽऽह- अत इति । अनुमातुं बल्लयितुमिति यावत् । कथमचेतने चेतनवदुपचारस्तंत्राऽऽह- दृष्टश्चेति । आत्मशब्दावष्टम्भेन परिहरति - - नेत्यादिना । आत्मोपदेशोऽपि प्रधानें गौणो भविष्यतीति शङ्कते— आत्मोपदेशोऽपीति | तामेव शङ्कां दृष्टान्तद्वारा विवृ- णोति——यथेति । इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्ठस्य मोक्षोपदेशा- दिव्युत्तरमाह—नेत्यादिना । - सोऽप्युपचार इति चेत् । प्रधानात्माभिसंघस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव । यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राम- मिति ब्रूयात्त्वरापेक्षया तद्वत् । न । येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युप- क्रमात् । सत्येकस्मिन्विज्ञाते सर्व विज्ञातं भवति तदनन्यत्वात्सर्वस्याद्वितीयव चनाच्च । न चान्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्याऽनुमेयं वा लिङ्गतोऽस्ति येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्व च मपाठ कार्यस्योपचरितत्व परिक- ल्पनायां वृथा श्रमः परिकॅल्पयितुः स्वात्पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधि गतत्वात्तस्य । तस्माद्वेदमामाण्यान्न श्रुतार्थपरित्यागः । अतश्चेतनावत्कारणं जगत इति सिद्धम् ॥ ४ ॥ इति षष्टाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ १. ख. ञ. ङ. ढ ण. त्यात इवेक्षत इति । २ ङ.. °ति तत्स । ड ढ ति सत्या | ३ क॰ ड. °त् । मोक्षोऽप्यु' | ४ क. ग. ट. ढ, 'त्वाच्च सर्व | ५ ग. घ. च. ट. ठ. कल्पितः स्या । तृतीयः खण्डः ३] छान्दोग्योपनिषत् | ३३५ १ मोक्षोपदेशोऽप्युप'वरितो भविष्यतीति शङ्कते-सोऽपीति । शङ्कामेव वितृणोति प्रधानात्मेति । एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति-न येनेति । उक्तमेव विवृणोति - सत्येकस्मिन्निति | सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्व. ज्ञानोपदेशो युक्तिमानित्याह-न चेति । संप्रति हि प्रधानज्ञाने तद्विकारस्य तदामिनस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते तस्मादेक विज्ञानेन सर्वविज्ञःनो- पदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्कयाऽऽह – सर्वस्य चोति । कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वा दिल्याशङ्कयाऽऽह – पुरुषार्थेति । तस्यानुमानवादिनः सांख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जड जडयोरैक्यानुपपत्तिरित्यादिना तर्फेणैव सिद्धत्वा दुपनि- षदारम्भो वृथैवेत्यर्थः । श्रुतेर्मुख्यार्थत्वे बाधका भावात्तत्परित्यागायोगा दीक्ष त्यधिकरणन्यायेत प्रधानवादासिद्धिरिति परमत निरसनमुपसंहरति - तस्मादिति । प्रधानवादासंभवे परिशे- यातं स्वमतं निगमयति-अत इति ॥ ४ ॥ - -- इति षष्ठाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ षष्ठाध्यायस्य तृतीयः खण्डः । ) तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्या- ण्डजं जीवजमुद्भज्जमिति ॥ १ ॥ तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्ष निर्देशन तु तेजःप्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करणे प्रत्यक्षनिर्देशा- नृपपैत्तिः । देवता शब्दप्रयोगाच्च तेजःप्रभृतिष्विमारितस्रो देवता इति । तस्मात्तेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भव- न्ति । कानि तानीत्युच्यन्ते । आण्ड जमण्डाज्जा तमण्डजमण्डजमेवाऽऽण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादियो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीज सर्पः सर्पाणां तथाऽन्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः 34. महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता संप्रति जीवाविष्टानां भौतिकानामपि परम्पस्या ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति – तेषामिति । पूर्वाध्याये येषां गत्यागती दर्शिते १ ख. छ. ञ. ण. 'देशवश| | २ ख. छ. ञ. देशामुख्य' । ३. ख. ञ, ण. पत्तेः। दे° । ४ च. च. उ. ड. 'तान्युच्य° । ५ क. णां बीजं त । ३३६- आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [६ष्टाध्याये तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्चित्युक्तम् । भूतानां त्रीण्येव त्रीजानि भवन्तीत्युत्तरत्र संबन्धः । भूतशंब्दस्य षामिह ग्रहणं किं न स्यादित्याशङ्कयाऽऽह– एपामितीति । भूतानां प्रत्यक्षस्वमेषामिति दस्य तेज:प्रभृतिषु रूढत्वात्ते. निर्दिश्यते । संभवति च पक्ष्यादीनां प्रत्यक्षतेति तान्देवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षःबायोगादिसर्थः । तेज:प्रभृतीनां प्रत्यक्षत्त्राये.गादेषामिति निर्दे- शानुपपतिं समर्थयते—तेपामिति । तेषां प्रत्यक्षतया निर्देश संभने हेवन्तरमाह- देवताशब्देति । देवतानां परोक्षत्त्र प्रसिद्धरेतेषु च देवतापदप्रयोगानैतेषां प्रत्यक्षतो पत्ति- रित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः । आण्डज पक्ष्यादीत्येतत्प्र- त्यक्षेणे।पपादयति—पक्षिसर्पादिभ्यो हीति | अन्यदपीति गोधायुच्यते । नन्वण्डाज्ज।तमण्डजमुच्यतेऽतोऽण्डमेव वजिमिति युक्तं कथमण्डजं वीजंमुच्यते । सत्यमेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्र तु श्रुतिर्यत आहाऽऽण्ड- जाद्येव वीजं नाण्डादीति । दृश्यते चाण्डजायभावे तज्जातीयसंतत्यभावी नाण्डाद्यभावे । अतोऽण्डजादी न्येव बीजान्यण्डज दीनाम् । तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्चादि । उद्भिज्जमुद्भिनतीत्युद्भित्स्यावरं ततो जातमुद्भिज्जं घाना बोद्भित्ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां वीजमित्यर्थः । स्वेदजसंशोक जयोण्डजोद्भिज्जयोरेव यथासंभवमन्तर्भावः । एवं ह्यधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥ १ ॥ अण्डाज्जातमितिव्यु पत्त्त्रनुसारेण ण्डभेत्र बीजं न वण्डजमिति शङ्कते नन्विति पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति -- सत्यमित्यादिना । न केवलं श्रुतेरेषा व्यवस्था किंतूपपत्तेश्चेलाह- दृश्यते चेति | सत्येवाण्डजादौ तज्जातीयमण्डजादि संतत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजायेव ण्ड जज तिकारणम् । यद्यप्यण्डा- द्यभावे नौण्डजादि जायते तथाऽप्पण्डा दिमावेडण्डजः द्यः वेऽपि तद्भवतीति नन्वयः । तस्मादण्डजाद्रीनामण्डजान्येव बीजानि नाण्डादी नीत्यर्थः । धानाशब्दो बीजविषयः । ननु स्वेदजं संशोकजमिति बीजयमवशिष्यते तकिमिति ननुत्पाद्यते तत्राऽऽह-स्वेद- जेति॒ । स्वेर्दंजमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकाइँ ष्ण्याज्जाय- मानं कादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं संशोकादौ प्ण्याद्भूमिमुद्भिद्य स्वेदजं यक.दि तदण्डजेऽन्तर्भूतं तस्योद्भिज्जे ऽन्तर्भावः जातं मशकादि 1.6 तथा - १ ख. च. ञ. ण. निन' | २ ब. ङ. च. ठ ड ढ. 'जमित्युच्य° | ३ क. ग. ढ. °न्त्रा श्रु' । ४ क. ग. ट. दोराण्ड ° | ५ क ख. ग. छ. ञ. ख. ञ. ण. 'दमु । ट. ण. 'नाण्डादि । ६ क. तृतीयः खण्ड: ३] छान्दोग्योपनिषत् । न्च नः तयोरस्ति पृथव्युत्पादनापेक्षैत्यर्थः । स्वेदजादेरण्डजादावन्तर्भावस्थ प्रापकमाह-- एवमिति ।। १ ।। सेयं देवतेक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति ॥ २ ॥ सेयं प्रकृता सदाख्या तेजोवनयोनिर्देवतोक्तैक्षतेक्षितवती यथापूर्व बहु स्या- मिति । तदेत्र बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तमित्यत ईक्षांपुनः कृतवती बहुभ- वनमेव प्रयोजनमुररीकृत्य । कथम् | हन्तेदानीमहमिमा यथोक्तास्तेजआद्यास्तिस्त्रो देवता अनेन जीनेति स्वबुद्धिस्थं पूर्वसृष्टयनुभूतमाणधारणमात्मानमेत्र स्पर न्त्याहानेन जीवेनाऽऽत्मनेति । प्राणधारणकर्त्रात्मनेति वचनात्स्वात्मनोऽव्य- तिरिक्तेन चैतन्यस्वरूपतयाऽविशिष्टेनेत्येतदर्शयति । अनुमविश्य तेजोबन्न- भूतमात्रा संसर्गेण लब्यविशेषविज्ञाना सती नाम च रूपं च नामरूपे व्याकर- चाणि विस्पष्टया करवायसौनामाऽयमिदंरूप इति व्याकुर्यामित्यर्थः । जीवाविष्टानां भूतानां सत्कार्यव्वं प्रकरणप्रामाण्या दुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तरकार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवत्र्यवहारास्पदमित्लङ्गीकारा- तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिका नि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति-सेयमित्या- दिना । यथा बढु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभाचा दिल्या. शङ्कयाऽऽह—तदेवेति । इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपा- चिकस्य कारणत्वान्मायोपावित्रशा पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् | आत्मनेतिविशेषणस्य तात्पर्यमाह – मायेति । निर्विकल्प- ऋचिन्मात्ररूपा देवता मायावश | महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराष्ट्रप्रभृतिषु समष्टिव्यष्टयामसु देहेषु प्रविश्य तत्तदेहाभिमानक्ती दरेंदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संयोज्य पिण्डं व्याकरोतीयाह — अनुभविश्यति । ननु न युक्तमिदमसंसारिण्या: सर्वज्ञाया देवताया बुद्धिपूर्वक मनेकशतस- इस्रानर्थाश्रयं देहम नुमविश्य दुःखमनुभविष्यामीति संकल्पनमनुप्रवेशच १ क. च. ण. 'भूतं प्रा । २ क. ग.ट. सात्वेन त्र' | ३ ठ. °त्तरं प्र” । ४ ख. ञ म. बताई । ३३८. आनन्द गिरिकृ तटीका संवलितशांकरभाष्यसमेता- [ ६ षष्ठाभ्याये- स्वात त्र्ये सति | सत्यमेव न युक्तं स्याद्यदि स्वेनैवाविकृतेन रूपेणानुम विशेय दुःख ननुभवेयमिति च संकल्पिती न त्वम् । कथं तहिं । अनेन जीवनाऽऽ- त्मनाउनुप्रविश्यति वचनात् । जीवो हि नाम देवताया आभासमात्रम् । बुद्ध चादिभूतमात्रा संसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिविम्वो जला दिष्विवे च सूर्यादीनाम् | अचिन्त्यानन्तशक्तिमत्या देवताया बुद्धयादि संवन्ध चैतन्यौ- भासो देवतास्वरूपत्रिवेका ग्रहणनिमित्तः सुखी दुःख मूढ इत्याने विकल्पम त्ययहेतुः | छायामात्रेण जीवरूपेणानुनविष्टत्वाद्देवता न दैहिक: स्वतः सुख- दुःखादिभिः संबध्यते । यथा पुरुषादित्यादय आदर्शदकादिषु च्छारामात्रे- ण नुमविष्टा आदर्शोदकादिदोषैर्न संवध्यन्ते तद्वद्देवताऽपि । "सूर्यो यथा सर्वलोकरूप चक्षुर्न लिप्यते चाक्षुपैर्वा सदोपैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन वाह्यः ।। आकाशवत्सर्वगतश्च नित्यः " इति हि कठके । “ध्यायतीव लेलायती" इति च वाजसनेयके । देवतायाः सर्वज्ञत्वादसंसारिवात्स्वातन्त्र्याच्च संकल्प प्रवेशावयुक्ताविति शङ्कते— नन्विति । किं साक्षादनुप्रवेश|दि विरुध्यते वा जीवाराऽपीति विद्य मङ्गी करोति— सत्यमिति | साक्षादनुप्रवेश | दि नास्ति चेतर्हि कथं तदित्याका- हृक्षापूर्वकं द्वितीयं दृपपति - - कथमिति । देवताया जी द्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः । अविरोधमेव सावयितुं जीवरूरूपमाह --जीवो हीति । अ. भिनु येनाहमि. व्यापरेरोपेण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिविम्बस्तन्मात्रं जीवो नामेत्यर्थः । तस्य स्वरूपेणानादिलेऽपिष्टरूपेण सदत्वं दर्शयति बुद्ध्यादति । बुद्ध्यादिभिर्भूतमात्रादिमिश्चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् । ननु चिदत्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्धयादिभिर्भूतमात्रादिभिश्च संसृज्यते तत्राऽऽह - - अचिन्त्येति । सत्वादिप्रकारैरशक्पचिन्तनीयाऽनादिरनिर्वाच्या सम्प. ग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना याँ मापाशक्तिस्तस्या विषयत्वेनाऽऽश्रयतेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठम य शक्तिश द्बुद्धयादिमिरात्मनः संबन्धः सिभ्यतीत्यर्थः । बुवयादिसंबन्फउमह - चैतन्येति । तदाभ सो जीवशब्दवाच्यः सिभ्यतीति शेषः । बुद्रय,दिमिर त्मनः संबन्धे मायाशक्तिरुपादानयुिक्तं तत्रैव निमि त्तकःरणमःह –देवतेति । आवरणविक्षेपशक्तिसंपन्ना हि मायाशक्तिस्ततोऽविद्ये.त्यदे- -- १ ख. व. ङ च. ञ. उ. ह. ढ ण. 'तिसं' । २ व. इ. च. ञ. ठण. व चन्द्रसू । ३ क. ङ. न्यावभा' । ४ ग च. ट ठ ड ढ, 'वसास' । " ञ मित्यपरोक्षेण | ६ ख. ञ. यारा | तृपयः खण्डः ३] छान्दोग्योपनिषत् | शकःलाद्यनवच्छिन्नदेवतारू रूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्धयाद्यव्यासः सिध्यतीत्यर्थः । बुद्ध्याद्यभ्यासस्य कार्यान्तरं दर्शयति- सुखीति । परैव तर्हि देवता संसारिणी स्यादिति चेःसत्यमज्ञानद्वारा बुद्ध्य दिसंबन्धमनुभूय जीवत्वं प्राप्य सैव संसर- तीव्ल्याह — छायामात्रेणेति । परस्या देवतायाः स्वतः संसाराभावं दृष्टान्तेन स्पष्टयति- यथेत्यादिना । तस्याः स्वतो दुःखःयसंबन्धे श्रुतिं प्रम. णपति - सूर्य इति । उपाधि- द्वारा तस्याः संसारित्रे च श्रुतिरस्तीसाह ध्यायतीति । - - ननु च्छायामात्र श्वेज्जीवो सुषैत्र प्राप्तस्तथा परलोकेहलोकादिं च तस्य । नैष दोषः । सदास्मना सत्यत्वाभ्युपगमात् । सर्वे च नामरूपादि सदात्मनैवें सत्यं विकारजातं स्वतस्त्वनृतमेव । वाचाऽऽरम्भणं विकारो नामधेयमित्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि वलिरिति न्यायमसिद्धिः । अतः सदात्मना सर्व व्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे चानृतत्वमिति न कश्चिदोषस्तार्किकैरिहानैवक्तुं शक्यः । यथेतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविक लपैमात्रा अतत्वनिष्ठा इति शक्यं वक्तुम् || २ || समा प्रतिबिम्चे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्चानः शङ्कते — नन्विति । तन्मृषात्वगिष्टमेवेत्यांशङ्कयाऽऽह -- तथेति । जीवस्य मृत्र स्वीकृते सति तहलोक- परलोकौ तद्धेतुर्गोक्षरतद्धेतुश्चेति सबै मृषा स्वादित्यर्थः । विशिउरूपेण मिथ्यात्वेऽपि स्वरू- पेण सत्यत्व, ज्जीवस्य ब्रह्मास्मीतिज्ञानामुक्तिः संभवतीति समाधत्ते - नैष दोष इति । यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह -- सर्व चेति । कथं तर्हि तस्य मिथ्या- त्वोक्तिरित्याशङ्कयःऽऽह्—- स्वत इति । यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण • मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमि- व्याह--तैथेति । अथ भोक्ता रूरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यता- मित्याशङ्कच ऽऽह--यक्षानुरूपो हीति । लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्प्रसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्रेऽपि तल्लु. ६पस्य सन्मात्रस्य सँख्यत्वमिति व्यवस्थेयर्थः । यच्च तार्किकैरुच्यते प्रपञ्चय मिथ्यत्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याह तिरिति तदप्युक्तन्यायेन निरस्तमित्याह – अत इति । अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति -- यथेति ॥ २ ॥ १ ग. ट. 'दित° । च. 'दिकं च । २ ङ. ड ढ व स्वभावो यस्य चैतन्यं तस्याऽऽ- भासोऽपि तादृश इति वचन | ३ ग. व. च. ट. ठ, ड, ढ. 'नुषकुँ । ङ. नृशङ्कितुं श । ४ ख. घ. ङ. च. ञ ठ ड ढ ण. रुदा है' । ५ क. पनामा' | ६ ख छ. ञ. ण. °(वे’ । ७ ख, ङ, ञ, ण. समि' | ८ ख छ, ञ. ‘त्वे वाइँदै’। ३४० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [६ षष्टाध्याये- तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवते मास्तिस्रो देवता अनेनैव जीवेनाऽऽत्मनाऽनुमविश्य नामरूपे व्याकरोत् ॥ ३ ॥ सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीतीक्षित्वा तासां च तिसृणां देवतानामेकांतिंत्रितं करवाणि । एकैकस्याख्रिदृत्करण एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावोऽन्यथा हि रज्ज्वा इवैकमेव त्रिवृत्करणं स्यात् । न तु तिसृणां पृथक्पृथकित्रवृत्करणमिति । एवं हि तेजोवन्नानां पृथङ्नामप्रत्ययलाभः स्याचेज इदमिमा आपोऽन्नमिदामेति च । सति च पृथङ्नामप्रत्ययलामे देवतानों सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवभीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यविम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुमविश्य यथासंकल्पमेव नामरूपे व्याकरोदसौनामाऽयमिदंरूप इति ॥ ३ ॥ - न्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूच तासागित्यादि व्याचष्टे - सैवमित्या- दिना | व्याकरत्राणत्यैक्षतेति संबन्धः । कथं पुनरिदं त्रिकरण मित्याशय प्रथम- कैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकं भागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं त्रिवक्षितभित्याह- एकैकस्या इति । गुणप्रधानभावानङ्गीकारे समानपारंगा- णसूत्रत्रयनिर्मितरज्जुत्रब्रिवृत्करणमेकमेव स्यादित्याह – अन्यथेति । एवकारर्थं दर्शयति- न स्विति | गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः । इतश्च गुणप्रधानभावेन त्रिवृत्करण मेष्टव्यामित्याह — एवं हीति । पृथङ्नामप्रत्ययामेनापि किं स्यांदिल्याशङ्कचा- ऽऽह --पृथगिति । सेय.मित्यादि व्याचष्टे - एवमित्यादिना ॥ ३ ॥ - - तासां त्रिवृतं त्रिवृत मेकैकामकरोयथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृधिवृदेकेका भवति तन्मे विजानीहोति ॥ ४ ॥ इति षष्टाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ कु. ङ. च. °च पू°। २ङ.. नव्य | ३... च... ठ, ड, 'रम | ४ ग. च. देवत दी॰ । ५ क, ख, ञ. उ. नु । ६ ख. ञ. ‘लु सौम्ये ' ! छान्दोग्योपनिषत् | | चतुर्थः खण्डः ४] तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेपै. कामकरोत्कृतवती देवता । तिष्ठतु तावदेवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोवनमपत्वेन यथा तु वहिरिमाः पिण्डेभ्यस्तिस्रो देवताखवृद्धिका भवति तन्मे मम निगढ़तो विजानीहि विस्पष्टमवधारयोदाहरणतः ॥ ४ ॥ इति षष्टाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ - संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः फुटीकर्तुमारभमणो देहे त्रिवृत्करणस्याही स्फुटीकर्तव्यत्यःद्देहातिरिक्तेषु प्रथमं तदुदाह मुपक्रमते – तिष्ठतु तापादेति ॥ ४ ॥ इति षष्ठाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ षष्ठाध्यायस्य चतुर्थः खण्डः ) | यदने रोहित ५ रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदनस्यापागादशेरभित्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥ यसदेवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते । उदाहरणं नामैकदेश प्रसिद्धचाऽशेषमसिद्धचर्थमुदाहियत इति । तदेवदाह - यदखित्कृतस्य रोहित रूपं प्रसिद्धं लोके तदत्रिवृत्तस्य तेजसो रूपमिति विद्धि यच्छुकं रूपमन्नेरेव रूपमञ्चेरेव तद्पामत्रिवृकृष्णं तस्यैवाने रूपं तथा तदन्नस्य पृथिव्या अधिवृकृताया इति विद्धि । तत्रैवं सति रूपत्र- यव्यतिरेकेणागिरिति यन्गन्य से यन्मन्यसे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपग- साऽग्निबुद्धिरपगताऽ- भवति तम् । प्राग्रूपत्रयविवेक विज्ञानाद्याऽग्निबुद्धिरासीत्ते निशब्दश्चेत्यर्थः । यथा दृश्यमानरक्तोषधानसंयुक्तः पद्मरागोऽय गितिशब्द बुद्धयोः प्रयोजको विवेक विज्ञानात्तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेक- विज्ञातुरतद्वत् । ननु किमत्र बुद्धिशब्दकल्पनया क्रियते माग्रूप- त्रय विवेकै करणादभिरेवाऽऽसीत्तदमेरशित्वं रोहितादिरूपविवेक करणादपागा- स्फटिको गृह्यमाणः मागुपधानस्फटिकयो- १ क. तु खलु ब° । २. ख. छ. ञ. ण. माणदे | ३ . च... तस्येहोड़ा । ङ. तस्यैवेहोदा | ४ ख. ञ ट पोधि । ५ व. च. 'कग्रहण | 0 ३४२ आनन्द गिरिक तटीका संवलितशांकरभाष्यसमेता- [ ६ पष्ठाये - दिति युक्तं यश तन्त्वपकर्पणे पटाभावः । नैवं बुद्धिशब्दपात्रमेव ह्यग्नि- र्यंत आहे वाचाऽऽरम्मणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः । अतोऽग्नि बुद्धिरपि मृव । किं तर्हि तत्र सत्यं त्रीणि रूपाणीत्येव सत्यं नःणुमात्रमापे रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥ १ ॥ - । - कथमुदाहरणतोऽत्रधारणमित्याशङ्कय नन्तरवाक्यमवतारयति — यत्तदिति । उदाहरण शब्दं व्युत्पादयति - उदाहरणं नामेति । तत्रैव श्रुतिमवतार्थ व्याचष्टे – तदेतदि- त्यादिना | अन्रेःकृतानं रूपमिति विद्धीति संबन्धः । तत्रानौ रूपये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः | अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थ. म.ह —प्रागित । रूपत्रयविवेकारप्रागवस्थायामग्निशब्दबुद्धी तद्विवेकार्थं तन्निवृत्तिरि लेतमर्थं दृष्टान्तेन समर्पयते – यथेत्यादिना | अग्निविषये श्रुतं हित्वाऽधिककलान यां नास्ति निबन्धनमिति शङ्कत – नन्विति | रोहितादिरूप त्रयविवेके सत्यग्नेरग्नित्वमपगच्छ तीत्यत्र दृष्टान्तमाह — यथेति । शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति- नैवमिति । तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे-यत इति । अग्नेर्नाममात्र.. त्वमतः शब्दार्थः - - यदादित्यस्य रोहित ५ रूपं तेजसरवद्रूपं यच्छुक्लं तद्पांयष्णं तदनस्यापागादादित्या दादित्यत्वं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येक सत्यम् ॥ २ ॥ यच्चन्द्रमसो रोहित रूपं तेजसस्तद्रूपं यच्छुकुं तदपां यत्कृष्णं तदन्नस्याप.गाच्चन्द्राचन्द्रवं बाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥ यद्वियुतो रोहित ५ रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्रं वाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥ १ ञ. °ना वा ना | चतुर्थः खण्ड: 8 ] छान्दोग्योपनिषत् । ३४३ तथा यदादित्यस्य यच्चन्द्रमसो यति इत्याद समानम् । ननु यथा तु खलं सोम्येमास्तिस्रो देवताका भवति तन्मे विजानीत्युक्त्या तेजस एव चतुर्भिरप्युदाहरणैरन्यादिभित्रिवृत्करणं दर्शितं नावन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः । अवन्नविषयाण्यप्युदाहरणान्येवमेव च द्रष्टव्या- नीति मन्यते श्रुतिः | तेजस उदाहरणमुपलक्षणार्थम् | रूपवत्वात्स्पष्टार्थत्वोपप तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसंभवात् । न हि गन्धरसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् । प्रक्रमपर्यालःचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते - नन्विति । यद्वपकू दे रोहितं रूपं तेजसस्तद्रूपं यच्छुलं तदपां यत्कृष्णं तदन्नस्य यच व्रीहियवादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तस्येव्युदाहरण संभवान्न न्यूनते. त परिहरति- नैष दोष इति । तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमिः यः शङ्कयाऽऽह -- तेजस इति । यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदतस्त्रयाणां रूपत्र- त्वेन यथोक्तरूपविभागस्य तेषु रफुटत्वसंभवात्तेजसो दृष्टान्तप्रदर्शनमन्ना दिविषयोदाहरणो- पलक्षणार्थं तेन नोपेक्षितमित्यर्थः । अन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्त हैं तत्र रसग न्धयोरसाधारण्य.त्तयोस्त्रिवृत्कारणमुदाहर्तव्यमित्याशङ्कयाऽऽह — गन्धरसयोरिति । यथा यदबन्नयोभीस्वरं लोहितं रूपं तेजरतद्रूपं यच्छुकंदणं यकृष्णं तदन्नस्येति शक्ते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः । ननु त्रिवृत्करणे त्रिष्ञपि रूपन्धरसौ संभावितौ तत्कथं तयोस्त्रयाणामसं- भवोक्तिस्तत्राऽऽह- ६ -- न हीति । संभावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहर- र्णीयावित्यर्थः । तर्हि सर्वेषु भूतेषु संभावितयोः स्वर्शशब्दयोरुदाहरणं किं न स्यादित्या- शङ्कयाऽऽह – स्पर्शशब्दयोरिति । यथा लोहितादिरूपत्रां त्रयाणां विभागेन दर्श- यितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्राणां विभागेन दर्शयितुं शक्यं नो खल्त्रे- कत्रे।ष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रो पलब्ध- मित्यर्थः । यदि सर्व जगचिवृत्कृतमित्यग्न्यादिवत्रीणि रूपाणीत्येव सत्यमग्ने- रग्नित्ववदपागाज्जगतो जगत्वम् । तथाऽन्नस्याप्यप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथाऽपामपि तेजःशुङ्गन्त्वाद्वाचारम्भणत्वं १ क. ख. घ. ञ. ण. नु । २ ख. ङ. ञ. 'लु सौम्ये | ३ ड ढ त्वादिस्पष्टा । ४ ख. ञ, ण. 'तद' । ५ ख ६ . ख. छ. ञ. ण. 'रणयोस्त्रिष्व । ३४४ आनन्दगिरिकृटीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये- तेज इत्येव सत्यम् | तेजसोऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं सदित्येव सत्यमि त्येपोऽय विवक्षितः । ननु वान्तरकृते तेजःप्रभृतिष्वनन्तता दवशिष्येते । एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं लता विज्ञातेन सर्वम- न्यविज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् । नैष दोषः । रूपवद्रव्ये सर्वस्य दर्शनात् । कथम् | तेजसि ताबद्भावति शब्दस्पर्शयोरप्युपलभाद्वाय्वन्त- रिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावोऽनुमीयते । तथाऽन्यो रूपवतो रसग- न्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोवनानां त्रिवृत्करणदर्शनेन सर्वे तद न्तर्भूतं सद्विकारत्मात्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्त रूपत्र- द्रव्यं प्रत्याख्याय वाचाकाशयोस्तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति । अथवा रूपत्रतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यं तथा पश्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकार. स्वारसंता विज्ञातेन सर्वमिदं विज्ञातं स्यात्सदे कमेवाद्वितीय सत्यमिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्व विज्ञातं भवतीति सूक्तम् ||२||३||४|| 4 सर्वस्य त्रिऋत्कृतत्वे फलितमाह -- यदीति । यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्निलवज्जमतो जगत्त्रमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना । तथापि कथं सन्मात्रपरिशेषः स्यादित्याशङ्कयाऽऽह——तथेति । रूपत्रयव्यतिरेकेण जगतोऽभवत्कृष्णस्यापि रूस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलका- र्यत्वात्तदतिरेकेणःसत्त्वं पृथिवीपमपि शुरूप मात्राणां लोहित रूपमात्रतेजोविकारत्वाच द्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेना सत्वं सन्मात्रमेव परिशिष्टमित्येतन्त्रिकर णप्रकरणे विवक्षितमित्यर्थः । त्रिकरणपक्षे नैक विज्ञानेन सर्वविज्ञान सिध्यति परिशिष्ट- विज्ञेयसद्भावादिति शङ्कते– नन्विति | इतिपदं कथमित्यादिना संबध्यते । गन्धादयश्च शब्दान्ता गुणा गुणिष्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञाने।पपत्चिरित्याह- गन्धेति । तद्द्ज्ञिाने सद्विज्ञानेन वाय्वादिविज्ञानं तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति थावत् । अकाश|देत्रिष्वेवान्तर्भावसंभवान्न परिशिष्टविज्ञेयमस्तीति परिहरति - नैष दोष इति । कथं तेजोबन्नेषु सर्वस्याउकाशा देदर्शन मियाह-कथामति । तत्र शब्दस्पर्शयोराकाश- बायोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलव्ध दर्शति-तेजतीति | तेजो ग्रहगमबन्नयोरु पक्षणं तत्रापि युपगन्धादि ज्ञेयान्तरमिति तत्राऽऽह तथोत । - । १ क. ड. च. विज्ञान २ को विज्ञानेन । ३ ख. पञ. ठ. ड.. 'देतदेक' | चतुर्थः खण्डः ४ ] छान्दोग्योपनिषद् भूतत्रये स्पर्शाधन्तर्भावबदिति यावत् । त्रिष्वेवान्तर्भवे फलितमाह - रूपवतामिति । भूतत्रये रूपवत्याकाशा देरन्तर्भाव व्यतिरेकद्वारा समर्थयते-- न हीति । अन्तर्भावोक्ति प्रयास परिहर्तुं पक्षान्तरमाह -- अथवेति । प्रदर्शनार्थं पञ्चीकरणस्येति शेषः । कर्थे वीकरणे सन्मात्रपरिशेषः सिध्यतीत्याशङ्कयाऽऽहं – यथेति । यदा पंञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरैकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वकैकशो निक्षिप्यँते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रांषि पञ्चानां भागानां पृथकरणे पञ्चैत्र तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिध्य- तीति त्रिकरणवत्पश्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्वय तिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः । उक्तन्य. ये- नैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति--तदेकस्मिन्निति ॥ २ ॥ ३ ॥ ४ ॥ एतद्ध स्म वै तद्विद्वान आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽय कश्चनाश्रुतममतमविज्ञात- मुदाहरिष्यतीति ह्येभ्यो विदांचक्रुः ॥ ५ ॥ एतद्विद्वांसो विदितवन्तः पूर्वेऽतिक्रान्ता महाशाला महाश्रोत्रिया आहुई स्म बैं किल । किमुकबन्त इत्याह – न नोऽस्माकं कुलेऽवेदानीं यथोक्त विज्ञानवतां कश्चन कश्चिदध्यश्रुतममतमविज्ञातमुदाहरिष्यति नोदाहरिष्यति सर्वे विज्ञातमे चासत्कुलीनानां सद्विज्ञानैवस्वादित्यभिप्रायः । ते पुनः कथं सर्व विज्ञातवन्त इत्याह——एभ्यस्त्रिभ्यो रोहितादिरूपेभ्यखित्कृतेभ्यो विज्ञातेभ्य: सर्वमप्यन्य च्छिष्टमेवमेवेति विदांचज्ञातवन्तो यस्मात्तस्मात्सर्वज्ञा एव सद्विज्ञानात आसुरित्यर्थः । अयवैभ्यो विदांचकुरित्यग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यांचफुरत्येतत् ॥ ५ ॥ त्रिवृत्करणपक्षेऽप्येक विज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपपाय त्रिकरणमुदाहरणान्तरेण दर्शयितुमारभते--एतदिति । त्रिवृत्करणामिति यावत् | ते पुनरिति त्रिवृत्करणविज्ञान; चन्तो निर्दिश्यन्ते ॥ ५ ॥ यदु रोहितमियाभूदिति तेजसस्तङ्कपमिति तद्विदांच- ऋर्यदु शुक्लमियाभूदित्यपार रूपमिति तद्विदांचक्रुदु १ ख॰ ञ, ण. सर्वेषु । २ क. ग. ट. 'प्यन्ते त° । ३ ख. अ. 'देतदेक° । ४ ङ. नं० डॅ. ड ढ. "ति स॰ । ५ क. ग.ट. नवाई | ६ क. घ. ण. आर । आनन्दगिरिस्टीय संवलित शांकरभाष्य समेता- [६] कृष्णमित्रादित्यस्य रूपमिति तद्विदांचक्रुः ॥ ६ ॥ यविज्ञातमिवाभूदित्येतासामेव देवताना५ समास इति तद्विदांचक्रुर्यथा खलु नु सोम्पेमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेका भवति तन्ने विज्ञानीहीति ॥ ७ ॥ इति षष्टाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ कथम् | यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहितभित्र यद्यमाणम- भूत्तेषां र्यूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदांचक्रुः । तथा यच्छुकमिवाभू- गुह्यमाणं तदपां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुरेवमेत्रात्यन्तदु- "लेक्ष्यं यदु अप्यविज्ञातमिव विशेषतोऽगृह्यमाणमभूत्तदप्येतासामेव तिसृष्णं देव- तीनां समासः समुदाय इति विदांचक्रुः । एवं तावद्धाह्यं वस्त्वग्न्यादिवद्विज्ञातं तथेदानीं यथा नु खर्लु हैं सोम्बेमा यथोक्तारितस्त्रो देवताः पुरुषं शिरःपाण्या- दिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमानास्त्रिवृचिवृदेकका भवति तन्ने विजानीहि निगदत इत्युक्त्वाऽऽह ॥ ६ ॥ ७ ॥ इति षष्टाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ वेदनप्रकःरमेवाऽऽकाङ्क्षापूर्वकं प्रकट ति -- कथमित्यादिना । अन्यदग्न्यादिभ्यः सकाश|दिति शेषः । यदनेकरूपत्त्राःको तादिरूपेण संदिह्यमानमेतद्दृश्यते तस्सिन्कपोता दिन स्वरूपे यत्किंचिद्रोहितमित्र रूपं गृह्यमणं पूर्वेषामासीत्ततेजसो रूपमिति ते विदितवन्त इति योजना । अयन्तदुर्लक्षं नामरूपा दुर्ज्ञानं द्वीप.न्तरादागतं पश्यादीत्यर्थः । अगृह्यमाणमितिःच्छेदः । यथा नु खल्चित्यादिवाक्यं वृत्तानुवाद पूर्वकमवतारयति-- एवं तावदिति । यथा खल्येकैका देवता पुरुपं प्राप्य त्रिवृत्रिवृद्भवति तथेदानीं तदाध्यात्मकं त्रिचूःकरणमेवमेवेति जानीहीति संबन्धः | अध्यामिकं त्रिकरणगितिं शेप ॥ ६॥७॥ इति पष्टाध्यायस्य चतुर्वः खण्डः ॥ ४ ॥ १ ख. ञ. 'द्वज्ञा' । २ ख. ञ. 'लु सौम्ये' | ३ ख. ब. च ण ने मेचक । ४० च. ट. सर्वेषां । ५ घ. च. उ. ड. 'तानामे स° | ६ . . . . . °लु से° | ७ ख. ङ. ञ. ठ. हे सौभ्ये' । ८ . . च.ट. ठ. र्यकर पञ्चनः खण्डः [५] छान्दोग्योपनिषत् ( अथ ष्ष्टव्यायस्य पञ्चमः खण्डः ) । अन्नमशितं त्रेधा ते तस्य यः स्थविद्रों धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मास योऽणि- ष्ठस्तन्मनः ॥ १॥ ३४७ अन्नमशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथं, तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्टः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थुलऽशस्तत्पुरीपं भवति । यो मध्यमोंऽशो धातुरन्नस्य तद्र- सादिक्रमेण परिणम्य मांसं भवति योऽणिष्ठोऽणुतमो धातुः स ऊर्ध्वं हृदय माप्य सूक्ष्मासु हिताख्यासु नाडीप्वनुमविश्य वागादिकरणसंघातस्य स्थितिम त्पादयन्मनो भवति मनोरूपेण विपरिणमन्मनस उपचयं करोति । ततश्चान्नोप- चितत्वान्मनसो भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविमष्टादि सर्वेन्द्रिय विषयव्यापकत्वापेक्षया । यच्चान्येन्द्रियवि पयापेक्षया नित्यत्वं तदप्यापेक्षिकमेवेति वक्ष्यामः । सदेकमेवाद्वितीय मिति श्रुतेः ॥ १ ॥ कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति — कथ मित्यादिना । रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचशे भोक्ते.ति हिताख्या न.ड्यातास्विति यावत् । कथमन्नोपयोगात्मागेच मनसः सिद्धत्वात्तन्मनो भव-

  • तीत्युच्यते तत्राऽऽह -- मनोरूपेणेति । मनसोऽन्नोपचितत्ववचनाद्वैशेषिक परिभाष पि

दूषिता वेदितव्येसाह- ततश्चेति । मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्या शङ्क्याऽऽह- यदपीति । केनाभिप्रायेण तर्हि विशेषणमित्य शङ्कयाऽऽह - किं तहीति । तर्हि चक्षुरादिभ्यो वैलक्षण्यःदस्ति तदपेक्षया नित्यत्वमित्याशङ्कयाऽऽह – यच्चेति । यद्वा चक्षुरा दिष्यसत्स्वपि मनसः सत्वोपलम्भात्तदपेक्षया तत्य नित्यत्वमेष्टव्यमित्याशङ्कयाऽऽह- यच्चेति । आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्कयाऽऽह– सदिति ॥ १ ॥ । - आपः पीताखेधा विधीयन्ते तासां यः स्थविष्ठो धातुरतन्सूत्रं भवति यो मध्यमस्तहोहितं योऽणिष्ठः स प्राणः ॥ २ ॥ तथाऽऽपः पीतात्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति । ३४८ आनन्दगिरिकृतीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याचे- यो मध्यमस्तल्लोहितं भवति । योऽणिष्ठः स भाणो भवति । वक्ष्यति ह्यापोमयः माणो नपिवतो बिच्छेत्स्यत इति ॥ २ ॥ भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपःमपि त्रैविध्यमाह - तथेति ॥ २ ॥ तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो 912 धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽ- णिष्ठः सा वाकू ॥ ३ ॥ तथा तेजोऽशितं तैल घृतादि भक्षितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातु- स्तदस्थि भवति । यो मध्यमः स मज्जाऽस्थ्यन्तर्गतः स्नेहः | योऽणिष्टः सा बाकू । तैलघृतादिभसँणाद्धि वाग्विशदा भाषेणे समर्था भवतीति प्रसिद्धं । लोके ॥ ३ ॥ कथं तेजसेोऽग्न्यादित्य।देरशन मिव्याशङ्कय विशिष्ट - तैलेति । मज्ज. शब्दार्थमाइ- अस्थीति । योऽणिष्टः सा वागित्युक्तं व्यक्तीकरोति तैल घृतादीति ॥ ३ ॥ अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजो- 3 मयी वागिति भूय एवं मा भगवान्विज्ञापयत्विाने तथा सोम्येति होवाच ॥ ४ ॥ इति षष्ठाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ मनस्विनो यत एवम समयं हि सौम्य मन आपोषयः प्राणस्तेजोमयी वाक् । ननु केवलानर्थक्षिण आखुप्रभृतयो वाग्मिनः माणवन्तश्च तथाऽन्मा- है अभक्ष्याः सामुद्रा मीनमकरमभृत्यो वाग्मिनश्च तथाऽस्नेह- पानामपि प्राणवत्त्वं मनस्वित्वं चानुमेयं यदि सन्ति तत्र कथमन्नमयं हि सोम्य मन इत्यायुच्यते । नैष दोषः । सर्वस्यत्तित्सर्वत्र सर्वोपपत्तेः । न ह्यत्रिवृत्कृतमन्नमश्नाति कश्चिदापो वाऽभिवृकृताः पीयन्ते बाऽत्रिवृत्कृतमश्नाति चेत्यायविरुद्धम् । इत्येवं प्रत्यायितः श्वेतकेतुराह — भूय कश्चिदित्यन्नादानामाखुप्रभृतीनां वाग्मित्वं एव पुनरेव मा मां भगवान्नमयं हि सौम्य मन इत्यादि विज्ञापयतु तेजो पाणवत्वं १ घ. च. ठ. ढ. ण. °क्षणे हि वा । २ ख. ब. च. ञ. उ. ड. ण. ञ. सौम्य } ४ ख. ञ. सौम्येति । ५ ख. ङ. ञ. सौम्य | ६ ख ङ. ञ भना” आ° । ७ ख. ङ. न. सौ | ख, अ. सौम्य } बगस | ३ रष. भक्षण | घ. इ. षष्ठः खण्ड: ६ ] छान्दोग्योपनिषत् | ३४९ दृष्टान्तेनावगमयतु नाद्यापि ममारिमन्नथें सभ्यनिश्रयो जातः । यस्मात्तेजो बन्नमयत्वेनाविशिष्टे देह एक स्मि ॠपयुज्यमानान्यैन्ना स्नेह जातान्यशिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिकर्मणेति दुर्विज्ञेयमित्यभिप्रायोऽतो भूख एवेत्याद्याह । तमेवमुक्तवन्तं तथाऽस्तु सोम्येति होवाच पिता गृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥ ४ ॥ 3 इति षष्टाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ भुक्तस्यान्नस्य पीतानामध्यपामशितस्य तैलादेश्च येणष्टा धातवस्ते मनोवाकाणा इत्ये यतः सिद्धमतस्तेषामन्नादिमयस्त्वं युक्तमित्याह –धत इति । तेषामन्नादिमयत्वं व्यति- रेकसिद्धिमाश्रित्याऽऽक्षिपति- नन्विति । अखुप्रमुखानां (णां) स्फुटोदपानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकाद्यन्तर्भावसंभवात्प्राणादरम्मयत्वा युपपन्नमित्युत्तरमाह - नैष दोष इति । सर्वस्थन्न देस्त्रिःकृतपस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसंभवादे- कैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः । उक्तमेव व्यक्ती करोति- -न होत्यादिना | उत्तरीत्या मनआदेरन्नादिमयत्व प्रत्यायनद्वारा प्रभाड्या सन्मा. 1 परिशे प्रत्यासित श्वेतकेतुश्चोदयतीत्याह इत्येवामिति । सर्वेषां संनिधाना- विशेषेऽन्नस्य सूक्ष्मांशोमन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह - नाद्या- पीति । पार्थिवमेवोपचिनोतीति विशेषमाशङ्कयाऽऽह – यस्मादिति । एकस्मिन्नुदरे प्रविष्टानाम्न्नादीनां मिश्रीभृतत्वान्मनसश्च सर्वभूतगुणव्य अकत्वेन सर्वभूतारन्धत्वात्यार्थिवत्वा- सिद्धेनोंक्को विशेषः संभवतीत्यर्थः । यस्मादेवमभिप्राय: श्वेतकेतोरत इति योजना | मन- आदेरन्नादिमयः मुपपादयितुमुत्तर ग्रन्थमवतारयति - तमेवमिति । यत्वं मनआदेरन्ना- दिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽन्नान्नादिमयले तस्य दृष्टान्तमुच्य- मानं शृण्विति योजना ॥ ४ ॥ A LSIO इति षष्टाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ ( अथ षष्टाध्यायस्य षष्ठः खण्डः । ) दन्नः सोम्य मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति तत्सर्पिर्भवति ॥ १ ॥ १ क. ख. ञ. "न्य बन्नस्नेह° | २ ख. ञ. ण. 'मेणातिदु' । ३ ख. ङ.. ञः सौम्यति । ४. क. ग. ट. 'वृत्करणस्यो' । ५ ख छ ण प्रणाड्या | ६ ख. ञ. सौम्य । ७ ख. . ञ सौम्य ! दघ्नः सौम्य मध्यमानस्य योऽणिमाऽणुभावः स ऊर्ध्वः समुद्रीपति संभू- यो नवनीतभावन गच्छति तत्सर्भिवति ॥ १ ॥ - आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये- मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणले दृष्टान्तमाह- -दन इति ॥ १ ॥ एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति तन्मनो भवति ॥ २ ॥ यथाऽयं दृष्टान्त एत्रमेव खलुँ सोम्यान्नस्यौदना देरश्यमानस्य भुज्यमानस्यो- दर्येणाग्निना वायुसहितेन खजेनेव मध्यमानस्य योऽणिमा सऊः समुदीपति तन्मनो भवति मनोवयवैः सह संधूप मन उपचिनोतीत्येतत् ॥ २ ॥ दृष्टान्तमनूद्य दान्तिकमाह — यथेति । खजो मन्थास्तेन मध्यमानस्य दघ्नो यथाऽ. णिमा तथा यथोक्तस्य त्रस्य योऽणिमेति योज्जम् । कथं तन्मनो भवतीत्युच्यते प्रागणि मनसः सिद्धत्वादित्याशङ्कयाऽऽह – मनोवयवौरीति ॥ २ ॥ अपार सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीपति स प्राणो भवति ॥ ३ ॥ तथाऽपां सौम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीपति स माण भवतीति ॥ ३ ॥ ॥ ३ ॥ ३५० तेजर्स: सोम्बाश्यमानस्य योऽणिमा स ऊर्ध्वः समु दीपति सा वाग्भवति ॥ ४ ॥ एवमेव खलु सौम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीपति सा वाग्भवति ।। ४ ।। अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजो- भगवान्विज्ञापयत्विति मयी वागिति भूय एवं मा तथा सोम्पेति होवाच ॥ ५ ॥ इति षष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ अन्नमयं हि सौम्य मन आपोमयः माणस्तेजोमयी बागिति युक्तमेव १ ख. ञ. 'लु सैम्दा' । २ ख. ञ. 'लु सौम्या' । ३ क ख ग घ ङ. ट, ठ, ड, ण. ‘नस्पैद” । ४ ख. ञ. सौम्य | ५ ख ङ. ञ. सौम्य । ६ ख. ञ. ६. 'सः सौम्या । ७ ख. घ. ञ. सौम्य | ८ ख. ध ञ. सौम्य | ९ ख. ञ. सौम्येति । १० खञ सौम्य । सप्तमः खण्डः ७ ] छान्दोग्योपनिषत् | मयोक्तमित्यमिप्रायोऽतोऽप्सेज सोरस्त्वेतत्सर्वमेवम् | मनस्त्वन्नमयमित्यत्र नैका न्तेन मम निश्चयो जातोऽतो सूय एव मा भगवान्मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति | तथा सोम्येति होवाच पिता ।। ५ ।। इतिष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ मनआदेरन्न।दिगयत्त्रमुपसंहरति – अन्नमयं हीति । अतो भवदभिप्रायादिति यावत् । एतः सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजे गयत्वं चोच्यते | हृदयप्रदेशे प्राणादिसंनिधाना. विशेषे कथं मनस एवानरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह – मन- स्त्विति । मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुथापयति — तथेति ॥ ५॥ इति षष्टाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ( अष्ठध्यायस्य सप्तमः खण्डः । ) षोडशकल: सौम्य पुरुषः पञ्चदशाहानि माडशी: काममपः पिचाऽऽपोमयः प्राणो नपिवतो बिच्छे- तस्पत इति ॥ १ ॥ अन्नस्य भुक्तस्य योऽणिष्ठो धातुः स मनास शक्तिमधात्साऽन्नोपचिता मनसः शक्तिः पोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता | तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्त या संयुक्तस्तद्वान्कार्यकारणसंघा- त्तलक्षणो जीवविशिष्टः पुरुषः पोडशकल उच्यते यस्यां सत्यां द्रष्टा श्रीता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति दीयमानायां च यस्यां सामर्थ्यहानिः । वक्ष्यति चाथान्नस्याऽऽयै द्रष्टेत्यादि । सर्वस्य कार्य कारणस्य सामर्थ्य मनःकृतमेव | मानसेन हि वलेन संपन्ना वलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचिदन्नस्य सर्वात्मकत्वात् । अतोऽकृतं मानसं वीर्य षोडश वला यस्य पुरुषस्य सोऽयं षोडशकल: पुरुष एतच्चेत्प्रत्यक्षीकर्तुमिच्छास पञ्चदशसंख्याकान्यहानि माऽशीरशनं मा कार्पी: काममिच्छातोऽपः पित्र यस्मा नपिवतोऽपस्ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापोमयोड

  • उदकपानमकुर्वतः ।

१ ख. ङ. ञ. सौम्येति । २ ख. ञ. सौम्य । ३. घ. च. ट. ठ. ड. 'र्यकर' । ४ ग.. घ. ङ च ट ठ ड ढ र्यकर | ५ क संवातस्य | ३५२ आनन्द गिरिव तटीकासंवलितशांकरभाष्यसमेता [ ६ पठाण्याये विकारः प्राण इत्यवोचामन हि कार्य स्वकारणोपतृम्भमन्तरेणाविभ्रंश- मानं स्थातुमुत्सहते || १ ॥ अन्वयव्यतिरेकाभ्यां मनमोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्ति कलावेन कैल्पयति—अन्नस्येत्यादिना । पोडशदिना वच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् । तथाऽपि पुरुषस्य कथं षोडशकलेल्वमत आह तयेति । तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि – यस्यामिति । तया संयुक्तः पुरुषः पेडशकल इति पूर्वेण संबन्धः । अन्नरसजनितं मानसशक्तिप्रयुक्तं संवा तस्य स.मर्थ्यमित्व क्यं प्रमाण यति–वक्ष्यति चेति । आयो लाभोऽस्यास्तीत्यायी यावदनं प्राप्यात्ता भवति तावदेवास्य द्रष्टेयादिव्य. चहारः संभवतीत्यर्थः । उक्तेऽर्थे लोकानुभवमनुकूलपति — सर्वस्येति । तदेव स्पष्टपति- मानसेनेति । किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच ध्यानमन्त्रपरम्प- रापरिनिष्पन्नमन्नस्यैव देह।दिरूपेण परिणतत्वादित्याह— ध्यानेति । एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह — अत इति । यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना | एतच्छन्दे नान्नकृतं मानसं वीर्यं पर मृश्यते । विच्छेत्स्पते त्रिच्छेदमापत्स्यते यस्मात्तस्मादपः ति पूर्वेण संबन्ध: । अपां पानपरित्यागे प्राणवि. च्छेदे कारणमाह — यस्मादिति । प्राणस्याम्नयत्वेऽपि किमित्यपां परत्यागे तस्योच्छे- दस्तत्राऽऽह - न हीति ॥ १ ॥ सह पञ्चदशाहाने नाऽऽशाथ हैनमुपससाद किं बवीमि भो इत्युचः सोम्प यजूषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ २ ॥ सहैवं श्रुत्वा मनसोऽनमत्थं प्रत्यक्षीकर्तुमिच्छन्पञ्चदशाहानि नाऽऽशा- शनं न कृतवान् । अथ पोडशेऽहनि हैनं पितरमुपससादोपगतत्रानुपगम्य चीवाच किं ब्रवीमि भो इति । इतर आह ऋचः सौम्य यजूंषि सामान्यधी ध्वेति । एवमुक्तः पित्राऽऽह— न वै मा मामृगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थो हे भो भगवन्निति ॥ २ ॥ ॥ २ ॥ १ ख. घ, ङ. ङे. ञ. ठ ड ढ ण. 'विश्रयमा । २ ग. छ. ट. कल° । ३ क. गं. ट. °लात्त्रम॰ । ४ क. गट. वाक्यशेष | ५ ख ञ. सौम्य | ६ व. ङ. ठ. त. सि न । ७ ख. ञ. सौम्य | छान्दोग्योपनिषत् | होवाच यथा सोन्य महतोSहितस्यैकोs- ङ्कारः खयोतमात्रः परिशिष्टः स्मातेन ततोऽपि न बहु दहेदेव५ सोम्य ते षोडशानां कलानामका कलाऽतिशिष्टा स्याचमै तर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥ एवमुक्तदन्तं पिताऽऽह शृणु तंत्र कारणं येन ते तान्यृगानि न प्रतिभाँ- न्तीति तं होवाच यथा लोके हे सौम्य महतो महत्परिमाणस्याभ्याहितस्योप- चितस्येन्धनैरग्नेरेकोऽङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टोऽ बशिष्टः स्याद्भवेत्तेनाङ्कारेण ततोऽपि तत्परिमाणादीपदपि न बहु दहेदेवमेव खलु सोभ्य ते तवान्नोपचितानां षोडशानां कलानामेका कलाऽवयवोऽतिशि- खाऽवशिष्टा स्यात्तया स्वं खद्योतमात्राङ्गतुल्यत्तहदानी वेदान्नानुभवसि न प्रतिपद्यसे श्रुत्वा च मे सम वाचमधाशेषं विज्ञास्यस्यशान भुङ्क्ष्व तावत् ||३|| ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न दहेत्कुतो बहु दहेदिति योजना ॥ ३ ॥ स हाऽऽशाथ हैनमुपससाद त ह यत्किंच पप्रच्छ सर्व५ ह प्रतिपेदे ॥ ४ ॥ स ह तथैवाऽऽश भुक्तवानथानन्तरं हैनं पितरं शुश्रूषुरूपससाद तं होपुगतं पुत्रं यत्किचर्गादिषु पमच्छ ग्रन्थरूपमर्थजातं वा पिता स श्वेतकेतुः सर्वे तत्प्रतिपेद ऋगाद्यर्थतो ग्रन्थतश्च ॥ ४ ॥ सप्तमः खण्डः ७ ] ३५३ ॥ ४ ॥ त होवाच यथा सोम्य महतोऽवाहितस्यैकमारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधायें प्राज्यलये- तेन ततोऽपि बहु दहेत् ॥ ५ ॥ ११ तं होवाच पुनः पिता यथा सोम्य महतोऽभ्याहितस्येत्यादि समानमेकमङ्गारं . १ ख. व. ञ. सौम्य । २ ख. घ. ञ. सौम्य | ३ ख. च. ञ. ठ. ड. ण. °न त ऋगा । ४ ख. च. ञ ड. ण. भान्ति तं । ५ ख. ङ. ञ. ड. सौम्य | ६ ख. ड. ञ. सौम्य । ७ क. ख. ग. ञ. ट, ड. ण. होपाग | ८ क. ग. घ. च. ट. ट. ड. वे देत | ९ ख. न. सौम्य १० ग. °य प्रज्व' | ११ ख. ङ. ञ. सौम्य । ३५४ आनन्द गिरिकृष्टीकासंवलित शांकरभाष्यसमेता - [ ६ मष्टाध्याये- शान्तस्याग्नेः खस्रोतमात्रं परिशिष्टं तं तृणैचूर्णेयोपसमाधाय प्राज्वलयेदूर्धयेत् । तेने नागरेण ततोऽपि पूर्वपरिमाणाहु दहेत् ॥ ५ ॥ ॥ ५॥ एव: सोम्य ते षोडशानां कलानामेका कलाs- तिशिष्टाऽभूत्ताऽन्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुअवस्पन्नमय हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तवास्य विजज्ञाविति विजज्ञाविति ॥ ६ ॥ इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ एवं सौम्य से पोडशनामसकलानां सामर्थ्य रूपाणामेका कलाऽतिशिष्टा भूदतिशिष्टाऽऽसीत्पञ्चदशाहान्यभुक्तवत एकेकेनाका कला चन्द्रमस इवा परपक्षे क्षीणा साऽतिशिष्टा कला तवान्नेन भुक्तनोपसमाहिता वर्धितोपचिता माज्वालि दैर्ध्य छान्दसं प्रज्वलिता वर्धितेत्यर्थः । प्राज्वालीदिति पाठान्तरं तदाँ तेनोपसमा- हिता स्वयं प्रज्वलितवतीत्यर्थः । तथा वर्धितयैतदानीं वेदाननुभवस्युपलभसे । एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमित्युपसंहरत्यन्नमयं हि सौम्य मन इत्यादि । यथैतन्मनसोऽन्नमयत्वं तव सिद्धं तथाऽऽपोमयः प्राणस्तेजो- मयी वागित्येतदपि सिद्धमेवेत्यभिप्रायः । तदेतद्धास्य पितुरुक्तं मनआदीना- मन्नादिमयत्वं विजज्ञौ विज्ञातवाश्वेतकेतुः | द्विरभ्यास स्त्रिवृत्करणेम करणं समा- त्यर्थः ।। ६ ।। इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोग मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह – यथेतदिति । विद्यासमाप्तिमन्तरेण कथं द्विवेचनमिःयाश वयाऽऽह-द्विरभ्यास इति ।। ६ ।। इति षष्टाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ १ ख. ञ. सौम्य । २ क. ग. घ. ङ. ज. झ. उ. त. थ. 'लीत्तयै' । ३ ख. ञ सौम्ब | ४ ख. ङ. ञ. सौम्य । ५ व. ङ. ड. ढ. यः । तथा । ६ ख. ग. ञ. ट. ण. ंति वा पा॰ । ७ ग.ट. उ. 'दान' | ८ क ख ङ. ञ सांग्य | ९ ठ. ढ० °एक व | १० क. परि | अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | ( अथ षष्ठाध्यायस्याटमः खण्डः ) उद्दालको हाऽऽरुणिः श्वेतकेतुं पुत्रसुवाच स्वशान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपो भवति स्वमत भवति तस्मादेन५ स्वपितीत्याचक्षते स्व५ ह्यपीतो भवति ॥ १ ॥ यरिमन्मनसि जीवेनाऽऽत्मनाऽनुप्रविष्टा परा देवताऽऽदर्श इव पुरुषः प्रतिि स्बेन जलादिष्विवं च सूर्यादयः प्रतिविम्वैः । तन्मनोऽन्नमयं तेजोमयाभ्यां वाक्माणाभ्यां संगतमधिगतम् | यन्मयो यत्स्थथ जीवो मननदर्शनश्रवणादि- व्यवहाराय कल्पते तदुपरमे च स्वं देयतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे- ध्यायतीव लेलायतीव सधीः स्वमो भूत्वेमं लोकमतक्राति सवा अयमात्मा ब्रह्म विज्ञानमयो मनोमय इत्यादि, स्वप्मेन शारीरमित्यादि, माणन्नेव प्राणों नाम भवतीत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारे- णेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवताय स्वात्मभूतायां यदवस्थानं तत्पुत्रयाऽऽचिख्यासुरुद्दालको ह किलाऽऽरुणिः श्वेतकेतुं पुत्रमुत्राचोक्तवान् । त्रिॠत्करणनिर्णयविषयमबान्तरप्रकरणं परिसमा प्य महाप्रकरणं सद्वेिष नमेवानुवर्तयन्मनसो लपे सुषुप्तौ जीवस्य सत्संपत्ति वक्तुं मनउपाधिकत्वमुक्तमनुवदति – यस्मिन्निति । उपाधेः स्वरूपमुक्तं संचारयति - तन्मन इति । उपाध्युपहिते कार्यकरत्वं दर्शयति- यन्मय इति । मनसो भाव जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुतिमवतार - यति--तदुपरमे चेति । आत्मनि मनोवशादेव दर्शनादिव्यवहारो न वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति - - तदुक्तमिति । द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानगयो मनोमय इति च पदद्वयमुपजते । एवं भूमिकां कृत्वा समनन्तर- वाक्यमादत्ते - तस्येति । तनुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । १ ख. ञ. सौम्य । २ ख. ञ. सौम्य | ३ क. घ. ङ.. °ब सू । ढ. °व वा सू । ४ ख. घ. ञ. प॰बिम्मेन । त° । ५.ग. व. च. ट.ट. ड ढ णो | ६ . य रुरूपभू । ७ घ. ठ. ण. त्राय व्याचि । आनन्द गिरिकृतीकासंवटित शांकरभाष्यसमेता- [ ६ षष्टाध्याये --- स्वमान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वमस्याऽऽख्या तस्य मध्ये स्वमान्तं सुषुप्तमित्येतत् । अथवा स्वप्नान्तं स्वमसतत्त्वमित्यर्थः । तत्राप्यर्था. त्सुषुप्तमेव भवति । स्वमपीतो भवतीति वचनात् । न ह्यन्यत्र सुषुवात्स्वमपीर्ति जीवस्येच्छन्ति ब्रह्मविदः । तत्र ह्यादर्शापनयने पुरुषप्रतिविम्व आदर्शगतो यथा कमेव पुरुषमपीतो भवत्येवं मन आधुपरमे चैतन्यप्रतिविम्वरूपेण जीवेनाऽऽत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेवाऽऽत्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एवं स्वमान्तशब्दवाच्य इत्यवग- म्यते । यत्र तु सुप्तः स्वमान्पश्यात तत्स्वानं दर्शनं सुखदुःखसंयुक्तमिति पुण्य- पुण्यकार्यम् । पुण्य।षुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् । पुण्यापुण्ययोचा. विद्याकामोपष्टमेनैव सुखदुःखत दर्शन कार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्या- कामकर्मभिः संसारहेतुभिः संयुक्त एन स्वम इति न स्वमपीतो भवति । अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति तद्वा अस्यैतदतिच्छन्दा एपे परंम आनन्द इत्यादिश्रुतिभ्यः | सुघुस एवं स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामित्याह | स्वप्नान्तं मे मम निग- दतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः । - तत्रेति द्वितीयपक्षोक्तिः । अर्थादिति । स्वमस्य हि कार्यस्य सतवं कारणं तच्च सुषुमेिव । सुषुप्ताख्यं तमोऽज्ञानं बीजं रवनप्रबोधयोरित्युभयापगमनात् + । द्वितीय- व्याख्याने सुषुप्तमेवार्थवशात्फयतीत्यर्थः । इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्त मे वोक्तमित्याह – स्वमिति । नन्ववस्थान्तरेऽपि स्वमपतो भवतीतिवचनम विरुद्ध मिति चेन्नेत्याह—नहीति । तत्रापि कथं स्वापः स्यादिव्याशङ्कयाऽऽह — तत्रेति । स्वपि- तिनामनिर्बचनसामर्थ्यसिद्धमर्थं निगमयति – अत इति । ननु स्वप्नान्तशब्दो बुद्धान्त- शब्दवद्यदा स्वप्नमेवान्वाचष्टे तदाऽपि स्वमपीतो भवतीत्याविरुद्धं सर्वदा जीवस्य सद्रूप- ब्रह्मप्राप्तेरतुल्यत्वादत आह - यत्र विति । स्वमदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकट यति – पुण्यापुण्ययोति । न केवलं पुण्यापुण्याभ्यामेव स्वप्मे संयुज्यते किंव.वि द्यादिभिश्चेति न तत्र स्वाप्ययः संभवतीत्याह- पुण्यापुण्ययोश्चेति । तर्हि स्वमवन्ना - स्वमशब्दस्य स्वमसुषुप्तयोः साधारणत्व. सुपुते व्यावृत्त्यर्थं दर्शनवृत्तेरिति विशेषणं सुषुप्ते रदर्शनवृत्तित्वात् । + तत्रोभयोलयात् । १ ख. घ. च. ञ. ठ. ण. °नये पु। २ ख. प. चञ. ण प एव परमान' । ठ ब । ३ ङ. रेमन | ४ ख. ङ. ञ. सौम्य | अष्टनः खण्डः ८] छान्दोग्योपनिषत् | ३५७ सुषुप्तेऽपि स्वाप्यय: स्यात्तत्रापि कामकर्मादिसंबन्धसंभवादित्याशङ्कयाऽऽह्— अनन्वाग तमिति । — कदा स्वमान्तो भवतीत्युच्यते । यत्र यस्मिन्काल एतन्नाम भवति पुरुषस्य स्वप्स्यतः | मसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह । यदा स्वपि तीत्युच्यते पुरुपस्तदा तस्मिन्काले सता सच्छन्दवाच्यया प्रकृतया देवतया संपन्न भवति संगत एकीभूता भवति । मनासे प्रविष्टं मनआदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सडूप यत्परमार्थसत्यमपीतोऽपिगतो भवति । अतस्त- स्मात्त्वपितीत्येनमाचक्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति । गुणनामप्रसिद्धितोऽपि स्वात्ममार्गिग्यत इत्यभिप्रायः । कथं पुनलौकिकानां मसिद्धा स्वात्मसंपत्तिर्जाच्छ्रमनिमित्तोद्भवत्वात्स्वापस्येत्याहुः । जागरिते हि पुण्यापुण्यनिमिरासुखदुःखाने कायसवान्तो भवति ततथाऽऽयस्तानां करणानापनेक व्यापारनिमिचग्लानानां स्वव्यापारेभ्य उपरमो भवति । श्रुतेश्च आर्म्यत्येव वाक्याम्यति चक्षुरित्येवमादि । तथा च गृहीता वाग्गृहीतं चक्षुर्ट. हीतं श्रोत्रं गृहीतं मन इत्येवमादीनि करणानि माणग्रस्तानि प्राण एकोऽश्रान्तो देहे कुलाये या जागर्ति तदा जीव: श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिप द्यते । नान्यत्र स्वरूपाबस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिलौकिकानां स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणं तद्वदिहापि स्यादिति युक्तम् । तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त इत्यादिश्रुतेश्च ॥ १ ॥ - सति जीवरूपे कथं देवताभावः संभवतीत्याशङ्कयाऽऽह - मनसीति । तस्मादित्य स्यात:शब्दो व्याख्यातस्तेन परामृष्टं हेतुमेव स्पष्टयति — स्वमात्मानमिति । स्वपिति- नामनिर्वचनफलं दर्शयति- गुणेति । सुते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानु- त्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्नितिं वक्तव्यमिति पृच्छति – कथं पुनरिति । ज्वर/दिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभाव: सुषुप्तं च श्रमापनोदाबस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुत्साह – जाग्रदिति । संगृहीतं समाधानं विवृणोति- - १ ङ.. सिद्धेरपि । २ ख. घ ङ च ञ. ण. 'म्पतिवा' । ३ ख. व. ञ. ट. प. चक्षुः अस्यति श्रमिये । ३५८ - - आनन्दगिरिकृत टीका संवलितशांकरभाष्यसमेता- [ ६ षष्ठाण्याये- जागरिते हीति । करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीसत्र मानमाह - श्रुते- श्चेति । अनुभवसमुच्चयार्थश्चकार: | सुपुष्यवस्थायां करणानामुपरतौ प्रमाणमाह - तथा चेति । सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्कयाऽऽह – करणानीति । अन्यथा मृतिभ्र|न्तिः स्यादिति भावः । जीवस्यापि बहिर्व्यापारः स्पादिति चेन्नैवं करणा- भावादित्याह—तदेति । ननु सुषुप्ते श्रमापनोदमान स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्कयाऽऽह– नान्यत्रेति । उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति — दृश्यते हीति । बृहदारण्यकश्रुत्यालोचनायामपि सुपुष्व्यवस्थायामवस्थाद्वय जनितश्रमापोहार्थं ब्रह्मनी- डप्राप्तिर्गम्यत इत्याह —तद्यथेति ॥ १ ॥ स यथा शकुनिः सूत्रेण प्रवद्धों दिशं दिशं पति- त्वाऽन्यत्राऽऽयतनमलब्ध्वा बन्धनमेवोपश्रयत एव- मेव खलु सौम्म तन्मनो दिशं दिशं पतित्वाऽन्य- त्राऽऽयतनमलब्ध्वा माणमेवोपभयते भाणबन्धन हि सोम्य मन इति ॥ २ ॥ ४ तत्रायं दृष्टान्तो यथोक्तेऽर्थे स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तम- तेन सूत्रेण भवद्धः पाशितो दिशं दिशं धन्धनमोक्षार्थी सन्मतिदिशं पतित्वाऽ- न्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाऽप्राप्य बन्धनमेवोपश्रयते । एक- यथाऽयं दृष्टान्तः खलु हे सौम्य राम्मनस्तत्मकृतं पोडशकलमन्नोपचित मनो निर्धारित विष्टस्तत्स्थस्तदुपलक्षितो जीवस्तन्मन इति निर्दिश्यते मञ्चा- क्रोशनवत् । स मनआख्योपाधिजीवोऽविद्या कामकर्मोपदिष्टां दिशं दिशं सुखदु:- खादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वाऽनुभूयेत्यर्थः । अन्यत्र सदाख्यात्स्वा- रमन आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरणाश्रयेणो- पलक्षिता प्राण इत्युच्यते सदाख्या परा देवता | प्राणस्य भीणं प्राणशरीरो भारूप इत्यादिश्रुतेः । अतस्तां देवतां प्राणं प्राणाख्यामेचोपश्रयते । ९ १ ग. ट. ॰पि तर्हि स्वञ्याप । २ञ. थोपा । ३ ख झ ञ सौम्य | ४ञ, ढ. 'वोपा' । ५ ख. ङ. ञ. सौम्य | ६ ञ. . . । ७ ख. ङ. ञ. ठ. सौम्य । ८ ग. घ. ङ. ट. ड. ढ. तठस्त । ९. ङ. 'क्षितः प्रा' | उ. 'क्षित इति मा १० ङ. ढ, प्राणः | ११ ञ ठ. 'बेपा' | अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | ३५९ प्राणो बन्धनं यस्य मनसस्त्वत्प्राणवन्धनं हि यस्मात्सोम्य मनः प्राणोपलक्षित- देवताश्रयं मन इति तदुपलक्षितो जीव इति ॥ २ ॥ तत्रेति सुषुप्यत्रस्थोच्यते । यथोक्तोऽथों हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लो भवतीत्याह- मञ्चक्रोशनवादति । न केवलं प्रकरणात्प्राणशब्देन परा देवता लक्ष्यतेऽन्यत्र प्रयो- गदर्शन।चेत्याह--प्राणस्येति । प्राणशब्देन परदेवतालक्षणायां फलितमाह-अत इति । प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह --प्राणबन्धनमिति ॥ २ ॥ अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरु- षोऽशिशिषति नामाऽऽप एव तदशितं नयन्ते तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्ष- तेऽशनायेति तत्रै तच्छुङ्गसुत्पतित सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ३ ॥ एवं स्वपितिनाम सिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वाऽऽहान्नादि कार्यकारणपरम्परयाऽपि जगतो मूलं सद्दिदर्शयिषुः । अश नापिपासे अशितुमिच्छाऽशनाँ यालोपेन | पातुमिच्छा पिपासा ते अशनापि पासे अशनापिपासयोः सतत्त्वं विजानीहत्येितत् । यत्र यस्मिन्काल एतन्नाम पुरुषो भवति । किं तदशिशिपत्यशितुमिच्छतीति । तदा तस्य पुरुषस्य किनि मित्तं नाम भवतीत्याह । यत्तत्पुरुषेणाशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते तदा युक्तमन्नं जीयति । अर्थ च भव- त्यस्य नामाशिशिषतीति गौणम् । जीर्णे ह्यन्नेऽशितुमिच्छति सहि जन्तुः | वृत्तमनूद्यानन्तरव!क्यमुःथापयति — एवमिति । अाशनापिप से सोम्पेत्यादीति शेषः । किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह – अन्नादीति । अन्ना- कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सलक्षणं १२ १ ख. ङ.. ञ. 'स्मात्सौम्य | २ञ. वोपा | ३ ञ. सौम्य | ४ ख. ञ सौम्य । ५ ज झ. 'नीहीति ने । ६ क. ग. ङ.. ट ठ ड ढ सत्यं रव° । ७ ख. ञ. ण. ना सल्लोपे । ८ घ. ङ. च. ट. ट. ढ. 'थ भ' । ९ ख. व. ङ. च. ञ. उ. ड. ण. 'र्वो ज° । १० ख ञ. ण. “न्तुः । तत्तत्रा' । ११ ग. 'से सौम्ये' । १२ ख. छ. ञणणं त” । आनन्द गिरिकृत टीका संवलितशांकरभाष्यसमेता- [६ षष्टाध्याये- - - मूलं तदर्शयितुमिच्छम्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्माहेत्यर्थः । अशनेत्यस्य सनन्तत्वा भावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह – अरानेति । यकारस्य पेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्वेत्यर्थः । तत्राशनायापिपासयोः सतवं विज्ञाप यति——यत्रेति । सामान्येनोक्तं नाम विशेषतो ज्ञातुं पृच्छति - किं तदिति । यत्कठि- नमन्नं पुरुषेणाशितं तमीता आपो नयन्त इति संबन्धः । तदेति परिणःमःवस्थोक्तिः । अत्यनस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते । कथं तदा नाम्म्रो गौणत्वं तदाह- जीर्णे हीति | तत्रापामशित नेतृत्वादशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे । यथा गो- नायो गां नयतीति गोनाय इत्युच्यते गोपालः । तथाँऽश्वान्नयतीत्यश्वनायोड श्वपाल इत्युच्यते । पुरुषनायः पुरुषांन्नयतीति राजा सेनापतिर्वा । एवं तत्त दाsप आचक्षते लौकिका अशनायेति विसर्जनीयलोपेन । तत्रैत्रं सत्यद्भी रसा दिभावेन नीतेनाशितेन श्वेत निष्पादितमिदं शरीरं वटकणिकाया मित्र शुङ्गोऽ. र उत्पत्ति उद्गतस्तमिमं शुद्ध कार्ये शरीराख्वं बटादिङ्गदुत्पति दे सौम्य विज्ञानीहि । किं तत्र विज्ञेयमित्युच्यते । सृण्विदं शुङ्गवत्कार्यत्वाच्छरीरं नामूलं मूलरहित भविष्यतीत्युक आइ श्वेतकेतुः ॥ ३ ॥ तव्यथेत्सत्र तच्छृब्दार्थमाह - तंत्रेति । एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः । अशनायेति कथमणमाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽ — विसर्जनीयेति । यस्य व्याख्यानमेवं सीपीयर्थः। अद्भः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥ ३ ॥ तस्प व मूलः स्यादन्यत्रानादेवमेव सर्लु सोम्या- नेन शुङ्गेनापो मूलमन्विच्छाद्धिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुद्धेन सन्मूल- मन्विच्छ सन्मूलाः सोम्पेमाः सर्वाः प्रजाः सदा- यतनाः सत्प्रतिष्ठाः ॥ ४ ॥ यथेवं समूलमिदं शरीरं बटादिशुङ्गवत्तस्यास्य शरीरस्य क मूल १ ख. छ. ञ. ण. असनिति | २ क. प्रत्युक्त | ३ ख. घ. च. ञ. ड. ढ. ण. थाऽश्व. नायोऽश्वा” । ४ ख. घ. ञ. सौम्य । ५ ख. छ. ञ. ण. तत्तत्रे | ६ ख ञ. °लु सौम्या | ७ ख. ञ. सौम्य | ८ ख. घ. सौम्य | ९ख घ. झ. सौम्येमाः | अष्टिमः खण्डः ८ ] छान्दोग्योपनिषत् स्याद्भवेदित्येवं पृष्ठ आह पिता | तस्य के मूलं स्यादन्यत्रान्नादनं मूलमित्यभि प्रायः । कथम् | अशितं ह्यन्नमद्भिईवीकृतं जाठरेणाग्निना पच्यमानं रसमावेन परिणमते । रसाच्छोणितं शोणितान्मांसं मासान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मैज्जायाः शुक्रम् । तथा योषिद्भुक्तं चानं रसादिक्रमेणैवं परिणतं लोहितं भवति । ताभ्यां शुक्रशोणिताभ्यागन्नकार्याभ्यां संयुक्ताभ्यामन्चैनैवं प्रत्यहं भुज्य मानेनाऽऽपूर्यमाणाभ्यां कुड्यमित्र मृत्पिण्डै: प्रत्यहमुपचीयमानोऽन्नमूलो देहशुङ्गः परिनिष्पन्न इत्यर्थः । यत्तु देहशुङ्गस्य मूलमन्नं निर्दिष्टं तदपि देहवद्विनाशो त्पत्तिमत्त्वात्कस्माच्चिन्मूलादुत्पतितं शुङ्ग एवेति कृत्वाऽऽह | यथा देहशुङ्गोऽ अमूल एवमेव खलु सोम्यान्नेन शुङ्गेन कार्यभूतेनापो मूलमन्नस्य शुङ्गस्यान्विद्र प्रतिपद्यस्व । अपामपि विनाशोत्पत्तिमत्त्वाच्छुङ्गत्वमेवेति अद्भिः सोम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ | तेजसोऽपि विनाशोत्पत्तिमत्त्चाच्छुङ्गत्व मिति तेजसा सोम्य शुद्धेन सन्मूलमेकमेवाद्वितीयं परमार्थसत्यम् । यस्मिन्सर्व मिदं वाचाऽऽरम्भणं विकारो नामधेयम नृतं रज्ज्वामिव सर्पादिविकल्पजातमध्य- स्तमविद्यया तदस्य जगतो मूलमतः सन्मूलाः सत्कारणा हे सौम्येमाः स्थावर- जङ्गमलक्षणाः सर्वाः मजा न केवलं सन्मूला एवेदानीमपि स्थितिकाले सदा- यतनाः सदाश्रया एव । नहि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वाऽस्ति । अतो मृद्वत्सन्मूलत्वात्प्रजानां सदायतनं यासां ताः सदायतनाः प्रजाः । अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्ठा लयः समाप्तिरवसानं परिशेषी यासां ताः सत्प्र- तिष्ठाः ॥ ४ ॥ - अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति-- कथमित्यादिना । तथा पुरुषभुक्ता- नवदिति यावत् । तथाऽपि कथं सतो मूलस्य सिद्धिरत आह --- --यत्त्विति | सतो मूलस्य वास्तवं रूपं दर्शयति - - एकमिति । तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्य- ति-- यस्मिन्निति । अध्यासे मूलकारणमाह -- अविद्ययेति । प्रजाः सर्वाः सन्मूला: सदायतनश्चित्युक्तमर्थं दृष्टान्तेन समर्थयते – न हीति । सत्प्रतिष्ठाः सदायतनाश्चेत्यनयो.. रर्थभेदाभावमाशङ्कयाऽऽह -- अन्ते चेति । प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्यः चाऽऽश्रयविषयत्वान्त्र पौनरुक्त्यमित्यर्थः । लयशब्दस्य सुषुप्यादिविषयत्वं वारयति-- समाप्तिरिति । सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयतिः --अव १ क. मज्जातः। ङ. ट, मज्जाभ्यः | २. शोणितं | ३ ख ङ... 'लु सौम्या | ४ ख. गम् ञ. ट. ढ ण. 'न तत्कार्य | ५ ख ङञ. सौम्य ६ ख ञ सौंभ्य । ७ ख..ङ ञ सम्येमाः ३६२ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्ठाभ्याये- सानमिति । तस्यागावत्वेन तुच्छरूपत्वं निरस्यति – परिशेष इति ॥ ४ ॥ अथ यत्रतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तयथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्योत तत्रैतदेव शुङ्गमुत्पतित सोम्प विजानीहि नेदममूलं भविष्यतीति ॥ ५॥ अथेदानीम शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह । यत्र यस्मिन्काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति । अशिशिषतीतिवदिदमपि गौणमेव नाम भवति । द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्ग देहं क्लेद- यन्त्यः शिथिली कुर्युरव्वाहुल्यायदि तेजसा न शोष्यन्ते । नितरां च तेजसा शोष्यमाण (स्वप्स देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाह | तेज एव तत्तदा पतिमवादि शोपयद्देहगतलो- हितमाणभावेन नयते परिणमयति । तद्यथा गोनाय इत्यादि समानमेवं तत्तेज आचष्टे लोक उदन्येत्युदकं नयतीत्युदन्यम् | उदन्येतीति च्छान्दसं तत्रापि पूर्ववत् | अपामध्येतदेव शरीराख्यं शुङ्ग नान्यदित्येवमादि समानमन्यत् ॥५॥ x अम्नाख्यशुङ्गद्वारा सतो मूलस्वाधिगतेरनन्तरमिव्यथशब्दार्थ: । पिपासतीत्येतन्नम पुरुषो यस्मिन्काले भवतीति योजना | कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याश• ट्र्याऽऽद्द – द्रवीकृतस्येति । भवत्वां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्कयाऽऽ- ह — नितरां चेति । तदा पानेच्छावस्थायामित्यर्थः । तेजतो यदुकनेतृत्वमुक्तं तत्र श्रुतिमवतार्थ व्याचष्टे – तदेतदाहति । उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह— उँदन्येतीति । तत्रापि तेजस्यपत्येतत् । यथाऽशनायेति च्छादसं तथा तेजस्युदन्येत्यपि च्छ|न्दसमेत्रेत्याह–पूर्ववदिति । अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधि- गतिरस्तीत्याह – अपामपति ॥ ५ ॥ - तस्य व मूल५ स्पादन्यत्राद्धयोऽद्भिः सोम्य १ ख. ञ. सौम्य | २ ज. झ. 'नीहीत ने । ३ ख. व. च. ञ. उ. ड. ण. कर्तव्य । ४ ख. ञ. ण. ब्यत इति । नि° | ५ क न ग. ञ. ट. ण. "नामा पु° | ६ क. छान्दस मिलि । ७ स. ञ. सौम्य । अष्टमः खण्डः ८ ] छान्दोग्योपनिषत् | शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलूँ सोम्पेमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्प पुरुषस्य प्रयतो वाङ्म- नसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६ ॥ ३६.२ सामर्थ्यात्तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् । अतोऽशुङ्गेन देहेनाऽऽषो मूलं गम्यते | अद्भिः शुङ्गेन तेजो मूलं गम्यते | तेजसा शुङ्गेन सन्मूलं गम्यते पूर्व- वत् । एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्यान्नादिपरम्परया परमार्थसत्यं सन्मूलमभयमसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयि त्वाशिशिपति पिपासतीति नामंप्रसिद्धिद्वारेण यदन्यदिहास्मिन्मकरणे तेजो- बन्नानां पुरुषेणोर्षंयुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांक- येणोपचयकरत्वं वक्तव्यं प्राप्तं तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति । यथा नु खलु येन प्रकारेणेमास्तेजोबन्नाख्यास्ति स्त्री देवताः पुरुषं माप्य त्रिवृ त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत नमशितं त्रेधा विधीयत इत्यादि । तंत्रैवोत्तमन्नादीनामशितानां ये मध्यमा धातवस्ते साप्तधातुकं शरीरमुपचिन्व- न्तीत्युक्तम् । मांसं भवति लोहितं भवति मज्जा भवत्यस्थि भवति ये त्वणिष्ठा घातवो मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्तीति चोक्तं तन्मनो भवति स प्राणो भवति सा वाग्भवतीति । तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिररतीत्याह- सामर्थ्यादिति । त्रिवृत्करण- वश/दिति यावत् | शरीरस्य भूतत्रयकार्यत्वगतः शब्दार्थः । यथा पूर्वमन्त्रशुङ्गेन देहेना चाख्यं मूलं गम्पत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्ये- यमित्याह — पूर्ववदिति । वृत्तानुवादपूर्वकं यथेत्या दिवाक्यमादत्ते – एवं हीति । उक्तया - १ ख. घ. ञ. सौम्य । २ ख. ञ. सौम्येमाः | ३ क. ग. ज. ट. थ. तु । ४ ख ञ. लु. सौम्ये° । ५ ङ. ञ सौम्य | ६ घ ङ. च. उ. ढ ण. 'पभुज्य ७ ग. घ. ठ. ड. कार्य - कार° | ८ क. ग. च. ट ठ ड. तु | ६६४ आनन्द गिरिकृ तटीकासंचलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये सदाख्यं मूलमुक्त रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया विशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वतवे तुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमिल्या क्षेपे प्राप्ते यःस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपच यकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकायपलम्भाव्यवस्थायां प्रमाणाभावादृश्य- माने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशित मित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना । सतो मूलस्य व्यवहारसत्यत्वं वारयति - परमार्थेति । वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह – अभयामिति । अविद्याकार्यसंबन्धोऽपि परमार्थतोः - - - न तस्यास्तीत्याह — असंत्रासमिति । उभयसंबन्धाभावे समुःखात निखिलदुःखत्वेन पर - मानन्दत्वं तस्य सिध्यतीत्याह - निरायासमिति | पूर्वोक्तमेव व्यक्ती करोति-तत्रैवेति । किं तदन्नमशित मित्याद वुक्तं तत्राऽऽह- - अन्नादीनामिति । साप्तधातुकं लगसुङ्मांस मेदोमजास्थिशुक्राख्याः सप्त धावस्तेषां संहतिरूपमित्यर्थः । २ सोऽयं माणकरणसंघातो देहे विशीर्ण देहान्तरं जीवाधिष्ठितो येन क्रमेण पूर्वदेहात्मच्युतो गच्छति तदाहास्य हे सोम्य पुरुषस्य मयतो नियमाणस्य वाङ्मनसि संपद्यते मनस्युपसंहियते । अथ तदाऽऽहुर्ज्ञातयो न वदतीति । मनः- पूर्वको हि वारव्यापारः । “ यद्वै मनसा ध्यायति तद्दाचा वदति ” इतिश्रुतेः । वाच्युपसंहृतायां मनसि मनो मननव्यापारेण केवलेनं वर्तते । मनोऽपि यदोप- संहियते तदा मनः प्राणे संपन्नं भवति सुषुप्तकाल इव तदा पार्श्वस्था ज्ञातयो न विजानातीत्याहुः । प्राणच तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृत बाह्यकरण: संवर्गविद्यार्थी दर्शनाद्धस्तपादादीन्विक्षिप मर्मस्थानानि निकृन्तभिवोत्सर्जनक्र- मेणोपसंहृतस्तेजसि संपद्यते । तदाऽऽहुर्ज्ञातयो न चलतीति मृतो नेति वा विचिकित्सन्तो देहमालभमाना उष्णं चोपलभमाना देह उष्णो जीवतीति यदा तदप्यौप्ण्यलिङ्ग तेज उपसंहियते । तदा तत्तेजः परस्यां देवतायां मशास्यति । तेजे बन्नकार्य भूतदेहशुङ्गद्वारा सतवं विरूपितमिदानीं मरणद्वारेणापि तनिरूपय तुमारभते - सोऽयमिति । तदाहेत्यन्त्र क्रमवद्गमनं तदित्युक्तम् । वाग्व्यापारस्य मनसि लये हेतुमाह—मनःपूर्वको ति | प्राणसंपत्तिर्मनसस्तदवीनत्वम् । मनोव्यापारनि- वृत्त्यवस्था तदैत्युच्यते | प्राणश्च तदेत्यविज्ञानावस्था कथ्यते । कथं प्राणस्य स्वाम १ ख. ङ. ञ. सौम्य । २ ख. ब. ञ. प. 'न एव । ३ग. प. उ. ढ. °न्तचन इवो ! ४ क. 'वोत्सजन्क्रमे । ख. ग. व. ट. ड. द. ण 'त्सर्जन्कमे' । छान्दोग्योपनिषत् । Omsson न्युपसंहृतबाह्यकरणत्वं तदाह — – संवर्गविद्यायामिति । तत्र हि माणः संवृङ्क्ते वागादी- नीति दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवती स्याहुरिति संबन्धः । अष्टमः खण्डः ८ ] 6 तदैवं क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालव- निमित्तोपसंहारादुपसंहियमाणः सन्सत्याभिसंधिपूर्वकं चेदुपसंहियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति । यथा लोके समये देशे वर्तमानः कथंचिदिवाभयं देशं प्राप्तस्तद्वत् | इतरस्त्वनात्मज्ञस्तस्मादेव मूलात्सुषुप्तादिवो- त्थाय मृत्वा पुनर्देहजालमाविशति यस्मान्मूलादुत्थाय देहमाविशति जीवः ||६|| सकरणस्य सप्राणस्य च भूतसर्गस्य परस्यां देवतायामुक्त क्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्कयाऽऽह- तदेव मिति । तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युप संहृते सतीति यावत् | स्वमूलं मनसो मूलं भूतपञ्चकम् | निमित्तोपसंहाररादित्यत्र निमित्तं मनो विबक्षितम् । तसंपन्नस्य सत्याभिसंधैर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति—यथोत। अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः । यस्त्वनृताभिसंधो यथो- 3 किया रीत्या न तासंपन्नस्तं प्रत्याह — इतर स्त्विति ॥ ६ ॥ - स य एषोऽणिमैतदात्म्यमिद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥७॥ इति षष्ठाध्यायस्याष्टमः खण्डः ॥ ८ ॥ ४ DIE SUPTEG स्त्र यः सदारूथ एष उक्तोऽणिमाऽणुभावो जगतो मूलमैतदात्म्यमेतत्सदात्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् । एतेन सदाख्येनाऽऽत्मनाऽऽ- त्मवत्सर्वमिदं जगत् | नान्योऽस्त्यस्याऽऽत्मा संसारी । नान्यदतोऽस्ति द्रष्ट् नान्यदत्तोऽस्ति श्रोतृ " इत्यादिश्रुत्यन्तरात् । येन चाऽऽत्मनाऽऽत्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्यं परमार्थसत् । अतः स एवाऽऽत्मा जगतः प्रत्यवस्वरूपं सतत्त्वं याथात्म्यम् | आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवन्निरूढत्वात् । अतस्तत्सत्त्वसति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्र आह भूय एवं मा भगवान्विज्ञापयतु यद्भवदुक्तं तत्संदिग्धं ममाहन्यहनि १ ख. ङ. च. ण. °ते लदा स° । २. चिदेवा । ३ छ. भीत्या | ४ ख. ङ. ञै.. सौम्येति । ५ क॰ स्त्र. ग. घ. च. ञ ट ठ . ड. ण. त्सिर्वे तदे° | ६ च. ठ. 'मासे भवसि हे ° ३६६. आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता-[ ६ षष्टाध्याये-- • सर्वा: प्रजा: सुषुप्ते सत्संपद्यन्त इत्येतद्येन तत्संपद्य न विदुः सत्संपन्ना वयमिति | अतो दृष्टान्तेन मां प्रत्याययत्वित्यर्थः । एवमुक्तस्तथाऽस्तु सोम्येति होवाच पिता ॥ ७ ॥ इति षष्टाध्यायस्याष्टमः खण्डः ॥ ८ ॥ अस्येति षष्ट्य। सर्वं जगदुक्तम् | असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्श यति–परमार्थेति । कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्विकमिति शङ्कां वारयति- सतत्त्वमिति । तत्त्वेन सहितमान सतत्त्वमित्याशङ्कयाऽऽह – याथात्म्यमिति । कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽऽह-आत्मशब्दस्यति । सतो भवत्वात्मत्वं मम तु किं स्य।दित्याशङ्कयाऽऽह–अत इति । संदेहास्पदमेव विशिष्टि - अहन्यहनीति | संदेहे हेतुमःह—येनेति । तेन संदिग्धमेतदिति पूण संवन्धः । संदेहव्यावृत्तिस्तर्हि कथमित्यत आह - अत इति । पुत्रस्य प्राप्त संदेहापौहार्थमुत्तरग्रन्थमुत्थापयति – एवमिति ॥ ७ ॥ इति षष्टाव्यायस्याष्टमः खण्डः ॥ ८ ॥ ( अथ षष्ठाध्यायस्य नवमः खण्डः । ) 3 यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्य- यानां वृक्षाणा रसान्समवहारमेकता५ रसं गम- यन्ति ॥ १ ॥ यत्पृच्छस्यहन्यहाने सत्संपच न विदुः सत्संपन्नाः स्म इति तत्कस्मादित्यत्र शणु दृष्टान्तम् | यथा लोके हे सौम्य मधुकृतो मधु कुर्वन्तीति मधुकृतो मधु- करमक्षिका मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः । कथम् | नानांत्ययानां नानागतीनां नानादिकानां वृक्षाणां रसान्समवहारं समाहँत्यैक तामेकभात्रं मधुत्वेन रसान्गमयन्ति मधुत्वमापादयन्ति ॥ १ ॥ यथेत्यादिदृष्टान्तमश्रत।रयति—यत्पृच्छति । प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सं- पद्य सःसंपन्नाः स्मो वयमिति यन्न बिंदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभृतं दृष्टान्तमुच्यमानं शृणु त्वमिति योजना । यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याइ – यथेति । पुनर्मधुपदं क्रियापदेन संब- १ क. ड. ढ. सुषुतौ । २ ख ड ञ. सौम्येति । ३ ख. ञ. सौम | ४ ख. ङ. ञ, सैौम्थ । ५ ख॰ ग॰ च, ठ॰ ड. ण. 'हृत्य समाइन्यै° । ६ ख. छ. ञ. ण॰ ॰टान्तं शृ॰ । -नवमः खण्डः ९ ] छान्दोग्योपनिषत् । ३६७ न्धप्रदर्शनार्थम् | मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति -- कथमित्यादिना । नानागतीनां नान।फलान।मित्येतत् | बहूनां रसानां कथमेकतेत्याशङ्कयाऽऽह – मधुत्वे- नेति । तदेव स्पष्टयति — मधुत्वमिति ।। १ ।। ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्व रसोऽस्म्यमुष्पाहं वृक्षस्य रसोऽस्मीत्येवमेव खल सोम्पेमाः सर्वाः प्रजाः सति संपय न विदुः सति संपयामह इति ॥ २ ॥ , ते रसा यथा मधुत्वेनैकतां गतास्तत्र मधुनि विवेकं न लभन्ते । कथम् अमुष्याहमाम्रस्य पनसस्यै वा वृक्षस्थ रसोऽस्मीति | यथा हि लोके बहूना चेतैनावतां समेतानां प्राणिनां विवेकलाभो भवत्यमुण्याहं पुत्रोऽमुण्याहं नप्ताऽ- स्मीति । ते च लब्धवित्रेकाः सन्तो न संकीर्यन्ते न तथेहानेकप्रकारवृक्षरसाना- मपि मधुराम्लतितकटुकादीनां मधुत्वनैकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः । यथाऽयं दृष्टान्त इत्येवमेव खलु सौम्येमाः सर्वाः प्रजा अहन्यहाने सति संपद्य सुषुप्तकाले मरणप्रलययोश्च न विदुर्न विजानीयुः सति संपामह इति संपन्ना इति वा ॥ २ ॥ • ते यथेत्यादि व्याचष्टे – ते रसा इति । उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति— यथा हीत्यादिना । इहेति प्रकृतदृष्टान्तोक्ति: । दृष्टान्तमनूद्य दार्शन्तिकमाह - यथेति ॥ २ ॥ त इह व्याघ्रो वा सिहो वा वृको वा वराहो वा कीटो वा पतङ्गने वा दश्शो वा मराको वा ययद्भ- वन्ति तदाभवन्ति ॥ ३ ॥ यस्माच्चैवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते । अतस्त इह लोके यत्कर्मनिमित्तां यां यां जाति प्रतिपन्ना आसुर्व्याघ्रादीनां व्याघ्रोऽहं अपि सिंहोऽहमित्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः संत्प्रविष्टा १ ख. ञ. सौम्येमाः । २ ड ढ. °स्य जन्मदेव वृ । ३ ठ . °ति चामुष्यणहर्जुनस्य धवस्य वा वृक्षस्य रसोऽस्मीति । य° । क. ग. ड. ढ. °ति च । य° । ४ च. ठ. 'तनव' । `त्रो न । ७ ख, ङ. ञ. सौम्बेमाः । ५ ग. च. च. ट. ड. ढ. "कबोधो भ° । ६ क. ग.ट. ८. च. 'पुतिका' । ९ ख, ग, घ ङ. ण. सत्प्रतिष्ठा । ३६८ आनन्दगिरिकृतढीकासंवलितशांकरभाष्यसमेता- [६ पछयायें तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिँहो वा वृको वा वराहो वा फीटो वा पतङ्गने वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति चभूवुरित्यर्थः । तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरिताऽपि संसारिणो जन्तोर्या पुरा भाविता वासना सा न नश्यतीत्यर्थः । “यथामज्ञं हि संभवा: " इति श्रुत्यन्तरात् ॥ ३ ॥ रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतैनावतामेवं दृष्टान्तः स्यादित्याशङ्कयाऽऽहं- यस्माच्चेति । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् । चेतनानामपि सुषुप्यादौ जाड्या- स्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । सता संपन्नानामपि तत्स्यादित्याशङ्कयाऽऽह – संसारिण इति ।। ३ ।। स य एषोऽणिमैतदात्म्यमिद सर्व तत्सत्व स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ इति षष्ठाध्यायस्य नवमः खण्डः ॥ ९ ॥ ता: मजा यस्मिन्प्रविश्य पुनराविर्भवन्ति । ये त्वितोऽन्ये सत्सत्यात्माभि- संघा यमणुभावं सदात्मानं प्रविश्य नाऽऽवर्तन्ते स य एषोऽणियेत्यादि व्याख्या- तम् । यथा लोके स्वकये गृहे सुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहा- दागतोऽस्मीत्येवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयत्वित्युक्तस्तथा सोम्येति होवाच पिता ॥ ४ ॥ इति षष्टाध्यायस्य नवमः खण्डः ॥ ९ ॥ स य एषोऽणिमेत्याचवतारयति -- ताः प्रजा इति । इतः सविज्ञानरहितेभ्य: सका- शादिति यावत् | यमणुभावमिति तच्छब्दोऽध्याहर्तव्यः । प्रश्नान्तरं दृष्टान्सचलादुत्थाप- यति — यथेति । सतोऽहभागतोऽस्मीस्युत्थितस्प ज्ञानाभा दृष्टान्तेजोपपादयितुमुत्तरप्रस्थ मुत्थापयति -- इत्युक्त इति ॥ ४ ॥ इति षष्टाध्यायस्य नवमः खण्डः ॥ ९ ॥ १ ङ. ढ, °र्थः । ताः । २ ख. घ. ञ, °भव इ° | ३ ख. छ. ञ. ण. 'तनवः । ४ ख. ङ, ञ, सौम्येति । ५ ख, ञ. सौम्पेति । दलमः खण्डः १० ] छान्दोग्योपनिषत् ( अथ षष्ठाध्यायस्य दशमः खण्डः । ) इमाः सोम्य नयः पुरस्तात्प्राच्पः स्यन्दन्ते पश्चा- कमतीच्यस्ताः समुद्रात्समुद्र मेवा पियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयम- इमस्मीति ॥ १ ॥ शृणु तत्र दृष्टान्तं यथा सौम्येमा नयो गङ्गायाः पुरस्तात्पूर्वी दिशं प्रति माच्यः मागञ्चनाः स्यन्दन्ते स्रवन्ति । पश्चात्मतीचीं दिशं प्रति सिन्ध्वाद्याः मतीची मञ्चन्ति गच्छन्तीति प्रतीच्यस्ताः समुद्रादम्भोनिधे र्ज लधरैराक्षिप्ताः पुनर्दृष्टिरूपेण पतिता गङ्गादिनदीरूपिण्यः पुनः समुद्रमम्भोनिश्चिमेवा पियन्ति स समुद्र एव भवति ता नत्रो यथा तब समुद्रे समुद्रात्मनेकतां गता न विदुर्न जानन्तीयं गङ्गाऽहमस्मयं यमुनाऽहमस्मीतीयं मह्यहमस्मीति च ॥ १ ॥ आगमनावध्यपरिज्ञावं तत्रेत्युक्तम् ॥ १ ॥ एवमेव खलु सोम्पेमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिहो वा वृको वा बराहो वा कीटो वा पतको वा दशो वा मशको वा यवद्भवन्ति तदाभवन्ति ॥ २॥ स य एषोऽणिमैतदात्म्यमिद५ सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग- बान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य दशमः खण्डः ॥ १० ॥ १ ख. झ ञ. सौम्य | २ क. ख. ञ ट वन्ति ता । ३ ख. ङ. ञ. सौम्पेमा । ४ घ. ट. उ, "न्ति समु° । ५ क. 'मुद्रा ए° । ६ क ख. ञ. ट. ण. भवन्ति । ७ ख त्र. म. स्मीति | ८ ख. ञ. सौम्येमाः । १ ख ञ सौम्यति । ३७० आनन्द गिरिकृतटीका संबलितश्शांकरभाष्यसमेता- [ ६ षष्टाध्यायै एत्रमेव खलु सोम्येमाः सर्वाः प्रजा यस्मात्सति संपग्र म विदुस्तस्मात्सत आगम्य न विदुः सत आगच्छामह आगता इति वा । त इह व्याघ्र इत्यादि समानमन्यत् । दृष्टं लोके जले वीचीतरङ्ग फेनदादय उत्थिताः पुनस्तद्भावं मता विनष्टा इति । जीवास्तु तत्कारणभाव प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणम- लवयोश्च न विनश्यन्तीत्येतत् । भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन । सोम्येति होवाच पिता १ पता ॥ २ ॥ ३ ॥ इति षष्टाध्यायस्य दशमः खण्डः ॥ १० ॥ प्रश्नान्तरं व्यांचष्टे –दृष्टमिति | विनष्टा इति लोके दृष्टमिति संबन्धः । जीवास्तु प्रत्यक्षं सुषुप्यवस्थायां मरणप्रलययोश्व कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्त- दिति योजनां । जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुस्थापयति तथोते ॥ २ ॥ ३ ॥ o इति षष्ठ।थ्यायस्य दशमः खण्डः ॥ १० ॥ ( अथ षष्ठाध्यायस्यैव दशः खण्डः । ) अस्प सोम्य महतो वृक्षस्य यो मूलेऽपाहन्याज्जी- वरस्रवेद्यो मध्येऽध्याहन्याज्जीवन्त्रवेद्योऽग्रेऽभ्य़ाहन्यां ज्जीवन्स्रवेत्स एष जीवेनाऽऽत्मनाउनुप्रभूतः पेपीय- मानो मोदमानस्तिष्ठति ॥ १ ॥ शृणु दृष्टान्तमस्य हे सौम्य महतोऽनेक शाख दियुक्तस्य वृक्षस्यास्येत्यग्रतः स्थितं वृक्षं दर्शयन्नाह । यदि यः कश्चिदस्य मूलेऽभ्याहन्यात्परश्वादिना सकृद्- घातमात्रेण न शुष्यतीति जीवन्नेव भवति तदा तस्य रसः खरेत् । तथा यो मीभ्याइन्याज्जीवन्सवेथा योऽग्रेऽभ्याइन्याज्जीवन्स्रवेत्स एष वृक्ष इदानीं जीवेनाऽऽत्मनाऽनुमभूतोऽनुव्याप्तः पेपीयमानोऽत्यर्थं पिबन्दकं मोमांच रसान्मू- लगृहन्मोदमानो हर्ष प्राप्नुवंस्तिष्ठति ।। १ ।। जीवस्य नाशाभावं वक्तुमादौ दृशन्तमाह - शिित ॥ १ ॥ - १ ख. डे.. ञ. सौम्माः । २ ख छ ञ. सौम्येति । ३ ख. ञ सौम्य । ४ ख. ङ. ञ् । ५ वं. ङ. च. ठ. व्यति । ६ ग. ब. च. ठ. ह. इ. 'लैर्मोइ' । सौम्य छान्दोग्योपनिषत् । अस्य यदेकार शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृती: यां जहात्यथ सा शुष्पति सर्व जहाति सर्वः शुष्यति ॥ २ ॥ एकदिशः खण्डः [११] शाखाया तस्यास्य यदेकां शास्त्रेां रोगग्ररतामाहतां वा जीवो जहात्युपसंहरति विमसृतमात्मांशम् । अथ सा शुष्पति | वाङ्मनःप्राणकरणग्रामा नुमविष्टो हि श्रीष इति तदुपसंहार उपसंहियते । जीवेन च माणयुक्तेन शितं पीतं च रसव गतं जीबेच्छरीरं वृक्षं वर्धयद्रसरूपेण जीवस्य सद्भावे लिङ्गं भवति । अशितपीताभ्यां हि देहे जीवस्तिष्ठति ते चाशितपीते जीवकर्मानुसारिणी इति । तस्यैकाङ्क्षवै- कल्यनिमित्तं कर्म यदीपस्थितं भवति तदा जीव एकां शाखां जहाति शास्त्राया आत्मानमुपसंहरति । अथ तदा सा शाखा शुष्यति । जीवस्थितिनिमित्तो रसो जीवकर्माक्षिप्त जीवोपसंहारे नतिष्ठति। रसापगमे च शाखा शोषमुपैति । तथा सर्व वृक्षमेव यदाऽयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रसत्र- वणशोषणादिलिङ्गाज्जीववत्त्वं दृष्ट्वान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धका- दिमतमचेतना: स्थावरा इत्येतदसार मिति दर्शितं भवति ॥ २ ॥ ३७१ - ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो भीवोपसंहारः संभवति तत्राऽऽह — त्रागिति । ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तन्त्र तस्य स तु कुतस्त्यमत आह - जीवेन चेति । रसरूपेण वर्धयदिति संबन्धः । वृक्षशरीरे जीवस्य सत्तेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहाती त्या शङ्कयाऽऽह- अशितेति । जीवोपसंहारेऽपि किमिति शाखा सुष्यति तत्राऽऽह - जीवस्थितीति । वैशे- जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तमकारेणेति यावत् । यत्तु पिकवैनाशिकाभ्यां स्थावराणां निर्जीवनावेतनत्वमुक्तं तदेतन्निरस्त मित्याह - वृक्षस्येति । आदिशब्दो वृद्धिमोद दिसंग्रहार्थः । स एष वृक्षो जीवनात्मनाऽनुप्रभूत इति दृष्टान्त श्रुतिः ॥ २ ॥ - एवमेव खलु सौम्य विद्धीति होवाच जीवा- wayamamy पेतं वाव किले म्रियते न जीवो त्रि- I २ क. ड. ढ. ° ववच्छ | ३ क. ग. ट. क्षं च व । ६ सञ. सौम्य | १ घ. च. ठ ड ढ. खां रुग्रा ४ उ. °णादादिम' | ५ क. ग. . °हारे कि ३७२ आनन्दगिरिकृतटीकासंवलिंतशांकरभाष्यसमेता- [ ६ षष्ठाभ्याये- यत इति स य एषोऽणिमैं तदात्म्यामेद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ - इति पष्ठाध्यायस्यैकादशः खण्डः ॥ १३ ॥ यथाऽस्मिन्वृक्षदृष्टान्ते दर्शितं जीवेन युक्तो वृक्षोऽशुष्को रसपानादियुक्तो जीवतीत्युच्यते तदपेतश्च म्रियत इत्युच्यते । एवमेव खलु सौम्य विद्धाति होवाच-जीवाषेतं जीववियुक्तं वाव किलेदं शरीरं म्रियते न जीवो म्रियत इति । कार्यशेषे च सुप्तोत्थितस्य ममेदं कार्यशेषम परिसमाप्तमिति स्मृत्वा समापनदर्श - नात् । जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्चातीत जन्मान्तरानु- भूतस्तन(न्य)पानदुःखःनुभवस्मृतिर्गम्यते । अग्निहोत्रादीनां च वैदिकानां कर्म- णामर्थवत्वान्न जीवो म्रियत इति । स य एषोऽणिमेत्यादि समानम् । कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगदत्यन्त सूक्ष्मात्सद्रूपानामरूपरहि- तात्सतो जायत इत्येतद्दृष्टान्तेन भूय एवमा भगवान्विज्ञापयत्विति । तथा सौम्येति होवाच पिता ॥ ३ ॥ Hom इति षष्टाध्यायस्यैकादशः खण्डः ॥ ११ ॥ श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दान्तिकमाह — यथेत्यादिना । जीवस्य सुषुते नाशाभावे हेत्वन्तरमाह–कार्यशेषे चेति । तस्मिन्सति सुषुतो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्माणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान स्वापे जीवो नश्यतीत्यर्थः । मरणकाले तन्नाशाभावे हेत्वन्तरमाह - जातमात्राणामिति । आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे । जीवस्य प्रलयादावविनाशे कारणान्तरमाह - अग्निहोत्रादीनामिति । इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः । यदुक्तं सन्मूलः सोम्पे- त्यादि तत्र चोदयति—कथं पुनरिति । विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते – तथेति ॥ ३ ॥ इति षष्टाध्यायस्यैकादशः खण्डः ॥ ११ ॥ १ ख ग सौम्पेति । २ ख. ङ. सौम्य | ३ ख. ङ. ग. सौम्येति । ४ ग. °लाः सौम्ये' । ५ क. ग. ट. "तस्खा | द्वादश: खण्ड: १२] छान्दोग्योपनिषत् । ( अर्थ षष्ठाध्यायस्य द्वादशः खण्डः । ) co ३७३ न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्वीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किंचन भगव इति ॥ १ ॥ चकार यद्येतत्प्रत्यक्षीकर्तुमिच्छस्यतोऽस्मान्महतो न्यग्रोधात्फलमेकमाहरेत्युक्तस्तथा स इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रत्याह फलं भिन्द्वीति । भिन्नमित्याहेतरः | तमाह पिता किमत्र पश्यसीत्युक्त आहाव्योऽ- णुतरा इवेमा धाना बीजानि पश्यामि भगव इति । आसां धानानामेकां धाना- मङ्ग हे वत्स भिन्द्वीत्युक्त आह भिन्ना भगव इति । यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसीत्युक्त आह न किंचन पश्यामि भगव इति ॥ १ ॥ स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति — अत इति ॥ १ ॥ त५ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महींन्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति तं पुत्रं होवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्यैतं न निभालपसे न पश्यसि । तथाऽप्येतस्य वै किले सोम्यैष महीन्यग्रोधो बीज- स्याणिम्नः सूक्ष्मस्या दृश्यमानस्य कार्यभूतः स्थूलशाखा स्कैन्ध फलपलाशवांस्ति- प्रत्युत्पन्नः क्षतिष्ठीत बोच्छन्दोऽध्याहार्योऽतः श्रद्धत्स्व सौम्य सत एवा- णिन्नः स्थूलं नामरूपादिमत्कार्य जगदुत्पन्न मिति । यद्यपि न्यायागमाभ्यां १ क. उपाहृतं । २ क. ग. ट. सूक्ष्मं मु° | ३ञ सौम्य | ४ ख घ ङ. ञ, वै सौम्यै॰ । ५ ख. घ. अ. वै सौम्यै । ६ ख. झ. उ. 'हान्न्ययो । ७ ख ञ सौम्येति । ८ ख. ङ. ञ. हे सौम्यै” । ९ ख. ङ. य. 'ल सौम्यै' | १० ङ. ठ. ण. 'हान्न्यग्रो' । ११ ख. ग. ६. च. ञ. ठ. ड. स्थूल: शा° | १२ ट. स्कन्धाकुरकुसुमफ° | १३ ख. ङ. ढ, ण. ति चोच्छ° । १४ ख. ङ. ञ सौम्य | श्री राम जान ३७४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्ठाध्याये निर्धारितोऽर्थस्तथैवेत्य वगम्यते तथाऽप्यत्यन्तमूक्ष्मे वर्येषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धयां दुगमत्वं स्यादित्याह श्रद्धत्स्वेति । श्रद्धाय तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत्ततश्च तदर्थावगतिः । " अन्यत्रमंना अभवम् " इत्यादिश्रुतेः || २ || M यमेतमणिमनं न पश्यस्थे॑तस्याणिम्नो बीजंस्येति संबन्धः । तथापीत्यत्यन्ताणुत्वाद- दर्शनेऽर्प.त्यर्थः । अत्पन्तसूक्ष्माही जादत्यन्तस्थूलस्प वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलौः सोभ्येत्यादिश्रुत्या दृश्यते स्विति न्यायेन च जगतः सःकार्यध्वे सिद्धे श्रद्धामन्तरे- णापि तन्निर्णयसंभवाकिमिति श्वेतकेतुः श्रद्भूत्स्वेति पित्रा नियुज्यते तत्राऽऽह -- यद्यपीति सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्कयाऽऽह- श्रद्धायां त्विति । मनःसमाधानवशाबुभु सितस्यार्थस्या व गतिरित्यत्र बृहदारण्यकश्रुतिं संवादयति - अन्यत्रेति ॥ २ ॥ । स य एषोऽणिमैतदात्म्यमिद‍ सर्वं तत्सत्यक्ष स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एवं मा भग- वान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ २ ॥ इति षष्टाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ स य इत्याद्युक्तार्थम् । यदि तत्सज्जगतो मूलं कस्मान्नोपलभ्यत इत्येतद्- दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति । तथा सोम्येति होवाच पिता ॥ ३ ॥ इति षष्टाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते - यदीति । अनुपलभ्यमान स्यापि सत्त्वमाशङ्कयांऽऽह---इत्येतदिति । अप्रत्यक्षस्यापि जगन्मूखस्यास्तित्वं प्रतिपाद- यितुमुत्तरग्रंन्धमत्रतारयति--तथेति ॥ ३ ॥ इति षष्ठाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अथ षष्टाध्यायस्य त्रयोदशः खण्डः । ) लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा १ ञ. °लाः सौम्पे' | २ ख. ङ. ञ सौम्पेति । ३ ख. ङ. ञ. सौम्पेति । त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् | इति स तथा चकार त५ होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥ विद्यमानमपि वस्तु नोपलभ्यते प्रकारान्तरेण तूपलभ्यत इति शृण्वत्र दृष्टा- न्तम् । यदि चेममर्थं प्रत्यक्षीकर्तुमिच्छसि पिण्डरूप लवणमेत घटा दावुद केऽत्र- घाय प्रक्षिप्याथ मा मां श्वः प्रातरुपसदिया उपगच्छेथा इति । स ह पित्रोक्त- मर्थे प्रत्यक्षीकर्तुमिच्छंस्तथा चकार । तं होवांच परेयुः प्रातर्यल्लत्रणं दोषा रात्रा- बुदवाया निक्षिप्तवानस्य हे वन्स तदाहरेत्युक्तवल्लरणमाजिही पुई किलावमृश्योदकेन विवेद न विज्ञात्वान्यथा तल्लवणं विद्यमानमेव रुदप्सु लीनं संश्लिष्टमभूत् ॥ १ ॥ नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थ प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमंत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपा- यान्तरेणेति, पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुद के पिण्डरूपं लवणं रात्रौ प्रक्षेप्य तदत्ययानन्तरं प्रातःकाले पितृमीपं श्वेतकेतुर्मतबानियाह – स होत । यथा तपिण्डरूपं लेवणं प्रक्षेपामागभूत्तथा न विज्ञःतवानिति संबन्धः । उदके प्रक्षिप्तं लवणं विमृश्यापि नै विज्ञायते चेदसदेव तर्हि तदित्याशङ्कयाऽऽह~-विद्यमानमेवेति । किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह-- -अस्विति ॥ १ ॥ यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्य न्तादाचामेति कथमिति लवणमित्यभिप्राँस्यैतदर्थ मोपसीदया इति तद् तथा चकार तच्छश्वत्संवर्तते त५ होवाचात्र वाव किल संत्सोम्य न निभालय- सेऽत्रैव किलेति ॥ २ ॥ यथा विलीनं लवणं न देत्थ तथाऽपि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लव- णमगृह्यमाणं विद्यत एवाप्सूपलभ्यते चोपायान्तरेणेत्येतत्पुत्रं प्रत्याययितुमिच्छ- Z ३७५ 34 -१ ठ. 'वाचाप' | २ ख. घ. च. ञ ड ढ ण त । ३ क. ख. ग. ह. ञ. ट. ढ ण. 'नमपि स° 1 ४ क. ग. टः न श° 1.५.ख. ञ. ण. निमिति । ६.क. ज. पाश्चैनद ख. प्राश्येत° । ग. ङ. झ ट ठ, त. थ. प्राप्स्यै| ७ ख ञः सत्सौम्य आनन्द गिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ ६ षाय्यावे स्योदकस्यान्तादुपरि गृहीत्वाऽऽचामेत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच कथमितीतर आह लवणं स्वादुत इति । तथा मध्यादुदकस्य गृहीत्वाऽऽचामेति कथमिति लवणमिति । तथाऽन्तादवोदेशाहीत्वाऽऽचामेति कथमिति लवण- मिति । यद्येवमभिमांस्य परित्यज्यैतदुदकमाचम्याथ मोपसीदथा इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थ इदं वचनं ब्रुवंस्तल्लक्षणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत्सभ्यग्व- र्त्तते । इत्येवमुक्तवन्तं तं होवाच पिता । यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्व गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एवोपायान्तरेण जियो- पलभ्यमानत्वात् । एवमेवात्रैवास्मिन्नेव तेजोबन्नादिकाँर्ये शुङ्गे देहे । वात्र किलेत्याचार्योपदेश स्मरणनदर्शनार्थी । सत्तेजोवन्नादिशुद्ध कारणं वटवीजाणि. मवद्विद्यमानमेवेन्द्रियैर्नोपलभसे न निभालयसे । यथाऽत्रैवोदके दर्शनस्पर्शना- भ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वयोपलब्धवानसि । एवमेवात्रैव किल विद्यमानं सज्जगन्मूलपुपायान्तरेण लवणाणिमवदुपलप्स्यस इति वाक्य- 1 शेषः ॥ २ ॥ ३७६ कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह - यथेति । यद्यपि पिण्डरूपं लवणमुद के क्षिप्तमवमृश्यापि चक्षुस्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्य. माणमपि तत्रोपायान्तरेणोपलभ्यत इत्येतमर्धं पुत्रं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथा- शब्दो यद्यपीत्यर्थे । तद्धेयादि व्याचष्टे - लवणमिति | संवर्तत इतीदं वचनं ब्रुवन्नाज- गामेति संबन्धः । दृष्टान्तमनूय दाष्टतिमाह - इत्येवमुक्त वन्तमित्यादिना | सतो जगन्मूलस्यास्मिन्देहे सत्त्रं त्वया कथमबगतमत आह-वावेति । अत्र वावेत्यादिनाऽत्रैव किलेल्यस्य पौनरुक्त्यमाशङ्कयार्थविशेषं दर्शयति- यथाऽत्रेत्यादिना ॥ २ ॥ स य एषोऽणिमैतदात्म्यमिदर सर्वं तत्सत्य स आत्मा तत्त्वमसि श्वेतकतो इति भूय एव मा भग- वान्विज्ञापयत्विति तथा सोम्पेति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ १ ख. ङ. ञ. प. माश्य प° । २ ख. ञ. ण. व तत्स' । ३. घ. ङ. च. ट. उ. ड. °कार्यशु' । ४ ख. छ. य. ण. 'यदपि' | ५ ख. ग. सौम्यति । चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषद् ३७७ स य इत्यादि समानम् | पद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जग न्मूलं सदुपायान्तरेणोपलब्धुं शक्यते यदुपलम्भात्कृतार्थ: स्यामनुपलैम्भाच्चाक- तार्थः स्यामहं तँस्यैबोपलब्धौ क उपाय इत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन तथा सौम्येति होवाच ॥ ३ ॥ इति पष्टाध्यायस्य त्रयोदशः खण्ड| || १३ ॥ उपायान्तरजिज्ञासया पृच्छति – यद्येवमति । तर्हि तदैत्यध्याहृतस्य तस्येत्यादिनां संबन्ध: । सतो मूलस्योपलम्भेऽनुपलम्भे वाकिं स्यादिल्याशङ्कयाऽऽह – यदुपलम्भा दिति । चुभुत्सितमुपायमुपदर्शयितुंमुत्तरग्रन्थमुपादत्ते – तथेति ॥ ३ ॥ इति षष्टाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ षष्ठाध्यायस्य चतुर्दशः खण्डः । ) यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिने विसृजेत्स यथा तत्र मांडवो- दङ्बाघराचा प्रत्यङ्वा प्रध्यायीताभिनद्धाक्ष आनीतोऽभिनन्छः क्षो विसृष्टः ॥ १ ॥ यथा लोके हे सौम्य पुरुषं यं कंचिद्वन्धारेभ्यो जनपदेभ्योऽभिनद्धाक्षं बद्ध. चक्षुषमानीय द्रव्यहर्ता तस्करस्तममिनद्धाक्षमेव बद्धहस्तमरण्ये ततोऽप्यतिजनेऽ• तिगतजनेऽत्यन्त बिगतजने देशे विसृजेत्स तत्र दिग्भ्रमोपेतो यथा माया मागश्चनः प्राङ्मुखो वेत्यर्थः । तथोदङ्वाऽधरावा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्याद्वि क्रोशेत् । अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणाऽऽनी तोऽभिनद्धाक्ष एव विसृष्ट इति ॥ १ ॥ यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके मदृश्यते दृष्टान्त इत्याह – यथेति । तमेव दृष्टान्तं व्याचष्टे—हे सौम्येति । यथा दिग्भ्रमोपतो किंचिद्दिगभिमुखो विक्रोशतिं तथा स तत्र विजने देशे शब्द कुर्यादिति संबन्धः । प्राङित्यस्यार्थम हृ - - मागञ्चन इति । तस्यैव विवक्षितमर्थं कथयति — माङ्मुख इति । वक्ष्यमाणमका रैकिल्पार्थो वाशब्दः ॥ १ ॥ १ ख. व. च. ञ. उ. ड. ढ. 'लम्भे चाकू' । २ ङ. दुप | क. ठ. तस्योप। ३ ख सौम्येति । । ४ ख. ञ. सौम्प । ५ ञ वा मध्मा | ६ क ख. ग. पं. ङ. ञ. ञ. ठ. त यहूवा | प्रथमा । ७ ख ङ. ञ. सौम्य | ८ञ सम्पति । ९ ख. छ. ञ. ण. 1 ४८ ञ. ३७८ आनन्द गिरिकृत टीकासंवलितशांकरभाष्यसमेता- [६ षष्टाण्याये- तस्प यथामिनहनं प्रमुच्य प्रब्रूयादेतां दिश मन्धारा एतां दिशं व्रजति स ग्रामग्राम पृच्छन्पण्डितो मेधावी गन्धारानेवो पसंपये- तैवमेवेहाऽऽचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावत्र विमोक्ष्मेऽथ संपत्स्य इति ॥ २ ॥ एवं वितस्तस्य यथामिनहनं यथावन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चिदेतां दिशसुत्तरतो गन्धारा एतां दिशं ब्रजेति यात्स एवं कारुणिकेन बन्धनान्मोक्षितो ग्रामाद्वामान्तरं पृच्छन्पण्डित उपदेशवान्मेधावी परोपदिष्टग्राम- प्रवेशमार्गावधारण समर्थः सन्गन्धारानेवोपसंपद्येत नेतरी मूढमतिर्देशान्तरदर्शन- तृड्वा | यथाऽयं दृष्टान्तो वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुपस्तस्करैरभि- नद्धाक्षोऽविचेको दिङ्मूढोऽशनायापिपासादिमान्व्याघ्रतस्कराय ने कभयानर्थव्रात • युत्तमरण्यं प्रवेशितो दुःखात विक्रोशन्वन्धनेभ्यो मुमुक्षुस्तिष्ठति स कथंचदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवाऽऽपन्नो निर्वृतः सुख्यभूत् । एवमेव सतो जगदात्मस्वरूपात्तेजोवन्नादिमयं देहारण्यं वातपित्तकफ रुधिर मेदो मांसास्थिमज्ज।शुक्रक्कृमिमूत्रपुरीपत्र च्छीतोष्णाद्य ने कद्वंद्वदुः खवचेदं 4 मोहॅपटाभिन - द्धाक्षो मार्यापुत्रमित्रपशुवन्ध्वादिदृष्टादृष्टाने कविषयतृ णापाशितः पुण्यापुण्यादि- तस्करैः प्रवेशितोऽहममुष्य पुत्रो मते बान्धवाः सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुम जातो मृतो जीर्ण: पापी पुत्रो मे मृतो धनं मे नष्टं हा हतोऽस्मि कथं जीविष्यामि का मे गतिः किं मे त्राणमित्येवम ने कशत सहस्रानर्थ जालवान्वि क्रोशन्कथंचिदेव पुग्यातिशयात्परमकारुणिकं कंचित्सह्मात्मविदं विमुक्तवन्धनं ब्रह्मष्ठं यदाऽऽसादयति तेन च ब्रह्मविदा कारुण्यादर्शित संसारविषय दोपदर्श- नमार्गो विरक्तः संसारविषयेभ्यो नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्मवान्कि तहि सयतत्त्वमसीत्यविद्यमोहपटामिनहनाम्मोक्षितो गन्धारपुरुषवच स्वं सदा- कानमुपसंप सुखी निर्वृतः स्यादित्येत मेवार्थमाहाऽऽचार्यवान्पुरुषो वेदेति तस्यास्यैवमाचार्यबतो मुक्त विद्यमनस्य तावदेव तावानेव कालचिरं क्षेपः १ क. ख. ग. व. च. ञ ट ठ ड ढ. 'चिदिव | २ क ख ग घ ङ ञ. ट. ड. °त्मनः स° । ३ ख. ञ. ण. हमदारिद्याप | ४ क. ख. ञ. ढ ण त्रय' । ५ क. ग. च. ङ.. ट. ठ. ढ, ढ. °चिव | ६. शयशाल : ७ ख. घ. जण. ‘द्याविमो” । "o चतुर्दशः ख 'छान्दोग्योपनिषत् | सदात्मस्वरूपसंपत्तेरिति वाक्यशेषः । क्रियान्कालश्चिरमित्युच्यते यावन्न विमो- क्ष्ये न विमोक्ष्यत इत्येतत्पुरुपव्यत्ययेन | सामर्थ्यात् । येन कर्मणा शरीरमा- रब्धं तस्योपभोगेन क्षयादेहपातो यावदित्यर्थः । अथ तदैव सत्संपत्स्ये संप त्स्यत इति पूर्ववत् । न हि देहमोक्षस्य तत्संपत्तेश्च कालभेदोऽस्ति येनाथशब्द आनन्तर्यार्थः स्यात् ।

१४ ]

यथाबन्धनं वन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति — नेतर इति । व्याख्यातं दृष्टान्तं सोपस्करमनुवदति – यथेत्यादिना ! दान्तिकं व्याचष्टे – एवमिति | आदिशब्देन वाय्वाकाशौ गृहोते । मयैड्विकारार्थः । देहारण्यस्यानेका नर्थसंकटत्वं कथयति -- बातति । शीतोष्णादीत्यादिपदेन रागद्वेषादि द्वंद्वे गृहीतं तेनानेकेन द्वंद्वेन जातं सुखं दुखं च तदुपेतमिदं देहारम्पमित्येतत् । बन्ध्यात्या- दिशब्दो मित्रक्षेत्र दिविषयः । पुण्यापुण्याद त्यादिपदमविद्या कामवासना संग्रहार्थम् । देहा- रणं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति - अहमित्यादिना । तस्य सदा दुःखित्वशङ्कां वारयति— कथंचिदेवेति । आपाततो ब्रह्मवित्वमात्रेण मुक्तबन्धनत्वा- सिद्धेर्विशिनष्टि - ब्रह्मिष्ठमिति । यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र संबन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुवा दिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शित संसारविषयदोष दर्शन मार्ग: । आचार्येण साधनचतुष्टयसंपन्नस्या- धिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति-- नासीति । यद्यपि वाक्यार्थज्ञाने वाक्य- मेवोपायस्तथाऽप्याचार्योपदेश जनिता तिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञ ने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसंभावनानिरसनसमर्थौ विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोग दिति भावः । पुरुषव्यत्यये हेतुमाह -- सामर्थ्यादिति । ।। अस्मद्युपपदे ऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्दे हा दिस्थित्यनुपपत्तेर्वेत्यर्थः । याव- दित्यादिवाक्यार्थं स्पष्टयति - - येनेति । पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति । अथ- शब्दस्य सत्संपत्तेर्देहमोक्षादानन्तर्यगर्थो भविष्यतीसाशङ्कयाह -- न हीति । । ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्संपत्तिव न भवति कर्मशेषत्रशा- तथाऽप्रवृत्तफलानि प्राग्ज्ञानोत्पचेर्जन्मान्तरसंचितान्यपि कर्माणि सन्तीति तत्फ- लोपभोगार्थं पतितेऽस्मिञ्शरीरान्तरमारब्धव्यम् | उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थ चावश्यं शरी- १ ख. ञ. ण. ॰यट् विका' । २. म. ठ. 'चिदिवे' | ३ ख. ञ. विद्यते । ४ ख. ङ. ञ, ण. 'मयोगस्यानु । आनन्दगिरिकृतीका संवलितशांकरभाष्यसमेता- [ ६ पाध्याये- रान्तरमारब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानानर्थक्यं कर्मण फलवत्वात् । अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्संपत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् । तथाचाऽऽचार्याभाव इत्याचार्यवान्पुरुषो वैदेत्यनुपपत्तिर्ज्ञानान्मोक्षाभाव | देशान्तरमाप्युपा यज्ञानवदनैकान्तिक फलत्वं वा ज्ञानस्य । न । कर्मणां प्रवृत्तामवृत्तफलैवत्व विशे पोपपत्तेः । यदुक्तमप्रवृत्तफलनां कर्मणां ध्रुवफाह्मविदः शरीरै पतिते शरीरान्तरमा रत्र्धव्यममवृत्त कर्मफलोपभोगार्थमित्येतदसत् । विदुषस्तस्य तावदेव चिरमिति श्रुतेः भामाण्यात् । - अथ संपत्स्य इति विदेहमुक्तिमुक्त (माक्षिपति -- नन्विति । अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मवात्प्रवृत्तफ कर्मत्र दिसर्थः । क्षयन्ते चास्य कर्माणि ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधा क.लास्ययापदिष्ठतेति शङ्कते--अथेति । अतिप्रसङ्गान् श्रुतिस्मृत्योर्यथा श्रुतार्थतेति परि- हरति——तदेति । ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह - देशान्तरेति । यथा ग्राम- अप्युपायोऽश्वो रथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तराय वतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः । कर्म हेतोरप्रयोजकत्वं वदनुत्तरमाह - - न कर्मणामिति | संग्रहवाक्यमेव प्रपञ्चयन्नादौ नवयं स्फुदयति -- यदुक्त मिति । तत्र हेतु- साह --विदुष इति । प्रामाण्या देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः । ननु " पुण्यो वै पुण्येन कर्मणा भवति" इत्यादिश्रुतेरपि प्रामाण्यमेव | सत्य मेवम् । तथाऽपि प्रवृत्तफलानाममत्तफलानां च कर्मणां विशेषोऽस्ति । कथम् | यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धं तेषामुपभोगेनैव क्षयः । यथाऽऽ. रब्धवेगस्य लक्ष्यमुक्तेष्वदेवेंगक्षयादेव स्थितिर्न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति तद्वत् । अन्यानि त्वत्तफलानी मारज्ञानोत्पतेरू च कृतानि वा क्रियमाणानि वास्तीतजन्मान्तरकृतानि वाऽप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्ते- नेव | "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा " इति स्मृतेश्च । “क्षीयन्ते १. क. म. ट. 'त् | अप्रवृत्तफलानि कर्माणि न ब्रह्मज्ञानेन श्रीयन्ते कमंत्वात्प्रवृत्त फल कर्म बदित्युक्तम् । तत्र ज्ञानाशिः सर्वक मणी तिरमृतिविरोधः । अथ | २ ख. घ. ञ ट ते चास्त्र छ? । ३ घ. ह्. च. ठ. ड. वर्ष | ४ व. छ. च. ठ. द. ण. 'ललादुत्र । चतुर्दश: खण्ड: १४] छान्दोग्योपनिषत् | "चास्य कर्माणि " इति चाऽऽथर्दणे । अतो ब्रह्मविदो जीवनादिप्रयोजनाभा- वेऽपि मवृतफलानां वर्षणामवश्यमेव फलोपभोगः स्यादिति मुक्तेपुवत्तस्य ताय- देव चिरमिति युक्तमेवोत्क्तमिति यथोक्तदोषचोदनानुपपत्तिः । ज्ञानोत्पत्तेरू च ब्रह्मविदः कर्माभावमचोचाम ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र तच्च स्मर्तुमर्हसि ॥ २ ॥ श्रुत्यन्तरमाश्चित्य शङ्कते– नन्विति । तथा चान. रब्वकर्मवशाद्विदुषोऽपि देहान्तर. मारब्धव्यमिति शेषः । तत्प्रामाण्यमङ्गी करोति -- सत्यमेवमिति । तर्हि विदुषोऽपि देहान्तरमनारचकर्मवशादारब्धव्यं नेत्याह — तथाऽपीति । विशेषमेचाऽऽकाङ्क्षाद्वारा विशदयति – ब.थमित्यादिना । प्रवृत्तफलत्वमेव फुटयति- यैरिति । उक्तमर्थं दृष्टान्तेन स्पष्टयति- यथेति । लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूध्वं गतिप्रयोजनं नास्तीति नस्थितिक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिर्दृष्टान्तवद्विद्यार्थे देहे विद्यालभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किंतु भोगक्षयादेव तस्य लव्धवृत्तिवादित्यर्थः । प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमःह - अन्यानि विति । न चाप्रतिफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चिचेन प्रक्षयोपयोगा दिव्याह- - प्रायश्चित्तेनेवेति । आरब्धफल तिरिक्तानां कर्मणां ज्ञ.नाभिवृत्तः श्रुतिस्मृती दर्शयति - ज्ञानामिरित्यादिना । प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितनाह – अत इति । जीवनादीत्यादिशब्दैन पुत्रकलेत्रादि गृह्यते। मुक्तःस्याप्रतिर्वैद्धेष्यदर्यावेगक्षयं गरिम्रैव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति संबन्धः । यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयैस्ततस्तस्येत्यादिना यच्चिरत्वं सत्संप - तरुक्तं तद्युक्त मेवेति कृत्वा यथोक्तस्य दोषस्य सद्य:शरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्ति रिव्युपसंहरति-इतीति । आद्यस्थे िशब्दस्य तस्येत्यनेन संबन्धः । यत्तूपन्नेऽपि ज्ञाने याक जीव विहितानि करोत्येवेति तत्राऽऽह - - ज्ञानोत्पत्तेरिति ॥ २ ॥ - स य एषोऽणिमैतदात्म्पमिद सर्व तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति भूय एवं मा भगवा- विज्ञापयविति तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ १ क. ‘णां प्रक्ष’ । २ ख. छ. ज. लत्रद्रष्टव्यक्षेत्र | ३ क. ग.ट, ‘बन्धेषा॰ । ४ क, ख. छ. ञ. ण. 'यस्तस्ये' | ५ ख ङ. सौम्यो । ३८२ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ पष्टाध्याये- सय इत्यायुक्तार्थम् । आचार्यवान्विद्वान्येन क्रमेण सत्संपद्यते तं क्रम दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति । तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ज्ञानस्य नाऽऽनर्थक्यमविद्यातत्कार्यनिवर्तनेन सत्संपत्ति हेतुत्वान्नाप्य नैकान्तिकफलत्वमन्त- रायाभावादित्युत्त.मिदानीमर्चिरादिमार्गप्रापया वाऽत्रैवाविद्यानिवृत्तिमात्रेण व संपत्तिरिति संदिहानः शङ्कते—आचार्यवानिति | संशयानस्य संबोधनार्थमुत्तरं वाक्यमवतारयति- तथेति ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ( अथ षष्ठाध्यायस्य पञ्चदशः खण्डः ) पुरुष सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावत्र वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देव- तायां तावज्जानाति ॥ १ ॥ पुरुषं हे सोम्योतोपतापिनं ज्वरापतापवन्तं ज्ञातयो बान्धवाः परिवार्यो- पासते मुमूर्षु जानासि मां तव पितरं पुत्रं भ्रातरं वेति पृच्छन्तस्तस्य मुमूर्यो यविश्वात्मनसि संपद्यते मनः माणे माणस्तेजसि तेजः परस्यां देवतायामि त्येतदुक्तार्थम् ।। १ ।। ॥ १ ॥ अथ यदाऽस्य वाङ्मनसि संपयते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥ संसारिणो यो मरणक्रमः स एवायं विदुषोऽपि सत्संपत्तिक्रम इत्ये- तदाह परस्यां देवतायां तेजसि संपन्नेऽथ न जानाति । अविद्वांस्तुं सत उत्थाय माग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति । सम्यो । ४ क. १ ख. ङ. सौम्येति । २ ख. ञ. ५५ सौग्यो । ३ ख. ङञ ग. घ. ङ. ट. 'रं चेति । ५ क. घ. च. ठ. ढ. 'स्तु तत | पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । ३८३ 9 विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं समात्मानं प्रविश्य नाऽऽव- र्तत इत्येष सत्संपत्तिक्रमः | अन्ये तु सूर्धन्यया नाड्योत्क्रम्याऽऽदित्यादिवा- रेण सद्गच्छन्तीत्याहुस्तदसत् । देशकालनिमित्तफलाभिसंधानेन गमनदर्शनात् । न हि सदात्मैकत्वदर्शिनः सत्याभिसंघस्य देशकालनिमित्तफलाद्यनृताभिसंधि- रुपपद्यते । विरोधात् । अविद्या कामकर्मणां च गमननिमित्तानां सद्विज्ञानहुता- शनविष्लष्टत्वाद्गमनानुपपत्तिरेव । “ पर्याप्तकामस्य कृतात्मनस्त्विदैव सर्वे प्रवि लीयन्ति कामाः ” इत्याद्याथर्वणे । नदीसमुद्रदृष्टान्तश्रुत्तेश्च ॥ २ ॥ ४५ - नन्चेष संसारिणो मरणक्रमो नतु विदुषः सत्संपत्तिक्रमस्तयोर्विशेषस्य वक्तव्यात आह — संसारिण इति । करणोपरमे तेजः सहचरितभृतसूक्ष्मोपसंहारे च विशेषविज्ञा नाभावः समान एव ६िद्वदविदुषोत्यर्थः । कस्तर्हि तयोर्विशेषस्तत्राऽऽह-अविद्वानिति । सतस्तरमादज्ञानात्सदात्मनः सकाशादिति यावत् । एकदेशिमतमुःथाप्य प्रत्याचष्टे – अन्ये त्विति । भवतु विदुषोऽपि तदभिसंधिपूर्वकं गमनमित्याशङ्कयाऽऽह – नहीति | आदि शब्देन गत्यागती गृह्यते । सद्विज्ञानवतो गमनायोगे हेत्वन्तरमाह -- अविद्येति । विदु षोऽविद्याकमकर्मणामभावे प्रमाणमाह - - पर्याप्तकामस्येति । ननु कामप्रविलय एवःत्र श्रूयते नाविद्याकामकर्मनिर्मोकरतत्राऽऽह - - नदीत । यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरूपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नाम रूपबीजावस्थाविद्याया लयो गम्यते नचाविद्या कामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपूर्विका सत्संपत्तिरित्यर्थः ॥ २ ॥ - स य एषोऽणिमैतदात्म्यमिद५ सर्वं तत्सत्त्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग- वान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ स य इत्यादि समानम् | यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्संपत्तिस्तत्र विद्वान्सत्संपन्नो नाऽऽवर्तत आवर्तते त्वविद्वानित्यत्र कारणं दृष्टान्तेन भूय एव १ घ. उ. ड. 'दिव्यदा | २ क. ग. छ. ट. ति । तत° । ३ ख. ङ. सौम्येति । ४ क ग. ट. ड. °तैऽ,वे॰ । ड. ढ. °ते चावि॰ । ३८४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्टाध्यायै मा भगवान्विज्ञापयत्विति तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ विमतः सत्संपन्नः पुनरावृत्तिमर्हति सत्संपन्नत्वान्मरणकाले सहसंपन्नवद्विमतो वा विशे- षविज्ञानाभावो नाऽऽत्यन्तिको विदुषो विशेषविज्ञानाभावत्यान्मरणकालीन विशेष विज्ञानाभा चबदित्यनुमानाद्विद्वदविदुषोरविशेषं मग्वानः शङ्कते – यदीति । तत्रानृताभिसंघात्रं तादृ गभिसंधिमचिष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति तथेति ॥ ३ ॥ इति षष्ठाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अय षष्टाध्यायस्य पोडशः खण्डः । ) पुरुष५ सोम्योत हस्तगृहीतमानयन्त्रपदापरस्ते- यमकार्षीतरशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एव नृतमात्मानं कुरुते सोऽनुतनिघोड- नृतेनाऽऽत्मानमन्तर्भाव परशुं तमं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ १ ॥ 3 शृणु यथा सौम्य पुरुषं चौर्यकर्मणि संदिद्यमानं निग्रहाय परीक्षणाय बोतापि हस्तगृहीतं वद्धहस्तमानयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्रऽऽहुरपहार्पोद्धुनमस्यायम् । ते चाऽऽहुः किमपहरणमात्रेण बन्धनमर्हति । अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीचौर्येण धन- मपहार्षीदिति । तेष्वेवं वदत्स्त्रितरोऽपहुते नाहं तत्कर्तेति । ते चाऽऽहुः संदिह्यमा॑नं स्तेयमकास्त्वमस्य धनस्येति । तस्मिथापनुवान आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यादे तस्य स्तैन्यस्य कर्ता भवति वहिथापनुते स एवंभूतस्तत एवानृतमन्यथाभूतं सन्तमन्यथाऽऽत्मानं कुरुते स “तथाऽनृताभिसंधोऽनृतेनाऽऽत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं वक्षं

  • बहुले छन्दस्यमाड्योगेऽपीत्यडभ वः ।

१ ख. ङ. ञ सम्बत । २ ख. ङ. सौम्योत | ३ ख. ब. ङ. च. सौम्य | ४ ख. ञ० ड. उ. प. ने ग्रहणसंभवादि । ५ क. ख. ग. व. च. ञ. ट. ण, मानः स्ते | षोडशः खण्डः १६ ] छान्दोग्योपनिषत् । मोहारप्रतिगृह्णाति स दह्यतेऽथ हन्यते राजपुरुषः स्वकेनानृताभिसंधि- दोषेण ।। १ ।। परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । पररवग्रहणमात्रेण बन्धने प्रतिग्रहीतु रपि बन्धप्रसङ्गान्न तन्मात्रं चन्धनकारणमित्याह – अन्यथेति । तल एत्रानृताभिसंधत्वा- देवेत्यर्थः ॥ १ ॥ अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते सत्याधिः सत्येनाऽऽत्मानमन्तर्धाय परशुं ततं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ॥ २ ॥ अथ यदि तस्य कर्मणोऽकर्ता भवति तत एव सत्यमात्मानं कुरुते सं सत्येन तथा स्तैन्याकर्तृत याऽऽत्मानमन्तष परशुं ततं प्रतिगृह्णाति स सत्याभिसंधः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च सृषाभियोक्तृभ्यः | तप्तपरशुहस्ततल- संयोगस्य तुल्यत्वेऽपि स्तेयकत्र करनृताभिसंधो दह्यते न तु सत्याभिसंधः॥२॥ तत एवेति । स्तैन्यस्य कर्मेोऽकर्तृ देवेत्यर्थः । ते विवक्षितमंशमनुबदति - तप्तेति ॥ २ ॥ स यथा तत्र नादाहह्येतदात्म्यमिद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विज ज्ञाविति विजज्ञाविति ॥ ३ ॥ इति षष्ठाध्यायस्य षोडशः खण्डः ॥ १६ ॥ ❤ इति छान्दोग्योपनिषदि षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ स यथा सत्याभिसंधस्तप्त परशुग्रहण कर्माणि सत्यव्यवहितहस्वतलत्व (भा- दाह्येत न दह्येतेत्येतदेवं सद्ब्रह्म सत्याभिसंधीतरयोः शरीरपातकाले च तुल्यायां सत्संपत्तौ विद्वन्सित्संपद्य न पुनर्व्या प्रदेवादिदेहग्रहणायाऽऽवर्तते । अविद्वांस्तु विकारानृताभिसंघः पुनर्व्याघ्रादिभावं देवतादिभाव वा यथाकर्म यथाश्रुतं प्रतिपयते । यदात्माभिसंध्यनभिसंधिकृते मोक्षबन्धने यच्च मूलं जगतो यदा- १ ख. घ. ङ.. च. उ. ण. 'ते च रा' | २ क. ग. घ ङ च ट ड ढ ण. स त । ३ ग. त्शन दु”ि । ४ ठ. त्यात्माभि । क. संध्येत । ६ ख.. चञ. ढ. ड, णं॰ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्ठाव्या- यतना यत्प्रतिष्ठाश्च सर्वाः मजा यदात्मकं च सर्वे यच्चार्जममृतमभयं शिवम द्वितीयं तत्सत्यं स आत्मा तवा तस्तत्त्वमसि श्वेतकेतो इत्युक्तार्थमसवाक्यम् । कः पुनरसौ श्वेतकेतुस्त्वंशब्दार्थः । योऽहं श्वेतकेतुरुदालकस्य पुत्र इति वेदाऽऽत्मानमादेशं श्रुत्वा मत्वा विज्ञाय चाश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं तु भगवः स आदेशो भवतते । स एपोऽधिकृतः श्रीता मन्ता विज्ञाता तेजोवन्नमयं कार्यकरण संघातं प्रविष्टा परैव देवता नामरूपव्याकरणा- याऽऽदर्श इव पुरुषः सूर्यादिवि जलादौ प्रतिबिम्वरूपेण स आत्मानं कार्य- करणेभ्यः प्रविभक्तं सद्रूपं सर्वोत्मानं प्राक् पितुः श्रवणान्न विजज्ञौ । अथेदानीं पित्रा प्रतिबोधितस्तत्त्वमसीतिदृष्टा तत्पितुरस्य ६ किलोक्तं सदेवाह- मस्मीति विजज्ञाँ विज्ञातवान् | द्विवचनमध्यायपरिसमाप्त्यर्थम् । + - तदनुवादपूर्वकं दार्शन्तिकमाह - स यथेति । स य एषोऽणिमेत्यादि व्याचष्टे— यदात्मेति । स्थं तदसीति त्यमर्थदेशेन तदर्थभावो विधीयते तत्रस्य शरीरद्वय विशि ष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुम कमिति मन्त्रानश्चोदयति — कः पुनारीति । त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगग्त्वयोच्यते नाऽऽद्योऽङ्गीकारान्न द्वितीय: शरीर- द्वय वैशिष्टयोपलक्षितस्य श्रोतृत्वासारपस्त्वंपदलवस्य ब्रह्मत्यविधाने विरोधास्फुर णादिति परिहरति — योऽहमिति | विज्ञाय च वेदेति पूर्वेण सह संबन्धः | तस्य सतः सकाशादौंपाधिको भेदो वस्तुत्रत्वैक्यमिति मंत्वाऽऽह - तेजोवन्नमयमिति / त्वंपदार्थं श्वेतकेतुं निर्धार्य सद्धास्वेत्यादि व्याचष्टे-आत्मानमिति । - किं पुनरत्र पष्ठे वाक्यप्रमाणेन जनितं फलमाननि, कर्तृत्वयोक्तृत्पयोरधि कृतत्वविज्ञाननिवृत्तिस्तस्य फलं वयमवोचाम | वंशब्दवाच्यमर्च श्रोतुं मन्तुं चाधिकृतत्वमविज्ञात विज्ञानफलार्थम् | माक्चैतस्माद्विज्ञानादहमेचं करिष्याम्यान होत्रादीनि कर्माण्यहमत्राधिकृतः । एषां च कर्मणां फलमिहामत्र च मोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यः स्यामित्येचं वर्तुत्वभोक्तृत्वयोरधिकृतोऽ. स्मीत्यात्मान यद्विज्ञानमभूतस्य यत्सज्जगतो मूलमेकमेवाद्वितीय तत्त्वमसीत्य- नेन वाक्येन प्रतिबुद्धस्य निवर्तते । विरोधात् । न ह्येकस्मिन्नातीय आत्मन्ययें १ ख. र. ण. °जस्म ं । २ ढ. इत्ययुक। ° । ३ ख. म. छ. ञ. ण. (इयश° । ४ ञ. °त्तत्तस्य | ५ ञ. उ. ड. ण. यह° । षोडशः खण्डः १६] छान्दोग्योपनिषत् | ३८७ महमस्मीति विज्ञाते मफेदमन्यदनेन कर्तव्यमिदं कृत्वाऽस्य फलं भोक्ष्य इति वा भेद विज्ञानमुपपद्यते । तस्मात्सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तत इति युक्तम् । ननु तत्त्वमसीत्यत्र त्वंशब्दवाच्येऽर्थे सद्बुद्धिरादिश्यते यथाऽऽदित्यमन आदिषु ब्रह्मादिबुद्धिः । यथा च लोके प्रतिमादिषु विष्ण्वादि- बुद्धिस्तद्वन्नतु सदैव त्वमिति यदि सदेव श्वेतकेतुः स्यात्कथमात्मानं न विजा- नीयाद्येन तस्मै तत्त्वमसीत्युपदिश्यते । न । आदित्यादिवाक्यवैलक्षण्यात् । आदित्यो ब्रह्मेत्यादावितिशब्दव्यवधानानं साक्षाद्ब्रह्मत्वं गम्यते । रूपादिम- त्त्वाच्चाऽऽदित्यादीनामाकाशमन सोश्चेति शब्दव्यवधानादेवाब्रह्मत्वमिह तु सत एवेह प्रवेशं दर्शयित्वा तत्त्वमसीति निरङ्कुशं सदात्मभावमुपदिशति । अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति — किं पुनरिति । अत्राऽऽत्मनीति संबन्धः । स्वप्रकाशे प्रकाशातिशयस्य मानकलस्या- संभवॆऽऽ,ध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह — कर्तृत्वति । अश्रुतस्य श्रवणाया- मतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाविकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्व.त्मनि क्रियाकर्तले फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफल मिति योजना। यथोक्तं मानफलमेव प्रपञ्चयति–त्राक्चेति । अहमेशत्राधिकृतश्चेति चकारस्य संबन्धः । तस्येत्यज्ञस्येल्यर्थः । विरोधमेत्र स्फोरयति — न हीति । प्रमाणफलमुपसंहरति- तस्मादिति । तत्त्वमसीति वाक्यं मुख्यैकत्व परमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते— नन्विति । अव्यासिकमेकत्वं सामानाधिकरण्यालम्बन मिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति — नत्विति । श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेश। - सिद्धिरित्यर्थः । किमया सवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किंवा मुख्यैकत्वे बाघकसद्भावादिति विकल्प्याऽऽद्यं दूश्यति — नेत्यादिनाँ । यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादा वितिशब्दपरं सामानाधिकरणं न वस्तुनिष्ठ दृष्टं तथाऽ ध्यासवाक्यानामप्यादित्यो ऋहोत्यादेश इत्यादीन मितिशब्दपरसामानाधिकरण्यवशावस्तु- निष्ठत्वं गम्पते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वनितिशब्दपरःवाभावेन सामानाधिकर- ण्यस्य स्वरूपपर्यवसायित्व निश्चयादित्यर्थः । इह विति मकारणोक्तिः । इह प्रवेश दर्शयि- त्वेत्यत्र तेजोबन्नमयं संघातमिहोत व्यपदिशति । १ ख. व. ञ. ण. नैन । २. | ३ ठ. दिश्येत । न । ४ क.ग. घ. च. ट. उ. ड. ढ. प. एव देह । ५ ख. छ. ञ. . "रसं | ६ ख. छ. ञ. ण. कृत्यं । ७ ख. छ. ञ. पण 'ना | लो । ८ ख. छ. ञ, ण, टंन । ३८८ आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ६ षष्टाध्याये-

ननु पराक्रमादिगुणः सिंहोऽसि त्वमितिवत्तस्वमसीति स्यात् । न । मृदादि- बत्सदेकमेवाद्वितीयं सत्यमित्युपदेशात् । न चोपचारविज्ञानात्तस्य तावदेव चिरामति सत्संपत्तिरुपदिश्येत । मृषात्वादुपचारविज्ञानस्य | त्वमिन्द्रो यम इति- बत् । नापि स्तुतिरनुपास्यत्वाच्छ्रुतकेतोः । नापि सच्छृतकेतुत्वोपदेशेन स्तूर्येत न हि राजा दः सस्त्वामेति स्तुत्यः स्यात् । नापि सतः सर्वात्मन एकदेश नि रोधो युक्तस्तत्त्वमसति देशाधिपतेरिव ग्रामाव्यक्षरत्वमिति । न चान्या गति - रिह सदात्मत्वोपदेशादर्थान्तरभूता संभवति । ननु सदस्पीति बुद्धिमात्रमिह फर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् । नन्वस्मिन्पक्षेऽप्य- श्रुतं श्रुतं भवतीत्याद्यनुपपन्नम् । न । सदस्मीतिबुद्धिविधेः स्तुत्यर्थत्वात् । नाऽऽ- चार्यवान्पुरुषो वेद । तस्य तावदेव चिरमित्युपदेशात् । यदि हि सदस्मीति युद्धिमात्रं कर्तव्यतया विधयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव तदा नाऽऽ- चार्यवान्वेदेति ज्ञानोपायोपदेशो वाच्यः स्यात् । यथाऽग्निहोत्रं जुहुयादित्येव- मादिष्वर्यमाप्तुमेवाऽऽचार्यवत्वमिति तद्वत् | तस्य तावदेव चिरमिति च क्षेपकरणं mara न युक्तं स्यात् । सदात्मतत्त्वेऽविज्ञातेऽपि सद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् । न च तत्त्वमसत्युिक्ते नाहं सदितिप्रमाणवाक्यजनिता बुद्धिर्निवर्तयितुं शक्या नोत्पन्नेति वा शक्यं वक्तुम् । सर्वोपनिषाक्यानां तत्परतयैवोपक्षयात् । यथाऽ- ग्निहोत्रादिविधिजनिताग्रिहोत्रादि कर्तव्यता बुद्धी ना तथार्थत्वमनुत्पन्नत्वं वा शक्यते वक्तुं तद्वत् । 2 ४ जीवब्रह्मणेनैदग्रहिप्रमाणविरोधाच मुख्यमेक किंतु चैतन्यगुणयोगाद्वौणमिति द्वितीय शङ्कते-- नन्विति । यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्थं सन्मा तत्र सर्वप्रकार भेदरहित कर समय वितमित्युपदेशदर्शनान गौणभेकत्त्रभित्युत्तरमाह—नेत्यादिना | इतश्च नोपचरितमेकत्वमित्याह – न चेति । 'औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह - त्वमिति । किं च गौणमेकत्वं वदता स्तुत्य- र्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यमाद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विक- स्प्याऽऽद्यं दूषयति—नापीति | उपास्यत्वात्सतोऽस्तुतिरिति द्वितीयमाशङ्कय दूषयति- नापि सदिति । इतश्च श्वेतकेतुत्योपदेशेन सतो. न. स्तुतिरित्याह- नापि सत् इति । श्वेत- 14 १ क.. म. ट. ड. द. "दिश्यते । मृ । २. ङ. ढ. स्तूयते । ३ क म. ट. उ. ढ. °दू स्पति । ४ ख, ङ, च, ड. द.प. बान्वेद | ५ ख. इ. ण. वर्थात्माप्त | ६ ञ, मगथा। षोडशः खण्डः १६] छान्दोग्योपनिषत् । - - केतोरनुपास्यत्वेन स्तुत्यसंभवेऽपि कर्तृत्वारकर्मसु तस्तावकत्वं वाक्पस्पायुक्तमित्यशङ्कय कर्मविध्य संनिधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह – न चेति । विकल्पान्तरमुद्भाव- यति - ननु सदस्मीतीति । एक विज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्यु- तरमाह — नन्विति । गौणपक्षेऽपि तुल्याइनुपपत्तिरित्यपेरर्थः । एकविज्ञानेन सर्वविज्ञा नश्रुर्तन विरोधोऽस्तीति पूर्ववाद्याह – नेति | नैदमेक विज्ञानॆन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासंभावनादिनिराससमर्थाचार्यवत्त्वोपदे- शानर्थक्यादॆ।पदेशिकज्ञःनमात्रेण विध्यनुष्ठानसिद्धेर्निध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तर- माह - नाऽऽचार्यवानिति । तदेव विवृणोति – यदि हीति । आचार्यवत्त्वमिति नोपदिश्यत इति शेषः । इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह - तस्यति । सदात्म त्वसाक्षात्कारादृतेऽपि सकृदनुष्टितपरोक्षबुद्धिमात्रान्मोक्षसंभवाद्विलम्बाभिधानमनर्थकमा पद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं. मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः । किच विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विप र्यासक्षैणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्बचमित्याह – न चेति । तत्त्वमसीत्यधिका- रिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता साहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्धयनुत्पादान्नै चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिका.रेणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धे र्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः । इतश्च तत्त्वमसिवाक्यं वस्तुपरमे. वेत्याह—सर्वोपनिषदिति | तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवत्येव बुद्धिरि त्येतमर्थं दृष्टान्तेनाऽऽह- - यथेति । । ३८९ तक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति । नासौ दोषः । कार्यकर- णसंघातव्यतिरिक्तोऽहं जीवः कर्ता भक्तियपि स्वभावतः प्राणिनां विज्ञानादर्श- नातिकमु तस्य सत्यविज्ञानम् । कथमेवं व्यतिरिक्त विज्ञाने सति तेषां कर्तृ- त्वादिविज्ञानं संभवति दृश्यते च । तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वान्न स्यात्स- दात्मविज्ञानम् । तस्माद्विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेवेदं वाक्यं तत्त्वमसीति सिद्धमिति ॥ ३ ॥ इति षष्टाध्यायस्य षोडशः खण्डः ॥ १६ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ छान्दोग्योपनिषद्विवरणे षष्ठोऽध्यायः संपूर्णः ॥ ६॥ ५ ग. ट. नेयमे २ क. ख. छ. ञ. 'क्षणं 13 क. ग. ट. नवाऽधि । ४ क यदुके । ५ ञ. उ. ड. 'कार' | ६ च. 'दात्मावि' | ७ ख ञ. मनोविक घ ब. उ. ड. द. त्नत्वाव । आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ७ सप्तमाध्यायै - जीवे भासमानेऽप्यनबभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमन्द्य दूत्रयति--यक्षूक्त- मिति । लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते । तथाच तस्मिन्भासमा नेऽप्यनत्रभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह -- कार्योति । ननु देह- व्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भावेति व्याप्तिसिद्धिरित्याश ङ्कघाऽऽह—–कथमिति । देहादिसंघातादतिरिक्तोऽहत्येिवं व्यतिरिक्त विज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं संभवति । न हि संघाताभिमौनबिगते तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः । सिद्धे दृष्टान्ते दार्शन्तिकमाह - - तद्वदिति | देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोहादिष्वात्माभिमानिध्यात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तःस्त्रभावस्यापि ब्रह्ममावस्याप्रतिभा नमज्ञानकृतमित्यर्थः । वाक्यस्यार्था- न्तरपरत्वासंभवे फलितमुपसंहरति — तस्मादिति | महावाक्यस्मोक्तया विधयाऽर्थान्तरपर- त्वासंभवाद्विकारेऽनृताभिसंधिकृतोऽयं जीवात्मत्येवंरूपं यन्मिध्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमतिवःक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सार- भूतं स्थितमित्यर्थः || ३ || इति षष्टाध्यायस्य षोडशः खण्डः ॥ १६ ॥ - इति श्रीपरमहंसपरिव्राजकश्री शुद्धानन्दपूज्यपादशिष्यभगत्रदानन्दज्ञानकृतायां श्रीशंकरभगवत्कृतच्छान्दोग्यभाष्पटीकायां षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ ( अथ सतमाध्यायस्य प्रथमः खण्डः । ) अधीहि भगव इति होपससाद सनत्कुमारं नार दस्त होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥ परमार्थतत्त्वोपदेशप्रधानपरः षष्ठोऽध्यायः सदात्मैकत्व निर्णय परतयैवो- पयुक्तः । न सतोऽर्वाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्वारेणापि भूमाख्यं निरतिशयं १ क. यदुक्त । २ क. ख. व. ञ. ट. ड. ण. 'हिरि' | ३ क. ख. ग. छ. ट. ण. “मानातिग° । ४ ख. छ. ञ. ण. तो देहा' । ५ ख. च. ङ. ज. त. थ. सनात्कु° । ६ ठ, पूर्व पर° । ७ ठ, ख्यं यन्भिर | प्रथमः खण्डः १ ] छान्दोग्योपनिषत् | ३९१ तत्व निर्देक्ष्यामीति शाखा चन्द्रदर्शन वदितीमं सप्तमं प्रपाठकमारभते । अनिर्दि टेषु हि सतोर्वाक्तत्वेषु सन्मात्रे च निर्दिष्टेऽन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात्सा मा भूदिति वा तानि निर्दिदिक्षति । अथवा सोपानारोहण - वत्स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वारा. ज्येऽभिषेक्ष्यामीति नामौदीनि निर्दिदिक्षति । अथवा नामायुत्तरोत्तर विशिष्टानि तत्त्वान्यतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थ नामादीनां क्रमेणोपन्यासः । आख्यायिका तु परविद्यास्तुत्यर्था । कथम् | नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन्ननात्मज्ञत्वाच्छुशोचैव किमु वक्तव्यमन्थोऽल्प विज्ज न्तुरकृतपुण्यातिशयोऽकृतार्थ इति । अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयःसा- धनमस्तीत्येतत्मदर्शनार्थं सनत्कुमारनारदाख्यायिकाऽऽरभ्यते । येन सवैविज्ञान- साधनशक्तिसंपन्नस्यापि नारदस्य देवः श्रेयो न बभूत्र येनोत्तमाभिजनविद्या- वृत्तसाधनशक्तिसंपत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवत्सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तयेऽतः प्रख्यापितं भवति निरतिशयप्राप्तिसाघनत्वमात्मविद्याया इति । अधीह्यधीष्व भगवो भगवन्निति किलोपससाद | अधीहि भगव इति मन्त्रः । सनत्कुमारं योगीश्वरं ब्रह्मष्टं नारद उपसन्नवान् । तं ययत उपसन्नं होवाच यदात्मविषये किंचिद्वेत्थ तेन तत्मख्यापनेन मामुपसीदेदमहं जान इति ततोऽहं भवतो विज्ञानात्ते तुभ्यमूर्ध्वं वक्ष्यामीत्युक्त वति स होवाच नारदः ॥ १॥ ४ - षष्ठसप्तमयोरध्याययोः संबन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति – परमार्थोति । उत्त- माधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यनिश्चयपरत्वेनैव व्याख्यात इत्यर्थः । अध्यायान्तरभूमिकामारचयति – न सत इति । मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सतमप्रपाठक प्रवृत्तिरित्यर्थः । नन्चत्रापि ब्रह्मात्मःवमेवोपदेष्टुमिष्टं चेकिमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽऽह – अनिर्दिष्टेष्विति । वाशब्दः शङ्कानिरासार्थः । यद्वा द्वयोरध्याययोरद्वि तीयब्रह्मात्मविषयत्वाविशेषेऽपि मुत्तरे।त्तरभूयस्त्वविशिष्टानां — साक्षात्पारम्भ्यासपौनरुक्त्यमुक्तं संप्रति नामादीना- सन्मानविज्ञानेनाविज्ञानादेक विज्ञानेन सर्वविज्ञानमयुक्तमि- १ ठ. °त्त्वं तम्निर्दे॰ । २ ठ. °न्द्रनिद° | ३ ख. ग. घ. ञ ट ढ ण. 'मादि निर्दि॰ । ४ क. ग. ट. 'वैज्ञा' । ५. चष्टं । ६ क. ख. ङ च ठ. ण. न्यायो । ७ ख. ग. घ. ङ. च. ट. ट. ढ ण. जाने त । - ३९२ आनन्दगिरिकृतटीकासंवलित शांकरभाष्यसमेता- [७ सप्तमाध्याथे- स्याशङ्कय ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तमुत्तरप्रन्योन्तरारम्भ इत्याह – अनिर्दिष्टेष्विति । ●नामादिसंकीर्तनस्य तात्पर्यान्तरमाह – अथवेति । अधमोऽधिकारी नामादीनि ब्रह्मत्वेनो- पास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः । शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिगो ब्रह्मासद्धिस्वीकारार्थं मव्यमस्याधिकारिणो ध्यानार्थं वो नामादिसंकीर्तनमित्युक्तमिदानी मुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामा दिवचनमिति मतान्तरमाह — अथवा नामादीति । अध्याय संबन्धमुक्त्वाऽऽख्यायि कासंबन्धमाह –आख्यायिका विति । स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति — कथमित्यादिना । तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र चित्रक्षितेति शेषः । अतीताध्यायादिष्टसदास्मत्व विज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क सदात्मविज्ञानस्यैव मोक्षसाधनःवं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह - अथवेति द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति – येनेत्यादिना | सर्वस्यापि क्षेपस्यं यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्यो सपने वेदवेदाङ्गाभिज्ञत्वं तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म | ब्रह्मणो मानसपुत्रध्वादस्ति चोत्तमकर्मविद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवॅणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य षा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं व्यक.वेति यावत् । इतिशब्दोऽग्यायाख्या- यिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेष ज्ञानं लक्ष्यते । तथा चाधीष्त्र ज्ञापये. त्यर्थः । मन्त्र उपसदनस्येति शेषः । न्यायतः समिपाणिरित्या दिश। स्त्रोक्त विधिवशा- दिति यावत् ॥ १ ॥ तन्निषेधेन - ऋग्वेदं भगवोऽध्येमि यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेद प राशि दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां चलवियां भूतवियां क्षत्रविद्यां नक्षत्रविद्या५ सदेव- जनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥ ऋग्वेदं भगवोऽध्येमि स्मरामि यद्वेत्थेति विज्ञानस्य पृष्टत्वात् । तथा यजुर्वेद सामवेदमाथर्वणं चतुर्थे वेदं वेदशब्दस्य पुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेद व्याकरणमित्यर्थः प्रकृतत्वादितिहास- . १ ग. छ. ट. 'न्थार' | २ अ ण. 'कार्य म' । ३ म. ट च । ४ क. गट. पनो षे° । ५ ख. छ. ण. °वणाध्या' । प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ३९३ व्याकरणेन हि पदादिविभागश ऋग्वेदादयो ज्ञायन्ते । पित्र्यं श्राद्धकल्पम् । राशि गणितम् | दैवमुत्पातज्ञानम् । निधि महाकालादिनिधिशास्त्रम् | वाको वाक्यं तर्कशास्त्रम् | एकायनं नीतिशास्त्रम् | देवविद्यां निरुक्तम् । ब्रह्मण ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितैयः । भूतविद्यां भूततन्त्रम् । क्षञ्चविद्यां धनुर्वेदम् । नक्षत्रविद्यीं ज्यौतिषम् । सर्पदेवजनावद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्याशिल्पादिविज्ञानानि । एत्तस्सर्वे हे भगवोऽध्यमे ॥ २ ॥ अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्कयाऽऽह - यद्वेत्थेति । गन्धयुक्तिः कुङ्कुमादिसंपादनम् || २ || सोऽहं भगवो मन्त्रावदेवास्मि नाऽऽत्मविच्छुत५ ह्येव मे भगवदहशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तार- यति त होवाच यद्वै किंचैतदध्यगीष्ठा नाम- वैतत् ॥ ३ ॥ । सोऽहं भगव एतत्सर्व जानन्नपि मन्त्रविदेवारिम शब्दार्थमात्र विज्ञानवाने. चास्मीत्यर्थः । सर्वो हि शब्दोऽभिधानमात्रमभिधानं च सर्व मन्त्रेवन्तर्भवति । मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः । मन्त्रेषु कर्मा नाऽऽत्मविश्नाऽऽत्मानं वेझि । नन्वात्माऽपि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्र- विचेन्नाऽऽत्मचित् । न । अभिधानाभिधेयभेदस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वात्माऽप्यात्मशब्देनाभिधीयते । न । “यतो वाचो निवर्तन्ते " । यत्र नान्यत्पश्यति " इत्यादिश्रुतेः । कथं तात्मैवाधस्तात्स आत्मेत्यादि- शब्दा आत्मानं प्रत्याययन्ति । नैष दोषः | देहवति प्रत्यगात्मनि भेदविषये ● प्रयुज्यमानः शब्दो देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सद- वाच्यमपि प्रत्याययति । यथा सराजिकायां दृश्यमानाय सेनायां छत्र- ध्वजपताका दिव्यवहितेऽदृश्यमानेऽपि राजन्येप राजा दृश्यत इति भवति शब्दप्रयोगस्तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमाने- 66 १ क. °तयस्ताः । भू° । २. ख... ञ. ठं.. डं. ढ. ण. 'यां ज्योति । ३ क ग. ङ. च. ट. ड. त्माइम' । आनन्दगिरिकृत टीकासंवलितशांकरभाष्यसमेता [ ७ सप्तमाध्याये - तरमस्याख्यानेऽन्यस्मिन्नदृश्यमानेऽपि राजाने राजमतीतिर्भवत्तद्वत् । तस्मा- त्सोऽद्दं मन्त्रवित्कर्मविदेवास्मि कर्मकार्य च सर्वे विकार इति विकारज्ञ एवास्मि नाऽऽत्मविनाऽऽत्मप्रकृतिस्वरूपज्ञ इत्यर्थः । अत एवोक्तमाचार्यवान्पुरुषो वेदेति । यतो वाचो निवर्तन्ते " इत्यादिश्रुतिभ्यश्च । श्रुतमागमज्ञानमस्त्येव हि यस्यान्मे मम भगवद्दृशेभ्यो युष्मत्सदृशेभ्यस्तरत्यतिक्रामति शोकं मनस्ताप - मकृतार्थबुद्धितामात्मविदित्यतः । सोऽहमनात्मवित्त्वाद्धे भगवः र्थबुद्ध्या संतप्ये सर्व तं मा मां शोकस्य शोकसागरस्य पारमन्तं भगवांस्ता ४ शोचास्यकृता यत्वात्मज्ञानोड्डुपेन कृतार्थबुद्धिमापादयत्वभयं गमयत्वित्यर्थः । तमेत्रमुक्तवन्तं होवाच संद्व किंचैतदध्यगीष्ठा अधीतवानसि । अध्ययनेन तदर्थज्ञानमुपलक्ष्यते ज्ञातवान सीत्येतन्नामैवैतत् । श्रुतेः ।। ३ ।। 66 वाचाऽऽरम्भणं विकारो नामधेयम् " इति ३९४ 4 तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्कयाऽऽह् – सोऽहमिति । कथं मन्त्र विदित्यस्य कर्मत्रिदिति व्याख्यानमित्याशङ्कयाऽऽह – मन्त्रेष्विति । मन्त्रविदेव नाऽऽ- त्मविदित्यत्र विरोधं चोदयति – नन्विति । मन्त्रविवे तत्प्रकाश्यात्मवित्वमपि स्यात्त. दभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः । अभिधानमभिधेयमित्येवंरूपस्य भेदस्य विका- रत्वेन मिथ्यात्वादात्मनश्च विकारख्वानङ्गीकारान्मञ्चप्रकाश्यत्वाभावान्न विरोध इति परिहरति - नाभिधानेति । आत्मनो विकारत्वा भावेऽभिधयत्वमेष्टव्यमिति शङ्कते— नन्बिति । श्रुत्यन्तरावष्टम्मेन निराचष्टे – नेत्यादिना । आत्मशब्देनाऽऽत्मनोऽभिधेय- त्याभावे वाक्यशेषादिविरोध: स्यादित्याशङ्कते--कथं तहीति | आत्मशब्देनावाच्य- स्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्ती व्युत्तरमाह -- नैष दोष इति । विशिष्टे गृहीतशब्दो विशेषणे प्रत्युक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः । केवल त्मविषयस्याऽऽत्मशब्दस्य तदर्शनमन्तरेण विशिष्टात्मदृ- ष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितामधीरित्याशङ्कय दृष्टान्तेन परिहरति — यथेत्यादिना । आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभाचे फलितमाह- तस्मादिति । शब्दार्थज्ञानमात्रेणाऽऽमवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनित ज्ञानवत एत्राऽऽत्मवित्त्रभित्युक्तं तत्र प्रमाणमाह - अत एवेति । औपदेशिकज्ञानविषयत्वं तर्हि स्त्रीकृतमित्य।शङ्कच ऽऽह—यत इति । मा तर्हि तत्राऽऽत्मविद्या भुदित्याशङ्कय शोक- निवृत्युपायश्चेन तदपेक्षां सूचयति - श्रुतमिति । आत्मज्ञानो डुपेनाऽऽःमज्ञानाख्येन १ ख. ध. ञ. ड ढ ण. "ने रा° । २ गट ड ढ वेत् । ३ ख ग घ ङ. च. ञ. ट.ट ड. ग. सर्वो, ४ ख ञ. तिः ! ५ ब.उ. विद्वे । ६ ख. ञ. ण. दारुं तं | प्रथमः खण्डः १ ] छान्दोग्योपनिषत् | प्लनेति यावत् । कथं मी यमर्थज्ञानं सर्व नाममात्रमित्याशङ्कचाऽऽह – वाचाऽऽ रस्मणमिति || ३ || नाम वा ऋग्वेद यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराण: पञ्चमो वेदानां वेदः पित्र्यो राशि- देवो निधिकोवाक्यमेकायनं देवविद्या बाविया भूतविया क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥ नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् । नामोपारस्व ग्रह्मेसि ब्रह्म- बुध्या | यथा प्रतिमां विष्णुबुद्ध्योपास्ते तद्वत् ॥ ४ ॥ - उक्तमुपपादयति- - नाम वा इति । तदुपसंहरति — नामैवेति । केन रूपेणेद नाम।ऽऽदर्तव्यमित्याशङ्कयाऽऽह – नामेति । उपास्तिप्रकारं दृष्टान्तेन स्फुटयति — यथते ॥ ४ ॥ स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्लो गतं तत्रास्थ यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्लो बाव भूयोऽस्तीति तन्मे भगवान्ब्रवीविति ॥ ५ ॥ इति समाध्यायस्य प्रथमः खण्डः ॥ १ ॥ म यस्तु नाम ब्रह्मेत्युपास्ते तस्य यत्फलं भवति तच्छृणु यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन्नामविषयेऽस्य यथाकामचार: कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मेत्युपास्त इत्युपसंहारः । किमस्ति भगवो नामो भूयोऽधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यमित्रायः । सनत्कुमार हाम्रोवाव भूयोऽस्त्येवेत्युक्त आह्व यद्यस्ति तन्मे भगवान्दीविति ॥ ५ ॥ इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ आनन्द गिरिकृतीका संवलित शांकरभाष्यसमेता- [ ७ सप्तम ध्याये- नाम्नि ब्रह्मदृष्टयोपास्यमाने किं स्यादित्याह—स यस्त्विति । यो नामेत्यादिवाक्यस्य पौनस्क्व्यमित्याशङ्कयाऽऽह -- यो नामेति ॥ ५ ॥ ANT इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ सप्तमाध्यायस्य द्वितीयः खण्डः । ) वाग्वाव नाम्रो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि देवं निधि वाको- वाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्र- विद्यां नक्षत्रविया सर्पदेवजनविद्यां दिवे च पृथिवीं च वायुं चाऽऽकाशं चापश्च तेजश्व देवाश्च मनु- व्याश्च पशुश्च वयासि च तृणवनस्पती श्वाप- दान्याकीटपतङ्गपिपील के धर्मं चाधर्मं च सत्ये चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च य वाङ्नाभविष्यन धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥ वाग्वाव | वागितीन्द्रियं जिह्वामूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभि- व्यञ्जकम् । वर्णाश्र नामेति नाम्नो वारभूयसीत्युच्यते । कार्याद्धि कारणं भूयो दृष्टं लोके यथा पुत्रात्पिता तद्वत् । कथं च वाङ्नाम्नो भूयसीत्याह— वाग्वा ऋग्वेदं विज्ञापयत्ययमृस्वेद इति । तथा यजुर्वेदमित्यादि समानम् | हृदयज्ञं हृदयश्रियम् । तद्विपरीतमहृदयज्ञम् । यद्यदि वाङ्नाभविष्यद्धर्मादि न १ ख. झ ञ ट थ. पीलिकं । २ क. ख. द. वर्णच १३ क. ख. ग. घ. ङ.. च. ञ. ढ. ड. ण. ॰॰यड्। । तृतीयः खण्ड: ३ ] व्यज्ञापयिष्यद्वागभानेऽध्ययनाभायोऽध्ययनाभाचे तदर्थश्रवणामावतच्छ्रवणा- भावे धर्मादि न व्यज्ञापयिष्यन्त्र विज्ञातमभविष्यदित्यर्थः । तस्माद्वावें तच्छ ब्दोरणेन सर्वे विज्ञापयत्यती भूसी वाहूनाम्नस्तस्मादाचं ब्रह्मेत्युपास्स्व ॥१॥ छान्दोग्योपनिषत् | वाग्बाव नाम्म्रो भूयसीत्युक्तं बा नाम्नो रेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्कय व्याच- - वागितीन्द्रियमिति । जिह्वामूलादिष्वित्यादिशब्देनोरः कण्ठशिरोदन्तौष्ठनासिकात लूनि गृह्यन्ते । वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्गयेभ्यो भूयस्त्रेऽपि नाम्नस्तु भूयस्त्रं कुतस्यमि.. त्याशङ्कयाऽऽह–वर्णाश्चेति । तयोर्व्यङ्गयव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याश- वयाऽऽह—कार्याद्धीति । बाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चति-कथं चेत्या. दिना । इतश्च वाचो भूयसवमेष्टव्यमित्याह – यद्यदीति | अन्वयव्यतिरेकाभ्यां तस्या भृयस्त्वे सिद्धे फलितमाह-तस्प्रादिति ॥ १ ॥ स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो बाचं ब्रह्मेत्युपास्तेऽस्ति भगवो बाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्त्रवीत्विति ॥ २ ॥ इति सप्तमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ समानमन्यत् ॥ २ ॥ इति सप्तमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ स यो वाचमित्याद्यन्यदित्युच्यते ॥ २ ॥ इति सप्तमान्यायस्य द्वितीयः खण्डः ॥ २ ॥ ( अथ समाध्यायस्य तृतीयः खण्डः । ) मनो वाव वाचो भूयो यथा वैद्वे वाऽऽमलके द्वे वा कोले दो वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीचीयेत्यथापीते कर्माणि कुर्वीयेत्य १ क. ग. ट. चारेण स । २. ख. पण वर्णश्चेति । ३९८ आनन्द गिरिकृतटीका कुरुते पुत्राश्च पशुओच्छेवेत्यथेच्छत इमं च लोकममं चेच्छे येत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्वति ॥ ३ ॥ संवलितशांकरभाष्यसमेता-[ ७ सप्तमाध्याये मनो मनस्यनविशिष्टमन्तःकरणं वाचो भूयः । तद्धि मनस्यनव्यापारवद्वाचं वक्तव्ये प्रेरयति । तेन वाङ्मनस्यन्तर्भवति । यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात्ततो यूयो भवति । यथा वै लोके द्वे वाऽऽमलके फले द्वे वा कोले बदरफले हाँ वाऽक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फलेव्यानोति मुष्टाँ हि ते अन्तर्भवतः । एवं वात्रं च नाम चाऽऽमलकादिवन्मनोऽनुभवति स यदा पुरुषो यस्मिन्काले मनसाऽन्तःकरणेन मनस्यति मनस्यनं विवक्षाबुद्धिः कथं मन्त्रानधीयीयोच्चारयेयमित्येवं विवक्षां कृत्वाऽथाधते तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वाऽथ कुरुते पुत्रांच पशूंचेच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्यु - पायानुष्ठानेनाथच्छते पुत्रादीन्मामोतीत्यर्थः । तथेयं च लोकममुं चौपायेने-

  • च्छेयेति तत्प्राप्त्युपायानुष्ठानेनायेच्छते प्राप्नोति । मनो ह्यात्माऽऽत्मनः कर्तृत्व

भोक्तृत्वं च सति मनसि नान्यथेति मनो ह्यात्मेत्युच्यते । मनो हि लोकः सत्येव हि मनास लोको भवति तत्प्राप्त्युपायानुष्ठानं चेति मनो हि लोको यस्मात्तस्मान्मनो हि ब्रह्म । यत एवं तस्मात्मन उपास्स्वेति ॥ १ ॥ मनःशब्दस्य वृत्तिमात्रविषय चं व्यावर्तयति - मन इति । कथं तस्त्व वाचो भूयस्त्वं तदाह —तद्धीति । वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह यच्चेति । मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति – यथेत्यादिना | इतश्च मनसोऽस्ति भूयस्त्वमित्याह — यदेति । विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेती. छां कृःवेति. शेषः । तस्याऽऽमत्वमुपपादयति — आत्मन इति । तस्य लोक साधयति — सत्ये- PAMO वेति ॥ १ ॥ स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं त त्रास्य यथाकामचारी भवति यो मनो ब्रह्मेत्यु- पास्तेऽस्ति भगवो मनसो भूय इति मनसो

  • अञ यद्यपिपलब्यपुस्तकविच्छेयमिति दृश्यते तथाऽपि तल्लेखकपमादात् । चतुर्थः खण्डः ४ ]

छान्दोग्योपनिषत् | बाव भूयोऽस्तीति तन्मे भगवान्ब्रवीदिति ॥ २ ॥ इति सप्तमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ स यो मन इत्यादि समानम् ॥ २ ॥ इति समाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ इति सप्तमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ ( अथ सतमाध्यायस्य चतुर्थः खण्डः । ) संकल्पो चाव मनसो भूयान्यदा वै संकल्पय- तेऽथ मनस्यत्यथ वाचमरियति तामु नाम्नी- त्यति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥ संकल्पो वाब मनसो भूयान् । संकल्पोऽपि मनस्यनवदन्तःकरणवृत्तिः कर्त व्याकर्तव्यविषयविभागेन समर्थनम् । विभागेन हि समर्थिते विषये चिकीर्षाबु द्धिर्मनस्यनानन्तरं भवति । कथम् । यदा वै संकल्पयते कर्तव्यादिविषयान्वि भजत इदें कर्तुं युक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि । अथानन्तरं मन्त्राचारणे | तां च वाचमु नाग्नि नौम्नोच्चारणनिमित्तं विवक्षां कृत्वेरयति नानि नामसामान्ये मन्त्राः शब्दविशेषाः सन्त एकं भव- न्त्यन्तर्भवन्तीत्यर्थः । सामान्ये हि विशेषोऽन्तर्भवति । मन्त्रेषु कर्माण्येकं भवन्ति । मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्म । यद्धि मन्त्र. प्रकाशनेन लब्धसत्ताक सत्कर्म ब्राह्मणेनेदं कर्तव्यमस्मै फलायेति विधीयते । चाऽप्युत्पत्तिह्मणेषु कर्मणां दृश्यते साऽपि मन्त्रेषु लव्सचाकानामेव कर्मणां स्पष्टीकरणम् । न हि मन्त्राप्रकाशितं कर्म किंचिहाह्मण उत्पन्नं दृश्यते । त्रयी- विहितं कर्मेति प्रसिद्धं लोके । नयीशब्दच ऋग्यजुःसीमसमाख्या | मन्त्रेषु कर्माणि कवयो यान्यपद मिति चाऽऽथणे | तरमायुक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥ १ ॥ १ व. ठ. ड. ‘स्थनं भ' । २ ख. घ. ञ. ड ढ ण. 'रं च वा° | ३ च उ. नामोच्चा | ४ क. ख. ग. घ, ङ. च ञ ट ढ ण. कर्म । ५ ङ. ह्मणे | ६ ख. घ. ञ. ड. ढ. ण. 'सामाख्या | आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता– ७ सप्तमाध्यायै– । संकलनशब्दार्थमाह– संकल्पोऽपीति | का साऽन्तःकरणवृत्तिर्या संकल्पशब्दिते- त्याशङ्कयाऽऽह–कर्तव्येति । द्विविवे दिपने विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्कयाऽऽह — विभागेन हीति | संकल्पस्य कारणावा- न्मनसश्च कार्यत्वादतो भूयरस्वमित्यर्थः । कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्ती करोति- कथमित्यादिना | मनसः सकाशाचोऽनन्तरभावित्वे विशेषं दर्शयति – तां चेति । नाम्नि मन्त्राणामन्तर्भावं समर्थयाते - सामान्ये हीति । कथं मन्त्रेधनुपलब्धकर्मणामन्त भविस्तत्राऽऽह – मन्त्रेति । कथंककमतीत्युच्यते ब्राह्मण विहितस्यापि कर्मणो दर्शन।दित्याशङ्कयाऽऽह – यद्धीति | ब्रह्मणस्य मयाख्यानरूपत्वादतिसष्टमन्त्रानुलि म्भेऽपि कल्प्यते मन्त्रोक्तत्वमियर्थः । एतदेव प्रपञ्चपति - गाडपीत्यादिना । एकस्यां शाखायां यत्कर्म मन्त्रेष्चनुपलव्धं तच्छाखान्तरीय मन्त्र प्रकाशितं भविष्यतीव्यत्र हेत्वन्तर • - त्रयीति । तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह – त्रयी शब्दश्चेति । मन्त्रेषु फर्भाण्यन्तर्भचन्तीत्षत्र श्रुत्यन्तरानुतिकथयति - मन्त्रेष्विति ॥ १ ॥ - माहू- तानि ह वा एतानि संकल्पैकायनानि संकल्पों- रमकानि संकल्पे प्रतिष्ठितानि समतां यात्रा- पृथिवी समकल्पेतां चायुश्वाऽऽकाशं च समक- रुपन्ताऽऽपश्च तेजश्य तेषा५ संस्लृप्त्यै वर्ष ५ संकल्पते वर्षस्य संकलृप्त्या अन्न: संकल्पतेऽन्नस्य संक्लृप्त्यै प्राणा: संकल्पते प्राणानाथ संक्लप्ये मन्त्राः संकल्पन्ते मन्त्राणाय संक्लृप्यै कर्माणि संकल्पन्ते कर्मणा संक्लप्ये लोक: संकल्पो लोकस्य संक्लृप्त्यै सर्व५ संकल्पते स एप संकल्प: संकल्पमुपास्वेति ॥ २ ॥ तानि ह वा एतानि मनआदी संकलकायनानि संकल्प एकोड- + यद्यपि पुस्तकेषु समकलवन्तामापश्चति वां तथाऽपि तवकपमादादिति प्रतिभाति । १ क. ख. छ. ण. रीयं म । २ . ब. ज. झ. ट. ट. थ. शात्मनि । चतुर्थः खण्ड: ४ ] छान्दोग्योपनिषत् | यनं गमनं मलयो येषां तानि संकल्लैकायनानि संकल्पोत्मकान्युत्पत्ती संकल्पे प्रतिष्ठितानि स्थितौ समक्लृपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावा पृथिवी याबापृथिव्यौ निश्चले लक्ष्येते । तथा समकल्पेतां वायुश्चाऽऽकाशं चैतादपि संकल्प कृतवन्ताविव तथा समपन्ताऽऽपञ्च तेजश्च स्वेन रूपेण निश्चलानि लक्ष्यन्ते । यतस्तेषां द्यावापृथिव्यादीनां संध्ये संकल्प निमित्तं वर्षं संक- रुपते । समर्थी भवति । तथा वस्य संवलृप्त्यै संकल्पनिमित्तमन्नं संकल्पते । वृष्ट॑र्ध्यन्नं भवत्यन्नस्य संवलृप्त्यै प्राणा: संकल्पन्ते । अन्ननया हि प्राणा अन्नोप- शुम्भकाः । “ अन्नं 99 दाम इति श्रुतिः । तेषां संवलृप्त्यै मन्त्राः संक रुपन्ते । प्राणवान्हि मन्त्रानधीते । नाबलः । मन्त्राणां हि संवलृप्त्यै कर्माण्यग्नि- होत्रादीनि संकल्पन्तेऽनुष्टीयमानानि मन्त्रप्रकाशितानि समय भवन्ति फलाय | तत्तो लोकः फलं संकल्पत कर्मकर्तसमवायितया समर्थी भवतीत्यर्थः । लोकस्य संवलृप्त्यै सर्वे जगत्संकल्पते स्वरूपावैकल्याण | एतदीदं सर्व जगद्यत्फलाव सानं तस्स संकल्पमूलम् । अतो विशिष्टः स एष संकल्पः । अतः संकल्पमु पास्स्वेत्युक्त्वा फलमाह तदुपासकस्य || २ || । - तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्कयाऽऽह – तानीति | अचनपर्यायत्वेनोक्त गमनस्य क्रियात्वं व्यावर्तयति - मलय इति । इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह- समचलृपतामिति । यसो द्यावापृथिव्यादिषु महत्स्वपि संकल्लानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्त्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः । इतश्च तस्य महत्त्वमेष्टव्यमित्य ह-- --तेषा- मिनि। वृष्टेर्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तकोपचारारात्तस्य भूयस्त्वसिद्धिरि त्यर्थः । सृष्टित्रशङ्खद सम भवतीत्व प्रसिद्धि प्रमाणपति-- वृष्टेहींति । अन्नधनं प्राण सामर्थ्यमित्यत्र हेतुमाह -- अन्नमया होति । आपोमयः प्राण इत्युक्तत्वात्कथमन्नं - सयत्वमित्याशङ्कचाऽऽह--अन्नोपष्टम्भका इति । तत्र वाजसनेयक श्रुति प्रमाणयि अन्नमिति । माणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति-- माणवानिति । ततो सत्र प्रकाशितकर्मेवशादिति यावत् । कर्मफलवश ज्वगतः सर्बस्थावैकल्येऽपि कथं संकल्पस्य

  • क. पुस्तके कल्पनामा इनि वर्तते । अग्नपपाठ इति प्रतिभाति ।

[५] ब. उ. पास्गन्धुळे । २. ड. ते ईश्वरे वा सेवलप्ते ते सर्वथा संकल्पः स्तूयते सणं. घ. ह.. व. ट . 'तेस' । ३ व ठ. ती इव । ४ ख ग घ ङ च ञ ट उ. ड. उ. प. सत्तामा | ५ ख. घ. ङ. च. ञ. ठ. ढ.ण. 'संवलप्तेः सं । ६ ञ. ह. असमा” । ७ ञ. ‘मर्थानि भ° | ग.व. ङ. च. ड. उ. ड. ढ. 'ते वर्तृ' । ४०२ आनन्दगिरि कृतटीका संवलितशांकरभाष्यसमेता-[ ७ सप्तमाध्यायै– महत्त्वमित्याशङ्कय।ऽऽह-~- एतद्धति । तन्महत्त्वे फलितमाह -- अत इति ॥ २ ॥ स यः संकल्पं ब्रह्मेत्युपास्ते वेऌतान्वै स लोकान्धु- बान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमा- नोऽभिसिध्यति यावत्संकल्पस्य गतं तत्रास्य यथा- कामचारो भवति यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति संकल्पाडाव भूयोऽस्तीति तन्मे भगवान्चयीत्विति ॥ ३ ॥ इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ स यः संकल्पं ब्रह्मेति ब्रह्मबुद्धयोपास्ते वलृप्तान्वै धात्राऽस्येमे लोकाः फल. मिति क्लृप्लान्समर्थितान्संकल्पितान्सान्नित्यानत्यन्तावापेक्षया ध्रुव स्वयम् । लोकिनो ह्यध्रुवत्वे लोके ध्रुवबलृप्तिव्यथेति ध्रुवः सन्प्रतिष्ठितानुपकरण- संपन्नानित्यर्थः । पशुपुत्रादिभि: प्रतितिष्ठतीति दर्शनात्स्वयं च प्रतिष्ठित आत्मीयोपकरणसंपन्नोऽव्यथमानान मित्रादित्रासरहितानव्यथमानश्च स्वयमभि सिध्यत्यभिप्रानोतीत्यर्थ: । यावत्संकल्पस्य गतं संकल्पगोचरस्तत्रास्य यथाका- मचारो भवति आत्मनः संकल्पस्य न तु सर्वेषां संकल्पस्येति । उत्तरफलविरो- धात् । यः संकल्पं ब्रह्मेत्युपास्त इत्यादि पूर्ववत् || ३ || इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ आत्मातिरिक्तानां लोकानां कथं नियत्वमत ध्रुबत्वमुच्यतां किमिति लोकिनस्तदुच्यते रात्राऽऽ - अ.ह - अत्यन्तति | लोकानामेवं — लोकिनो हीति । कथमुपकरण- --- संपन्नेषु प्रतिष्टितशब्दो भत्रतीयाशङ्कयाऽऽह - पशुपुत्रादिभिरिति । यावत्संकल्पस्थे• - त्यादिश्रुतेर्विषयसंकोचं दर्शयति - आत्मन इति । संकल्पस्य यागोचरस्तत्रास्य - कामचारो भवतीति संबन्धः । लिङ्कुशे संकल्पशब्दे का हानिरित्याशङ्कयाऽऽ• ह - उत्तरेति । यदि संकलमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावचित्तस्य गतमित्या- दिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताधु- १ क. ब. संक्ऌप्तान । व्यर्था लोकानां ध्रुवतेति । पञ्चमः खण्डः ५ ] छान्दोग्योपनिषत् | ४०३ पासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥ ३ ॥ इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ 58 -I 4 ( अथ सप्तमाध्यायस्य पञ्चमः खण्डः । ) चित्तं वाव संकल्पाद्यो यदा वै चेतयतेऽथ संकल्पयतेऽय मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रे- षु कर्माणि ॥ १ ॥ चित्तं वाव संकल्पाद्भ्यः | वित्तं चेतयितृत्वं प्राप्त कालानुरूपयोधवत्त्वपती- तानागतविषयप्रयोजननिरूपणसामर्थ्य च तत्संकल्पादपि भूयः । कथम् । यदा चै प्राप्तं वस्त्विदमेवं प्राप्तमिति चेतयते तदा दानाय वाऽपोहाय वाऽथ संकल्प- यतेऽथ मनस्यतीत्यादि पूर्ववत् ॥ १ ॥ चित्तशब्दस्य मनःशब्देन पुनरुक्ति परिहरति - चित्तं चेतयितृत्वमिति । तस्याऽऽ- तमत्वं व्यावर्तयति — प्राप्तेति । इदं वस्त्रेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेत नाख्यो वृत्तिविशेषस्तद्वत्त्रं चितःत्रमित्यर्थ । अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादा- गामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपण सामर्थ्य चित्तमिति प्रसिद्धमित्याह -- अती- तेति । यथोक्तस्य चित्तस्य संकल्प भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति – कथमित्या- दिना | संकल्पप्रकरणं परामृशति--पूर्ववदिति ॥ १ ॥ - तानि ह वा एतानि वित्तैकायनानि चित्ता- त्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहु- विदचित्तो भवति नायमस्तनमा हुर्यदयं वेद यद्वा अयं विद्वान्त्यमचित्तः स्थादित्यथ ययल्पविश्चित्तवान्भवति तस्मा एवोत शुश्रू- १ क॰ ख. छ. ञ. ण. °चितं यतो । २ क्र. ख. ग. ङ. च. ञ. ट. ण. 'द्भूयोऽस्ति । चि° । ३ ट. वा ह'नाय | ४ ञ. 'पोहनाय | ५ छ. ण. शे° | ६ क. ख. छ. ञ. ‘समि°आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [७ सप्तमाभ्या- पन्ते चित्त होवेवामेकायनं चित्तमात्मा चितं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥ तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्प- मानि चित्ते प्रतिष्टिानि चित्तस्थितनीस्यापि पूर्ववत् । किंच चित्तस्य माहा- रम्यम् | यस्माच्चित्तं संकल्पादिमूलं तस्माद्यद्यपि बहुविद्रहुशास्त्रादिपरिज्ञानवान्स- नचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणा लौकिका नायमस्ति विद्यमानोऽप्यसत्सम एवेत्येनमाहुः । यच्चार्य किंचिच्छास्त्रादि वेद श्रुतवांस्तदप्यस्य वृथैवेति कथयन्ति । कस्मात् । यद्ययं विद्वान्स्यादित्यमेवमचित्तो न स्यात्तस्मादस्य श्रुतमध्य श्रुतमे वेत्याहुरित्यर्थः । अथाल्पविदपि यादै चित्तवा- न्भवति तस्मा एतस्मै तदुक्तार्यग्रहणायैयोतापि शुश्रूषन्ते श्रोतुमिच्छन्ति । तस्माच चित्तं ह्येवैषां संकल्पादीना मेकायनमित्यादि पूर्ववत् || २ || यथा संकल्पस्य निभित्त्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह - तानीति | इतश्च चित्तस्या. स्ति वैशिष्टयमाह --किंचति । यद्यपि बहुशास्त्रार्थ परिज्ञान वा संस्थाऽपि यद्यचित्तो भवतीति योजना । अचित्तस्यासत्समत्वं श्रुतवैयथ्य चेत्युक्तं प्रश्नद्वारा विवृणोति -- कस्मादित्यादिना । श्रुतमर्पीत्यपिशब्देन सत्वं गृह्यते । चित्ताभावे श्रुतादेर्वैयर्थ्यो क्या तद्वैशिष्टयमादिष्टमिदानीतशिष्ट्ये हेत्वन्तरमाह -- अथति । चित्तवतोक्तार्थग्रहणार्थी श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह -- तम्मादिति ॥ २ ॥ ४०४ - सगचितं ब्रह्मेत्युपास्ते चित्तान्धै स लोका- न्धुवान्धवः प्रतिष्ठिता प्रतिष्ठितोऽव्यथमानान- व्यथमानोऽभिसिध्यति यावच्चित्तस्थ गतं तत्रा- स्प यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपा- स्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव भू- योडीति तमे भगवान्त्रीविति ॥ ३ ॥ इति सप्तमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ १ क. ख. च. ञ. ण. यानि । २ ग.ट. ड. स्थितन्यपि । ३ क. प. च.. ९ तान्यपि । ४ . ङ च ट ड. द. वानांचे° । ५ उ ढ. एव ती षष्ठः खण्ड: ६ ] छान्दोग्योपनिषत् | चित्तानुपचितान्बुद्धिमद्गुणैः स चित्तोपासको ध्रुवानित्यादि चोक्ता- ६५ ॥ ३ ॥ ॥ ३ ॥ इति सप्तमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ S इति सप्तमाध्यायस्य पञ्चनः खण्डः ॥ ५ ॥ ( अथ समाध्यायस्य षष्ठः खण्डः ) ध्यानं बाब चित्तायो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव यौययन्ती- बाइपो ध्यायन्तीय पर्वता ध्यायन्तीय देवमनुष्यास्तस्माय इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाशा इवैव ते भव- अन्त्यथ येऽल्पाः कलहन: पिशुना उपवा- दिनस्तेऽथ ये प्रभवो ध्यानापादाश्शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥ स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्प यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भग- बान्त्रवीत्वति ॥ २ ॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ ध्यानं वाव चित्ताद्भूयः । व्यानं नाम शास्त्रोक्तदेवताद्या लम्बने वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः । एकानतेति यमाहुः । दृश्यते च ध्यानस्य माहात्म्यं फलतः । कथम् | यथा योगी ध्यायन्निश्चलो भवति ध्यान- फललाभे । एवं ध्यायतीव निश्चला दृश्यते पृथिवी | ध्यायतवान्तरिक्षामि- त्यादि समानमन्यत् । देवाश्च मनुष्याश्च देवमनुष्या मनुष्या एव वा देवसमा १ ट, तिचय । ४०६ आनन्दागेरिकृतटीकासंवलितशांकरभाष्यसंमेता- [ ७ सप्तमाध्याये- देवमनुष्याः शमादिगुणसंपन्ना मनुष्या देवस्वरूपं न जहतीत्यर्थः । यस्मादेवं विशिष्टं ध्यानं तस्माद्य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः । ध्यानापादांशा इव ध्यान- स्याऽऽपादनमापादो ध्यानफललाभ इत्येतत्तस्यांशोऽवयवः कला काचिद्धया- नफललाभकलावन्त ईवेंथेत्यर्थः । ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव । अथ ये पुनरल्पाः क्षुद्राः किंचिदपि धनादिमहत्त्वैकदेशमप्राप्तास्ते पूर्वोक्तविप रीताः कलहिनः कलहशीलाः पिशुना: परदोषोद्भासका उपवादिनः परदोषं सामीप्ययुक्तमेवळुवदितुं शीलं येषां त उपवादिनच भवन्ति । अथ ये महत्त्वं प्राप्ता धनादिनिमित्तं तेऽन्यान्प्रति प्रभवन्तीति प्रभवो विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्यायुक्तार्थम् । अतो दृश्यते ध्यानस्य महत्त्वं फलतोऽतो भूयश्चित्तादतस्तदुपास्स्त्रेत्यायुक्तार्थम् ॥ १ ॥ २ ॥ - इति सप्तमाध्यायस्य षष्टः खण्डः ॥ ६ ॥ किं तद्व्यानमित्यपेक्षायामाह– ध्यानं नामेति । अचलत्वं साधयति - - भिन्नजा- तीर्यैरिति । कथं तस्य चित्ताद्भूयस्त्वामित्याशङ्कयानेकाग्रतादोषोपहतस्यातीतादिफलनि- रूपणेन सामर्थ्यादर्शन।देकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भूयानेवे. त्यभिप्रेत्याऽऽह--एक।ग्रतेति । इति तस्य भूयस्त्वमित्याह - - दृश्यते चेति । फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति -- कथमित्यादिना | गौरवपरिहा- रार्थं पक्षान्तरमाह--मनुष्या एवेति । मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्कयाऽऽह- शमादीति। ध्यानफलं नैश्चल्यं तन्महस्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः । तत्रैव हेत्वन्तरमाह — यस्मादिति । धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा । ध्यान- फललाभकलावत्वमेव स्फुटयति -- निचला इति । एवकारार्थमाह - नेति । महत्सु पुरुषेषु ध्यानफलानुनृत्तिर्दृष्टेयन्वयमुक्त्वा व्यतिरेकमाह - - अथेति । व्यतिरेकं दर्शयि त्वाऽन्वयमुपसंहरति--अथ ये महत्त्वमिति | महत्सु नैश्चल्यदर्शनमतःशब्दार्थः । मह- वफलमाह — अत इति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ । १ ख. ङ. ञ. ड. ण. इत्य' । क. ग. घ. च. ट. ड. इवें । २ ग. ङ. च. ट. ठ. 'दोषस' । ३ क. ग. ॰मीप्ये यु' । ( सप्तमः खण्डः ७ ] छान्दोग्योपनिषत् | ( अथ सप्तमाध्यायस्य सप्तमः खण्डः | ) ४०७ 4 विज्ञानं वाव ध्यानाद्भ्यो विज्ञानेन वा ऋग्वेदं विजा- नाति यजुर्वेद ५ सामवेदमाथर्वणं चतुर्थमितिहासपु- राणं पञ्चमं वेदानां वेदं पित्र्य राशिं दैवं निधि वाकोवाक्यमेकायनं देववियां ब्रह्मवियां भूतवियां क्षत्रविद्यां नक्षत्रविद्या सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाऽऽकाशं चापश्च तेजश्च देवाश्श्व मनुष्याश्श्व पशूश्च बयाशसि च तुणवनस्पती- ञ्छ्रापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥ २ विज्ञानं वाव ध्यानाद्भूयः । विज्ञानं शास्त्रार्थविषयं ज्ञानं तस्य ध्यानका रणत्वाद्धयानाद्भयस्त्वम् । कथं च तस्य भूयस्त्वमित्याह - विज्ञानेन वा ऋग्वेदं विजानात्ययमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् । तथा यजुर्वेदमित्त्यादिँ । किंच पश्चादींश्च धर्माधर्मो शास्त्रसिद्धौ | साध्वसाधुनी लोकतः स्मार्ते वाऽदृष्टविषयं च सर्व विज्ञानेनैव विज्ञानातीत्यर्थः । तस्मायुक्तं ध्यानादि- ज्ञानस्य भूयस्त्वम् । अतो विज्ञानमुपारस्वति ।। १ ॥ बिज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति — कथमित्यादिना । यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भुयस्त्वं तत्राऽऽह – यस्येति । इतश्च तस्य ध्यान।द्भू्यस्त्त्रमिया-ति । भूत्रफलमाह -अत इति ।। १ ।। स यो विज्ञानं बह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं १ ख. झ, ञ. ट, ठ, थ. पीलिकं | २ ख. ग. च. ङ. च. ञ. ट. ड. ण थं त” । ३ ख. घ. च. ञ. उ. प. दि समानम् ।।४ ग. छ. उ. प. कर्थे चेत्या । ४०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [७ सप्तमाध्याये- तचास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- -ति ॥ २ ॥ इति समभाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ शृणूपासनफलं विज्ञानवतो विज्ञानं येषु लोकेषु तांन्विज्ञानवतो लोकाञ्ञ्ज्ञा- नवतश्चाभिसिध्यत्याभप्राप्नोति | विज्ञानं शास्त्रार्थविषयं ज्ञानमन्याविषयं नैपुण्यं तद्वद्भिर्युक्त लोकान्मामोतीत्यर्थः । यावद्विज्ञानस्येत्यादि पूर्ववत् ।। २ ।। इति समाध्यायस्य सप्तमः खण्डः ।। ७ ।। ज्ञानत्रिज्ञानशब्दयोरर्थभेदं कथयति- विज्ञानमिति । तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्कयाह - तद्वद्भिरिति ॥ २ ॥ इति सप्तमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथ सप्तमाध्यायस्याष्टमः खण्डः । ) चलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवता- मेको बलवानाकम्पयते स यदा बली भवत्यथो- स्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुप- सत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति वलेनान्तरिक्षं बलेन यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्य वयासि च तूणवनस्पतयः श्वापदान्याकीटपतङ्ग- पिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ १ ख. घ. च. ञ. उ. प. 'भि.मे.' 1 २ थ. 'लेनापोडवलेन प°३ ख. . ञ, त. थं, पीलिकं । ४ ग. लोकास्तिष्ठन्ति । छान्दोग्योपनिषत् | स यो बलं बलेत्युपास्ते यावद्दलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं बलेत्युपास्तेऽस्ति भगवो चलाडूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥ अष्टमः खण्ड: ८ ] इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ चलं वाव विज्ञानाद्भूयः । घलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभा- नसामर्थ्यम् । अनशनाहगादीनि न वै मा प्रतिभान्ति भो इति श्रुतेः । शरीरेऽपि तदेवोत्थानादिसामर्थ्य यस्माद्विज्ञानवतां शतमध्येकः माणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि । यस्मादेवमन्नाद्युपयोगतिमित्तं चलं तस्मात्स पुरुषो यदा वली बलेन तद्वान्भवत्यथोत्थातोत्थानस्य कत्ति- पुंच गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन्नुपसत्ता तेषां समीपगोऽन्तरङ्गः मियो भवतीत्यर्थः । उपसदंश्च सामीप्यं गच्छन्ने काग्रतयाऽऽचार्यस्यान्यस्य चोपदेष्टुर्गुरोर्द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । तत इदमेथिरुक्तमेवमुपपद्यत इत्युपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवत्येवमेवेदमिति । तत एवं निश्चित्य तदुक्तार्थस्य कर्ताऽनुष्ठाता भवति विज्ञा. ताऽनुष्ठान फलस्यानुभविता भवतीत्यर्थः । किंच बलस्य माहात्म्यं बलेनवै पृथिवी तिष्ठतीत्याँघृज्वर्थम् ॥ १ ॥ २॥ इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ थोक्ते बलशब्दार्थे श्वेतकेतुबाक प्रमाणपति - अनशनादिति । कथं तर्हि शरीर- साम बलशब्दप्रयोगस्त त्राऽऽह - शरीरेऽपीति । तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः । न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किंतु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह- विज्ञानवत्तामिति । तस्माद्वलस्य विज्ञानाद्भ्यस्त्वमिति शेषः । समुदितमपि कम्यते तथाऽन्यत्रापि द्रष्टव्यमिति संबन्धः | यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्स्त्रमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति-यस्मादित्यादिना । इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह — किंचेति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ १ ख. ञ. ण. विज्ञाते । २ व. ङ च ट 'ज्ञेय । ३. 'त्यायुक्तार्थ । ४ म. ट. मेव त° । पुर ४१० आनन्द गिरिकृतढीकासंवलितशांकरभाष्यसमेता [ ७ सप्तमाध्याये- • ( अथ सप्तम व्यायस्य नवमः खण्डः । ) अन्नं वाव बलाद्भूयस्तस्मायद्यपि दश रात्रीन- श्रीय, यु ह द्य जीवेदथवाऽष्टाऽश्रोताऽमन्ताऽ- बोद्धाकर्ताऽविज्ञाता भवत्यथान्नस्याऽऽये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्ननुपास्स्येति ॥ १ ॥ अन्नं बाब बलाद्भूयः । वलहेतुत्वात् । कैथमन्नस्य वलहेतुत्वभित्युच्यते । यस्माद्बलकारणमन्नं तस्माद्यद्यपि कश्चिदश रात्री श्री यात्सोऽन्नोपयोगनिमि त्तस्य बलस्य हान्या म्रियते न चेम्रियते यह जीवेत् । दृश्यन्ते हि मासम प्यनश्नन्तो जीवन्तः | अर्थेवा स जीवन्नप्यद्रष्टा भवति गुरोरपि तत एवाश्रोते- त्यादि पूर्वविपरीतं सर्वं भवति । अथ यदा बहून्यहान्यनशितो दर्शनादिक्रिया- स्वसमर्थः : सन्नन्नस्याऽऽया | आगमनमायोऽन्नस्य प्राप्तिरित्यर्थः । स यस्य विद्यते सोऽन्नस्याऽऽयी । आय इत्येतद्वर्णव्यत्ययेन । अथान्नस्याऽऽया इत्यपि पाठ एवमेवार्थः । द्रष्टेत्यादिकार्यश्रवणात् । दृश्यते ह्यन्नोपयोगे दर्शनादिसा- मर्थ्य न तदप्राप्तावतोऽन्नमुपास्त्रेति ॥ १ ॥ अथवा यदि सोऽभुञ्जानोऽपि कथंपिजीवेत्तदा जीवन्नपि सोऽद्रष्टेति संवन्धः । कथम- yadav शनशून्यस्य जीवनमित्याशङ्कयाऽऽह-दृश्यन्त इति । अन्नोपयोगाभावे बलहानिरिति व्यतिरेकमुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे-अयेति । अथान्नस्स्याऽऽय इस प पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पदमन्नप्राप्तिपरतया व्याख्येय में कारमीकारत्वेन त्रिपरिण- मय्य वर्णव्यत्ययाङ्गीकारादियाह- औय इत्येतादिति । द्रष्टा श्रोतेयाद्यन्न कार्यस्य श्रवणा- दपि पाठान्तरमन्नत्राप्तिपरतया व्याख्येयमित्याह - दृष्टेत्यादति । कथं तदन्नकार्यमित्याश ङ्कयान्वयव्यतिरेकौ दर्शयति — दृश्यते होति ।। १ ।। ११ स योऽनं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्ना- १ क. 'स्त्रायेद्र° | २ ग. ङ. च. ट ठ ड ढ. कथं ब' | ३ ग. ङ. ट. ड ढ. °एवं नाश्नी'। ४ ख. ग. ब. ञ. ट. उ. 'थ च स । ५ ड ड स । ६ ख ञ. ण. ‘तेऽणवन्न’। ७ च. ढ. आया इ° । ८ च. 'स्थाइ ९ गट. ‘वामत्वाच' १० ग.ट. °ाइ | ११ गट आया इ° । छान्दोग्योपनिषत् । नवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथा- कामचारो भवति योऽनं ब्रह्मेपास्तेऽस्ति भगवोऽ- नाभूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- वति ॥ २ ॥ दशमः खण्डः १०] PUGU इति समाध्यायस्य नवमः खण्डः ॥ ९ ॥ फलं चान्नवतः प्रभूतान्नान्वै स लोकान्पानवतः त्यसंबन्धाल्लोकानभिसिध्यति । समानमन्वत् ॥ २ ॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९ ॥ इति सप्तमाध्यायस्य नवमः खण्डः ॥ ९ ॥ ( अथ समाध्यायस्य दशमः खण्डः । ) ॥ २ ॥ ४२१ प्रभूतोदकांश्चान्नपानयोनिं- आपो वास्यस्तस्मायदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अनं कनीयो भविष्यतीत्यथ MOFOPH यदा सुवृष्टिर्भवत्यानन्दिनः प्रणा भवन्त्यन्नं बहु भविष्यतया एवेमा मूर्ती येयं पृथिवी यदन्तरिक्षं यद्यौर्यता यद्देवमनुष्या यत्पशवश्च वयासि च तृणवनस्पतयः श्वापदान्याकीट तङ्कपिपलक- माप एवेमा मूर्ती अप उपास्स्वेति ॥ १ ॥ आपो वावान्नाद्भूयस्योऽन्न कारणत्वात् । यस्मादेवं तस्माद्यदा यस्मिन्काले सुदृष्टिः सस्यहिता शोभना दृष्टिर्न भवति तदा व्याधीयन्ते माणा दुःखिनो भवन्ति । किंनिमित्तमित्याहान्नमस्मिन्संवत्सरे नः कनीयोऽल्पतरं भविष्यतीति । अथ पुनयंदा सुवृष्टिर्भवति तदाऽऽनन्दिनः सुखिनो हृष्टाः प्राणा: प्राणिनो भव- न्त्यन्नं बहु प्रभूतं भविष्यतीति । अप्संभवत्वान्मूर्तस्यान्नस्याऽऽप एवेमा मूर्ती• १ क. ख. ग. ङ. ज. ञ ट त थ वा अग° | २ ख. ञ. उ. त. थ. पीलिक” । ३ ख. ग. ञ. ट. ड ण वा अभा | ४१२ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [७ सप्तम ध्याये मूर्तभेदाकारपरिणता इति मूर्ता येयं पृथिवी यदन्तरिक्षमित्यादि । आप एवेमा मूर्ता अतोऽप उपास्स्वेति ।। १ ।। - अपां कारणत्वेनान्नाद्भूयस्वमन्वयव्यतिरेकाम्यां साधयति -- यस्मादित्यादिना । अपां सर्वजगदात्मकत्वाच्चान्नाद्भूयस्त्वमुचितमित्याह – असंभवत्वादिति । दविषय:- प्रभृत्याहुतिपरिणागःबादन्तरिक्षांदरप्संभवत्वमवसयम् । अपां सर्वमूर्तात्मकत्वमुपसंहरति----- इत्यादीति ।। १ ।। स योऽपो ब्रह्मेत्युपास्त आमोति सर्वान्कामा स्तृ- विमान्भवति यावदपां गतं तत्रास्प यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽयो भूय इत्यद्भ्यो बाव भयोऽस्तीति तन्मे भगवान्नवी- विति ॥ २ ॥ इति सप्तमाध्यायस्य दशमः खण्डः ॥ १० ॥ फलं - स योऽपो ब्रह्मेन्युपास्त आप्नोति सर्वान्कामान्काभ्यामूर्तितो विषया- नित्यर्थः । अप्संभवत्व।च्च तृप्तेरैम्बूपासनात्तृप्तिमांश्च भवति । समानमन्यत् ॥ २ ॥ इति सप्तमाध्यायस्य दशमः खण्डः ॥ १० ॥ ॥ २ ॥ इति सप्तमा न्यायस्य दशमः खण्डः ॥ १० ॥ C ( अथ सप्तमाध्यायस्यैकादशः खण्डः । ) ORT तेजो बावद्भ्यो भूयस्तद्वा एतद्वायुमा गृह्याऽऽ- काशमभितपति तदाऽऽहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयि त्वाइथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्ची- - १ ब. च. ठ. ङ, ढ. मूर्ति २ क. ख. छ. अ. ण. रम्ययत्व | ३ ग. छ. ट. त्याद्या इति । ४ क. ख. ध. ञ. ण. °ति । स स ° | ५ ख. ङ. ञ. ढ ण. खुप | ६ क्र ख. ग. इ. ज. ञ, ट, त, थ, वा अद्भयो । एकादश: खण्ड: ११ ]। छान्दोग्योपनिषत् | भिश्व विद्युद्धिराहादाश्चरन्ति तस्मादाहुर्बियोतते स्त नयति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयि त्वाऽथापः सृजते तेज उपास्स्वेति ॥ १ ॥ .४१३ तेजो वावाद्भयो भूयः | तेजसोऽष्कारणत्वात् । कथमष्कारणत्वमित्याह । यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजो वायुमागृह्यावष्टभ्य स्वात्मना निचली- कृत्य वायुमाकाशमभित पत्याकाशमभिव्याप्नुवत्तपति यदा तदाऽऽहुलौकिका नि शोचति संतपति सामान्येन जगन्नितपति देहानतो वर्षिष्यति वा इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्य भविष्यतीति विज्ञानम् / तेज एव तत्तू- र्वमात्मानमुद्भूतं दर्शयित्वाऽयानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्व।द्भूयोऽद्भ्यस्तेजः । किंचान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षदेतुर्भवति । कथम् । ऊर्ध्वाभिचो. र्ध्वगाँभिर्विद्युद्भिस्तिर श्रीभिश्च तिर्यग्गताभिश्च सहाऽऽहादाः स्तननशब्दाश्चरन्ति । तस्माद्दर्शनादाहुलकिका विद्योतते स्वनयति वर्षिष्यति वा इत्यायुक्तार्थम् । 9 अतस्तेज उपास्स्वेति ॥ १ ॥ -- इतिशब्दस्तदाहुरित्यनेन संवध्यते । वैशब्दार्थं दर्शयति - - प्रसिद्धमिति । अतेजसो- रक्त कार्यकारणमुपजीव्य फलितमाह - - तेज एवेति । अप्तेजसोर्विधान्तरेण कार्य- कारणभ.वं दर्शयति—किंचान्यदिति । तदेवोपपादयति -- ऊर्ध्वाभिरिति । तेजसो भूयस्त्वफलमाह--तेज इति ॥ १ ॥ स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वैस तेजस्वतो लोकान्भास्वतोऽपहत तमस्कानभिसिध्यति यावत्ते- जसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्वीविति ॥ २ ॥ इति सप्तमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ तस्य तेजस उपासनफलं - तेजस्वी वैभवति । तेजस्वत एव च लोका- १ ख. व. ८.. च. ञ. ढ ण वा अद्भयो । २ क. ख. घ. ञ. ण. "भिव्या° । ३ ख. ञ. उ॰ ण. “गामिनीभि’। ४१४ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता– ७ सप्तमाध्याये- प्रकाशवतोऽपहततमस्कान्बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कानभि- न्भास्वतः www.wa सिध्यति । ऋज्वर्थमन्यत् ।। २ ।। इति सप्तमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ तमःशब्दार्थमाह--बाह्येति । बाह्यं तमः शारं प्रसिद्ध माध्यात्मिकमज्ञ नरागादि तदु- भंयमपहततमस्कानित्यत्र तमः शब्दितमित्यर्थः । अपहतशब्दार्थमाह - अपनीतंति ॥ २ ॥ BIHSIP P इति ते सप्तम|ध्यायस्यैकादशः खण्डः ॥ ११ ॥ ( अथ सप्तमाव्यायस्य द्वादशः खण्डः । ) 7777 आकाशो वाव तेजसो भूयानाकारो वै सूर्याचन्द्र- मसाबुत्तौ वियनक्षत्राण्यग्निराक (शेनाऽऽह्वयत्याका- शेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकारो जायत आकाशमाने- जायत आकाशमुपास्स्वेति ॥ १ ॥ आकाशो वात्र तेजसो भूयान् | वायुसहितस्य तेजसः कारणत्वाद्वये.म्नो बायुमागृह्येति तेजसा सोक्तो वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्यायो दृष्टम् । यथा घटादिभ्यो मृत्तथाऽऽकाशी वायुसहितस्प तेजसः कारणमिति ततो भूयान् । कथम् | आकाशे वैसूर्याचन्द्रमसावुभौ तेजोरूपौ विशुनक्षत्राण्यग्निश्च तेजीरूपाण्याकाशेऽन्तः । यच्च यस्यान्तवर्ति तदल्पं भूय इतरत् । किंचाऽऽकाशेनाऽऽह्लयति चान्यमन्य आहूतश्चेतर आकाशेन शृणोत्यन्योक्तं च शब्दमन्यः प्रतिशणोत्याकाशे रमते क्रीडत्यन्योन्यं सर्वस्तथा न रमते चाऽऽकाशे वञ्चादिवियोग आकाशे जायते न मूर्तेनावष्टब्धे । तथाऽऽका- शमभिलक्ष्याङ्कुरादि जायते न प्रतिलोमम् । अत आकाशमुपास्स्व ।। १ ।। वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत वायुँरिति । कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्कयाऽऽह-- कारणं हीति | तेजसो वायुसहितादाकाशस्य भूत्रस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति- कथमित्यादिना । इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह - किंचेति । तद्ब्रयस्त्वफल माह -- अत इति ॥ १ ॥ आह-- १ ठ. 'दिनीय' । २ ग. छ. उ. युमिति | प्रयोदश: खण्ड: १३ } छान्दोग्योपनिषत् | FEIE ४१५ सय आकाशं ब्रह्मेत्युपास्त आकाशचतो वैस लोकान्प्रकाशवतोऽसंबाधा नुरुगायवतोऽभि सिध्यति यावदाकाशस्य गतं तत्रास्प यथाकामचारो भवति य आकाशं वह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- वीविति ॥ २ ॥ इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ फलं शृण्वाकाशवतो वै विस्तारयुक्तान्स विदोकान्मकावतः शा काशयोनित्य संबन्धात्मकाशवतश्च लोकानसंवाघान्संवायनं संवायः संचाधो न्योन्यपीडा तद्रहितानसंवावानुरुगायवतो विस्तीर्णगतीन्विस्तीर्णप्रचाराडोका नभिसिध्यति । यावदाकाशस्येत्याद्युक्तार्थम् || २ || इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ।। कथमाकाशोपासकस्य प्रकाशव्याहृलोकप्राप्तिरित्याशङ्कयाऽऽह-मकाशाकाशयो रिति ॥ २ ॥ इति सप्तमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अय सप्तमाध्यायस्य श ण्डः । ) स्मरो बाँबाऽऽकाशाभूयस्तस्मायद्यपि बहव आसीरन स्मरन्तो नैव ते कंचन शृणयुर्न मन्दीरत्न विजानीरन्यदा बाय ते स्मरेयुरथ शृणुयुरथ मन्दीरन्नथ विजानीरन्हमरेण वे पुत्रान्विजानाति स्मरेण पशून्स्मरमुपा- स्वेति ॥ १ ॥ स यः स्मरं ब्रह्मेत्युपास्ते यावरहमरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं बत्युपास्तेऽस्ति भगवः स्मराद्भूय इति १ क. विकीर्ण । २. ग. ङ. ज. उ. थ. बा आका' । आनन्द गिरिकृतटीकासवलितशांकरभाष्यसमेता- [ ७ सप्तम ध्याये स्मराद्वाय भूयोऽस्तीति तन्मे भगवान्त्री विति ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ स्मरो वौवाऽऽकाशाद्भूयः । स्मरणं स्मरोऽन्तःकरणधर्मः । स आकाशा- दभूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सत्याकाशादि सर्वमर्थ- वत्स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदस्यसदेव । सत्त्वफार्याभा- बात् । नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमिश्यतः स्मरण. स्याऽऽकाशाद्भूयस्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात्तस्माद्य- द्यपि समृदिता बहब एकस्मिन्नासीरनपविशेयुस्ते तत्राऽऽसीना अन्योन्यभा- पितमपि न स्मरन्तश्चेत्स्युनैव ते कंचन शब्दं शृणुयुस्तथा न मन्दीरन्मन्तव्यं चेत्स्मरेयुस्तदा मनवीरन्स्वान्न मन्त्ररिस्तथा न विजानीरन् । यदा चाव ते स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं चाथ कृणुयुरथ मन्दीरन्नथ विजा- नीरन् । तथा स्मरेण वै मम पुत्रा एत इति पुत्रान्विजानाति स्मरेण पशून् । अतो भूयस्त्वात्स्मरमुपास्स्वेति । उक्तार्थमन्यत् ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः || १३ ॥ नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्कय पुंलिङ्गोपक्रममाश्रित्याऽऽह्- लिङ्गव्यत्ययेनेति । कथं पुनः स्मरणस्यांऽऽकाशाभूयस्त्वमित्यः शङ्कय ।ऽऽह- स्मरणे हीति | अन्वषमुक्त्या व्यतिरेकं दर्शयति — असतीति | आकाशादे: स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक वमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह - नापीति । स्मरणस्य भूयरत्वमनुभबानुसारेण साधयति — दृश्यते हीति | हिशब्दार्थो यस्मादित्युक्तः | स्मरणाभावे श्रवण|द्यभावं व्यतिरेकमुक्त्वा तद्भवे तद्भावमन्वयमाह - यदेति । इतश्चास्ति स्मरणस्य भुयस्त्वमित्याह —तयेति । तद्भूयस्ले फलितमाह-अत इति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ सतमाध्यायस्य चतुर्दशः खण्डः । ) आशा वाव स्मराद्यस्याशेद्धो वे स्मरो मन्त्रा- नधीते कर्माणि कुरुते पुत्राश्च पशुश्वेच्छत १ क. ग. ङ. च. ड. वा आका । २ उ. रस्या | ३. रस्य | ४ क. ग. उ० "भावत्वान | चतुर्दश: खण्ड: १४] छान्दोग्योपनिषत् | इमं च लोकममुं चेच्छत आशामुपास्स्वेवि ॥ १ ॥ आशा बाव कमराद्धरसी | आशाऽमाप्तवस्त्वाकाङ्क्षाऽऽशा तृष्णा काम पर्यायैः सा च स्मराद्भूयसी । कथम् | आशया ह्यन्तः करणस्थया आशाविपयरूपं स्मरन्नसौ स्मरो भवत्यत आरोद्ध आश स्मरन्नगादी मन्चानधीतेऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींच श्रुत्वा कमाणि कुरुते तत्फलाशयैव पुत्रांश्च पशूंथ कर्मफलभूतानिच्छ- तेऽभिवाञ्छत्याशयैव तत्साधनान्यनुतिष्ठैति । इमं च लोकमाशेद्ध एव स्मरलो- कसँग्रहहेतुभिरिच्छ्ते। अमुं च लोकमाशेद्धेः स्मरस्त साधनानुष्ठानेनेच्छतेऽत आश|रैशनचैवबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि । अत् आशाया: स्मरादपि भूयस्त्वमित्यत आशामुपास्स्व ।। १ ।। इति यामाहु स्मरति स्मर्तव्यम् याऽभिवर्धितः स्मरभूतः आशाया भूयस्त्वमाकाङ्क्षाद्वारा व्युत्पादयति - - कथमित्यादिना ॥ १ ॥ सय आशां ब्रह्मेत्युपास्त आशयाऽस्य सर्वे कामाः समृध्यन्त्यमोवा हास्याऽऽशिषो भव- न्ति याददाशाया गतं तत्रास्य यथा काम- चारो भवति य आंश ब्रह्मेत्युपास्तेऽस्वि आशाया इत्याशाया वाव भूयोऽस्तीति वन्मे भगवान्वीविवि ॥ २ ॥ इति सप्तमाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् | आशया सदोपासितगाड- स्थोपासकस्य सर्वे कामा: समृध्यन्ति समृद्धिं गच्छन्ति । अमोघ! हास्याऽऽ शिषः प्रार्थनाः सर्वा भवन्ति यत्प्रार्थित सर्व तदवश्यं भवतीत्यर्थः । यावदा- झाया एतमित्यादि पूर्ववत् ।। २ ।। इति सप्तमाध्यायस्य चतुर्दशः खण्डः ॥ १४ इति समाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ॥ २ ॥ १ क. ल. ग. घ. इ. घ ञ. ट. ड ढ ण. सी । अशा २ व. च. ट ठ ञाह्मगे । द. माझ३ क. ख. ङ. ञ. ड ढ. प. मं । ४ क ख ग ङ, ञ ट ठ ण, “चचहुँ । ५ त्र. च. उ. ड. ': संस्त' । ६ क. ख. ग. ङ.. ञ. ट. "च्छते। आ°। ७ ६. घ. दे. रसना । 4 क. ग. ङ. ट. ड. ढ. 'नःब 4 आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [७ सप्तनाण्याये- ( अथ सप्तमव्ययस्य पञ्चदशः खण्डः ) प्राणो वा आशाया भूमान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वश समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणोह पिता प्राणो माता प्राणो भाता प्राणः स्वसा प्राण आचार्य: प्राणो ब्राह्मणः ॥ १ ॥ नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन चोत्तरोत्तरभूयस्त- याऽवस्थितं स्मृतिनिमित्तसद्भाव माशारशनापाशैर्विपाशितं सर्वे सर्वतो बिसमित्र तन्तुभिर्यस्मिन्माणे समर्पितम् | येन च सर्वतो व्यापिनाऽन्तर्वहिर्गतेन सूत्रे मणि. गणा इव सूत्रेण ग्रथितं विधृतं च । स एप प्राणो वा आशाया भूयान् । कथमस्य भूयस्त्वमित्याह दृष्टान्तेन समर्थयंस्तद्भूयस्त्वम् । यथा वै लोके रथ- चक्रस्यारा रथनाभौ समर्पिता: संभोताः संप्रवेशिता इत्येतत् । एवम स्मिँद्धि · ङ्गसंघातरूपे माणे प्रज्ञात्मान दैहिके मुख्ये यस्मिन्परा देवता नामरूपव्याकर- णायाऽऽदर्शादौ प्रतिबिम्बत्रज्जीवेनाऽऽत्मनाऽनुपविष्टा । यश्च महाराजस्येव सर्वा धिकारीश्वरस्य | कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रति- ष्टि प्रतिष्ठास्यामति स प्राणमसृजत " इति श्रुतेः । यस्तु च्छायेवानुगत 3 66 ईश्वरम् | तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमवैता भूतमात्रा: मज्ञा मात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽपिताः । स एप प्राण एवं प्रज्ञात्मा " इति कौषीतकिनाम् | अत एवमम्मिन्त्राणे सर्व यथोक्तं समर्पितम् । अतः स एष प्राणोऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः । सबै क्रियाकारकफलभेदजातं प्राण एव न प्राणाद्धहिर्भूत- मस्तीति प्रकरणार्थ: । प्राणः प्राणं ददाति । यद्ददाति तत्स्वात्मभूतमेव । यस्मै ददाति तदपि प्राणायैव । अतः पिचद्याख्योऽपि प्राण एव ॥ १ ॥ १ व. ञ वाचाऽऽश ४ व. ङ. च. ड. ढ. यस | २. नि । ख. अ. ए. पिंता ना । ३ ख. व. ङ. च. ञ ड ढ ण. प्रोताः । पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२८ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२९ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३० पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३१ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३२ पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३७