छन्दःशास्त्रम्

विकिस्रोतः तः
छन्दःशास्त्रम्
पिङ्गलाचार्यः

परिमल संस्कृत् ग्रन्थमाला संख्या-६

मुनिपिङ्गलाकार्यप्रणीतं[सम्पाद्यताम्]

छन्दःशास्त्रम्[सम्पाद्यताम्]

श्रीमद्हलायुधभट्टविरचितया ‘मृतसञ्जीवनी'-संस्कृतव्याख्या

मधुसूदनसरस्वतीप्रणीतया छन्दोनिरुक्त्या टिप्पण्यादिभिश्च समुद्भासितम्

तच्च

पं० अनन्त शर्मणा संशोधितम्

तदुपरि विशेषचिप्पण्यादिभिश्च

पं० केदारनाथेन संशोधितम्

परिमल पब्लिकेशन्स दिल्ली मूल्य - ?५० रुपये मुद्रक : हिमांशु प्रिन्टर्स मेन यमुना विहार रोड़ मौजपुर, दिली-९२ छन्दःशास्त्रस्य भूमिका । तत्र छन्दःसमीक्षास्थश्छन्दस्तत्ववादः अथ किमिदं छन्द१ इति पृच्छामः । “ननु च भोः! यदि कश्चिडूयातू-कः खलु ब्राह्मण ? इति, सोऽयं त्रिविधः पर्यनुयोगो भवति-लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षश्च । तदतस्त्रिविधः समाधिभेवति असौ देवदतो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपाङ्गिरोभृग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सतैव ब्राह्मणजग्नयो भवन्ति इति लक्षण्यापेक्ष विद्या योनिः कर्म चेति त्रयं ब्राह्मण्यलक्षणम् । सेवा संग्रहवृद्धिश्च कालयापश्च पातनम् ॥ जीवितं यस्य धर्मार्थ धर्मो रत्यर्थमेव च । अहोरात्राश्च पुण्यार्थ तं देवा ब्राह्मणं विदुः ॥ कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । खधर्मनिरतः शुद्धस्तस्माद्राह्मण उच्यते । जात्या कुलेन वृत्तेन खाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठन्नित्यं स द्विज उच्यते । धृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः । विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥ ’ इति लक्षणापेक्षश्च । एवमेवेदं यदः पर्यनुयुज्यते किमिदं छन्द? इति; सोऽयं त्रिविधः पर्यनुयोगो भवत लक्ष्यापेक्षः, लक्षप्यापेक्षः, लक्षणापेक्षश्च । तदतस्त्रिविधः समाधिर्भवति ‘अप्तिमीळे पुरोहितं यज्ञस्य देवमृत्विर्जम् । होतारं रद्धातमम् ॥'(ऋ. १ अ. १ अ. १ व.) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्या ख्याः ससैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, ‘यदक्षरपरिमाणं तच्छन्दः’ ‘मात्रा क्षरसंख्यानियता वाकू छन्द’ इति लक्षणापेक्षश्च । तदित्थं सिद्धं प्रतिवचनमितीदं छन्द इति चेत्; न सिद्धम् । कुत एतत्? । यद रपरिमाणं तच्छन्द इति हि लक्षणमुच्यते, तत्तावदपर्याप्तं भवति । पृथिवी गायत्री अन्तरिक्षं त्रषु म्, द्यौर्जागती । अन्निर्गायत्रः, इन्द्रत्रैष्टुभः, विश्वेदेवा जागताः । तेजी वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्य त्रिषुप्, पशावो जागताः । ब्रह्म गायत्रम्, क्षत्रं त्रैष्टुभम्, विड् जगतम् । ब्राह्मणो गायत्रः, क्षत्रियत्रैष्टुभः, वैश्यो जा गतः । चतुर्विंशत्यक्षरा वाग्गायत्री, ब्रतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टवन्वारिंशद् रा वा जागती, इत्येवमनेकधा लक्षय्याः भूयन्ते । ताश् सर्वा एवैता गायश्य ो जगत्यथ लक्षणमर्हन्ति । तत्र यदुच्यते-‘अक्षरपरिमाणं छन्द इति'; वाचिकेष्वेवैतदवकाशं लभते, नान्यत्रेत्यनैकान्तिकं भवति । न चानैकान्तिके लक्षण शब्दः प्रवर्तते । तस्मादलक्षणमेतत् । स्पादेव तु तेषु तेषु सर्वेष्वनुगतः कश्चन विल क्षणो धमों यदनुरोधेन छन्दःशब्दः प्रवर्तते । तमेतं धर्म पृच्छामः--किमेिदं छन्दइति ॥ यान्येतानि गायत्र्यादीन्यभिधानानि श्रूयन्ते; किमेते यदृच्छाशब्दाः, उत रूढा गोगरूढाः, यौगेिकरूढाः, यौगिका वा ? । अथवा कचिन्मुख्याः, अपरत्र भक्तया प्रयु ज्यन्ते! । तत्र तावत्-‘गायतो मुखादुदपतत्’ इति गायत्र्याः, ‘गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति' इत्यनुष्टुभश्च निर्वचनश्रवणातू, ‘गायन्तं त्रायते यसा ज्ञायत्रीत्युच्यते बुधैः ।’ इत्यादिस्मरणाञ्चावयवार्थस्फोटाव नैते यदृच्छाशब्दा इति शक्यं वकुम् । नाप्येते रूढा भवितुं युज्यन्ते । “तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्ष रतराणि, अथ कस्मादेतां बृहतीत्याचक्षत इति । एतया हेि देवा इमांछोकानाश्रुवत । ते वै दशभिरेवाक्षरैरिमं लोकमाश्रुवत, दशभिरंतरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिन् लोके प्रत्यतिष्ठन्, तस्मादेनां बृहतीत्याचक्षते ॥” (ऐ. ब्रा.) इयेवमादिभिः श्रुतिभिरेषामवयवार्थसापेक्षत्वावगमात् । न चाप्येते योगारूढा भवन्ति । सप्तधा वै वागवदत्' । ‘अक्षरेण मेिमते सप्तवाणीः’ इलेवमादिश्रुतिसिद्धेषु वाग्विग्छित्तिविशेषेष्वेव तु भवानिदानीं गायत्र्यादीन् शब्दानाचष्टे । तत्र नैतेषु गाय त्र्यादीनामवयवार्थसमन्वय खारस्येन शक्यते कर्तुम् । शुद्धं यौगिकत्वमप्यत एव प्रत्याख्यातं भवति द्रव्यशब्दत्वगुणशब्दत्वक्रियाशब्दत्वानामन्यतमस्याप्यत्र त्वात् । तत्तर्हि स्यादेवम्-न केवलं वाग्विशेषा एवैतेषां गायत्र्यादिशब्दानां विषया वन्तीति, किं तर्हि-सन्येव केचिदन्येऽपि साध्यदेवादयो द्रविणादयो वा वेदप्रसिद्धा गायत्र्यादिशब्दप्रतिपाद्याः, अथ वाग्विशेषाश्च । तेषु कचिदिमे यौगेिकाः, अपरत्र रूढाः स्युः । अथवा कचिन्मुख्या अपरत्र भक्ताः स्युः । तत्र न ज्ञायते कुत्र कीदृशा? इति । . किंच भूयसा श्रूयते गायत्र्यादीनामाच्छादकत्वाच्छन्दस्त्वमस्तीति । तत्र न ज्ञायते कथमेषां वाग्विशेषाणां साध्यदेवानां द्रविणानामन्येषां वा किमाच्छादकत्व मस्तीति । आच्छादकत्वमेवैतच्छन्दःशब्दस्य प्रवृत्तिनिमित्तमुत गायत्र्यादिशब्दसंबन्ध मात्रमथवान्यदेव किंचेित् ? । तस्मादुत्तिष्ठते जिज्ञासा-किमिदं छन्द ? इति ॥ अथाप्येतदन्यथान्यथा बहुधा श्रूयते वेदे । तथाहि (१) “एते वाव देवाः प्रातर्यावाणो यदभिरुषा अश्विनौ । त एते सप्तभिः सप्तभिंश्छन्दोभिरागच्छन्ति ।” इति । तदेतन्न ज्ञायते-कथं ते सप्तभिश्छन्दोभिरागच्छन्ति, कानि वा तत्र छन्दांसि? ॥ (२) “छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन् । गायत्री, त्रिभव जगलै चायतनमभ्यध्यायत् ! त्रिष्टुङ, गायत्र्यै च जगत्यै च । जगती, गायत्र्यै च त्रिष्टुभश्च । ततो वा एतं प्रजापतिव्यूंढच्छन्दसं द्वादशाहमपश्यत् , तमाहरत्।, तेनायजत । तेन स सर्वान् कामान् छन्दांस्यगमयत् ।” इति श्रूयते तत्र न ज्ञायते-कथं द्वादशाहेन छन्दसामन्योन्यायतनसंसिद्धिः । कानेि वा तत्र छन्दांसि ? ॥ ( ३) “अहर्वे देवा अश्रयन्त रात्रीमसुराः ते समावद्वीर्या एवासन् । न व्यावर्तन्त । सोऽब्रवीदिन्द्रः-कश्चाहं चेमानितोऽसुरान् रात्रीमन्ववेष्याव इति । स देवेषु न प्रत्यविन्दत् । तं वै छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्चैव छन्दांसि च रात्रीं वहन्ति ॥” इति श्रूयते । तत्र न ज्ञायते--कथमेतानि छन्दांसेि तमिन्द्रमन्ववायन् , कानि वा तत्र छन्दसि ? ॥ (४) “देवा वा असुरैर्युद्धमुपप्रायन् विजयाय । ताननिर्वान्वकामयतैतुम् । तं देवा अबुवन्–अपि त्वमेहेि, अस्माकं वै त्वमेकोऽसीति । स त्रिश्रेणिर्भत्वा यनीको ऽसुरान् युद्धमुपप्रायद् विजयाय । त्रिश्रेणिरिति-छन्दांन्येव श्रेणीरकुरुत । त्र्यनीक इति-सवनान्येवानीक्रानि । तानसंभाव्यं पराभावयत्' । इति श्रूयते । तत्र न ज्ञायते-कथं छन्दांसि श्रेणयोऽभूवन् कानि वा तत्र छन्दांसि ? ।। (५) सर्वाणि छन्दांस्येतशप्रलाप इत्यान्नायते । एतशो ह्ययं सूर्याश्वः संज्ञायते उदु त्यद्दर्शतं वपुर्दिव एंति प्रतिह्वरे । यदीमाशुर्वहति देव एतंशो विश्वस्मै चक्षसे अरंम् ।।' (ऋ. ५ अ. ५ अ. १० व. ) तथा न ज्ञायते-कथमेषां छन्दसामैतशप्रलापत्वम्, कानि वा तत्र छन्दांसि ? ।। न्य अलं निदर्शनया । एवमादयो हि भूयांसश्छन्दसामुच्चावचवादाः श्रूयन्ते । तत्र न ज्ञायते—कथं कथमेते वादा उपपद्यन्ते कानि वा तत्र छन्दांसि ? । किमेकमेवैतेषां छन्दसां छन्दस्त्वमुत भिद्यते प्रलयर्थमिति पृच्छामः-किमिदं छन्द ? इति ॥ अथ यदप्युक्तं लक्ष्यापेक्षं प्रतिवचनं, तदपि नैवावकल्पते । ‘अझिमीळे पुरोहितम् इत्यत्र हि किं नाम छन्दो विवक्षितं भवताम्? । किं तावदयं संपूर्णो मन्त्रश्छन्दः स्यात्? । ऋचामशीनिः पादश्च पारग्गं संप्रकीर्तितम् ।।' (च. व्यू. १) इलेवं हेि दाशातये मन्त्राः संख्यायते, छन्दांसि पुनः ससैवेति विषयभेदो विज्ञायते ॥ न्दः ? । नेत्याहः - -- - !

  • नि चाष्ट, ४: :८ ' = , पदानि षट् चेनि हि चर्चितानि ॥’ (च. व्यू. १ ) इत्येवं हि पदसंख्यानं स्मर्यते, छन्दांसि पुनः ससैवेति विषयमेदो विज्ञायते । अथ किमे

तान्यक्षराष्वेव छन्दः ? ! नेलाह चत्वारि वाव शतसहस्राणि द्वात्रिंशचाक्षरसहस्राणि’ इत्येवमक्षरसंख्यानं स्मर्यते । त साझ तावदक्षराणि छन्दः स्यात् । अथ किं यदत्रैते वर्णाः श्रूयन्ते, तच्छन्दः ? । नेल्याह वर्णा हि ते भवन्ति । व्यभिचरन्ति व ते ते वर्णाः, अथाप्यनुवर्तते छन्दस्त्वमतो नैते वर्णश्छन्दः स्यात् । किं यदयं वर्णक्रमस्तच्छन्दः ? । नेत्याह-क्रमो हि नाम पौर्वापर्यम् । न चानन्तर्भाव्यवर्णरूपं पैौर्वापर्य शक्यतेऽध्यवसातुम् । तथा च वर्णव्यभिचारे क्रमा तिचारः प्राप्तोति, अथाप्यनुवर्तते छन्दस्त्वमतो नैष वर्णक्रमश्छन्दः स्यात् ॥ अथ यदयं गुरुलघुक्रमस्तच्छन्दः ? । नेल्याह--यत्रापि नैवं गुरुलघुक्रमस्तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् अथोच्येत । नोच्यते त्विदमित्थं गुरुलघुक्रमश्छन्द इति ॥ किं तर्हि यथाकथं वित्क्रियमाणो गुरुलघुक्रमश्छन्दः स्यात्? । नैतदेवमपि शक्यं वक्तुम् । गद्यपद्यविवेक स्तत्तर्हि व्याहन्येत । यथाकथंचित्क्रमस्य छन्दस्त्वेऽभ्युपगम्यमाने तदवच्छेदकमेदा संभवात् सप्त छन्दांसीति व्यवहारोपेि न प्राप्तोति । तस्मात्रैषोपि गुरुलघुक्रमश्छन्द स्थात् ॥ अथ यदत्रल्यमक्षरपरिमाणं तच्छन्द इति चेत्रैतदपि शक्यं विज्ञातुम्, यत्रापि नैतदक्षरपरिमाणं तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् ॥ अथ यथाकथंचिदक्ष रपरिमाणं छन्द इति चेत्रैतदप्यस्ति । क्रमवादेन प्रत्युक्तत्वात् ॥ अथ किमनेन मत्रेण वत्प्रतिपाद्यते, सा विद्या छन्दः ? । नेल्याह-विद्या हि नाम सा अर्थविषयेिणी स्यात् शब्दविषयं तु छन्दः प्रतिपद्यते-इति विषयमेदो भवति । ननु च भोः ! न मञ्चबो ध्योऽर्थ एव विद्या स्यात्, किं तर्हि मन्त्रस्यापीष्यते विद्याशब्देन व्यपदेशः । तथा च मत्रत्रैविध्याद् ऋग्यजुःसामानीति त्रैविद्यमुपदिश्यते । गद्यपद्यगानानि चैतानि ऋग्यजुः सामानि न छन्दसोऽतिरिच्यन्ते । पद्यादित्रैविध्येन छन्दलैविध्यस्य सांप्रदायिकैरभ्यु पेतत्वात् ॥ सत्यमेतत् । यदि हि नाम पद्यमृक्, गदयं यजुः, गेयं साम-इलेयवाभिप्रेतं भवताम्; सत्तर्हि नूनमेषां मेदामेदप्रयोजकधर्मानप्युदाहरिष्यति-भवान् किंनिवन्ध नोऽयं मेदः ? पद्यमितराभ्यामतिरिच्यते गद्यमितराभ्यामिति । अथ कस्मात् पुनः पद्य मपि छन्दो गद्य च गेयं चेति ? । तदर्थमिदं पृच्छामः--किमिदं छन्द? इति ॥ ( इति छन्दस्तत्ववादे प्रश्रग्रन्थः । ) अत्रोच्यते--प्राणमात्रा छन्दः । सर्व चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राण धारणं हि जीवनम् । अतः प्राणापगमे निजीवं विनश्यति सर्वम् । स च प्राण सर्वत्र व्यक्तिभेदभिज्ञया कयाचिनियतयैव मात्रयावस्थाय खप्रणीतं स्वायत्तं शरीरम धितिष्ठतीति प्रतिपद्यते । तत्र वाचिकप्राणः खर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिकप्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छन्द इत्यनुसंधेयम् । मात्रा व पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दःशब्दम्; अथापि नैतावता वागेव छन्दःशब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया जाति शब्दत्वेऽपि गुणिपरत्वेनोपचाराद् गुणशब्दत्ववदस्य छन्दःशब्दस्यापि गुणशब्दत्वंच्यव हारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः । स च मानेन वा प्रतिष्ठया वा तुलि तकेन वा क्रियमाणो वस्तुखरूपमर्यादाबन्धः । ननु–‘स च्छन्दोभिश्छन्नस्तस्माच्छन्दां सीलयाचक्षते ।’ ‘ते छन्दोभिररात्मानमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दः स्त्वम् ।’ ‘ते छन्दोभिरात्मानं छादयित्वोपायन्, तच्छन्दसां छन्दस्त्वम् ।’ ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः ।’ ‘गायत्रेण छन्दसा त्वा छादयामि’ इत्याद्यसकृन्निर्वच नश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभ वेऽपि अवच्छेदकानामाच्छादकत्वासंभवात् । अत एव तु लोकेऽपि मानस्य प्रतिष्ठाया स्तुलितकस्य वा छादकत्वाप्रसिद्धिः-इति चेन्न; अप्रसिद्धेरप्रसिद्धेः । तथा हि-केयमप्रः सिद्धिः? । लौकिकानामप्रतिपत्तिर्वा, खरूपतोऽसत्त्वं वा? । नाद्यः, न हि लौकिकानामप्र तिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम्; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं खीकर्तुम् । व्यवहारसिद्धिप्रवणा हेि लौकिका न वस्तुसत्त्वमपेक्षन्ते । ‘शब्दज्ञानाः नुपाती वस्तुश्शून्यो विकल्प' इति पातञ्जलोत्क्रीलया विकल्पवृत्त्या व्यवहरतामसत्यप्यर्थे प्रतिपतिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि चास्यशृङ्गारकीत्र्यादीनां शुक्रत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोश्वापर्कील्र्यादीनः कृष्णत्वमनृतं व्यवहारतः प्रतिपद्यन्तेन तु सन्तमर्थम् ॥ 3-‘अझे नक्षत्रमजरमा सूर्य रोहयो दिवि । दधुञ्ज्योतिर्जनेभ्यः ॥ १ ॥’ (ऋ. ८ अ. ८ अ. १४ व.) २–‘प्रजाहं तिस्रो अत्यायंमीयुन्यं9न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पर्वमानो हरित आ विवेश । ’ (ऋ. ६ अ. ७ अ. ८ व.) ३-‘इदं श्रेष्ठं ज्योतेिषां ज्योर्तिरुत्तमं विश्वजिन्र्द्धनजिदुच्यते बृहत् । विश्वभ्राइ भ्राजो भहिसूर्यो दृश उरु पंप्रथे सह ओज़ो अच्युतम् (ऋ. ८ अ. ८ अ. २८ व.) ४-‘एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः । स एष जातः स जनेिप्यमाणः प्रत्यङ्जनास्तिष्ठति रार्वतोमुखः ।।' (यजु. ३२ अ. ३ क. ४ मं.) ५-‘एकं एवामित्रैहुधा सद्धि एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकुं वा इदं वेिभूव सर्वम् ।’ ६-‘सोमः पूषा च चेतनुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योर्हिता ।।' मः. २ प्र. २ अ. ६ ६.) अर्ह सूर्यमुभयतो ददर्श अहं देवानां परमं गुहा थन् ॥ इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस्य स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीलेयेनानृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तभर्थम् ॥ स एष वा न कदाचनास्तमेति, नोदेति । तं यदस्तमेतीति मन्यन्ते, अह्य एव तद न्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावस्तात् कुरुते , अहः परस्तात् ॥ अथ यदेनं प्रातरुदेतीति मन्यन्ते-रात्रेरेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्रीं परस्तात् । स वा एष न कदाचन निम्लोचति ॥” इत्येवमैतरेयादिश्रुत्या स्पष्टभेवाहोरात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनं एवं घटशब्दप्रयोजकाकाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयैवै कत्वेन प्रतिपन्नस्य मृतिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन'घटशब्दसंकेतसिद्धद्या तत्तद्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेधूत्प स्रोऽवयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इलेयेवमनृतं व्यवहारतः प्रतिपद्यन्ते किं बहुना ? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा-पारमार्थिकी, व्यावहारिकी प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी औपयौगिकी, औपचारिकीत्यनर्थान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकील्यनर्था न्तरम् । यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयौगिकी, काचे मृदुद्धि रार्थिवी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी, पृथिवीं परितः सूर्यस्य वार्षिक गतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभिमुखीना प्रातिभासिकी-इलेवं सर्वत्र त्रैविध्यं द्रष्टव्--- । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्त विक्याः ग्ल्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहारसिद्ध नुगेधेनान्यथा प्रकल्पिनरूपस्य लोके उपयोगदर्शनात् । एतदभिप्रायेव ‘नानृतं वदेत्’ इति प्रतिज्ञाय–“अथो खल्वाहुः-कोऽर्हति मनुष्य सर्वं सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः ।” इत्यैतरेयके, ‘द्वयं वा इदं न नृनीमरित सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्या ।' इति शतपथ श्रुर्न च व्यवहारमापेक्षन्वेऽनृतनिष्ठन्वान्मनुप्यन्यम्, वस्तुन्द्रपसापेक्षत्वे तु सत्यनिष्टत्वा हैवन्वमुपदिटं महर्षिभिः । अत एव च–‘शतं वपणि जीव्यासांपल्याह । तदेछछूवन्नाद्रि येत । अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति ।।' इति शतपथश्रुतां स्पष्टमेव लौकि कतिपतिमूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मात्रैतादृशलौकिकप्रतिपत्त्यभाव मनुरुध्य कश्चिदर्थः प्रमाणसिद्धः शक्यते प्रल्याख्यातुमिति दिक् . । अथ न खम्पन्नोऽम्म त्वमप्रसिद्धिः । छादकत्वम्यत्र छन्द:पदशक्यतावच्छेदकतया तत्र तदसत्त्वानवहकृतेः । न च स्यादेवमाच्छादकन्त्रं यदि तावच्छन्दस्यं मानादीनां प्रमाणसिद्धं स्यादिति वाच्यम् : ‘मा च्छन्दः. प्रमा च्छन्दः प्रतिमा च्छन्दः' इति श्रुलिया

  • छन्दस्त्वस्य तेषु वचनतः सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदर्धायतनभूता

यामाशयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्या स्यमानत्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्व मथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामा च्छादकत्वं सिद्धवतीतेि चेत्-न, ‘यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम्’ इत्येवमा दीनां छादकत्वस्यैव छन्द:पदप्रवृत्तिनिमित्तत्वमभ्युपगत्रीणां श्रुतीनां छन्द:पदाभिधेयेषु तेष्ववच्छेदेष्वाच्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छा दकत्वमवच्छेदानामिष्टमिति चेत्,-नेतरदितराच्छादक धर्मादिति गृहाण । ननु च भो येनैव सता तद्वस्तुखरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिन्नन्तर्धानप्रधाने संव रणे आच्छादनशब्दो दृष्टः । “घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम्, रजसा च्छादिते भानौ, ‘स्तनयुगपरिणाहाच्छादिना वल्कलेन ‘न हया न रथो वीर ! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥' (म. भा. वन. २०॥२४) इत्यादिषु दीपादीनां घटादिद्रव्यैस्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुनर्नेतदेवं दृश्यते । न चावच्छेदेन सता तदवच्छिन्न किंचिदन्तर्धते, तस्मादनाच्छादका अव च्छेदाः प्रतिपद्यन्ते-इतेि चेत्सल्यम् । उच्यते—न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छच्दस्योपलभ्यन्ते । तथा हेि–“अशाच्छादनभागः यम्’, ‘आच्छाद्य चार्हयित्वा च श्रुतशीलवते खय'मेित्यादिश्रूपसंव्यानम् १, ‘आभूषाणा च्छादिताङ्गी’ ‘छदयति सुरलोकं यो गुणैर्य ३: युद्धे.सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च । इत्यादिषु पर्याधानम् २, ‘चन्दनच्छन्नगात्र ’, ‘तैलाच्छन्न कलेवरम्’, ‘घृताच्छन्न व्यञ्ज नम्’ इत्यादिषु चर्चितकत् ३, ‘मेघच्छन्नेऽह्नि दुर्दिनम्’, ‘कण्टकच्छन्नमार्गेषु' इत्यादि ष्ववरोधः ४, 'ईशावास्यमिदं सर्वम्’, ‘आ-छाद्यते त्वद्यशसा समस्तम्' इत्यादिषु व्याप्तिः ५ , ‘छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वत्रं प्रधा वितः' । (सुश्रुतः) इत्येवमादिषु दूषितकरणम् ६, ‘निचितं तु हँसपक्षः कृकवाकुमः . यूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुङम् ॥ दण्डार्धविस्तृतं द7 मावृतं रन्नभूषितमुदमम् ॥ नृपतेस्तदातपत्रं मल्याणकरं विजयदं च । अन्येषामुणत्रं प्रसादपद्वैर्विभूषितशिरस्कम् । व्यालम्बिरन्नमालं छत्रं कार्य च मायूरम्’ ॥ (बृहत्सं हिता ।) इत्येवमादिषु खरूपकरणम् ७, ‘अभिमन्तश्छादयसि' ( अथ. ९॥३॥१४), ‘अत्रं छादयेदाज्येन’ (कात्यायनश्रौतसूत्रम् ४॥६॥५) इत्येवमादिर्जनम् ८, ‘छले स्थाने समासीनः’ इत्यादिषु विविक्तम् ९, ‘गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥' (विष्णुपु. ५. अं. ६ अ.) इत्यावज्ञानत्वम् १० गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टमेन छन्दसा त्वा छादयामि, छादयन ह बा एनं छन्दांसि पापात्कर्मणः’ इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छाद्यस्यान्तर्धानमेव दृष्टमथाप्यनुवर्तते स आच्छादनशब्दः । त दित्यं सिद्धेऽनैकाथ्यें यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकान गतं द्रष्टव्यम् ॥ अवच्छेदावच्छिन्नस्य खरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥ अथान्यः प्रत्यवतिष्ठते—नेदमनैकाथ्यै युक्तम्; प्रकरणोपलभ्यार्थे शक्तिस्वीकारान्गः वश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपन्नः । तञ्च द्विविधम्-एकदिव र्तित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः खरूपाननुगत मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसं. मपि द्वेधा-पृथग्दृष्टमपृथग्दृष्टं च । तथा हि- वीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवर कत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरण शब्दो लब्धावसर इत्यन्यदेतत् । उभयोरेवानयोर्टष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादन शब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरप र्यायम् । मेघच्छन्नेऽहीत्यत्राहःशब्दस्याहःप्रवर्तकसूर्यपरतया सूर्याशुपरतया वा विवः क्षणात्तदर्शनं मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र वसिधातुः, किं तु निवासार्थः; ‘तत्स्रष्टा तदेवानुप्राविशत्’ ‘नेन्द्रादृते पंवते धाम् किंषन' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवा अस्त्वेवाच्छादनार्थः । तात्विकदृष्टेर्भहर्षेर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमे वरादन्यच्च दृश्यते-इलेकस्य तस्य ५ द्वैतदृष्टयपवारकत्वेन विवक्षणादाच्छादकत्वोप पत्तेः । एतेन ‘आच्छाद्यते त्वद्यशसा समस्तम्’ इत्यादयो व्याख्याताः । ‘गूढालंकारवाक्ये ऽर्थः प्रच्छन्नः’ इत्यादावप्यनुभवात्मकदृष्टयपवारणादेवार्थस्य तत्त्वमुपपद्यते-इति.वेिक्त व्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरु द्धदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम्, अनाच्छादकत्वाञ्च नावच्छेदश्छन्द इति चेत्; अत्रोच्यते—नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वतुं शक्-म्, एकान्ते स्थितवतां पुंसां छन्ने स्थाने तिष्ठाम इति प्रतिपतिदर्शनात् । ‘न च वर्षातपात् कृच्छ् इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचा एवं दृष्टि प्रतिबन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाद्यवरोधकानां गृहच्छ दीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव चव ‘कावेनाच्छादिते दीपे न लब्धावसरोऽनिलः’ इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवा रकत्वभेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वखीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिखीकारस्य न्याय्यत्वात् । इतरत्यै चव कचिद् दृष्टः, कचिन्तु नाष्ट्राख्यानां प्रतिविधातकानामर्थानाम् । तत्र दृष्टिसंबन्धापवारणे छन्नस्य गुप्तत्वमप्रकाशात्मकं गूढस्वापरययम् । दोषसंबन्धापवा (१) नाष्ट्रा-ति मेदमन्नेषु बहुधा प्रयुक्तो वैदिकशाब्दः कार्मनाशके थिमे स्त रणे तु ताः गुप्तत्वं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपर्वावमिति. तात्पर्यमेदोऽध्य यावच्छेदानामप्यवच्छिखरूपानुग्तयावदवयवप्रयांक्कदोषसंबन्धाप वारकतया सिद्धमेव खरूपच्छादकत्वं छन्दःशब्दप्रवृत्तौ निमित्तं द्रष्टव्यम् । दृश्यते हि केन् चिदवच्छेदेनावच्छिन्ने ऋगादौ वाग्विशेषे ब्राह्मणादावर्थविशेषे वा तत्खरूपोपघातकविल् द्धावच्छेदसंबन्धापरवारणात्मकगुप्तिसाधनतया तदक्च्छेदे छन्दोव्यपदेश बोध्यम्-आच्छादकत्वाविशेषेऽप्येकदिग्वयिावरणे छन्दःशब्दो नोपचर्यते । संव रण एव छन्दतेः प्रतिपन्नत्वात् । तत्राप्यपृथग्दृष्ट व्याप्यवर्तिन्येवायं छन्दतेिः प्रायेण विवयं लभते । तथा च “वासुदेव ! “सर्वच्छन्दक ! हरिहय ! हरिमेधः ! महा यह !”–इति महाभारतप्रयोगो भवति । छन्दयति संवृणोति रक्षति स रक्षक इत्यः पीत् । तदित्थमैकाथ्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् अथ के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते गुणो धर्मो भाव इत्यनर्थान्तराणि । तेषां समवाय्वैकात्म्येनावस्थानम् । लोकव्य वहारे च समवावस्य प्राधान्यात्तदनुरोधेन तदन्तःप्रविष्टानामर्थानां गुणत्वम् । समवायें चैते.ध्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तैरेव सद्भिस्तद्वस्तु तदितरवस्तुवै लक्षण्येन भवतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणां समवायेन सत्ताग्रहणं सतैव तात्स्थ्यात्तदनतिरेकाञ्चासौ समवायोऽपि भावशब्देन सत्त्वशब्देन चक्षेप चर्यते--इत्यन्यदेतत् । एते वस्तुधर्माः पञ्चधा व्यवच्छिद्य गृन्ते-आश्रयभावा न्यभेः, अप्संमिते वस्तुनि सोमस्य, वायुसंमिते वस्तुनीन्द्रस्य, तेजःसंमिते वस्तुन् दित्संस्शलम्बनत्वात्तस्य तस्य तत्र तत्राश्रयावत्वम् अमिरस्मि जन्मना. जातवेदा श्रुतं मे बक्षुरमृतं म आसन् । स५ त्रैवामेरेवाश्रयभावत्वमिति मतमेतत् ।

सवित्रा प्रसवित्रा, संरखस्या वाचा, त्वङ्का रूपैः, पूष्णा शुभे, रेिन्द्रेणास्पे, वृहस्पतिना ब्रह्मणा, वरुणेनैौजसा, ऽझिना तेजसा, सोमेन राशा, जिष्णुना दशम्या देवतया प्रसूतः प्रक्षपमि ।” ( वाजसनेयि. अ. ३. १० य ३०) इत्येवमादिमन्त्रवोधितानां शरीरगतभिभिङ्गकर्माधिकारविनियुक्तानां तेषां तेषां देवानां प्रयोजकभावत्वम्

खोमो "ा वरुणो देवा धर्मसुवथ ये। ते ते वाचं शुषन्ताम् । ते ते प्रार्ण शुषन्ता । अत.एव सोमस्य त्वा द्युन्नेनाभिषिञ्चामि, अमेस्तेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण मित्रावरुणयोर्वीर्येण, मरुतामोजसा ।” इति (तै. सं.) एवमादिमत्रैः सोमाद्यधिदैवतानामध्यात्मं द्युन्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तद्धर्मप्रयोजकत्वं बोध्यते । एत एव च देवप्रयक्ता धर्मास्तदात्मनः खभाव इत्युच्यते तस्यं द्रेविध्यमाहोज्ज्वलदत्त ‘बहिर्हेत्वनपेक्षी तु खभावोऽथ प्रकीर्तितः । iनसर्गश्च खभावश्व इत्येष भवति द्विधा ॥ १ ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु खतःसिद्धः खरूपो भाव उच्यते ॥ २ ॥ एतत्संस्कारात्मकनिसर्गसिद्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माप्युपयुज्यन्त इत्य प्यवधेयम् । उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते.च प्राणिनामात्मभूता इष्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायिभावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । सं च प्रत्यर्थ त्रेधेनि तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्यार्थीखेत व्यञ्जकभावा दिग्देशकालसंवित्संख्यापरिमाणसा धम्याणि । एत एव व्यञ्जकभावा इहावच्छेदक,ब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचिः द्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेन जायमानमणुत्वमहत्त्वंह खत्वदीर्घत्वादिरूपम् । . साधम्र्य तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यम्पैक्ष्य वस्तु किंचिदपेि खरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुखरूपस्थितिनियामकप्राणमात्रारू काणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिणः सर्वे धर्माः संचारिभावाः । यथा आद्रत्वोष्णत्ववेशभूषादयः सांयौगिकार्थः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वासत्व योस्तद्वस्तुखरूपस्य तटस्थत्वात् । तदित्थं प्रलयर्थे धमोणां पञ्च प्रकरणानि । तत्र चतुर्थ प्रकरणपदार्प अवच्छेदा इति संसिद्धम् ॥ तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां मेदकानां भेदादेव .पृथगात्मत्वोपचारात् । अथ परिमाणः प्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एभिरेव भेदकैगृहीतैरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधम्र्यप्रा.न्येन ग्रहणे ते तद्वस्तुनो जातिः । इतकालिकेतर घटाकाराकारितान्तःकर .त्या प्रत्युत्पजैतद्धटाकाराकारितान्तःकरणवृत्तेः सामन्येनो दयात्तत्प्रयोजकस्य तद्वस्तुगतसाधम्र्योपलक्षितपरिमाणादेश्चैकत्वाभिमानात् । तत्र सा धूम्ये समानप्रसवप्रकुंारनिबन्धनमेवेह विवक्षितमित्यत्स्तत्र जातिशब्दो रूढः । अत एव मृद्रवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पना मात्रम् । एतासां व्यक्तयाकृतिजातीनां समवायस्तु पदार्थः । यत् “धर्मविशेषप्रसूः ८ द् द्रञ्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधम्र्यवैधम्र्याभ्यां तत्त्वज्ञः नान्निःश्रेयसम् ।' इत्योलक्यसूत्रप्रामाण्याद्रव्यादीनां षण्णां पदार्थत्वमीक्षमाणा नव्य वाकृल्याद्यसमन्वयाट व्यक्तयाकृतिजातिसमवायस्य पदार्थत्वे विप्र तिपद्यन्ते तदेतन्मृत्राथनभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव' सामान्यविशेषाभ्यां ये समवायास्तषामेव पदार्थतायान्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते येतस्मि नार्थे तदुत्तरयावद्भन्थम्वारस्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंनु द्रव्ये गुणकर्माणि द्रव्यगुणकर्मणि वैकत्र समवयन्ति तस्य सत्तासत्वभावादिपदप्रतीन् म्यार्थस्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो यद्यप्येक एव तथापि कर्मगुणादीनाः सानान्यविशेषाभ्यां तृारतम्यात् तदुपलतिाः समवाया भिद्यन्ते । तन्माद्धहवः पदाञ्था घन्.पटादय: सिद्धाः । अस्ति हेि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स् : समवाय: । तथापि केचिदुणा जाल्याकृतिरूपंाः समाना भवन्ति केचित्पुनश्यक्तिधभ विशिष्यन्तं । अत् एवेकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्रव्यगुणव. मैमां समवाय एव प्रकारान्तरविवक्षायां व्यक्तयाकृतिजातीनां समवाय आख्यायते अन्न व 'जाल्याकृतिब्यक्तयः पदार्थः”–इत्युत्तरेणोलूक्यसूत्रेणैकवाक्यता संपद्य समवायस्तु भिन्नानामैकात्म्येनावस्थानमित्युक्तम् । नन्निरूपितैव व पदे शक्तिरभ्यु. यते—इत्यतस्तत्र पदार्श्वशब्ठ: । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात् । अथवोपशाच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थ पदप्रयोग: स पदार्थः । व्यक्तयाकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इनेि स पदार्श्वः । तारां च व्यक्तयाकृतिजातीनामुद्दशलक्षणपरीक्षाभिः खरूपं निरूपयितुं व्यक्त-पाकृत्तिजातयस्तु पदार्थः । व्यक्तिगुणविशेषाश्रो मूर्ति: । आकृतिजाति चवयवासमासानुन्धानां व्यक्तावुपचाराद्भयक्तिः । आकृतिस्तदपेक्षत्रान्त य स्त्र व्यन्याकृतियुक्तऽायप्रसङ्गात् प्रोक्षणादीनां मृदवके न्यान्सद ज न्म नदिन्थं व्यक्तयाकृतिजाल्याश्रये पदार्थे व्हूनां धर्माणां सद्भावेऽपि यं कंचिदेकमेवार्थ मुपादाय नन्संवन्धानुवन्धेन गुणिनमध ग्राहयितुं पदानि संकेलान्तं । यथा—‘मदीयः योरपि छन्दश्छाद शव्दयोराकाङ्काविशेषान् स्वरूपसंरक्षकन्वय खरूपतिरोभाद कन्वस्य चान्यत्रान्यत्र विषयीकरणात् त् िवै ऋधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमयान्ट भवतीत्यप्यनुसंधेयम् (12 ) तत्रैवं व्यक्तिभावप्रधानं दिग्देशकालसंविन्संख्यारूपमवच्छेदं परिच्छेदसीमामयदाभि विविनियतिनीतिरीतिव्यवस्थामिति मानापरपर्ययं मानाभिधायिना माशब्देन, आकृ तिभावप्रधानमनुत्वमहत्त्वहखन्वदीर्घवनियामकसंनिवेशरूपमवच्छेदं प्रतिष्ठायत्तनाशा = परिमाणप्रमाणापरपर्यायं प्रमाणाभिधायेिन प्रमाशब्देन, जातिभावप्रधानं च समा नद्रव्यगुणकर्मरूपमवच्छेदं साधम्र्थसामान्यसादृश्यरसारूप्यतुलिनकप्रतिमितिप्रतिमानापर. पर्यायं प्रतिमानाभिपायिना प्रतिमाशब्देनोलिख्य छन्दस्त्वं विधीयते । मा =छन्द प्रमा च्छन्दः, प्रतिमा च्छन्द इति । दृश्यते च अस्तभ्राद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या अासीदद् विश्वा भुवनानि सम्राड् विश्वत्तानि वरुणम्य त्रनानेि ।। १ ।। ‘गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् । वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त त्राणी ॥ २ ॥ (ऋ. २ अ. ३ अ. १८ व. ) इल्यादिषु दैशिकसांख्यानिकमर्यादाभिप्रायकत्वं माशब्दस्य, यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥’ (अथर्वमं.) इत्यादिषु प्रतिष्ठाभिप्रायकत्वं प्रमाशब्दस्य, संवत्सरप्रतिमा वै द्वादश रात्रयः ॥' ( ब्राह्मणम् ) 'द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥’ (ब्राह्मणम् ) इलयादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य । तथा च मा-प्रमा-प्रतिमाशब्देरुलिखि तस्य त्रिविधस्याप्यवच्छेदस्य वस्तुखरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः मिदं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्वेऽभ्युपगम्यमाने ‘कासीतू प्रमा प्रतिमा किं निदानमाज्यं किमासीत परिधिः क आसीत् । छन्दः क्रिमासीत् प्रउगं किमुक्यं यद्देवा देवमयजन्त विश्धे ।।' (ऋ. ८ अ. ७ अ. १८ व. } इतेि मन्त्रे प्रमाप्रतिमयोश्छन्दःपार्थक्येनोपादानं विरुध्यत इति चेत्तन्न । “तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत । आ:िन्या विश्रे मरुतश्च विश्वे देवाश्च विश्व द्वन्द्र असिरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः गदा न । नकत्वेन वा छन्दस्त्वमिष्यते; अपि तु खरूपसंवरवन्वेनेति पदार्थतावच्छेदकभेदादौ ननुः‘मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः’, ‘इयं वै मा, अन्तांरक्ष प्रमा, असां प्रतिमा, इमानेव लोकानुपधत्ते’ इत्यमिचितिमञ्श्रवणाछोकत्रयाभिप्रायतया परिभाषितैर्मा प्रमाप्रतिमाशब्दैर्मनाद्यवच्छेदग्रहणमयुक्तसिति चेन्न । चैत्रमैत्रौ नृपतेर्हस्तावितिवत्तपां गौणशब्दत्वात् । अन्यथा -‘अथ जुहूम्, अथोपमृतम्, अथ धुवाम् । असौ वै जुट्टः, अन्तरिक्षमपभ्रत्, पृथिवी धुवा । इमे वै लोकाः खुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा दमॉलोकाननुपूर्वं कृल्पयतेि । तं ततः कृप्ताः समेधन्ते ।' (तै. ब्रा. ३ का. ३ प्र. १ अ.) इत्यादिभिरुपचारविशेषैः त्रुगादयोऽपि खार्थादपभ्रश्येरन् । एवम् मा छन्दः, तत्पृथिवी, अन्निर्देवता ॥ १ ॥ प्रमा छन्दः, तदन्तरिक्षम्, वातो देवता ॥ २ ॥ प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥ अस्त्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४ ॥ विराट् छन्दः, तद्वाक्, वरुणो देवता ॥ ५ ॥ गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ।। ६ ।। त्रिष्टुप् छन्दः, तद्धिरण्यम्, इन्द्रो देवता ॥ ७ ॥ जगती छन्दः, तद्रौः, प्रजापतिर्देवता ॥ ८ ॥ अनुष्टुप् छन्दः, तद्वायुः, मित्रा देवता ।। ९ ।। उष्णिहा छन्दः, तच्चक्षुः, पूषा देवता ॥ १० ॥ पङ्किश्छन्दः, तत्कृषिः, पर्जन्यो देवता ॥ ११ ॥ बृहती छन्दः, तदश्वः, परमेष्ठी दक्वता ॥ १२ ॥' इत्यापस्तम्बश्रौत (१६ । २८ । १) सूत्रोक्त प्रकरणविशेषे माप्रमादिवद् विराङ्गाय त्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अतः एव “सावित्रैरभ्रिमादत्ते प्रसूत्यै । चतुर्भिरादत्त, चन्वारि वै छन्दांसि, छन्दोभि रेवादत्त । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री । अन्तरिक्षं त्रिष्टुप् , द्यौर्जगती, दिशोऽनुष्टुप् । सवितृप्रसूतो वा एतदेभ्यो लोकेभ्यश्छन्दो भिर्दिग्भ्यश्वामिं संभरलि'॥” इलयन्निचितिप्रकरणान्नाद् गायत्रोत्रिष्वजगत्यनु शुभां लोकदिक्परतया प्रतिपादितानामपेि नैकान्ततः स्वार्थापलापः प्रसज्यते । अत एव च “इयं वै मा-अन्तरिक्षं प्रमा “अथो देवच्छन्दसानेि वा एतानि, देवच्छन्दसान्येवोपधते । द्वादश द्वादशा भित उपदधाति । तत् षट्त्रंशत् । षट्त्रंशदक्षरा बृहती,बृहती'खलु वै छन्दसां खाराज्यमानशे ।” इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्त्वं चोपपादितम् । षट्त्रंशदक्षरा वच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्बृहतीवदेषां लोकानामपि तत्तदमीन्द्रादिदेवावच्छे दकानां तलक्षणलक्षितत्वेन तथा तथा व्यवहर्तु सुशक्रत्वात् । तथा चेत्थं लोकानां प्रतिपन्न छन्दस्वे छन्दोऽनुगतशञ्दास्तत्रोपचर्यन्ते । तत्राप्यनुप्रजननसंबन्धात्, प्रक्रमसामान्याद्, अर्थयोगाश्च लोकत्रयेऽवच्छेदत्रयशब्दसंबन्धः । तथा हिः

प्रजापतिरकामयत-प्रजायेतेि । स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधायू । तस्य चित्तिः स्रगासीत्, चित्तमाज्यम् । तस्यैतावत्येव दशहात्रातप्यत वागासीत् । एतावान् यज्ञक्रतुः । स चतुहतारमसृजत । सोऽनन्दत्-असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्हेत्रातप्यत । सोऽताम्यत् । स भूरिति व्याहरन् । स भूमिमसृजत—अन्निहोत्रं दर्शपूर्णमासैौ यजूंषि ॥ १ ॥ स द्वितीयमतप्यत । सोऽताम्यत् । स भुवरिति व्याहरन् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । ( २ ) सं ततीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याह रत् । स दिवमसृजत ! अग्निष्टोममुक्थमतिरात्रमृचः । (३ ) एता वे व्याहृतय इमे लोकाः । इमान् खलु वै लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त ॥ इति तैत्तिरीयारण्यकश्रवणातू प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवर्लकमनु छन्दसो iद्वतीयस्य प्रमाणात्मनः, तृतीये तपसि खलेकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसबन्धः । अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषुमानं प्रथमः,प्रमाणं मध्यमः,प्रातमानमुत्तमः , इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थित तया च तत्र माशब्द प्रवृत्त–‘अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोकः स्यासौ लोकोऽनुरूपोऽमुष्य लोकोऽनुरूपः ।' इत्यैतरेयोक्तन्यायेनैतलोकानुरूपेऽमुष्मिन् लोके प्रतिमाशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशाब्दोऽवतिष्ठते । उभयो रेवानयोद्यावापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसादुण्याच । तदित्थं गौण्या वृत्त्या लोकपराणामप्येषां मा–प्रमा-प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम्। तदित्थं मा-प्रमा-प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा इन्द् इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यैः प्राणैः प्रस;च्यते ते प्राणश्छन्दःपरिभाषायामक्षरसध्देनाख्यायन्ते तेषां चाक्षरप्राणान्गं प्रातिखिक: च्छेदो मात्राशब्देन । कयाचिन्मात्रया नियतैरनियतैर्वा तैस्तैरक्षरैरक्छेदसिद्धौ तदवच्छेद काक्षरसंख्यामेदाच्छन्दांसेि भिद्यन्ते । यथाष्टाक्षरा गायत्री, एकादशाक्षरा त्रिष्टुप् , द्वाद शाक्षरा जगती चेत्यादीनि । तत्रैतान्यक्षराणि वाचिकच्छन्दसि वाचिका एव प्राणा भवन्ति । आर्थिके तु छन्दस्यार्थिकाः प्राणाः । प्रसिद्धानि खलु वाविकान्यक्षराणि आर्थिकान्युदाहरामः--तथा हेि शतपथश्रुतावमिरविरूपाया अस्याः पृथिव्याः पृथिवीप्राणरू पस्यान्नेश्च पृथग् पृथग् गायत्रीत्वमुपपादयितुमित्थमाम्रायते—(६ प्र. १॥२॥३६) प्रजापतिर्वा इदमग्र आसीदेक एव । सोऽकामयत-बहु स्यां प्रजायेति । सोऽश्रा म्यन् । स तपोऽतप्यत । तस्माच्छान्तात् तेपानादापोऽसृज्यन्त ॥ १ ॥ तस्मात्पुरुषात्त मादापो जायन्ते । आपोऽबुवन्-क वयं भवामेति । तप्यध्वमित्यब्रवीत् । ता अतप्य न्त । ताः फेनमस्सृजन्त ॥ २ ॥ तस्मादपां तप्तानां फेनो जायते । फेनोऽब्रवीत्-काहं भवानीति । तप्यखेल्यब्रवीत् । सोऽतप्यत । स मृदमसृजत ॥ ३ ॥ एतद्वै फेनस्तप्यते यद्प्खावेष्टमानः उवते । स यदोपहन्यते मृदेव भवति । मृदब्रवीत् काहं-भवानीति । यखेलयब्रवीत् । सातप्यत सा सिकता असृजत ॥ ४ ॥ एतद्वै मृत्तप्यते यदेनां विकृषन्ति तस्माद्यपि सुमात्त्रं विकृषन्ति सैकतमिवैव भवति ( एतावलु तद् यत् काहं भवानि काहं भवानीति ।) सिकताभ्यः शर्करामसृजत ॥ ५ ॥ तस्मात् सिकता शर्करैवान्तो भवति । शर्कराया अश्मानम् ॥ ६ ॥ तस्माच्छर्करामैवान्ततो भवति । अश्मनोऽयः ॥ ७ ॥ तस्मादंश्मनोऽयो धमन्ति । अयसो हिरण्यम् ॥ ८ ॥ तस्माद्यो बहु धमातं हिरण्यसंकाशमिवैव भवति ॥ ९ ॥ तद् यदसृज्यत । अक्षरत् यदक्षरत् तस्मादक्षरम् यदष्टौकृत्वोऽक्षरत् अभूद्धा इयं प्रतिष्ठति । तद्भूमिरभवत् । तामप्रथयत् । सा पृथिव्यभवत् । तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त । भूतानां पतिर्गुहप तिरासीदुषा: पत्नी । तद्यानि तानि भूतानि, ऋतवस्ते ॥ १० ॥अथ यः स भूतानां पतिः संव त्सरः सः । अथ या सोषाः पत्री, औषसी सा । तानीमानि भूतानि स भूतानां च पतिः संवत्सरः उषसि रेतोऽसिञ्चन् । स संवत्सरे कुमारोऽजायत ॥ ११ । सोऽरोदीतू । तं प्रजापतिरब्रवीत् । कुमार, किं रोदिषि, यच्छूमात्तपसोऽधिजातोऽसीति ॥ १२ ॥ सोऽब्रवीत्-अनपहतपाप्मा वृा अस्मि—अविहितनामा, नाम मे धेहीति । तस्मात् पुचवस्य जातस्य नाम कुर्यात्. । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम् , अपि तृत्यम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ १३ ॥ तमब्रवीत्-रुद्रोऽसीति । तद्यदस्य तन्नामाकरोत्—अन्निस्तद्रथमभवम् । अमिर्वे रुद्रः । यदरोदीत्-तस्मा दुद्रः ।। १४ । सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेहेष्व मे नामेति । तम ब्रवीत्-सर्वोऽसीति । तद्यदस्य तन्नामाकरोत् । आपस्तद्रपमभवत् । आपो वै सर्वः । अयो हीदं. सर्व जायते . : १५ ५ सोऽब्रवीन-ज्यायान् स्तद्वपमभक्न् । ओषधयो वै पशुपदिः ! त्म्माद्दा पश्च ओषधीर्लभन्तेऽथ पती यन्ति ॥ १६ ॥? सोऽब्रवीत्-ज्यायान् वः अतोऽस्मि घेहेधव में नामेति ! मब्रवीत्। । अतोऽस्मि

बलवद्वायुप्रो वातायाहुः ॥ १७ ! सोऽद्री—ज्यायान् वा अतोऽस्मि वेद्येव मे नामेति । तमब्रवीत्-अशनिरसीति । तथ्दस्य नामाकरोतं—विद्युत्तद्भदूपमभ वत् । विद्युद्धा अशनिस्तस्माददं विदुद्धन्ति, अशनिरवश्रीटिल्वाहुः ॥ १८ । सोऽब्रवीन् ज्यायान् वा अतोऽस्मि धेहेश्व मे नामेति ! नमब्रवीत्-भवोऽसीति ! तद्यदस्य तन्ना माकरोत् पर्जन्यस्तदूपमभट्रr । पर्जन्यो वै भवः । पर्जन्याद्धःदं सर्वं भवति ॥ १९ ॥ सोऽब्रवीत्-ज्यायान्वा अतोऽनि धेछेद मे नग्मेति । तमब्रवीत्-महान् देवोऽ सीतेि । तद्यदस्य तन्नामाकरोत् न्द्रमास्तद्भपमभवत् । प्रजापतिवे : चन्द्रमाः, प्रजाः पतिर्वै भद्दान्देवः ॥ २० । सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि घेहो मे नामेतेि । तमब्रवीत्-ईशानोऽसीति ! तद्यदस्य तन्नामाकरोन् आदित्यस्तद्भदूपमभवत् । आदिलो बा ईशानः । आदित्यो ह्यस्य सर्वस्यटे ॥ २१ ॥ सोऽब्रवीत्-एतावान् वा अम्मि मामेतः परो नाम धा इति । तान्येतान्यष्टावझिरूपाणि । कुमारो नवमः । सैवाझेत्रि वृत्ता । यद्वेवाष्टावप्रिरूपाणि । अष्टाक्षरा गयत्री तस्मादाहुर्गायत्रोऽग्रिांति । सोऽयं कुमारो रूपाण्यनुप्राविशञ्जका अ#ि कुमारमिव पश्यन्येतान्येवास्य रूपाणि पश्यन्खेतानि हेि. रूपाण्यनुप्राविशत् ॥ २२ ॥ इत्येतावता महता प्रबन्धेनामीभिरप्फेनमृत्सिकताशर्कराश्मायोहिरण्यरूपैरष्टाभिरक्षरै परिच्छेदादमुष्याः पृथिव्या. भूतगायत्रीत्वमञ्जसोपपादितम् । एवं पृथ्वीजलतेजोवाय्वा काशसूर्यचन्द्रयजमानरूपैरष्टभिरक्षरैः परिच्छेदादमुष्यान्ने रुद्रकुमारस्य भूतगायत्रीत्वमञ्ज सैवोपपादितम् । एवमेवैतच्छुतिात्पर्यानुसारिभिरन्यत्राप्यार्थिकप्राणानामक्षरत्वमभ्युपगम्य ततः परिच्छेदादन्यान्या गायत्र्यः प्रतिपाद्यन्ते । यथा हि महाभारते भीष्मपर्वणेि ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ एते वै पशवो राजन् ग्राम्यारण्याश्चतुर्दश । वेदोकाः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । तेषां विंशतेिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमतं । य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥’ इत्यादिना प्रबन्धेन पञ्चभिरचेतनजातीयैः, पञ्चभिश्धान्तचैतन्यजातीयैः स्थावर संशैः, तथा चतुर्दशभिश्वतनजातीयैः प्राणिभिरवच्छेदाचतुर्विंशत्यक्षरा समाख्याता । एवमेवान्यत्रान्यत्र सर्वत्रापि छन्दोव्यवहारः श्रौतः स्मात वा सर्वोऽपि वाचिका क्षरानुरूप्येणार्थिकाक्षरावच्छेदान्मा-प्रमा-प्रतिमात्मकमेदत्रयभिचः समर्थनीयः । तत्र च वाचिकंाक्षरसंख्यासानां लक्षणत्वम्, आर्थिकाक्षरसंख्यानानां च लक्ष्यत्वं सर्वत्र समु ज्ञेयम् । एतेन सर्व एवात्रत्यप्रश्रप्रन्थोक्ता वैदिकनिदर्शनास्थानाश्छन्दोव्यवहारा व्या ख्याताः । विषुवाहोरात्रवृत्तस्य बृहतीच्छन्दस्त्वम्, ततो दक्षिणतः क्रमेण हसितानां त्रयाणामहोरात्रवृत्तानामनुष्टुबुष्णिग्गायत्रीत्वम्, विबुवादुत्तरतथ क्रमेण दीर्षणां त्रया णामहोरात्रवृत्तानां पङ्कित्रिष्टुब्जगतीत्वंच पूर्वोक्तप्रकारेणैवाभिप्रेत्य सप्तानामेषां छन्द संज्ञानां सूर्याश्चत्वमाख्यायते । ‘प्रजापतेरक्ष्यश्चयत् । तदश्वोऽभवत्’ इति श्रुत्या सूर्य रथसमाविष्टानां चक्रस्थानां तेषामहोरात्रवृत्तानामेव सूर्याश्धत्वात् । तदेतत्सर्वं वेदसमी क्षायां विस्तरतः समाख्याय स्पष्टीकृतमितेि ततोऽवलोक्यम् ॥ इह तु मा-प्रमा-प्रति मात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राणोऽपि वा छन्द इलेयतत् तावत् सर्वच्छ न्दोरहस्यं सिद्धान्ततो व्याख्यातमिति दिक् । नन्वेवमप्येतदपर्याप्त छन्दोलक्षणमाख्यायते ‘वासो अझे विश्वरूपं संव्ययख विभावसो ॥’ इति छन्दांसि वा अमेर्वािसः । छन्दांस्येषवस्ते । छन्दोभिरेवैनं परिददाति' । इति मैत्रायणीयश्रुतावझ्याच्छादनत्वेनाभिप्रेतस्यार्थस्य, (१) छन्दांसि वै संवेश उपवेश इति तैत्तिरीयश्रुतौ संप्राप्यावस्थानस्य, तत्रैवासनस्य चार्थस्य, (२) शिल्पानि शंसन्ति देवशिल्पानि । एतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते । हस्ती कंसो वासो हिरण्यमश्वतरी रथः शिल्पम् । यदेव शिल्पानी' ३, आत्मसंस्कृतिर्वाव शिल्पानि—छन्दोमयं वा । एतैर्यजमान आत्मानं संस्कुरुते ॥’ इयैतरेयश्रुतौ शिल्प भूतस्यार्थस्य च (३) मानाद्यवच्छेदविलक्षणस्यापि छन्दस्त्वेन प्रतिज्ञानात् । इति चेत् । अत्रोच्यते—दैवतकाण्डे निरुक्त भगवता यास्केनं भयिसाहचर्यनिर्वचनावसरे–‘यञ्च किंचेिद्दार्टिविषयिकं तदमेः कर्म' इलेयवं प्रतिजानानेन दार्टिविषयिकाणां स्थानावरोधः कानां सर्वेषामेवार्थानाममिप्रधानत्वप्रतिबोधनात् तत्खरूपावच्छेदकानां दिग्देशकालसं ख्यानानामेवानात्मधर्माणां छन्दस्त्वेनाभिप्रेतानामाच्छादकत्साधने मैत्रायणीयश्रुतेस्ता rत्पर्यमुपलभ्यते ॥ १ ॥ संवेशोपवेशयोरप्यवयवसंनिवेशरूपतया तैत्तिरीयश्रुतेरपि रमाणावच्छेदतात्पर्यकत्वमेधावसीयते ॥ २ ॥ अथ शिल्पं द्वेधा-अपूर्वकौशलकरणम्, प्रतिरूपकरणं च । यत्र प्रकृतिदृष्टस्यार्थस्य भूयसा वैरूप्यमेव संसाधयितुमिष्यते तदाद्यम् । यत्र तु प्रकृतिदृष्टस्यार्थस्य भूयसानुरू मे६ साधयितुमिध्यते तद्वितीयम् । तत्र ‘येभिः शिल्पैः पप्रथानामडंहद् येभिद्यमभ्यपिंशत् प्रजापतिः । येभिर्वाचं विश्वरूपां समव्यगत् तेनेममन्न इह वर्चसा समङ्धि ॥ येभिरादित्यस्तपति प्रकेतुभिः सूर्यो ददृशे चित्रभानुः । येभिर्वाचं पुष्कलेभिरन्यत् इह वर्चसा समङ्धि ॥ तेनेममन्न यत्त शिल्पं कश्यपं रोचनावद् इन्द्रियावत् पुष्कलं चित्रभानुः । यस्मिन् सूर्या अर्पिताः सप्त साकं तस्मिन् राजानमधिविश्रयेमम् ॥ इते मन्त्रवर्णकसिद्धमाद्यप्रकारं प्रकारं िशल्पं दैशिकावच्छेदरूपं वा स्यात्परिमाणावच्छेदरूपं वांत वाप्रमयोरेवान्तर्भवः । यतु यद्वै प्रतिरूपं तच्छिल्पम्’ (३॥२॥१॥५) इति शतप थश्रुतिबोधितमनुकरणलक्षणं द्वितीयं शिल्पं तत्पुनः प्रतिमानावच्छेदान्नातिरिच्यत इति सिद्धं माप्रमाप्रतिमातिरिक्तस्यार्थस्य छन्दस्त्वं नास्तीति ॥ नन्वेवमपि परिच्छेदप्रतिष्ठातुलितकातिरिक्तस्यार्थस्य सर्वथा छन्दस्त्वं नास्तीत्यनवष्कृ प्तम् ॥-छन्दोविशेषाणां गायत्र्यादीनामेवमर्थव्यतिरेकेणैवाद्यापि भूयसोपचारदर्शनात् (१) तथा हेि “स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति । परां च्येह देवेभ्यो यज्ञ वहति अर्वाची मनुष्यानवति । तस्माद्वा एतेि च प्रेति चान्वाह ॥ १ ॥ यद्वेवेति च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः । प्राणोदानावेवैतद्दधाति । तस्माद्वा एति च प्रेति चान्वाह ।॥ २ ॥ यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेत सिच्यते, एति प्रजायते । प्रेति पशवो वितिष्ठन्ते, एति समावर्तन्ते । सर्वे वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह । सोऽन्वाह-‘प्रवो वाजा अभिद्यव' इति तलु प्रेति भवति । ‘अझ आयाहि वीतये' इति, तद्वेति भवति ॥” इलि शतपथश्रुल्या एतिप्रेतिक्रियोपलक्षितस्यार्थस्य गायत्रीत्वमाख्यायते ॥ १ ॥ (२) एवमेव ‘गायत्र्या ब्राह्मणं निरवर्तयत्, त्रिष्टुभा राजन्यम्, जगत्या वेश्यम्, न केनचिच्छ न्दसा इदं निरवर्तयत्’ इति, ‘गायत्रो वै ब्राह्मणः । त्रैष्टुभो वै राजन्यः । जागतो वै वैश्यः ॥” इति, ‘इन्द्रो वै देवतया क्षात्रयो भवति, त्रैष्टुभश्छन्दसा, पञ्चदशस्तोमेन, सोमो राज्येन राज्न्यो बन्धुना’ इति च । एवमादिभिरतरेयादिश्रुतांभश्च संस्कारस्य छन्दस्त्वं सुप्रतिपद्यते । प्रकृतिविशिष्ट चातुर्वष्र्य संस्कारविशेषाञ्च ‘ब्राह्मणोऽस्य मुखमासीद् बाहू सजन्य कृतः । ऊरू तदस्य यद्वैश्यः पञ्यां शूद्रो अजायत ।।' इति निगमो भवति । ‘गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्!, जगला वैश्यम्, न केनचेिच्छन्दसः इंद्रम् ॥’ इत्यसंस्कार्यो भवति ! त्रिदेव विान्पः स्यात्सर्वेषाम्” इति वसिष्ठस्मरणे वाक्यशेषाद् ब्राह्मणादिविषयाणां संस्कारविशेषाणामेव गायत्र्यादित्वेनावधारणीयुत्वात् । ‘न शूद्रे पातकं किंचिन्न च संस्कारमर्हति’ इति मनुस्मरणे छन्दः:प्रातिनिध्येन संस्का रशब्दप्रयोगाच्च । न च शूद्रोऽप्येवंविधः कायें विना मत्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः ।।' इति मनुयमादिस्मरणे छन्दःशव्दस्य मन्त्रपरतया व्याख्यानातू अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अमन्त्रस्य तु शूद्रस्य विप्रेो मत्रेण गृह्यते ।’ इति मरीचिवचने छन्दः:प्रातिनिध्येन मन्त्रशब्दप्रयोगाच्च संस्कारपरत्वं दुर्वचमिति भ्रमि तव्यम् । संस्कारगुणभूतस्य मन्त्रस्य ब्राह्मणत्वादिप्रयोजकत्वप्रतिपत्त्यपेक्षया तत्तन्मन्त्रोप "झितसंस्कारस्यैव तदौचिल्यात् ॥ मनुवचने हि पूर्वाधे शूद्रत्वस्योद्देश्यतावच्छेदकतयो त्तराधे पुनर्विधेयतावच्छेदकतया समानप्रतिपत्त्यभावेन तत्र छन्दःशब्दस्य मश्रपरत्वे नानाभावाच्च । मरीचिवचनेऽप्यमन्त्रस्य तस्य मन्त्रोपलक्षितसंस्कारायोग्यस्येल्येवार्थे: युक्तियुक्तः शक्यते प्रतिपतुम् । अत एव चित्रकर्म यथानेकै रागैरुन्मील्यते शनैः । ब्राह्मण्यमपि-तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः ॥ इत्येवमङ्गिरसा तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव ब्राह्मण्यप्रयोजकत्वं स्मर्यते । तस्मात्सिद्धं छन्दःशब्दस्य संस्कारपरत्वम् ॥ २ ॥ (३) एवमेव “तेजो वै ब्रह्मवर्चसं गायत्री । ब्रह्म गायत्री । ओजो वा इन्द्रियं वीर्य त्रिधुप् । क्षत्रं त्रिष्टुप् । जागताः पशवः । इषमूर्ज रयिः पुष्टिश्च ॥” इति भूयसा तेजःप्रभृतिषु तत्तद् र्थविशेषेषु गायत्र्याद्युपचारेण द्रविणं छन्द इष्यते ॥ ३ ॥ तदित्थंमागल्यप्रतिगच्छदर्थानां संस्काराणां द्रविणानां चानन्तर्भावादपर्याप्तमेतच्छन्दो लक्षणं मन्यामहे । इति चेत् । उच्यते-आगत्यप्रतिगच्छदर्थानां गायत्रीत्वं तावद्वेधा प्रतिपद्यते-देवतासाहचर्य भक्तया च देवताहर्भक्तया च । तदेतद्विज्ञानसौकर्याय यास्कनिरुक्तं देवतानां भकिसाहचर्य तिस्र एवैता देवता भवन्ति पृथिवीस्थानोऽयमन्निः, अन्तरिक्षस्थानोऽयमिन्द्रः, द्युस्था नोऽयमादित्यश्च । अमीन्द्रादित्या अन्निवायुसूर्य इत्यनर्थान्तरम् । नव नव चंतासां प्रत्येकं विभक्तयः-लोकः, सवृनम्, ऋतुः, छन्दः, स्तोमः, गाम, समनुगता देवाः, संस्तविका देवाः, कर्म चेति भेदात् । तत्र तावदन्निभक्तीनि १ अयं लोकः, २ प्रातःसवनम्, ३ वसन्तत्रऋतु , ४ गायत्री छन्दः, ५ त्रिवृत् स्तोमः, ६ रथन्तरं साम, ७ प्रथमे स्थाने समाम्राता देवगणाः, प्रथमस्थानीया त्रियश्च, ८ इन्द्रः, सोमः, वरुणः, पर्जन्यः, ऋतव इत्येते संस्तविका देवाः, हविरः प्याझावैष्णवमाझापौष्णं च ॥ ९ अथ यञ्च किंचेिद्दार्टिविषयिकं तत्सर्वमन्नेः कर्म हविषां वहनं च देवतानामावाहनं च ॥ अथेन्द्रभक्तीनि १ अन्तरिक्षलोकः, २ माध्यंदिनसवनम्, ३ ग्रीष्मऋतुः, ४ त्रिष्टुप् छन्दः, ५ पश्च दशः स्तोमः, ६ बृहत् साम, ७ मध्यमे स्थाने समाम्राता देवगणाः, मध्यमस्थानीयाः त्रियश्च, ८ अग्निः, सोमः, वरुणः, पूषा, वृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः इत्येते संस्तवेिका देवाः ! मित्रो वरुणेन संस्तूयते, पूष्णा रुद्रेण च सोम अग्निा च पूषा, वातेन च पर्जन्यः संस्तूयते ॥ ९ अथ या च का व बलकृतिः सर्व तदिन्द्रस्य कर्म, रसानुप्रदानं च वृत्रवधश्च । अथादित्यभक्तीनि १ असै लोकः, २ तृतीयसवनम्, ३ वर्षाऋतुः, ४ जगती च्छन्दः, ५ सप्तदश स्तोमः, ६ वैरूपं साम, ७ उत्तमे स्थाने समाम्राता देवगणाः, उत्तमस्थानीयाः स्त्रियश्च ८ चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ॥ ९ अथ यञ्च किंचित् प्रवहितं तत्सर्वमादि त्यस्य कर्म, रसादानं रिश्मभिश्च रसाधारणम् । एतेष्वेव स्थानव्यूहेषु ऋतुच्छन्दः स्तोमपृष्ठस्य भक्तिशेषमनुकल्पयीत । शरदऋतु अनुष्टुप्छन्दः, एकविंशः स्तोमः, वैराजं साम इति पृथिव्यायतनानि । हेमन्तऋतु पश्छिन्दः, त्रिणवः स्तोमः, शाकरं साम इत्यन्तरिक्षायतनानि । शिशिरऋतुः, अति च्छन्दाश्छन्दः, त्रयत्रिंशः स्तोमः, रैवतं साम इतेि द्युभक्तीनि । इतीत्थंभूतया देवतासाहचर्यभक्तया यावतामेव दाििवषयिकाणामर्थानां देवागमन प्रतिगमनादीनां च कर्मणां गायत्रीच्छन्दोवदन्निभक्तित्वेनाभ्युपपत्ता सिद्धमेवागल्यप्रति गच्छदर्थानां गायत्रीत्वेन गायत्रीत्वम्, ब्रह्मणो वाचो गायत्रत्वेन गायत्रीत्ववत् । अर्थबं देवतानां भक्तया दशाहप्रतिपत्तिमैतरेयसमाम्रातां व्याख्यास्याम अद्भिः १ प्रथममहर्वहति । त्रिवृत्स्तोमः, रथन्तरं साम, गायत्रीच्छन्दः । एति च प्रेति च त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदित सप्तपदम् , नाराशंसः, नाभानेदिष्टम्, रैवतम्, अतिच्छन्दा एति च प्रेति च, युक्तवत्, रथवत्, आशुमन्, पेिबवन् । प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत्, अनिरुक्तं करिष्यत् । एतानि ससमस्याहो स्पाणि ८ नेति न प्रेनि, यत् स्थितम् , ऊध्र्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, ऋध न्वत्, मध्यमपदनिरुक्ता देवता, अन्तरिक्षमभ्युदितम्, द्वयन्नि, महद्वत्, द्विहूतवत् पुनर्वत् । एतान्यष्टमस्याहो रूपाणि ॐ न्यन् दनिरुरh। देवता, असं लोकोऽभ्युदितः, शुचेिवन् कृतम् । एतानेि नवमस्याह्नो रूपाणि १० पृष्टयं षडहमुपयन्ति । मुखामिव पृष्ठयः षडहः । यथान्तरं मुखस्य जिह्वा, तालु दन्ताः, एवं छन्दोमाः । अथ येनैव वाचं व्याकरोति येन खादु चास्वादु व विजानाति तद्दशममहः । नासिके इव पृष्ठयः षडहः-यथान्तरं नासिकयोरेवं छन्दोमा । अथ येनैव अक्षीव पृष्ठयः षडह यथान्तरमक्ष्णः कृष्णमेवं छन्दोम । अथ यैव कनीनिका न पश्यति तद्दशममह यथान्तर कर्णस्य एवं छन्दोमा । अथ येनैव ३णोति तद्दशममहः । श्रीदशममह इतीत्थं दशाहप्रतिपत्तिः श्रूयते ! एतत्पदार्थनिरूपणं च वेदसमीक्षायां साधु कृ तमिति तत्तः स्पष्टमवर्गस्यते । इह तु सर्वेषामेवार्थानां त्रैविध्येनाभ्युपगमादभ्यहोरूपतया सिद्धमेवागल्यप्रतिगच्छदर्थानां समानभक्तया गायत्रीत्वमिलयवगम्यते अथ संस्कारो द्रष्टव्यः ! कस्यचित् कस्मिंश्चित् कर्मणि योग्यतासंपादनं हि संस्कार तत्रेधा-दोषापनोदनेन, अतिशयाधानेन, हीनाङ्गपूरणेन च । एभिः संस्कारैस्तत्तद स्यादुष्टत्वं विशिष्टत्वं स्वरूपसत्त्वं च संसिद्धं भवति । अस्ति स संस्कारो यदभावे खरूप न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे प्रतिबन्धकसंनिधानेन कारणतानिरासादिति तदर्थः स संस्कारः शोधक च स संस्कारो यदभावे खरूपसन्नप्यसौ ब्राह्मणो नोत्तमतामेति न तु ब्राह्मण्याद् पैति । तस्थाप्ययोग्यत्वं कर्मविशेषे । सहकारिसंनिधानाभावेन कारणतानिरासादिति तदर्थः स संस्कारो विशेषकः ॥ २ ॥ एवमस्ति स संस्कारो यदभावे ब्राह्मण्यं नोपतिष्ठते, ब्राह्मण्यादपेतश्च कर्मविशेषायग्यो भवति । कारणासंनिधानादिि तदर्थ च संस्कारो मावकः ॥ ३ ॥ एषु च संस्कारशब्दस्य करणव्युत्पत्त्या संस्कारजनकक्रि २३ तत्र गर्भाधानं तावत्खरूपसंपादनोद्देशेन सहधर्मचारिणीक्षेत्रे गर्भाशयरूपे शारीरा प्तिसमीपे वा संस्कार्यस्य संस्थापनं, सोऽयं गर्भभावकः संस्कारो द्रष्टव्यः । तथा च गभ तत्र गर्भ त्वाद् विशेषकसंस्कारा भवन्ति । ‘गर्भाधानवदुपेतो ब्रह्मगर्भ संदधाति । पुंसवनात् पुंसीकरोति, फलस्रपनान्मातापितृजं पाप्मानमपोहति ।' इति हारीतस्मरणात् । त एतेऽन्तर्गर्भसंस्कारा उच्यन्ते । ततो बहिःशालायामिव गृहोदरबहिर्भूते गर्भ शुक्रशो णितोपगतदोषमार्जकत्वादुत्तरे जातकर्म—नामकर्म-निष्क्रमा-न्नप्राशन-कर्णवेध –मुण्डन--स्रानादीनि कतिपयकर्माणि शोधकसंस्कारा भवन्ति । ‘रेतोरक्तगर्भपघात पञ्चगुणः, जातकर्मणा प्रथममपोहति, नामकरणेन द्वितीयम्, प्राशनेन तृतीयम् चूडाकरणेन चतुर्थम्, स्रानेन पञ्चमम्, एतैरष्टभिः संस्कारैर्गभपघातात् पूतो भवति । इति हारीतस्मरणात्।,'एवमेनः शमं याति बीजगर्भसमुद्भवम् ’मनुः) इत्यादिस्मृत्यन्तरे भ्यश्च त एते-गर्भशुद्धिसंस्कारा उच्यन्ते । सोऽयमेतावान् गर्भसंस्कारोऽनुव्रताद्युत्तर संस्कारयोग्यतासम्पत्त्यर्थः पितृकर्तृकश्च । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मण त्वादिघटितवर्णत्वघटितम् । संस्कार्यनिष्ठं तु ब्राह्मणादिवर्णजन्यत्वमेव त्वादिकमपि तत्र फलोपधायकतारूपमपेक्ष्यते अतः परमुपनयनं तावत् खरूपसंपादनोद्देशेन सावित्रीक्षेत्रे ब्रह्मचर्यव्रतरूपे कर्मान्नि समीपे वा संस्कांर्यस्य संस्थापनम् !. सोऽयं वर्णभावकः संस्कारो द्रष्टव्यः । तथा चोपः नयन-व्रतादेश-वेदारम्भ-वेदाध्ययना,ि सावित्रामेयशुक्रियौपनिषदशौलभगोदानभौतिक महानाम्रीव्रतोत्सर्गाः, केशान्तः, संमावर्तनस्रानं चेलेते तत्र ब्राह्मणादिवर्णे यज्ञक्रियायो ग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति तैश्चाष्टभिः खच्छन्दःसम्मितो ब्राह्मणः परं पात्रं देवपितृणां भवति छन्दसां पारं गच्छति छन्दसामायतनम्’ इति हारीतस्मरणात् खाध्यायेन व्रतैर्हॉमैखैविवेनेज्यया शुभैः । महायशैश्च यशैश्च ब्राह्मीयं क्रियते तनुः ॥' (मनुः २॥२८) इत्यादिस्मृत्यन्तरेभ्यश्च । त एते आचार्यकर्तृका अनुव्रतसंस्कारा उच्यन्ते । यद्यपि गाभैहॉमैर्जातकर्मचौडमौजीनिबन्धनै बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥’ (मनुः २॥२७) इति मनुस्मरणात् । ‘सांवत्सरिकस्य चूडाकरणम्, तृतीये वा प्रतिहते, षोडशवर्षस्य केशान्तः ।' इति पारस्करसूत्रे मुण्डनगोदानयोर्गर्भसंस्कारप्रकरणोपात्तत्वादुपनयनके शान्तयोरपि गर्भसंस्कारत्वमाक्षिपन्ति । अथापि दधिदर्शनन्यायेन संभवत्येव कतिपया नामुभयविधसंस्कारत्वमित्यतः प्रकरणतिरेको न दोषायेत्यनुसंधेयम् । ततो बहिःशालायामिव पितृगृहं प्रल्यावृत्त वर्णे ऋणपञ्चकसूनापञ्चकोपगतदोषमार्जक त्वादुत्तरे नैमितिकवार्षिकमासिकादिकात्मकभेदचतुष्टयभिन्नाः शोधकसंस्कारा भवन्ति २४ अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते । संस्काररहिता ये तु तेषां जन्म निरर्थकम् ॥ गर्भाधानं पुंसवनं सीमन्तो बलेिकर्म च । जातकृत्यं नामकर्म विश्रुतोऽन्नाशनं परम् । चौलकर्मोपनयनं तद्वतानां चतुष्टयम् । स्रानोद्वाहौ चाग्रयणमष्टकासु यथायथम् ॥ श्रावण्यामाश्वयुज्यां च मार्गशीष्य च पार्वणम् । उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः ।। संस्कारा नियता येते ब्राह्मणस्य विशेषतः । नैमित्तिकाः षोडशोक्ताः समुद्वाहावसानकाः । ससैवाप्रयणाद्याश्च संस्कारा वार्षिका मताः । मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् । महायज्ञास्तु निल्याः स्युः सं श्ध्यावद्वामिहोत्रवत् ।।' इत्याश्वलायनोक्त अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि । यदहा , कुरुते कर्म न तस्य फलभाग्भवेत् ॥’ इति ब्राह्मोत्क्त १ नेित्याः संस्काराः--- २ मासिकाः संस्काराः– आश्रयणाद्यः । ७ नैमित्तिकाः संस्कारा अग्निष्टोमादयः, (गुणाधानाः ) प्रायश्चित्तानि (दोषनिरासाः) ‘ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि । पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥ यशैस्तु देवान् प्रीणाति खाध्यायतपसा मुनीन् । पुत्रैः श्राद्वैः पितृश्चापि आनृशंस्येन मानवान् । ऋणमुन्मुच्य देवानामृषीणां च तथैव च । पितृणामथ विप्राणामतिथीनां च पञ्चमम् ॥ गां च ऋषीणां चव तथा नरः । ऋणंवान् जायते.यलमात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यशैर्भवति मानवः । अल्पवित्तश्च पूज़ाभिरुपवासव्रतैस्तथा । श्राद्धेन प्रजया चैव पितृणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसां तथा ॥ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेद् । अनपाकृत्य मोक्षं तु सेवमानः एतत्यधः ।।' इत्यादिपुराणस्मृतिवचनेभ्यः, पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्वासां निष्कृत्यर्थ महात्मभिः । पञ्च कृप्ता महायज्ञाः प्रलयहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिभतो नृयज्ञोऽतिथिपूजनम् ॥’ इत्येवं मन्वादिस्मृतिवचनेभ्यश्च तथावगमात् । त एते खकर्तृका धर्मशुद्धिसंस्कारा उच्यन्ते । सोऽयमेतावान् ब्रतसंस्कारो यज्ञादिदैवसंस्कारयोग्यतासंपत्त्यर्थः । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिधटितवर्णत्वघटितम्, संस्कार्यनिष्ठं तु पूर्व संस्कारसंस्कृतत्वं वा: “धृतिः क्षमा दया शौचवमनायासोऽनसूयितम् । अस्पृहत्वमक्कामत्वं ब्राह्मणानाममी गुणाः ॥’ इत्युक्तात्मगुणाष्टकवैशिष्टयं वा । तेषां पूर्वेषां संस्कारकर्मणामप्येतदुणाष्टकरूपातिशयं भावकत्वात् । विज्ञायते चैतदेषामष्टानां गुणानामपि संस्कारत्वम् । अष्टचत्वारिंशत् संस्कारानाचक्षाणेन भगवता गौतमेन चत्वारिंशत्संस्कारानाख्याय परिशेषे अष्टावात्मगुणाश्च' इति स्मरणात् संस्कारैः संस्कृतः पूर्वेरुत्तरैरपि संस्कृतः । नित्यमष्टगुणैर्युक्तो ब्राह्मणो ब्रह्मा लौकिकम् ॥ ब्राह्म पदमवाप्रोति यस्मान्न च्यवते पुनः ।’ इति शङ्कादिस्मरणाञ्च धृत्याद्यात्मगुणानां ब्राह्मणत्वप्रयोजकत्वेनाभिधानात् । अर्घ वै प्रजापतेरात्मनो धैर्यमासीदर्ध माल्यम् । यद्वैयै तत् पुरस्तात् कुरुत । यन्माल्व्यं तत् पश्चात् पयैहत । यद्वैर्ये सोमो वै सः । ततो ब्राह्मणमस्जत । तस्माद् ब्राह्मणः सर्व एव ब्रह्माभिधीरः । यन्माल्यं सुरां वै सा । ततो राजन्यम सृजत । तस्माज्यायांश्च कनीयांश्च लुषाचश्छ्रश्च सुरां पीत्वा विलालपंत आसते। माल्व्यं हि तत् । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न पिबेत् । पाप्म नात्मानं नेत् संस्मृजा इति' । इत्येवं मैत्रायणीयश्रुत्यादिषु तत्र तत्र ब्राह्मणत्वप्रयोजकानां श्रुत्यादीनामाम्रनाथ । तदित्यमेतावानयमुक्तो ब्राह्मसंस्कारः स स्मातः इष्टव्यः । अथातः परम् ‘अझे ब्रतपते ऋतं चरिष्यामि, वायो तपते ब्रतं चरिष्यामि, आदित्य ब्रतपते ब्रतं चरिष्यामि’ इति;.'इदमहमनृताव सत्यमुपैमि ।’ इति वा ब्रतोपायनं तावत् खरूपसंपादनोद्देशेन सत्यक्षेत्रे देवब्रतरूपे गार्हपत्याहवनीयाभिसमीपे वा संस्कार्यस्य संस्था पनम् । सोऽयं देवभावकः संस्कारो द्रष्टव्यः । तथा च अतोपायनमभ्याधेयं च पुरस्कृत्य कृतममिहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, आप्रयणेष्टिः, चातुर्मास्यम्, निरूढपशु बन्धः, सौत्रामणी चेत्येते सप्तहविर्यज्ञसंस्थाख्या यजमाने देवत्वयोग्यतारूपातिशयाधायः कत्वाद् विशेषकसंस्कारा भवन्ति । आरब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजते’ इलैतरेयादिश्रवणात् । अथ गृह्यामिपरिग्रहः, पञ्चयज्ञानुष्ठानम्, अष्टका पार्वणम्, श्रावणी, आग्रहायणी चैत्री, आक्षयुजीलेयताः सप्त पाकयज्ञसंस्थाः । औपासनहोमः, वैश्वदेवम्, पार्वणम् अष्टका, ग्रहमासिकश्राद्धम्, बलिः, श्रावपी चेति वा सप्तपाकयज्ञाः । औपासनम्, वैश्व देवः, स्थालीपाकः, आग्रयणम्, सर्पबलिः, ईशानबलिः, अष्टकान्वष्टका चेत्येवं विभक्ता वा स्मार्ताझिकृत्याः सप्त पाकयज्ञाः, यजमाने ऋणसंबन्धोपगतदोषमार्जकत्वाच्छोधक्रसं स्कारा भवन्ति । जायमानो वै ब्राह्मणस्त्रिभित्रणवा जायते । ब्रह्मचर्येणर्षेिभ्यो, यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणी, यः पुत्री यज्वा ब्रह्मचारी’ इति श्रवणात् । ‘ऋरणं ह वै जायते योऽस्ति, स जायमन एव देवेभ्यः, ऋषिभ्यः, पितृभ्यो, मनु ष्येभ्यः । स यदेव यजेत, तेन देवेभ्य ऋणं जायते, तद्येभ्य एतत्करोति । यदेनान् यजते यदेभ्यो जुहोति ॥ १ ॥ अथ. वदेवानुब्रवीत तेन ऋषिभ्य ऋणं जायते । तद्येभ्य एतत्करोति । ऋषीणां निधियोप इतेि ह्यनूचानमाहुः ॥ २ ॥ अथ यदेव प्रजामिच्छेत, तेन पितृभ्य ऋष्णं जायते । तद्धक्षेत एतत्करोति । यदेषां संतताव्यव च्छिन्ना प्रजा भवति ॥ ३ ॥ अथ यदेव बासवेत, तेन मनुष्येभ्य ऋणं जायते । तद्येभ्य एतत्करोति । यदेनान् वासयते, यदेभ्योऽशनं ददाति ॥ ४ ॥ स य एतानि सर्वाणि करोति स कृतकर्मा । तस्य सर्चमाप्त सर्व जितम् ॥’ इति शतपथादिश्रवणेभ्यश्च पञ्चयज्ञादीनामृष्णशोधकत्वेन प्रतिपत्तः । सोऽयमेतावान् यजमानसंस्कारः सौम्यादिकाम्यसंस्कारयोग्यतासंपत्त्यर्थः । अत्र संस्कर्तृसंस्कार्ययोरेक त्वान्नाधिकारितावच्छेदकं भिद्यते ॥ अतः परममिष्टोमो,ऽत्यमिष्टोमः, उक्थः, षोडशी, वाजपेयः, अतिरात्रः, आप्तोर्यम वेति सप्त सोमसंस्वाः । महाव्रतम्, राजसूयः, कुरुवाजपेवः, सर्वतोमुखम्, पौण्ड रीकम्, अभिजित्, विश्वजित्, अश्वमेधनरमेधगोमेश्धाः, गवामयनाङ्गिरसामयनादि त्यानामयनविश्वसृजामयनानि सत्राणि, बृहस्पतिसवः, आङ्गिरसः, अष्टादशविधानि चयनानीलेवमनेकविधा उत्तरकतवस्ततोऽन्ये काम्यविधयश्वोपतिष्ठन्ते । तेऽप्येते संस्कारा भवन्ति । अदृष्टोत्पादनद्वारा फलसिद्धावभावात् । तदित्थमेतावानयमुक्तो दैवसंस्कारः स श्रेतो द्रष्टव्यः ॥ चात्रावधार्यते-सोमयागा द्विविधाः-आवृत्ता अनावृत्ताश्वः .। तत्रानावृत्ता एकाहाः । आवृता अपि द्वेधा-अहीनरूपाः सत्ररूपाश् ! द्विरात्रमारभ्यैकादशरात्रपन्तः अहीना एव । तु द्वेधा-अहीनरूपैौ सत्ररूपौ च' त्रयोदशरात्र मारभ्योपरितनानि सर्वाणि सत्राण्येव ! तान्यपि द्विविधानि-रात्रिसत्रा,ि अयनसञ्ऋि चेति । तब शतरात्रप्पयेन्तानि रात्रिसत्राणि । संवत्सरसत्रमारभ्योपरितनान्ययनरूथानि तेषां च सर्वेषां प्रकृतेिभूतं गवामयनमिति इत्थं च निरूपितो द्विविधः संस्कारो ब्राह्मो दैववेति.। तत्र ब्राहोणार्षी तकुः क्रियते । दैवेन दैवी । तदुक्तं भगवता हारीतेन द्विविध एव संस्कारो भवति-ब्राह्मो दैवश्च । गभोधानादिानान्तो ब्राह्मः । पाकृयज्ञहविर्यज्ञसौम्याश्चेति दैवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानत साकुल्यतां गच्छति । दैवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां साबुल्यतां तदित्थं प्रतिपत्रेष्वात्मसंस्कारेषु कतिपयस्यैव छन्दस्त्वमिष्यते ? आहोखिदविशेषेण सर्वस्येति विचार्यते। किं चात:? । यदि कतिपयस्यैवोच्यते तत् तर्हि अर्धजरतीयत्वापति संस्कारत्वाविशेषेऽपि कस्यचिच्छन्दस्त्वमन्थस्य नेत्यत्र विनिग्मकाभावातू ॥ अथ यदि सर्वस्योच्येत तत् तर्हि शूद्रस्यापे सच्छन्दस्त्वमापद्यते ‘द्विजानां षोडशैव स्युः शद्राणां द्वादशैव तु । पञ्च मिश्रकजातीनां संस्काराः कुलधर्मतः ॥ त्रिया जातकर्म-नामकरण-निष्कमा-न्नप्राशन-चूडा-विवाहाः षट्। शूद्राण तु षडेते, पञ्च महायज्ञाश्वत्येकादशेति मदनरन्नोक्ति गभधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया कर्णवेधो व्रतादेशेो वेदारम्भक्रियाविधि केशान्तः स्रानमुद्वाहो विवाहान्निपरिग्रह त्रेतामिसंग्रहचैव संस्काराः षोडश स्मृताः । नवैताः कर्णवेधान्ता मत्रवर्ज क्रियाः स्त्रियाः ॥ विवाहो मृत्रतस्तस्याः शूद्रस्यामत्रतो दश । इति व्यासोक्त विवाहमात्रसंस्कारं शोऽपि लभतां सदा ’ त ‘आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । तस्माच्छूद्रः खयं कर्म यजुर्वेदीव कारयेत् ।।' इतेि श्रदाहिकाचारतत्वधूतस्मृतिवचनेन शूद्राणामपि वेदसंबन्धात्-इतेि चेत् अत्रोच्यते-यथेच्छसि तथास्तु । उभयथाप्येतच्छक्यते प्रतिपत्तुं कतिपयस्य वा सर्वस्यं वाछन्दस्त्वमस्तीति । ननु चोक्तमुभयत्रापि दूषणमिति चेत्-नैतदस्ति । अस्ति थेतत् यदारम्भे यदारम्भः, यदवसाये यदवसायः, यदभ्युचये यदभ्युचयः, यदवचये यद वचयः; तत्तदायतनमित्युच्यते । यदाश्रयेण वा यस्य प्रतिपत्तिः सा तस्य प्रतिष्ठाऽभि ज्ञायते । तथा चायं तावद् ब्राह्मसंस्कारः साक्षात्परम्परया च ब्राह्मणत्वक्षत्रियत्ववैश्य त्वानां प्रतिष्ठा भवति । तदधीनोपपत्तिकत्वात् । प्रतिष्ठायां च श्रूयते प्रमाशब्दः, तस्मात् संसिद्धं प्रमालक्षणं छन्दस्त्वमेतस्य । तत्र योग्यात्मनि संस्कारविशेषेण ब्रह्माधीयते, योग्यात्मनि च संस्कारविशेषेण क्षत्रं विड् वा । धोवस्यसं चेदं ब्रह्म, रौद्रं क्षत्रम्, मारुत्यो विशः । आतश्चाझेयं ब्रह्म, ऐन्द्र क्षत्रम्, वैश्वदेव्यो विशः । अमेस्तु छन्दो गायत्री सा वाष्टवर्णा, इन्द्रस्य त्रिष्टुबेकादश वर्णा, विश्वेषां देवानां जगती द्वादशवर्णा । आतश्च गायत्रं ब्रह्म, त्रैष्टुभं क्षत्रम्, जागती किड् । तदित्थमष्टवर्णनिबन्धनं ब्रह्माधेयम्, एकादशवर्णनिबन्धनं चेदं क्षत्रम्, द्वादशवर्ण निबन्धना त्वेषां विडिति वर्णछन्दोबद्धतया त्रयो वर्णा उच्यन्ते-ब्राह्मणः क्षत्रियो वैश्य इति । शूद्रस्यैवमवर्णत्वेऽपि वर्णत्वमौपचारिकं द्रष्टव्यम् । अच्छन्दस्त्वस्यैव छन्दस्त्वेन विवक्षितत्वात् । तथा च यथा हि वाग्वर्णो गायत्रीछन्दाः, त्रिष्टुप्छन्दाः, जगतीच्छन्दा विच्छन्दा वा भवति, एवमयं मनुष्यवर्णोऽपि चतुर्विधो भवति । सर्वोऽप्ययं प्राणि वर्गेऽप्राणिवर्गे वा तैरेतैर्वर्णच्छन्दोभिरेव सच्छन्दस्कतया वर्णो भवति । ब्राह्मणः क्षत्रियः, वैश्यः, शूद्र इति । यथा च ग्राम्येषु पशुषु तावदजो ब्राह्मणः, अविः क्षत्रिय गाँवैश्यः, अश्वः शूद्र इति । यथा वान्यत्र स्थावरादिषु । एवमयं मनुष्येषु संस्कारसिद्धो . भूत्वा गायत्रीच्छन्दा ब्राह्मणः, त्रिष्टुप्छन्दाः क्षत्रियः, जगतीच्छन्दा वैश्यः, प्राजापत्य च्छन्दा विच्छन्दा वा शूद्र इति ॥ ‘ब्राह्मणोऽस्य मुखमासीद् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पश्यां शूद्रो. अजायत ।।' इति । ‘प्रजापतिरकामयत-प्रजायेतेि, स मुखतत्रिवृतं निरमिमीत ।! तमग्निर्देवता अन्वसृजत, गायत्री छन्दो, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम् । तस्माते मुख्याः-मुखतो ह्यस्ज्यन्त ॥ उरसो बाहुभ्यां पञ्चदशं निरमिमीत । तमिन्द्रो देवतान्यसृजत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् तस्मात्त वीर्यवन्तो-वीर्याद्धयज्यन्त ॥ मध्यतः सप्तदशं निरमिमीत । तं विश्वदेवा देवता अन्वसृज-त । जगतीच्छन्दो, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्, । २९ तस्मात्ते आद्याः—अन्नधानायसूज्यन्त । तस्माद्भयांसोऽन्येभ्यो भूयिष्ठा हि देवता अन्व सृज्यन्त । पत्त एकविंशं निरनिमीत । तमनुष्टुप् छन्दोऽन्वसृज्यत । वैराजं साम, ग्छे अश्वः पशूनाम् , तस्मात्तौ भूतसंक्रामिणाचवश्च शूद्रश्च । तस्माच्छूद्रो यज्ञेऽ नवकृप्तो—न हि देवता अन्वसृज्यत । तस्मात्पादावुपजीवतः, पत्तो ह्यसृज्येताम् । प्राण वै त्रिवृत्, अर्धमासाः पञ्चदश, प्रजापतिः सप्तदशः, त्रय इमे लोकाः; असावादित्य एक विंशः । तस्मिन् वै एते श्रिताः, एतस्मिन् प्रतिष्ठिताः, य एवं वेदैतस्मिन्नेव श्रयते एत स्मिन् प्रतितिष्ठति ॥’ इति () शतपथ० ७ ॥ १ ॥ १ इति मन्त्रब्राह्मणाभ्यां तथान्नानात् । यत्तु—एवंविधादेव मन्श्रब्राह्मणाद्यान्नानात् सृष्टयादौ मनुष्याकारपरमेश्वरस्य मुखाद्यज्ञेभ्यः श्चत्वारः सृष्टयादिभूता ब्राह्मणक्षत्रियवैश्यशूदा उत्पन्ना इति लभ्यते, ततश्चोत्पतिलभ्यमेव ब्राह्मणत्वादिकं न संस्कारलभ्यमित्याक्षिपन्ति, तदज्ञानात् । अर्ध वै प्रजापतेरात्मनो धैर्यमासीद्र्ष माल्यम् । यद्वैर्य-सोमो वै सः । ततो ब्राह्म णमसृजत । यन्माल्व्यं-सुरा वै सा । ततो राजन्यमसृजत ॥’ इत्यादिश्रुतिष्विवेहापि मुखाद्राह्मणमसृजत, उरसः क्षत्रियमित्यादीनामपेक्षितार्थवेिशेषपरत्वात् । तदित्थं सिद्धम झ्यादिभक्तिसिद्धद्रविणसंयोगाड्राह्मणादिसंस्कारविशेषाणामपि गायत्र्यादित्यमिति दिक् ॥ निरूपयिष्यते चायमर्थो वैशदेन धर्मसमीक्षायामित्यतोऽत्र विरम्यते।। अथ द्रविणम् ‘तत्र समिधमातिष्ठ । गायत्री त्वा छन्दसामवतु, त्रिवृत् स्तोमः, रथन्तरं साम अन्निर्देवता, ब्रह्म द्रविणम् । उप्रामातिष्ठ । त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोम बृहत्साम, इन्द्रो देवता, क्षत्रं द्रविणम् ॥ विराजमातिष्ठ । जगती त्वा छन्दसामवतु । सप्तदशः स्तोमः, वैरूपं साम, मरुतो देवताः, विड् द्रविणम् ॥ उदीचीमातिष्ठ । अनुष्टुप् त्वा छन्दसामवतु, एकविंशस्तोमः, वैराजं साम, मित्रावरुणौ देवता, बलं द्रविणम् ॥ ऊध्र्वामा तिष्ठ, पङ्किस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिौ स्तोमौ । शाकररैवते सामनी । बृहस्पति र्देवता । वचों द्रविणम् ॥’ इति तैत्तिरीयश्रवणात प्राचीमारोह । गायत्री त्वावतु, रथन्तरं साम, त्रिवृत स्तोमो, वसन्त ऋतुः, ब्रह्म द्रविणम् । दक्षिणामारोह । त्रिष्टुप् त्वावतु, बृहत्साम, पञ्चदशः स्तोमो, ग्रीष्म ऋतुः, क्षत्रं द्रविणम् ॥ उदीचीमारोह । जगती त्वावतु, वैरूपं साम, सप्तदशः स्तोमो, वर्ष ऋतुः, विद् द्रविणम् ॥ प्रतीचीमारोह । अनुष्टुप् त्वावतु, वैराजं साम, एकविंशः स्तोमः, शरदृतुः, फर्स द्रविणम् ॥ ऊध्र्वामारोह । पङ्किस्त्वावतु, शाकररैवते सामनी, त्रिणवत्रयस्त्रिशैौ स्तोौ हेमन्तशिशिरावृत्तू । वचर्वो द्रविणम् ।।' इति माध्यन्दिनीयश्रवणाञ्चाभितं द्रविणं ब्रह्म, इन्द्रभकं द्रविणे.: क्षत्रम् तथा मरुद्भक्तं द्रविणं विट् प्रतिपद्यते । ब्रह्मशब्देन चात्र यज्ञः, क्षत्रशब्देन च राष्ट्र विक्ष्यते । ‘ब्रह्म वा एष प्रपद्यते यो यज्ञ प्रपद्यते । ब्रह्म वै यज्ञः । क्षत्रं वा एष प्रपद्यते यो राष्ट्र प्रपद्यते । क्षत्रं हि राष्ट्रम् ।' इयैतरेयादिश्रवणात् । यज्ञशब्दः पुनरत्र सोमसूर्याधिष्ठितत्रयीविद्यापरः । अयं वै यज्ञो योऽयं पवते । तदिमं यज्ञ संभृत्य एतस्मिन् यज्ञे प्रतिष्ठापयति । यदैन । यतं संदधातीति । यज्ञ वा एष जनयति यो यजते । सैषा त्रयी विद्या यज्ञः । तस्या एतच्छिल्पमेष वर्णः ॥’ इति । प्रजापतिर्यज्ञमसृजत । यज्ञ सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् । ब्रह्मक्षत्रे अनु द्वय्य प्रजा अस्मृज्यन्त । हुतादश्वाहुतादव । ब्रह्मवानु हुतादः । क्षत्रमन्वहुतादः । एता वै प्रजा हुतादो यद् ब्राह्मणाः । अथैता अहुतादो यद् राजन्यो वैश्यः शूद्र इति । यज्ञाद्वै प्रजाः प्रजायन्ते । यज्ञात् प्रजायमाना मिथुनात् प्रजायन्ते । मिथुनात् प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते ।’ इत्यैतरेयादिश्रुतिभ्यः सर्वजगदुत्पत्तिस्थितिक्रियापरिकरविद्याया एव यज्ञशब्दत्वव्यव स्थापनात् । ईदृशयज्ञार्थप्रतिपादनपरतयैव च सर्व एवैते वेदाः प्रवर्तन्ते इत्यप्यवधेयम् । तथा च-विद्यादयो ब्रह्मप्रकाराः ब्राह्मणस्य खम् । तच्चामिभक्तम्, गायत्रीच्छन्द साध्यमतोऽमिभक्तया ब्रह्मणो गायत्रीत्वम् । राष्ट्रादयो हि क्षत्रप्रकारा राजन्यस्य स्खम् । तचन्द्रभक्तम्, त्रिष्टुप्छन्दः साध्यमत इन्द्रभक्तया क्षत्रस्य त्रिष्टुप्त्वम् । विडेव तु इषोर्ज रयिपशुपुष्ठयादिमेदभिन्ना वैश्वस्य. स्खम् । तच्च वैश्वदेवभक्तम्, जगतीछन्दः साध्यमती विश्वदेवभक्तया विशो जगतीत्वमितीत्थं द्रविणानामपि संसिद्धं भक्तया छन्दस्त्वमतो नातेि रिक्तार्थत्वं प्रसज्यते-इत्यवधेयम् ॥ तथा चागल्यप्रतिगच्छदर्थेषु संस्कारेषु द्रविणेषु च। छन्दःशब्दप्रयोगेऽपि नार्थान्तरतेति संसिद्धम् ॥ स्यादेतत् । (१)-अथापि यदेतदाध्वर्यवे छन्दोभाषाम्रायते मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, अस्त्रीवयश्छन्दः , पङ्किश्छन्दः, उष्णिक् छन्दः, बृहती च्छन्दः, अनुष्टुप् छन्दो, विराट् छन्दो, गायत्री च्छन्दः, त्रिष्टुप् छन्दो जगती च्छन्दः ॥ १ ।।' पृथिवीच्छन्दोऽन्तरिक्ष छन्दो चौश्छन्दः समाश्छन्दो नक्षत्राणि च्छन्दो मनश्छन्दो वाक्छन्दः, कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाश्छन्दोऽश्वश्छन्दः ॥ २ ॥ “एवश्छन्दो वरिवच्छन्दः शम्भूश्छन्दः परिभूश्छन्दः आच्छच्छन्दो मनश्छन्दो वाच ३छन्दः सिन्धुश्छन्दः समुद्रं छन्दः सलिलं छन्दः संयच्छन्दो वियच्छन्दो बृहच्छन्दो रथन्तरं छन्दो निकायच्छन्दो विवधश्छन्दो गिरश्छन्दो भ्रजश्छन्दः सन्तुप्छन्दोऽ जुष्टुप् छन्दः ककुप्छन्दत्रिककुप्छन्दः काव्यं छन्दोऽकुपं छन्दः पदपश्छन्दोऽक्षरप श न्दो विष्टारपङ्किश्छन्दः क्षुरोमृज्वा छन्दः प्रच्छच्छन्दः पक्षश्छन्द एवश्छन्दो वस्-ि वश्छन्दो वयश्छन्दो वयस्कृच्छन्दो विशालं छन्दो विष्पर्धाश्छन्दश्छदिश्छन्दो दूरोहर्ण छन्दस्तन्द्रं छन्दोऽङ्काङ्क छन्द इति ॥ ३ ॥ (२)-यञ्च वाथर्वणे त्रयश्छन्दोविशेषा आख्यायन्ते ‘त्रीणि छन्दांसि कवयो वियेतिरे पुरुरूपं दर्शतं विश्वचक्षणम् । आपो वाता ओषध यस्तान्येकस्मिन् भुवन आर्पितानि' ॥ १ ॥ इति । तेनातिरिच्यते छन्दःपदार्थ इति गम्यते-इति चेत् । न, यथा हि गायः त्र्युष्णिगनुष्टबादयो विष्टारपङ्किसतोबृहतीककुवादयश्च वाचिकच्छन्दोविशेषा उपदिः श्यन्ते । एवमेव सन्ति खलु माप्रमाप्रतिमादयः, एवोवरिवःशम्भ्वादयश्वार्थिकच्छन्दी विशेषास्तत्तदर्थव्यवस्थापका इत्यत्रैव छन्दोभाषातात्पर्यावगमात् । तत्र च सिद्धं परिच्छेद लक्षणं छन्दस्त्वमिति नार्थान्तरत्वप्रसक्तिः ॥ यत्पुनराथर्वणेऽवादीनां त्रयाणां छन्दस्त्वमुपदिश्यते, तस्यायमाशयः--यदिदमनेक रूपं विश्वशब्देनाख्यातं किंचिदृश्यते तदेतत्सर्वं त्रेधा व्यवच्छिद्य गृह्यते । आपश्च वाता ौषधयश्चेति । एतदेवान्यत्र तिस्र एव देवास्तेजोऽबन्नानीलेयेवं देवताप्रकरणेनान्नातम् । भवन्ति हि निबिडावयवास्तरलावयवा विरलावयवाश्च पदार्थमेदा लोके । न चैतत्रैवि ध्यापवारेण किंचिदिहोपलभ्यते । तत्र निबिडावयवा अनौषधिमृदादिशब्दैः, तरला वयवा अप्छब्देन, विरलावयवास्तु तेजोवाय्वादिशब्दैव्र्यपदिश्यन्ते । औषध्यादिवाता दीनां खानुगतभावोपलक्षकत्वात् त्रयोऽप्येते भावा एकैकस्मिन्नर्थे प्रत्यर्पिता द्रष्टव्याः । सर्वस्याप्यर्थजातस्य मृदवस्थया, अबवस्थया, तेजोऽवस्थया व निमित्तानुरोधेन विप ििणमनात् । एतेष्वेव त्रिषु भावेषु विश्वमेतत्प्रतिष्ठितमित्यतः सिद्धमेषां प्रतिष्ठालक्षणं छन्दस्त्वमिति नार्थान्तरत्वप्रसक्तिः ॥ यतु (१)-शब्दचन्द्रिकादौ छन्दःशब्दस्य विषपरत्वम्,-(२)-यञ्च ‘छन्दा लुवृतिदुःसाधाः सुहृदो विमनीकृताः’ इत्यादौ वा तस्य रहःपरत्वम्, (३)- ‘मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि । श्रूयतामभिधास्यामि श्रुत्वा चैतद्विधीयताम् (रामा. २ । ९ । ७) इत्यादिषु रुविपरत्वम् (४)-‘वरदानात् पितुः कामं छन्दमृत्युरसि प्रभो ।' इत्यादिष्वभिलाषपरत्वम् , (५)-‘दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु ।' इत्यादिषु बशतापरत्वम्, (६)-‘खच्छन्दं ब्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः ।' इत्यादिषु खैराचार ३२

(७)-‘स्वच्छन्दोच्छलदच्छलदच्छकच्छकहरच्छातेराम्य्च्छय इत्यादिषु निष्प्रतिबन्धपुरत्वम्,
(८)- “त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ।
राज्येन छन्दयामासुः प्रजाः स्वर्गं गते गुरौ ।।'
इत्यादिषु विरेचनपरत्वं वा प्रतिपद्यते; तावतापि नार्थान्तरत्वमापादयितुं युक्तम्।
(१)-विषस्य नाडीमार्गावरोधकतया दैशिकावच्छेदलक्षणत्वात् ॥ (२)-छन्दानुवृत्तीतिपदं तु द्वेधा व्याख्येयम् - छन्दःशब्दस्येच्छापरत्वे-यथा सुहृदामिच्छा स्यात्तथानुवर्तनीयमिति कृत्वा त एते दुःखेन साधयितुं शक्या भवन्ति, सर्वथा परेच्छानुवर्तनस्य दुःखरूपत्वादित्येकोऽर्थः । छन्दःशब्दस्य परिच्छेदपरत्वे तु - वाच्यमवाच्यं देयमदेयमित्येवं मर्यादया व्यवहारनियमेनानुवृत्तौ क्रियमाणायां सुहृद्रो दुःसाधा भवन्ति, मित्रतायाः परिच्छेदासहत्वादित्यन्योऽर्थः । तथा चेच्छापरत्वे वक्ष्यमाणलक्षणम्, परिच्छेदपरत्वे तूक्तलक्षणं छन्दस्त्वं सिद्धमिति नार्थान्तरम् ।
( ३ । ४ । ५ । ६ ।)—अथ ‘श्रोतुं छन्दः’, ‘छन्दमृत्युः' इत्यादिषु तु सर्वत्रैवेच्छार्थकत्वं छन्दःशब्दस्येति न तावदनैकार्थ्यम् । रुच्यादीनामिच्छाविशेषरूपत्वात् । इच्छा चाभिप्रायो मनसश्छन्दः । तथा चाहुः कोशकाराः–‘अभिप्रायश्छन्द आशयः इति । यद्यपि च विषयविशेषाभिमुख्येन मनसः प्रवृत्तिरेवाभिप्रायस्तथाप्युपचारभेदादसौ द्वेधा-मनोगृहीतविषयो वा विषयारूढमनो वा । अस्मिन् विषये कीदृशस्तवाभिप्रायः ? केनाभिप्रायेणागतोऽसि ? धनं नोऽभिप्रेतमित्येतत्सर्वं विषयाभिप्रायम्, । धनाभिप्रायणागतः, द्रष्टुं विज्ञातुं वा ममाभिप्रायः, किमत्राभिप्रैषीति, मनोऽभिप्रायम् इतीत्थमुभयथा व्यवहारदर्शनात् । तत्र मनोगृहीतविषयस्य मनोऽवच्छेदकत्वान्मनश्छन्दस्त्वं भवति । अभिप्रायानुसारेणैव मनसः स्वरूपलाभात् तत्रैव तत्प्रतिष्ठानात्। । अथ विषयसंक्रान्तमनसः खलु मनुष्यावच्छेदकत्वान्मनुष्यच्छन्दस्त्वं भवति । स्वसंयुक्तमनोऽनुरोधेन प्रवर्तमानस्यात्मन एव मनुष्यत्वात् तत्रैव तत्प्रतिष्ठानात् । अत एव यावानस्य देहः सांयौगिका वार्थास्ते सर्वे दीनमनसो दीनाः, उदारमनसस्तूदाराः भवन्ति; नीचमनसो नीचत्वम्, महाशयमनसस्तु महाशयत्वं प्रतिपद्यन्ते । अङ्गुल्य उतिष्ठन्तामित्यभिप्रयत एवास्याङ्गुलय उतिष्ठन्ते, हस्त उत्तिष्ठतामित्यभिप्रयतश्च हस्तः॥ गच्छति तिष्ठेयमिति तिष्ठत्यव्यतिरेकेण। यत्र तु गच्छेयमिति न गच्छति, तत्रेयता कालेन गच्छेयमिति कालविशेषस्य विशेषणविधया विषयीभावो.वा, न गच्छेयमित्येवमभिप्रायविशेषस्य नान्तरीयकसंश्लिष्टस्य प्रतिबन्धकाविषयीभावो वा, सामर्थ्यापचयादिप्रतिबन्धकसद्भावो वा , हेतुः समीक्षणीयः । अत एव, आकूत्यै प्रयुजेऽग्नये स्वाहा' इति । ‘आत्मना वा अग्रे आकुवते यजेयेति [१]। तमात्मन एव प्रयुङ्क्ते यत्तनुते । ते अस्यैते आत्मन् देवते आधीते भवतः - आकूतिश्च प्रयुक् च। मेधायै

३३

मनसेऽझये खाहेति । मेधायां वा मनसाभिगच्छति-यजेयेति । ते अस्यैते आत्मन् देवते आधीते भवतः—मेधा च मनश्च–इत्यादिना, तथा ‘इमे वै प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवान्निः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रोत्रं विश्वेदेवाः’ इलेयेवमादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समान्नायते । ‘तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिन दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् । इति मनुना स्मर्यते च । एतदभिप्रायेणैव पुरुषेषु मनुष्यमानुषमानवमनुजाः शब्दा प्रवर्तन्ते । मनुमनुर्मनसामैकाथ्र्यात् । अत एव पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ।।' इति मन्त्रस्याथर्वणे 'पुनन्तु मनवो धियः’ इति पाठः संगच्छते । मनखील्यादिश ब्दानां व्यक्तिविशेष:िरूढानां मनःसंयुक्तयावदर्थपरत्वाभाववन्मनुष्यादिशब्दानामपि पक्ष्यादिष्वनुपचारः प्राशस्त्याभिप्रायः । प्राशस्त्यं च वृत्त्यष्टकबीजाङ्करयोग्यक्षेत्ररूप स्यास्य मनुषः संपूर्णात्मत्वेन द्रष्टव्यम् । अत एव मनुष्यवनैतेषु तिर्यग्योनिजेषु वृत्तयोऽष्ट विधा उत्पद्यन्ते । तदुत्पत्तिक्षेत्रस्य मनुषस्तेषु खिलरूपेणैवानुवर्तमानत्वात्तदनुसारेण यत्किं चिदृतेरेव ततः समुदयान् । वृत्त्यष्टकं चेदमाथर्वणे समामनन

  • मनसे चेतसे धिय आकूतय उत चित्तये ।

मलै श्रुताय चक्षसे विधेम हविषा वयम् ।' इति । एतस्मिन्नेव मनुषि प्रयोजकादितादात्म्याभिप्रायेण कतिपये शब्दाः प्रवर्तन्ते । तथा च मनु प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं खप्रधीगम्यं विद्यात्तं पुरुषं परम् । एतमेके वदन्त्यमेिं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ।।' इति । अथैतस्मिन् मनुध्यसामान्ये खखद्रविणाप्यायनसमर्थकसंस्कारविशेषोत्पत्तावन्यथान्य थाचारग्राही भवतीति कस्यचिद्राह्मणत्वमन्यस्य क्षत्रियत्वं वैश्यत्वं शूद्रत्वं वा प्रवर्तते । तदेतदेवं तत्तद्विभिन्नप्रवृत्तिप्रयोजकानां तत्तदाशयगतसंस्कारविशेषाणां ब्राह्मणादिच्छन्द स्वमाख्यायते । दुराचारानुमितेन तादृशसंस्कारभ्रंशेनोन्मर्यादो ब्राह्मणः खरूपात् पततीति तादृशपातित्यप्रतिबन्धद्वारा यथास्थितखरूपसंग्क्षकस्य तादृशसंस्कारस्य ब्रह्मादिद्रविणस्य वा ब्राह्मणादिच्छन्दस्त्वोपपत्तेः । ब्राह्मणादीनां तत्रैव प्रतिष्ठितत्वाचेति । तथा च न तत्रा प्यर्थान्तरतेति सूक्ष्मेक्षिकया समीक्ष्यम् । जड़ेष्वप्येव स्वस्वप्रवृत्तिप्रयोजकस्य खखासाधारणधर्मस्य खस्वच्छन्दस्त्वमिति सर्व एव स्वकर्मणि स्वच्छन्दसो भवन्ति । बलवत्परधर्मसंक्रमे तु परच्छन्दसो जायन्ते । अन्याधीनप्रवृत्तिकत्वात् । यथा हि कपाटादिषु समवायिनोः काष्ठखण्डयोर्जटितयोराल म्वनस्य कीलितलोहादिशकलस्य कपाटच्छन्दस्त्वम्, अन्यथा काष्ठखण्डद्वयविभागात्कपा टस्वरूप.नः प्रसज्यते: एवं पादद्वयावसक्तरश्मिना आच्छन्दितः पशुस्तदधीनवृ तको चन्त्यसां रश्मिश्छन्दः स्यात् । एवमेवान्यत्रान्यत्र सर्व एव जडश्चतनो वा मं न्वगतन धर्मविशेषेण छन्दितस्तदधीनवृत्तिको भवतीत्यतस्तस्मिन् खधर्मे प्रतिष्ठाः रूपाननुगतेन च केनचिद्धर्मेणाच्छन्दने तस्य परच्छन्दस्न्वं चनीति पर्यालोच्यम् । (७) एतेन ‘खच्छन्दोच्छलदच्छेत्यादयः प्रयोगा अपि मृळयाग । (८) ‘राज्येन च्छन्दयामासुः' इत्यादावपि विरेचनस्य व्यावर्तनाप रपर्यायम्य मंबिन्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्थमनेकधा निर्दिष्टं संस्कृतं मत्तायाः प्रातष्ठाया माहमाना भवान्त । अथातः प्राकृतां छन्दः:प्रतिष्ठामनुवर्तयामः । अस्ति हि—सर्वेषामेवार्थजातानां काचिदाकारनिवन्धना मात्राभूमिः, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमि प्रातिन्विकभावेन प्रकृतिसिद्धा; या भूयोदशैनेन परीक्षकबुद्धिनिरूढा भवति । तां नामेव भूमिं बुद्धिनिष्टां छन्द:प्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुन्पा दयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तःकर यावृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्व स्तूपपत्तस्तच्छन्द:प्रतिष्ठानिन्नतया वस्तुतस्तस्या ऑत्पनिकत्वसंसिद्धिः । नाह खलु हखचिकीर्षया काश्यै गमितस्यापि हस्तिनः प्रोतुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमयदानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्य शिशोर्महतापि प्रयत्नेन मुग्धन्त्रमपन्नाद्य तरुणकपिवद्रमनागमनप्रेटिं कर्तु पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते । एते चान्ये चैवंविधास्तस्या एव सृष्टयादों परमेश्वरेच्छानिय ३४ च । तथा च सा चेयं छन्दःप्रतिष्ठा द्वेधा-मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च । अवयवपिण्डपरिवृन्ि सहृत्वे आद्याया तदसहत्वे चान्याया व्यवस्थिति ऋका वा वयवकूटाः प्रतिष्ठातुलितकेन संनिविष्टाश्छान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन श्रूयत स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा नेवाक्षरा वृहती यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामा दास्या:. Tषा वाव सा देवाक्षरा बृहती. यस्यां तत्प्रल्यतिष्ठदिति ।’ इत्येवं मत्रब्राह्मणाभ्यां तैत्तिरीयकें जगतः प्रतिष्ठायाः शर्कराभिरक्षरस्थानीयभि संभृतत्वादस्याश्छन्दःसामान्यलक्षणे प्राप्त छन्दोविशेषप्रतिपित्सायाम्-- “स वै खलु प्रथमं यजति । तद्वै कनिष्टं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतलोके ओषधीर्दधाति । ता इभा अस्मि लोके ओषधयः प्रतिष्ठिताः । तदिदं सर्वं जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमाम कुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तत्रिष्टुभं वै द्वितीयामकुर्वन् ।” इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कांनष्ठत्वसाध म्यद्रायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । कचितु–“अवस्य श्रेोकस्य स्रग्धराछन्दः,' 'त्रैष्टुभमिदं पद्यमित्यादिवदिहापि भेदेन व्यप दिशन्ति-“गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम्, जागती द्यौः, आनुष्टुभीर्दिशः । . एवं यत्र गार्हपत्यात्प्राधं सन्तमाहवनीयमुद्धर्तु विक्रमाधानं विधीयते तत्र “तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्क्रा मति । एकादशखादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोत्क्रामति । द्वादशखादधीत, द्वादशाक्षरा वै जगती । जगत्यैवेतद्दिवमुपोत्क्रामति । नात्र मात्रास्ति यत्रैव खयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरतेि । तेनैव इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्दःपरिभाषायामक्षरत्वं छुन्द सां मात्रानिबन्धनत्वं च सुव्यक्तमाख्यातमिति द्रष्टव्यम् ॥ एवमन्निष्टोमप्रशंसायामैत “स वा एषा गायत्र्येव घदन्निष्टोमः । चतुर्विशत्यक्षरा वै गायत्री, चतुर्विंशतेिर न्निष्टोमस्य स्लुतशस्त्राणि । स वा एष संवत्सर एव यदन्निष्टोमः । चतुर्विंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरन्निष्टोमस्य स्तुतशस्त्राणि ।' इलेखेवमग्निष्टोमस्य गायत्रीत्वसंवत्सरत्वोपचारप्रसङ्गेन स्तुतशस्राणामक्षरत्वमवगतं भ वति । यत्तु स्तोत्रशस्राणामर्धमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात् तदपवाद्यम् । स्तोत्रशस्रयोरर्धमासत्वासिद्धौ चतुर्वेिशल्यर्धमासत्वरूपसंवत्सरत्वस्याप्यग्-ि श्रेमनिष्ठत्वेनाप्रतिष्ठानापत्तेः । ‘सोऽब्रवीत् प्रजापतिश्छन्दांसि-रथो मे भवत, युष्माभिरहमेतमध्वानम नुसंचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रष्टौ । अनुष्टुप् च पङ्किश्च धुर्यो । बृहयोवोद्धिरभवत् । स एतं छन्दोरथमास्थाय एत मध्वानमनुसमचरत् ।।' इति तैत्तिरीयके छन्दसां रथत्वम्; (१) ३७ यच–“पशवो वै देवानां छन्दांसि, तद् यथेदं पशवो युक्ता मनुष्येभ्यो वहन्ति । एवं छन्दांसि युक्तानि देवेभ्यो यज्ञे वहन्ति ।” इति शतपथे छन्दसां पशुत्वम्; (२) यदपि—‘अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नश्यः । ताभियांतिः स्वयक्तिभि ॥ १ ।।' (ऋ. सं. १॥४ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ।। २ ।।' (ऋ. सं. १/४ ) भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यास नमस्यन्तो दिव आ पृष्टमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥ ३ ॥' (ऋ.सं.१॥८) सप्त रूपसारः सुविताय सूर्य वहन्ति हरितो रथे ॥ ४ ॥.(ऋ. सं.) ‘सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजरमनर्व यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥’ (ऋ.सं. २॥३) इम रथमाध य सप्त तस्थुः सप्त चक्र सप्त वहन्त्यश्वाः ! सप्त खसारो अभिसंनवन्ते यत्र गवां निहिता मप्तनाम ॥' (ऋ. सं. २३) इत्येतेषु मत्रेषु छन्दसामश्वत्वम्; (३) यञ्च-“तेऽबुवन्नङ्गिरस आदिल्यान् । क स्थ छ वः सद्यो हव्यं वक्ष्याम इति । छन्दःसु इलयबुवन् । गायत्रियां त्रिष्टभि जगल्यामिति तस्माच्छन्दःसु सञ्चय आदिलेयभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति ।’ इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायते; (४)-तेषामयमाशयः सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन। यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्टयशैरङ्कितं याम्योत्तरतश्धकांशेन वेियु द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता,. ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पश्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया .उत्तर तेोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदारणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुवेिशतिर्विभाग लभ्यन्ते, तदतश्चतु शल्यक्षरेयं गायत्री द्रष्टव्या (१) तदुत्तरपर्वणि च पादाधनैत्रयोदशभिस्रयोदशभि रंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा (२) ततोऽप्युत्तर पर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिद्धद्यति (३) अथ मध्यमपर्वणि सूर्यबिम्बाधिष्ठिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रंशद्विभा गसिद्धौ तावदक्षराया बृहत्याः सिद्धिः (४) एवं तदुत्तरपर्वणि नवांशैः कृत्वा चत्वा रिंशदक्षरायाः पङ्गः (५) तदुत्तरतश्च पादोनपादेन सपादैकादशकलात्मकेन सहितै रष्टांशः कृत्वा चतुश्चत्वारिंशदक्षरायात्रिष्टुभः (६) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः कृत्वा अष्टाचत्वारिंशदक्षराया जगत्याश्च संसिद्धिद्रष्टव्या (७) तथा हि न्यासः--

  • २ ३

५ ६ २८ ३२ ४० ४४ ४८ ३८ १५ गायत्री १२०५२’ ३०' प्रतिभागे सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक १ १० १५ ’ प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप प्रतिभागे पञ्चसप्ततिकलापचये हृता प्रतिभागे षष्टिकलापचये ८० ११’ १५’ प्रतिभागे पादोनोनपञ्चाशत्कलापचये अन्मिश्च निर्दिष्ट संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सत्राणि , तेषामारम्भणीयस्थानानि प्रतिपत्तव्यानेि । अग्रेि छन्दांसिअथापि देवताविशेषेः नारातो गायत्र्याः (१), सवितृत उष्णिहः (२), सोमादनुष्टभः (३), बृहस्पतेश्च बृहल्याः (४), वरुणात् पङ्गेः (५), इन्द्रादव त्रिष्टभः (६), अथ विश्धभ्यो देवेभ्यो जगत्या (७) उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम् अन्नेगर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव । अनुष्टुभा सोम उक्थैर्महखान् बृहस्पतेबृहती वाचमावत् । विराणु मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अहः । विश्वान् देवान् जगत्याविवेश तेन चाकृप्र ऋषयो मनुष्याः ।।' (ऋ.सं. ८ ) इत्यस्मिन् मत्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आम नान्त । । तथैव जगद्धपभोगाच एतेषामेव तत्तच्छन्दःसयुजां देवानामंशुभिराप्यायेितस्य सूर्याशोस्तत्तदधिष्ठाने शुक्रु मारङ्गादिरूपवत्वमुपदिश्यते छन्दःस्थितिनिदर्शनायामवगमसौकर्यीय वा । तदिदं यथा यथमुपेक्ष्यम् तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेहतीपदव्योपक्रममाणस्य बृहतीमुभयतो भागा रथोपकरणावत् संचवारसाधनान्येव भवन्तीति यथेच्छं रथवद्यानत्वमश्ववद्वा वाह नत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते । सूर्यप्रकाशस्य ब्रजापतित्वं चैतरेयशतप तदु तदिमांछोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति । तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गे वा लोकः तदेवमिमांलोकान् समा रुह्य अथैतां गतिमेतां प्रतिष्ठां गच्छति । तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतम असावादित्य एकविंश उत्तमा प्रतिष्ठा, तदैवं क्षत्रम्, सा श्रीः, तदाधिपत्यम्. तद् ब्राधस्य विष्टपम्, तत्प्रजापतेरायतनम्, तत्स्वाराज्यमृझेोति ।' इति च । तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ता भिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथाश्रुत्वसाधम्र्याद्रायत्रीजगल्यभिप्रायेण द्विचक्रत्वम्, अध कदाचित्पुनः कालचक्रपरिवृत्त्यभिप्रायेणैकचक्रत्वं च तत्र न्त्र व्य ‘एष स्य भानुरुदियर्ति युज्यते रथः परि ज्मा दिवो अस्य सानवि । (ऋ. सं.) इम रथमाध य स तस्थुः सप्त चक्र सप्त वहन्त्यश्वाः । सप्त स्वसारो अभिसंनवन्ते यत्र गवां निहेिता सामनाम ।’ इत्यादिषु सप्तचक्रन्वस्य तस्य गायत्री च जगती च पक्षावभवताम्' इत्यादिषु द्विचक्रत्वस्य, उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य । (ऋ. सं.) समानं चक्र पर्याविवृत्सन् यदेतशो वहति धूषु युक्तः । , , सप्त युञ्जन्ति रथमेकचक्रमेको अश्धो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्व यत्रेमा विश्वा भुवनाधितस्थुः ॥ , , द्वादशारं नहि तज्जराय वर्वर्ति चक्र परिद्यामृतस्य । आ पुत्रा अन्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थुः । (ऋ. सं.) पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा । तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥ , , इत्यवमादध्वकचकत्वस्य च प्रतिपादनात् । एवमेवाश्वत्वाभ्युपपत्तावपि समा: - काश्चत्वाभ्यां कल्पनाभेदोऽपि सर्वथा संभवादुपपद्यते, सिंहो माणवक इत्यादिरः:ण- शब्दतया तत्तात्पर्यविषयभूते वस्तुनि बाधादर्शनात् । विधीयते हि प्रकृते:रथाश्वादि शब्दैः रथाश्वादिगुणश्छन्दसि वस्तुभूतः; । स च खाधिष्ठितत्वखव्यापारप्रयोजकव्यापा रवत्वैतदुभयसंबन्धेन खविशिष्टं यत्, तन्निष्ठप्रवृत्तिजनकप्रवृत्तिमत्वरूपः ! एतदेत्र हेि देवताच्छन्दसोः सयुक्त्वमित्यवधेयम् ॥ प्रायेणैव--- एते वाव देवाः प्रातर्यावाणो यदग्भिरुषा अश्विनौ-त एते सप्तभिः सप्तभिश्छन्दोभि

इत्येवमादयः श्रौतव्यवहाराः संगच्छन्ते । तदित्थंभूतस्य खल्वप्यस्य सप्त च लन्दोम एडलरूपस्य सूर्यमार्गस्य ‘साशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आरोहणावरोहाभ्यां भानोरथ्देन या गतिः ॥ स रथोऽधिष्ठितो देवैरादित्यैषिभिस्तथा । गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसै इत्येवं विष्णुपुराणादिषु गतिप्राधान्येन रथत्वव्यवहारवदेव ऋऽतसत्यमयत्वादग धान्ये यज्ञशब्देन, आदित्यप्राधान्ये प्रजापतिशब्देन. अध कालप्राधान्ये संवत्सरशब्देन च भूयसा वेदिकव्यवहारा दृश्यन्ते ---- अत एव यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥'(ऋ.सं.८॥४) यज्ञेन वै तद्देवा यज्ञमयजन्त, यदग्निा अन्निमयजन्त, ते खर्ग लोकमायन् । छन्दांसि वै साध्या देवाः तेऽग्रेऽग्निा अन्निमयजन्त ते खर्ग लोकमायन् ॥ आदित्याश्चै वेहासन्नङ्गिरसश्च । ते अग्रे अमिमयजन्त, ते खर्ग लोकमायन् ।’ इलय अन्त एव च। ‘त्राणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्ध संवत्सर स्थाहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥’ इत्यादि श्रूयते । एतदभिप्रायेणैव चैतेषां छन्दसामझेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते । तथा हेि ‘विष्णुमुखा वै देवाश्छन्दोभिरिमांछोकाननपजयमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमांलोकाननपजय्यमभिजयति ।’ इत्येवं विष्णुक्रमपरिक्रमणविधौ “अथावर्तते-सूर्यस्यावृतमन्वावर्त इति । एवमिॉलोकान् समारुह्य, अथैषा गति रेषा प्रतिष्ठा—य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खगों वा लोकः; तदेवमिमॉछोकान् समारुह्य, अथैतां गतिमेतां प्रतिष्ठां गच्छतेि, तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते ।” इति माध्यन्दिना आहुः । तैत्तिरीया अप्येवं –- “ऐन्द्रीमावृतमन्वावर्तते—इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽधै आत्मनो वीर्यावत्तरोऽथो आदित्यस्यैवावृतमनु पर्या चतसृभिरावर्तते—चत्वारि च्छन्दांसि । छन्दांसि खलु वा अमेः प्रिया तनूः प्रिया मेवास्य तनुवमभिपर्यावर्तते ।” इत्याद्यामनन्ति । “सप्त छन्दांसि ऋतुमेकं तन्वन्ती”(म. भा.)त्याद्याः स्मृतयश्चैतदर्थपरा द्रष्टव्याः । एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा. एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥ एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदु पलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशंरीरस्यैकविंशस्य प्रजापतिपुरुषस्य “ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाभिः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं कृतम् । उत्तरतो हि स्री पुमांसमतिशेते ।” इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योधात्वं वाम्यया अमिदिशश्च वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः-संस्थानाभिप्रायेण तावत् “यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्घः, एवं पूर्वोऽध विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽध विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुः सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये श्रीष्म विज्ञायते ।” तैत्तिरीयकेऽपि 'एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारो हयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परस्तात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपत्रेति” “देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादबिभयुः । तं छन्दोभिरद्दहन् घृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादबिभयुः । तं पञ्चभी रश्मिभिः रुदवयन् ॥” इत्याद्याम्रायते ॥ ‘सहस्रशीर्षा पुरुषः सहस्राक्षुः सहस्रपात् । स भूमेिं सर्वतः स्पृष्टत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ ’ ततो विराडजायत विराजोऽधिपूरुषः । स जातोऽल्यरिच्यत पश्चाद्भमिथो पुरः ॥ ’ इत्येवमादयो मत्रवर्णा अप्यमुमर्थ द्रढयन्ति । स्मर्यते चायमर्थो मन्वादिभिरपि ‘द्विधा कृत्वात्मनो देहमधेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ’ इत्यादिना । तदित्थं तावदशानां दशंकस्य दशकस्यैकैकमक्षरत्वगभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः ‘इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उप दधाति । तत् षट्त्रंशत् । षट्त्रंशदक्षरा बृहती' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावा स्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुतै ‘तदाहुः-यदन्यानि चच्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृह तीत्याचक्षते इति । एतया हि देवा इमॅलोकानाश्रवत । ते वै दशभिरेवाक्षरैरिमं लोक ४२ मायुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिलोके प्रत्यतिष्ठन् । तस्मादेतां बृहतीत्याचक्षते ।” इल्यैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्यैकपदा-विराजोऽक्षरत्वमाख्यायते । विराजोऽपि भूयस्यः कृप्तयो भवन्ति । तैत्तिरीयके तावत् “नव प्रयाजा इज्यन्ते नवानुयाजाः, अध्यै हवींषि, द्वावाघारौ, द्वावाज्यभागौ । त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् ।” इत्येवं प्रयाजादीनामक्षरत्वमाह । मैत्रायणीयकेऽप्येवम् प्राणेभ्यो वै ताः प्रजाः प्राजायन्त । प्राणा वा एतानि नव हवींषि । नव हेि प्राणाः । आत्मा देवता । ततः प्रजायते । नव प्रयाजाः, नवानुयाजाः, द्वावाज्य भागौ, अथै हवींषि, अये समवद्यति । वाजिनो यजति । तत्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति । विराजो वै योनेः प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते । त्रिंशत् । त्रिंशद्वै रात्रयो मासः । यो मासः स संव त्सरः । संवत्सरः प्रजापतिः । तत्प्रजापतेश्च वा एतद्विराजश्च योनेर्मिथुनाद् यजमन इति प्रयाजादीनामिव त्रिंशद्रात्रीणां विराडक्षरत्वमुच्यते अथ माध्यन्दिनीयके शूर्प चामिहोत्रहवणीं च, स्फ्यं च कपालानि च, शम्यां च कृष्णाजिनं च, उलूखल मुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः ।’ यदु गायत्री च, पङ्किश्व-ते द्वे अनुष्टुभौ । यदुणिक् च, बृहती च-ते द्वे अनु टुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ । यदु द्विपदा च षोड: शाक्षरा, जगती च–ते द्वे अनुष्टुभौ ॥’ इत्येवं कृत्वा द्वयोर्द्धयोरनुष्टुप्त्वम्, तथा अनुष्टुप्पङ्कयोरुष्णिक्त्रिष्टुभोगर्गायत्रीजगत्योश्च बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोद्भयाक्षरत्वमाख्यायते । तदेत न्यत्रान्यत्र भूयसा तत्तच्छन्दःखरूपंनिर्वचनपरतत्तच्छौतवचनपरिशीलनया चत्वा रोऽर्था निष्कृष्य सिध्यन्ति (१) छन्दःखरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यापि ऋन्यजातस्य गुणजातस्य वा छन्दःपरिभाषायामक्षरसंज्ञा-इत्येकः ॥ (२) क-तादृशैश्चाक्षराख्यैव्यगुणैश्चतुर्विंशतिसंख्यापूरणे च सा मर्यादा गायत्री अष्टाविंशतिसंख्यापूरणे उष्णिगेित्येवं चतुरुत्तराणि तानि छन्दांसि च सा मर्यादा तानि वेदितव्यानि । उत्तरोत्तरमेकैकाक्षरवर्धितपादत्वात् ॥ ४४ रेषु प्रन्थेषु साख्यादिशब्दवत् । तथा च गौणवृत्त्यां कचेिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्या वच्छेद एव छन्द इति संसिद्धम् ॥ अथ छन्दोवादः । ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्यतिरेकेण छन्दःखरूपं निरूप्यते तनावकल्पते । गतियत्यध्वपरिच्छित्तिच्छन्दसामनर्थान्तरत्वात् । न च वृत्ति यो ध्वनिरिति गतेस्रयो मेदाः, अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पश्च मेदाः, लिप्यध्वपरिच्छित्तिर्गल्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ मेदौ, वर्णच्छन्दो गण =छन्दो मात्राच्छन्दश्चेति छन्दसस्रयो मेदाः,--इतीत्थमेषां चतुर्णा नितान्तवैषम्यं प्रतिपद्यत इति वृाच्यम् । आपाततस्तेषां मेदकल्पनायामपि वस्तुतः । स्वरूपान्नातरकात् तथा हि-गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मकत्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यति तारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गरयध्वपरिच्छित्तिशब्दान्त रेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वणैरभिनीयमानेघू चारयितुरुचारणसामञ्जस्यमनुभूयते । जसयोः स्थाने तभयोः संनिवेशे त्ववश्यमुच्चा राष्टिता भवति । तत्र चायं द्वितीयः सगणोऽवष्टम्भी विष्टम्भमजानताप्यभिनीय मानः खयमवष्टम्भमुपस्थापयति खान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण-2 द्वादशाक्षरवेन वा, शार्दूलविक्रीडितसंबन्धित्वेन वा, तथाविधसत्वेन वा गणतुरी वा ? । नाद्यः-मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः--तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः–तत्रैव द्वितीय न तुरीयः-सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणान् तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा च मस्य सगष्टाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगणप्राग्वर्तित्वाभ्यां चेलेय वमवस्थानक्रम एकाध्वपरिच्छित्तिः स्यात् । तत क्रमात्प्रच्यवमानानां तेएामुच्चारणे कृिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारणमेवैषां लयगतिविशेषः स्यात् । निर्दिष्ट रीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भापेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमशत् । तदिदं पैौर्वापर्यं च मसजसानां प्रत्येकस्य कमिकावस्थान लक्षणान्नातिरिच्यते-इति लयगतेरनतिरिक्ताध्वपरिच्छित्तिः । यतश्च मसजोत्तरस घटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्वव्याप्यतया मसंजोत्तरसघटकत्वरूपाया लय गतैरध्वपरिच्छितिर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभातेि. अथाप्यवष्टम्भप्रयोजक त्वाप्रयोजकत्वेोपलक्षितपौर्वापर्यसैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या ४५ अथ वष्टम्भस्य गतिखरूपसंपादकतया च गतिप्रहणे तद्भहणसंभवः । तस्मादासां गति यतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे-इति सिद्धमासामैकथ्र्यम् ॥ एक् मेवावष्टम्भप्रयोजकत्वाप्रयोजकत्वोपलक्षितपौर्वापर्येणावस्वितानां मसजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति अथापि ‘स राजा संवृत्तः’ ‘स पाचवको जातः’ ‘स नेदानीं कुण्डली न दण्डी' इत्यादिषु विधिनिषेधक्योर्विशेष्यव्यप दिष्टयोरपि विशेषणमात्रविश्रान्तिवदिहापि लघवान्मसञ्चादिगणसमवेतस्य तत् र्वापर्ययैव छन्दस्त्वसिद्धा छन्दसो गतियतिपरिच्छित्यनतिरिक्तत्वं फलतीलयलं छन्द सोऽर्थान्तरत्वपरिष्कारेण; इति-चेद्-अत्रोच्यते-मसजोत्तरसगणचरमावयवोत्तर त्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भस्तावञ्च गतिर्न चा ध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतत्वाभावात् ॥ १ ॥ अवष्टम्भप्रयोजकत्वोपलक्षितौर्वापर्यस्य गतिरूपता तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्तिः, गतेर्हि खमार्गात् प्रच्यवमानायाः कृिष्टत्वं कुरूपत्वमनुभूयते । यतश्च तस्याः सौ. सौन्दर्य वा सिध्यति साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायास्तस्या गति. संमवात् । वक स्थूलत्वकृशत्वसाम्येनानुचावचशीर्षपादादिसाम्येन दिक्साम्येन च वर्णादिलिपीनां सौन्दर्ये वाचनसौकर्य चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपत्वं वाचक् कृिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छितेर्लिप्यतिरिक्तत्ववदिहापि गल्यध्वप:ि च्छितेर्गल्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् । न वा छन्दः–विलक्षणगणपौर्वापर्वनि वन्धनायां गतो मात्राव्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अथेयमध्वपः च्छितिर्नावष्टम्भो न वा गतिः । विशेषस्य संसाधितत्वात् । न वा छन्दः-गत्वक् वसंनिवेशविशेषरूपायामध्वपरिच्छित मात्राळयवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्राप्तः ॥ ३ ॥ अत एव वेदं छन्दो गतियतिपरिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते-इतीत्थमेषा मर्थान्तरत्वं संसिद्धम् । अत एव ‘न वृत्तदोषात् पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा दिति पूर्वपक्षीकृत्य-न, लक्षणस्य पृथक्त्वादिति' समाहितं वामनेन काव्यालङ्कारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्योरैकथ्र्यमेवाभ्युपगच्छन्ति, तदसत्। यते श्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादित्यलम् ॥ इति छन्दसोऽर्थान्तरतावादः । अथ छन्दोविभक्तिवाद अथेदं छन्दः पञ्चधा-अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्वेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि-उक्तमत्युक्तं मध्यं प्रतिष्ठा सुप्र तिष्ठा चेति । अथ सप्त बृहच्छन्दांसि-गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्किः, त्रिष्टुप्, जगती चेति । तथा सप्तातिच्छन्दांसि-अतिजगती, शक्करी, अतिशङ्करी, ४६ अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं ससैव कृतिच्छन्दांसि-कृतिः, प्रकृति आकृतिः, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति मेदात् । अथात ऊध्र्व प्रचेि तिच्छन्दस्तञ्च संख्यायते । नन्वेतदृहच्छन्दोऽभिप्रायेण ससैव छन्दांसि भवन्तीति भूय श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते ? उच्यते-षोडशीप्रक्रमे ‘छन्दसां यो रसोऽत्यक्षरत्, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्द स्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी' इत्याम्रायते । तत्र छन् सां रसश्चतुरक्षररूपः । ‘चतुरक्षराण्येव छन्दांस्यासन् ।' इति छन्दोव्यूहनश्रुत्युक्तः । तथा हि-छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगल्यास्त्री प्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते । इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप्, एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री खयं संयुज्य विधुर्भ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते । एवं संपन्ना च त्रिष्टुप खयं संयुज्य जगतीं संपादयति सा जगती द्वादशाक्षरा संपद्यते । गायत्री, त्रिष्टुप्, जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुब्बृहती पङ्कित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पङ्गी, उष्णिक्त्रष्टुभैौ, गायत्रीजगत्यौ, चेल्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत-इत्येतेषां बृहतीरूपतया बृहच्छन्दःशब्देनाख्यानम् । तथा च श्रूयते—‘बृहती वै छन्दां खाराज्यमानशे' इति । तदित्थं छन्दःसिद्धौ तस्यैव चतुरक्षुररूपस्य रसस्य जगल्यामलयाधाने षोडशाक्षरं भवति । तदत्याधानादति च्छन्द इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत-इत्येतेषामतिच्छन्दोरूपतया अति च्छन्दःशब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तकियोत्तरं तज्जातीयक्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुवैिश्यौ, एकविंशीपञ्चविंश्यौ, विंशीषडिंश्यौ चेयेवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति कृतिच्छन्दोरूपतया कृतिच्छन्दःशब्देनाख्यायन्ते । तदित्थं सतेि कृतिच्छन्दसामतिधृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः । प्रचेि तिच्छन्दांसि तु छन्दःसमुच्चयरूपाणीति नातिरिच्यन्ते । अथानादिष्टच्छन्दसां गायत्र्या मन्तर्भावः । भुरिग्दैव्यां चतुरक्षरवृद्या याजुष्याः, तत्र खराजि चतुरक्षरवृद्या साम्या तत्र खराजि चतुरक्षरवृद्या आच्र्याः, तत्र खराजि चतुरक्षरवृद्या आष्यः खरूपा ‘उक्तादिपञ्चकं कैश्चिद्रायत्रीत्येव कथ्यते यथा ह्यतिजगल्यादि त्वतिच्छन्दः प्रवण्यैते ॥’ इति । तथा चातिजगल्यादीनां जगत्याम्, उक्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तव छन्दांसीति याज्ञिकानामभिमानः । तदिदं छन्दः पुनद्वेधा-मात्राछन्दो वृत्तच्छ न्दश्च । नत्र मात्राछन्दांस्युक्तानि गायत्र्यादीनि ससैव । तानि जातिभेदेन पृथग् व्यपदिश्यन्ते । अथ मात्राछन्दसां गायत्र्यादीनामेकैकेऽवान्तरविशेषा वृत्तच्छन्दांसि तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते । यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणादिजातयः ब्राह्मणादिविभाजिकास्तु तत्तद्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमायूह्यमिति याज्ञिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभय व्याचक्षते । (१) तत्र पद्यजातं द्वेधा-वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दःसिद्धिस्त द्रुत्तम् । यत्र नु नियतमात्राव्यवस्थया छन्द:सिद्धिः सा जातिः । तथा चाह नारायण ‘पद चतुष्पदी तच वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ।।' हलायुधेोऽप्याह पट्यं चतुष्पदं तच्च वृत्तं जातेिरिति द्विधा । एकदेशस्थिता जातिद्वैतं लघुगुरुस्चितम् ॥ (२) परे तु वृत्तिर्जातिरिति द्वेधा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दःशाब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् (३) छन्द:परिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय –‘मात्राक्षरसंन्यः नियता वाक् छन्दः, गलसमवेतखरूपेण नियता वाग् वृत्तम् ।' इत्येवं व्यवस्थ. ति । तथा च तन्मतेः उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका । गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्कित्रिष्टुभः ।। जगती चातिजगती शक्करी चातिशक्करी । अष्टयत्यष्टी धृतिः सातिः कृतिः प्रकृतेिराकृतिः ॥ विकृतेिः संकृतिश्वातिकृतिरुत्कृतिदण्डकाः । एतानि वर्णच्छन्दांसि तद्वेदानां तु वृत्तता ॥ एवमेव णढादीनां मात्राच्छन्दस्त्वमेिष्यते तदवान्तरभेदानां जातित्वमिति सिद्धयति ॥ (४) अपरे तु पुनरन्यथा विभज्य व्याचक्षते । तथा हि-पद्यच्छन्दस्तावत्रेध वैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनखेधा-गणच्छन्दः, मात्रा च्छन्दः, अक्षरछन्दश्चति । तथा चोक्तम् आदौ तावद्रणच्छन्दो मात्राच्छन्दस्ततः रम् । तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ आर्याद्युद्रीतिपर्यन्तं गणच्छन्दः समीरितम् मात्राच्छन्दश्धूलिकान्तमौपच्छन्दसिकादिकम् ॥ समान्याद्युत्कृतिं यावदक्षरन्छन्द एव च ॥’ इति । ८ (५) परे तु पद्यच्छन्दश्चतुर्धा-अक्षरछन्दः, मात्राच्छन्दः, अक्षरगणच्छ दश्धति भेदात् यत्र-मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तत्र तदक्षर च्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासख्यान तन्त्र तन्मात्राछन्द यथ यत्र पुनरक्षर गणानां क्रमसंनिविष्टानां व्यवस्थया खरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियत वन व्यवहार थेन्द्रवज्रास्रग्धरावसन्ततिलक्रामन्दाक्रान्तादि अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्द:सिद्धिस्तत्राक्षरनियमाभावा न्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आयदोहाकुण्डलिकादि-इत्येवं पश्यन्ति । अर्थ षामेव चतुर्णा छन्दसां भेदान्नानाविध्यम् अत एवैक एव भावो द्रव्यगुणकर्मरूपैस्तजोऽबन्नरूपैस्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रति पद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थजातानां छन्दोनिबन्धन एवातिरेक इतेि यज्ञ वेदसमीक्षायां बैशदेन प्रदर्शितम्

४८ तदित्थं कंचिद्विशेषमाश्रित्य त्रेधा चतुधो वा विभक्तानामप्येषां मात्रागणव्यवस्थानि बन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्याद्वर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिन च सिद्धम्-वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम्, जातिशब्देन व्यपदेश्यं तु मात्रावृत्तम परमतीत्थं द्वेधा पद्यच्छन्दो भवतीति तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यत-यदृपि च मात्राप्रस्तारखरू पाणां वर्णप्रस्तारेषु वर्णप्रस्तारखरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यते अत एव तु द्वासप्ततिमात्राप्रस्तारखरूपविशेषत्मिकाया अष्टादशमात्राप्रस्तारखरूपविशे षात्मिकाया वेन्द्रवज्राया मात्रावृत्तंत्वमनभ्युपगमैय यथा वर्णवृत्ततयाभ्युपपत्तिईश्यते तथा ‘खेिं खिं खेिं खागः प्रमोदा’ इति लक्षितायाः प्रमोदायाः, ‘डुजं डुजं डुजं डुक प्रमदा' इति लक्षितप्रमदाजातिबहिर्भावेनाभ्युपगमः क्रियते । ततो भेदकरणमापाततो निमूलं प्रतिभाति;-अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्त त्वमात्रावृत्तत्वाभ्यां विभज्य तद्याख्यायते तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षित त्वेनानेकधात्वाद्वहवश्छन्द:प्रकाराः प्रचरन्ति । तथाहि-प्रस्तारप्रतिपन्नानां खरूपाणां मध्ये यानि यानि गतिसंपन्नानि स्युस्तानि कचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति कचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षङ्कादिना वा यथेच्छं कृतेन गतिसंपन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि एकद्वित्रिचतुष्पादुक्तपादम्’ इति । शङ्कायनोऽप्याह-‘पञ्च पङ्गः, षट् ससेल्यतिच्छ न्दसाम्’ इति । अत एव-‘आयाहि मनसा सह' इति (ऋक् १०॥१७२॥१),–‘द्विपदा शंसती'यैतरेयब्राह्मणे (५॥१७॥१०); । ‘आयाहि मनसा सह' (१०॥१७२॥१) ‘इमानुकं (१०॥१५७१) ‘बधुरेकः’ (८॥२९॥१)—इंति द्विपदासूक्तानीत्याश्वलायनसूत्रे ( २४); ‘आयाहि संवर्त उषस्यं द्वैपद'मिति-सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थि ताया अपि ‘पितुभृतो नेत्यस्याः (१०॥१७२॥३) ऋचश्चतु माख्यातं वेदार्थदीपिकायाम् द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि यस्याः संस्तारपङ्किः स्यात् पितुभृतो न तन्तुमित् ॥’ इति द्विद्विपदास्त्वृचः समामनन्तीति’ (सर्वोर्नु) सूत्रयता भगवता काल्यायनेनापि द्विपदा त्वेनाभिप्रेतानां सर्वासामेव ऋचां शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दःपूर्ति तु द्वयोर्द्धिपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते । तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चर्वत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षङ्गिर्गाय त्रेजंगतीकारतया एकमेव महापङ्गिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाशे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापङ्किसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्रयाणां चतुण वाधिकानां वा समुच्चयस्तत्र द्विपात्, त्रिपात्, चतुष्पादिलेवं पादव्यवस्थामि च्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारखरूपे पूर्वपूर्व एकपदया. चतुष्पात्वस्य त्वात् । यथा द्वाभ्यां पङ्किभ्यामेका चम्पकमाला भवति, यथा वा पञ्चचामरम्, प्रमाणिकाद्वैगुण्येन गीतिका च जायते । इत्थमन्यदपि द्रष्टव्यम् । अत एव सुरशुभवाके नहि गुणदोषौ जगुरिति केचेिन्न च पुनरन्ये शुभमशुभं यत्फलमिदमुक्तं नृपवर युक्त प्रथमगणे तत् इत्यत्र यदि विवक्ष्यते-द्वौ श्लोकौ संभवतः । यद्वा विवक्ष्यते—एक एव श्लोक स्यात् । अथ विवक्ष्यते-श्लोकार्धमेवेदं संभवतीतेि पश्यन्ति । अथ यतचैकपादपि छन्दो भवति, तस्मान्न पादसिद्धिश्छन्दःसिद्धौ विशिष्योपयु ज्यते; किंत्ववच्छेदसियैव छन्दःखरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोऽ प्यर्थः खच्छन्दसावच्छिन्नो भवति । यतु-विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्द शिल्पापरपर्यायमाख्यायते, ‘शिल्पं छन्द’ इति श्रुते देव ! यदि ह्ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यः किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भः वति, तदन्तर्गतं वा यत्किंचित् । ऊरूद्रोग्रीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्य वत् । यथा ह्येकस्मिन् वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद् गार पुरुषो हस्तीलेयेवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते न त तत्रा दतिरिच्यन्ते । एवमेवैकस्मिन् सत्ये द्रष्ट्रह्मणि विश्वकर्मकृतानेकभङ्गिरेखावच्छेदमाहात देव गौरवः पुरुषो हस्तीयेवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सल्याद्रह्मणोऽतिरिच्यन्ते । तथा च. भगवान् कणादः-(वै. द. १॥२॥७, १७) सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । सदिति लिङ्गविशेषाद् ‘विशेषलिङ्गाभावाचैको भावः' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपन्नाद्रह्मणश्छन्दोमेदेन सर्वेषां द्रव्यादानामुत्पात्तमाभप्रात एकः । तथाहि-कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा स्वरूपं गमितोऽन्यथान्यथा पदार्थो द्रव्यगुणकर्मभेदात्रेधा-द्रव्याणि पुनर्नवधा, गुणास्तु भवात । धमस्त्वस्य सप्तदशधा, कर्म पञ्चधा । तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृति व्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः । यथा घट इति केषांचिद्दव्यगुण कर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटआवे कतिचिद्रव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी । अत एव न द्रव्यगुणकमोणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्माण्येकः प्रदार्थः । अनन्ताश्चैवं पदार्थः । तेषां च सत्तकत्वान्नबन्धन पदार्थकत्वम् । द्रव्यगुणकर्मणां तु समवेतानामे कैव सत्ता । यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीतावप्यवान्तरा घटपटांदेषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादि सत्ताः पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथि व्यादिषु वा द्रव्यत्वं न-भिद्यते; तथैव पुनर्दूव्यादिषु सत्त्वं न भिद्यते । पृथिवीन्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः । सत्त्वं सदिति प्रत्ययः ! सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं सद्भाव-द्रव्यभात्र-पृथिवीभाव-घटादिभावानां विभिद्य प्रती तानामानन्येऽपि संक्षिप्य स भावत्रेधा प्रतिपद्यते-कश्चित्सामान्यमेव, कश्चिद्विशेष एव, कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः । तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेक त्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्चैतश्च दृश्यन्ते न संख्यातुं शक्यन्ते । यस्तु सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्यत्वादिभिः सामान्यतो विशेषतश्च गृहीताः सर्व एतेऽनिल्याः पदार्था व्यपदिश्यन्ते । एवं हेखताभ्यां भातिसि द्वाभ्यां सामान्यविशेषाभ्यां यथेच्छं विनियुक्ताभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुण कर्मणां समवायोऽनेकत्वेनैकंत्पेन च यथेच्छं नियम्यते । यथा गृहमियेको भावः वानेके भावाः । एवमेकत्वानेकस्वयोरेकत्र द्रव्य गुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वायं भावः पुरुषाख्य इति शक्यते द्वैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति । अत एवामनन्ति-‘इन्द्रो मायाभिः पुरुरूप ईयते । तमेकं सन्तं बहुधा वदन्ति । पुरुष एवेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्’ इत्यादि । तत्र यथायं पुरुषापरपर्याय एक केवलसामान्यभावो भातिसिद्धस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भातिसिद्धा एव । जात्याकृतिव्यक्तिसमवायात्मकानां घटपटादिपदार्थानां सतासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेष भेदाश्च भातिसिद्धा एव संभवन्ति । एतदभिप्रेयैव सूत्रयति–‘सामान्यं विशेष इति बुद्यपेक्षम्’ (वै. द. १॥२३) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात्-विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवल्यं तदवच्छेदमाहात्म्यादेव सर्वं जगदुद्भावयति ॥ तथा चैत एवावच्छदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां खखच्छन्दांसि भवन्ति । खखच्छन्दः:संपत्त्यैव च थेखरूपसंपत्तिद्वैश्यते । यदि हि गोखरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः खरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः खरूपादप्रच्यवो भवति । तदिदमेवास्य छन्दसः खरूपाच्छादकत्वं खरूपरक्षकत्वं च वेदे महर्षयः समामन्न न्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते । अत एवाक्षरव्यूहश्छन्द इति पयायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिोहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्स रस्य गायत्रीत्वे पक्षाश्चतुर्विंशतिरक्षराणीलेयवस्नेकत्र शतपथादिब्राह्मणेषु प्रपश्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, प्रदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इलेवमेषां सर्वेषामेव छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच ऋत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानैौपयिक तया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छन्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेकमात्रिकत्वद्विमात्रिकत्वाभ्यामक्षरमपि द्वेधैव भवति ।, तथा च मात्रानिपताक्षरव्यूह एव, च्छन्दोऽवच्छेद् एव वा छन्द् इति संसिद्धम् ॥ इति च्छन्दोविभकिवादः अथ वैदिकान्यत्ववाद ननु-वैदिकलौकिकभेदाच्छन्दसां द्वैविध्यमुपदिशयन्ति । तत्र न ज्ञायते निमि त्तोऽयमतिरेकः ? इति । वेदे तावत् सप्त छन्दांसि सप्ताच्छिन्दसि सप्त कृतिवछन्दांति चोपदिश्यन्ते, तान्येव पुनर्लौकिका अप्युपजीवन्ति । बद्यपि प्रकृतपिङ्गलोचविधवा मात्राच्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषां जैकिकत्वम्; अथापि वेदोपदिष्टान् लोकेऽप्यनुवर्तनालोकातिरेकेण वैदिकं न पश्यामः । ५२ उच्यते-त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते-मात्राच्छन्द अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरु लघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दो व्यवहारः । यथौपच्छन्दसिकादिषु, शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या यथा वा च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पयोयेषु विलक्षणतामेति; तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कसारिणीविष्टारवृहतीविष्टारपङ्कयादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपोवोपयेकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोद्धतामन्दाक्रान्ताशार्दूलविक्रीडितादिषु । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभिर्वेदिकव्यवहारादर्शनालोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामनुपचाराद्यज्ञे वेदे चानुपदं प्रातिखिकभावेन तदुपयोगात्तषां वैदिकत्वोपचारः । अथ कमच्छन्दसां नियतस्थानावस्थितगुरुलध्वक्षरनिबन्धनतया अक्षर तथैव चिरादुपचाराच वैदिकसाधम्र्याद्वैदिकत्वम्, अथ मात्रा =छन्दोवलोकमात्रे तत्प्रादर्शनालोकिसाधम्योलोकिकत्वम्,-इत्यवमेषामुभयसाधार गुणत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तषु छन्दोविचित्यादिग्रन्थेषु वैदिक च्छन्दोऽनुदर्शनतया प्रतिपन्नषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम्; अथार्वाचीनप्रोक्तषु छन्दोभाषाप्राकृतपैङ्गलादिग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलोकिलः च्छन्दोऽमुशासनानन्तरमुभयत्रापि क्रमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् । यद्यप्यत्र मात्राच्छन्दांस्यौपच्छन्दसिकादीनि, मात्रागणच्छन्दांस्यायादीनि, अक्षर च्छन्दांसि न्यङ्कसारिण्यादीनि, तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि-इलेयवं चतुर्धा विभाजयितुनुचितं तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व-लैंकिकत्व-साधारणत्व विवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व-मात्राच्छन्दस्व-क्रमच्छन्दस्त्वधर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् । नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते ? । आहोखिद् वैदिकसमाख्याबलाद्विध्य न्तरमुपस्थाप्यते ‘एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति? ! यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते’ यदि वा वैदिकसमाख्यया लोके प्रयोग प्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दःप्रतिपन्नानामनुष्ठपवि शेषाणां पथ्यावक्रविपुलादीनां वेदापेक्षयापि लोके व्हुलोपचारस्य दृश्यमानत्वात्, इत रेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारतभागवतादिषु प्रायेण प्रयुज्यमानन्वात् । तस्मान्मात्राच्छन्दः:क्रमच्छन्दसोरेकान्तलौकिकत्वेऽक्षरछन्दसस्तु लोकवेदोभयग्माधार जन्व संसिद्धऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तव । अत्रोच्यते-पुराणेतिहासा ट्घुि तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभि स्वान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिना इति नानुवादे लौकिकत्वं ५४ चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापतेः । ननु–‘न्यूनाधिकेनैकेन निवृदुरिजौ sाभ्यां विराटखराजौ,' 'पादपूरणार्थ तु प्रसंयोगैकाक्षरीभावान् व्यूहेदिति ( सर्वा परि.) सूत्रोपदिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत्-सत्यम्; एवमपि प्राजापत्यासुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूह मर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च-चतुर्विंशत्यक्षरावच्छिन्नत्वमाषा यत्रीछन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापल्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरी गायत्रीत्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिखिकलक्षणानि भविष्यन्तीति वाच्यम् चतुर्विंशत्यक्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धः । छन्दस्त्वात्मकविभाज्यतावच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्माप्रसिद्या सप्त च्छन्दांसि-इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत्-अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमिलेवं तावदभिसंधास्यामः । गायत्रीपुरोगमानि हेि चतुरुतराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽपेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वत्कुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्तायुक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया खल्याक्षरत्वाद् गायत्रीत्वमतिप्रसज्येत! । वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतैौ–“चतुरुत्तरैरेव छन्दोभिरेतव्य'मित्युक्त्वा-“एकां Tायत्रीमेकाहमुपेयुरेकामुष्णिहमेकाहमेकामनुष्टुभमेकाहं-बृहत्या पञ्चमास ईयुः पङ्कि मेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः-श्वो विषुवान् भवितेति जगतीमुपेयु इति सूत्रेण गायत्र्यादिभिरहःसाधनोक्तया गायत्र्या अपि चतुरुत्तरच्छन्दस्त्वप्रति पादनाशिल्यक्षुरायाः सुप्रतिष्ठायाश्छन्दस्त्वानभ्युपगमे गायत्र्याश्चतुरुत्तरत्वानुपपत्तः । तथा च तेष्वतिप्रसक्तर्नेदं गायत्रीलक्षणं साधीय इति चेत्-न। तत्र गायत्रीत्वस्येष्टापतेः । तदुक्तं वेदार्थदीपिकायाम्-- “उक्तादिपञ्चकं कैश्चिद् गायत्रीयेव कथ्यते’ इति । तथा चेदं लक्षणं निर्देषमिति चेत् न । सर्वच्छन्दःकनिष्ठच्छन्दस्त्वमित्यत्र हि कान्येतानि सर्वाणि छन्दांसि ? किं तावद् गायत्र्युष्णिगनुष्टबादीनि सप्तच्छन्दांसि सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसीलेतावन्ति सर्वाणि च्छन्दसि विवक्षितानि ? आहो खिद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते ? तत्र न तावदाद्यः, आषगायत्र्यपेक्षया प्राजापत्योणिहः खल्पाक्षरतया गायत्रः त्वापत्तः । तदपेक्षयाधिकाक्षराया आर्षगायत्र्या गायत्रीत्वानापत्तश्च । न चाषभ्य उरिणगादिभ्यः खल्पाक्षराया आधींगायत्रीत्वं प्राजापल्योष्णिगाद्यपेक्षया. चाल्पाक्षरायाः प्राजापलागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आमुरीभ्य उष्णिगादिभ्योऽनल्पा राया एवासुरीगायत्रीत्वप्रसिद्वद्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगतः त्वादीनामिदानीं यावदसिद्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षग्न्वस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तश्च । नाप्यन्यः, उक्ताया देवीगायत्र्या वा गायत्री त्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत् ; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम्, नैवम्! ज्ञानयैव प्रसिद्धि पदार्थत्वाद् । गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तचा युक्तम्-गायत्रीपदनिष्टसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाजिकज्ञानीयविशेष्यताव चच्छेदकत्वाप्रसिद्धौ तादृशविशेध्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धि सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत् अस्तु तर्हि गायत्रीन्वमखण्डोपाधिः; नदवच्छेदेनैव गायत्रीपद प्रसिद्धिप्यास्तामिति चेत् तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेदक स्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामन्दण्डोपाधिन्त्रस्वीकारन्याप्रामा णिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते-चनुशिल्यक्षरावच्छिन्नन्वं गावत्रीत्वमिलेयेव सिद्धान्तः पक्षः । यस्तु निवृदुरिगादिषु दर्शितो व्यभिचारः स नावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजक्रतया न्मल्यामपि तस्यां विकृतौ प्रकृतिलक्षण व्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण स्मृता प्राणिनश्चक्षुष्मत्वलक्षणं व्याहन्यते न वा लालच्छेदाद्विषाणभ्रंशाद्वा सास्रालालककुदयुरविषाणिन्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विंशत्यक्षरावच्छिन्नन्वमेव गायत्रीत्वम् । अथ यदपि प्राजापल्या सुरीदैव्यादिषु व्यभिचारदशेनान्नदं ल६ तासामप्यार्षीविकृतिरूपत्वानतिरेकात् । तथा हि यद् गायत्रे अधिगायत्रमाहितं त्रैष्ट-द्वा त्रैष्टुभं निरनक्षत १ । (ऋ.सं. २३) इति मत्रान्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवार्षीगायत्र्यां चतुर्विशल्य च्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनामुरीत्वम्, अ =छेदेन प्राजापल्यात्वमित्येवं विभागभेदात्रैविध्योपचारः । गायत्रीविभागजत्वाचैतासु गाय त्रीशव्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा ‘यद् गायत्र अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगजबगल्याहत पदं य इन् ताद्वेदुस्त अमृतत्वमानशुः ॥” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः,—गायत्रेऽस्मिलोके गायत्रोऽयमन्निरव्यूढः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिंल्लोके जागतोऽसावादित्योऽ ध्यूढः”–इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, नथापि स्वल्पेन यत्रनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादा भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थ सर्वथा प्रत्याख्यातुमवकल्पते । ४ पद ५५ य सर्वेषामेव श्लोकानां द्विदलत्वं प्रतिपत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्विते यान्येतानि ोकखण्डान्याख्यातानि तेषामेकैकप्रस्तारखरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतुःषष्टितमोनविंशानां समासेन स्रग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैकाशीतितमखरूपस्य तथा सप्ताक्षरप्रस्तार संबन्धिनः सप्तत्रिंशखरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तार खरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपद्यन्त इति द्रष्टव्यम् । अथ ब्रूयात्-मसयोर्जसयोरपि षडक्षरप्रस्तारखरूपविशेषतया पदत्वसंभवात्तयो रपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्माचाख्यायत ? इति । तत्रेदं वक्तव्यम यथा हि सङ्कटकशब्दे-संघ-टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणाच तयोः समासेन सङ्कटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः-एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन–“उदकंपश्यति”-इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येक् मेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ-उदकम्प इति इयतीलेवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीतेिं चान्यः पदच्छेदः । उपरिष्टाहुःखमालोचयतीत्यर्थात् ३, तथा-उ-इति, दकमिति , एशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपादेवहृदाद्यर्थेऽतिशयेन जलं वितक्द इत्यर्थात् ४, इत्थमनेकधा संभवेऽपि खरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्ष् वन्तः, तथेहापि गतिविशेषात्पदविभागाध्यवसायः क्रियते । यत्रैव काचिद्भतिः समाप्रोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्मे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगत खरूपसंभवमात्रेण नानेकपदत्वगतिप्रतिपत्तिर्युज्यते । थथाहि-उद इति उदकमिति कमिति--एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् स चायं समासः पञ्चधा-नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमास ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतखरूपाणा मात्रेडिते नित्यः । यथा-वसन्ततिलकाचरणोर्निल्यसमखरूपयोर्द्धिरुक्तिः १ । यत्र तु समानप्रस्तारानुगतानियतखरूपाणां समुच्चयः, तत्र विकल्पः । यथा-पथ्यावकचरण योरपि भिज्ञसंस्थानयोरभिनिवेशः २ । यदि तु विभिचप्रस्तारानुगतनियतखरूपाणां समुच्चयस्तदा रङ्कीर्णः । यथाः रूपविशेषयोः समुच्चयः ३ । यदि पुनर्विभिधप्रस्तारानुगतानियतखरूपाणां समुञ्चयस्तदा। प्रकीर्णः । यथा दोधाचरणोस्रयोदशैकादशमात्राप्रस्तारानुगतानियतखरूपाणां मध्ये यथेच्छमेकैकस्य संनिवेशेन संसिद्धिः ४ । अथ सोऽयमुपपदसमासो यंत्र-पदभेदेऽप्यख ण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्याश्चतिवृत्तन समुवयेऽप्यखण्डवदु पचारः । यथा वा-समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुवयो वा (१) संमुधिप तयोर्दवतिवृत्तेन समुचयो वा (२) समिति. निपातस्य जलअर्थकोदशब्दस्य रातिवृतेल ५८ समुचयो वा (३) समिनिनिपातस्य उनत्तिवृत्तन समुचयो वेति (४) । संज्ञाशब्दोऽयमस्व ण्डवत् प्रतिपन्नः । अभिप्रायविशेषातु तं तं पदविभागमन्वाचक्षते नैरुक्ताः । एवमिहापि यधायजातौ षष्ठडकारादिभूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाभिनेत व्यस्य निपातरूपत्वाद्विभिन्नपदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचार (५) । एवमेवान्यः त्रान्यत्रापि द्रष्टव्यम् । अथ प्रकारान्तरेणायं समासो द्वेधा-पादखण्डः, पदखण्डश्ध । यत्र समासारम्भ कपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्किः सम्पद्यते, पदखण्डत्वे तु स्यात् । तंत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पृदखण्डस्त्वगर्भित एव । अथ दिल्यविक-पाद्यन्यतमसनासे समस्तयोर्द्धयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्द'मित्यादिवत् द्विरुक्तिर्न समासः । अथ वैदिकानां तु समस्तैकदेस द्विरुक्तयापि छन्द:सिद्धिद्विर्वचनाभावेन समासाभावेन च । यथा त्रिपदा द्विपदा इति समासवादः । अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्ठते-किं तावत् प्रस्तारसिद्धखरूपेषु पदत्वेनाभ्युपगतेषु द्वयोश्चतुर्णा वा सजातीयानां विज्ञातीयानां वा समवायेन छन्दः सिद्धिरस्ति ? किंवा प्रस्तारसिद्धखरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेवळ्यवम्थानमस्तीति । कुत एतत् ? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावन्–विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वाकेन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमन्पदस्य षड्वा केनाष्टवाकेन वा कस्माच्छन्दःसिद्धिरपोह्यते ? यदि तूपदेशलाघवायाधिगमसौकयय वा विरतिमत्पदे यतिव्यवस्थांपेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियति भेदानपेक्षं यतयः प्रकल्प्यन्तामलमर्धजरतीयाभ्युपगमेन । अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्तश्चतुर्विशत्यक्षरादिकाया वाच्यो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतिव्यवस्धया पदसिद्धिं मन्यन्ते । अन्तरेणापि तु यातिं पदव्यवस्थामास्थाय छन्दःखरूपसिद्धिं प्रति जानते । तत्रेयै विप्रतिपत ‘सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि ६० पुरुष एवेदं सर्वं यद् भूतं यच भाव्यम् । उतामृतत्वस्येशानो यदन्ननातिरोहति ५॥ १ ॥ (य. सं. ३१।२) समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः मुसहासति ॥ २ ॥’ (ऋ. मं. ८॥८॥४९) इत्यादौ भावियमिलेयेवं (वह्) इत्येवं च वर्णाभ्युचयेनोच्चारणादष्टाक्षरत्वम् । नदिन्थं वेदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहम्वराणामितरवर्णसमभिव्याहारानु कूल्यप्रातिकूल्यतारतम्यसापेक्ष्यमभ्युचयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा इत्थं व्यूहोऽपि सिद्धो वेदपुरुपाणामुञ्चारण, सिद्धान्वाख्यानं च शात्रं न शक्रोति चिरन्तनव्यवहारसिद्धमर्थमपलपिनुम । अन्न एव पृथ्वीशब्दम्य पृथिवीपृथवी रूपाभ्यामुच्चारितस्यापि दृश्यते विधायकं वैयाकरणवचनम् । यत्र तु न ट् वचनं, सोऽयमन्वाख्यापकदोपो भवतिः न तु व्यवहर्तृणामाद्यानां म्वनन्त्राचार्याणां, नापि वा चिराद् व्यवहियमाणस्यार्थम्येति दिक । अथान्यथा क्रूमः नास्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिग्रकृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोप पादकमैत्रायणीयश्रुतौ यजुर्मत्राणामनुक्रमणिक्रोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःखरूपोपपादनात् ॥ तस्मादुपपन्नो वैदिकव्यवहार इति चेत्-तन्न; छन्दःखरूपसिद्धौ सर्वथैवार्थानपेक्षाय छन्दःसाङ्कर्यप्रसक्त एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्धे । ऋक्सामाभ्यां सन्तरन्तो यजुर्भ रायस्पोषेण समिषा मदेम । इमा आपः शमु मे सन्तु देवी ओषधे त्रायख खधिते मैनै हिँसीः ॥’ इत्यस्यां सप्तत्यक्षरायां विराड्रूपायां ब्राह्मीजगल्यामेकादशाक्षरैश्चतुर्भिरराष्र्यात्रिष्टुभ स्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्या मेकादशाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडाषजगतीत्वेऽभ्युपगते चतुर्विश त्यक्षरावशेषादार्षगायत्रीत्वसंसिद्धः । न च ‘देवतादितश्च'(छ.शा. ३॥६२)इत्याद्यनुशानः दिष्टसिद्धिः । ब्राहीजगल्यामाषजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद्भ गतिसिद्धमार्थिकं विरतिमत्पदमनुरुद्वयैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्,-अतस्तदवस्थमसामञ्जस्यम् ॥ अत्रोच्यते-लौकिकच्छन्दसि तावद् गतिस्तत्रम् । गतिबलापतिता हि यतिर्गत्यनु मानुरोधादेव पञ्चधा खरूपं धत्त । अयतिः, यतिः, विरतिः, विच्छेदः, अवसायश्वति । तत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरतेईट्यमानतया तदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव तत्र नियता पादानुरोधिनी छन्दः सिद्धिः । पादत्वं च पुनरावर्तमानत्वे सतेि विरातिमन्पदत्वम् । यतिमत्पदस्यावृत्तर्विर त्यन्तरितया विरतिमत्पदेतरतया च नैनस्य पादत्वमभ्युपगच्छन्ति । अर्धसमविष मादौ तु पादव्यवहारो ‘रजकाय वत्रं ददातीत्यादौ दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमत्पदत्वानुवर्तनात्नत्वोपपत्तेः । अन्नो नास्ति लौकि कानामनुपपात्तः । अथ वैदिकच्छन्दति अश्विभ्यां प्रातःसवनमिन्द्रेणैन्द्रं माध्यन्दिनम् । वैश्वदेव्यं सरखत्या तृतीयंमाप्त सवनम् ॥ १ इत्येवमनुष्टबादौ गत्यभावेऽपि छन्दःसिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नैवापेक्षा । दैविकार्यविज्ञानसापेक्षं हि वैदिकानां प्रवृत्तेस्तत्र देवखरूपसिद्धयुपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ता या गतेरनुपयोगात् । तस्मादप्रसक्त गतियती नाय्यें प्रसक्त तु तेन निवार्येते । पाद व्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।” (ऋ.सं. ८॥४॥१७) इत्यादिभिर्देवेष्वपि पादध्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भक्ति विशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृतीयश्चतुर्थः पञ्चमादिको यथाविवक्षमपेक्ष्यते । तदनुरोधेनैव गायत्र्यादींना एकपदी द्विपदी त्रिपदीत्यादिभि शकुमतीककुद्मतीयवमध्याभुरिगादिभेदैश्वानेकधात्वसंसाधनात् । तथा च नास्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् । इतेि छन्द:पदवादः । अथ छन्द:पदसंहितावाद ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, न तथा समपादान्ते, तत्र को हेतुः? । अत्र वदन्ति-पदं हि चतुष्पात्त्वसाधम्र्यात् पशुवद् द्रष्टव्यम् । पश्नां हि पादेषु द्वन्द्वे द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथमं द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिधते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, ‘परः सन्निकर्षः संहिता' (पा.व्या.सु. १॥४॥१०९) इति सिद्धान्तात् । अथ पुनः कश्चित् प्रत्यवतिष्ठते । कश्चायं परः संनिकर्षः ? । यदि हि खारसिकाथै मात्राकालाधिककालव्यवायाभावः संहितेतीष्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन् ; यजुःप्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे–“समासोऽव ग्रहो हखसमकालः”–इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरध्यर्धमात्राकालस्य, यतौ द्विमात्राकालस्य, विरतौ तु सार्धद्विमात्राकालस्य, व्यवच्छेदकत्वखीकारापत्त्या तंहिताया दूरापास्तत्वात् । अत्रोच्यते—नेदमवग्रहे तावदकमात्राकालव्यवधान नियम्यते । “अवग्रहे तु –इति याइयवल्क्येन तत्रैः यः कालस्त्वधमात्रा विधायत' तस्मादवग्रहे कचेिदेकमात्रयापि व्यवच्छेद इत्यत्रैव काल्यायनतात्पर्य लभ्यते । युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधी नतया नियमानुपपत्तेः । अत एव ऋक्प्रातिशाख्येसंहिता “पदप्रकृतिः”(२॥१)-इल्या ख्यायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे कचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहिताखरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः खरान्तरितयोः खरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च नैकरूपो विच्छेदकाल क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच तारतम्यसंभवात् । यत्तु “खरान्तरितयोर्मध्यवतीं व्यञ्जनयोः खरः । विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥ १ ॥ विच्छिद्येते व्यञ्जनेन व्यञ्जनान्तरितौ खरौ । व्यञ्जनस्वरयोः कालो विच्छेदस्य न विद्यते ॥ २ ॥ संयुक्तयोव्र्यञ्जनयोर्मात्रापादोऽन्तरं भवेत् । मात्रापादार्धविच्छेदे गुणसाङ्कर्यसंभव समस्तपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः । पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥ ४ ॥ एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् । सैकद्वित्रिचतुःपादा मात्रा सापेक्षवाक्ययोः ॥ ५ ॥ त्रिमात्रा वा चतुर्मात्रा सूक्तपूतौ विधीयते अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६ ॥ श्लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् । विच्छेदे त्वत्र मात्रे द्वे अवसाये ततोऽधिकम् ॥ ७ ॥ इत्येवं केचन व्यवच्छेदनियमाः प्रदइर्यन्ते; तदपि औचित्यमात्रसापेक्षं व्यवस्थान मात्रम् । वर्णमैत्रीवशाद्विवक्षावशाश्च कचित्तदतिरेकदर्शनात् । यथा जायन्ते नव सौ तथापि च नव भ्यांभिसभ्यसां सङ्गमे षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि । चत्वार्यन्यवचःसु कस्य विबुधाः शब्दस्यै रूपाणि त जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥ १ ॥ इत्यत्राद्यपादयतौ अर्धमात्रया द्वितीयपादयतौ पादोनमात्रया तृतीयपादयतावेक मात्रया वा व्यवच्छेदोऽवभासते । तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं १ गवाकू शब्दस्येत्यर्थ । छन्दसिकाः । स्थाननियमश्व वर्णमात्रान्यतरनिबन्धनो संभवति । विभक्तयादीनां वैयाकरणपदार्थत्वेन छन्दःशरीरे तदप्रवेशेन च छन्द खरूपसिद्धेौ तदनपेक्षणान् । उन्नविंशलखक्षरपादे शार्दूलविकडितद्वादशाक्षरस्य यति मत्वमन्वाख्यायते । तदिदं यदि त्रयोदशाक्षरे कृनं स्यात्तत्तर्हि युक्तो वतुं दोषः । द्वादशाक्षरे तु कृतया यत्या छन्दःखरूपसंपादने विभक्तिपूर्वत्वमप्रयोजकमग्रन्ि बन्धकं चेति । न च दोषः संभवति । तत्र विभक्तिः प्राग् नापि व्यु ोऽयं दोष पदयोः खप्रयोज्यपदार्थोपस्वित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकाङ्कायोग्यतेल्या दिवृदासतेः कारणत्वमन्वाख्यायते यतिश्वासत्तिप्रतिबन्धिनी. तथापि नावनः शाब्दबोधप्रतिबन्धः स्यात्, न छन्दसः खरूपहानिः । तत्र यतेरिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिवाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् अत एव परमसन्निकषत्मकसं हितानिबन्धनं सन्धिकार्यमपि न विरुद्धद्यते । तस्मादस्येव नामविभक्तयान्मकयो उदयोर्यत्यवरुद्धयोरप्यासतिरर्थबोधोपयोगिनीति न व्युत्पतिशास्त्रविरोध । अथाप्रयु छादोषदुष्टत्वं स्यादिति चेत्तदपि न । यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भ ऽहङ्कारोऽभूत् खकशिखिजलोव्यैस्ततः संहतेश्च । ब्रह्माण्डं यजठरगमहीपृष्ठनिष्ठाद् विरचे र्विश्व शश्वजयति परमं ब्रह्म तत्तत्वमाद्यम् । १ इत्यादिष्वभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृतपदे यतिप्रतिषेधो निमूल इति चेत्, अत्रोच्यते इह हेि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इलेयको विधिः । यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमिल्यपरो विधिः । तत्र छन्दःखरूपं यद्यपि तत्तद्वर्णसमष्टरर्थ नापेक्षत इति पूर्वेणैव विधिना छन्दःसिद्धिः कृतार्थी भवति, तथापि सार्थकपदवि न्यासेन छन्दःखरूपं सम्पिपादयेिधून् प्रत्ययमपरो विधिरुपतिष्ठत यत्ववरुद्धं विभक्ति कृतपदं न प्रयोज्यमिति । अयं भावः-पदं द्विविधवं यतिकृतमर्थकृतं च । तद्भयवि. धमेवानवच्छिनवर्णपरम्परासापेक्षमिलयवश्यं यतियोग्यस्वाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्रेोति । अर्थानुरोधिनी हि पदयतिर्विभक्तयन्ते स्थानं लभत इत्यवश्यं विभक्तः प्रागनवच दमपेक्षते । अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तः प्रागेव स्थानं लभत इत्यवश्यं विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात्-अर्थगतिमन्तः विषया प्रवर्तमानोऽवश्यं छ न ६५ प्राधान्याद् विभ्रः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रोतुरमनोरञ्जनं स्यात् ॥ १ ॥ अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थनुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिक यतिप्राधान्याद् विभक्तयन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनो रञ्जनं स्यात् ॥ २ ॥ सेयमनवकृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेध शास्रमिति दिक् ॥ इति यतिदोषवाद अथ पञ्चाङ्गतावादः ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं खीक्रियते, तत्तहिं नूनमिदं छन्दो ऽपि छन्दोबद्धं स्यात्; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा षडङ्गः प्रतिविधीयते? । अथ-यदि नेददं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दस सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत्,-सल्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्ट व्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति । अद्वितीयं तु ब्रह्मल्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीलभिमन्यते, तत्तर्हि तस्य व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजःशब्दप्रमाणादि वदस्य ब्रह्मणः खरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तहिं तुल्यं छन्दोवेदे ऽपि । खरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः-भवति नूनं गलध्वपरिच्छितिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तश्छन्दोलिपिच्छन्दस्त्व वत् चाध्वपरिच्छित्तिः ग्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतन । सा साम्येन प्रवर्तनं दृश्यते । आयतनमेव तज्जातीयेतरायतनसाम्यापेक्षया अध्वपरिच्छि त्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य खरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्य चानुभूयते । खमार्गात् प्रच्यवमानस्य च तस्य कृिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयो गश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षङ्किरजैर्भवितव्यमिति चेत्,-सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । खल्पविषयत्वात्त नायमध्वयोगः पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥ इति छन्दोवेदपञ्चाङ्गतावादः । अथ छन्दोविज्ञानसार्थकतावादः । इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वातू । चतुरर्थ हेि शास्त्रमा रभ्यते-अविज्ञातार्वज्ञापनार्थ, हेयार्थनिरसनाथै सामथ्र्यम्-अशेषोद्रेकार्थम्, इतस्वेदोप कारार्थ चेति । तत्रेदं छन्दोविज्ञानशाख नैषामन्यतमं कमप्यर्थ संसाधयितुमीष्ट ५७ नेष्वहःसु ब्रह्मसाम्रोनिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा ? इत्याकाङ्कायाम् “गञ्चसु मा:सु बार्हताः प्रगाथा आप्यन्ते । तेष्वा तेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवकृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम्’-इत्येवं ताण्डिश्रुतौ दाशतयीसमान्नातेनाष्ट्राविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तद् तिरिक्तषु त्रयोदशखहःसु प्रगाथलाभार्थ त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं शक्याः, नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोम पर्याप्तोति; एवमितरत्राऽप्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च “यो ह वा अविदितार्षेयछन्दोदैवतब्राह्मणेन मत्रेण याजयति वाऽध्यापयति वा स्थाणु वच्छंति गर्त वा पद्यते वा म्रियते पापीयान् भनति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात्” (छं.त्रा ३॥७५) इति श्रूयते । मन्त्राणा दैवतं छन्दो निरुक्त ब्राह्मणान् ऋषीन् । कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥ १ ॥ अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च योध्यापयेजपेद्वापि पापीयान् जायते तु सः ।। २ ।। ऋषिच्छन्दोदैवतानि ब्राह्मणार्थ खराद्यपि । अविदित्वा प्रयुञ्जानो मश्रकण्टक उच्यते ॥ ३ ॥' इति स्मर्यते च । भगवान् कात्यायनोऽप्याह–“छन्दांसि गायत्र्यादीनि एतान्यांवे दित्वा योऽधीतेऽनुबूते जपति जुहोति यजति याजयते तस्य ब्रह्म निर्वीर्य मान्दयाम्' भवति । अथान्तरा वगर्त वापद्यते स्थाणु वच्छंति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत्-अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपिन्वा हुन्वेष्टा तत्फलेन युज्यते” इति । तस्मान् सन्येव भूयांसि छन्दःशात्रस्य प्रयोजनानि तद्रिज्ञानमन्तरेण चायं यज्ञवेदो निवर्यो यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं यद्यपि दृष्टान्तमुद्रया नाट्यनृलवाद्यगेयवेदानामुत्तरोत्तरम्य पूर्ववेदोपकारक-मा- ख्यायते, तावतापि छन्दोवेदस्यैव सर्वोपकारकन्त्रमाख्यातं भवति; गेयवेदस्य छन्दो वेदानतिरिक्तन्वान् । नस्मादन्ति वाद्यादिवेदोपकारकत्वं छन्दःशास्त्रस्य !-- अथ किं बहुना? येयं शिल्पविद्या लोके नितान्तफलोपधायकतया प्रतिपद्यते, या नूनमर्थच्छन्दोविद्योपजीव्या भवति-अर्थच्छन्दोविद्यानतिरितैव वा । ‘शिल्पं छन्द’ इति श्रुतेः । मर्व चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्यम् । तथा प्राणिजा नैरपि क्रियमाणं तत्तन्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे व विद्यांनेवन्धा रच नावैचित्र्यात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छिप्पविद्यान्मनाप्यस्य सर्ववेदोपकारकत्वं छन्दःशास्त्रस्य ॥ १ ॥ ६८ यदप्युक्त-नास्य छन्दःशास्रस्य विज्ञातृषु सामथ्र्यविशेषोद्रेकादिफलोपधायकत्वम स्तीति, तद्ग्यत एव प्रत्याख्यातं भवति “अविदित्वा योऽधीते तस्य ब्रह्म निर्वीर्य, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत्, स जपित्वा हुत्वेष्ट्रा तत्फलेन युज्यते'-इत्येवमाचक्षाणेन भगवता काल्यायनेनान्वयव्यतिरेकाभ्यां छन्दो विज्ञाने एव यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्प कत्वं छन्दोविज्ञानस्य । तथाहि-“तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मांसम् अनुष्टुप् स्रावानि, अस्थि जगती, पङ्गिर्मजा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छ न्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते ।”, इत्याख्याय “छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते” (ऐ. आ. २॥१॥६) इत्यारण्यके समाम्रायते तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । तथा तैत्तिरीया अप्यामनन्ति–“प्रजापतिरमिचिनुत स क्षुरपविभूत्वा तिष्ठन् नं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम्’ (तै.सं. ५॥६॥६) इति । तस्म चीयमानमिसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते–“देवा वै मृत्योर्बिभ्यतस्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्” (१॥४॥२) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ अथान्यो भत्रवर्णः श्रूयते “गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि” इति ततश्छन्दसामेषां रक्षानुकूलसंव रणसाधनत्वादस्ति प्रयोजनं छन्दःशास्रस्य ॥ २ ॥ अथ ‘पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः खमात्मानं प्रच्छाद्य पुन स्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तश्छन्दःसंवृतशरीरस्य शत्रुपरेि भावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे–“अर्थेप्सव ऋषयो देवताश्छ न्दोभिरभ्यधावन्”(स.खं. २)इति । “अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषयः देवताः सूक्तहविर्भागिनीः, छन्दोभिर्गायत्र्यादि भिरुपायभूतैस्तद्युक्तमत्रैर्वा ‘अर्थस्य प्राप्तावयमेवोपाय इति’ दृढसंकल्पाः श्रद्धयागच्छ शि'ति हि तदर्थमाह--षड्गुरुशिष्योऽपि । अन्यचायमाह-(स. भा. उपसं.) ‘ऋषिनामाषैगोत्रज्ञ ऋषेः संस्थानतामियात् । एकैकस्य ऋषेज्ञानात् सहस्राब्दा स्थितिर्भवेत् ॥ १ ॥ छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥ २ ॥ तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते यां यां विजानाति नरो देवतामिति निर्णयः ॥ ३ ॥ ऋष्यादिविज्ञानफलमनुभूय सुपूजित खाध्यायस्य फलं पश्चाच्छ्त्या दत्तं प्रपद्यते ॥ ४ ॥’ इति ।

      • तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दःशास्रस्य ।

४४ अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्रमिति तदप्यत एव नावकल्पते । सर्वं हि विधिवाक्यं सावधारणं भवति. न वावधारणामितर निवृत्तिमन्तरा दृष्टम् । यतवेदं छन्दोविधायकं शास्रमतो नूनमितरवारकेणानेन भवेि तव्यमिति सिद्धं हेयोपादेयव्यवस्थाप्रयोजकत्वं छन्दःशास्त्रस्य । सा च हेयोपादेयव्य वस्था त्रेधा ।-विज्ञातव्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव चव जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीतेि, भावाभावातिरेकप्रधाना सैका ॥ १ ॥ अथ अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति” श्रूयते । तत्रानुष्टुभैव यजेत न बृहत्या न गायत्र्या, तथा बृहयैव गायेत नान्यथा, एवं गायत्र्यैव तुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥ २ ॥ अथ-“पादस्यानुष्टुब् वक्रम्’ ‘न प्रथमात् स्रौ०” “द्वितीयचतुर्थयोरश्चेति' सूत्रेभ्यो वक्रेषु, तथा “खरा अर्द्ध चाय्य द्वेम्” “अत्रायुड्न ज्’ “पष्टो जिति” सूत्रेभ्य आर्यासु िवधिनिषेधप्रधाना तृतीया ॥३ ॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचवायाः ॥-॥ ३ ॥ (१ ) अथ यदप्युक्तं-नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्रारम्भमसम्भवाच्छन्द:खरूपावगमस्यैका न्तमुपयुक्तस्य ॥ “अनुष्टुभा यजति, बृहल्या गायति, गायत्र्या स्तौतीति' श्रूयते । नत्र न ज्ञायतेकानुष्टुप् ? का वृहती ? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते, तत्रैतांस्तावदच्छान्दसिको वृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पङ्किविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इलेवमध्यवस्यति । नथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरिल्य वश्यमेषां खरूपज्ञानायोपयुज्यते छन्दःशास्रारम्भः ॥ १ ॥ यदपि तैत्तिरीयका आमनन्ति-“तद्यथा ह वै सूतग्रामण्यः-एवं छन्दांसि । तेष्वसा वादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीलेव'-इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहल्या स्तैौतीत्यर्थप्रतिपतेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येतेि नामधेयावगमार्थमुपयुज्यते ॥ २ ॥ अथामनन्ति-“व्यतिषक्ताभिः स्तुवते”–इति । न चान्तरेण छन्दोवेदमृत्वः शाक्या व्यतिषक्ताः कर्तुमित्युपयुज्यते छन्दःशास्रारम्भः ॥ ३ ॥ भूयांसश्वार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥४॥ इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊध्र्वमनुक्रमिष्यामः । बह्वचानां श्रुतौ तावदान्नायते–“प्रजापतिर्वै यज्ञे छन्दांसि देवेभ्यो भागधेयानि व्यभजत् । स गायत्रीमेवामये वसुभ्यः प्रातःसवनेऽभजतू, त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यन्दिने जगतीं विधेयो देवेभ्य आदित्येभ्यस्तृतीयसवने । अथास्य यत् खं छन्द आसीद नुष्टुप्-त्वं न्वेव देवानां पापिष्ठोऽसेि, यस्य तेऽहं खं छन्दोऽस्मि यां मोदन्तमभ्युदौ हीरच्छावाकीयामभीति । तदजानात् स खं सोममाहरत् स खे सोमेऽयं मुखमभि पयोहरदनुष्टुभम् । तस्मादनुष्टुबग्रिया मुख्या युज्यते” (ऐ. ब्रा. १२॥२) इति । तदे तच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्रोल्येतदर्थ विज्ञातुम् ? अतो दिव्यवेदार्थप्रतिप त्यर्थमारम्भणीयश्छन्दोवेदः ॥ १ ॥ अथो पञ्चवीर्य वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एका दशाक्षराणि पदानि तेन त्रिष्टम् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराष्ट्र तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्रुते । अन्नादो न्नपतिर्भवति अश्रुते प्रजयान्नार्द य एवं विद्वान् विराजौ कुरुते (ऐ. ब्रा. १॥६) इयेवं विराजोऽश्रवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्रोल्यन्तरेण च्छन्दोवेदमित्या रम्भणीयश्छन्दोवेदः ॥ २ ॥ सर्वेश्छन्दोभिर्यजेदित्याहुः सर्वे छन्दोभिरिष्ट्रा देवाः खर्ग लोकमजयंस्तथैवैतद्य जमानः सर्वेश्छन्दोभिरिष्टा खर्ग लोकं जयति ।...एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतमामिव क्रियन्ते । एतैर्ह वा. अस्य छन्दो भिर्यजतः सवैश्छन्दोभिरिष्टं भवति य एवं वेद” (ऐ. ब्रा. २॥३) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां खरूपं ? कानि वान्यानीति न तत्त्वतः शक्रोल्यवधारयितुमच्छा न्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥ “स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति ततू सुविदितमि'ति (ऐ. ब्रा. १०॥८) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हेि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥ ४ ॥ तद्यदाग्नेः:श्या यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षराभवति” “त्रयस्त्रिंशद्वै देवाः—अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेवं तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते” (ऐ. ब्रा. १२॥११) । तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानी यामित्यारम्भणीयश्छन्दोवेदः ॥ ५ ॥ ‘न्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः कुर्याद् ग्रीवासु तद्भण्डं दध्यादीश्वरो ग्लावो जनितोः । (४ ४८ ८४ तस्मात् सछन्दस एव कर्तव्या न विछन्दसः’ (ऐ.ब्रा.४1८) इत्युपसदः सछन्दस्त्वकरण मनुज्ञायते । तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणभिल्यारम्भणीयश्छन्दोवेदः ॥६॥ गायत्रीं ब्राह्मणस्यानुबूयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसं गायत्री । तेजसैवैनं तब्रह्मवर्चसेन समर्द्धयति ।“त्रिष्टुभं राजन्यस्यानुबूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति ।“जगतीं वैश्यस्यानुब्रूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समर्द्धयति” (ऐ ब्रा.५२) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुभा त्विन्द्रियं वीर्यमोज जगाल्या च पश्चादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञा नमित्यारम्भणीयश्छन्दोवेदः ॥ ७ ॥ चतुरुत्तैरैवै देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः । अभिगर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिहल्या मित्रा वरुणौ पङ्कथेन्द्रत्रिधुभा विश्वेदेवा जगत्या । ते एते अभ्यनूच्येते--अमेर्गायत्र्यभवत् । सयुग्वेति । कल्पते ह वा असै योगक्षेमः । उत्तरोतरिणीं ह श्रियमश्रुते अश्रुते प्रजान मैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सन्नि'ति (ऐ ब्रा ३७॥२) हेि श्रूयते । तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्य माधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां वतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणी ४४ ७१ ४ ‘यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्बगल्याहित पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदे”ति (ऐ.ब्रा.१२॥१) श्रूयते । तदतश्छन्दःप्रतिष्टापदं विदित्वामृत त्वमश्रुवीयेल्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥ “तं सप्तभिश्छन्दोभिः प्रातरहृयन् । तस्मात् सप्तचतुरुत्तराणि छन्दांसि प्रातरनुवाकेऽ नूच्यन्ते ।” इति हि तैत्तिरीयका आमनन्ति ! मैत्रायणीनामध्वरादिविधावप्यान्नायते । देवेभ्यः प्रातर्यावभ्योनुबूहति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतद् नुवाच आह’-इति । तथाचैतरेयकेऽपि ‘देवेभ्यः प्रातर्यावभ्योहोतरनुबूहीत्याहाध्वर्यु । एते वाव देवाः प्रातर्यावाणो यदग्-ि रुषा अश्विनौ । त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति ।. आस्य देवाः प्रातर्यादा हृवं गच्छन्ति य एवं वेद” (ऐ. ब्रा. ७॥५) सप्तामेवानि छन्दांस्यन्वाह,“सप्तोषस्याकि छन्दांस्यन्वाह....सप्ताधिनानि छन्दांस्यन्वाह-सप्तधा वै वागवदत् । तावद्वै वाक् लोकाः । एषामेव लोकानामभिजिलै (ऐ.ब्रा.८५७) । तदाहुः-कथमनूच्यः प्रातरनुवाद इति । यथाच्छन्दसमनूच्य:प्रातरनुवाकः । प्रजापतेर्वा एताब्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतिर्यो यजते ।” (ऐ.ब्रा.७॥८) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेण नुववनं साधीयः संभवतीत्यारम्भणीयश्छन्दोवेदः ॥ १० ॥ ७२ ‘तदाङ्गः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसेि प्रजनयेदिति । एषा वाव त्रिरनूक्ता सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजातिः ।” (ऐ. ब्रा. ७॥६) इति श्रयते । तदतश्छन्दः:प्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥११ ।। “अनिर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः । आझावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरंयं निर्वपन्ति । अन्निर्वे सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्ये तन्वौ यदमिश्व विष्णुश्च । तद्यदाझावैष्णवं पुरोडाशं निर्वपन्ति । अन्तत एव तद्देवानृक्षुवन्ति तदाहुर्यदेकादशकपालः पुरोळाशो द्वावमाविष्णू । कैनयोस्तत्र कृप्तिः, का विभक्ति रिति । अष्टाकपाल आझेयोऽष्टाक्षरा वै गायत्री गायत्रममेश्छन्दः त्रिकपालो वैष्णव हिींदं विष्णुव्र्यक्रमत । सैनयोस्तत्र कृप्तिः सा विभक्तिरि” (ऐ. ब्रा. १॥१) त्यान्नायते । तत्रैवमेकादशकपाले देवतयोः छुप्तिविभक्ती कर्तु पारयेमेल्यारम्भणीयश्छन्दोवेदः । १२ ।। 'तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिग् । वाग्वा अनुष्टुप् । श्रीवै यशश्छन्दसां बृहती । पाङ्गो वै यज्ञः । ओजो वा इन्द्रियं वीर्ये त्रिष्टुप् । जागता वै पशवः ।’ (ऐ. ब्रा. १॥६) इति श्रूयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरिल्यारम्भणीयश्छन्दोवेदः ॥ १३ ॥ “ते देवा अबुवन्-विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्ष रभाजः करोति । अक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत-अनायतनवान् स्यादितेि अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्त्रे : वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति । यं कामयेत-आयतनवःः स्यादिति । विराजस्य यजेदायतनवन्तमेवैनं तत्करोति ।” (ऐ. ब्रा. १२॥११) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमेिल्यारम्भ १४ "या.धृता स वषट्कारः***यानुमतिः सा गायत्री “याराका सा त्रिष्टुप्•या सि नीवाली सा जगती“या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते । एतैर्ह वा अस्य छन्दोभि र्यजतः सवैश्छन्दोभिरिटं भवति य एवं वेद । (ऐ. ब्रा. १३३) यः सूर्यः स धाता स उ ; एव वषट्कारः•या द्यौः सानुमतिः सो एव गायत्री“योषाः सा राका सो एव त्रिष्टुप •या गौः सा सिनीवाली सो एव जगती“या पृथिवी सा कुहूः सो एानुष्टुप् । एतानि वाव सर्वाणिच्छन्दांसि। गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हियज्ञे प्रतमामिव क्रियन्ते” (ऐ. ब्रा. १५॥४) इत्यादैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्या जायते-“गायत्र्यनुमतिः । त्रिष्टुब् राका। जगती सिनीवाली। कुहूरनुष्टुप् । धाता वषट् कारः । या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका । या पूर्वामावस्या सा सिनीवाली योत्तरा सा कुहूः । चन्द्रमा एव धातु.” इत्यादि । तदन्तरेण च्छन्दोवेदमशक्यमासामनुम तिराकासिनीवालीकुहूनां सर्वच्छन्दोभिः:सारूप्यमवगन्तुमित्यारम्भणीयश्छन्दोवेद ॥१५॥

      • त्रिषु

तथेत्यब्रवीजगती । तां वे मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधातू सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एका दशाक्षरा त्रिधुप् । द्वादशाक्षरा जगती ।“एकं वै सत्तत्रेधाभवत्। तस्मादाहु दतव्यमेवं विदुषे इति । एकं हि सत्तत्रेधाभवत् ।” (ऐ. ब्रा. १३४) इति हि सौपर्णकमाख्यानमा ख्यानविदामामनन्यैतरेयकाः । को ह्येतदर्थ विज्ञापयितुं शक्रोति यावता याथात्म्येन च्छ न्दोवेदं न जानीय:दिल्यारम्भणीयश्छन्दोवेदः ॥ ॥ १७ ७४ गा० ॥ “आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाक्ादाझीधेऽजुहवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवगों लोकः तेऽबुवन्ना ङ्गिरस आदित्यान्-क स्थ ? क वः सद्भवो हव्यं वक्ष्याम ? इति । छन्दःसु इत्यबुवन् । गायत्र्यां त्रिषुभि जगत्यामिति । तस्माच्छन्दःसु सद्भव आदित्येभ्य आङ्गिरसी प्रजा हव्यं वहन्ति ।” इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भय आदित्येभ्यो हव्यं वहन्तीति जानीयामेलयारम्भणीयश्छन्दोवेदः ॥ १८ ॥ मैत्रायणीयानामाम्रायते “गायत्रीं च सम्पादयति जगतीं च । तद्धे छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्वे चछन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पहूिं च । तद्वे च्छन्दसी एकं छन्दोऽभिसम्पादयति वृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् ।” इत्यादि ।

क० त्रि० ॥ ११ ११ १२ प० वृ९ + बृ ९ | बृ ९ + बृ ९ | वृ९+ बृ९ ऐतरेयकेऽपि “तस्या वाचोऽवपादादबिभयुः-तमेतेषु सप्तसु छन्दःखश्रयन् । यदश्रयन् । तच्छूयन्तीयस्य श्रायन्तीयत्वम्-यदवारयन्-तद्वारयन्तीयस्य वारयन्ती यत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्य पादधुः । तेषामतित्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतमेवास्पृशत्-द्वाभ्यामक्षः राभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा देवाक्षरा बृहती-यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः-द्वादशाष्टकाः-द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन्-तानि निवर्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुब बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्किहतीमत्यरिच्यत । तस्यामेता नि चत्वार्यक्षराष्घपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णिग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुप् बृहतीमत्यरिच्यते । तस्या मेतान्यष्टावक्षराण्यपाच्छद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरक्षरैगर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्या मेतानि द्वादशाक्षराण्यपच्छिद्यादधान् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् ॥” इल्यान्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्मिगनुष्टुभामनुद्भवनमन्यासां च पङ्कित्रिष्टव्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्यारम्भणीयछन्दोवेदः ॥ १९ ॥ इतीमान्यन्यानि चैवंविधानि भूयांसेि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेद ॥२०॥ अथ कश्चिद् ब्रूयात्-यान्येतानि प्रयोजनान्युक्तानि ततो नु खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राष्ट्रोति; न पुनलैंकिकानामपीति । तत्रोच्यते त्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तल यदि–“घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत् ?”–इति न्यायेन लौकिकान्यपि दश्र्येरन्: तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञानसौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श लैौकिकानां दिग्दर्शनेनानुगृह्णाति भग वान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तांने यथावदवगम्य तद्रवनाभिनयादिना कृतकृत्यः कतिानन्दमासादयेत् ॥- काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥” (का. प्र. १॥२) ४८ इति हि भूयांसेि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्वोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति । तस्माञ्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महील्यपेक्षमाणानामारैम्भः णीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैङ्गळे-जेम ण सहई कणअतुला तिलतुलेिॐ अद्ध अद्वेण । तेम ण सहई सवणतुला अवृच्छन्दै छन्दभङ्गेण ॥ १ ॥ अबुह बुहार्ण मज्झे कव्वं जो पढइ लक्खणविहूणम् । भूअगालगाखगाहं सीसं खुडिओ ण जाणेइ ॥ २ ॥ इति । यथा न सहते कनकतुला तिलतुलितमद्धौद्धेन । तथा न सहते श्रवणजुला अपच्छ ब्दस्कं छन्दोभङ्गेन ॥ १ ॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलझखङ्गेन शीर्ष खण्डितं न जानाति ॥ २ ॥ इति हि तदर्थः । तदिदमपुच्छन्दस्कं लक्षणविहीनं मा प्रयुङ्क्ष्महील्यारम्भणीयं इतेि छन्दोवेदसार्थकताबादः ।

  • अथ

किं तावच्छन्दसां तस्वम् ? का विभक्तिः ? किं लक्षणम् ? किं प्रयोजनम् ? इत्या दयश्छन्दःशास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्ममहानुभावैश्छन्दःसमी क्षायां सम्यङ् न्यरूरुपेिषतेति तेषामेवात्र सङ्कहोऽकारि । तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते । तावन्महनीयमहिङ्कोऽपौरुषेयाद्वेदराशेगर्गायत्र्यादिच्छन्दसां यज्ञकर्मणेि विनि युक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्कया तत्र च निर्दिश्यते । पादसङ्रूयामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिः प्रस्तावना । । च्छन्दोहानिर्भवति । तदुक्तम् न वा एकेनाक्षरेण च्छन्दांसि वियन्ति, न द्वाभ्याम्' (ऐ. ब्रा. १. ६ ) *न न्यच्छन्दो भवति. न द्वाभ्याम्’ (सां. ब्रा. २७. १ ) इति । ततो ब्राह्मणग्रन्थेष्वि तस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसाङ्कयायनापस्तम्बादिषु तदुपयोगिनः छन्दसां लक्षणान्यपि ब्राह्म णारण्यकादिभ्यो निष्कृष्य पृथङ्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् । तत्र त्रिपदा गायत्री ( १ ) उष्णिकू (२ ) पुर उष्णिक् (३) ककुप् ( ४ ) विराट् च पूर्वा (५) चतुष्पदोत्तरपदा विराट् (६) बृहती (७) सतो बृहती (८) जगती (९) अनुष्टुप् (१०) त्रिधुप्र च ( ११ ) पञ्च पङ्के ( १२ ) ( १३) स हि शधे न मारुत'मेित्यष्टौ (१४ ) द्वौ द्विपदायाः (१५) तेऽष्टाक्षराः प्रायेण (१६) द्वादशाक्षरा जगत्याः (१७) तृतीयैौ चोष्णिगूबृहत्योः ( १८ ) सतोबृहत्याश्च प्रथम तृतीयैौ ( १९ ) मध्यमः ककुभः (२०) प्रथमः पुर उष्णिहः (२१ ) एकादशाक्षरा त्रिष्टब्विराजोः (२२) उत्तरस्या दशाक्षरः (२३) तामक्ष रपङ्किरित्यप्याचक्षते (२४) पञ्चभिः पञ्चाक्षरैः पदपङ्गिः (२५) पळप्यष्टाक्षरा जगत्याः (२६) एकेन द्वाभ्यामित्यूनके निवृत् (२०) अतिरिक्त भुरिक (२८) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पञ्चा (२९) गायत्र्युष्णिगनुष्टुपूबृहत्यो पङ्किश्च त्रिषुटुप्जात्यावेित्यानुपूब्र्य छन्दसाँ धतुर्विंशत्यक्षरादीनां चतुरुत्तराणाम् (३० ) ( सां. श्रौ. सू. ७. २७ ) इति । इदमेव मूलं छन्दःशास्महातरोरिति मन्यामहे । अत्रैकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचूद्भुरिगिति संज्ञाविशेष उच्यते; पिङ्गलाचार्येण पुनः ‘ऊनाधि केनैकेन निवद्भरिजौ । द्वाभ्यां विराट्स्वराजौ ।' (३. ५९-६०) इत्युक्तमिति शास्त्र ोत्तरोत्तरं परिणततावसीयते निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यैौ वैदिकच्छन्दसां णानि दर्शयन्त्यावपि पिङ्गलादूध्र्वमेवाविभूते इत्यनुपदमेव दर्शयिष्यते अथाधीयमानेष्वेवान्नायेषु केषाञ्चनचर्चामर्धच पादानां च श्रु न्दधानाः परमर्षयस्तत्राक्षरपरिच्छेदं लघुगुरुनियमं च निदानमव ौकिकच्छन्द- दीधरन् । तानेव चात्रेड्यात्रेड्य स्वयं वृत्तानि विरचयामासु लक्ष त्तसाधकं पश्यन्तो मात्रावृत्तानि कल्पथाम्बभूवुः । दृश्यन्ते हि नानाविधवृत्तानां मातृकायमाणा भञ्चभागा वेदे । यथा हृदिस्पृगस्तु शन्तमः' (ऋ. सं. १. १. ३१ ) इति प्रमाण्या पूषण्वते ते चकृमा करम्भं' (ऋ. सं. ३. ३. १८) इतीन्द्रवज्राया

  • स्तुहि श्रुतं गर्तसदं युवानं’ (क. सं. २. ७. १८) इत्युपेन्द्रवज्राया

“अर्मी थ ऋक्षा निहितास उचा नर्चकं दृश्रे कुह चिद्दिवेयुः ।' (ऋ. सं. १. २. १४ ) इत्युपजाते इन्द्रासोमा दुष्कृते मा सुगं भूत्’ (ऋ. सं. ५. ७. ६) इति शालिन्याः । भा देवानामभदः केतुरझे' (ऋ.सं २. ८. १६) इति वातोम्यः । य न दुर्गाद्वसवः सुदानवः’ (ऋ. सं. १. ७. २४) इति वंशस्यस्य “यूना ह सन्ता प्रथमं वि जज्ञतुः” (ऋ. सं. ७. २. १९) इतीन्द्रवंशाया अथा न इन्द्र सोमपा गिरामुपभुर्ति चर ' (ऋ. सं. १. १. १९) इति तराचस्य एवमेवान्येषामपि वृत्तानां मूलभूताः पादाश्चार्धर्चश्च तत्र तत्र शतश उपलभ्यन्ते ततश्च वेद एव मूलं लौकिकानामपि छन्दसामेिति युक्तमुत्पश्याम तत्रैवं द्विविधानामपि च्छन्दसां लक्षणविधायकं शास्रमिदमाविरकार्षीत्तत्र भवान् पिङ्कलनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थे छन्दःशास्रस्य विदमेव पुराणतरमार्ष वैदुिःखैौकिकानामपि च्छन्दसां लक्षणसङ्गहपरस्यास्य वैदिक वेदाङ्गता न पादः लौकिकसंज्ञा तु ‘प्राधान्येव डवपदेशा भवन्ति’ इति न्यायेनैवेति न किञ्चिदत्याहित पिङ्गलाचार्यकृतच्छन्दःशाखात्पूर्वमपेि शाखेऽस्मिन् क्रौष्टुकि-यास्क-ताग्डि सेतव-काश्यप-रातमाण्डव्यप्रभृतीनां शास्त्राण्यासिित पिङ्ग प्राचीनाश्छन्दः- लकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौषुकिः-बौधायनीये शास्त्रकाराः । भारद्वाजगोत्रकाण्डे “भृष्टयो भ्रष्टुभिन्द्यः क्रोष्टुकय:’ इति श्रुतानां क्रोष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीनः, यती यास्केनापि स्मर्यते—‘द्रविणोदा इन्द्र इति क्रौष्टकिः’ (निरु. ८. २) इति । यास्कः-आपस्तम्बेन भृगुषु पठितः-'यास्कबाधूकमौनमैकाः’ इति । अर्य निरुक्ताख्यनिघण्टुभाष्यप्रणेता 'यास्को मामृषिरव्यग्रेो नैकयज्ञेषु गीतवान् ।’ (शां प. ३४३. ७२) इत्यादिना महाभारतेऽपि सर्यमाणः । ताण्डी-‘ऋषिरासीत्कृते तात ! तण्डिरित्येव विश्रुतः ।' (अनु. १६. १) इत्या दिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । ‘ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ ! भविष्यति न संशयः ॥' ( अनु. १६. ७०) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् । सैतवविषयेऽधिकं किमपि न ज्ञायते । केवलं लौकिकच्छन्दोलक्षणविधायकशा कर्ताथमासीद्वित्यनुमीयते । काश्यपस्तु-मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणी क्रियते ‘तत्र भगवता सूत्रकारेण काश्यपेन...' (पृ. ६) इति । कृष्णशर्मणेो ध्वमतानुयायित्वातू, मध्वाचार्यस्य च १२३९ शाकाब्दे पिङ्गलसंवत्सरे लोकान्त २५याणसैतिह्यविद्धिरवधारितत्वात्, तदूध्र्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्य काश्यपसूत्रस्यासादनमिदानीमपि नासम्भदनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमु पलभ्यते । तत्कर्ता छन्दःसूत्रप्रणेता च दशाश्यप एक एवोत भिन्न इत्यवधारयितुं रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरद्र्पणे भरद्वा जाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनस्त्रे भृगुगणे आश्व लायनसूत्रे तर्पणप्रकरणेऽन्यत्र च बहुषु अन्थेषु श्रुतः । महाभारते च (आदि १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्म शास्रमपि रातमाण्डव्यप्रणीतमस्तीति स्मृतिसारसमुच्चयादिपर्यालोचना प्रती यते । तत्र रातमाणव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्कलिखितवत्सम्भूय ग्रन्थकर्तृत्वनिमित्तक एव स्यात् । एतदतिरिक्ता अन्येऽपि छन्दःशास्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुम र्हन्ति, यन्मतमसौ ‘एकीयम्’ (५. १५) इति निर्दिशति । परं तद्विषयेऽविदित शेिषा जोषमेवावतिष्ठामः । अथ पिङ्गलाचार्यादूध्र्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् प्रन्थानालोचयामः । तत्र शौनवकीये प्रातिशाख्येऽन्यैः षोडशादिभिस्त्रिभि पिङ्गलाचार्यादुत्तर- पटलैर्वेदिकच्छन्दसां लक्षणानि निरूपितानि । शौन कालिकाच्छन्दो- कश्ध नितान्तं प्राचीन इति विमर्शकः• । परं वयमेिमं प्रन्थकाराः । पिङ्गलादूध्र्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दःशास्रा पेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शाखे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्य दपि गमकं यच्छन्दःशास्त्रे न्यङ्कसारिण्याः ‘स्कन्धोग्रीवी क्रौषुकेः । उरोबृहती यास्कस्य' ( ३. २९-३०) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्राति शाख्ये तु '-न्यङ्कसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥'( १६ ४३) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्दःशास्त्रस्य प्राचीनतावचनेनैव सेिद्धयति । किञ्च दृश्यते प्रातिशाख्ये ‘यजुषां षट् । साम्रां द्विः । ऋचां त्रिः’ (२ ६-८) इति छन्दःसूत्राणामनुवाद् इच, ‘यजुषां षड़चां त्रिःषट् साम्रां द्वादश सम्पदि ।' (१६. १२) इति । तस्मात्प्रातिशाख्यादपि छन्दःशास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां सङ्कहीता एवास्माभिरिति नात्र पुनरुच्यन्ते । कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनस्वं निर्विवादम् । छन्दःशास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः ‘न्यूनाधिकेनैकेन निचूदुरेिजैौ । द्वाभ्यां विराट्स्वराजैौ' (छ ३. ५९-६० सर्वा० ३. ४-५) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च ‘अर्थ च्छन्दांसि’ इत्युपक्रम्य तृतीयाद्येकादशान्तैः खण्डैग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुःसर्वानुक्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रम सूत्रान्मात्रयापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति । अझिपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पादाधिकारः, उस्कृत्यादंनि च्छन्दांसेि-आर्यादिमात्रा वृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपित मुपलभ्यते । एतञ्च सर्वमपि पिङ्गलोत्कस्य छन्दःशास्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तत्र–“छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२८-१ ) इति । छन्दःशाखे शुद्धांशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुप एतत् । गरुडपुराणे पूर्वखण्डे २००७ तममारभ्य २१ २ पर्यन्तं षड्भिरध्यायैः क्रमेण परिभाषा, मात्रात्तानि, समवृत्तानि, अर्धसमत्तानि, विषमवृत्तानि, प्रस्तारादि च वर्णितं दृश्यते । . अत्र कतिचेिच्छन्दःशास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्ष उणानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छास्रादुत्तरकालिकमेव, ‘तावद्धं तदुः णितं द्विद्वनं तु तदन्ततः । परे पूर्ण परे पूर्ण-' इति तदनुवाददर्शनात् । नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये-‘लौकिकं वैदिकं चापि छन्दो द्विवि धमुच्यते ।' इत्युपक्रम्य गणसंज्ञाः, समार्धसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं चव निरूप्य ‘इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने ! ।. प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥ २१ ॥’ इत्युपसंहृतम् । अत्र वृत्तानां प्रातिस्विकलक्ष विप्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दःसामान्यल क्षणमभिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा ‘दिकात्रमेतत्कथितं नरेन्द्र ! विस्तार जिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वत्कुम् ॥२०॥ इत्युपसहारः कृतः । एतावन्त एवास्मत्सन्दृष्टा आषाश्छन्दाप्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दःशास्त्र मेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्ण च । अथ कोऽयं पिङ्गलनागः ? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते—‘निष्टानको हेमगुहो नहुषः पिङ्गलनागः पिङ्गलस्तथा ।' ( आदि. ३५. ९ ) इति । नासँौ छन्दःशा स्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरण श्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्सु “बोधिर्नगः सैौगमाक्षि क्षीरयोरिकेिरेव च ।' (१९६. ६) इति श्रुतस्य नगरस्य पुत्रः; तत्रैव ‘ज्ञात्वायनी हरिर्वाश्यः पैङ्गलश्च तथैव च ।’ ( १९६. ३२) इति श्रुतस्य पैङ्गलस्य पिता चार्य पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे । एतेन महाभाष्यकारं पतञ्जलेिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्या ख्याताः । किञ्च महाभाष्ये नवाह्निके पैङ्गलकाण्व' (आ.ि ९ सू. ७३) शब्द शैनात्, भाष्यात्प्राचीनायामृग्वेदसर्वानुक्रमण्यां छन्दःशास्त्रीयसूत्रानुवादस्योपदर्शित त्वाञ्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् । वामनपुराणे प्रातःसरणीयेषु-‘सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासु रिपिङ्गलौ च । ( १४. ३५) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसा हचर्यात् । स्कान्दे काशीखण्डे च–‘गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम्। लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदंग्दिशि ॥' (५५. २) इति शिवलिङ्गप्रतिष्ठापकत्वेनो पवर्णितः पिङ्गलोऽयमेव भवितुमर्हति,'अस्य ‘शिवप्रसादाद्विशुद्धमति'त्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु-सूश्यते हि भगवता पिङ्गलेन पाणिन्यनुजेन (७) इति लिखांते, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदशितै प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति ‘यथा मकारेणापिङ्गलस्य सर्वगुरु त्रिकः प्रतीयेत' (मी. भा. १. १. ५) इति वचनदर्शनाच्छवरस्वामिनः पूर्वका लिकत्वमात्रमविप्रतिपन्नमभ्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुनिरूप्य शुचेति वयमप्यन्तनस्तद्विषये वाचवयमतामेवोररीकुर्म: । निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयने । तथा हि तद्देशोद्भवस्त्रीषु रूढो 'अपरान्तिका' ( ४. ४१ ) *वानवासिका' पिङ्गलस्य देशः ( ४. ४३) इति शब्दो छन्दःशास्त्रे वृत्तनामत्वेनायं प्रायुद्भः । अपरान्तिका ‘पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः । वानवासेिका 'कोङ्कणविषयात् पूर्वेण वनवासविषयः, तत्र भवाः’ (२. ५. २६, .२) इति वात्स्यायनसूत्रव्याख्याजश्रमङ्गला ! 'प्राच्यवृत्तिः’ ‘उदीच्यवृत्तिः (४.३७-३८) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव ‘छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं' ( २.२६) इति पञ्चतत्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरस्तः सङ्गच्छते । अतो दक्षिणाकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशाखे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान् भावानाविष्कुर्वन्ति, काश्चन्न भात्रासमकं पदचतुरूध्वं गच्छन्त्यो छन्दःशाखेत्र माणवकाक्रीडितकमात्रेद्धयन्ति, काश्चिन्मत्तमयूरसेवेि कुटु श्रत्तसंज्ञाः । मेितलतालितमनोहरं पुष्पिताग्राभिः शास्वाभिरुपशोभितयु द्यानं विचरन्ति, काश्चित् हलमुखीं पृथ्वीं यत्रमतीं शालिनीं च वितन्वन्ति, काश्चन हरेिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविनृम्भितं काननं सेवन्ते, काश्चित्तविलम्बिवष्टषभगजविलासितं जुषन्ते, काश्चन विद्युन्माला प्रभाभासुरं वातोर्मिप्रेरितजलधरमालोद्धतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादित क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चि चाश्धललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां स्मारयन्तीत्यही सर्वतो मुखी सूक्ष्मनिरीक्षणशक्तिराचार्यस्य । एतासां सम्यग्विमर्श ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । यद्यप्येता आचार्यवर्येण यथारुचि कल्पिताः-प्राचीनैः कश्यपादिभिश्च विहिता समादृता इति न तत्र कश्चन पर्यनुयोगाः, तथापेि कासांचित् वृत्तनाम्रामु- संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा-षडक्षर पपत्तिः । पादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या । पठ्यमाना दुतं वत्रं सर्पतः सर्पशिशोरनुकरोतीति भुजगशिशुस्मृता । दुतं वि लम्बितं च पठ्यत इति दुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तम न यूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्ती मन्दाक्रान्ता । याघ्रस्य मुतिद्ध दशहस्तेति प्रसिद्धेद्वदशाक्षरेपु यतिनच्छार्दूलविक्रीडितम्,-इत्येवमादि द्रष्टव्यम् । सङ्ख्येयपरैः पदैः मङ्रख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणिनविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्य कोऽपि ग्रन्थोऽन्ति न वेति न ज्ञायने । प्राकृतपिङ्गलस्य कर्ता त्वन्य नेत्याहुः । तत्र बहु वक्तव्येऽपि विस्तरभया द्विरम्यते । अदृश्छन्दःशास्त्रं दुरूहसूत्रमयत्वाद्वयाख्यानम्मापेक्षमेित्यत्र न कोऽपि संशयः ! छन्दःशान्त्रस्य व्याख्यानमेपा हलायुधप्रणीता वृत्तिरेवेति केचित् । तस्याः व्याख्यानम् । प्रथमत्वे मानं तु ‘मृतसञ्जीवनी'ति समाख्यैव । यद्यपि हला युधवृत्तौ ‘केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते ( १. १० ) इत्यादि दृश्यते; तथापि तत्सम्प्रदायमनुलक्ष्येवोक्तं, न लिखितटीकापु न्तकम् । यतो व्याख्या नाम ग्रन्थस्यार्थबोधिकेव रक्षिकापेि भवति । न च हलायुधेन छन्दःशास्त्रस्य मूलं सम्यगुपलब्धम् । दृश्यन्ते हि बहून्यावापोद्धापस्थलान्येतदीयवृत्तौ । था-“उक्तम्, अत्युक्तम्, मध्यम्, प्रतिष्ठा, सुप्रतिष्ठति चतुरुत्तरवृद्धया चतुरक्षरादिः विंशत्यक्षरान्तं पुरस्ताच्छन्दः पञ्चकं“एतान्यपि भगवता पिङ्गलनागेन सूत्र्यन्ते उक्तम् । साति । मध्यम् । प्रतिष्ठा । सुच।” इति षड्गुरुशिप्य उदाजहार । न चैत त्सूत्रपञ्चकं हलायुधवृत्तौ दृश्यते ॥ ‘शुकोनेऽध्वा' (८. ३३) इति सूत्रं वैदिकैरधी यमानमपि न व्याख्यातम्, अध्वपरिच्छित्तिश्च पट्प्रत्ययपूरिण्यपि न स्वीकृता । अत्रा नुक्त गाथा' (८. १ ) इति सूत्रात्परमष्टादशसूत्राणि ‘हंसरुतं स्रौ गौ' ( ६.७) 'ततं नैौ मरौ (६. ६४ ) इत्यादीनि च सूत्राणि वैदिकपाठविरुद्धानि मात्स्ये चान नृदितान्यपि व्याख्यातानि । न ह्येवं सति प्राचीने व्याख्याने सम्भवति । कचित्। यथावत्सूत्राथॉनवबोधोऽप्युप धोऽप्युपरितन्मनुमानं द्रढयतीति वयं तु हलायुधेनादृष्टमपि प्राचीनं व्याख्यानं भवितुमर्हतेि छन्दःशास्रस्येति भूमः । न हेतावन्तं कालमव्याख्यातं स्थास्यति वेदाङ्ग दुर्वोधतरं चेदं शास्रम् । किञ्च ‘मय रसतजभनलगसम्मितं’ इत्यादिकं यच्छेोकपदं छन्दःशास्रादौ दृश्यते, तत्प्राचीनसैव व्याख्यानस्य प्रस्तावनारूपं स्यादित्यनुमेिमीमहे । न हीदं हलायुधप्रणीतं , 'थ तेन व्याख्यातम् । ब्रह्मयज्ञे त्वेतत्प्रतीकमेवाधीयते वैदिकैः । विधीयते च देवीभाग वते--'अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गैौग्म इव कीर्तयेत् ॥' (११. १०. ९) इति । अतश्छन्दोभाष्यस्य परमप्राचीनस्येदं मङ्गल मिति प्रतीमः । सम्प्रति तु अनतिहृदयङ्गमापीयं एलायुधवृत्तिरेवाद्रियते सर्वत्र । शालिवाहनस्य पञ्चदश्यां शताब्दयामुत्पन्न इति केचिद्वर्णयन्ति हलायुधस्य कालः तथा ह्यस्ति हलायुधेनैव प्रणीतं कविरहस्याभिधं किमपि काव्यम् । तत्र च स्वोपजीव्यः कृष्णराज उपवर्णितोऽनेन । स च विजयनगराधीश्वर एव । यतः १ ४३० शकाब्दे तद्दत्तग्रामप्रशस्तै नमस्तुङ्गशिरः इति श्लोक उपलभ्यते । स छन्दःशास्रवृत्तिगत इति । चव तदेतन्न युक्तम्, ‘नमस्तुङ्गशिर' इतिश्लोकस्य प्राचीनत्वेन तदुलेखस्याकिञ्चित्कर स्वात् । तथा च १३१३ शकाब्दे प्रजापतिवत्सरे हरिहररायेण गोवापुरे मत्रिपदे नियुक्तनृहरिप्रदत्तदानपत्रेऽपि दृश्यतेऽसौ श्लोकः । उपलभ्यते च ततः प्राचीनतरेण ब्राणभट्टेन प्रणीते हर्पचरितेऽपि । किञ्च कविरहस्ये समुपवर्णितः कृष्णराजो राष्ट्रकूटकुलोद्भवः । ‘तोलयत्यतुलं शक्त्या यो भारं भुवनेश्वर । कम्तं तुलयति स्थाम्रा राष्ट्रकूटकुलोद्भवम् ॥’ इति हि तत्रोपवण्र्यते । न च विजयनगराधीश्वरः कृष्णराजो राष्ट्रकूटकुलोद्भवः इति प्रसिद्धः राष्ट्रकूटेषु तु त्रयः कृष्णाः प्रसिद्धाः-प्रथमः शुभतुङ्गापरनामकः, द्वितीयः अका लवर्षाख्यः, तृतीयोऽप्यकालवर्षरसंज्ञकश्चेति । तत्र तृतीय कृष्णराजः एव हलायुधस्योपजीव्य इति निश्चिनुमः । यतस्तदनन्तरम खुञ्जिगदेवश्च धिष्ठितराज्यः खडिगदेवोऽपि कृचित् स्मरणविषयतां नीतोऽ नेन-‘त्वया कृतपरिग्रहे खुडिगवीर ! सिंहासने' (लेि. पा ७. १७) इति, ‘यशःशेषीभूते खुडिगनरनाथे गुणनिधौ' ( लेि. पा. ७. २०) इति च । खुडिगदेवश्च तृतीयस्य कृष्णदेवस्य वैमात्रेयो भ्रातेति दानपत्रलेखाद्वग म्यते । तथाहि-‘ऐन्द्रपदजिगीषयेव स्वर्गमधिरूढे च ज्येष्ठ भ्रातरि श्रीमत्कृष्णरा जदेवे युवराजदेवदुहितरि कन्दकदेव्याममोघवर्षनृपाज्जातः खोट्टिगदेवो नृपतिर भूदुवनविख्यातः’ इति । अयं हेि कृष्णराजानन्तरं ८९३ शकाब्दं यावत् महीप तपदमलचकार । कृष्णराजश्च शालिवाहनस्य *८६७-८८८ वत्सरपयन्त भुव शशासेल्युत्कीर्णलेखादिभिज्ञयते । असावेव कृष्णराजः कविरहस्ये नायकता नीतो हलायुधेन तत्पश्चाच मालंवेशो वाक्पतिराजापराख्यो मुञ्जराज आश्रितोऽनेन । प्रकृता छन्दः शाखटीका च तदाश्रयेणैव . १९। प्रणीता । अत एवास्यां ( ४ मुखः ५. ३४ । ५. ३९ । ७• ५ । ८. १२) इत्यत्र मुञ्जः सबडु मानमुपश्लोक्यते । तस्य वाक्पतिराज. इत्यपरं नामधेयमपि दृश्यते ( ४. १०) । उपलभ्यते च नूनं राष्ट्रकूटेभ्य आछि ‘वछभेचर' विरुद् मपि । मुञ्जश्ध ८९३-९१९ शकाब्दं यावन्मालवानलमकार्षीदिति स एव समयो मृतसsीवन्याः प्रणयनस्येति निर्धारयामः । यदाधारेणैवं निर्णयते, तान्युदाहरणपद्यान्यन्यदीयानीति शङ्कयम्, सर्वलधुच्छन्दसेि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम्’ (४. ४८) ‘उपस्थितप्रचुपितादीनामस्मिञ्जावेशयितुं न शक्यन्ते संज्ञा इति नोक्तिः' (५. ३०) इति वृत्तिदर्शनेन वृत्तनामगर्भितानां श्रोकानां हलायुधेनैव निर्मितत्वस्य स्फुटमवग म्यमानत्वात् । न हेि परकीयश्लोकानामेवमुपपादनं सम्भवतीति । हलायुधस्य देशविषये तु न विशेषतः किमपि गमकमुपलभामहे । केवलं ‘इह हि भवति दण्डकारण्यदेशे स्थितिः’ ‘पद्माम्बिकातीर्थयात्रागतानेकसिद्धाकुले' (७ ३३) इति श्लोकं पश्यन्तो दाक्षिणात्यमेवैनं सम्भावयामः । हलायुधस्य अत्रोपश्लोकितां पङ्काम्बिकां चास्य कुलदेवतामुव्प्रेक्षामहे । देशादिकम् । पिता चास्य मीमांसापारावारपारदृश्वा नान्ना च नूनं विश्वरूपः। तथा होनमुपवर्णयति मायम्-‘श्रुतिपरिपूतवक्त्रमतिसुन्दरवाग्विभवं तमखिल जैमिनीयमतसागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामेि बहुरूपमुद्दारमतिम् ॥' (८. १४ ) इति । अत एव हलायुधस्यापि मीमांसायां बहुमानः । तथा चोक्तम्--'मीसांसारसममृतं पीत्वा शास्रोक्तिः कटुरेितर भान् ि। शुवं संसद् िविदुषां मध्ये जल्पामो जयपणवं हत्वा ।' ( ६. १०) इति । अस्य तु मुख्यं शास्त्र व्याकरणमिति कविरहस्याज्ज्ञायते । अत्रापि ( १. १० ॥ ४ १४ ) इत्यादिवृत्तिविलोकनेनास्य वैयाकरणत्वं स्फुटीभवति । अत्र वृत्तौ माण्डव्यः (पृ. ५० ) धेतपटः (पृ. ७३) कालिदासः (पृ. ७८) भारविः (पृ. ८०) धरणीधरः (पृ. ८५ ) कात्यायनः'( पृ. १०४ ) इति ग्रन्थ कृतां नामान्युपलभ्यन्ते । तत्र धरणीधरोऽस्य समकालिकः कश्चिदनुबन्धी सुहृद्धा अभिधानरलमालाख्यः कोशोऽप्यनेनैव निर्मित इत्याहुः । लक्ष्मणसेनस्य मन्त्री ब्राह्मणसर्वस्व-शिवसर्वस्वादिग्रन्थकर्ता, वृत्तरताकरटीका कर्तृ रामचन्द्रकवेभ्रता चेत्याद्यो हलायुधा अस्माद्भिन्ना एव । अस्य शास्त्रस्य महामहिमशालिभिः शालिवाहनस्य सप्तदश्याः शताब्द्याः पूर्वार्ध समुद्वतैभर्भास्करराजैः प्रणीतं भाष्यम्, वार्तिकराजश्रेति अन्यानि व्याः - प्रकामं गुणगरिमाभिरामं वेिद्योतते व्याख्यानद्वयम् । तङ्कात्रा ख्यानानि सखारामभद्धेन विरचिता छोटीवृत्तिरपि वरीवति । परं कृतप्रयला अपि तालभिष्महि । अन्यश्च व्याख्यानं न नः कर्ण पदवीमवतीर्णम् । अतः स्वीयया “विशल्यकरणी' नाकृया टिप्पण्या योजितमेतत् । वैदिकच्छन्दसामुदाहरणानि तु वृत्तिकृता न प्रदर्शितानि । तान्यसाभिरन्विष्या न्विष्य यथास्थानं निवेशितानि । अत्र वैदिकोदाहरणविषये पूर्व पूर्वेषां संशोधनम्। तनसंशोधकैः प्राय गजनिमीलिंकैव स्वीकृता । तथा च षट्प दाजगत्युदाहरणम्-( ३. ४९ ) ‘आपो न देवीरुपं यन्ति (१) होत्रियमवः पश्यन्ति (२) वेितं यथारजः (३) प्राचैर्देवासः प्र णयन्ति (४) देवयुं ब्रह्मप्रियं (५) जोषयन्ते वरा इव (६) ॥ (ऋ. १. ६. ४ ) इति दत्तं दृश्यते । वस्तुत इयं चतुष्पदाजगात्येवास्थाने पादकल्पनां विधाय षट् पदत्वं प्रापिता । तत्रापि द्वितीयं षष्ठं चापहाय नाष्टाक्षरत्वं कस्यापि पादस्य सम्भव तीति भक्षितेऽपि लशुने न शान्तो व्याधिः । पुरस्ताज्ज्योतिरुदाहरणम्-( ३. ५२) ‘अबोध्यन्निज्मै उदेति सूर्यो व्यु:१षा (१) श्चन्द्रा मह्या वो अर्चिपा (२) आर्युक्षातामश्विना या (३) तवे रथं प्रासावीद्देवः (४) संविता जगत्पृथकू ॥ (ऋ६. २. २. २७ ) इयमपि चतुष्पदैव सती पञ्चपदतां नीता । इदं चात्रात्यन्तमाश्चर्यकरं यत् यातवे' इति पदमध्येऽपि पादः कल्पितः । ककुद्मत्युदाहरणम्-( ३. ५६) ‘उतासो दैववदिति (१) रुष्यतां नाम उग्रः (२) । उरुस्यन्तभवती (३ ) वृद्धश्रवसः (४) ॥' अत्र प्रदर्शितः पादः पञ्चाक्षरो भवति, न पुनः षडक्षर इति शाङ्कमत्या इदमुदाहरणं भवितुमर्हति, न कंकुद्मात्याः । अशुद्धविषये चात्र शुद्धपाठप्र दर्शनमेव पर्याप्त मन्यामहे तत्त्वविदां चेतश्चमत्काराय ‘उत नों देव्यदितिरुरुष्यतां नार्सत्या । उरुष्यन्तुं मरुतो वृद्धशवसः ॥'(ऋ.६.२.२२) इदमपरमालोक्यतां भूरिग्जगत्या उदाहरणम्-(३. ५९) इयो न विद्वां अयुजिरियं धुरि (५) तं वहानि प्रतरणिमवश्रुवम् (२) । नास्य वेश्मि विसुचनावृतं पुनः (३) विद्वान्पयः पूर एत अजुनेषति (४) ॥ कियतीं वाशुद्धीनां काष्ठामारोपितेयमृगिति शुद्धपाठावलोकनेन स्वयमेव विभावयन्तु दोषज्ञाः । शुद्धपाठश्चत्थम् हयो न विद्वै अर्युजि स्वयं धुरेि तां वहामि प्रतरंणीमवस्युर्वम् । नास्यां वश्मि विमुचं नावृतं पुनर्विद्वान् पथः पुंर पूत जुनेषति ॥(ऋ.४.२.२८) स्थालीपुलाकन्यायेनाशुद्धीनां स्वरूपं जानीयुस्तज्ज्ञा इति दिङात्रमेवेदं प्रादर्शि। प्राय सर्वाण्यप्युदाहरणान्येवमेवाशुद्धतराणि लक्षणविसंवादीनि चासन् । अस्माभिस्तु तान्यपसार्य लक्षणानुगतानि निवेशितानि । मूलं च सूक्ष्मेक्षिकया अस्मदीयः प्रयत्नः निरीक्ष्य संशोधितम् । ऋचिद्ववाख्यया दुर्वोधतापि दूरीकृता । मतान्तराणि च युक्तायुक्तविवेचनपूर्वकं निरूपितानि । शौनक कात्यायनाभ्यामुक्तानेि सूक्ष्मभेदानां लक्षणानेि सङ्कहीतानि, तेषामुदाहरणानि च महता यखेन दर्शितानि । वृत्तरस्राकर-छन्दोमञ्जरी-छन्द:कौस्तुभ-मन्दारमरन्द-वृत्त दृष्टानां लक्षणानामपि सङ्गहः कृतः । अयमपरश्च महान् विशेषो यत्सर्वेषामपि वृत्तानां प्रस्तारे सङ्ख्याबोधकं क्रमाङ्कमादौ दत्त्वा वृत्तानि क्रमेणैव संस्थापितानि । तथा सूत्रे स्मृतानामाचार्याणाम्, छन्दःशास्त्रे टिप्पण्यां च लक्षितानां वैदिकच्छन्दसाम्, वृत्तानाम्, छन्दःसूत्राणाम्, उदाहरणश्रुः तीनाम्, श्लोकानां च पृथक् सूचयः समायोजिता यावद्वद्विबलं सर्वात्मना तथा यतितं यथास्मिन्नेकस्मिन्नपि ग्रन्थेऽवलोकिते प्रायः सर्वे छन्दोग्रन्था विलोकिता भवेयुः । एवं महान्तं, यलमास्थाय कृतेऽपि संशोधनेऽस्माकमल्पमतित्वात्सञ्जातानि स्खलितानि क्षन्तुमर्हन्ति विचक्षणा इति तान् साञ्जलिबन्धमभ्यर्थयामहे संशोधनकर्मण्यपेक्षितलिखितपुस्तकप्रदानेन साहाय्यं कृतवतां वे. शा. *धन श्यामविठ्ठलशास्त्री जावडेकर' महोदयानां वे. ‘कृष्ण लक्ष्मणभट्ट धूप कर’ इत्येतेषां च सदैवोपकारभारं बिभृमः । थास्मानस्मिन् कर्मण्युद्योजितवतां, मुद्रणकालेऽनवधानादिना सञ्जाताशुद्धिबो. धनेन मुहुरनुगृह्मानानां सुहृन्मणीनां मुद्रणालयस्थपण्डितानां श्री. नारायण श्री. सोमण इत्युपाभिध-कृष्णशर्मणां श्री. साधले इत्युपाह्वबालकृष्णशास्त्रिणां च नितान्तमधमर्णा अन्ततश्च सुदुःसहतममपि कालातिपातं क्षान्तवतामेवंविधानेकग्रन्थरखप्रकाशन चण्णानां गुणगृह्यानां “निर्णयसागर'मुद्रणालयाध्यक्षाणां - श्रेयसे सर्वेश्वरं सम्प्राप्यै, इमामत्यल्पाँ कृतिं भगवतो वेदपुरुषस्य पादयोः पुष्पाञ्जलित्वे कल्पयामः । “दोषाः स्युरेव मम, तत्र कृताधिकारं दोषज्ञवृन्दमपनेष्यति तान् समूलम् । स्युश्चदुणा अभिमता भवतां न ते तत् व्यर्था खला इह खलभयथा स्थितिर्वः । , . स्मः । धूपकरोपाह्वोऽनन्तयज्ञेश्वरशर्मा । माशैलम्-गोवा विषया पृष्ठम्. | विषयाः (प्रथमोऽध्यायः-) चतुष्पादादिगायत्रीलक्षणम् वृत्तिकृतो मङ्गलम् १| गायत्रीपदनिर्वचनम् गणादिपरिभाषा उष्णिगधिकारः गणसंज्ञाः छन्दःशास्त्रस्य विषयानुक्रमणा । गणफलानि गणेषु शत्रुमित्रादि गणप्रयोगे फलम् दुष्टगणादिदोषापवादः लगसङ्कतरेखालक्षणम् कचिंत्पादान्तस्य लघुत्वम् तद्विषये मतान्तरम् पाणिनिविरोधसमाधानम् द्विमात्रस्य गुरुत्वम् सङ्कयोपलक्षकसंज्ञाः धीश्रीरित्यादिपदानामर्थ (द्वितीयोऽध्यायः-) लक्षणव्यभिचारे विचारः गायत्र्या अष्टत्रिंशद्भदाः (तृतीयोऽध्यायः-) पादपूरणप्रकार गायत्र्यादिपादाक्षरसङ्का छान्दसमेकादिपादत्वम् पश्चादिपादानि छन्दांसि अनुष्टुप्पदनिरुक्तिः ३ | त्रिधुच्जगत्यधिकार ३|त्रिषुप्पदनिर्वचनम् ४|बहूनाक्षराया अपि त्रिशुवम् ४|शङ्कमल्यादिच्छन्दोविशेषाः ५|छन्दःसन्देहे निर्णयप्रकारः ५ | छन्दसां देवताः छन्दसां खराः छन्दसां वर्णाः ६ |छन्दसां गोत्राणि ६ |छन्दसां धातवः ६ देवतादिविषये विचारः |मतान्तरविरोधपरिहार ७| (चतुर्थोऽध्यायः-) १२१ . लौकिकच्छन्दोऽधिकारः १३ १५ १६ १८ २३ २७ ३१ ३३ ३८ ४१ ४१ पृष्ठम्.| विषया: वैतालीयाधिकार ५८| कृत्यधिकार भात्रासमकाधिकारः ६४ | प्रकृत्यधिकार गीत्यार्यादिलक्षणानि आकृत्यधिकार मात्राच्छन्दसाँ लघुगुरुज्ञानम् ६९ | विकृत्यधिकारः (पञ्चमोऽध्यायः-) | सङ्कल्यधिकार वृत्ताधिकारः ७१ | अभिकृत्यधिकार अर्धसमवृत्तसङ्कय ७१ | उत्कृत्यधिकारः ७१ | दण्डकाः वक्त्रादिभेदाः (अष्टमोऽध्यायः-) विषमवृत्ताधिकार ८२ | गाथालक्षणम् अर्धसमवृत्ताधिकार ९० | त्रिष्टुभि गाथाः (षष्ठोऽध्यायः-) अतिजगल्यां गाथाः यतिलक्षणम् १० ० १०० | शकया गाथाः अष्टौ गाथा उक्थाधिकार १०३ १०३ | अयष्टा गाथा १०४ | धृत गाथा सुप्रतिष्ठाधिकार १०४ | अतिधृतो गाथाः गायत्र्यधिकारः १०५| कृता गाथा १०६ | यक्षरप्रस्तारः १०८ प्रस्तारप्रकारान्तरम् बृहल्यधिकारः ११० | प्रस्तारक्रमबीजम् पङ्कयधिकारः ११२|प्रस्तारपिण्डसङ्कया त्रिधुबधिकार ११६ | मात्रावृत्तप्रस्तारः उपजातेः समवृत्तत्वनिर्ण १३१ | नष्टवृतज्ञानम् १३६| उद्दिष्टवृत्तज्ञानम् (सप्तमोऽध्यायः-) प्रस्तारं विना वृत्तसङ्कयाज्ञानम् अतेि जगत्यधिकारः मात्रोद्दिष्टम् १४८ अतिशकर्यधिकार १५१ { १५४|मेरुप्रस्तार ८ ] | अध्वा १५६ | मात्रामेरुः १६०| वृतिसमाप्तिः १६२ | टिप्पण्यलङ्कारः १६४ १ ६७ १६८ १७१० १७२ १७२ १७६ १७९ १८० १८० १८२ १८३ १८४ १८५ १८७ १८८ १८९ १९ १९० १९१ १९१ १९१ १९२ १९३ १९३ १९५ १९५ १९६ १९६ काश्यपः अतिधृतिः आकृतिः आच गायत्री आचर्वी त्रिष्टुप् आच बृहती पिङ्गलसूत्रे स्मृता आचार्याः-- ५ । १५ | यास्कः ७ । ९ ३ ॥ ३६ छन्दःशाखे टिप्यण्यां च लक्षितानां वैदिकच्छन्दसां सूची पृष्ठ. | , ११ छन्दोनाम ४४ | आष पक्षिः १५ | आष बृहती १८ | आसुरी जगती ४२ | आसुरी एलिः ३० | आसुरी बृहती ४२ | आसुर्युष्मिङ्क ८ | उत्कृति उपरिष्टाज्ज्योतिर्जगती उपरिष्टाद्वहती ८ |उरोबृहती ३. ३० ७) । ३५. ५ । १८ ७ । १० २८ २१ १५. ककुद्मती गायत्री ककुद्मती पङ्किः कुकुद्मती बृहती गायत्रान्तपादात्रिपादनुषुप् जगती जगती पङ्किः जागतद्विपादा त्रिष्टुप ज्योतिष्मती जगती दैवी गायत्री दैवी जगती दैवी पङ्किः दैवी बृहती ३४ चूतिः ३४ | ज्यङ्गुसारिणी १६|पङ्किः १७ शु १९|पथ्या बृहती ४३|पदपङ्किः १९ | पदपङ्कि १९|परोष्णिक् १७ | पादनिवृद्भायत्री १३ |पिपीलिकमध्या गायत्री २१ |पिपीलिकमध्याजुष्टुप् ४४|पिपीलिकमध्या बृहती २६|पिपीलिकमध्योष्णिकू ३०|पुरउष्णिक् २८ प्राजापल्या त्रिष्टुप् प्राजापत्या पङ्कि ८ |प्राजापल्या बृहती २५ १३ २३ १९१ १७ छन्दोनाम बृहती ब्राह ब्राह्मी पङ्किः ब्राह्मयुष्णिङ्क भुरिक्त्रिष्टुम् भुरिग्जगती भुरिग्वृहती मध्येज्योतिर्जगती मध्येज्योतित्रिष्ट महाबृहती महाबृहती महासतो बृहती यवमध्या त्रिष्टुप् याजुषी गायत्री याजुषी जगती याजुषी त्रिष्टुप् याजुषी पङ्कि याजुषी वृद्दती पृष्ट. ; छन्दोनाम याजुष्युष्णिकू ९ वाराही ९. विपरीतापङ्कि ९. विराट् त्रिष्टुप् ३६ विराट्पङ्कि ३६ विराट्स्थाना ३६ विराडनुष्ट ३५, विराडुष्णिकु ३५; विराङ्गायत्री ३६। विराड्जगती २८ : विराड्वृहती ३२ विषमपदा बृहती २२ ३० ; शङ्करी ३२ ! शङ्कमती गायत्री १५; शङ्कमती त्रिधुप् ३० ! शङ्कमती पङ्कि ३५| शकुमती बृहती ८ ! सतो बृहती ८ ; संकृतिः पृष्ठ. १४ १५ ३७ २२ २४ ३३ ३४ ४२ साम्री गायत्री साम्री जगती साम्री त्रिष्टुप् । सात्री पङ्कि साम्री बृहती स्कन्धेोग्रीवी ] अतिर्गीति

पृष्ट. | ८ | खराङ्गायत्री २१ ; इसीयसी छन्दःशाखे टिप्पण्यां च वर्णितवृत्तनामसूची १०८ ६७ | अमृतगतिः १५६ छन्दोनाम ५८ | अमृततिलका ११७ १४७ | अर्ण १८५ | अर्णवः ८४ | अलोला १६९ | अवितथम् ६८ | अशोकपुष्पमञ्जरी ११७ १४९ | आदिविपुला ६३ | नन्दः १७५ ७ ) ३७ ३७ ३७ १५ ११३ ११३ ११३ ८४ १७७ १७७ १४८ १८६ १७८ १५५ १६९ १४९ ९४ १७७ ११२ आपातलेिका चारुहासिनी आपातलिका दक्षिणान्तिका आपातलिकाप्रवृत्तकम् आपातलिकाप्राध्यवृत्तिः आपातलिकोदीच्यद्रत्तिः आयगीतिपथ्या आयोगील्यन्तविपुला आर्यागील्यादिविपुला आर्यागीत्युभयविपुला उज्ज्वला उत्पलमालिका उत्पलिनी उदीच्यवृत्तिः उद्भीतिपथ्या उद्रीलसन्तविपुला उद्रीत्यार्या उपगीतिपथ्याय पृष्ट. । वृत्तनाम उपगीलादिविपुला ६३ | उपगीत्युभयविपुला ८३ ! उपचित्रा ४७ । उपमालिन ५२ । उपस्थितम्

५२ । उपस्थितप्रकुपितम् ५७ ! उपस्थितप्रचुपितम् ५३ ! उपस्थिता १७ ७ १७७ १४८ | उभयविपुला ११६ | उर्वशी १३८ १६५ | ऋषभगजविलसेितम् १४५ | ऋषभविलसितम् ६२ | एकपादिका ५१ | औपच्छन्दसिकदक्षिणान्तिका ५६ | औपच्छन्दतिकप्रवृत्तकम् ५२ | औपच्छन्दसिकप्राच्यवृतिः १७७ | औपच्छन्दसिकापरान्तिक १५१ ५५ १७७ ६५ १५२ १४५ ८८ ११५ ११ ८ १ १ १४५ १५६ १५६ १५८ १५१ ६३ १८२९ कन्दः कन्दुकम् कमलम्

  • )

करभ करहवी व्पूरम् कलकण्ठकम् कलगीतम्

कलहंसी कलातन्त्रम् कलिका कान्ता कान्तोन्पीडा ऋाम: ऋार्मिनी कसारः किरीटम् कीर्ति कुटकम् कुटजगतिः कुटिलगते टट्यू कुटिला कुडलदन्ती पृष्ट. | धृत्तनाम १५६ | कुपुरुषजनिता १४६ १४५ | कुमारी १०३ | कुमुदः १०४ १०८ | कुलटा १११ | कुसुमवती १११ | कुसुमविचित्रा ११३ | कुसुमेितलतावेलुिता १७३ | कुसुमिता

  • २ | केतुमती

११० | केसा १७१ |कोकेिलकम् ११२ १४६ | क्रीडाचन्द्रः १०३ | 'जविलसितम् ११६ | गरुडरुतम् १७७ | गीति १७० ११९ । गीतिका १५७ | गतिपथ्या १४५ १४८ | गीत्युभयविपुला १८४ | गुणाङ्गी १८० । गोकर्णा ११६ १० ७ १४८ १७७ १६१ ११३ १११ १४० १६२ १११ १७७ १०३ १८७ १६१ १७१ १४५ १५६ १६५ ५४ १६५ १६५ ११६ १०३ गोविन्द घनमयूरम् घनाक्षरी चकिता चञ्चलाक्षिका चण्डवृष्टिप्रयातः वण्ही वन्द्रलेखा

चन्द्रसेना चन्द्रौरस स्वपलाय वपलानुष्टुप् चम्पकमाल चामरम् १७७ | चारु १४८| चारुहासेिनी १४१ | चित्रम् १८१ १५७| चित्रपदा १७८ | चित्ररेखा १०४

| १७० १५६ | वित्रा १४९ १४५ | चूडामणिः

? ? ?? १४१ | चेटीगति १०६ | चेतोहिता १७७ | छाया १०६ | जघनत्वपला गीतिपथ्या १०६ | जघनचपला गीलयन्तविपुला १६३| जघनचपला गीलादिविपुला १४५| जघनचपला गीत्युभयविपुला १५१ | जघनचपलादिवेिपुल १३७ | जघनवपलान्ताव १५१ | ज ११६ | जघनचपलाय गीतेिपथ्या १४५ | जघनचपलाय गीत्यादिविपुल). १४८ | जघनचपलाय गीत्यन्तविपुला जघनचपलार्या गीत्युभयविपुला ७६ | जघनचपलोद्भीतिपथ्या ११४ | जघनचपलोदीलयन्तविपुला १६१ | चघनचपलोद्भीत्यादिविपुला १६१ | जघनचपलोद्भीत्युभयांविपुला १५२.! जघनचपलोपगीपिध्या १५६ १६१ १५५७ १५१ १०७ १७३ १५१ १६३ ५१ ५१ ५२ ५२ ५२ ५२ जघनचपलोपगीत्यन्तविपुला जघनचपलोपगीत्यादिविपुला जघनचपलोपगीत्युभयविपुला जघनचपलोभयविपुला जलमाला जलोद्धतगतेिः जीमूत ज्योतेि तन्वी तर, तासौ

तीर्ण तु लकम् तोटकम् तोमरम् त्रयी त्वरितगतिः दक्षिणान्तिका ५१ | दीपकमाला ५१ | दुर्मिला ५१ |दोधकम् १३६ |दुतविलम्बितम् १३७ | दुमिला घृत्तन्नाम ११९| धारावलेिका १७७ | धारी ६८ | धीरललिता १०६ |नगखरूपिणी १४० | नगाणिका १०५ | नदी ८० १०७ | नन्दिनी १३७ नराचम् १४५| नरेन्द्र १०३ | नकुटकम् १ ३८ | * 19 १०६ |नवमालिनी १०४ | न विपुला १०८|नान्दीमुखी

। ११२ ११३ | नारी ६३| निशा

११ १* १०६|नीहार ११२ १७० १३७ १३८ १७० १ ६४ ११७ १ ०४ १२५ १४८ १४६ १५५ १६६ १५७ १५२ १४४ ७८ १४८ ७२ १८७ १०३ १६१ १५२ पङ्कावली पञ्चचामरम् पश्चचामरः पृथ्या

१३माला रावती पाञ्चालम् पादाकुलकम् पारन्तीयम् पुष्पिताग्रा पृथ्वी धल्यापीड

पृष्ठ १४६ | प्रभा १८९ १५५ | प्रमदाननम् १६३ | प्रमाणी ११४| प्रमुदितवदना ११३| प्रवरललितम् ५० | प्रह६णकलिका ८२| प्रहर्षिणी १३४ | प्रियंवदा ९७ | प्रिया १०३ , वन्धु ६५ : बहुमता १११ । बाणिनी १३९ बालगीतिः १६३ | बालललिता ९७ | वाला ५८ / बिम्वम् १३५ ४ १५२

  • *

भद्रम्

१४९ १५५ १६५ १४२ १ ४ १ १५५ १५ १४६ ६१ १३६ १९ ४ १०५ १६३ ३ १ ७

  • १.२ भविषुपुला

भामिनी पराक्रान्ता भुजगशिशुभृता भुजगशिशुवृता भुजगशिशुसुता भुजङ्गः भुजङ्गप्रयातम् भुजङ्गविजूम्भितम् भुजसता भ्रमरविललेितम् भ्रमरावली मकरन्दिकः मञ्जरीकावली मञ्जीरा म ठुहासिनी मणिकल्पलता मणिगुणनिकरः मणिमञ्जरी मणिमाला मण्डरी मता पृष्ठ. | ७७ | मतेभविक्रीडितम् १३७ | मदकलनी १५७ मदनललिता १११ | मदलेखा १११ | मदिरा १११ १ ११ १७७ मधुगीतिका १४१ | मधुमती १७३ | मधुमाधवी १११ | मध्यक्षामा १६२ | मनोजशेखर १३३ | मनोरमा १५२ | मन्थानम् १६३ | मन्दरः ८४ वृत्तन्नाम १४९ १४५

१४६ | मन्दारः १५५ १५३ | मलिका १११ १६३ मविपुला १११ ' महाचपला रीतिपथ्या १४० । महाचपला गीयन्तविपुला ८४ . महा-बपला गीत्यादिविपुला

३६, महाचपला गीत्युभयविपुला

१४८७ महाचपलादिविपुला १ १५ महाचपला पथ्या १६९ १६५ १६५ १५३ १० ७ १६८ १६८ ५८ १० ७ १४८ १७८ ११३ १०६ १०४ ११७ १५५ १७७ १५५ ११३ १६ ५१ ५१ ५१ ५१ ५१ ५१ नाम रविपुला स्पामाला पामाली ललितम् ललितपदम् लालसा लासिनी लीलाकर क्रगतिः वरतनुः वरसुन्दरी वरूथिनी १४ ११३ | वल्लरी १४६ १३४ | वसुमती १०४ ७८ | वंशस्थविलम् ११९ | वाणी १४७ ११४ | वासन्ती ११० | विगीतिः १७८ १५१ | वितानम् १४८ | विदग्धक १४२ | विद्याधरः १०८ | विद्युत् १३७, १८२ | विद्युन्माला ८७ | विद्युलेखा १३६ | विध्वङ्कमाला १३६ | विपरीताख्यानको विपरीतापथ्यावक्त्रम् १६१ ; विपेिनतिलकम् १७७ | विपुलार्या १५१ । विबुधप्रिया ११३ | विमोहा १८० | विलासः १५६ । विलासिनी १८३ | विश्लोकः १०६ १५० १०६ १५८ १३७ १३७ ११९ १३२ १४९ १४३, १४४ १०६ १०५ १४ १०५, १ ११६ ७५ १८७, १६१ १०५ ११३ १ १४ १६१ वेश्याप्रीतिः वैतालीयम् वैतालीयचारुहासिनं। वै.ालीयापरान्तिका वंतालीयोदीच्यवृत्ति वैश्वदेवी व्रीडा ठयाल: शङ्गधारी ३शङ्कनारी शम्भु शरभम् शरः शशिप्रभ शादिकः अर्दूलविक्रीडितम् १५ १३५ | शिखण्डितम् ११९ १३४ | शिखा ९१ । शिशुभृता १७० शीष शुद्धविराट् १७७ ६३ | शुभचरितम् शेषराज १३६ १४३ १७७ १७७ ६७ शैलशिखा शोभा सङ्कीर्णविपुल १६७ | समानी सन्दोह १२२ । समृद्धिः १०३ | सम्मोहा १८९, १०६ ; सरलम् १०३ | सरी १११ ! सलेिलनिधिः ६० ! सविपुल पृष्ठ १३२ ११६ १० ७ ११३ १६५ १७७ १० ७ ७२ १७ १६३ १ ०४ १० ४ १६५० ११ सारः सिंहविक्रीडितम् सुधालहरी सुमतिः पृष्ठ. | वृत्तन्नाम ११३ | सुरसा १७७ | सुरामः १७७ | सुललेिता सुवदना ११७ | सुवासः १७७ | सुविलासा १३७ | सुषमा १११, १५१ | सेनिका ११३ | सोमराजी १७७ १६७ | सौरलकम् ११० | स्कन्धकम् १७७ १६१ | स्रग्विणी १५१ | खरगीतिका १५० १४९ | खैरिणीक्रीडनम् १५२ | हरनर्तनम् ५९ | हरि हरिणपुतम् १६९ | हरिणी १४५ | हलमुखी १३९, १६९ | हंसः १४८ ११७ | हंसश्येनी १०४ | हंसी १०६ | हारवती १०४, ११७ } हारी १६७ ; हारीतबन्धः १६३ १७७ १६५ १०८ १०८ ११३ १३५ १०५ ८७ १० ३ १४२ १३४ १७० १६१ १५७ १६१ १०५ १० ७ १४८ ९४, ११३० ११९, १६७ ११३ १ ०५ १०५ छन्दःसूत्राणां वर्णक्रमेणानुक्रमणी । अध्याये. सूत्रम्. पृष्ठ अध्याये. सूत्रम्. छे. (अ) आद्यर्धसमा गीतिः ४ । २८ ॥ ५४ अक्षरपङ्किः पञ्चका- ३ । ४४ ॥ २५ | आपातलिका भ्गौगू ४ । ३४ ॥ ६० अप्तिः सविता सोमो- ३ । ६३ ॥ ३९ | आभ्यां युगपत्प्रवृत्तकम् ४ ॥ ३९ ॥ ६२ अतिशायिनी सैा ८ । १३ ॥ १८५| आसुरी पञ्चदश जर्भौ २ । ४ ॥ ७ आस्तारपङ्किः परतः ३ । ४१ ॥ २४ (इ) अत्रायुछ न जय ४ ॥ १५ ॥ ४८ ६ ॥ इन्द्रवंशा तौ ज्रौ २९ ॥ १३८ अध लौकिकम् ४ ॥ ८ ॥ ४५ अनुष्टुब् गायत्रैः ३ 1 २३ ॥ १८| इन्द्रवज्रा तौ ज्गौ ग् ६ । १५ ॥ ११६ ३ । ६९ ॥ ४० इयादिपूरणः ३ ॥ २ अनुक्तानां कामतो ११ अन्येनोपगीतिः ४ ॥ २९ ॥ ५५ अन्ये पञ्चम ४ । २० ॥ ४९ |उत्क्रमेणोद्भीतिः ४ । ३० ॥ ५६ ५ ॥ २५ ॥ | उदूतामेकतः स्जैो ८६ अन्यत्र रातमाण्ड- ७ ॥ ३५ ॥ १७७ अपरवन्ने नौ-- उद्धर्षिणी सैतवस्य ७ । १० ॥ १५१ ५ । ४० अपराजिता नौसँ ७ । ६ ॥ १४९ |उपचित्रकै सौ स्लैौगू ५ । ३२ ॥ ९० अपवाहको म्नौ नौ ७ । ३२ ॥ १७५ |उपरिष्टाज्योतिरन्लेन ३ । ५४ ॥ २९ अयुक् चारुहासिनी ४ । ४० ॥ ६२ |उपरिष्टाद्वहृल्यन्ते ३ । ३१ ॥ २१ अयुक् तृतीयेनोदी - उपस्थितप्रचुपितं ५ । २८ ॥ ८८ ४ ॥ ३८ उपस्थिता जो जूगों ६ ॥ १४ ॥ ११५ ५ ॥ ३१ अर्धे वसुगण आर्या- ४ । ३१ ॥ ५७ |उपेन्द्रवज्रा ज्तौ ज्गौ ग्र ६ । १६ ॥ ११८ अवितथं न्जैौ भुजौ ६ । २७ ॥ ५४ ८ । १४ ॥ |उभयोर्महाचपला १८६ अश्वललितं नजौ भुजौ ॥ १६९ उरोबृहती यास्कस्य ३ । ३० ॥ २१ ७ ॥ २७ अष्टौ वसव इति १ । १५ ॥ ६ उष्णिग्गायत्रौ जागतश्च ३ । १८ ॥ १६ असंबाधा मूतौ नूसौ ७ । ५ ॥ १४९ (ऊ) ऊनाधिकेनैकेन– ३ । ५९ ॥ ३५ ८ ॥ १ ॥ १७९ | श्यपू- | अाख्यानकी तो जूगों- ५ । ३८ ॥ ९४ ऋचां त्रि २ ॥ ८ ॥ ३ ॥ ६६ ॥ ४० आत्रैष्टुभाच यदार्षम् । ४ । ९ ॥ ४५ |ऋषभगजविलसितं ७ । १५ ॥ १५६ आदितः संदिग्धे ३ । ६१ ॥ ३८ | (ए) आवं चतुष्पादृतुभिः ३ । ८ ॥ १३ । एकद्वित्रिचतुष्पादुक्तपादम् ३ ॥ ७ ॥ १२ |। अध्याये. सूत्रम्. पृष्ठ अध्याये. सूत्रम्, पृष्ठ एकस्मिन्पञ्चके छन्दः ३ । ५५ ३३ | गृ ल १ । ९ ॥ ४ एकेन त्रिष्टुब्ज्योतिष्मती ३ । ५० ॥ २७ |गौ गन्तमध्यादिन्लैश्च ४ । १३ ॥ ४६ एकैकं शेषे २ । १२ ४ ॥ ३३ ८ । ३३ ॥ १९४ |गौरी नौ न्सौ गु १४७ एभिः पादाकुलकम् ४ ६५ |गौरी नौ रौ ५ ॥ १८१ ग्लिति वृत्तम् ७ ॥ २४ १६६ ३ । १९ ॥ १६ ! ग्लिति समानी ५ । ६ ॥ ७२ ६ ॥ १ ॥ १४ कनकप्रभा सूजौ सूजौ १८२ कान्तोत्पीडा भ्मौ स्मौ ६ । ४० ॥ १४२ चञ्चलाक्षिका नौ रौ ६ । ३६ ॥ १४१ चतुःशतमुत्कृति किं वद भ १ ॥ ४२ १ । ७ कुटिलगतिनै तौ चतुरश्चतुरस्त्यजे ४२ ८ ॥ १८३ कुटिला म्भौ न्यौ । ८ । १० ॥ |चतुरश्चतुरः प्राजाप- २ ॥ ११ ॥ १८४ चतुष्कषट्कौ त्रयश्च ३ । ४७ ॥ २५ ८ ॥ २ ॥ १८० कुमारललेिता ३ ॥ ११ ॥ १७ ३ ॥ १०७ कुसुमविचित्रा न्यौ न्यौ ६ । ३५ ॥ १४० | चन्द्रावतो नौ नो स् ७ १ ११. ॥ १५२ कुसुमितलतावेलिता ७ । ११ ॥ ॥ १६२ चवपला द्वितीय ४ ॥ २४ ॥ ५२ चपला युजो न् ५ ॥ १६ ॥ ७६ क्रौञ्चपदा भूमौ सूभौ चेित्रपदा भौ गौ ६ ॥ ५ ॥ १०९ कचित् त्रिपादृषिभिः ३ १३ ॥ १३ ४५ ॥ ६४ कचिन्नवकाश्चत्वार ३ । ३३ २१ | चूलेिकैकोनत्रिंशदे ४ ॥ ५२ ॥ ६८ (ख) खजा महत्ययुजीति ५ । ४४ ॥ ९९ |छन्द (ग) गन्ता द्विर्वसवो मात्रा-४ । ४२ ३ | जगती ६ ॥ २७ ॥ १३७ १ । ११ जगती षभि ३ ॥ ४९ ॥ २६ ४ ॥ ५१ ॥ ६८ ३ ॥ ४ ॥ १२ स्व गावन्त आपीड गावादैौ चेस्प्रत्यापीडः ४८ ३ !. ३ ॥ ५ ॥ २१ ॥ ५ । २२ ॥ ४. ॥ ४८ ॥ ११ ८३ ८३ |जलोद्धतगति ६७ ! जयादसुरी ४ ॥ २६ ॥ ५३ ८ । ४ ॥ १८१ ६ ॥ ३३ ॥ १४० २ । १३ ।। २० अध्याये. सूत्रम्. छे. अध्याये. सूत्रम्. पृष्ठ पादस्यानुष्टुब्वकम् ५ । ९ ॥ ७३ |मत्तमयूरं म्तैौ यसौ ७ ॥ ३ ॥ १४७ पुटो नौ म्यौ वसुसमु– ६ । ३२ ॥ १३९ |मत्तांक्रीडा मौ नौ ७ ॥ २८ ॥ १६९ पुरउष्णिक् पुरः ३ । २० ॥ १६ |मत्ता म्र्भौ स्गौ ६ ॥ १३ ॥ ११५ पुरस्ताज्ज्योतिः प्रथमेन ३ । ५२ ॥ २८ मद्रकं भूरौ न्रौ न्रौ ७ । २६ ॥ १६८ पुरस्तादृहतीपुरः ३ ॥ ३२ ॥ २१ |मध्येऽन्ते च ३ ॥ २५ ॥ १९ पुष्पिताग्रा यौमध्ये ज्योतिर्मध्यमेन नौ – ५ । ४१ ॥ ९७ |३ ॥ ५३ ॥ २८ युर्वे मुखपूर्वा ४ ॥ २५ ॥ ५२ मन्दाकान्ता म्भौ ७ । १९ १५९ पूर्वी चेदयुजैौ सतः- ३ ॥ ३८ ॥ २३ मयूरसारिणी जैौं गै पृथक् पृथक् पूर्वत ६ । १२ ॥ ११५ ४ ॥ ६ ॥ ४४ माणवकाक्रीडितकं पृथग्ला मिश्राः ८ ॥ २२ ॥ १९० ६ ॥ ४ ॥ १०८ पृथ्वी जुसैौ जुसौ मालर्तुनवकौचेत् ७ । १२ ॥ १५३ ७ ॥ १७ ॥ १५८ प्रकृत्या चोपसर्ग मालिनी नौ म्यौ ७ ॥ १४ १५४ ४ ॥ ४ ॥ ४३ प्रतिपादं चतुर्वेद्या ५ । २० ॥ ८२ ८ ॥ २१ ॥ १९० प्रतिलोमगणं द्विलयं ८ ॥ २६ ॥ १९२ (य) प्रत्यापीडो गावादौ चतुर्थात् च ५ ॥ २३ ॥ ८४ |य ५ ॥ १३ प्रथमश्चण्डवृष्टिप्रपातः |यजुषां षट् ७ ॥ ३४ ॥ १७७ प्रथमस्य विपर्यासे ५ १ २४ ॥ ८४ |यतिर्विच्छेदः प्रमिताक्षरण सुजौ सौ ६ ॥ २९ ॥ १४२ | यथा वृत्तसमाप्तिर्वा ४ ॥ ११ ॥ ४६ प्रस्तारपङ्किः पुरतः ३ ॥ ४० ॥ २४ यवमती जै जैौं ५ ॥ ४२ ७ ॥ ७ ॥ १५ प्रहर्षिणी म्नौ ज्रौ ग् ७ । १ ॥ १४६ ४ ॥ ४१ ॥ ६३ प्राग्यजुषामाष्यं इति २ । १६ ।। ९ () प्राजापल्याष्टौ २ ॥ ५ ॥ ७ |रथोद्धता पुनौ जुलैौ गू ६ । २२ ॥ १३४ | | ३८ ७४

३ ॥ २६ ॥ २ रुक्मवती भमौ सगौ ६ ॥ ११ ३ ११४ (भ) रुचिरा ज्झैौ सूजौ गुन् । ७ । २ ॥ १४७ भद्रविराट् तूजौ गौ ५ । ३५ ॥ ९२ |रूपे शून्यम् ८ ॥ २९ ३ १९३ ६ ॥ ७ ॥ १११ ३ । ६८ ॥ ४० ६ ॥ ३७ ॥ १४१ भुजङ्गविजम्भितं मौ ७ ॥ ३१ ॥ १७३ |लः पूर्ववेज्योतिः ४ ॥ ५० ॥ ६८ भ्रमरविलसिता म्भैौ ६ । २१ ॥ १३३ !लः समुद्रा गणमः ४ ॥ १२ ॥ ४६ ५ ॥ १९ ॥ ७६ | लर्ध ८ ॥ २४ ॥ ९२ (म) ललना भूतौ तूसावेि ८ ॥ ६ ॥ १८२ मणिगुणनिकरो वस्तृ- ७ । १३ ॥ १५३ ललितं नौ सौ ५ ॥ २७ ॥ ८७ वंशपत्रपतितं भूरौ दंशस्था जतौ ज्रौ वरा सा यू वर्धमानं नौ स्रौ न्सौ वृसवत्रिका )ि वसुधा स् वखिन्द्रियसमुद्रा वातोम म्भौ तूगौ वादयन्तावुपजातय विद्युन्माला मौ गौ विपरीता प्रतिष्ठा विपरीता यवमध्या विपरीतो वाराही विपरीतौ च अध्याये. सूत्रम्. पृष्ठे विपुलायुग्लः सप्तम विबुधप्रिया सैौं विराजो दिश विलासिनी जुरौ जुगौ विश्टोकः पश्माष्टमौ विषमं च १ ॥ १३ ॥ वृन्ता नौ स्गौगू ७ ॥ १८ ॥ १५८ | वेगवती सौ ६ । २८ ॥ १३७| वैराजौ गायत्रौ च ८ ॥ ३ ॥ी १८० वैतालीयं द्विःखरा ८ ॥ १२ ॥ १८५ | वैश्वदेवी मौ यावि ८ । ९ ॥ १८३ १ ॥ २ ५ १ २९ ॥ ८९ ७ । ८ ॥ १५० | शालिनी म्तौ गौ ८ ॥ २३ ॥ १९१| शिखरिणी म्मौ नौ १ ॥ ४ ॥ ८ ॥ १५ ३ १८ ७ ६ ॥ २० ॥ १३२ | शुद्धविराड् ऋषभे ६ ॥ १७ ॥ ११९ शुद्धविराह म्सौ जगौ ५ ॥ १२ ॥ ७४ | शेषः प्रचित इति ६ । ४३ ॥ १४३ शेषे परेण युर न ६ ॥ ६ ॥ १०९ ३ ॥ १५ ॥ ३ ॥ ५८ ॥ ३ ॥ १३ ॥ ३ ॥ ३९ ॥ ४ ॥ २३ ॥ १४ ३४ १४ विस्मिता यमौ त्सौ २४ ५ ल ८ ॥ १६ ॥ १८७ ३ ॥ ५ ॥ १२ ६ ॥ २६ ॥ १३५ | सतोबृहती ताण्डिनः ४ । ४४ ॥ ६४ | सप्तमः प्रथमदि ४ ॥ ५ ॥ ७१ ३ ॥ ४२ ॥ २४ ८ ॥ १८ ॥ १८८ ६ ॥ २४ ॥ १३४ ५ । ३४ ॥ ९१ ३ ॥ ३४ ॥ २२ ४ ॥ ३२ ॥ ५८ ६ ॥ ४१ ॥ १४३ ७ ॥ २२ ॥ १६४ ६ । १९ ॥ १३२ ७ । २० ॥ १५९ ४ ॥ ४९ ॥ ६ ५ ॥ ४३ ॥ ९८ ५ ॥ ३० ॥ ८६ ६ ॥ ९ ॥ ११३ ७ ॥ ३६ ॥ १७७ ४ ॥ ३५ ॥ ६ ६ ॥ २५ ॥ १३५ ३ ॥ ११ ॥ ३ ३ १४ १ ३ ॥ ५६ ॥ ४ ॥ ३६ ॥ ४ ॥ २१ ॥ ४ ॥ १६ ॥ ३ ॥ ४३ ॥ ३ ॥ ३६ ३ १३ १४ ३४ ६ ४९ ४८ २५ २२ अध्याये. सूत्रम्. पृष्ठ. अध्याये. सूत्रम्. पृष्ठे समं तावन्कृत्वः ५ । ३ ॥ ७१ । स्त्रग्धरा म्रौ भूौ यौ ७ । २५ । १६ सर्वतः सैतवस्य ५ । १८ ॥ ७६ : स्त्रविणी रः ६ ॥ ३८ ॥ १४२ सा ग्येन न समा ४ । ५३ ॥ ६९ खराः षड्जर्षभगान्धा-३ । ६४ ॥ ४० १ । ५ । ४ खरा अर्ध चार्वार्धम् ४ । १४ ॥ ४७ सः पादन ३ ॥ १० ॥ १३ ! खागता रना भूगा ग् ६ ॥ २३ ॥ १३४ २ ॥ ७ ॥ ८ सहोत्रता काश्यपस्य ७ १ ९ ॥ १५३ ' इंसरुतं स्रौ गौ ६ । ७ ॥ ११० सितसारङ्कपिशङ्ग– ३ ॥ ६५ ॥ ४० : हरिणपुता सौ स्लो ५ । ३९ ।। ९५ सुवदना म्रो स्रौ यमौ ७ ॥ २३ ॥ १६५ हरिणी लूसौ म्रौ स्ल १३ ॥ १५७ ७ । ८ ॥ २५ ॥ १९२ हलमुखी नै स् ६ ॥ ८ ॥ ११२ स्कन्धोग्रीवी कौधुकेः ३ । २९ ॥ २१ , हे १ ॥ १२ ॥ ६ स सैके ग्र छन्दःशास्रवृत्तौ टिप्पण्यां चोदाहृतश्रुतिसूची ३२ । अस्मे भीमाय अग्निां नर्वशं २४ ' आ नः स्तोम आपः पृणीत अन्निमीळे पुरो- ९-१५, आपो ज्योती ३० | आप वा इन्द* अग्निश्च मा मन्यु- ४३ 'आ यः पप्रे अझे तमद्याश्धं १३-२६, आरंहतं ३४ । अः वो रुवण्यु अजी जनो अमृ- अनुटुक् प्रथमा अप यो रिन्द्र ३९ ! इद नमा १ ७ इन्द्रं मित्रं ३७ । इन्द्र वाजेषु २२ इन्द्रः महस्त्र १२ | इन्द्वांसोमा २६ इन्द्रो वेिश्वस्य १९ ३६ ; इमे सोमा अभि त्यं देवं ४३ ! उष्णिहा छन्दं अभि वो वीर- २३-३५ |ऊर्जा मित्रो अयं लोकः प्रिय - २० ! ऊध्व अंस्य याश्रधात ३८ |ऋत्तस्यं पथि अरिप्रा आपो २७ | एकादशाक्षरा अवर्मह इन्द्र ४४ | एता अंसदन् अश्मार्न जाग्रत ४१ |एन्द्र याहि मत्स्वं अश्धिंना धर्म ३७| मुभिर्ने अकॅर्भवां अमृट्त्रं स्वी ३४|एवा त्वामिन्द्र ३१ ! ओषधे त्रायस्वे ३६ | कस्य नून करत १४ | कां सोस्मितां ३३ | गायत्री प्रथमा २९ |चक्षु । हेते ३६|चतुश्चत्वारि७५ ४५ | जोषां सवित ३८) तदश्विना ९ ! तं न्वा वयं ४३ ! तव स्वादिष्टा १७ ! तां म ३२ |ता मे अश्यानां ३० ! त सुतास्सा ३२|त्रिकंदुकेषु ३४|त्रिष्टुभा यज २६|त्रिष्टुर्भवति १२|त्वर्मझे यज्ञा ९ त्वामंझे मनी २८ २५-३८ ३७ २३ १९-३८ २८ ३६ १९ ४ ४३ १४ विधुं दद्वाणं विराण मित्रावरु विश्धतो दावनू शिवा नः सख्या शृणातुं ग्रीवा श्रियं च वा एष १६ | श्रधीहवं ३४ |स इंधानो ३२ | स दृहळे चिंद २५ | स नो वाजे २७ स पूया महा १४ स तर २० १८ सानतः सुस ३८ | स सुन्वे यो सहस्रशीर्षा १७ | स हि शधे न ३३|संवेशिनीं संय २० | साक जातः क्र २५ | सुदेवः संम २३ | सूर्ये विषमा २९| स्तुहान् व्यश्धव- १६ | स्वधा पितृभ्यः ३४ | स्वराड् व तत् ४५| स्वस्तिन इन्द्रो ३५| हृयो न विद्वाँ १८ | हरिः पतङ्ग ४४ | हरी यस्यं ३० | होतां यक्ष हलायुधवृत्तावुदाहृतवचसामकारादिक्रमेणानुक्रमणी । १९ .३४ ३८ १७-३५ (अ) | अन्तादिवञ्च १०२ | अश्मश्रुमुखी अजमजरममर- ५७ | अन्यदतो हि वितानं ७३ | अस्त्युत्तरस्यां दिशेि १२३ अतेिदारुणा द्वि- ५२ | अपगतघनविशद- ९९ | अस्या वक्त्राञ्ज- १०२ अतिविपुलललाटं १५४ | अभिमतबकुल - ९८ (अ) अतिसुरभिरभा - १४१ | अभिरमयति ६१ | आयतबाहुदण्ड- १'१६ अत्रोपजातिर्वि- ११९! अभ्यस्यता नु ११२ | आहृवं प्रविशतो १३४ अथ प्रदोषे दो – ८१ | अयि विजहीहि १८० अदूरवर्तिनीं सिद्धिं ८१ | अर्धचन्द्र दधत् ४८ | इजादेश्च गुरुम अदव कुरुष्व क ४७ | इति धौतपुरन्ध्रि- १८६ अधरकिसलये १८३ | अर्धाङ्गुलपरी ६ इदं भरतवंश अध्वस्थानां जनय- १८४ | अलं तवालीक - ९५ | इदं वदनपदं १०७ अनन्तरन्नप्रभ- १२३ | अलिवाचालित– ६५ । इयं सखे चन्द्र न्नाकृष्टस्य विष- ७९| अवाचकमनूर्जि- ६२ | इयमधिकतरं १११ इयमारा. विपुला ५४ ||कुड्मलदन्ती विकट- १८० |जयति भुवनैकवीर ४९ इह हेि भवति १७६ | कुन्दकुडालकोमल *****|जिते.तु लभते (उ) कुरु करुणमियं गाढो- १४० उतुङ्गस्तनकलश- १४६ | कुर्वीत यो देवगुरु- (त) १३८ उद्भीतिरत्र नित्यं ५६ | कुवलयदलश्यामा १५७ |तव तन्वि कटाक्ष - ५९ उद्धर्वेिणी जनदृशां १५० | कुसुमितसहकारे ८३|तव मन्त्रकृतो मन्त्रै - ७९ उद्वेजयत्यङ्गुलिपा- १२१ | कूजत्कोयष्टिकोला- १०१ |तव मुञ्ज नराधिप ९२ उपवित्रकमत्र केचेि तु पद १०० तव मुञ्ज नराधिप ९५ उपस्थितं प्राञ्जलिः - ७७ | क्रूरदृष्टिरायता- १३५|तस्याः कटाक्षविक्षेपैः ८२ (ए) कवेित्काले प्रसरता ८२|तस्याः स्मरामि एकदेशस्थिता ७५ | क्षीयमाणाप्रदशना ७६|तुरगशताकुलस्य १८९ एतस्या गण्डतल - १०१ | क्षुत्क्षीणशरीर ५८|तुल्यार्थ तुल्यसा- ४८ एतस्या राजतेि तृष्णां त्यज धर्म १०१ एषा जगदेक ११५ | खझे पानीयमाहा- १०१ ल्यज तोटकमर्थ - १३९ एषा तवापरो (ग) (ओ) गण्डयोरतिशय - ११२|दिकालाद्यनवछिन्ना- १०२ गान्धर्व मकरध्वज - ओों नमो जनार्द ५५|दिवाकराद्रक्षति यो ७२ १२३ गुरोश्च हल ५ | दीर्घ च गोब्राह्मणस्री तेि - माला ११८|दुःखं मे प्रक्षिपति १०२ कथमपेि नेपतित- १५३ दुर्भाषितेऽपि सौभाग्यं ७५ कनकप्रभा पृथु- १८२ | घनपरिमलमिल - ६९|देवः स जयति श्री- ७७ कनक ८९ (च) दोधकमर्थविरोधक १३२ कपोलकण्डूः करिभिः १२० | चन्द्रमुखी सुन्दूर- १७१|दुतगतिः पुरुषो १३८ कम्बुग्रीवमुदप्र - १६४ | चपलानि वक्षुरादीनेि ५८|द्वारारूढप्रमोदं १०३ कान्तावदनसरोजं ८४ |चित्तं भ्राम्यत्यनव- ६६|द्विजगुरुपरिभवकारी १३५ कामं चकास्ति गीति- ५५ | चेित्तं मम रमयति ८३|द्वीपादन्यस्मादपि ४८ कामक्षरैव्यप्ता खलु १४२ | चित्तं हरन्ति हरिणी- ५० कामिनीभिः सह ७८ | चिबुके कपोलदेशे ५४ |धत्ते दाम्रः कुव- कालक्रमेणाथ तयोः १२२ १८१ (ज) धते शोभां कुवलय १५७ किं ते व चल - १३३ | जनयति महतीं ८५ |धन्थः पुण्यात्मा १४३ किं ब्रथ रे व्योम- १२५ | अन्तुमात्रदुःखकारि १६६|धन्यानामेंता अक्षरकुम्भपीठ- १ ६२ १८५ | जम्भारातीभकुम्भो- १०२|धन्या त्रिषु नीचा १०५ - २६ | २७ ० ० धवलयशोंऽशुकेन १४४ पुरोगतं दैत्यचमू- १०६ | मीमांसारसममृत ११४ ध्यानेकप्रालम्व १७४ पूर्वान्तवत् १०० मृगवच रुचिरतरा- १४७ (न) प्रणनत चरणार- १८१ ॥ मृगलोचन / शशि- ८६ न पर्यायोऽस्ति ८५ प्रणमत भव १०१ (य) नमस्तस्मै मह- १०० प्रत्यादिष्टं समर - १५९यं सर्वशैलाः परि - १२३ नमस्तुङ्गशिरः १०१ प्रदेशादपि च १०२ यः पूरयन्कीचक १२ नमस्यामि सदोद्भत १०१ प्रथमकथितदण्ड- १७८ यचितं गुरुसक्त ६५ नवधरम्बुसं सि- ७४ प्रसन्नदिक् पांसु १२४ यतः सर्वत्र पद- १०० नववकसितकुवल१५३ प्रसीद त्रिश्राम्यतु १ २१ यदपदतले चलति ९२ नवसहकारपुष्प- १८७ प्रियं प्रति स्फुरपादे ८४: यपदस्य कनिष्ठा ५३ न विचलति कथं १३९ (फ) यत्रांशुशुकक्षेपविल - १२५ नियं नीति निषण्णस्य ७५ फणिपतिवलयं १४९ यदि वञ्छति कमी- ८५ नित्यं प्रपद (ब) यदि वञ्छति पर- ६५ नीलोत्पलवनेष्वद्य ७४ काठनव्रत बिम्बोष्ठी - ८९ । यदि सुखमनुपन- (५) ब्रह्मक्षत्रकुलीनः ४९ यदीयरतिभूमौ १०७ पञ्चषुवल्लभः ५५ (भ) यद्यपि शीघ्रगतिः ९१ पटुर्जवपवन १५२ भव दुर्गाणि १४९ यशःशेपीभूते १६ पणार्धक्रीताम्बूल - ३३ भनक्ति समरे १४० यश्वप्सरोविभ्रम- १२४ पथ्याशी व्यायामी ५० भर्तुरज्ञनुवर्तिनी ७५ यस्य मुखे प्रिय १०९ पदं तुषारमृतिधृत- १२१ भवन्नखः कुन्द- ११८१ यस्या विभाति पद्मकं तु कमले ९८ 'भृङ्गवली मङ्गल - ९४ यस्य त्रिषट्सप्त- ११७ पझं चतुष्पदी ७१ भ्रातर्गुणरहितं ६४; यस्याः पादाङ्गुष्ठं ५३ परमर्मनिरीक्षण- ६० (म) यस्य विलोचने ५२ परयुवतिषु पुत्र ६१ मकरध्वजसुधानि ५३ या कपिलक्षी १७२ परिवञ्छसि कथं- ६७ ! मदकलखगकुल- ६७ या करोति विविधं- १३४ परिशुद्ध वाक्यस्चन १४ २ मद्रकगीतिमिः १६८ य कुचगुवं मृग १८२ परिहृतसर्वपरिग्रह - ६६ मधुरं वीणारणितं ५४ यायुरसेकं सपदि १३३ पयोतं तप्तचामी - १० १ मनाङ् प्रसृतदन्त - ६३ या पीनद्ढतुङ्ग - १६५ पवनविधूतवीचि १६९ मनोभिरनः शृण्वन्तौ ८१ य वनान्तराण्युपैति ११५ पदतले पद्मोदर - ११४ मन्दयन्ते न खलु १०२ या स्त्री कुचकलश- ५० पिझलकेशी कपिला - ६० मन्मधचपध्वनि - ६४ युयुत्सुनेव कवयं ७९ पुरःसाधुवद्वति १४१ | महाकवैि कालिद। सं ७८ ये इष्टदेय इह ११८ को क्लिकृत ६५ माणवकी डितक १०८ सन्नद्धनेनीकैः १७३ ७८ अथैतद्भन्थमुद्रणोध्र्वमुपलब्धजरत्तरमातृकान्तरदृष्टाः केचिदु पादेयाः पाठविशेषाः, शुद्धपाठाश्च सङ्कह्यन्ते । १ ११ ***दुद्धृतं देवदानवैः । शोधसूचिका । पृष्ट० प० ९.२२ विन्यसेतू । अङ्कानामुपरि २ ६ तस्य यदध्ययनं, तद्वेदाङ्गत्वादनु जिनं त्वा सपक्षसाह५सं मर्जिमः ठेयम् । (तै. सं. १।१।१०॥३) २ १० अर्थायातं त्रिष्टुभादि ११ ६ आदिशब्देन ज्ञानाच्छुल्योक्तः प्रत्यवायः । १२ १ यथा तथा हि श्रूयते १२ ४ • ष्टाक्षरो भवति । २ १० तस्माच्छन्दसः परिज्ञानं १८ ८ गायत्रेणैकेन पादेन २ ११ तत्र लघुनो २४ ६ द्वितीयचतु २ २५ कारः-एतदग्रे ‘म्वरस० इत्यादि दृश्यते लेि | २४ १५ इत्यनेनैव गतार्थमि २५ १ २ दृश्यते । सत्यम् २६ १० एतदग्रे ‘इति पङ्कयधिकार इति,तदनुरोधेनोत्तरसूत्र लघुत्वं चेति । तदनु तौ चव ‘जगतीनामच्छन्द’ इति ११ यैस्तु• । उत्सर्गस्यापवादेन ५ १२ लघुत्वं च• । कस्येच्छा ? | २७ ४ संबन्धः । प्राग् ‘जगाती षड्भिः ५ १५ त्वाहुः-पदान्ते (३॥४९) इति निर्देशात् । तेना ५ १६ येनोक्तम् धिकृते त्रिष्टुब्जगल्यौ सह भवतः, ५ २२ वर्णस्य ‘वचन्’ ‘घण्टा’ ‘झम्पा' सह प्रवृत्त्यर्थम् । अत्र शैोंनक कात्यायनादि-यः प्रकारान्तरेण ६ २२ विवाद ६ २३ सा धीस्ते त्वयोपदिष्टा व्याख्यातत्वात् पञ्धस्सूया उदाह ७ १ तत्रोत्तरं गुरुराह रणान्यन्वेषणीयानि । ७ १४ प्रथमपङ्गौ प्रथमकोष्ठ २८ १८ इदं व्याख्यानमेवेतः प्रभृतेि ७ १९ लघूनि च मूले । अग्रे च–“एकेन त्रिष्टुप् ८ २ द्वादशा“क्रियते ।-इति ने ज्योतिष्मती” (३५०) इत्यत श्रयम् । आरभ्य ‘ऊनाधिकेन-'(३॥५९) ८ ७ क्रियाभ्यावृत्तिः । इत्यन्तै पुनः प्रकारान्तरादिसं ९ ५ विशेषणम् । एवं वादार्थमत्रेत्थं लिख्यते-' इत्य वतायत्रोपरि मुद्रितं व्या ख्यान्तरं लेिखितं दृश्यते । ३४ २ ह्यनन्तरमेव सम्प्र ४० २ निर्णयनिमित्तभूता ४५ २४ कीर्तिहेतु ४६ २१ प्रत्येकमभि*** ४९ १९ विधीयते । षष्ठा गण एकमात्रो भवति । एवं च तादृशेऽन्त्येऽधे सप्तविंशतिमात्रा भवन्तीत्यर्थः । ५१ ७ स्युः ॥' तद्यथा-१ पथ्या. २ पथ्या मुखचपला. ३ पथ्या जघ- ; नचपला. ४ पथ्या ५ पथ्या गीतिः ६ पथ्योपगीतिः ७ पथ्योद्भीतिः ८ पथ्यार्यागीति ९ पृथ्या मुखचपला गीतिः १ पथ्या मुखचपलोपगीति थ्या मुखचपलोद्भीति १२ पथ्य: मुखचपलायोगीतिः १३ पथ्या जघनचपलोपगीतिः १५ पथ्या जघनचपलोद्भीतिः १६ पथ्या जघनचपलायोगीति १७ पथ्या महाचपलागीतिः १८ पथ्या म हाचपलोपगीतिः १९ पथ्या म हाचपलोद्भीतिः २० पथ्या महा २२ आदिविपुला मुखचपला २३ आदिविपुला जघनचपला २४ आदिविपुला महाचपला २५ आदिविपुलागीतिः २६ आदिवि । पुलोपगीतिः २७ आदिविपुलो द्रीतिः २८ आदिविपुलांगीति २९ आदिविपुला मुखचपला गीतिः ३० आदिविपुला मुख चपलोपगीतिः ३१ आदिविपुला मुखचपलोद्भीतिः ३२ आदिवि पुला मुखचपलार्कगीतिः ३३ आदिविपुला जघनचपला गीतिः ३४ आदिविपुला जघनचपलो पगीतिः ३५ आदिविपुला जघ नचपलोद्भीतिः ३६ आदिविपुला जघनवपलायोगीतिः ३७ आदि विपुला महाचपलागीतिः ३८ अदिविपुला महाचपलोपगीति ३९ आदिविपुला महाचपलोद्भी तिः ४० आदिविपुला महावप लायोगीतिः ४१ ४२ अन्त्यविपुला मुखचपला ४३ अन्लयविपुला जघनचपला ४४ अन्त्यविपुला महाचवर्प ४५ अन्त्यविपुला गीतिः ४६ अन्त्यविपुलोपगीतिः ४७ अन्त्यः विपुलोद्भीति ४८ अन्त्यविपुलाः यगीतिः ४९ अन्त्यविपुला मुख चपलागीतिः ५० मुखचपलोपगीतिः ५१ अन्त्य विपुला मुखचपलोद्भीति ५२ अ न्लयविपुला मुखचपलायोगीतिः ५३ अन्त्यांत्रेपुला जघनवपला गीतिः ५४ अन्त्यविपुला जघन चपलोपगीतिः ५५ अन्त्यविपुला जघनवपलोद्भीतिः ५६ अन्य विपुला जघनचपलार्यागीति ५७ अन्त्यविपुला महाचपला गीति अन्ल्यविपुला महावपलोप पृष्ट० प० गीतेिः ५९ अन्त्यविपुला महा- | ६३ २ कटाक्षललितेन कामिनां चपलोद्भीतिः ६० अन्यविपुला | ६३ ४ तद् युग्लक्षणम् ? महाचपलायांगीतिः ६१ उभय | ६३ ७ मिश्राणां प्रयोगप्रति • विपुला ६२ उभयविपुला मुख- | ६४ ४ निमूलहनुः चपला ६३ उभयविपुला जघन- | ६४ ७ इति विशेषः चपला ६४ उभयविपुला महाच - | ६५ १ एवावतिष्ठते पला ६५ उभयविपुला गीतिः६६ | ६५ १७ कृतपञ्चमगीते उभयविपुलोपगीतिः ६७ उभय- ; ६६ ५ कायः क्षया विपुलोद्भीतिः ६८ उभयविपुला- ! ६७ ६ “परिसरशिवसरसेि महति यांगीतिः ६९ उभयविपुला मुख चपला गीतिः ७० उभयविपुला ! ६८ ११ ***छकार एव, तदा मुखचपलोपगीतिः ७१ उभयवि- ; ६९ २ अन्ते च गुरु *** पुला मुखचपलोद्भीति ७२ उभ- ! ६९ ४ रुचिरशशभृति हत' यविपुला मुखचपलायगीतिः७३ । ६९ ६ पथिक ! हतकरुण! कथमिह उभयविपुला जघनचपलाय ६९ ११ कुवलयवने तिः ७४ उभयविपुला जघनच - ; ७० २ “राणि या सङ्खया न पू*** पलोपगीतिः ७५ उभयविपुला ! ७१ १३ ‘अर्धसमम्’ । सर्वावयवेभ्योऽ जघनचपलोद्भीतिः ७६ उभयवि पुला जघनचपलार्या गीतिः ७७ ७९ १ “वलभा । त्रियश्चतुःषष्टिगुणा उभयविपुला महाचपलागीति भवन्ति, तेषु निपुणा ७८ उभयविपुला महाचपलोप -! ८० ११ वकाराकृष्टमकार '** गीतिः ७९ उभयविपुला महाचः पलोद्भीतिः ८० उभयविपुला भ- । ८२ १४ तनुः कुटिलें हाचपलायोगीतिः । ८८ १४ रामा कामखलुरिकेा ५२ ३ ८८ २५ २ खलूरिका=अभ्यासभूमि ५२ ४ पञ्चमश्वादिगुरुद्विगुरुर्वा । खुरली तु श्रमो योग्याभ्यासस्तद्भः

  • ५३ १३ उभयविपुलापूर्वकं

५४ १ चिन्तामणिः (३॥४५२) ५४ १४ कुसु ८९ ६ च भवतः, अन्ये त्रय उपस्थित ५५ ३ निरर्गलाला वत्, तदा ५५ १६ ***भिलाषं करोति ९३ २ भद्र भद्रविराट ५६ ४ बध्यते ९३ ६ भकाररेफ*** ५६ ११ ९७ १५ अत्र गकारलकारयोगेन निय ५७ षष्ठगणाद्विकल्प माभावात् सम्प्र ६१ ५७ ९९ ११ ६२ ५ श्रुतिकष्टं यतिदुष्टम*** ; ९९ १० प्रावकसदसनकुसुम

  • ५०

१३४ १३ घ्राणवृत्ति'** १०१ २३ •धिरगिरामाननानां १४६ ४ *** कलशद्वयानताङ्गी। १०१ २४ पृषत्कः । १४७ क्रय १०१ २६ तु पदमध्ये यतिर्दूष्यति । | १५८ २१ खुडिगावीर “ १०२ ८ स्याहेि तत्सूनुरासी (?) | १६० १४ खुडिगनरनाथे १०२ १४ • शुभ्रासु दूर्वा १६१ २५ इयं पङ्गिः, द्वितीयायां १०२ २७ न खल्विति *वृ०र०' इत्यन्तं च नेष्टम् । १०३ २ रूढारूढ* परिष्टब्धमाशास- | १६६ १ सीमासीमन्तिनीनां खीभिः । १७१ ७ १ .,ः ४ “दिहोच्यते । एतस्य अ - | १८२ १ यत्सेवितं ग्रिमायाश्च पङ्कर्मध्ये वि- | १८४ ९ “कुहकित भागरेखावधेया । १८४ 1५ केचित् पादान्त १० ९ ४ श्रीमदनन्तपदाब्जे दत्तमना १८९ ५ धृतश्रीर्नुजौ***त्रिःखरा सतत य १८९ ११ धृतश्रिय ११० अभ्यागामि ६ शलक्ष्मीमञ्जीर-| १९० १४ ततो मध्यंलेखा वणित तुल्यम् । तीरे राजतेि | • नदीनां रम्यं हंसरुतमेतत् ॥ | १९५ ७ तस्याधस्तात्रयं***चतष्टयमेवं ११२ ३ अभ्यस्यता तु तरुणी*** १९५ ९ “रेकैकमझं दद्यात् । द्विती ११२. ४ फणिशिशो ! भवता ” यमेकलघुकोष्ठं, तृतीयं द्विरलघु १ १४ ८ "यपष्णव हत्वा ॥ कोष्ठ, चतुर्थे त्रिलघुकोष्ठं , प चतुर्लघुकोष्ठम् । एवमग्रे ११८ ४ या जीवेव सद्यः (2) ऽपि सर्वत्र ज्ञेयम् । ततस्तृती १३१ १ इयं पङ्किर्मार्जनीया यायां पुङ्ग पर्यन्तकोष्ठयोः परः ३४ १२ वायुरुपेत गतकोष्ठ एकैकमेकं दद्यात् । ॥ श्रीः ॥ श्रीमत्पिङ्गलाचार्यविरचितं छन्दःशास्त्रम् । श्रीमद्भट्टहलायुधप्रणीतमृतसंजीवेिन्याख्यवृतिसमेतम् । प्रथमोऽध्यायः ।। नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्माय शंभवें । वेदानां प्रथमास्य कवीनां नयनस्य च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विपास्यते ॥ क्षीराब्धेरमृतं यद्वतं देवैः सदानवैः । छन्दोऽब्धेः पिङ्गला गायैश्छन्दोऽमृतं तथोतम् ॥ श्रीमत्पिङ्कलनागोक्तछन्दःशास्रमहोदयौ वृत्तानि मौक्तिकानीव कानिचेिद्विचिनोम्यहम् ॥ म-य-र-स-त-ज-भ-न-ल-ग-संमितं भ्रमति वासञ्जयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ त्रिगुरुं विद्धि मकारं लघ्वादिस्मन्वितं यकाराख्यम् । लघुमध्यमं तु रेफ सकारमन्ते गुरुनिबद्धम् । लध्वन्त्यं हि तकारं जकारमुभयोर्लषु विजानीयात् । आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलधुम् ॥ दीर्घ संयोगपरं तथा पुतं व्यञ्जनान्तमूष्मान्तम् । सानुखारं च गुरुं कचिदवसानेऽपि लध्वन्यम् ॥ १. व्यञ्जनान्तोपादानेनोष्मान्तस्यापि लाभात्पुनरूष्मान्तकथनेन विसर्जनीयलिह्यमू लीयोपध्मानीयानां ग्रहणम् । यथाह रेफ एव च । जिह्वामूलमुपध्मा च विसर्जनीयादेरुपलक्षको बोद्धव्यः । काव्यमाला । आदिमध्यावसानेषु य-र-ता यान्ति लाघवम् । भ-ज-सा गौरवं यान्ति म-नौ तु गुरुलाघवम् ॥ त्रिविरामं दशवर्ण षण्मात्रमुवाच पिङ्गलः सूत्रम् । छन्दोवर्गपदार्थप्रत्यहेतोश्च शास्त्रादौ । इह हेि त्रैवर्णिकानां साङ्गवेदाध्ययनमान्नायते । अर्थावबोधपर्यन्तश्चाध्ययनविधिः । वेदाङ्गं च छन्दः । ततस्तदध्ययनविधित्वात्तदनुष्टयम् । अथ ‘त्रिष्टुभा यजतेि, बृहत्या गायति, गायत्र्या स्तौति' इत्येवमादिश्रवणात् अर्थायातमनुष्टुभादिज्ञानम् । किं च छन्द सामपरिज्ञानात्प्रत्युत प्रत्यवायः श्रूयते । यथा-‘यो ह वा अविदितार्षेयच्छन्दो ब्राह्मणेन मत्रेण याजयति वाध्यापयति वा स्थाणु वच्छंति गर्त वा पद्यते वा त्रियते पापी यान् भवति । यातयामान्यस्य छन्दांसि भवन्ति ।' (छं. ब्रा. ३॥७॥५) तस्माच्छन्दोज्ञानं कर्तव्यं, तदर्थमिदं शास्त्रमारभ्यते । तथा लघुनोपायेन शास्त्रावबोधसिद्धार्थ संज्ञाः परि भाषते सूत्रकारः धीश्रीस्री म् । १ । १ ।। १. छन्द:कोस्तुभे तु ‘मयरसतजभनसंज्ञाश्छन्दस्यष्टों गणात्रिवणोः स्युः । भूम्यम्बुवहिवायुव्योमार्कसुधांशुनाकदेवाते । (महीजलानलान्तकाः खरर्यमेन्दुपजगा फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥' ( १।२४) इति वाणीभूषणोत्क्तरत्र ‘नागदेवा’ ‘’ इति पाठा युक्तः । ना नाकश्च सुखप्रद इति तु समविप्रतिपन्नत्वान्न निर्णयकम् ।) क्रमतः श्रीवृद्धिमृतिप्रयाणरिक्तत्वरुग्यशोमोदान् । यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोकृभ्यः ॥ (चम्पूरामायणटीकायां तु–(१।१) ‘तो द्यौरन्त्यलघुः शुभ’ इत्युक्तम् तन्मूलं न विद्मः ।) सर्वगुरुर्मः कथितो भजसा गुर्वादिमध्यान्ताः । छन्दसि नः सर्वलघुर्यरता लघ्वादिमध्यान्ताः । (यदा दैववशादाद्यो गणो दुष्टफलो भवेत् । तदा तद्दोषशान्त्यर्थ शोध्यः स्यादपरो गणः । वृ. प्र. को. २॥४) तद्यथा मनौ सखायौ कथितौ भयौ भृत्यावुदीरितौ उदासीनौ तौ प्रोक्तौ सरौ शत्रू मताविह ॥ सिद्धिर्भवेत्सखिभ्यां सखिभृत्याभ्यां जयः स्थिरत्वं च । स्याद्रुत्यमित्रभृत्यैः शुभं खपीडा तु मित्रशत्रुभ्याम् । । १ अध्यायः ] छन्दःशास्त्रम् । धीश्रीस्री इत्यनेन गुरुत्रयं संज्ञित्वेनोपलक्षयति, मकारश्च संज्ञात्वेन । ततश्चायमर्थः सर्वगुरोत्रिकस्य (ऽऽऽ) ‘म’ इति संज्ञा परिभाष्यते । ध्यादीनामुपादानप्रयोजनमुपरि ष्टाद्वक्ष्यामः । मप्रदेशाः विद्युन्माला मौ गौ' (पि०सू० ६॥६) इत्येवमादयः । वरा सा यु । १ । २ ।। वरासा इत्यनेनादिलघोत्रिकस्य (1ऽऽ) 'य' इति संज्ञा परिभाष्यते। यप्रदेशाः 'भुजङ्गप्रयातं यः’ (पि० सू० ६३६) इत्येवमादय ॥ का गुहा र् । १ । ३ ।। कागुहा इत्यनेन मध्यलघोत्रिकस्य (ऽऽ) ‘र’ इति संज्ञा परिभाष्यते । रप्रदेशाः स्रग्विणी रः’ (पि० सू० ६॥३७) इत्येवमादयः । वसुधा स् । १ ।। ४ ।। वसुधा इत्यनेनान्यगुरोत्रिकस्य (॥ऽ) 'स' इति संज्ञा परिभाष्यते । सप्रदेशा ‘तोटकं सः’ (पि० सू० ६॥३१) इत्येवमादयः । अफलमुदासीनाभ्यां शत्रुसखिभ्यां च तद्भवात । शत्रुभ्यां तु विरोधो नायकनाशश्च संप्रोक्तः ॥ शत्रूदासीनाभ्यां हानिरुदासीनभृत्याभ्याम् । अखायत्तिर्गदिता, श्रीनाशः शत्रुभृत्याभ्याम् ॥ क्षयवारभयप्राप्तभवत्युदासानशत्रुभ्याम् । मित्रोदासीनाभ्यामश्रीरिति गणफलान्याहुः ॥ हजधा हितजीवनधनहरा नृपक्रोधकृद्रेफः तनुपीडारुग्त्रणदा घनखा भ इहातिदूरगतिदायी ॥ गणा दुष्टफला राद्या दधवणाश्व हादयः । शुभश्टोकमुखेनैते प्रयोक्तव्याः शुभार्थिभिः ॥ अत्रापवाद उक्त उमापतिना ‘गणफलं हेि कलाविषयेष्वलं विभुतया तदुपायितया तया । वदति कश्चिदितीह न वर्णगे न मृत पुंसि न पुंसि च केचन ॥ गणफलं न हेि काव्यसमूहगे वदति कश्चिदथो सुरवाचके । शिवपरे न परत्र विचारणा लिपिगणेषु फलाफलयोस्ततः ॥’ इति ‘देवतावाचकाः शब्दा य च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिंपेितो गणतोऽपि च ।' इति. काव्यमाल । सा ते क त् । १ । ५ ।। सातेक इत्यनेनान्त्यलघोखिकस्य (ऽऽ।) ‘त’ इति संज्ञात्वेनोपादीयते ! तप्रदेशः “तजुमध्या त्वौ (पि० सू० ६॥२) इत्येवमादयः । क त् ज् । १ । ६ ।। कदास इत्यनेन नव्यगुरोत्रिकस्य (!ऽ:) 'ज' इति संज्ञा परिभाष्यते । जप्रदेशा ‘कुमारललिता ज्सः ग्’ (पि० सू० ६३) इत्येवमादयः । किं द भ् । १ । ७ ।। किंवद इत्यनेनादिगुरोखिकस्य (ऽ॥ ) ‘भ’ इति संज्ञः ज्ञाप्यते । भप्रदेशाः ‘चित्रपदा भौ गौ' (पि० सू० ६५) इत्येवमादयः । न हस न ! १ । ८ ।। नहस इत्यनेन सलघोखिकस्य (।) 'न' इति संज्ञेोपदिश्य । नप्रदेशः ‘दन्डको नौ रः’ (पि० सू• ७३१) इत्येवमाद्य । गृ इत्यनेनोपलक्षितस्य हखस्य (।) ‘ल’ इति संज्ञा परिभाष्यते । लशब्दश्य लघु वाचकः । तेन इरूखमक्षरं लघुसंज्ञे भवतीलेयचमर्थः प्रपद्यते । लप्रदेशाः ‘लः समुद्रानण (पि० सू० ४॥१२) इत्येवमादयः ॥ गृग्रहणमनुवर्तते । गृशब्दोपलक्षितस्य हृखाक्षरम्य पदान्ते वर्तमानस्य गुरुज्ञातिदि श्यते । ‘ग’ इति प्रथमाक्षरप्रतीकेन गुरुशब्दस्य ग्रहणम् ॥ गुर्गश्च गुरुरेकः स्यालस्त्वेको लघुरुच्यते । रेखाभ्यामृजुवक्राभ्यां ज्ञेयौ लघुगुरू क्रमात् । अनुखारी विसर्गी च दीर्घ युक्तपरस्तथा । वर्णो गुरुर्मतो हेप्रे पादान्ते चापि व लवुः ।।' इति छन्द:कौस्तुभं । यदा तीवप्रयत्नेन संयोगादेरगौरवम् न च्छन्दोभङ्गमप्याहुस्तदा दोषाय सूरय !’ इति छन्दः:प्रकाशे । अत्र वृत्तप्रत्ययकौमुद्यां विशेष

  • अथ विभाषितगश्चरणान्तिमः ह' ग्र' परो ‘ग्र' परेऽपि च केचन ।.

प्रथम एव यदि व्यवलोकितो गुरुरौ बहुशो हि विभाषितः . अथ पदादियुतः क्रमन्मको यदि पुरो लघुताकर ऊनग् कचेिदेति प्रवदन्ति हेि-कोविदा गतमदा मलिदाः प्रमुदः सदा ! १ अध्यायः ] छन्दःशास्त्रम् । ननु ‘ग्लिति समानी' (पि० सू० ५॥७) इत्यादीनां पांदान्ते वर्तमानस्य हखस्य गुरुत्वं न दृश्यते । नैष दोषः । सर्वत्र पादान्ते वर्तमानस्य हखस्य गुरुत्वमुत्सर्गसिद्धम् । ३.च लकारश्रुत्यापवादेन वाध्यते । यथा-ग्लिति समानी' (पि• सू० ५७) गील्यायो ल (पि० सू० ४४७ इत्यादीं । सामान्येन विशेषस्य बाधः कस्य न संमतः ? तस्मात्कुचोद्यमेतत् । केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते । 'ल्गिति प्रमाणी’ (पि० सू० ५८) इत्यादीनामन्ते गुरुत्वमेव, ‘समानी (प० सू०५७) इत्यादीनामन्ते लघुत्वमेव । तस्मः दियं व्यवस्था प्रमाणम् । शेषाणामिच्छया गुरुत्वं लघुत्वं चेल्यनुपपञ्चम्, विकल्पस्याप्रस्तु ननु केनाप्युक्तम् ‘वा पदान्ते ग्वक्रः (वृ. र. १!९) इति गुरुत्वम् । सत्यमुक्तम्, दुरुक्तं हि तत् । ‘वान्ते वक्र इति प्रेोचं यैश्च श्वेतैपटादिभिः ! तद्धत्सर्गापवादेन बाधस्तै ग:वधारितः ।।' इच्छया गुरुत्वं लघुत्वं नोपपद्यते । कस्येच्छया ? किं शास्त्रकारस्य ? रचेवा ? । न तावदाद्यः पक्षः, सूत्रष्वदर्शनात् । नापि द्वितीयः, कवेरपीच्छयां व्यव स्-ाभावात् । को जानाति कस्य कीदृशीच्छति ॥ अन्ये त्वाहुः-ननु पदान्ते वर्तमानस्य हखस्य पाणिनिना गुरुतंज्ञा न कृता । तेनोत्सम् ‘संयोगे गुरु' (पा० सू० १॥४॥११), ‘दीर्घ च' (पा० सू० १॥४॥ १२) इति । दाचं संयोगादिर्न च दीर्घः । तस्मात् ‘गन्ते’ इति सूत्रमयुक्तम् । अत्रोच्यते-पाणिनिना खशास्रप्रयोजनार्थं गुरुसंज्ञा कृता । ‘गुरोश्च हलः’ (एा० सू० ३॥३॥१०३) इत्यकारप्रत्ययो यथा स्यात्-कुण्डा, हुण्डा; (इत्यादीनाम् । तथा-) ईहाञ्चक्रे, ऊहाबक्रे, इत्येवमादीनाम् ‘इजादेश्च गुरुमतोऽनृच्छः’ (पा० सू० ३॥१॥३६) इत्याम्प्रत्ययश्च । पदान्ते वर्तमानस्य लघोर्गुरुत्वातिदेशे पाणिनेः प्रयोजनमेव नास्ति । किंचानुखारादिपूर्वस्य वर्णस्य ‘वलं’ ‘संपदित्यादौ स्थितस्य गुरुसंज्ञा पाणिनिना न कृता, किनेतावतान्यैरपि न कर्तव्या ? । तस्मात्सूक्तमिदम् ‘गन्ते’ इति । गप्रदेशः ‘गावन्त अगपीडः’ (पि० सू० ५२२) इत्येवमादयः ॥ भ्रादिपरः ! १ । ११ ।। भ्र इति व्यञ्जनसंयोगस्योपलक्षणार्थमेतत् । ध्र आदिर्येषां ते भ्रादयः । आदिशब्देन यदि हि युक्तपरः श्रममन्तरा लघुरपि प्रभवेचरणान्तरा । अणु वदन्ति न वृत्तविदूषणं तमथ भूषणमेव मनीषिणः ॥' (२॥१४-१७) इति । अत एव ‘श्राप्तनाभिहदमज्जनमासु’ (१०॥६०) इति माघप्रयोगे इदशब्द पनोय नदशब्दः पठनीय इति दुर्घटवृत्तिकारः । वस्तुतस्तु छन्दोविदां परिभाषया थ श्रुतपाठेऽपि तत्र न गुरुत्वम् । इति ‘संयोगे गुरु' (१४११) सूत्रे सिद्धान्त श्वतपटादिभिजैनविशेषेरित्यर्थः. २. - द्रः गुरुप्रयत्र्गेचायेंपलक्षणार्थम् । ग्रहणम् । भ्रादयः परे यस्मात्स भ्रादिपर ततश्चायं सूत्रार्थः-व्यञ्जनसंयोगात्पूर्वस्य हखस्यानुखारविसर्जनीयजिह्वामूलीयोपधमा नीयेभ्यश्च पूर्वस्य गुरुसंज्ञातिदिश्यते हे । १ । १२ ।। इत्यनुवर्तते । हे इति द्विमात्रोपलक्षणार्थम् । ततश्चायं सूत्रार्थः-द्विमात्रिकस्य दीर्घस्य ‘ग’ इति संज्ञा क्रियते ॥ स इति गकारस्य परामर्शः । स गकारो द्विमात्राः-गणनायां द्वौ लकारौ कृत्वा ग्लॉ ॥ १ ॥ १४ ॥ अधिकारोऽयमाशास्रपरिसमाप्तः । यत्र विशेषान्तरं न श्रूयते तत्र ‘ग्लौ' इत्युपति ष्टते, ‘गायत्र्या वसवः’ (पि० सू० ३॥३) इत्येवमादिवत् । सुतेनेह व्यवहारो नास्ति अष्टौ वसव इति । १ । १५ ।। अत्र शात्रे वसव इत्युच्यमानेऽष्टसंख्योपलक्षिता गुरुलघुखरूपा वर्णा गृह्यन्ते किप्रसिद्धयुपलक्षणार्थमिदं सूत्रम् । तेन चैतुर्णा समुद्राः, पञ्चानामिन्द्रियाणि, इत्येवः दयः संज्ञाविशेषा लौकिकेभ्यः प्रत्येतव्याः । इतिकारोऽध्यायसमाप्तिसूचक इह घ्यादीनामुपादानप्रयोजनं वण्यैते—अध्ययनाद्धीर्भवति । यस्य धीस्तस्य श्री बुद्धिपूर्वकत्वाद्विभूतेः । यस्य श्रीस्तस्य स्त्री, अ वरा सा इत्य नेन सर्वेषां स्त्रीसाधनोपायानां बुद्धेरुपायस्य माहात्म्यं दर्शयति । तथा चोक्तम्-‘अर्धा सर्वाङ्गीणपरिशिमबुधाः कर्म कुर्वते ।’ तत्राह शिष्य का गुहा' ? गुहाशब्दः स्थानवाचक का गुहा यत्रासौ तिष्ठति? । उपाध्यायो बूते वसुधा’ । पृथिव्यां लभ्यते धीनत्र विषादः कर्तव्यः । पुनरप्याह शिष्य सा धीस्त्वयोपदिष्टा पृथिव्यां काश्रयस्थितेन लभ्यते? तत्र पुनराचार्य आह–‘गृहे पुनरप्याह शिष्यः-कदा सः’ स गृहस्थः पुरुषः कदा कस्मिन्काले तां धियं प्राप्रेोति ? । १. ‘ए ओ कंचित्प्राकृतके लधूस्त' (१॥६) इति वार्णीभूषणे ॥ २. सङ्खये यपरैः पदैलॉकव्यवहारात्सङ्का लक्ष्यते । ‘वसवोऽष्टौ च चत्वारो वेदा इत्यादि लोकतः ।’ (३२८॥३) इत्यग्पुिराणे । तथा च-समुद्र (६।१९ इत्यादौ) पदेन ‘वेद’ ( ८॥१० ) पदेन चात्र चतुःसङ्कयोपलक्ष्यते ? एवं ‘इन्द्रियाणि (६४१ इ०) ‘भूतानि’ (७॥३० इ०) ‘कामशराः’ (६॥४२) इत्येतैः पञ्च (३॥८॥३०) ‘रसाः’ (६॥३३ इ०) इति षट् । ‘ऋषयः’ (३॥९ इ०) ‘खराः’ (७॥६ इ०) इति सप्त । ‘वसवः’(३॥३ इ०) इत्यष्टौ । ‘दिशः'(३॥५इ०) इति दश।'रुद्राः’(३६इ०) त्यकादश । ‘आदित्याः’ (३४ इ०) ‘मासाः’ (७:२९) इति द्वादशेति ज्ञेयम् २ अध्यायः ] छन्दःशास्त्रम् । ततोऽनन्तरं गुरुराह–‘भ्रादिपरः’ धारणार्थावबोधपरोऽसौ यदा स्यात्तदा धियं लभते । भूयोऽपि शिष्यः पृच्छति–‘किं वद' किं कुर्वन्नसौ तां धियं लभते ? तद्वद । तत्राह गुरुः–‘न हसन्’ हासादिचापल्यमकुर्वाणस्तां धियं लभत इति ॥ इति भट्टहलायुधकृतायां छन्दोवृत्तौ प्रथमोऽध्यायः । द्वितीयोऽध्यायः । छन्दः । २ । १ ।। अधिकारोऽयमाशास्त्रपरिसमाप्तः । इत ऊध्च यद्वक्ष्यामश्छन्दस्तत्रोपतिष्ठते ! छन्दः शब्देनाक्षरसंख्यावच्छेदोऽत्राभिधीयते । गायत्री । २ । २ ।। अधिकारोऽयमाद्वादशसूत्रपरिसमाप्तः । ‘तान्युष्णिग-' (पि ० ० २:१४) इत्यादि सूत्रात्प्राग्यदुच्यते छन्दः, तद्भायत्रीसंज्ञे वेदितव्यम् । देव्येकम् । २ । ३ ।। एकाक्षरं छन्दो दैवी गायत्रीति संज्ञायते । तत्रायं प्रदर्शनोपायैः–चतुरङ्गक्रीडाः मिव चतुःषष्टिकोष्टान् लिखित्वा तत्र प्रथमपङ्गौ आषनाम लिखित्वा द्वितीयादिक्रोष्टच्ष ङ्कानामुपरि गायत्र्यादिसप्तच्छन्दसां नामानि विन्यसेत् । ततो द्वितीयायां पङ्कौ प्रथम कोटे दैवीशब्दं विन्यसेत्, संज्ञाज्ञापनार्थम् । द्वितीये एक (१) संख्याङ्क विन्यसेत् । आसुरी पञ्चदश । २ । ४ ।। आसुरी गायत्री पञ्चदशाक्षरा । तानि चाक्षराणि ‘ग्लों' (पि० सू० १।१४) इत्यधि कारादुरूणि लघूनि वा यथासंभवं द्रष्टव्यानि । अत्र नृतीयायां पङ्गौ प्रथमे कोष्ठ आसुरी शब्दं लिखित्वा द्वितीये कोष्ठ पञ्चदश (१५) संख्याङ्क लिखेत् ।। प्राजापत्याष्ट। । २ । ५ ।। प्राजापल्या गायत्र्यष्टाक्षरा भवति । यत्र कविद्वेदेऽष्टाक्षरं छन्दस्तत्प्राजापल्या गाय त्रीति ज्ञेयम् । चतुथ्र्यामत्र पङ्कौ प्रथमे कोष्ठ प्राजापत्याशब्दं लिखित्वा द्वितीयेऽष्ट (८)- संख्याङ्गं लिखेत् ।। यजुषां षट् । २ । ६ ।। यजुषां गायत्री षडक्षरा भवति । यत्र कचिद्वेदे षडक्षरं छन्दस्तदाजु ।! :ान् संज्ञायते । अत्र पञ्चम्यां पङ्कौ प्रथमे कोठे याजुषीशब्दं व्यवस्थाप्य द्वितीये ग्ट् (८)- संख्याङ्क लिखेत् ।। १. ‘चतुःषष्टिपदे लिखेत् ।' (अ० पु० ३१९५) षडिल्यनुवर्तते । द्विरिति क्रियाभ्यावृत्तिदर्शनात्करोतिरध्याहियते; द्वादशाक्षरेत्यन्या वृत्त्या क्रियते । तेन द्विः कृता द्विगुणिता षट्संख्या साम्रां गायत्री भवति । यत्र छविद्वेदे द्वादशाक्षरं छन्दः तत्साम्रां गायत्रीति संज्ञायते । अत्र षष्ठयां पङ्गौ प्रथमे कोटे लग्मज्ञाब्दं लिखित्वा द्वितीये द्वादश(१२)संख्याङ्क लिखेत् । ऋचां त्रिः । २ । ८ ।। शडिल्यनुवर्तते । अत्रापि पूर्ववन् क्रियाभिव्यानिः, तेन त्रिगुणा षट्संख्या ऋचां गायत्री भवति । यत्र ऋचिद्वेऽष्टादशाक्षरं छन्दः सा ऋचां गायत्री ज्ञेया । अत्र स पङ्गः प्रथमे कोष्ठ ऋक्शब्दं व्यवस्थाप्य द्वितीयेऽष्टादश(१८)संख्याङ्क लिखेत् । गायत्रीलयनुवर्तते । पान्नां पङ्कं गायत्री द्वों द्वौ संख्याङ्को गृहीत्वा वर्धितः भूयान् पूर्वद्वर्थेन यावदष्टमं कोष्ठं प्राप्तोति ! तत्र सान्नां पङ्कौ तृतीयादिषु क्रोटेषु क्रनेण वान्: त्रींस्त्रीनृचाम् । २ । १० ।। न्यत्रील्नुवर्तते । ऋचां गायत्री चींस्त्रींख्रिसंख्याङ्कान् गृहीत्वा पूर्ववद्वर्धन ! अत्रा प्चां प्ङ्कौ तृन्यादिषु कोष्टयु त्रि(३)संख्याङ्कक्रमेण वृद्धमई स्थापयेत् । चतुरश्चतुरः प्राजापत्यायाः ॥ २ ॥ ११ ॥ -जापल्दाङ्ग गायत्री चतुरश्चनुरः संख्याङ्कान् गृहीत्वा वर्धत । अत्रापि नृतीयादियु कोठेषु विन्चान्तः पूर्ववदेच ॥ एकैकं शेषे । २ । १२ ।। अनुक्तः शेषः । यत्र गायत्र्यां संख्यावृद्धिनक्ता सैकैकं संख्याङ्क गृहीत्वा वर्धत । देवी याजुषी च शेषशब्देनोच्यते । आसुर्या विशेषाभिधानान् । तेन दैवी तृतीयादिषु कोष्ठषु कनेणैकैकमक्षरं गृहीत्वा वर्धत । तथैव याजुषी । जह्यादासुरी । २ । १३ ।। एकैकस्लिवनुवर्तते । आसुरी गायत्री एकैकमक्षरं त्यजेन् ! उत्तरेषु कोष्ठषु बृद्धौ ग्राम्यां हासो विधीयते । तेऽङ्कः क्रमेण स्थाप्याः । तान्युष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुञ्जगत्यः । २ । १४ ।। नादीति छन्दांसि गायत्र्याः पुरस्तात् उष्णिगु-अनुष्टुव्-बृहती-पङ्गि-त्रिष्टव्-जगत्या ख्याने क्रमेण भवन्ति । ८. ‘सम्रां स्याद्वादशाक्षर ' ( अ० पु० ३१९२) २ ‘ऋ-दमष्टादशार्णा स्यात्-' (अ० पु० ३१९२) अध्यायः ] छन्दःशास्त्रम् । तिस्रास्तिस्रः सनाध्य एकैका ब्राह्मयः । २ । १५ ।। याजुषीं पङ्किमारभ्य तिस्रो याजुषी साम्री आचीं चेति गायत्र्यो मिलिता एका षट्त्रं दक्षरा ब्राह्मी गायत्री भवति । सनाम्रय इत्येकसंज्ञा इत्यर्थः । तिस्रस्तिस्र इति वीप्सया रेषामुष्णिगादीनामिह ग्रहणम् । तथैकैकेति वीप्सया ता एव ब्राह्मयो भवन्तीति विधीयते । ब्राय इति गायत्र्यादीनां जगतीपर्यन्तानां विशेषणमेव । याजुषी साम्री आच चोष्णि श्चिलिता एकीकृता द्वाचत्वारिंशदक्षरा ब्राड्युष्णिग्भवति । एवं तिस्रोऽनुष्टुभः संगता सत्योऽष्टाचत्वारिंशदक्षरैका ब्राह्वयनुष्टुब् भवति । ता एव तिस्रो बृहत्यः संगताः सत्य श्चतुःपञ्चाशदक्षरा एका ब्राह्मी बृहती भवति । ता एव तिस्रः पङ्कयः संगताः षझधक्षरा एका ब्राह्मी पङ्किर्भवति । ता एव तिस्रत्रिष्टुभः संगवाः षट्षष्ठयक्षरा एका ब्राह्मी त्रिष्टुप भवति । ता एव तिस्रो जगल्यः संगता द्वासप्तल्यक्षरा एका ब्राह्मी जगती भवति । अत्राष्टम्यां पङ्कौ प्रथमे कोष्ठ ब्राह्मीशब्दं व्यवस्थाप्य द्वितीयादौ क्रमेण गायत्र्यादीनां षट्त्रंशदा( ३६) द्यङ्कान् विन्यसेत् ॥ प्राग्यजुषामाष्ये इति । २ । १६ तिस्रतिस्र इत्यनुवर्तते । यजुषां पङ्कः प्राक् प्राजापत्या आसुरी दैवीति यास्तिस्रो गायत्र्यः, ताः संगताः सत्यश्चतुर्विशत्यक्षरा एका आषीं गायत्री भवति । ता एव तिरु उष्णिहः संगता अष्टाविंशत्यक्षरा एका आर्षीं उष्णिक् संपद्यते । ता एव तिस्रोऽनुष्टुभः संगता द्वात्रिंशदक्षरा एका आर्षी अनुष्टुब् भवति । ता एव तिस्रो बृहल्यः संगताः षट्त्रंशदक्षरा एका आर्षी बृहती भवति । ता एव तिस्रः पङ्कयः संगताश्चत्वारिंशदक्षरा एका आर्ष पङ्किर्भवति । ता एव तिस्रत्रिष्टभः संगताश्चतुश्चत्वारिंशदक्षरा एका आषीं त्रिष्टुव भवति । ता एव तिस्रो जगत्यः संगताः अष्टाचत्वारिंशदक्षरा एका आर्थी जगती भवति । अत्र प्रथमायां पङ्कौ प्रथमे कोठे आषशब्दं व्यवस्थाप्य द्वितीयादिषु क्रमेण चतुर्विंशत्याद्यङ्कान्विन्यसेत् । प्रथमपङ्कद्वितीयादिकोटेष्वङ्कानामुपरि गायत्र्यादीनि नामानि विन्यसेतू । अयं स्पष्टतरः प्रदर्शनोपायै १. गायत्र्यादिसप्तच्छन्दसामाष्र्याद्यष्टसंज्ञाभिः षट्पञ्चाशद्वेदाः । तेषामुदाहरणानि वृत्तिकृता न दर्शितानि । अतः स्थालीपुलाकन्यायेन कानिचित्प्रदइर्यन्ते—तत्र आर्षी गायत्री-‘अझिमळेि पुरोहितं यज्ञस्यं देवमृत्विजंम् । होतारं रत्रधार्तमम् ॥' (ऋ. सं. १।१।१।१) ।। दैवी-'ॐ' ॥ आसुरी-‘भगो न चेत्रो अभिर्महोनां दधाति रत्रम् ।’ (सा. सं. पू. ५२॥७॥१०) केचितु–‘आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुव मुश्रोम् ।’ (तै. आ. १०२७) इत्युदाहरन्ति । तत् ‘गायत्री शिरसः***‘यजुश्छन्द (१!८) इत्याश्वलायनपरिशिष्टविरोधादुपेक्ष्यमित्यन्ये । वस्तुतस्तु यजुष्ट्रासुरीत्वयोः सामा न्यविशेषभावेनोपपत्तस्तत्र न कश्चिद्विरोधः ॥ प्राजापत्या-‘इन्द्रो विश्वग्य राजति' ( सा. सं. पू. ५॥२॥७॥१०) । याजुषी-‘वर्षवृद्धमस्’ि (य. तै. सं. १॥१॥२) । साम्री-इमं वृषणं कृणुतैकमिन्माम् (सा. सं. पू. ६॥३॥१०॥६) ‘त एक'मिति व्यूहे (१) (३) (६) २ | १५ १४ १ | ८ | १२ (९) ३ || १८

२१

काव्यमाला । || १३ १६ २४. | २० ोक्तसङ्कयापूर्तिः । आचा-‘प्रेष्मु प्रियाणाँ स्तुह्य साचातिविव । श्रुटिं रथानां यमम् ॥' (ऋ. सं. ६॥७॥१४॥५) इयमेकाक्षराधिक्याद् भुरि ॥ः ब्राह्मी–‘अः णस्त्वा परस्पायः । क्षत्रस्य तनुवः पाहि । विशस्त्वा धर्मेणा । वयममुकामाम सुवि ताय नव्यसे ॥' (य तै. आ. ४११॥७) इति ॥ एवमुष्णिगादीनामप्युदाहरणानि तत्र द्रष्टव्यानि । आधीणां तु तत्तत्प्रकरणे दर्शितान्येवेति दिक् । अत्रेदमवधेयम्-ऋषिभिस्तत्तच्छन्दोभिरुक्ता ये वैदिकमश्रा पिङ्गलाचार्यकृतगायः श्यादिलक्षणैव्यभिचरिता भवन्ति, ते वक्ष्यमाणनिचूत्-भुरिग्-विराट्-खराड्-रूपैः समा धेयाः । यथा-खरित्यस्यैकाक्षरत्वेऽपि दैवीविराड्पेण नुिष्टुप्छन्दस्त्व'विरुद्धम् । एवं च वेदेषु ये मश्राः सन्ति, तेषां कात्यायनादिभिः सर्वानुक्रमणिकाकारैर्मन्वादिभि यानि च्छन्दांसि विहितानि तेषामेव ‘स्थितेर्गतिश्चिन्तनीया' तिपादनार्थमेव भगवता पिङ्गलाचार्येणेदं छन्दःशास्त्रं प्रणीतम्, न तु तेषां बाधकम् तथा ह्येकाक्षरादिक्रमेण गायत्र्यादिच्छन्दसां शास्त्रविहितत्वं प्रदश्यते २७ | २४ प्राजापल्या विराट् भुरिक्, निवृत् याजुषी खराट् | २८ । उगी ८४८ ३ अध्यायः ] तृतीयोऽध्याय. ! पादः । ३ । १ ।। अधिकारोऽयमाध्यायपरिसमाप्तः । यदित ऊध्र्वमनुक्रमिष्यारपत्तत् ‘पादः’ इत्यथिकृतं वेदितव्यम् । वक्ष्यति च–‘यत्र्या वसवः’ (पि० सू ३!३) प्ति ! इयादिपूरणः । ३ ! २ ।। (१२) (१३) (१४) (१५) (१६) (१७) (१८) (१९) योऽपि गृह्यन्ते । तत्रायमर्थः--यत्र गायत्र्यादिच्छन्दसेि पादस्याक्षरसंख्या २ र्यते

आसुरी आसुरी छन्दःशास्त्रम् । अन्वा , भुरिक्, आसुरी विराट . ० भुरिक्, आच विराट खराट्, निवृत् भुरिक्

  • *

गन् (२१) पादनिवृत् (२२) आप विराट् (२३) , निवृत् (२४) (२५) , भुरिक् (२६) (३४) ब्राह्मी विराट् (३५) , निवृत् (३६) (३७) , भुरिक् (३८) स्वराट् उष्णिगादिच्छन्दसामप्यनया रीत्याक्षरसंख्योहनंiया । एवमेवाथर्ववेदोक्तमत्रेष्वपि १. ‘उवादयः’ इत्यादिशब्देन यण्संयोगसवर्णदीर्घगुणवृद्धिव्यूहादयो गृह्यन्ते । तथा च शौनकः-‘व्यूहेदेकाक्षरीभावान् पादेनेषु सम्पदे । प्रवर्णाश्च संयोगान् व्यवेया त्सदृशैः खरैः ॥'(ऋ. प्रा. १७३६॥३७) इति । सर्वानुक्रमणिकाकारोऽपि (१।३)- ‘पादपूरणार्थ तु व्यूहेत्’ । अत्रैतद्भाष्यकारश्च ‘क्षप्रसंयोगो यका प्रसंयोगेकाक्षरीभावान् काव्यमाला । तत्रेयादिभिः पूरयितव्या । तथा—‘तत्सवितुर्वरेणियम्’ (ऋ. सं. ३४१०५) 'दिवं गच्छु सुवः पत' (यजु. १२॥४) इत्यादयः । गायत्र्या वसवः । ३ । ३ ।। ‘पादः’ इत्यनुवर्तते । परिभाषेयम् । गायत्र्याः पादो वसवोऽष्टाक्षराणि भवन्ति । यत्र गायत्र्याः पादोऽभिधास्यते तत्राश्राक्षरोो ग्राह्यः ॥ जगत्या आदित्याः । ३ । ४ ।। ‘पादः’ इत्यनुवर्तते । जगल्याः पादो द्वादशाक्षरो भवति ! यत्र कचेिजागतः

  • पादस्तत्र द्वादशाक्षरो गृह्यते ॥

विराजो दिशः । ३ । ५ ।। पाद इत्यनुवर्तते । यत्र कचिद्वैराजः पाद इत्युच्यते, नत्र दशाक्षरः प्रलेयतव्यः । त्रिष्टुभो रुद्राः । ३ । ६ ।। त्रैष्टुभः ‘पादः’ इत्युक्ते सर्वत्रैकादशाक्षरो गृह्यते । अन्मिन्नेवाध्याये परिभाषा ता एकद्वित्रिचतुष्पादुक्तपादम् ! ३ । ७ ।। एभिश्चतुर्भिर्लक्षणैरुक्तः पादो यस्य तन्, “उक्तपादं' छन्दः । यस्य च्छन्दसो यादशा पादः परिभाषितस्तच्छन्दतेनैव पादेन कचिदेकपातू, छः चिद्विपात्, कचित्रिपात्, छवि चतुष्पाद् भवति। गायत्री च त्रिपदैवै ! चतुर्भिरश्चाक्षरैः प्रादैरनुष्टबेव स्यात् । रवकारसंयोगः, यण्णसंयोग इत्यन्ये, कुत एतन्? यण् हि क्षित्रं भवति इति प्रः । दत्र त्रेत्यादावेकमात्रामर्धमात्रां करोतीति । ‘एकः पूर्वपरयोः' (पा० सू० ६।१।८४ ) इन्द्र धिकारसंपन्नः संधिरेकाक्षरीभाव । तत्र द्वे अक्षरे एकाक्षरीक्रियेते इति । तत्र यणव्यां यथा—‘दिवस्पृथिव्याः पर्योज़ उतं’ (ऋ. सं. ४७॥३५॥२) 'नि नो होता वरेण्यः (ऋ.सं. १॥२॥२०॥२) इत्यादौ यकारं व्यूहेत् ! ‘इंन्नः सर्पिर सुतिः’ (ऋ. सं. २५ ५॥२८॥६ इत्यादौ वकारम् । ‘एवा त्वामिन्द वञ्चिन्नत्र' (ऋ. सं. ३॥६॥१॥१ ) इत्यादा रेफम् । तथा–“उपेन्द्र तव वीर्ये' (ऋ. सं. ४६॥२५८) इत्यादौ गुणम् । ‘प्र ब्रहँदैन् सर्दनादृतस्य' (ऋ. सं. ५॥४१॥१) इत्यादौ वृद्धिम् । ‘इन्द्र वाजेषु नोऽव' (ऋ. सं . १।१।१३।४) इत्यादौ पूर्वरूपम् । अद्याद्याश्वश्ध' (ऋ. सं. ६४३९॥२ ) इत्यादौ मन्न ग्दीम् दन्ति । अत्र ‘उपेन्द्र’ इत्यादीन्येकाक्षरीभावस्योदाहरणानि । छन्दोमात्रावषयकमिदम. लांकिके नु ‘पादश्चनुर्भाः’ (पेि० सू० ४॥१०) नि वक्ष्यते । ‘छन्द एकादिपादकम् ।’ ( इत्याग्ये । ‘पञ्च पङ्गे सप्तत्यति छन्दसाम्’ इनि साङ्खयायनश्रौतसत्रे ! (७२७) १४ काव्यमाला । प्र विपरीता वाराही । ३ । १३ ।। इयमेव नागी गायत्री विपरीता यदा भवति तदा ‘वाराही' नाम भवति । प्रथमः षडक्षरः पादो, द्वितीयतृतीयौ नवाक्षरौ । यथा [*वीत५स्तुके स्तुके (१) युवमस्मासु नियच्छतम् (२) । ग्रं यज्ञपतिं तिर (३) ॥ (तै० आ० प्रपा० ३ अ० ११ मं० २०) ] पैङ्कसप्तकाष्टकैर्वर्धमाना । ३ । १४ ।। षडक्षरः प्रथमः पादः, द्वितीयः समाक्षरः, तृतीयोऽष्टाक्षरः । एवं त्रिभिः पादैः वर्धमाना’ गायत्री भवति । यथा -- ‘त्त्रर्मझे यज्ञानां (१) होता विश्वषां हितः (२) । देवेभिर्मानुषे जने (३) ॥'.(ऋग्वेदे-अ० ४ अ० ५ व० २१ मं० १) विपरीता प्रतिष्ठा । ३ । १५ ।। सेव वर्धमाना गायत्री विपरीता यदा भवति तदा ‘प्रतिष्ठा' नाम गायत्री भवति । ' ' 'रः प्रथम: पाद:, द्वितीयः सपाश्रः, षडक्षरस्तृतीयः । यथा ‘आपः पृणीत भेषज (१) वरूंथं तन्वे ३ मर्म (२) : ज्योक्च सूर्य दृशे (३) ।’ (ऋग्वेदे-अ० १ अ० २ व० १२ मं० १) तृतीयं द्विपाञ्जागतगायत्राभ्याम् । ३ । १६ ।। तृतीयशब्देनैतदध्यायस्थसूत्रपाठक्रमापेक्षया विराजमाह । तथा चोक्तम्—‘विराजेः दिशः’ (पि० सू० ३॥५) इति । यदा द्वादशाक्षरोऽष्टाक्षरश्च पादः स्यात्, ततस्ताभ्यां ‘द्विपाद् विराड्’ नाम गायत्री भवति । यथा नृभिं सानो हंर्यतो विचक्षणो (१) राजां देवः संमुद्विर्यः (२) ।’ (ऋग्वेदे-अ० ७ अ० ५ व० १५ मं० १ ) १. ‘पर’ इति व्यूहान्वाक्षरत्वम् । उदाहरणान्तरं मृग्यम् । २. प्रातिशाख्ये वर्धमानाया भेदान्तरमपि दृश्यते—‘अष्टकौ मध्यमः षङ्क एकेषामु पदिश्यते ।' (१६॥२२) इति । उदाहरणं तु निर्षसाद धृतत्रतो (१) वरुणः पुस्त्या ३स्वा (२) । साम्राज्याय सुक्रतुः (३) ॥' (ऋ० सं० ० १ अ० २ व० १७ मं० ५) तृतीयो व्यूहेनाष्टाक्षरः । ३. अत्र क्रमोऽविवक्षितः । जांगतग्रहणं च त्रैष्टुभस्याप्युपलक्षकम् । तेन वसुंरन्निर्वसुश्रवा (१) अच्छानक्षि द्युमत्तमं रयिंदः (२) ॥ (ऋ० सं० ० ४ अ० १ व० १६ मं० २) इत्यार्दनामपि सङ्कहः । यद्यपि भून्ना विराडाख्यं स्वतन्त्रमेव छन्दः श्रूयते, तथापि घवार्थमस्य मेदानां तत्र तत्रान्तर्भावः सप्तच्छन्दोवादावष्टम्मेन विहित इति बोध्यम् ३ अध्यायः ] त्रिपात्रैष्टुभैः । ३ । १७ ।। तृतीयम्’ इत्यनुवर्तते । एकादशाक्षरैः पादैः त्रिपाद् विराड्’नाम गायत्री'भवति दुहीयन्मित्रर्धितये युवाकु (१) राये च नो-मेमीतं वार्जवत्यै (२) । इषे च नो मिमीतं धेनुमत्यै (३) ॥' (ऋग्वेदेअं०८ मं० ) -अ०१ व० २३ ४ इति गैयत्र्यधिकारः । १. शौनककात्यायनाभ्यां त्विदमनुष्टुब्भेदेषु परिगणितम् । २. गायतां त्राणात् गायत्री । ‘गायत्री गायतेः स्तुतिकर्मणः । त्रिगमना वा विप रीता गायतो मुखादुदपतदिति च ब्राह्मणम् ।' (नि. अ. ७ खं. १२) इनि यास्कः । भगवता कात्यायनेन तु गायत्र्या नव भेदाः प्रदार्शताः–‘प्रथमं छन्दस्त्रि पदा गायत्री [१] पञ्चकाश्चत्वारः षङ्कश्चैकः, चतुर्थश्चतुष्को वा पदपङ्गि [२] षट्सतैकादशा उष्णिग्गर्भा [३] त्रयः सप्तकाः पादनिवृत् [४] मध्यमः षङ्कश्चदूतिनिवृत्[५] दशाकश्चद्यवमध्या [६] यस्यास्तु षट्रसप्तकाष्टका सा वर्धमानं [७] विपरीता प्रतिष्ठा [८] द्वौ षङ्कौ सप्तकश्च हृसीयसी [९] (ऋ० सर्वा० ४ शु० य० सर्वा० ५२) [१] तत्र त्रिपदा गायत्री यथा

  • अझिमळे पुरोहितं (१) यज्ञस् देवमृत्विर्जम् (२) ।

होतारं रखधार्तमम् (३) ।' (ऋ० सं० १॥१॥१॥१) [२] पदपङ्किः पङ्कयधिकारे दर्शयिष्यते [३] उष्णिग्गर्भ ‘ता मे अश्व्यानां (१) हरीणां नितोर्शना (२) । उतो नु कृत्यानां नृवाहंसा (३) ॥’ (ऋ० सं० ६॥२॥२५३) प्रथमतृतीयपादयोः संयोगव्यूहेनाक्षरसङ्खयापूर्तिः । [४] पादनिवृदुदाहृतैव (३॥९) । [५] अतिनिवृत् पुरूतर्म पुरूणां (१) स्तोतृणां विवाचेि (२) । वाजेभिर्वाजयताम् (३) ॥’ (ऋ० सं० ४७॥२६॥४) [६] यवमध्या दर्शयिष्यते (३५८) [७] वर्धमाना [८] प्रतिष्ठा चोदाहृते (३॥१४,१५) यथास्थानम् । [९] हसीयर्सी-आचत्वेनोदाहृतैव (ऋ० सं० ६॥७॥१४५) अत्राप्यनुसन्धेया । लक्षणे क्रमस्याविवक्षितत्वात इन्द्रः सहस्रदावां (१) वरुणः शंस्यानाम् (२) । ऋतुर्भवत्युक्थ्यः (३) ॥’ (ऋ० सं० ११३२५) इत्यादीनामपि सङ्गहः ॥ ३ अध्यायः ] ‘अझे वाजस्य गोर्मत () ईशानः सहसो यहो (२) । अस्मे धेहि जातवेदो महि श्रर्वः (३) अ’ (ऋग्वेदे-अ०१ अ०५ व०२७ मं०४) चतुष्पादृषिभिः ॥ ३ ॥ २२ ॥ सप्ताक्षरैश्चतुर्भिः पादैः ‘उष्णिक् एव भवति । यथ नदं व ओर्दतीनां (१) नदं यो युवतीनाम् (२) । पतिं वो आयनां (३) धेनूनाषुिध्यसि (४) ॥ (ऋग्वेदे-अ० ६ अ० ५ व० ५ मं० २) अन्नीयानाम्’ इतीयशब्देन पूर्तिः. २ चतुरुत्तरवृद्धारम्भादूध्चें स्निह्यतीत्युष्णिक् उष्णिगुत्लाता भवति । न्निह्यतेर्वा स्यात् कान्तिकर्मणः । उष्णीषिणी चेल्यौषमिकम्’ इति यास्कः (नेि. अ. ७ खं. १२) । अयमेव शब्द आकारान्तोऽपि यथा-‘उष्णिहा छन्दं इन्द्रियम्’, (यजुर्वेदे-अ० २१ मं० १३) ‘बुहयुष्णिहाँ ककुप्सूचीभिः शम्यन्तु त्वा' (यजुर्वेदे-अ० २३-मं० ३३), ‘शुष्णातुं श्रीवाः प्रशृणातृष्णिहां बुत्रस्येव शची प:ि’ (अथर्ववेदे-कां० ६ अ० १३४ सू० १) । भगवता कात्यायनेन तृष्णिहोऽध्यै मेदा उक्ताः, यथा द्वितीयमुष्णिक्त्रिपंदान्त्यो द्वादशकः [१] आद्यश्चेत्पुर उष्णिक् [२] मध्यमश्चेत्ककुपू [३] शिराः [४] एकादशिनोः परःषङ्कस्तनुशिरा [५] मध्यश्चेत्पिपीलेिकमध्या [६] आद्यः पञ्चकस्रयोऽष्टका अनुष्टुव्यगर्भा [७] चतुःसप्तकोष्णिगेव [८] इति' (सर्वा. खै. ५) एषु [१] उष्णिक्-परोष्णिगेव (३॥२१) । सा च दर्शिता । [२-३] पुरउष्णिक्-ककुप्-चोदाहृते (३२०,१९) [४] प्रथमपादे व्यूहात्पूरणम् [५] तनुशिरा प्र या घोषे भृर्गवाणे न शोभे (१) यया वाचा यजति पत्रियो वाम् (२) । प्रेषयुर्न विद्वान् (३) १' (ऋ० सं० १॥८॥२२॥५) [६] ‘हरी यस्य सुयुजा विर्बता वे (१) रर्वन्तानुशेप (२) । उभा रजी न केशिना पतिर्दन् (३) इ' (ऋ. सं. ८॥५॥२६॥२) यथा अनुष्टुब्गायत्रैः । ३ । २३ ।। चतुष्पाद्’ इत्यनुवर्तते । गायत्रैरष्टाक्षरैः पदैश्चतुष्पाच्छन्दः ‘अनुष्टुप्'सं भवति । सहस्रशीर्षा पुरुषः (१) सहस्राक्षः सहस्रपात् (२) । स भूमेिं विश्वतो वृत्वा (३) त्यतिष्ठद्दशाङ्गुलम् (४) ॥ (ऋग्वेदे-अ० ८ अ० ४ व० १७ मै० १ ) त्रिपात्कचिञ्जागताभ्यां च ॥ ३ ॥ २४ ॥ अनुष्टुब्’ इत्यनुवर्तते । चकाराद्रायत्रग्रहणं च । गायत्रेणैकेन ततो द्वाभ्यां जाग ताभ्यां कचित् त्रिपादनुष्टुब्’ भवति । [७] अनुष्टुब्गर्भ ‘पितुं नु स्तोषं (१) महो धर्माणं तविषीम् (२) । यस्यं त्रितो व्योर्जसा (३) वृत्रं वि पर्वमर्दयत् (४) ॥' (ऋ० सं०२५॥६॥१ ) तृतीयपादे ‘विओ' इति विकर्षणेनपूर्तिः । [८] चतुष्पादुदाहृता (३॥२२) प्राग्दर्शिता दैव्यादिमेदा (२॥३-८,१५) अप्यत्रानुसन्धेयाः । तदुदाहरणानि तुः [१] दैवी–“भुवः’ (तै० आ० प्र० १० अ० २७) [२] आसुरी-नर्मते अस्तु पश्यत पश्य मा पश्यत ।' (अथ० सं० कां० १३ सू० ४ मं० ५५) [३] प्राजापत्या-‘निर्देग्ध४ रक्षो निर्देग्धा अरतयः ।’ (तै० सं० कां० १ प्र० १ अ० ७) [४] याजुषी–‘यज्ञस्यं घोषसि ।’ (तै० सं० कां० १ प्र० १ अ० २ मं० १) [५] सास्री—‘शुन्धंध्वं दैव्यय कर्मणे देवयज्यायै ।’ (तै० सं० ११) ॥३॥१ [६] आच–‘तदझिहि तदु सोमं आह पूषा मां धात्सुकृतस्य लोके । (अथ० सं० १६॥९॥२) [७] ब्राह्मी–“होत यक्षदिडाभिरिन्दमीड़ितमाजुह्वानमर्मत्र्यम् । देवो देवैः सवयों वज्रहस्तः पुरंदरो वेत्वाज्यस्य होतर्यज ।’ (शु० य० वा० सं० अ० २८ मं० ३) इति । यानि तूक्तभ्य ईषत् विलक्षणानि ‘ऊध्र्वा अंस्य समिधो भव (१) न्यूध्र्वा शुक्रा शोची५ष्यमेः (२) । द्युमत्तमा सुप्रतीकस्य सूनोः (३) ॥ ' ‘तनूनपादसुरे विश्ववेदा (१) देवो देवेषु देवः (२) : पथ आनंक्ति मध्वा घृतेन (३) ॥ ‘मध्वा यज्ञ नक्षसे (१) प्रीणानो नराश५स अझे (२) । सुकृद्देवः सविता विधवारः (३) ।’ (तै० सं० ४१॥४॥१-३ ) इत्यादीनि छन्दांसिर्वेदेशूपलक्ष्यन्ते, तेषां निवृदादिविशेषणवत्त्वकल्पनयोतेष्वेवान्त काव्यमाला । ३ अध्यायः ! 2था मध्येऽन्ते च । ३ । २५ ।। जागनयोः पादयोर्मध्येऽन्ते च यदा गायत्रः पादो भवति, तदाप्यनुष्टुबेव स्यात् । छन्दःशास्रम् । पर्युपु प्रैर्धन्व वार्जसातये (१) परिवृत्राणि सृक्षणिः (२) । द्विषन्तरंध्यां ऋणया नं ईयसे (३) ॥' (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० १ ) ‘मा कसै धातमैभ्यंमित्रिणे नो (१) माकुत्र नो गृहेभ्यो धेनवो गुः (२) । स्तनाभुजो आशश्धाः (३) ॥' (ऋग्वेदे-अ० १ अ० ८ व० २३ मं० ३ ) इलयनुटुबाधकारः । १.-२. ‘प्रधनुव, ‘अधिया,’ इयुवियशब्देन पादपूर्तिः. ३.-४. ‘अभिय,’ ‘अशि शुवी’ इति पादपूतिः. । ५. ‘अनुष्टवनुष्टोभनात् । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादे नानुष्टोभतीति च ब्राह्मणम् ।' इति यास्कः (नि. ७५१२.९) । कचिदयं शब्दो हान्तोऽपि दृश्यते । यथा—‘द्वात्रिंशदक्षरानुधुक् ।’ (तै० सं० ७॥४॥४) ‘सा वा एषर्गनुष्टग्वार्गनुष्टक् ।’ (तै० सं० ६।१।२) अनुष्टुक्प्रथमा भवति । नुष्टगुत्तमा । वाग्वा अंनुष्टुक् ।’ (तै० ब्रा० १॥८:८) इत्यादौ । सर्वानुक्रमणिकायां कात्यायनेन तु–‘तृतीयमनुष्टुप्, चत्वारोऽष्टकाः [१] पञ्च पञ्चकः षट्कश्चैको महापदपङ्गिः [२] जागतावष्टकश्च कृतिः [३] मध्ये वेदष्टकः पिपीलिकमध्या [४] नवकयोर्मध्ये जागतः कावेिराट् [५] नववैराजत्रयोदशैर्नष्टरूपी [६] दशकास्रयो विराट् [७] एकादशका वा[८] (ऋ० सर्वा० ६) इत्यष्टावनुष्टुभो भेदा उक्ताः । तत्र [१] अनुष्टुप् उदाहृता (३॥२३) । [२] महापदपङ्गिः तव स्वादिष्टा(१) ऽझे सन्दृष्टि (२) रिदा चिद (३) इदा चिंद्रक्तोः (४) । श्रिये रुक्मो न (५) रेंचत उपाके (६) ॥' (ऋ० सं० ३५॥१०॥५) [३] कृतिः ‘मा कसै० ।' (ऋ० सं० १८॥२३॥३) इत्युदाहृता । [४] पिपीलिकमध्या “पर्युषु प्र० ।’ (ऋ० सं० ७॥५॥२२॥१) [५] काविराट् ‘ता विद्वांसा हवामहे वां (१) ता नों विद्वाँसा मन्मं वोचेतमद्य (३) प्रार्चद्दर्यमानो युवाकुं: (३) ॥’ (ऋ० सं० १॥८॥२२॥३) यथा बृहती जागतस्रयश्च गायत्राः । ३ । २६ । । । एको जागतः पादः, त्रयश्व गायत्राः, तदा ‘बृहती' नाम छन्दो भवति ॥ काव्यमाला । ‘मत्स्वां सुशिप्र हरिवस्तदमहे (१) त्वे आ भूषन्ति वेधसः (२) । तव श्रवांस्युपमान्युक्थ्यां (३) सुतेष्विन्द्र गिर्वणः (४) ।’ (ऋग्वेदे-अ० ६ अ० ७ व० ३ मं० २) पथ्या पूर्ववेतृतीयः । ३ । २७ ।। ‘बृहती’ इत्यनुवर्तते । पूर्वः पादो जागतो यदि तृतीयो भवति, अन्ये गायत्राः, तदासौ बृहती ‘पथ्या' नाम छन्दो भवति । यथ ‘मा चिंदन्यद्विशंसत (१) सखायो मा रिषण्यत (२) । इन्द्रमित्स्तोता वृषणं सचर्चा सुते (३) मुहुंरुक्था च शंसत (४) ।।' (ऋग्वेदे-अ०.५ अ० ७ व० १०.मं० १) --- [६] नष्टरूपी ‘वि पृच्छामि पाक्र्य9न देवान् (१) वर्षट्कृतस्यादुतस्य द्रुखा (२) । पातं च सह्यसो युवं च रभ्यसो नः (३) ॥' (ऋ० सं० १॥८॥२२॥४) [७] विराट् ‘श्रुधी हवै विपिानस्याद्वे (१) बधा विप्रर्चितो मनीषाम् (२) । कुष्वा दुवांस्यन्तमसचेमा (३). ॥' (ऋ० सं० ५॥३॥५॥४) [८] विराट्-(३॥१७) इत्यत्रोतैव । दैव्यादिप्रागुक्तमेदानामुदाहरणानि तु [१] दैवी-मखोऽसि ?’ (तै० आ० ४२) [२] आसुरी-“भृगूणामङ्गिरसां तपसा तप्यध्वम् ।’ (तै० सं० १॥११॥७॥१०) [३] प्राजापत्या-‘वृश्च प्रवृश्चसं वृश्च र्दहप्र दह सं र्दह । (अथ० सं०१२॥५॥६२) [४] याजुषी-‘विश्धे देवा विश्वे देवाः ।’ (तै० सं० ४।१।११) [५] साली–‘रात्रिः केतुना जुषता सुज्योतिज्योतिषा स्वाहा । (शु० यू० वा० सं० ३७॥२ 1) [६] प्राच–‘देवो वः संवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिर्भि (तै० सं० १॥१॥५॥१) [७] ब्राह्मी-‘अयं लोकः प्रियर्तमो देवानामर्पराजितः । यसै त्वमिह मृत्यवें दिष्टः पुरुष जज्ञिषे । सचत्वार्नु ह्वयामसिमा पुरा ज़रसों मृथाः ॥'(अथ० सं०५॥३०॥१७ ) पूर्वसूत्रपठितः । प्रथम इत्यर्थ ३ अध्यायः] छन्दःशास्त्रम् । २१ न्यङ्कसारिणी द्वितीयः । ३ । २८ ॥ ‘पूर्ववेद्’ इत्यनुवर्तते । पूर्वश्वजागतः पादो द्वितीयो भवति, शेषाश्च गायत्रः, तदा ‘न्यङ्कसारिणी' नाम्री बृहती भवति । यथ ‘मत्स्यपयि ते महः (१) पात्रंस्येव हरिवो मत्सरो मर्दः (२) । वृषां ते वृष्ण इन्दु (३) र्वाजी संहस्रसार्तमः (४) ॥ (ऋग्वेदे-अ० २ अ० ४ व० १८ मं० १ ) स्कन्धेोग्रीवी क्रौष्टुकेः । ३ । २९ ॥ इयमेव ‘न्यङ्कसारिणी' क्रौष्टकेराचार्यस्य मतेन ‘स्कन्धोग्रीवी’ नाम छन्दो भवति । आचायेग्रहणं पूजार्थम् ॥ उरोबृहती यास्कस्य । ३ । ३० ।। इयमेव न्यङ्कसारिणी यास्कस्याचार्यस्य मतेन ‘उरोबृहती’ नाम्री भवति ॥ उपरिष्टाद्वहत्यन्ते । ३ । ३१ ।। यदा जागतः पादोऽन्ते भवति, तदा ‘उपरिष्टाद्वहती' नाम भवति । यथ ‘न तमंहो न दुरितं (१) देवासो अष्ट मैत्र्यम् (२) । सजोषसो यमर्यमा (३) मित्रो नयन्ति वख्णो अतिद्विर्षः (४) ।’ (ऋग्वेदे-अ० ८ अ० ७ व० १३ मं० १ ) पुरस्तादृहती पुरः ॥ ३ ॥ ३२ ॥ सँ एव जागतः पादः पूर्ववेद् भवति, शेषाश्च गायत्राः, तदा पुरस्ताद्वहती' नाम भवति । यथा 'महो यस्पतिः शर्वसो अँसाम्या (१) महो नृम्णस्यं तूतुजिः (२) । भर्त वज्रस्य धृष्णोः (३) पिता पुत्रमिव प्रियम् (४) ॥ ' (ऋग्वेदे-अ० ७ अ० ७ व० ६ मै० ३) ‘बृहती जागतत्रयश्च गायत्राः’ (पि० सू० ३॥२६) इत्यनेनैव गतार्थमेतत् । संज्ञा विशेषप्रदर्शनार्थ पुनरुच्यते ॥ कंचिन्नवकाश्चत्वारः । ३ । ३३ ।। कविद्वेदे नवाक्षराश्चत्वारः पादा दृश्यन्ते, सापि बृहत्येव । १. ‘मत्सीय’ ‘वृषण’ इति पूल्य विराट्वाद्वा न दोषः । २. ‘मर्तीयम्’ इति पूर्तिः । ३. ‘यदि जागतः पादः पुरो भवति, अन्ते च त्रयो' इति लिखितपुस्तकयोः । ४. ‘असा मिया' इति पूरणात्पादपूर्तिः । ५. कविदिति हि प्रयोगाल्पत्वं सूच्यते इति पइगुरुशिष्यः । यथा काव्यमाला । ['चक्षुषो हेते मनसो हेते (१) वाचो हेते ब्रह्मणो हेते (२) । यो मांघायुरभिदासंति (३) तर्मझे मेन्या मेनिं कृणु (४) ।।' (यजुर्वेदे तै० ब्रा० कां० २ प्र० ४ अ० २ मं० १ ) ] वैराजौ गायत्रौ च । ३ । ३४ ॥ यत्र वैराजौ धादौ पूर्वी दशाक्षरौ भवतः, ततो गायत्रौ च, सापि बृहती । यथा [कां सोस्मितां हिरण्यप्राकार (१) मान् ज्वलन्तीं तृप्तां तर्पयन्तीम्(२) ! पोस्थितां पद्मावर्णा (३) तामिहोपहृये श्रियम् (४) ॥ (ऋग्वेदे-अ० ४ अ० ४ परि० मं० ४) त्रिभिजगतैर्महाबृहती । ३ । ३५ ।। त्रिभिर्जागतैः पादैश्छन्दो ‘महाबृहती' नाम । यथ ‘अजीजनो अमृत मत्र्येष्वाँ (१) ऋस्तस्य धर्मामृतस्य चारुणः (२) । सदसरो वाजमच्छा स निष्यद्दत् (३) ॥ (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० ४) सतोबृहती ताण्डिनः ॥ ३ ॥ ३६ ॥ इयमेव महाबृहती ताण्डिन आचार्यस्य मतेन ‘सतोबृहती' नाम भवति । इति बृहत्यधिकारः । १. प्रथमपादेऽक्षराधिक्यादुरियूपा । २. द्वितीयेऽक्षराधिक्यादियमपि भुरिक ३. ‘वृहती परिबर्हणात् ।’ (नि० ७॥१२॥१०) इति यास्कः । सर्वानुक्रमणिकायां तु-चतुर्थे बृहती तृतीयो द्वादश [१] आद्यश्चेत्पुरस्तादृहती [२] द्विती यश्धेश्यङ्कसारिणी, उरोबृहती, स्कन्धोग्रीवी वा [३] अन्त्यश्चेदुपरिष्टाद्व हती [४] अष्टिनोर्मध्ये दशकौ विष्टारबृहती [५] त्रिजागतोध्र्वबृहती [६] त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या [७] नवकाष्टयैकादश्यष्टिनो वि षमपदा [८] चतुर्नवका बृहत्येव [९]'(ऋ. सर्वा.७) इति नवविधा वृहल्य उक्ताः । तत्र [१-४] बृहती-पथ्या (३॥२७) पुरस्तादृहती (३॥३२) उरोबृहती (३२८-३०) उपरिष्टाद्वहत्य (३॥३१) उदाहृता एव । [५] वेिष्टारबृहती ‘युर्वं ह्यास्तं महो रन् (१) युवं वा यन्निरततंसतम् (२) । तानों वसू सुगोपा स्यातं (३) पातं नो वृकोदधायोः (४) ॥’ (ऋ० सं० १॥८॥२३॥२) प्रथमतृतीयपादयोः ‘हिा’ ‘सिया’ इति व्यूहादक्षरपूर्तिः । (३॥३५) निरुक्ता । ३ अध्यायः ] १३ पङ्किजगतौ गायत्रौ च । ३ । ३७ ॥ यदा द्वौ पादौ जागतौ भवतस्ततो गायत्रौ च, तदा ‘पैि पूर्वो चेदयुजौ सतः पङ्किः ॥ ३ ॥ ३८ ॥ यत्र पूर्वोद्दिष्टौ पादावयुजौ भवतः, प्रथमतृतीयौ पादौ जागतावित्यर्थः, द्वितीय चतुधैों च गायत्रैौ तच्छन्दः ‘सतःपङ्किः’ नाम भवति । यथा अभिवो वीरमन्धसो मदेषु गाय (१) गिरा महा चेितसम् (३) । इन्द्रं नाम श्रुत्यै शाकिनै वचो ययां (३) ' (ऋ० सं० ६४३४८ [८] विषमपदा सन्तिः सुसंनितरुग्र (१) चित्र चेतिंष्ठ सूनृत (२) । प्रासहाँ सम्राट् सहुरिं सन्तं (३) मुज्वु वाजेषु पूब्र्यम् (४) (ऋ० सं० ६॥४॥४॥५) चतुर्थपादे ‘पूर्वय'मेिति व्यूहेन पूर्तिः । [९] बृहती-(३॥३३) इत्यत्रोदाहृता । शौनकस्तु तं त्वां वयं पितो वचोभि (१) गवो न हव्या सुवृदिम (२) । देवेभ्यस्त्वा सधमादं (३) मस्मभ्यं त्दा सधमादम् (४) ॥ (ऋ० सं० २॥५॥७॥६) इतीमामुदाजहार (प्रा० शा० १६४७) तत्रोत्तमयोः पादयोः ‘देवेभिय’ ‘अस्मभियं’ इति व्यूहेन पूरणम् । देव्यादयः प्रागुक्ता मेदा इहाप्यनुसन्धेयाः । तदुदाहरणानि [१] दैवी–“भूर्भुवः स्वः ।' (तै० ब्रा० ३१०॥५॥१) [२] असुरी-‘महीनां पयोऽसि विहिंतं देवत्रा ।' (तै० था० ४॥१२॥१) ( अय० सं० १६४६) [४] याजुषी-देवानां परिषुतर्मसि ॥’ (तै० सं० १॥१॥२१५) [५] सास्री–‘मरुतः पोत्रात् सुष्टर्भः स्वकतुना सोमं पिबतु । (अथ० सं० २०॥२॥१) [] आच-‘मध्वा यज्ञ नक्षति प्रैणानो नराशंसों अद्भिः सुकृद्देवः सविता विधवारः ।’ (अथ० सं० १५॥२७॥३) [७] ब्राह्मी-‘देवो अप्तिः स्विष्टकृद्देवमिन्दै वयोधसंम् । देवो देवसंवर्द्ध अतिच्छन्दसा छन्दसेन्द्रियम् । क्षत्रमिन्द्रे वयो दधत् ।

  • ाग्निां तुर्वशं यदु परवतं (५) उप्रादेवं हवामहे (२) ।

आझिर्नेयज्ञदवास्वं बृहद्रथं (३) तुर्विितं दस्यवे सहः (४) ॥ (ऽग्वेदे-अ० १ अ० ३ व० ११ मं० ३) विपरीतौ च । ३ । ३९ ।। यदा तावेव पादौ विपरीतौ भवतः; तदापि सतःपङ्किरेव । अयमर्थः--प्रथमतृतीयः पादौ गायत्रौ, द्वितीयचतुर्थे: [च ] जागतैौ तदापि सत:पङ्किरेव भवति । यथा--

  • य ऋत्ष्वः श्रावयत्संस्वा (१) विश्चेत्स वेद जनिमा पुरुष्टतः (२) ।

तं विश्वे मार्नुषां युगे (३) न्दै हवन्ते तविषं युतसुंचः (४) ।। ( ऋरवेदे-अ० ६ अ० ४ व० ३ i० २) प्रैस्तारपङ्किः पुरतः । ३ । ४० ।। यदा जागतौ पादौ पूर्वी भवतः, गायत्रैौ च परतः, तदा प्रस्तारपङ्किः’ नाम । यथा भद्रमिद्भद्रा कृणवत्सरस्वत्य (१) कंवारी चेतति वाजिनीवती (२) । गुणाना जमदवित् (३) स्नुवाना च वसिष्ठवत् (४) ।’ (ऋग्वेदे-अ० ५ अ० ६ व० २० मं० ३) पङ्किजगतौ गायत्रौ च' (पि० सू० ३॥३७) इत्यनेन गतार्थमिदं संज्ञाविशेषज्ञाप नार्थ पुनरुच्यते ॥ आस्तारपङ्किः परतः । ३ । ४१ ।। यदा जागतौ पादौ परौ भवतः, गायत्रौ च पूर्वी, तदा ‘आस्तारपङ्किः' नाम । यथा ‘भद्रं जो अपि वातय (१) मनो दक्षमुत कर्तुम् (२) । अधा ते सख्ये अन्धसो वि वो मदे (३) रणन् गावो न यवसे विवंक्षसे (४) ॥” (ऋग्वेदे-अ० ७ अ० ७ व० ११ मं० १) विष्टारपङ्किरन्तः ॥ ३ ॥ ४२ ॥ यदा जागतौ पादौ मध्ये भवतः. आद्यन्तयोश्च गायत्रौ, तदा ‘विष्टारपङ्किः’ नाम

  • अझे तव श्रवो वयो (१) महिँ भ्राजन्ते अर्चये विभावसो (२) ।

वृद्धानो शर्वसा वाजमुक्थ्यं५ (३) दधासि दाशुषे कवे (४) ॥' (ऋग्वेदे-अ० ८ अ० ७ व० २८ मं० १) १. सायणभाष्ये तु सतोबृहती नाम । २. लाघवाय ‘युजौ चेति वक्तव्ये गौरवाङ्गीकारो विपरीते'ति संज्ञापीति सूचनार्थः । तथा चोक्तं शौनकेन-‘विपरीता विपर्यये ।’ { प्रा० शा० १६५४) इति । ३. कलिकातामुद्रितपुस्तके प्रथममास्तारपङ्गिः । तद्यु कम्, ‘प्रास्तारपङ्किः पुरतः पश्चादास्तारपङ्किका ।'(३३०॥१२) इत्यमिपुराणविरोधातू, ! सर्वानुक्रमविरोधाञ्च । ३ अध्यायः ] छन्दःशास्रम् । ॥ ३ ॥ ४३ ।। यदा तावेव जागतौ पादौ बहिर्भवतः, मध्ये च गायत्रौ, तदा ‘संस्तारपङ्किः’ नाम छन्दः । यथ पितुभृतो न तन्तुमित्सुदार्नवः (१) प्रतिं दध्मो यजमसेि (२) । उषा श्रुप स्वसुस्तमः (३) संवर्तयति वर्तनि सुजात (४) ।’ ऋग्वेदे-अ० ८ अ० ८ व० ३० मं० ३,४ अक्षरपङ्किः पञ्चकाश्चत्वारः । ३ । ४४ ।। पञ्चाक्षरैश्चतुर्भिः पादैः ‘अक्षरपङ्किः’ नाम छन्दः । ननु चत्वारिंशदक्षरा पङ्किश्छन्दः तत्कथं ‘पञ्चकाश्चत्वारः’ इत्युच्यते ! तत्रोत्तरम्-द्वावप्यल्पशः’ (पेि० सू० ३४५) इत्यस्मात् सेंहावलोकितन्यायेनाल्पग्रहणमनुवर्तते । तेन पङ्करल्पत्वं विशेषात्प्रतिपादितं भवतेि । यथा *पैश्धा न तायु (१) गुहा चर्तन्तं (२) नमो युजानं (३) नमो वहन्तम् (४) ॥ (ऋग्वेदे-अ० १ अ० ५ व० ९ मं० १) द्वावप्यल्पशः ॥ ३ ॥ ४५ ॥ पञ्चग्रहणमनुवर्तते । पञ्चाक्षराभ्यां पादाभ्यामल्पशः पङ्किर्नाम छन्दो भवति, कवि देव वेदे न सर्वत्र ॥ यथा ‘सदो विश्वायुः (१) शर्म सप्रथाः ।' (तै० आ० ४।११) पदपङ्किः पञ्च । ३ । ४६ ।। पञ्चकाः' इत्यनुवर्तते । यदा पश्चाक्षराः पञ्च पादा भवन्ति, तदा ‘पदपङ्गिः’ नाम छन्दः । यथा ‘धृतं न पूतं (१) तनूरेपाः (२) शुचि हिरण्यम् (३) । तत्ते रुक्मो न (४) रोचत स्वधावः (५) ।॥ ' (ऋग्वेदे-अ० ३ अ० ५ व० १० मं० ६) चतुष्कषद्वै त्रयश्च । ३ । ४७ ।। १. द्वपदा िवराट् कात्यायनमते त्वियं दशाक्षरपादद्वयवती । शैनकेन पक्षद्वय मयुक्तम्—‘विराजो द्विपदाः केचित्सर्वा आहुश्चतुष्पदाः । कृत्वा पञ्चाक्षरान् पादांस्तांस्त थाक्षरपङ्कयः ॥' (ऋ० प्रा० शा० १७५०) इति । साङ्खयायनोऽप्यन्-उत्तरस्या दशाक्षरौ, तामक्षरपङ्किरित्यप्याचक्षते ।’ (श्रौ० सू० ७॥२७) इति । २. भुरियूपत्वादेकाक्षराधिक्यम् । कात्यायनेन तु ‘पञ्चक्राश्चन्वारः ष्ट :’ (सर्वा ४1२) इत्येव सूत्रितम् काव्यमाला । चकारः ‘पञ्चकाः' इत्यनुकर्षणार्थः । यदा प्रथैमश्चतुरक्षरः पादः द्वितीयः षडक्षरः तत्रयः पञ्चाक्षरास्तदा पञ्चपदा पदपङ्किरेव । यथा ‘अधा ह्यझे (१) ऋतोर्भद्रस्य (२) दक्षस्य साधोः (३) । रथीतस्य (४) बृहतो बभूर्थ (५) ॥ (ऋग्वेदे-अ० ३ अ० ५ व० १० मं० २) पथ्या पञ्चभिर्गायत्रैः । ३ । ४८ ॥ पञ्चभिरष्टाक्षरैः पादैः ‘पथ्या' नाम पङ्किर्भवति अस्योदाहरणम् । ‘यो अर्यो मर्तभोजनं (१) पराददाति दाशुषे (२) । इन्द्रों अस्मभ्यं शिक्षतु (३) विर्भजा भूरि ते वसु (४) भक्षीय तव राधसः (५) ॥' (ऋग्वेदे-अ० १ अ० ६ व० २ मं० १) जैगती षड्भिः । ३ । ४९ ।। गायत्रैः’ इत्यनुवर्तते । गायत्रैः षड्भः पादैः ‘जगती' नाम पङ्गिर्भवति । यथा महिं वो महतामवो (१) वरुण मित्रं दाशुषे (२) । यमादित्या अभि दुहो (३) रक्षया नेमध्वं नश (४) दनेहसो व ऊतयः (५) सुऊतयों व ऊतयः (६) ॥' (ऋग्वेदे-अ० ६ अ० ४ व० ७ मं० १) १. वस्तुतस्त्वत्र क्रमो न विवक्षितः । यथा कथञ्चित्पादत्रयं पञ्चाक्षरम्, एकश्चतुरक्षर एकश्च षडक्षर इत्यर्थः । अत एव ‘द्वौ वा पादौ चतुष्कश्च षङ्कश्चैकत्रिपञ्चकाः । (ऋ० प्रा० शा० १६।१५ ) इति शौनकीयलक्षणम् ‘द्वौ पादौ एकश्चतुष्कः, एकः षङ्कः, त्र्यश्च पञ्चाक्षरा भवन्ती'ति क्रमनैरपेक्ष्येणैव व्यावख्यावुव्वटः । तत्राद्यचतुष्कान्त्यषङ्गोदा हरणम् -- ‘अधा ह्यझे० (ऋ० सं० ३॥५॥१०॥२) इत्येव । तृतीयचतुष्कान्त्यषोदाहरणम् भिर्ने अकें (१) भैवानो अर्वाङ् (२) स्व१र्ण ज्योतिः (३) । अझे विश्वेभिः (४) सुमना अनकैः (५) ॥' (ऋ० सं० ३॥५॥१०॥३) चतुर्थचतुष्कपञ्चमषोदाहरणम् अझे तमुद्या-(१) श्धं न स्तोमैः (२) ऋतुं न भद्रं (३) हृदिस्पृशम् (४) । ऋध्यामा त ओहै: (५) ॥' (ऋ० सं० ३॥५॥१०॥१) अन्यान्यप्युदाहरणानि शाखान्तरे मृग्याणीति दिक् २. यद्यप्यस्याः प्रथमेऽधे पादद्वयम्, उत्तरार्धे च त्रयमिति प्रायो दृश्यते; तथापि चिद्वैपरीत्यस्यापि विद्यमानत्वात् न तथा नियमः . । यथा ‘नकिर्देवा मिनीमसि (१) नकिरा योपयामसि (२) मञ्श्रुत्यं चरामसेि (३) । पक्षेर्भिरपि कक्षेभि (४) स्त्राभि रंभाग्हे (५) ॥' (ऋ० सं० ८॥७॥२२॥७) सं

षडष्टकाः’ (प्रा० शा० १६७१) इति शौनकः । कदाचिदत्रापि

म ‘म्:दुती’ इति पाठः सम्भाव्यते । । २ अध्यायः ] छन्दःशास्त्रम् । २७ इति पैङ्कयधिकार अथ त्रिष्टुब्जगत्यधिकारः । एकेन त्रिष्टुब्ज्योतिष्मती । ३ । ५० ॥ त्रिष्टुभः प्रस्तुतत्वात्प्रत्यासत्तेश्च तस्या एव संबन्धः । एकेन त्रैष्टुभेन पादेनाधिकारा चतुर्भिर्गायत्रैः पञ्चपात् त्रिष्टुब्ज्योतिष्मती’ नाम छन्दो भवति । त्रैष्टुभेन सह ‘पञ्चभि १. ‘पङ्किः पञ्चपदेति यास्कः । (निरु० ७॥१२॥११) । सर्वानुक्रमणिकायां कात्यायनेन तु पङ्गेरष्टौ मेदा उक्ताः–“पञ्चमं पङ्गिः पञ्चपदा [१] अथ चतु ष्पदा-विराड् दशकैः [२] अयुजौ जागतौ सतोवृहती [३] युजौ चेद्विप रीता [४] आद्यौ चेत्प्रस्तारपङ्गिः [५] अन्त्यौ चेदास्तारपङ्किः [६] आद्यन्त्यौ चेत्संस्तारपङ्किः [७] मध्यमौ चेद्विष्टारपङ्किः [८]' (ऋ० सर्वा०८) इति । तत्र [१] पङ्किः-(३४८) इत्यत्रोदाहृता । [२] विराट्

  • ऋतस्यं पथि वेधा अंपायि (१) श्रिये मनांसि देवासो अक्रन् (२) ।

दधानो नार्म महो वचोभि (३) पुईशये वेन्यो व्यवः (४) ॥' (ऋ० सं० ४॥७॥१७॥३) चतुर्थपादे व्यूहेनाक्षरपूर्तिः । [३-८] सतोबृहती-सतःपङ्किः (३॥३८), विपरीता (३॥३९), प्रस्तारपङ्किः (३॥४०), आस्तारङ्कः (३४१), संस्तारपङ्किः (३४३), विष्टारपङ्किः (३॥४२) इति उदाहृता एव । दैव्यादिभेदानामुदाहरणानि तु –- [१] दैवी–‘नर्मस्तारार्य ।' (तै० सं० ४॥५८८८ ) [२] आसुरी–‘अरिप्रा आपो अपं रिप्रमसत् ।' (अथ० सं० १६।१।१०) [३] प्राजापल्या-‘प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते । ’ (साम० सं० पू० ५२॥६॥१०) [४] याजुषी–‘इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ ।’ ( तै० सं० १।१।२ ) [५] सास्री-‘विश्वतो दावन् विश्धतो न आभर यं त्वा शविष्ठमीमहे ।’ (सा० सं० पू० ५॥२॥६।१ ) [६] आच-'वसन्त इछु रन्यो ग्रीष्म इलु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इक्षु रन्त्यः ॥' (सा० सं० पू० ६॥३॥१३२) [७] ब्राह्मी–‘प्राधी दिगरिधिपतिरसितो रक्षितादित्या इर्षवः । तेभ्यो नमोऽ धिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नर्म एभ्यो अस्तु । योऽ मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥' (अथ० सं०३॥२७॥१) २८ काव्यमाला । गर्गायत्रैः’(पि०सू० ३४८) इत्युक्त चत्वार एव गायत्राः पादा लभ्यन्त । यथा 'उ ध्यायेन सह पञ्च शिष्या आगता’ इत्युक्त उपाध्यायपञ्चमाः प्रतीर्यन्ते । तथा जगती । ३ । ५१ ॥ एकेन जागेतेन पादेन चतुर्भिर्गायत्रैः पादैः पञ्चपाज्जगती ‘ज्योतिष्मती' नाम छः पुरस्ताज्ज्योतिः प्रथमेन । ३ । ५२ । प्रैथमेन त्रैष्टमेन पादेन, शेषैश्च गायत्रैः पादैः ‘पुरस्ताज्ज्योतिः’ नाम त्रिः भवति । यथा ‘कृधी नो अहंयो देव सवितः (१) स च स्तुषे मघोनाम् (२) । सहो न इन्द्रो वह्निभि (३) न्येषां चर्षणीनां (४) चक्र रश्मि न योयुवे'() (ऋग्वेदे-अ० ८ अ० ४ व० २७ मं० ४ पूर्वेणैव गतार्थत्वाद्विशेषसंज्ञाज्ञापनार्थमिदम् । ‘तथा जगती' इत्यनुवर्तनीयम् । ते ऐन जेंगतेन पादेन चतुर्भिश्च गायत्रैः पुरस्ताज्ज्योतिः’ नाम जगती भवति । यथा ‘नमोवाके प्रस्थिते अध्वरे नरा (१) विवक्षणस्य पीतये (२) । आयातमश्विना गत (३) मवस्युर्वामहं हुवे (४) धत्तं रखानि दाशुषे (५) ।’ (ऋग्वेदे-अ० ६ अ० ३ व० १७ मं० ५ मध्येज्योतिर्मध्यमेन ।३। ५३ ॥ १. वस्तुतस्त्वत्र एकेनेति ‘पथ्या पञ्चभिर्गायत्रैः’ (३॥४८) इत्यतो गायत्रपाद प्रस्तुतत्वात् प्रत्यासत्तश्च तस्यैव संबन्धः । तस्मात् गायत्रेणैकेन पादेनाधिकारात् त्रिभि टुभैः पादैश्चतुष्पात् त्रिष्टुप् ‘ज्योतिष्मती' नाम-इति व्याख्यानमेव युक्तम्, ‘ततो ज्यो र्यतोऽष्टकः ।' (ऋ० ग्रा० १६६६) इति शौनकीयमप्येवं सङ्गच्छते । २. एकेन गायत्रण पादेन त्रिभिर्जागतैश्चतुष्पाद्‘ज्योतिष्मती' नाम ’ इति व्याख् ३. ‘प्रथमेन गायत्रेण पादेन शेषैश्च त्रैष्टुभैस्त्रिभिः पुरस्ताज्ज्योतिः त्रिषुब्'।' यथा ‘मा छिंदो मृत्यो मा वधीः (१) । मा मे बलं विवृहो मा प्रमषीः (२) । प्रजां मा में रीरिष आयुरुग्र (३)। नृचक्षसं त्वा हविर्षा विधेम (४) ।’ (तै० आ० ३॥१५॥२ ४. द्वितीयचतुर्थपादयोव्यूहेनाक्षरपूर्तिः । ५. ‘गायत्रेण पादेन त्रिभिर्जागतैः' । यः ‘ताभिरायतं वृषणो (१) पं से हवं विश्वप्सुं विश्वार्यम् (२) । इषा मंहिंष्ठा पुरुभूतमा नर (३) याभिः क्रिविं वावृधुखाभिरा गतम् (४) । (ऋ० सं० ६॥२॥७॥२ ३ अध्यायः ] छन्दःशास्रम् । यैदा मध्यमत्रैष्टुभः पादो भवति, उभयन्तश्च द्वौ द्वौ गायत्रौ, नदा ‘मध्येज्योतिः’ नाम त्रिष्टुब् भवति । मध्येज्योतिरिलयलुक्समासः । यथा ‘बृहरिझे अर्चिर्भिः (१) शुक्रेण देव शोचिषा (२) । भरद्वाजे समिधानो यविष्ठय (३) रेवन्नः शुक्र दीदिहि (४) द्युमत्पावक दीदिहि(५)॥' (ऋग्वेदे-अ० ४ अ० ८ व० २ मं० २ ‘तथा जगती’ इत्यनुवर्तनीयम् । तेन मध्यमेन जागतेन एकेन जागतेन मध्यमेन तृतीयेनोभयतश्च द्वौ द्वौ गायत्रं, तदा ‘मध्येज्योतिः’ नाम जगतः भवति ! यथ

  • यन्मे नोक्तं तद्भवतां (१) शकेयं यदनुजुर्वे (२) ।

निशांमतं निशामहै मयि ब्रतं (३) सह ब्रतेषु भूयासं (४) ब्रह्मणा सङ्गमेमहि (५)!' (ऋग्वेदे-अ० ८ अ० ८ व० ९ परि० मं० ४ ) उपरिष्टाज्ज्योतिरन्त्येन । ३ । ५४ ।। वैदा चत्वारो गायत्राः पादा भवन्ति, अन्ते च त्रैष्टुभः, तदा ‘उपरिष्टाज्ज्योति नाम त्रिष्टुब् भवति । १. यदा मध्यमो गायत्रो द्वितीयः पादो भवन उन्नरतश्च द्वौ त्रैष्टुभौ [१], यदा वा अन्तिमथैकत्रैष्टुभः [२], तदा ‘मध्येज्योतिर्नाम त्रिष्टुब्’ भवति । यथ [१] ‘स नो युवेन्द्रो जोहूत्रः सख (१) शिवो नरार्मस्तु पाता (२) ! यः यः शशमानमृता (३ शंसन्तं ) पर्चन्तं च स्तुवन्तं च प्रणेर्षत् (४) ।’ (ऋ० सं० २१६॥२५॥३) [२] ‘आवों रुवण्युमौशिजो हुवध्यै (१) घोषेव शंसमर्जुनस्य नशे (२) । प्र वंः पूष्णे दावन ऑ (३) अच्छां वोचेय वसुतांति मुझेः (४) ॥ ऋ० सं० २।१।१।५) २. ‘एकेन गायत्रेण मध्यमेन द्वितीयेनोत्तरतश्च जागताभ्यां [१], प्रथमद्वितीयाभ्यां चतुर्थेन च जागतेन [२], ‘मध्येज्योतिर्जगती’ भवति ।’ यथा [१] ‘यद्धां यज्ञ मनवे सं मिमिक्षर्थं (१) रेवेत्काण्वस्यं बोधतम् (२) । बृहस्पतिं विश्वान्देवाँ अहं हुँव (३) इन्द्राविष्णू अश्विनां वा शुहेर्षसा (४) । (ऋ० सं० ५॥८॥३४॥२) [२] ‘तदधिना भिषजा रुद्रवर्तनी (१) । सरस्वती वयति पेशो अन्र्तरः (२) । अस्थि मज्ज्ञानं मासंरैः (३) । कारोतरेण दधतो गवां त्वचि (४) ॥ ( तें० ब्रा० २६४३) ३. ‘यदा त्रयस्त्रंष्टुभाः पादा भवांन्त, अन्ते च गायत्रस्तदा ‘उपरिष्टाज्ज्योतित्रिष्टुब्’ नाम भवति ।' यथा

  • स दृद्दळेविंदभि तृणत्ति वाज (१) मर्वता स धैते अक्षिति श्रवः (२) ।

त्वे देवत्रा सदा पुरूवसो (३) विश्वा वामानि धीमहि (४) ॥ (ऋ० सं० ६॥७॥१३॥५) काव्थमाला । संवेशिनीं संयमिनीं (१) प्रहर्नक्षत्रमालिनीम् (२) । प्रपन्नोऽहं शिवां रात्रीं (३) भद्रे पारमशीर्महि (४) भद्रे परमशीमह्यों नर्मः(५) ॥ (ऋग्वेदे-अ० ८ अ० ७ व० १४ परि० मं० ४) 'तैथा जगती’ इत्यनुवर्तनीयम् । तेनान्तेन जागतेन पादेन शेरैश्च गायत्रैश्चतुर्भिः

  • उपरिष्टाज्ज्योतिः’ नाम जगती भवति । यथा

‘लोकं पृण छिद्रं पृण (१) । अथों सीद शिवात्वैम् (२) । इन्द्राझी त्वा बृहस्पतिः(३) । अस्मिन् योनावसीषदन् (४) । तया देवर्तयाङ्गिरस्बहुवा सीर्दै (५) ॥” (यजुर्वेदे-तै० ब्रा० अ० ३ प्र० ११ अ० ६ मं० ३) इति त्रिष्टुंब्जंगल्यधिकार १. ‘हिओं’ इति व्यूहेनाक्षरपूर्तिः । २. ‘तथा जगती'लयनुवर्तनीयम् । तेनान्तेन गाय त्रेण शेषैश्च जागतैत्रिभिः ‘उपरिष्टाज्ज्योतिर्जगती’ नाम भवति । यथा-- अग्रित्रिं भरद्वाजं गविष्ठिरं (१) प्रावन्नः कण्वं त्रसदस्युमाहुवे (२) । । अझिं वसिष्ठो हवते पुरोहितो (३) मृळीकार्य पुरोहितः (४) ॥’ (ऋ० सं० ८॥८॥८॥५) ३. ‘तु अ’ इति व्यूहेनाक्षरपूर्तिः । ४. अक्षराधिक्याहुरिक् । एवमेवोत्तरत्र समा धेयम् । ५. ‘त्रिष्टुप् स्तोभत्युत्तरपदा । का तु त्रिता स्यात्? तीर्णतमं छन्दः । त्रिवृद्वञ्ज स्तस्य स्तोभतीति वा । यत्रिरस्तोभत्तत्रिष्टुभत्रिष्टुत्वमिति विज्ञायते ।' इति यास्कः । (नि० ७॥१५॥१२) । कवितु त्रिष्टुगिल्यपि श्रूयते–“एकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिधुक् ।’ (तै० सं० ६॥३॥३) “चतुश्चत्वारिशदक्षरा त्रिधुक् ।’ (तै० सं० ७॥२॥६) त्रिष्टुग्र्भवति । इन्द्रियं वै त्रिधुक् ।’ (तै० ब्रा० ३॥३॥९) इत्यादौ । सर्वानुक्रमणिकायां कात्यायनाचार्योक्ताः–‘षष्ठं त्रिष्टुप्, त्रैष्टुभपदा [१] द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टमे त्रिष्टुप् [२]' वैराजौ जागतौ। चाभिसारिणी [३] नवृकौ वैराजस्त्रैष्टुभश्ध; द्वैौ वा वैराजौ नवकत्रैष्टुभश्ध विराट्स्थाना [४] एकादशिनस्रयोऽष्टकश्च विराड्रूपा [५] द्वादशिनस्र योऽष्टकश्ध ज्योतिष्मती [६] यतोऽष्टकस्ततो ज्योतिः [७] चत्वारोऽष्टका जागतश्च महाबृहती [८] मध्ये चेद्यवमध्या [९] आद्यौ दशकावष्टकास्त्रयः पङ्कयुत्तरा, विराट्पूर्वा वा [१०]' (ऋ० सर्वा० ९) इति दशविधात्रिष्टुभ तत्र विशिष्टानामुदाहरणानि प्रदश्यन्ते । [१] त्रिष्टुप् ‘कस्यं नूनं कंतमस्यामृतानां (१) मन:महे चारुं देवस्य नाम (२) । को नों मह्मा अर्दितये पुर्नदत् (३) पितरं च दृशेयै मातरं च- (४) ॥ (ऋ० सं० १॥२॥१३॥१) --३ अध्यायः } छन्दःशास्रम् । [२] जागतद्विपा दा १ त्रिष्टुप् यूपबस्का उत ये यूपवाहा (१) श्रषालं ये अंश्चयूपाय तक्षति (२) । ये चार्वतो पचनं सम्भरं (३) न्युतो तेषामभिगूर्तिर्न इन्वतु (४) ।’ (ऋ० सं० २॥३॥८॥१) ‘असै भीमाय नमसा समंध्वर (१) उषो न शुभ्र आभरा पनीयसे (२) । यस्य धाम श्रवसे नामेन्द्रियं (३) ज्योतिरकारि हरितो नायसे (४) ।’ (ऋ० सं० १॥४॥२२॥३) [३] अभिसारिणी 'यौ धाचा विवाचो मूधर्वाचः (१) पुरू सहस्राशिंवा जघानं (२) । । तत्तदिदंस्य पौंस्यं गृणीमसि (३) पितेव यस्तविर्ष वावृधे शवः (४) ।’ (ऋ० सं० ७॥७॥९॥५) [४] विराट्स्थाना स्वस्ति न इन्द्रो वृद्धश्रवाः (१) स्वस्ति नः पूषा विश्ववेदाः (२) । स्वस्ति नस्ताक्ष्यों अरिष्टनेमिः (३) स्वस्ति नो बृहस्पतिर्दधातु (४) ॥ (ऋ० सं० १।६।१६।१ )

  • धिष्वा शर्वः शूर येन वृत्र (१) मवाभिनद्दार्नुमौर्णवाभम् (२) ।

अपावृणोज्योतिरार्याय (३) नि संव्यतः सादि दस्युरिन्द्र (४) ।। ’ (ऋ० सं० २॥६॥६॥३) अत्र क्रमस्याविवक्षितत्वादन्येऽपि भेदा भवन्ति , तेषामुदाहरणानि (ऋ० सं० २॥६॥३-६) इत्यादौ द्रष्टव्यानि । [५] विराड्रूपा-व्याख्यानान्तरपक्षे ज्योतिष्मत्या गता । [६] ज्योतिष्मती—उदाहृता । [७] ज्योतिः-सभन्दा पुरस्तादुदाहृता । [८] महाबृहती-उपरिष्टाज्ज्योतिषा गता । [९] यवमध्या-मध्येज्योतिरेव । [१०] पङ्क्त्युत्तरा, विराट्पूर्वा वा ‘सर्मिन्देस्य गार्मनड़ाहुं (१) य आवहदुशीनराण्या अर्नः (२) । भरतामप यद्रपो (३) द्यौः पृथिवि क्षमा रपो (४) मोषु ते किञ्चना मत्(५) ।’ (ऋ० सं० ८ १।२३।५) नत्रैतादृशि त्रिष्टुप्छन्दसि विशेषमाह कात्यायनाचार्यः-‘बहूना अपि त्रिष्टुभ एवे युद्देशः’ (ऋ० सर्वा० ३।१०) इति । अस्यार्थस्तु-त्रिष्टुभश्धनुश्चत्वारिंशदक्षरत्वे प्राप्त सति बहुभिरक्षरैरूना अपि विराड्रूपादयत्रिष्टबधिकारोक्तः त्रिष्टभ एव स्युः । एतेन पञ्चभिश्च काव्यमाला । तुर्भिस्त्रिभिर्वाक्षरैरूना अपि ऋचांत्रष्टुप्सूक्तस्थात्रिष्टभ एव, न तु तासां नचूत्पङ्कित्वभु रेिक्पङ्कित्वादि । यथा अस्मा इदु त्यमुपमं स्वर्षा (१) भराम्याङ्गषमास्येन (२) । मंहिष्ठमच्छोक्तिभिर्मतीनां (३) सुवृक्तिभिः सूरिं ववृधध्यै (४) । (ऋ० सं० १॥४॥२७॥३) इत्येषा षड्भिरक्षरैरूनापि त्रिष्टबेव ! इतिशब्दः प्रकारे । उद्देशः सक्षेपः । पूर्वोक्त प्रकारो बहूनेषु तत्तदधिकारात्तदात्मकसप्तच्छन्दस्सु गायत्र्यादिष्वभिमत इत्यर्थः । तेन त्रयः सप्तकाः पादनिवृदि'लेयेकविंशत्यक्षरापि, ‘मध्यमः षट्श्वेदतिनिवृदिति च विंशः त्यक्षरापि गायत्र्येवेत्यादि सिद्धं भवति । समामनन्ति हि–‘न वा एकेनाक्षरेण छन्दांसि वियन्ति, न द्वाभ्याम्’ (ऐ० ब्रा० १६।१) इतेि । न वियन्ति अन्यत्वं न गच्छन्ती त्यर्थः । चकयोरुपलक्षणत्वाद्वहूनेष्वपि भवतीतेि 1 एतेन –‘न्य१ग्वातोऽव वाति (१) न्यक्तपति सूर्यः (२) । नीचीनमध्या दुहे (३) न्यग्भवतु ते रपः (४) ॥' (ऋ० सं० ८॥१॥२५॥५) इत्यस्याः शिल्यक्षराया अप्यनुष्टुत्वमपि व्याख्यातम् । अथ दैव्यादयः प्रदइर्यन्ते [१] दैवी–“देवं गममसि ।' (तै० सं० १।१॥२॥२० ) [२] आसुरी -‘स्वधा पितृभ्यः पृथिविषद्भयः ।’ ( अथ० सं० १८॥४॥७८ ) [३] प्राजापत्या -‘देवस्य त्वा सवितुः प्रसवेऽश्विनेॉबहुभ्यां पूष्णो हस्र्ताभ्याम् । आददे नारिसि ? (शु० वा० सं० ३७१) [४] याजुषी-'अग्जिा असि प्रजापते रेतः ।' (तै० आ० ४॥२॥१५) [५] सास्री–‘ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ।’ (सा० सं० पू० ५॥२॥७॥९) [६] अाच-एता असदन्त्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञे पाहि यज्ञः पतिं पाहि मां यज्ञनिर्यम् ।’ (तै० सं० १॥१॥११) [७] ब्राह्मी–“वि य और्णेत् पृथिवीं जायमान आ समुद्भमर्दधादन्तरिक्षे । तस्य देवस्य कुद्धयैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्रक्षिणीहि ब्रह्मज्यस्य प्रतिं मुञ्च पाशान् ॥ ( अथ० सं० १३॥३२२) ६. “जगती गततमं छन्दः । जलच्वरगतिर्वा, जल्गल्यमानोऽसृजदिति च ब्राह्म णम् ।' इति निरुक्तम् (७॥१३।१) । कात्यायनाचायक्ता यथा-सप्तमं जगती, जागतपदा [१] अष्टिनस्रयः स्वौ च द्वौ महासतोबृहती [२] अष्टकौ सप्तकः पद्भो दशको नवकश्च; षडष्टका वा महापङ्किः [३] (ऋ० सर्वा० १०) इति त्रिविधा जगत्यः. [१] तत्र जगती-प्रदर्शयिष्यते (४७) इत्यत्र । ३४ छन्दोग्रहणे प्रकृते पुनश्छन्दोग्रहणं छन्दोमात्रप्रतिपत्त्यर्थम् । तेन सर्वेषु छन्दःसु पश्चा. क्षरैकपादलक्षिता शङ्कमती भवति' । इतरथा.ह्यनन्तरं सप्रत्ययः स्यात् । षट्टे ककुदती । ३ । ५६ ।। एकस्मिन् षडक्षरे पादे, अन्येषु यथालक्षणमुपात्तेषु च्छन्दोमात्रं, ककुद्मती नाम । १.-२ उष्णिहो यथा-‘सुवीर्य स्वश्व्यै (१) सुगाव्यमिन्द्र दद्धि नः (२) । होतेव पूर्वचिंत्तये प्राध्वरे ॥' (ऋ० सं० ६॥१॥६॥८) ३ अनुष्टुभो यथा-पितुं नु स्तोषं (१) महो धर्माणं तविषीम् (२) । यस्य त्रितो व्योर्जसा (३) वृत्रं विपर्व मर्दयत् (४) ॥’ (ऋग्वेदे-अ०२अ०५ व०६मं० १) ४ बृहत्या यथा-‘वास्तोष्पते धुवा स्थूणां (१) सत्रं सोम्यानम् (२) । द्वप्सो भेत्ता पुरं शश्वतीना (३) मिन्द्रो मुनीनां सखा (४) ।’ (ऋ० सं० ६॥१॥२४॥४) ५ पङ्कया यथा-‘अझे तव यदुक्थ्यै (१) देवेष्वस्याप्यम् (२) स नः सत्तो मनुष्वदा (३) देवान्यक्षि विदुष्टरो (४) वित्तं मे अस्य रोदसी () ॥' (ऋ० सं०१॥७॥२२॥३) ६ त्रिष्टुभो यथा-‘विधं दद्वाणं सर्मने बहूनाम् (१) । युवान४५ सन्तं पलितो जगार (२) । देवस्य पश्य काव्यं महित्वाद्याममारं (३) ! स झाः समान (४) ॥’ (तै० आ०.४॥२०॥३) २. अत्र 'दकारो ‘यरोऽनुनासिकेऽनुनासिको वा' (पाणि० सू० ८॥४॥४५) इति छन्दसि पाक्षिकः । भाषायां तु यवादिगणे निपातनात् । ककुब्मती, ककुम्मती, इति क. मु.पुस्तके । तत्र १ गायत्र्या यथा—‘नि येन मुष्टिहत्यया (१) नि वृत्रा रुणर्धामहै (२) । त्वोतांसो न्यर्वता (३) ॥’ (ऋ० सं० १॥१॥१५॥२) २ उष्णिहो यथा-‘स्तुहीन्द्रं व्यश्वच (१) दनूर्म वाजिनं यमम् (२) । अर्यो गायं मंहमानं वि दाशुषे (३) ॥' (ऋ० सं०६॥२॥१९॥२) ३ अनुष्टुभो यथा-‘स पूळूर्यो महानां (१) वेनः क्रतुभिरानजे (२) । यस्य द्वारा मनुष्पिता (३) देवेषु धिय आनजे (४) ॥' (ऋग्वेदे-अ०६ अ०४ व० ४२ मं०३) ४ बृहत्या यथा—‘एन् याहि मत्स्वं (१) चित्रेण देवरार्धसा (२) । सरो न प्रा स्युदरं सपतिभि (३) रा सोमेभिरु स्फिरम् (४)॥'(ऋ०सं० ०५अ०७व०१४मं०३) ५ पङ्कया यथा-‘असदत्रं सुवीर्य (१) मुत त्यदाश्वश्व्यम् (२) । देवानां य इं न्मनो (३) यजमान इयक्षत्य (४) भीद्यज्वनो भुवत् ॥’ (ऋ० सं० अ० ६ अ० २ व० ४० मं० ८) ६ त्रिष्टुभो यथा—‘विश्वेदेवा अनमस्यन्भियाना (१) स्वामंझे तर्मसेि तस्थिवां संम् (२) । वैश्वानरोऽवतूतये नोऽमल्यों (३) ऽवतुतये नः (४) ॥ (ऋ० सं० अ० ४ अ० ५ व० ११ मं० ७) काव्यमाला । निवृद्धृहत्या यथा-‘बलं धेहि तनूषु नो (१) बलंमेिन्द्रानलुत्सुं नः (२) । बलं तोकाय तर्नयाय जीवसे (३) त्वं हि बंलदा आसि (४) ॥ ' (ऋग्वेदे-अ० ३ अ० ३ व० २२ मं० ३) निवृत्पङ्कया यथा-‘यचिद्धि संत्यसोमपा (१) अनाशस्ता इव समर्सि (२) । आतूनं इन्द्र शंसय (३) गोष्वधेषु शुभ्रिषु (४) सहखेषु तुवीमघ (५) ।।' (ऋ० सं० १॥२॥२७॥१) निवृत्रिष्टुभो यथा-'इदन्त एकं पर ऊँ त एकं (१) तृतीयेन ज्योतिषा सं वि शस्व (२) । संवेशने तन्व१श्चारुरेधि (३) प्रियो देवानां परमे जनित्रे (४) ।’ (ऋग्वेदे-अ० ८ अ० १ व० १८ मं० १) निवृजगत्या यथा-शतक्रतुमर्णवं शाकिनं नरं (१) गिरों म इन्द्रमुपयन्ति विश्वतः (२) । वाजसनेिं पूर्भिदं तूर्णिमसुरं (३) धामसार्चमभिषाचं स्वर्वेिदम् (४) ॥ (ऋग्वेदे-अ० ३ अ० ३ व० १५ मं० २) साङ्कयायनसूत्रे तु–‘एकेन द्वाभ्यामित्यूनके निचूत्, अतिरिक्त भुरिक्’ (शां० श्रौ० सू० ७॥२७) इति विराट् खराजावप्यत्रैवान्तर्भाविते । भुरिग्गायत्र्या यथा-‘परिं द्युक्षः सन्नद्राय (१) भैरद्वाजं नो अन्र्धसा(२) । सुवानो अर्ष पवित्र आ (३) ॥' (ऋ० सं० ७॥१॥९॥१) भुरिगुष्मिहो यथा-‘अप योरिन्द्वः पापंज (१) आ मतों न शश्रमाणों बिं भीवान् (२) । शुभे यद्युयुजे तविषीवान् (३) ॥' (ऋ० सं० ८॥५॥२६॥३) भुरेिगनुष्टुभो यथा —‘तां म आवह जातवेदो (१) लक्ष्मीमनपगामिनीम्(२) । यस्यां हिरण्यं विन्देयं (३) गामश्धं पुरुषानहम् (४) ।' (ऋ० सं० ४॥४॥३४ परि०२) भुरिग्बृहत्या यथा-‘आ नः स्तोममुपं द्रव (१) द्धेियानो अश्वो न सोतृभि (२) । यं ते स्वधावन्त्स्वद्यन्ति धेनव (३) इन्द्व कण्वेषु रातर्यः (४) ॥ (ऋ० सं० ६॥४॥१४॥५) भुरिकपङ्कया यथा-‘देवीरापो अपान्नपा (१) द्यो व ऊर्मिर्हविष्य (२) इन्द्रि यावन्मदिन्तमः (३) । तं देवेभ्यो देवत्रा दत्त (४) शुक्रपेभ्यो येषां भागःस्य (५) ॥' (शु० य० ६॥२७) भुरिकत्रिष्टुभो यथा-*प्र ऋभुभ्यों दूतमेिव वाचमिष्य (१) उपस्तिरे चैर्तरी धेनुमीळे (२) । ये वार्तजूतास्तरणिभिरेवैः (३) परि द्यां सद्यो अपसो बभूवुः (४) ।’ (ऋग्वेदे-अ० ३ अ० ७ व० १ मं० १ ) भुरिग्जगत्या यथा-हयो न विद्वाँ अंयुजि स्वयं धुरि (१) तां वहामेि प्रतरं णीमवस्युर्वम् (२) । नास्या वश्मि विमुचं नावृतं पुर्न (३) द्विान्पश्रःपुंरत ऋजु नेषति (४) ॥' (ऋग्वेदे-अ० ४ अ० २ व० २८ मं० १ ) ३८ काव्यमाला । आदितः संदिग्धे । ३ । ६१ ।। यदा षडिंशल्यक्षरं छन्दो भवति, तदा किं प्रतिपत्तव्यम्? । किं गायत्री खराड्? उतो ष्णिग्विराड् ? इति । एवं संदिग्धे सति छन्दस्यादिभूतात् पादान्निर्णयः कर्तव्यः । यदि प्रथमः पादो गायत्र्यास्तदा गायत्र्येवासौ । अथोष्णिहस्तदोष्णिग् इति । एवं सर्वत्रं । देवतादितश्च । ३ । ६२ ।। इदमपरं निर्णयनिमित्तमुच्यते । संदिग्धे छन्दसि देवतादेश्च निर्णयः कर्तव्यैः । आदि'ग्रहणं खरादिपरिग्रहार्थम् । स्वराट्पङ्कया यथा-अयाश्चाझेऽस्यनभिशस्तीश्च (१) सत्यर्मित्वमया अंसेि (२) । अयासावयसा कृतो (३) ऽया संन् हव्यमूहेिषे (४) ऽया नो धेहि भेषजम् (५) ॥ ( आश्च० श्रौ० सू० १।११।१३) स्वराष्ट्रत्रिष्टुभो यथा-‘इन्द्रांसोमा परिं वां भूतु विश्धतं (१) इयं मतिः कक्ष्या श्रेव वाजिना (२) । यां वां होत्रां परिहिनोमि मेधये (३) मा ब्रह्माणि नृपतीव जि न्वतम् (४) ॥' (ऋग्वेदे-अ० ५ अ० ७ व० ६ मं० १) स्वराड्जगल्या यथा—‘आरोहतं दशतश्शर्करीर्म (१) । ऋतेनांझ आयुषा वर्चसा सह (२) । ज्योग्जीवन्त उत्तरामुत्तरा५ समम् (३) । दर्शमहं पूर्णर्मांसं यज्ञ यथा यजै (४) ॥' (तै० ब्रा० १॥२॥१॥३५) ३. ‘खराड्वै तच्छन्दो यत्किञ्च चतुत्रिंशदक्षरम्’ (सां० ब्रा० १७॥१)-इति श्रुतिस्त्व नुष्टुप्परा । विशेषेण राजत इति विराट् । स्वेनैव राजत इति खराट्। १. ‘उष्णिग्गायत्रौ जागतश्च' (छं० शा० ३॥१८) इत्यनुशासनेनोष्णिहः प्रथमपा दस्यापि गायत्रत्वान्नेदं सूत्रं गायत्र्युष्णिहोः सन्देहे नियामकं भवितुमर्हति । अत 'यो अझीषोमः हविर्षा सपर्या (१) द्देवदीचा मनसा यो घृतेर्न (२) तस्य व्रतं रक्षतं पातमंहंसो (३) विशे जनाय महेि शर्म यच्छतम् (४) ।।' (ऋ० सं० १॥६॥२९॥२) इतीयं षट्चत्वारिंशदक्षरा किं त्रिष्टप्स्खैराट् ? उत जगती विराट्? इति सन्देहे प्रथमा पादस्यैकादशाक्षरत्वात्रिष्टबेवेत्युदाहार्यम् । २. “भवल्येव संशये छन्दसां दैवतेनाध्यवसायः, यथा-‘तव स्वादिष्टा- (ऋ सं० ३॥५॥१०॥५) ‘शिवा नः सख्या-' (ऋ० सं० ३॥५॥१०॥८) इत्यनुष्टबुष्णिहो र्मध्ये ‘घृतं न पूतं-' (ऋ० सं० ३॥५॥१०॥६) इति षाडंशत्यक्षरे द्वे ऋचा दैवतेन खराजौ. गायत्र्यावध्यवसीयेतें, न विराजावुष्णिही. ।” इत्यूक्प्रातिशाख्यव्याख्यायामु न्त्रटः ( १७॥२०) काव्यमाला । छन्दःसु निवृदुरिजौ तथा विराट्खराजौ च दृश्येते; न लौकिकेषु । अतो लौकिकेषु संदेहाभावात्तन्निर्णयभूता देवतादयो नेप्यन्ते । स्वराः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः ॥ ३ ॥ ६४ ॥ खरा गायत्र्यादिषु क्रमेण द्रष्टव्याः ॥ सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः । ३ । ६५ ॥ गायत्र्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमभिधीयन्ते ॥ आग्वेिश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवासिष्ठानि गोत्राणि ३ ॥ ६६ ॥ १. एतदग्रे-‘श्यामान्यतिच्छन्दांसि’ ३॥६७ रचनाभाः कृतयः ३६८ अनुक्तानां कामतो वर्णा इति ३॥६९ इति सूत्रत्रयं स्पष्टार्थमेव । हलायुधीयमस्यानुपपन्नत्वप्रतिपादनमव्याख्यानच'द्वाभ्यां-' (छं० शा० ३॥६०) इ त्यस्योपलक्षणार्थत्वेन त्र्यायूनाधिकेष्वतिच्छन्दस्सु निर्णायकान्तरापेक्षासत्वात्,'यश्छन्दसां वेद विशेषमेनं भूतानि च त्रैष्टुभजागतानि । सर्वाणि रूपाणि च भक्तितो यः खर्ग जयः लेयेति तथामृतत्वम् ॥’ (ऋ० प्रा० १८॥४६) इति विशेषज्ञानस्य श्रेयोहेतुत्वस्मरणात्, एन्त्सूत्रत्रयस्यागे च प्रत्यध्यायसमाप्ति दृश्यमानेतिशब्दाभावेनात्र तृतीयाध्यायसमाप्य निश्चयात्, अविच्छिन्नवैदिकाध्ययनपरम्परया ‘गोरोचनाभाः कृतयो ह्यतिच्छन्दो हि श्यामलम् ।' (३३०॥२२) इत्यग्निपुराणेऽनुवादर्शनेन चास्य मौलिकत्वनिश्चयात् आर्षशास्रदूषणे ‘यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याङ्गह्मघातिनम् ॥' (म० भा० अनु० २४॥८) इत्यादौ महादोषस्मरणाचातिसाहस मात्रम् । अत्र विशेषः प्रातिशाख्ये–‘अरुणं श्यामगौरे च बधु वै नकुलं तथा । पृन्निवर्ण वैराजं निवृच्छयावं पृषद्भरिक् ॥ ब्रह्मसामग्र्यजुश्छन्दः कपिलं वर्णतः स्मृतम् । (१७२८-३२) इति । अरुणं प्रातःसन्ध्याभवर्ण पाङ्कम् । श्यामं कृष्णवर्णमतिच्छन्दः । गौरं सिद्धार्थवर्ण विच्छन्दः । बभु कपिलवर्ण द्वैपदं छन्दः । नकुलवर्णमेकपदं छन्दः । पृश्निवर्ण बहुवर्णचित्रं वैराजम् । अथ कस्मात् वैराजंस्य द्विवर्णोपदेशः क्रियते? । तत्र क्रमेणैव नीलत्वं सिद्धम् । न सिद्यति; कथम्? एतास्तिस्रो विराजः,-अनुष्टुबेका, पङ्कि रेन, द्वाभ्यां न्यूना चैका । तत्र पूर्वयोनीलवर्णः, अस्याः पृश्रिरिति वेदितव्यम् । एवमपि क,नेतदश्यवसीयते-पूर्वयोनीलः, अस्याः पृश्रिरिति? ! निचूद्भरिजोन्यूनाधिकयोः समी पाश्द-7न् अस्याः पृश्निरिति, परिशेषादितरयोनील इत्यध्यवसीयते । एके क्रमात्पङ्गेरेव विराजो नोलनं मन्यन्ते । श्यावं कृमिदूषितपत्रवर्ण निवृद्भवति । विदुमवदुरिक् भवति । ३ अध्यायः छन्दशानन्। गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः। अत्र 'रोचनाभाः कृतयः; श्यामान्यतिच्छन्दांसि', इत्येवमादिकमधीयते छान्दसाः। तनोपपद्यते । कृतीलामति- च्छन्दसां च निगुरिजोविराट्खराजोश्च प्रदेशाभावात् कश्चिनास्ति संशयः, यस्य निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवतास्वरवर्णानां ज्ञानानिःश्रेयस-. मिच्छन्ति छान्दसाः॥ इति भट्टहलायुधकृतायां पिजलछन्दोवृत्तौ तृतीयोऽध्यायः। ब्रह्मणः सामय॑जुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम् । इत्यु- व्वटमाष्यम् ॥ ___ छन्दसां धातवोऽप्युक्ताः सात्यायनारण्यके-'अस्मानं वागतमयबष्टुभं लोहमौ- ष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्' (१११७) इति । एवमन्यदप्यति- च्छन्दसां खरादिग्रन्थान्तराज्नेयम् । विस्तरमयान्न समृह्यते। ननु भगवता पिङ्गलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिनियमोऽनुवा- दार्थो वा,। नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमत्राणां कर्मकाण्डी- यमत्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् । किंच 'गायत्र्याः सविता जातके- दसः' 'त्रिष्टुभोऽग्निर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महा- विरोधापातात् । यथाह संवर्तः-'व्याहृतीनां च सर्वेषामारे चैव प्रजापतिः । गायत्र्युष्णि- गनुष्टुब्बृहतीपङ्किरेव च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै। अनिर्वायुखया सूर्यो बृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥' इति । नापि द्वितीयः, अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच । __ अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोकानि, अपि तु विराट्सराडा- दिलक्षणद्वयलक्षितत्वेन 'गायत्र्युष्णिग्भ्याम्' 'उष्णिगनुष्टब्भ्याम्' इत्यादि संशयो भवेत. तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिलाना- र्येण 'आदितः संदिग्धे' (पि. सू० ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति । एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भादुर्लभानि। यत्तु-शुक्लमुच्चं विजानी- याचीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुञ्चस्य देवता ॥ नीचे सोमं विजानी- यात्सरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्यानीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्यं तु खरितं विदुः ॥ विद्यादुदातां गायत्रीं नीचं त्रैष्टुभमेव च । जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये. प्रोकाः सप्त षड्जादयः खराः। त एव वेदे विज्ञेयाज्य उचादयः खराः॥ उचौ निषा- दगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥' इति यांश- वल्कीयशिक्षोकेत्रिष्टुभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमऋषिः । जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपचमाः खराः, गार्यऋषिरित्लादिभिः पिङ्गलोकेनानैक्यं तदपि शाखामेदेन परिहरणीयम् । १२ काव्यमाला चतुःशतमुत्कृतिः । ४ । १ ननुरधिकं शतं चतुःशतम् । मध्यमपदलोपी समासः । अथ वा चत्वारि च शतं च तुःशतम् । द्वन्द्वसमासः । कर्मधारयस्तु नेष्यते । तत्र चतुःशतानीति प्राप्तोति । यत्र तु:शतमक्षराणां संख्या भवति, तत् ‘उँत्कृतिः’ नाम छन्दः । यथा गस्य हविष आत्र्तामद्य (१) मध्यतो मेद् उतं (२) पुरा द्वेषोब्भ्यः (३) पग पौरुषेय्या गुभो (४) घस्तं नूनं (५) घासे अंज्राणां यवसप्रथमाना१ (६) क्षराणाशु शतरुद्रियाणाम् (७) अन्निष्वात्तानां पीवोपवसनानां (८) पार्श्वत (९) शितामतः उत्सादतः (१०) अङ्गदङ्गादवत्तानां (११) करत एवाश्विनां (१२) जुषेत' हुविः (१३)' (यजुर्वेदे-अ० २१ मं० ४३) चतुरश्चतुरस्त्यजेदुत्कृते ॥ ४ ॥ २ ॥ चतुःशताक्षराच्छन्दसः क्रमेण चतुरश्चतुरः संख्याविशेषांस्त्यजेत् । एतदुक्तं भवति उत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरैन्यूनानि छन्दांस्यन्यानि स्थापयेतू, अष्टा-वत्वारिंशदक्षरं यावत् ॥ तान्यभिसंव्याप्रेभ्यः कृतिः । ४ । ३ ।। न्युत्कृतेरनन्तराणि छन्दांसि अभि-सं-वि-आङ्-प्र इत्येतेभ्यः पराणि ‘कृति'संज्ञानि भवन्तेि । तत्र शताक्षरं छन्दः 'अभिकृतिः' । यथा देवो अमिः स्विष्टकृत् (१) (२) । होताराविन्द्रमश्विनां (३) । वाचा वाच५ सरस्वतीम् (४) । अभि५ सोमं५ स्विष्टकृत् (५) । स्पिष्ट इन्द्रं पुत्रामा (६) । सविता वरुणो भिषक् (७) । इष्टो देवो वनस्पतिः (८) । स्विष्टा देवा आज्यपाः (४) । इष्टो अग्रिन्निना (१०) । होता होत्रे स्विष्टकृत् (११) । यशो न दर्धदिन्द्रियम् (१२) । ऊर्जमर्पचितिं स्वधाम् (१३) ॥’ (तैत्तिरीयब्राह्मणे अ० २ प्र० ६ अ० १४ मं० ११) षण्णवल्यक्षरं संकृतिः । यथा देवो अभिः स्विष्टकृत् (१) । सुद्रविणा मन्द्रः कविः (२) । सत्यर्मन्मा यजी होता (३) । होतुहॉतुरायंजी यान् (४) । अझे यान् देवानयाद (५) । या५ अपि प्रे (६) । येते होत्रे अर्मत्सत (७) । ता५ संसनुषी५ होत्रां देवंगमां (८) । दिवि उत्कृत्यादिकृतिपर्यन्तानामुदाहरणानि श्रीमता हलायुधेन न दर्शितानि, अतस्तानि नुक्रमभाध्योपलब्धानि, अन्यत्र सुप्रसिद्धानि च सर्वोपकृतये धृतिमध्येऽस्माभिर्नि वेशतानि । २. ‘कृतिः प्रकृतिराकृतिः । विकृतिः सङ्कतिचैव तथातिकृतिरुत्कृति पु० पू० ५७॥१३) ४ अध्यायः ] छन्दःशास्त्रम् । देवेषु यज्ञमेरयेमम् (९) । स्विष्ट कृचाझे होताभूः (१०) । वसुवने वसुधेवस्य बाके वीहिँ (११) ॥’ (तैत्तिरीयब्राह्मणे-अ० ३ अ० ६ अं० १४ मं० १) द्वानवल्यक्षरं विकृतिः । यथा इमे सोमः रामाणः (१) । छागैर्न मेषेत्रेषभैः सुताः (२) । शष्पैर्न तोक्र्मभि (३) । लाजैर्महंस्टन्तः (४) । मदा मासरेण परिष्कृतः (५) । शुक्राः पयस्वन्तोऽ न्म (११) ॥' (तैत्तिरीयब्राह्मणे-अ० २ प्र० ६ अ० ११) अष्टाशीत्यक्षरमाकृतिः । यथा तचक्षुर्देवहितं (१) पुरस्तांच्छुक्रमुचरत् (२) । पश्येम शग्र्दः शतं (३) जीवेम शरदः शतं (४) नन्दाम शरदः शतं (५) मोदाम शरदः शतं (६) भर्वाम शुरर्द शत५ (७) शृणवाम शरदः शतं (८) प्रवाम शरदः शत (९) मजीताः स्याम शरदः शतं (१०) ज्योक्च सूर्य दृशे ॥' (तैत्तिरीयारण्यके चतुरशीत्यक्षरं प्रकृतिः । यथा ‘अझिश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः (१) । पापेभ्योरक्षन्ताम् (२) । यदहा पार्पमकार्षम् (३) । मनसा वाचा हस्ताभ्याम् (४) । पयामुदरेण शिक्षा (५) । अहस्तर्दवलुम्पतु (६) । यत्किंच दुरितं मयिं (७) । इदमहं भामतयोनौ (८) ।-सत्ये ज्योतिषि जुहोमि स्वाहा (९) ॥' (तै० आ० प्र० १० अ० २४) प्रकृत्या चोपसर्गवर्जितः । ४ । ४ ।। उपसर्गेण वर्जितः शुद्धः कृतिशब्दः प्रकृत्या खरूपेणैवावतिष्ठते । तेनैतदुक्तं भवति अशीत्यक्षरं छन्दः ‘कृतिः’ नाम । यथा प्र० ४ अ० ४२ म० २२ कात्यायनेन त्वतिच्छन्दसां पादनियमविशेष उक्त पादा अतिजग त्यास्तु त्रयो द्वादशकाः परौ । अष्टकौ शक्रीपादाः ससैवाष्टाक्षराः स्मृता १॥ अतिशाकरपादौ द्वावादितः षोडशाक्षरौ । जागतोऽथाष्टका वष्टि पादाः षोडशकाख्य २॥. अष्टकौ चात्यष्टिपादौ जागतौ चाष्टकास्रय जागतश्धाष्टकञ्धाथ धृतिपादौ तु जागतौ ॥३॥ पादास्रयोऽष्टकाश्चाथ षो डशाक्षर एव च । अष्टकश्चाथातिधृतौ द्वौ पादौ जागतौ ततः ॥४॥ त्रयो ऽष्टका जागतश्च तथाष्टाक्षरकावपि । परः सप्तकपादास्तु प्रसङ्गात्स्वयमी रिताः ॥५॥’ इति । शौनकोऽप्याह-‘सन्त्यतिच्छन्दसां पाद एकोत्कर्षेण जागतात् । षोडशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः ॥' (ऋ० प्रा० १७५८) इति । एक एवाष्टाद शाक्षरः-‘अभि त्यं देवं सवितारंमोण्योः कविक्रतु (१) मचमि सत्यसंवं रन्नधामभि प्रियं भर्ति कविम् (२) । ऊध्र्वा यस्यामतिर्भ अर्दिद्युतत्सवीमनि (३) हिरण्यपाणि रमिमीत सुक्रतुः कृपा स्वः (४) ॥' (आश्च० श्रौ० सू० ४॥६ शु० य० ४२५) ४४ काव्यमाला । ‘देव इन्द्रो नराशर्स (१) स्त्रिवरूथस्त्रिवन्धुरो (२) देवमिन्द्रेमवर्धयत् (३) । शतेन शितिपृष्ठानामाहितः (४) सहस्रण प्रवर्तते (५) मित्रावरुणेर्दस्य होत्रमहंतो (मश्विनाध्वर्यवं (८) वसुवने वसुधेयस्य वेतु यर्ज (९) ।’ ६) बृहस्पातः स्तात्र (७) (यजुर्वेदे-अ० २८ मं० १९) धृत्यष्टिशकरीजगत्यः । ४ । ५ ।। कृतेरधस्ताद्धृतिरष्टिः शकरी जगतीयेते शब्दाः क्रमेण व्यवस्थापनीयाः । पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४ । ६ ॥ एषां धृत्यादीनां पूर्वतः पृथक्पृथगेतान्येव शब्दरूपाणि विन्यसेत् । पृथक्पृथग्रहणं प्रत्येकं पूर्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्वत्वमेषां स्यात् । तेनायमर्थः-धृति शब्दात् पूर्व धृतिशब्दः, अष्टिशब्दात्पूर्वमष्टिशब्दः, शङ्करीशब्दात्पूर्व शक्रीशब्दः, जग तीशब्दात् पूर्व जगतीशब्दः ॥ द्वितीयं द्वितीयमतिः । ४ । ७ ।। अत्र द्वितीयं द्वितीयं शब्दरूपमतिशब्दात्परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्द सामेताः संज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यक्षरमतिधृतिः । यथा ‘स हि शर्धों न मारुतं तुविष्वणि (१) रस्वतीघूर्वरांस्विष्टनि (२) रार्तनास्वि ष्टनिः (३) । आर्दद्धव्यान्यददि (४) र्यज्ञस्य केतुरर्ह४: (५) । अर्ध स्मास्य हर्षतो हृषीवतो (६) विश्वे जुषन्त पन्थां (७) नरः शुभेन पन्थाम् (८) ॥' (ऋग्वेदे-अ०२ अ० १ व० १३ मं० १ ) द्वासप्तत्यक्षरं धृतिः । यथा ‘अवर्मह इन्द्र दाहि श्रुधी नः (१) शुशोच हि द्यौः क्षा न भीष अंद्रिवो (२) घृणा भीषाँ अंद्रिवः (३) । शुष्मिन्र्तमो हि शुष्मिभिं(४) र्वधैरुग्रेभिरीयसे (५) । अपूरुषस्रो अप्रतीत शूर सत्वंभि (६) स्रिसतैः शूरसत्वभिः (७) ॥' (ऋग्वेदे-अ० १ अ० १ व० २२ मै० ६) अष्टषष्ठयक्षरमत्यष्टिः । यथा अदर्शि गातुरुरवे वरीयसी (१) पन्थ ऋतस्य समयंस्त रश्मिभि (२) गस्य रश्मिभिः (३) । द्युक्षं मित्रस्य सार्दन (४) मर्यम्णो वरुणस्य च (५) । धाते बृहदुक्थ्यं वर्य (६) उपस्तुत्यं बृहद्वर्यः (७) ।’ (ऋग्वेदे-अ० २ अ० १ व० २६ मं० २) चतुःषध्यक्षरमष्टिः । यथा ‘त्रिकंदुकेषु महिषो यवाशिरं () तुविशुष्मंस्तुपत्सोर्ममपिब (२) द्वष्णुना सुतं १. एषु व्यूहान्यूनता परिहार्या ४ अध्यायः ] छन्दःशास्त्रम् । ४५ यथार्वशत् (३) । स ई महि कर्म कर्तवे महामुरुं (४) सैनं सश्चदेवो देवं (५) मन्माद सत्यमिन्द्र सत्य ईन्दुः (६) ॥' (ऋग्वेदे-अ० २ अ० ६ व० २८ मं० १ ) षष्ठ्यक्षरमात साकं जातः ऋतुना साकमोजसा ववक्षिथ (?) साकं वृद्धो वीर्येः सासहिर्मुधो विचर्षणिः (२) । दाता राधः स्नुवते काम्यं वसु (३) सै न सश्चद्देवो देवं (४) सत्य मिन्द्रं सत्य इन्दुः (५) ॥' (ऋग्वेदे-अ० २ ० ६ व० २८ मं० ३) षट्पञ्चाशदक्षरा शावकरी । यथा 'प्रौष्वसै पुरोरथ (१) मिन्द्राय शूषमचैत (२) । अभीके चिटु लोककृत् (३) सङ्गे समत्सु वृत्रहा (४) ऽस्माकं बोधि चोदिता (५) नभन्तामन्यकेषाम् (६) ज्याका अधिधन्वसु (७)' (ऋग्वेदेमं० ) -अ० ८ अ० ७ व० २१ १ द्विपञ्चाशदक्षरमतिजगती । यथा स भ्रातरं वरुणमझ आर्ववृत्स्व (१) देवाँ अच्छा सुमती यज्ञवनसं (२) ज्येष्टं यज्ञर्वनसम् (३) । तावनमादित्यं चर्षणीष्टतं (४) राजानं चर्षणीष्टर्तम् (५) ।’ (ऋग्वेदे-अ० ३ अ० ४ व० ११ मं० २ ) अष्टाचत्वारिंशदक्षरा जगती । यथा इन्द्रं मित्रं वरुणमझिमूतये (१) मारुतं शध अदितिं हवामहे (२) । रथं न दुर्गाद्वसवः सुदानवो (३) विश्वस्मान्नेो अंहंसो निष्पिंपर्तन (४) ॥ ( ऋग्वेदे-अ० १ अ० ७ व २४ मं० १ ) अथ लौकिकम् । ४ । ८ ।। अधिकारोऽयमाशास्रपरिसमाप्तः । पूर्वेषां छन्दसां वैदिकत्वमेव । इतः प्रभृत्या यदीनां चूलिकापर्यन्तानां लौकिकत्वमेव । सैमान्यादीनामुत्कृतिपर्यन्तानां वैदिकत्वं लौकिकत्वं च । अत्र वैदिकच्छन्दसां प्रस्तावे प्रसङ्गाद्वेदवदनादिमुनिपागम्पर्यागतं स्मृतिपुराणेतिहासादिषु दृश्यमानमार्यादिदण्डकपर्यन्तं लौकिकच्छन्दोजातमधिक्रियते । तन्मूलत्वात्काव्यस्य । काव्यं च कीर्तिरूपत्वादानन्दहेतुत्वाञ्च पुरुषार्थः ।ः आत्रैष्ट्रभाच यद्भार्षम् । ४ । ९ ॥ आङभिविधौ । त्रिषुबेव त्रैष्टुभम् । खार्थे तद्धितः । गायत्र्यादित्रिष्टुप्पर्यन्तं यदार्ष छन्दोजातं वैदिके व्याख्यातं, लौकिके च तत्तथैव द्रष्टव्यम् । किं तदार्धम्? चतुशिल्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक्, द्वात्रिंशदक्षराप्नुष्टम्, षड्त्रिंशदक्षरा बृहती, चत्वा रिंशदक्षरा पङ्किः, चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । चः समुच्चये ॥ १. २. ३. एषु व्यूहाच्यूनता परिहार्या . ४. ‘ग्लिति समानी' (पि० सू० ५॥६) इति सूत्रबोधितं छन्दः. ५. ‘आर्षमा त्रैष्टुभात्स्मृतम् । त्रिष्टुप्पङ्किश्च बृहती अनुष्टुवुष्णि गीरितम् ॥ गायत्री स्यात्सुप्रतिष्ठा प्रतिष्ठा मध्यथा सह । अत्युक्तोक्ता आदितश्च एकैकाक्ष रवर्जित्म्. ॥' (३३१॥३-४) इत्याझेये । ४६ काव्यमाला । पादश्चतुर्भागः । ४ । १० ।। बतुर्भागश्चतुर्विंशत्यक्षराया गायत्र्याश्चतुर्थो भागः पादसंज्ञां लभते । गायत्र्याः पृडक्षरपादः । एवमुष्णिगादिष्वपि द्रष्टव्यम् । समवृत्तविपयमेतत् । यथावृत्तसमाप्तिर्वा । ४ । ११ ।। यस्य वृत्तस्य यादृशैः पादैन्यूनाक्षरैरधिकाक्षरैर्वा समाप्तिश्यते, तस्य तादृशा एव प्रादा ग्रहीतव्याः । वाशब्दो व्यवस्थितविभाषा । उद्रतादिषु विषमवृत्तेषु चतुर्भागा तिक्रमेणापि पादव्यवस्थादर्शनात् । आदौ तावद्रणच्छन्दो मात्राछन्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दत्रेधा तु लौकिकम् ॥ आर्याद्युद्रीतिपर्यन्तं गणच्छन्दः समीरितम् वैताल्यादिचूलिश्रान्तं मात्राछन्दः प्रकीर्तितम् समान्याद्युत्कृतेिं यावदक्षरच्छन्द एव च ॥ तत्रादौ तावदार्यालक्षणमिद्भार्थ गणसंज्ञां करोति लः समुद्रा गणः । ४ । १२ ।। ल इलेखेकमात्रिकस्याक्षरस्य ग्रहणम् । समुद्र। इति चतु:संख्योपलक्षणार्थम् । चतुर्णा लकाराणां ‘गणः’ इत्यषा संज्ञा विधीयते ॥ गौ गन्तमध्यादिन्लैश्च । ४ । १३ ।। अनेन गणस्य विन्यासभेदं दर्शयति । स हि गणः कदाचिदुरुद्वयेन (ऽऽ) भवति, कदा चिदन्तेनैकेन गुरुणा (॥ऽ), कदाचिन्मध्यमेन (s), कदाचिदावन (ऽl), कदाचिचतु र्भिर्लघुभिः (॥) ! षष्ठस्य भेदस्याभावाद् विस्पष्टार्थमिदं सूत्रम् । अन्तमध्यादिरिति प्रथमं द्वन्द्वसमासं कृत्वा पश्चाद्वकारेण बहुव्रीहिः । द्वन्द्वात् परो यः श्रूयते लभतेऽसौ प्रत्येकाभि १. इदं च लक्षणं प्रायिकत्वात् । आर्यासु अर्धसमविषमेषु च न्यूनाधिकाक्षरदर्शनात् । विपुलाचूलिकादिषु विपुलायां यतिमात्रं निषिद्धं त्रिषु गणेषु; ‘चूलिकार्धमेकोनत्रिंशत् (छं० शा० ४५२) इत्यर्धस्य लक्षणकथनेऽपि एकाक्षरन्यूनाधिकभावेन पादः कल्पनीयः इति तरुणवाचस्पतेिः । पादलक्षणं मन्दारमरन्दे-छन्दसा प्रथितः शब्दः पादः इत्यभिधीयते ।' (१॥९) इति । इदमत्रावगन्तव्यम्-एकद्वयादिवर्णघटितपादचतुष्टया त्मकवृत्ते वतुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव, वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंशतिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषडिंशतिवर्णा त्मकवाक्ये पादत्वमेव । तत ऊध्र्वं तु न पादत्वम् इति तद्वयाख्यायाम् ।. २. ‘गायत्र्या वसवः’ (पि० सू० ३३) इति यत्तृतीयाध्याये दर्शितं, तद्वैदिकविषयमात्रम् । तेन लौकिकच्छन्दसां त्रिपञ्चषट्पदता निषिद्धा । यतो . लौकिकविषमवृत्तेऽपि लौकिकविषम एव भविष्यति न तु वैदिकोक्तः, किं तु चतुष्पदत्वं तत्राप्यक्षतमेव ज्ञेयम् । ४ अध्यायः ] छन्दःशास्त्रम् । संवन्धम् । द्वौ गकारौ चत्वारो लघवो भवन्ति, स एको (ऽऽ) गणः । गकारोऽन्ते यस्य स गन्तो द्वितीयो (॥ऽ) गणः । गकारो मध्ये यस्य स गमध्यस्तृतीयो (ऽ) गणः । गकार आदौ यस्यासौ गादिश्रतुर्थो (ऽ॥) गणः । नकारलकारौ मिलितौ चत्वारो लघवी भवन्ति, स पञ्चमो (॥) गणः ॥ एवं गणेषु सिद्धेष्विदानीमार्यालक्षणं करोत खरा अर्ध चार्यार्धम् । ४ । १४ गणग्रहणमनुवर्तते । खरा इति सप्तानां संज्ञा । यत्र प्रस्तारे गणाः सप्त भवन्ति , अर्ध च गेणस्य, तदार्यार्थ निष्पद्यते । द्वितीयमप्यर्ध तादृशमेव । समप्रविभागेऽर्धशव्दः । यद्येवनर्धशब्दस्य ‘अर्ध नपुंसकम्’ (पा० सू० २।२।२) इत्यनेनैकदेशिसमासे सति पूर्व निपातः प्राप्तोति, यथा-अर्धाढकम्, अर्धपलम्, अर्धखारीति । नैष दोषः; सत्यपि समप्रविभागत्वे संबन्धमात्रस्यात्र विवक्षितत्वात् । समप्रविभागस्याप्यर्धशव्दस्यैकदेशिः समासव्यभिचारदशेनात् । यथा-तुलार्धन गां क्रीणाति । पणाधनकाताम्बूलचवणादुवताननाः । अनभ्यासाद्रललाला यान्येते वारयात्रिकाः ।। १. आर्यायाः प्रथमं लक्षणप्रयोजनमुक्तं वृत्तमणिकोशे घटिकासहस्रयुग्भिः शिवो जगौ पञ्चभिर्मुखैरार्याम् त्र्यब्दान् द्वादश दिवसान् षोडश घटिकाश्च निर्निद्रः । आर्याद्वोधः कठिनो ज्ञातुं व्यक्तानि वर्णवृत्तानि । आदौ सलक्षणम तानि च परतः सलक्षणं बूमः ॥' (वि० ३ श्लो० १-२) ‘पढमं वारहमत्ता वीए अट्टादहेहिं संजुत्ता । जह पढमं तह. तीअं दहपञ्चविहूसिआ गाहा ।।' इति प्रा० पि० सू० १४९. सब्बाए गाहाए सत्तावण्णाइँ होन्ति मत्ताई । पुब्बद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥' इति प्रा० पि० १५१. गाथा’ इति नामान्तरमार्यायाः प्राकृतपिङ्गले. २. गुरुरूपो द्विमात्र इत्यर्थः. ३. इन् सूत्रं श्रीमता भगवता पतञ्जलिना प्रत्याख्यातम् 'परवलिङ्गं द्वन्द्वतत्पुरुषयोः' (पा० सू २॥४॥२६) इति सूत्रे भाष्ये. तथा च भाष्यम्-‘एकदेशिसमासो नारप्स्यते । कथगर्धपि प्पलीति? 1 समानाधिकरणसमासो भविष्यति, अर्ध च सा पिप्पली चार्धपिप्पलीति । : सिध्यति, परत्वात्षष्ठीसमासः प्राम्रोति । अद्य पुनरयमेकदेशसमास आरभ्यमाणः षष्ठी समासं बाधते । इष्यते च षष्ठीसमासोऽपि । तद्यथा-अपूपार्ध मया भक्षितम् । प्रामा मया लब्धमिति । एवं पिप्पल्यर्धमिति भवितव्यम् ।' इति. अत एव ‘प्रेम्णा शरीरार्धहर ४ अध्यायः ] ऽ• ऽ- ऽ • ऽ- ऽ० । • |- 1 • ! • ऽ • । •1 - ऽ० ऽ ऽ • । • । • ।-- । • ऽ० -

  • 1 * । • । -

पाद-स्पर्शसु-खादिव मीलित-नयनो-ऽभ -वर-स्याः ॥ न्लैौ चेत्पदं द्वितीयादि । ४ । १८ ।। षष्ठो (॥) गणः सर्वलघुवेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवो दाहरणम् ॥ सप्तमः प्रथमादि । ४ । १९ ।। षष्ठ गणे मध्यगुरौ (।ऽ।) सर्वलघौ (॥) वा जाते सप्तमो गणः (॥) सर्वलघु थेद्भवित, तदा प्रथमाक्षरादारभ्युपदं प्रवर्तते । तत्रोदाहरणम् ऽ• ऽ- । • ऽ • ॥- ऽ छन्दःशास्रम् । । • ऽ • |- ऽ । • ऽ • १- ऽ • 1 * 1 - ऽ • ऽ ब्रह्म-क्षत्रकु—लीनः सैमस्त-साम-न्तचक्र-नुतचर–णः । ऽ • ऽ । • । “ऽ- ऽ • । • 1- ऽ • ऽ ऽ • ऽ- - ! • ऽ • । - ऽ • ऽ-- 1 • ऽ । [• । • । • । - सकलसु-कृतैक-पुञ्जः श्रीमान् मुञ्ज-श्विरं ज-य-तेि ॥ - ऽऽ • S - 1• • • ॥- • । - • ऽऽऽ - । • ॥ • ।• । • । - । - ऽ * • 1- जयतेि भु-वनैक-वीरः सीरा-युधतुलि-तविपुल-बलविभ-वः । । • । • 1-1- । • ऽ • । - । • । • । •1- ऽ• । • । - ऽ • ऽ - । - ऽ • ऽ - ऽ, अनवर-तवित्त-वितरण-निर्जित-चम्पा-धि-पो मु-जः ॥ अन्त्यं पञ्चमः | ४ | २० ॥ अन्ये भवमन्यम् । दिगादित्वाद्यत् । अन्ये द्वितीयाधे पञ्चमवेद्भणः (॥) सर्व लघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम् - 5, स जयति-वावपति-राजः मन्कला-र्थिमनो-रथैक-कल्पत-रुः । ७, ऽ,

। 1 • ! • । • । - s, प्रत्य–र्थिभूत-पार्थिव-लक्ष्मी-हठहर-णदुर्ल-लि-तः ॥ षष्ठश्च लट् । ४ । २१ ॥ ‘अन्ये' इत्यनुवर्तते । अन्ये द्वितीयेऽधे मध्यगुरौ (s) सर्वलघौ (॥) वा षष्ठ गणे प्राप्त तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ॥ १. ‘प्रलीनसामन्त’ इति लिखितोदाहरणपुस्तके । २. इदं सूत्रं 'लः समुद्रा गणः’ (पि• सू० ४॥१२) इत्यस्यापवादभूतम्, तेन द्वितीयाधे एकेनापि लघुना षष्ठो गणेो भवतीति बोध्यम्. ५ अध्यायः ] ‘श्यालक्षणस्य विपुलायास्तत्रांशेनापि प्रवेशो दुर्लभः । ततश्च पथ्यालक्षणैकांशवैकल्येऽपि तदन्यमात्रावषयत्वाद्वपुला भवत्येव । पथ्याचपलयोश्च विरोधाभावाद्वाध्यबाधकभावी नास्त । तत्राय सग्रहः एकैव भवति पथ्या तेिस्रो विपुलाश्चतस्र एवं ताः । वपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ गीतिचतुष्टयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः ॥ छन्दःशास्त्रम् । १. उक्ता आर्याभेदाः सुखावबोधाय क्रमेण प्रदइर्यन्ते १ पथयाया २६ जघनचपला गीत्यादिविपुला आदिविपुला २७ जघनचपला गील्यन्तविपुला ३ अन्नांविपुला २८ जघनचपला गीत्युभयविपुल ४ उभयावपुला २९ महाचपला गीतिपथ्या ५ मुखचपला पथ्या ३० महाचपला गील्यादिविपुला ६ मुखचपलादिविपुला ३१ महाचपला गीत्यन्तावेवपुला ३२ महाचपला गीत्युभयविपुला ३३ उपगीति पथ्याय ३४ उपगीत्यादिविपुला १०. जघनचपलादिविपुला ३५ उपगीत्यन्तविपुला ११ जघनचपलान्तांबेपुला ३६ उपगीत्युभयां १२ जघनचपलोभयविपुला | ३७ मुखवपलोपगीतिपथ्या १३ महाचपला पथ्या ३८ मुखचपलोपगीत्यादिविपुला १४ महाचपलादिविपुला ३९ मुखचपलोपगीत्यन्तविपुला १५ महाचपलान्तविपुला ४० मुखवपलापगात्युभयावपुला १६ महाचपलोभयविपुला ४१ १७ गीतिपथ्या | ४२ जघनचपलोपगीत्यादिविपुला १८ ४३ जघनचपलोपगीत्यन्तविपुला १९ गीत्यन्तविपुला २० गीत्युभयविपुला ४५ महाचपलोपगीतिपथ्या २ २ मुखचपला गीत्यादिविपुला २३ मुखवपला गीत्यन्तविपुला २४ मुखचपला गीत्युभयविपुला ३५, उघनचपला गीतिपथ्या ४४ ४७ महाचपलोपगीत्यन्तविपुला ४८ महाचपलोपगीत्युभयविपुला ४९ उ ५० उद्रल्यादिविपुला ४ अध्यायः ] । • । • 1 • । • ऽ - S - S * * - ॐ • ऽ - ॐ

S

। • s • ।

  • -

- । • 1 * ऽ * 1 - विपुलो-न्नताश्च दन्ताः कान्ता-सौ भव-ति मुखच-प-ला ॥ अन्त्यविपुलापूर्वकं मुखचपलोदाहरणम् • • । -


.

। • ! • ऽ- ऽ • । • । - यत्पा-दस्य क-निष्ठा । • ऽ * 1 S - ऽ - • - - विपुला-भिजात-वंशो-द्भवापि रूपा-तिरेक-रम्या-पेि । ऽ S • ऽ - ७ • ऽ- --- । • ! • ऽ - ऽ • ऽ -ऽ * छन्दःशास्त्रम् । ऽ • निर्वा-स्यते गृ-हाद्व-लभाथि चेद्भव-ति मुखच-प-ला ॥ जघनपूर्वेतरत्र । ४ । २६ ।। द्वितीयेऽर्ध चपलालक्षणं चेद्भवति, सार्या ‘जघनचपला' नाम । तत्र पथ्यापूर्वक ऽ ऽ ऽ ऽ - सा स-वैधूर्त-भोग्या भवेद-वश्यं यविपुलापूर्वकं जघनचपलोदाहरणम् 1 * S • 1 1* ऽ • । ऽ • । - -- । • । • ऽ - ऽ • । • । - । • ऽ • । - । • ऽ • । ऽ * • - ऽऽ ऽ ऽ • S - ! • ऽ• । - ऽ • ।*!-- 1 * ! • । “ । - । • । • । • । • । • ॥ - --- ! • • । - ८ - । • ऽ * ! - । * 1 * ! * 1 न स्पृश-ति मही-मनामि-का वा-पि । • । • । • 1 - - ऽ८ • । - ऽ - S - यस्याः पादा-झुष्टं व्यतीत्य याति प्रदेशि—नी दी—घ ।


ऽ • ! • । - जघनच-प-ला ॥ । ऽ • ऽ - 1 - - 1 ? S, - । - • S, [ • ऽ, ऽ • ऽ - s, विपुले कुले प्र-सूता-पि सा धु-वं जघ-न-चपला स्यात् ॥ महाविपुलापूर्वकं जघनचपलोदाहरणम् -- S - -- 1 * S • । - ऽ, S. --- ऽ - ऽ - s, मकर-ध्वजस-दनि दृ-श्यते स्फु-टं तिल -कलाञ्छ—नं य-स्याः ! । * ! * S --- ! * ऽ • । - ऽ ऽ - ! • ऽ - !- - * । “ !-- ! - 1 - 1 * ऽ - ऽ, विपुला-न्वयप्र—जाता-पि जायः - जघ-न-च-पला-सैौ ॥ १. “उभयविपुलापूर्व' टति क० मु० पुस्तके । २. ‘निःसार्यते' इत्यपि च तत्रैव । यस्या उभयोरर्धयोश्चपलालक्षणं भवति , , :ा ‘महाचपल' नाम । तत्र पथ्यापूर्वकं ! • ऽ तत्र

  • • । •

  • * ! *२

थ । • ऽ • । | • । ८ < • * ! हृदयं हरन्ति नार्यो मुनेर-पि श्रू-कटाक्ष-विक्षे—पैः । दो-लनाभि-देशं निदर्श—यन्लो महाच–प-लाः ॥ विपुलापूर्वकं महाचपलोदाहरणम् । • - • ) - ऽ • ऽ ! * ८ • ऽ - s• |- 1 - S -

  • । -
  • * ! - s*

४ । २७ ।। चिबुके कपोल-देशे–ऽपि कूपि—का दृ-श्यते त्मि-त य–स्याः । । • । । ऽ - ऽ • ऽ ऽ• । - । • ! - • विपुला-न्वयप्र—जाता-पि जाय—ते सा महाच-प-टा ।। आद्यर्धसमा गीतिः । ४ । २८ ।। आद्यर्थेन समन्लयमर्ध यस्याः साद्यर्धसमा ‘गीतिः’ नाम । अन्त्यपदलोपी सम्माम : एतदुतं भवति-द्वितीयेऽप्यर्थे षष्ठो गणो (s) जकारो न्ली (।) वा कर्तव्यः । । • - ऽ • ७ S • ऽ । • । - - ! • ऽ * ! - ऽ • ऽ - । • ऽ • । - ! • । • ऽ ऽ-ऽ ' । • [ • ऽ- - ! • ऽ ऽ • । • ऽ * 5 । ' ऽ * । - । - 2, 1 • ऽ • । - ७ - ऽ • । मधुरं वीणा-रणितं पश्म-सुभग-श्च कोकि-लाला-पः । । - ऽ • - ऽ • । • ! - - ७, - • गीतिः पौरवं-धूनां सुतं कुसुमा-युधं प्र—बोधय-ति ॥ आदिविपुलागीत्युदाहरण

ऽ - ६, 1 *** * 1 - । • ।* - ऽ इयमप-रा विपु—ला गी-तिरुच्य-ते स-र्वलोक-हिन्हे-तोः । ॥-1 ऽ - । ऽ-1- ऽ - ऽ- । ऽ-! ।•।-ऽ- । ऽ • । - • ऽ - ऽ, यदनि-टमात्म-नत-त्परेषु भवता-पि मा क-चित्का-रि ॥ ४ अध्यायः ] पथ्यामहाचपलागीत्युदाहरणम् • ऽ 1 - • । “ S - S • S ! • कामं चकास्ति—गीति-गीदृ–शां सी–धुपान-चपला-नाम् । S • । • । - ऽ छन्दःशास्रम् । सुरतं—च मुक्त-लज्जं निरर्ग-लोला-पमणित-रमणी-यम् ।। महावपुलामहाचपलागत्युदाहरणम् । • ऽ • । - पञ्चे-घुवल-भः प—चमध्व-निस्त-त्र भवति--यदि विपु—लः । • । - चपलं-करोतेि कामा-कुलं म-नः का –मिनाम-सौ गी-तिः ।। अन्त्येनोपगीतिः । ४ । २९ ।। समा’ इत्यनुवर्तते । अन्लेखनार्थेन सममाद्यमर्ध यस्याः, मार्या ‘उपगीतिः’ नाम । तत्र पथ्योपगीत्युदाहरणम्-- गान्ध- मक-रश्वज-देव-स्यास्त्र जगाद्व-जः -यि । S • • । • । - • ऽ - S - । • ऽ • । - ॥ • । • इति सम-वेक्ष्य मु-मुक्षुभि-रुपगी-निस्लय -ज्य—ते दे-शः ॥ महाविपुलोपगीत्युदाहरणम् । • । • ८ -- S • • । - ! • • S । • । “ ऽ - । • • ! - --ऽ । • • । विपया-मियाभि-लापं करोति ७ • । • - ७ - । - । । S - S • S रैवत-कोपव—ने व—स्तुमस्तु पत्तं म-म श्री-निः ॥ थ्यामहाचपलोपगीत्युदाहर - विपुलो—पगीति-झङ्का-रमुखरि—ते भ्रम-र-माला-नाम् । S, ऽ- ऽ । : ८ - । - । - ७, चिन्तं पदा च-ए-लम् । ऽ • ऽ- । • । ऽ - । • ऽ । । • । • ऽ - । • ऽ • । - । • ऽ • ।। - ऽ वैरा-पयभाव-नानां तथोप-गीत्या भ-वेत्ख-स्थम् ॥ महाविपुलमहाचपलोपगीत्युदाहरणम्-- • । • । - ऽ- 1• । - s • ऽ एषा विपुलो-पगीति संख्य-ज्यतामि-दं स्था-न-कं भि-क्षो । s* S - ऽ • ऽ- ss • ऽ- ऽ • ऽ । • । • ऽ- ऽ • ऽ- विषया-भिलाष-दोषे-ण बाध्य-ते च-च-लं चि-त्तम् ॥ उत्क्रमेणोदीतिः ॥ ४ ॥ ३० ॥ पूर्वोक्तात्क्रमाद्विपरीतः क्रम उत्क्रमः । अयमर्थः-आद्यमन्त्यं भवत्यर्धम्, अन्त्यमादौ, सा ‘उद्भीतिः’ नाम आर्या । तत्र पथयाद्भात्युदाहरणम् | * ऽ • । व्याध इ-वोद्री-तिरवैः प्रथमं 1• ऽ • । ऽ-ऽऽ - । 1 • । • ऽ उद्वी-तिरत्र । ऽ• । - ७ • । काव्यमाला । ऽ • ऽ- । • ऽ • । - ऽ * S - । - ऽ • ऽ - • । ऽ • ऽ । ऽ । ऽ • । - ऽ • ऽ - । • ऽ • । तवाप-रोङ्गी-तिरत्र ।• ऽ ऽ • S ऽ • ऽ ऽ• ऽ - । - । • । • । • 1- । ऽ- 1- । - ऽ • ऽ - ->s, ऽ • ऽ - ॥ - ऽ • ऽ - ऽ ऽ • S - दुर्नय–कर वि-श्राम्यसि पश्चा-प्राणे-षु विप्रि-यैः श—ल्यैः ॥ महाविपुलोद्रीत्युदाहरणम् s • ऽ - 1 • ऽऽ • ऽ - ऽ • । - ताव—न्मनो ह—र-सि । ऽ • ऽ - । • ऽ • । - । - 1 - । • । • ऽ । • ऽ-1 - । - ऽ, विपुला परिभ्र-म-तेि । । • ऽ• । - त्वद्व-छभापि यत्की-र्तिरखिल–दिक्पा-लपा-मुपया-ति ॥ पथ्यामहाचपलोद्भीत्युदाहरणम्-- ऽ, S. । • । • ऽ- ऽ • ऽ - ॥ • ! • ऽ- S, s, नित्यं प्रवर्त-ते का–म-चपला-नाम् । s, ऽ • ऽ - । • ऽ • । - 1-ऽ -- ऽऽ ऽ । • ऽ• ।- -ऽऽ • ऽ- ऽ, तस्मा-न्मुने वि-मुञ्च प्रदेश—मेतं समेत-मेता-भिः ॥ १. व्युत्क्रमेणेति कचित्पाठः । २ . उद्भीतिर्विगीतिः, दुष्कीर्तिरिति यावत् । अत्र निन्दया स्तुतिव्यक्तिरूपो व्याजस्तुतिरलङ्कारः । ४ अध्यायः ] महाविपुलामहाचपलोद्रीत्युदाहरणम् । • । ऽ विपुला । • ऽ • ॥- । • । • ! • । - ऽ • ऽ- 1 • । • • । - ऽ • ऽ - छन्दःशास्त्रम् । ऽ**ऽ पयोध-रश्रेो-णिमण्ड-ले च-श्रुषोश्ध-प-ला । । • ऽ• । - । • ऽ • । ऽ • ऽ ऽऽ मुक्त्वा समस्त-सङ्गं उद्री-तिशालेि-नी का–मिनी च सा वा-णिनी म-नो हर-ति ॥ अधं वसुगणं आर्यागीतिः । ४ । ३१ ।। अष्ट गणाः प्रथमेऽधे यस्या भवन्ति सा ‘आर्यागीतिः’ नामार्या । अष्टमोऽपि गणश्च तुर्मात्रिको भवतीत्यर्थः । विशेषाभावात् द्वितीयमप्यर्ध तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः । अर्धे इति वर्तमाने पुनरर्धग्रहणाद्भणग्रहणाञ्च । इयमपि पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ॥ पथ्यार्यागीत्युदाहरण -- - ऽ • ऽ- वाता-हतोर्मि-माला-चपलं । • ऽ । • - । • ऽ • । - ऽ • ऽ - ऽ • S - • ऽ । । • ऽ ७ • ऽ- • ऽ • । - । - • । - अजमज-रममर-मेकं प्रत्य-क्चैत-न्यमीश्व-रं ब्र-ह्म परम् । ऽ, । • ऽ • । - ऽ • ! • । - S • S -- ! • आत्मा-नै भा-वयतो भवटु-क्तिः स्या-दितीय-माग्र-गीतिः । ! • ऽ • । - विषयें-भिलाष-मृगतृ—ष्णिका धु-वं हॅर-ति हरिण-मिव हत-हृदयम् । ऽ • S - • । ऽ, ॥ • 1 * ! -- ऽ • S, विपुला-त्ममोक्ष-सुखका-क्षिभिस्त-तस्य-ज्यते वि-षयरस-सङ्गः ॥ पथ्याजघनचपलायोगीत्युदाहरणम्-- ऽ०७, संप्रे-क्ष्य विषय-सुखम-ल्पतरम् । तपोव-नान्या-श्रयन्ति तेना-त्मविदः ॥ १. ‘मालिनी’ इति लेि० पु०. २. ‘गणाः’ इति पाठः. ३. ‘आर्याणामासमन्ताद्भीतिः. ४. ‘विपुलाभिलाष' इति लेि० पु०. ५. ‘हन्ति’ इति लि० पु०. २. महाविपुलामहाचपलायोगीत्युदाहरणम् । • । • ऽ - | * S * । - ऽ * ऽ- । * s • । - s * ऽ चपला-नि चक्षु-रादी-नि चित्त-हारी २. • । ४ • - 3 S • तादृशमत्र ! तन्त्रादाहरणम् ५. । न्- S • । - ; - ४. ५. ६. ८ . • S रगण* - वतालीयं द्विःखरा अयुक्पादे युग्वसवोऽन्ते लर्गः । ४ । ३२ ॥ ‘ल: इत्यनुवर्तते । यत्रायुक्पादे प्रथमे तृतीये च द्विःखराश्चतुर्दश लकारा भवन्ति युम्पादं च द्वितीये चतुर्थे च युग्वसवः षोडश लकाराः, तत् ‘वैतालीयं' नाम छन्दः । तयां लां मध्ये उभयोरपि पादयोरन्ते रेफलकारगकाराः कर्तव्याः । आदे पादे षड् लक्रागः पश्चादैवशिप्यन्ते, द्वितीये चाष्टौ । एवं वैतालीयार्ध सिछद्यति । द्वितीयमप्यर्ध एकः--न्तशालि-नं यो-गिनाम-तो भव-ति परम-सुखसं-प्राप्तिः ॥ रगणः ६ . ८ ५. ११. १२. १ ४. ल. - - । - 3 - । - । ल. गु काव्यमाला । गु. - के-शैः प. रु-धै-स्त-वा-र-यो • ऽ • । - ९. ११.१२.१४. २. ४. ऽ • । • । - - । • ऽ • । च हन्त । “ । • । • । - २. ४. - ऽ - ऽ - 1 - । - S - क्षु-क्षः-ण-श-री-र- सं-च-या व्य-क्ती-भू-त-शि-रा-स्थि-प-ञ्ज-राः । । ' । “। 1- । • । • ऽ, हतविष-यगणः । । • ॥ • ऽ - ६. ७ . ८. १० . ११. १. १४. १६ . गण । १. मन्दारमरन्देऽन्येपि केचिद्भीतिभेदा दृश्यन्ते ‘तत्रैकद्वित्रिमात्राणामाधिक्यं प्रथमे यदि । तदा विर्गीतिः कथिता द्वितीये चेत्सुगीतिका । तृतीये त्वतिर्गीतिः स्याच्चतुर्थे स्वरगीतिकं । कटुगीतिस्वोजवोश्चत्मयोर्मधुर्गीतेिका । - - - 1 = ल. ऽ • ऽ ६. ७. ८. १०, ११ . १३.. १४.. १६. गु. वै-ता-ली-य-त-र्नु वि-त-न्व-ते ॥ ऽ. वक्तगीतिस्तु कथिता चेतृतीयवनुर्थयोः ।' इति । (बिं० १) २. पश्रातू रेफलकारगाकाराणां प्रागिन् िभात्रः ४ अध्यायः ] अपि च १. २. ४ १ २. ४. ५ त-व-त-न्वि क-टा-क्ष-वी-क्षि-तैः प्र-स-र-द्भिः श्र-व-णा-न्त-गो-च-रैः । २. २. ४. ५. ४. ४. ६ ६. ८ ५. ६. ४. ५. ६ वि-शि-ख-रि-व ती-क्ष्ण-को-टि-भिः प्र-ह-तः प्रा-णि-ति दु– प्क-रं न-रः ॥ यथा च । रगणः ल. गु.

  • १. १२. १ ४. १. २. ४

राप्न ८. ९. १ १. १ २. ५ ४ ९. १ १ रण छन्दःशास्त्रम् । . वा-क्यै-मर्म-धु-रैः प्र-ता- ५. १ १. १२ ५ २ १४ ल. १ १. १२ 7 दा-व-शो-णि-त-प - ङ्क- च- चिं-तं पु-रु-पा-त्र-ग्र-थि-तो- ध्र्व-मू-र्ध-जम् १. २ १. २. ९.. १ १. ५२. ५ ४. ५ ६. २ ४. ४. ६ ४. ७. २. ४. ७. ८. १०.. १ १. १३.. १४. १ ६ व-पु-रा-न्त-र-व-द्वि-दी-पि-तं वे-ता-ली-य-मि-दं वि-लो-क्य-ताम् । वेतालीयमिति वेनालशब्दात्कृशाश्वा(पा० सू० ४२॥८० ) देराकृतिगणत्वाच्छण्प्रत्य यश्चातुरर्थिकः । अत्र पादग्रहणमिदं ज्ञापयति, यत्-आर्यादीनां ‘पादश्चतुर्भागः’ (पि स्मृ० ४।१० ) इति व्यवस्था नास्ति । गापच्छन्दसकम् । ४ । ३३ ।। अस्मिन् वैतालये छन्दस्यन्ते गकारश्रेचदधिको भवति, तद् ल. ६. ७. ८. १०. १ १. १ ३. १ ४. १६ १ ३ १०. ११.. १३.. १४.१६ ल. रगणः गु ल. ल. गु १ ४. १ ६ गु गु. ८, १०.. " ". १ ३. १ ४. १ ४. ६. ७ . ८. १०. ११. १ ३. १ ४. १ ६. १८ - र्व यः प-श्वा-द-ति-सं-द-धा-ति मि-त्रम् । 5. तं दु-ट-म-तिं वि-शि-ष्ट-गो-घ्या-मां-प-च्छ-न्द-स-कै व-द-न्ति वा-ह्यम् ॥ १. लगयोरन्ते गकारेऽश्रिके यगणः सिध्यति । अत एवोक्तं गारुडे-'अन्तर्ये पूर्ववदिदमौपच्छन्दसिकं मनम् !’ ( पू. खं. २०८६ ) इति । अपि च । १. २. ४. ५. ६ २. ६. ४. . ६. १. २. ४. ५. ६. ८. ९.. ११.. १२.१४. १ ६. २. ४. ६. ७ प-र-म-र्म-नि-री-क्ष-णा-नु-र-तं ख-य-म-त्य-न्त-नि-गू-ढ-चि-त-वृ-तिम् । २. ४. ५, ८. ९.. ९. १ १. १२.१४.१ ६. १. २. ४. ६ . अ-न-व-स्थि-त-म-र्थ-लु-ब्ध-मा-रा-दौ-प-च्छ-न्द-स-कं ज-ही-हि मि-त्रम् ॥ उपछन्दःशब्दादरीहणादि(पा० सू० ४॥२॥८०)पाठाचातुरर्थिको वुञ्प्रत्ययः ॥ आपातलिका भ्गौ ग । ४ । ३४ ॥ रेफलकारगकाराणामपवादः । ‘द्विखरा अयुक्पादे युग्वसवोऽन्ते’(पि० सू० ४॥३२) इत्यनुवर्तते । पूर्वलक्षणयोरन्ते भकारो गकारौ-च भवतः, तद्वैतालीयम् ‘आपातलेिका’ नाम लभते । तत्रोदाहरणम् भगणः काव्यमाला । १. ५. ६. ४. ५. गु. गु. । १०. १२. १ ४. २. ६. ४. ऽ ६ ७ ८. ९.. १०.१२.१ ४. १. २. ३. ४. ६. ७ . ८. १०.११. १३.१४.१६.१८ पि--ल-के-शी क-पि-ला-क्षी वा-वा-टा वि-क-टो– रु-त-द-न्ती । भगणः गु. गु ८. १०.. ११.१.१४.१ ६. १८ भगणः शु. . यगणः ११.१२.१ ४. १६ आ-पा-त-लि-का पु-न-रे-षा नृ-प-ति-कु-ले-ऽपि न भा-मय-मु-पै-ति ॥ आपातलिका अस्थिरेत्यर्थः ।। शेषे परेण युङ् न साकम् । ४ । ३५ ।। अत्र वैतालीयाधिकारे येषां लकाराणां नियम. उत्क्तस्तव्यतिरिक्तो लकारवर्णः शेष तस्मिन्नियमः क्रियते-युग्लकारः परेण साकं न मिश्रीकर्तव्यः । द्वितीयस्तृतीयेन, च तुर्थः पञ्चमेन, युक्पादे षष्ठश्च सप्तमेन । एवं वदता शेषाणां मिश्रीभावोऽप्यनुज्ञातः । अत्रोदाहरणं पूर्वमेव ॥ षट् चामिश्रा युजि । ४ । ३६ ।। अत्र द्वितीयचतुर्थयोः पादयोः षट् लकारा अमिश्रा न कर्तव्याः । पृथग् न प्रयो क्तव्या इत्यर्थः । प्रथमतृतीययोश्च पादयोः खरुचेिः । तत्रोदाहरणं वैतालीये तावत्--- ७. ८. १०.११. १२.. १४.१ ६. ६. ८. ९.. ११.१२. १ ४. १. २. ६. ४. ६. ७ . ८. १०.११. १. १४.१६. स-म-र-शि-र-सि स-ह्य-ते द्वि-षां न-व-नि-शि-ता-यु-ध-वृ-ष्टि-र-प्र-तः । ४ अध्यायः ] अपच्छ १. २. ३. ४. ५. ६. ८. ९.. ११. १२.१४. १. २ . १. २. ३. ४. ५. ६. १. कु-व-ल-य-द-ल-दी-घे-च-क्षु-षां प्र-म-दा-नां न क-टा-क्ष-वी-क्षि-तम् ॥ २. ५. ६. ८. ९.. ११. १२. १ ४. १ ६. २ ८ . रगण ३. ४. ५. ६. अापातालकादाहरणम्-- १. २. ३. ४. ५. ६. ल. रः प-र-यु-व-ति-षु शु-त्र-भा-व-मा-दौ कृ-त्वा-प्रा-थ-य-ते त-तः प-ति-त्वम् । ३ १. २. ४. ५. . ६. भगण ९.. ११. १२.१ ४.१ ६. २. ४. अ-भि-र-म-य-ति किं-न-र-क-ण्ठी भगणः गु. गु इ-द-म-प-र-मि-हो-च्य-ते वि-शे—षा-दौ-प-च्छन्द-स-कं ख-ल-स्य वृ-तम् ॥ ८. ९.. १०.. १२.. १४. ४. ८. ९.. १०.. १२.. १४. १ २. ४. १५. १ १. १२. ११४ ६. ७. ८. १०.. ११.१ ३. १४.१ ६ . २. ३ ६. ६. ३. १. ७ ५. ८. १०.. ११.. १ १.१ ४.१ ६.१८ ७ . ८. १०.. ११.१ ३.११४.१ ६.१०८. ६. वि-श-द-क-म-ल-का-म-ल-गा-त्रा यु-व -ति-रि-यं ह्य-द-यं त-रु—णा-नाम् ।। पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ४ । ३७ ।। इदानीं ‘शेषे परेण युङ् न साकम्’ (पि० सू० ४॥३५) इत्यत्र वेिशषलक्षणमाह-- पञ्चमचतुर्थयोरेकीभावो निषिद्धः सोऽनेन विधीयते । ‘युजि' इत्यनुवर्तते । यदा युक्पादे पञ्चमेन लकारेण पूर्वः संगच्छते तदा ‘प्राच्यवृत्तिः’ नाम वैतालीयं भवति । शेषं यथा प्राप्तम् । तत्रोदाहरणम् हँ—स-ग-तिः श्र-व—णा-य-त-ने-त्रा । भगणः गु. 3 गु. ७ . ८. १०.. ११.१२.१ ४.१६ . ३. ४. ६. ७. ८. १०.. ११.१२.१ ४. १ ६ ६. ७, ८. १०.. ११.१ ३. १४ १ ६ वेि-पु-ला-र्थ-सु-वा-च-का-क्ष-राः क-स्य ना-म न ह-र-न्ति भा-न-सम्? ! १. ‘वैतालीयप्राव्यवृत्तिः, औपच्छन्दसकप्राच्यवृत्तिः, आपातलिकाप्राच्यवृत्तिः' इति भन्दत्रयमुपलभ्यत छन्दःकास्तुभादा । छ० शा० ६ १. १. २. . ११. ४. ५. ६. २. ८. ९.. ११. १२.१४. ३. ५. ६. ७. ८. १०. . ११.१४.१६. र-स-भा-व-वि-शे-ष-पे-श-लाः प्रा-च्य-वृ-ति-क-वि-का-व्य-सं-प-दः ॥ अयुक्तृतीयेनोदीच्यवृत्तिः । ४ । ३८ ॥ ‘पूर्वः साकम्’ इत्यनुवर्तते । अयुक्पादे तृतीयेन लकारेण यदि पूर्वः संगच्छते, तदा ‘उदीच्यवृत्तिः’ नाम वैतालीयम् । शेषं यथाप्राप्तमेव । तत्रोदाहरणम् रगणः ३ १. १. ६. ४. ५. ६. ८. ९.. ११. १२.१४. १. २. रगणः ल. अ-वा-च-क-म-नू-र्जि-ता-क्ष-रं श्रु-ति-दु-टं य-तेि-क-ष्ट-म-क्र-मम् । रु. गु ३. ४. ५. ६ ४ ५. ६. ८. १. ११. १२.१४. काव्यमाला । . ८. ९.. ११.. १२. १४ रगणः इ-द भ-र-त-वं-श-भू-भृ-तां प्र-सा-द-र-हि-तं च ने-घ्य-ते क-वि-भिः का-व्य-मु-दी-च्य-वृ-त्ति-भिः । आभ्यां युगपत्प्रवृत्तकम् । ४ । ३९ ॥ आभ्यां पूर्वोक्तलक्षणाभ्यां युगपत्प्रवृत्ताभ्यां ‘प्रवृत्तकं' नाम वैतालीयम् । युक्पादे पञ्चमेन पूर्वः संगच्छते, अयुक्पादे तृतीयेन द्वितीय इत्यर्थः । तत्रोदाहरणम् ल. ४. ६. ७. ८. १०.११ १३.१४.१६. गु. १. ३. ४. ५. ६. ८. १.. ११.१२.१४. १. २. ४. २. ३. ५. ६. ७. ६. ८. १०. . ११. १३.१४. १६ ७ श्रू-य-तां श्रु-ति-म-नो-र-सा-य-नम् । ८. १०.. ११.१३. १ ४. १६ २. ३. ५. ६. ७ ८.१०. ११.११.१४.१६. प-वि-त्र-म-धि-कं शु-भो-द-यं व्या-स-व -क्र-क-थि-तं प्र-वृ-त-कम् ॥ अयुक्चारुहासिनी । ४ । ४० ।। यस्य सर्वे पादा अयुग्लक्षणयुक्तास्तद्वैतालीयं ‘चारुहासिनी' नाम । किं तलक्षणम्? चतुर्दशमात्रत्वं, तृतीयेन पूर्वस्य योगः । तत्रोदाहरणम् १. अस्यापि ‘वैतालीयोदीच्यवृत्तिः, औपच्छन्दसकोदीच्यवृत्तिः, आपातलिकोदीच्य वृत्तिः’ इति मेदत्रयमुपलभ्यते तत्रैव । २.'वैतालीयंप्रवृत्तम्, औपच्छन्दसकप्रवृत्तम् , आपातलिकाप्रवृत्तकम्’ एवं त्रिविधं छन्दःकौस्तुभादौ । ३. तथैव चारुहासिन्यपि त्रिविधा । ४ अध्यायः ] म-ना-कप्र-स्-त-द-त--वि-तिः स्म-से--सि-त-ग—ण्ड-म—ण्ड-ला । १. ३. ४. ि ५. ६. १. २. ६. ५. ५. ८. ९.. ११.११. १ ४. १. ३. ४. ५. ६ . १. ६. ४. ५. ६. ८ क-उप-क्ष-ल-ल-ता तु का-नि-नी म्-नो ह--तेि चा-रु-हा-सेि-नी ॥ । ४ । ४१ ।। युम्लक्षणयुपैथतुर्भिः पादैः ‘अपरान्तिका' नाम वैतालीयम् । किं तलक्षणम् षोडशमात्रत्वम्, पञ्चमेन पूर्वस्य योगः, लष्ण मिश्राणां प्रयोगश्च । तत्रोदाहरणम् . . ८. उनु ९.११. १२.१ ४. --वि-ला-स-न-त-मौ-क्ति-का-व-ली क-म-ल-को-म-ला-ङ्गी मृ-गे-क्ष-णा । ६३ ह--ति क-स्य हृ-द-यं न का-मि-नः ? सु-र-त-के-लेि-कु-श-ला-प-रा-न्ति-का ॥ अपरस्यान्तिके समीपे स्थिता, परकीयेत्यर्थः । इति वैतलीयाधिकारः गन्ता द्विर्वसवो मैोत्रासमकं ल नवमः । ४ । ४२ । । ‘वैतालीयम्--' (पि० सू० ४॥३२) इत्यादिसूत्रात्सप्तम्यन्तं ‘पादअहणमनुवर्तते। ‘ट्’ इति च महानधिकारः । तेनायमर्थः--यत्र पादे गन्ताः सन्तः, षोडश लकारा भवन्ति तत् ‘मात्रासमकं नाम छन्दः । अन्ते द्वाभ्यामेको गुरुः (s) कर्तव्यः । नवमश्च लकार १. अपरान्तिकापि त्रिधोपलभ्यते तत्रैव. अस्या एकपादिकेति संज्ञा गारुडे (पू. २०८॥९). २. “स्मितविलासरसोक्तिपेशला' इति लेि. पु. ३. वस्तुतस्तु-‘वानवा सिका' (४४३) वत् अपरान्तिका अपरान्तदेशोद्भवा स्त्री इत्येव युक्तम् । ४. छन्दः कौस्तुभवृत्तरलकरादिप्रन्थेषु नव वैतालीयमेदा उपलभ्यन्ते, तेष्वेकतमो ‘दक्षिणान्तिका’ इति नामा मेदोऽत्र नोपलभ्यते । गरुडपुराणे तु लक्षितोऽसौ ‘ज्ञेयाथो दक्षिणा न्तिका । पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ (पू. २०८॥७) इति । इयमपेि पूर्ववविविधैव. ५. ‘मात्रासमकं नवमो ल गोऽन्यः’ इति वृ० र०. () एव । द्विर्वसवः' इति द्विगुणिता वसवः, लकाराः षोडशेल्यर्थः । ‘शेषे परेण युङ् न साकम्’ (पि० सू० ४३५) इत्यनुवर्तनीयम् । तत्रोदाहरणम् ५. ६. ८. ९.. १०.१२.१ ४. १ ६. २ ६. ८. १. . १०.१२. १ ४. १६ अ-श्म-श्रु-मु—खो वि-र-लै र्द-न्तै र्ग-म्भी-रा-क्षेो न-त-ना-सा-ग्रः । ४. ५. ६. ८ . १. १०.१२. ५४. १६. २. ४. ५. ६. ८. ९. १०.. १२. १ ४. १६ ऽ - ऽ - ) - !-- ऽ ऽ - ऽ - । - ।- ऽ २. - s २ काव्यमाला । 1 – 1 - - - - - ऽ. । - । - ऽ ४. ५ ६ ७ ऽ - ऽ, निर्मा-टे-तैः के-शै मर्मा-त्रा-स-म-क ल-भ-ते दुः-खम् ॥ --स-ह-नुः स्फु गन्त-' (पि० सू० ४॥३२) इत्यनेनैवान्तस्य गुरुत्वे सिद्धे पुनर्गन्तग्रहणमातिदेशि कगुरुत्वनिवृत्त्यर्थम् । तेनात्र द्वौ लकारौ () भङ्क्त्वा द्विमात्रिको गुरुः (ऽ) क्रियत इति वाक्यशेषः ॥ द्वादशश्च वानवासिका । ४ । ४३ ।। यस्य मात्रासमकस्य पादे द्वादशो लकारः () खरूपेणावतिष्ठते चकारान्नवमश्च , तन्मात्रासमक ‘वानवासिका' नाम । तत्रोदाहरणम् ४. ६. ८. ९.. १०.११. १२.. १४.१ ६. १. २. ३. ४. ६. ७ ७ - ऽ - ऽ- ऽ म-न्म-थ-चा-प-ध्व-नि-र-म-णी-यः सु-र-त-म-हो-त्स-व-प-ट-ह-नेि-ना-दः । १. २. ४. ६. ८ ९. १०.. ११. १२. १४.१ ६. २. ३. ४. ६. ८. ९.. १०. ११.१ २. १ ४.1 ६ 1 - 1 - ऽ ऽ- ऽ - 1- । - ऽ व-न-वा-सै-स्त्री-ख-नि-त-वि-शे—षः क-स्य न चेि-तं र-म-य-ति पुं-सः ।। विश्लोकः पञ्चमाष्टमौ । ४ । ४४ ।। द्वादशग्रहणं नवमग्रहणं च निवृत्तम् । यत्र चतुषु पादेषु पञ्चमाष्टमौ लकारौ () तिष्ठतः, शेषं यथाप्राप्तम्, तन्मात्रासमकं ‘विश्लोको' नाम । तत्रोदाहरणम् । - 1 – ऽ - ऽ - ऽ ऽ - ऽ - ऽ । - । - ऽ ८. १ २. १२.१४. १६. २. ३. ४. ५. ६. ७ . ८. १०.. ११. ५२. १४.१६ . ऽ - ऽ, ऽ- 1 - । - ॥ - । - ॥ - । - ऽ - ! - । - S - ७, ९. १०. १ १. १२.१४.१६ ७ - ऽ भ्रा-त-र्गु-ण-र-हि-तं वि-श्लो-कं दु--य-क-र-ण-क-द-र्थि-त-लो-कम् । ४. ५. ६. ७. ८. १०.. ११.. १२. १४, १ ६. २. ४. ५. ६. ७. ८. १०.. ११.. १२. १ ४. १ ६. । - । - । - । जा- म हि-त-कु-ले-ऽप्य-वि-नी-तं मि-त्रं प-रि-ह- चित्रा नवमश्च । ४ । ४५ ।। - - ऽ - S ऽ - 1 - 1 - S-S, सा-धु-वि-गी तम् ।। १. ‘अन्त्यस्य’ इति लि० पु० . २. ‘तद्युगलाद्वानवासिका स्यात्' इति वृ० र० ३. कोङ्कणदेशात्पूर्वो भागो वनवासदेशः, 'सर्वसहा मध्यमवेगभाजस्रियो रमन्ते वनवास देश्याः !' (५॥१८) इति रतिरहस्ये । ४. ‘जो लुनावथाम्बुधेर्विश्लोकः' इति घृ० र० ५. ‘बाणाष्टनवसु यदि लत ' इति वृ० र० “विश्रा नाम च्छन्दश्वित्रं चेत्रयो मा यकारौ' इति पठन्दोमञ्जर्यादिपूपलब्धं चित्रा चित्रं वा च्छन्दस्त्वन्यत्. १. २. ६. ४. ६. २. ४. ६. ८. ८. म-धु-स-म—ये-ऽस्मि-न्कृ—त-वि-श्लो-कः पा-दा-कु-ल-कं नृ-ल्य-ति लो-कः ॥ मात्रासमकस्यैकेन पादेन, द्वाभ्यामुपवित्रायाः, विश्लोकस्यैकेन ‘पादाकुलकम्’ । काव्यमाला । १.. १०.. १२.१४. १६. १. १०.१२. १४. १ ६. २ . ८. १ २. ४. ५. ६. ८. १०.११. १२. १४.१६. चेि-तं भ्रा-म्य-त्य-न-व-स्था—नं पा-दा-कु-ल-क-श्लो-क-स-मा-नम् । ४. ६. ७ ११.१२.१४. १ ६. १. ३. ३. ४. ५. ६. ७. ८. १०.१२. १४.१६ ४. ५. ६. ८. १०.. ११.. १२.१ ४. १ ६ . २. प-रि-ह्य-त-स-र्व-प-रि-ग्र-ह-लो-कः १. २. ३ . ४. ६. ७ . ८. ९.. १०.११.१२. १४. १६ . का-यः का—य-ति शा-य-ति श-क्ति-स्त-द-पि न म-म प-र-लो—के भ-क्तिः । यथा पादाकुलकनान्नः श्लोकस्य पादेष्वस्थिरता तथेत्यर्थः । उपवित्रापादेनैकेन, वानवासिकापादेन, पुनरुपचित्रापादाभ्यां पादाकुलकम् । तत्रोदाहरणम् १. २. ३. ४. ६. ७. ८. १० . ११.१२.१४. १६. 1 - 1 - । - । - S - । - 1 - 1 - 1- !-- 1- S - S, प्र-तेि-दि-न-व-र्धि-त-गु-रु-त-र-शो-कः । २. ३. ४. ६. ७ . ८. १०.. ११.१२.१४, १६ . दुः-ख-वि-व-र्धि-त-लो-च-न-वा-रिः ४. ५. ६. ८. १०.. ११.. १२.. १४. १ ६. S S पा-दा-कु-ल-कं या-तेि त-वा-रिः ॥ इति भात्रेासमकाधिकारः । १. ‘यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिणाम सहितं प्रथितं जगत्सु पादाकुलकम् ॥’ इति वृ० र० २. ‘ल्यक्त्वा दलयुगनियमं वृत्तानि चतुष्पदानि बहुधा स्युः । त्रयमधिकरणं तेषां मात्रासमकै च कुलकमथ तिलकम् ॥ (२॥४) । । मात्रासमकपद्भदाः शतोपर्यष्टविंशतिः । सर्वेषु योग्येष्वल्पानां निष्फलं नामकल्पनम् ॥ चतुर्धा यदि युक्तोऽङ्गिर्मात्राभिः पञ्चभिर्यदि षद्भिर्वा सप्तभिः पूर्णत्रिधाकुलकमीश्महे ॥’ मात्रासमकद्वयघटितं यदि । तिलकमिति प्रथयन्तु महान्तः ॥, --(३॥१४,१५,१९) इति वृत्तमणिकोशे । ४ अध्याय: ] गीत्यार्या लः । ४ । ४८ ।। यत्र पादे द्विर्वसवः षोडश लकारा भवन्ति सा ‘गीत्यार्या' नाम जातिः । ‘लः’ इत्य नुवर्तमाने पुनर्लग्रहणं द्विमात्रिकनिवृत्त्यर्धम् । तत्रोदाहरणम् १. २. ३. ४. ५. | - । - ॥ - 1 - । - ६ . ७. ८.. ९.. १०. ११.१२.१ ३.१४. १५.१६ . । - । - । - म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि १. २. ३. ४. ५. ६. ७ . ८. ९.. १०. ११.१२.१३.१४.१५. १६. - । - । - । - । - 1 - 1 - 1 - 1 - 1 - 1- । - 1 - 1 – 1 - 1 - 1 - 1 - 1- | -- । - 1 - 1 - 1 - 1 = । - 1 - 1 - 1 - 1 वि-क-सेि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि । १. २. ६. ४. .. . ५. ६. ७. ८. ९.१०.११. १२.१३.१४.१५.१६. १. २. ३. ४. ५. ६ . ७. । - । - । गि-रि-व-र-प-रि-स-र-स-र-सि म-ह-ति ख-लु |- 1 - 1- 1 - 1 - । - | -- 1 1 - 1 - | । - | | - । ८. ९.. १०.. ११. . १२.१ ३.१४.१५.१६. 1 = । - । । - । - 1 - । र-ति--ति-श-य-मि-ह म-म हृ-दि वि-ल-स-ति ॥ सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम् ॥ शैिखा विपर्यस्ताधी । ४ । ४९ ।। सैव गीलयार्या विपर्यस्तार्धा यदा भवति तदा ‘शिखा’ इत्याख्यां लभते । अयमर्थः यत्रार्ध सर्वलघु भवति, अर्ध च सर्वगुरु, इति । चतुष्पदानां पादस्तु षोडशारभ्य मातृकाः । द्वात्रिंशद्भिः परिमितश्चरितार्थो विभाति नः ॥ यदि द्वात्रिंशतोऽप्यूध्र्वे मात्राः पादे नियोजिता ध्वन्यादिसंज्ञ गीतं स्यान्न तदृत्तं प्रशस्यते ॥' (२॥६,७) इत्यपि तत्रैव । १. द्विगुणितवसुलघुरचलधृतिः’ इति नामान्तरं वृ० र०. २. ‘चउमत्ता अद्वगणा पुष्वद्धे, उत्तरद्ध होइ समरूआ । सो खंध आ विआणहु पिंगल पभणेइ मुद्धि बहुर्स भेआ ॥’ इति प्रा० पि० सू० १॥६३ इत्यनुसारेण स्कन्धकमित्यपि संज्ञान्तरं भवेत् । ३. ‘मत्त अठाइस पढमे, बीए बत्तीस मत्ताइ । पअ पअ अंते लहुआ सुद्धा सिखा विहाणेहु ॥’ इति प्रा० पि० सू० १।१२७ उक्तशिखाच्छन्दस्त्वन्यत् । वृत्तमणिकोशे तु-‘दशनगणोपरि गुरुयुतमलघुयुगं वा दलं पुरः परतः । उभयं द्वात्रिंशलघु सगुरु नव गणं च सम्मतास्ति शिखा ॥'(३८) इत्यन्यथैव शिखा दृश्यते । सा च शिखा कल यते चतुर्विधान् भेदान्’ (२॥३) इति तत्रैव । ४. ‘णंदउभद्दउसेससारंगसिवबंभवार णवरुण । णीलुमअणतालंकंसेहरुसरुगअणुसरहुविमइरवीर ॥’ इति प्रा० पि० सू० १1६४ इति सूत्रोक्तस्कन्धकभेदान्तर्गतशारभाख्यं छन्दोनामान्तरम् । ६८ एवं तस्या एव विन्यासभेदेन संज्ञाद्वयमाह लः पूर्ववेज्योतिः । ४ । ५० ।। पूर्वश्चदर्धभागः सर्वलघुद्वात्रिंशछकारो (३२) भवति, उत्तरश्च सर्वगुरुः षोडश (१६) गकारस्तदा ‘ज्योतिः’ नाम शिखा भवति । तत्रोदाहरणम् १. २. १. य-दि सु-ख-म-नु-प-म-म-प-र-म-भि-ल-ष-सेि १७.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२. । -- । - ॥- । ऽ - ऽ - १. ४. ५. ६. ७ . प-रि-ह-र यु-व-ति-षु र-ति-म-ति-श-य-मि-ह । १. २. १. ४. ५. ६. ७. ८. २. ७ - S आ-त्म-ज्यो-ति-य-गा-भ्या -सा- ऽ - ऽ - ऽ- ऽ- ३. । - । - । - । ९. १०.. ११.. १२.. १३.. १४.. १५.. १६. हु-ा दुः-ख-छे-दं कु-र्याः ॥ गश्चेत्सैौम्या । ४ । ५१ ।। तस्या एव शिखायाः पूर्वार्धभागः सर्वगुरुः षोडश (१६) गकारश्चेद्भवति, उत्तरश्च द्वात्रिंश (३२) छकारो भवति, तदा ‘सौम्या' नाम शिखा भवति । तत्रोदाहरणम्-- ९. १०. ८. ९.१०.११.१२.१ ६.११४.१५.१ ६. ४ . S - ऽ ५. ऽ - ऽ ऽ - ऽ ६. ७ . !-- । - । - ! - । - । - । - ॥ 1 ८. सौ-म्यां दृ-टिं दे-हि खे-हा- ऽ = S १ १. १२.. १ ३.१४. १५.. १६ . हे-हे-ऽस्मा-कं मा-नं मु-क्त्वा । १. २. ६. ४. ५. '६ . ७. ८. ९. १०.. ११.१२.१ ३.११४.१५.१ ६ . ॥ - ॥ - । - !-- 1 - श-श-ध-र-मु-खि ! सु-ख-मु-प-न-य म-म ह्य-दि

  • ७.१०८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२.

- । - । - । - } - 1- - । - । - । । - । - ।- । - । - । - म-न-सेि-ज-रु-ज-म-प-ह-रं ल-घु-त-र-मि-ह ॥ धूलिकैकोनत्रिंशदेकत्रिंशदन्ते गु । ४ । ५२ ।। ‘अर्धग्रहणम् (पि० सू० ४४९) अनुवर्तते । यत्र प्रथमेऽधे एकोनत्रिंश (२९)- छकाराः भवन्ति, द्वितीये चार्ध एकत्रिंशत् (३१), तयोश्चान्ते द्वौ () लकारावुन्मूल्य । - 1 = ! - - 1 - । १. *अनङ्गश्क्रीडा’ इति नामान्तरमस्य ० ० । - । । - 1, ४ अध्यायः ] प्रत्येकमेको गुरुः (ऽ) क्रियते, तत् ‘चूलिका' नाम छन्दः । ‘अन्ते ग्’ इति विशेषोपादा नलामथ्र्यादन्येषां लघुत्वमुक्तं भवति । तेनाद्ये सप्तविंशति (२७) र्लघवः, अन्ते गुरुरेको भवति । द्वितीयेऽप्येकोनत्रिंश (२९) छघवः, अन्ते गुरुचैकः । तत्रोदाहरणम् १. २. ३. ४. ५. ६. ७. ८. ९.. १०.. ११.. १२.१३.१ ४. र-ति-क-र-म-ल-य-म-रु-ति शु-भ-श-श- (?) १५.१ ६.१ ७.१०८.१९.२०.२१.१२.२ ई.२४.२५.२१६.२७.२९. 1- । - ॥- । - 1 - 1- !-- 1- १ म-भि-ह-त-हेि—म-म-इ-सेि म-धु-स-म-ये । १. २. ६. ४. ५. ६. ७. ८. ९.. १०.. ११.. ११.१ ३.१ ४.१५.१६ . छन्दःशास्रम् । प्र-व-स-सि प—थि-क ! वि-र-हि-त ! क-थ-मि-ह तु १७.१८.१९.२०.११.२२.१३.२४.२५.२६.२७.२८.२९.६१. १. १. प-रि-ह्य-त-यु-व-ति-र-ति-च-प-ल-त-या ॥ अन्यैः पुनरन्यथैवेदं सूत्रमधीयते-चूलिकार्धमेकोनत्रिंशदन्ते ग्’ इति । तेषाभ योश्चाप्यर्धयोरेकोनत्रिंशन्मात्रा गुर्वन्ता भवन्ति । तत्रोदाहरणम् ३. ४. ५. ६.. ७.. 1 = ॥- 1 - घः-न-प-रि-म-ल-मि-ल-द-लि-कु-ल-मु-स्वः १५. १ ६.१ ७. १०८.१९.. २०.११.२२.२३.२४.२५.२६.२७.२९. १. २. ३. । - । - ). - । - ऽ ४. ५. ६. ७ . ॥ - - - | । - 1 - 1 - 1-, ८.. ९.. १०.. ११.१२.१ ३.१ ४. रि-त-नि-खि-ल-क-म-ल-म-ल-य-प-व-ने । ! --- 1 - 1 ८.. - । - । - !-- !-- 1-ऽ ९.. १०.. ११.. १२.१ ३.१ ४. । - 1 - 1- । । - । - । ज-न-य-ति म-न-सि श-शि-मु-खि मु-द-म १५. १६.१ ७. १०८.१९. २०.. २१. २२.२३. २४.२५. २६.२७.१९. ति-श-य-मि-ह म-म म-धु-र-य म-धु-ना ॥ अर्धग्रहणादत्र पादव्यवस्था नास्तैि ॥ इदानीं गणमात्राच्छन्दसां गुरुलघुसंख्यापरिज्ञानार्थमिदमाह-- सा ग येन न समा लां ग्ल इति । ४ । ५३ ॥ सा गुरुसंख्या वेदितव्या । येन यावद्भिरक्षरैः । ल लघूनां मात्राणाम् । समाः सम संख्या ग्लो न स्युः । अपि तु न्यूनसंख्या एव । ‘ग्लः’ इत्यक्षराण्यभिधीयन्ते तेषां

  • अतिरुचिरा’ इति संज्ञान्तरं वृत्तरन्नाकरादिषु । २. अत एवैतत्प्रकरणे

‘द्विपात्प्रकरण'मिति निर्दिष्ट रक्षाकरे ।

बुख्खुरूपत्वात् । अयमभिप्रायः-आर्यादिषु शात्रे यावत्यो मात्रा उपदिष्टास्तावन्त्यक्ष राणि यथासंख्यं न पूर्यन्ते, सा तत्र गुरुसंख्या वेदितव्या । अवशिष्टा लघुसंख्या । तत्रा यमुपयोगः-यदा कश्चित्पृच्छति, चत्वारिंशदक्षरायामार्यायां कतेि गुरवः संपद्यन्ते, ? कति वा लघव ? इति, तदा। सप्तपञ्चाशन्मात्रोपदिष्टयामार्यायां मात्रासंख्यायां चत्वारिंश दक्षरसंख्या (४०) मपनीय तत्र येऽवशिष्यन्ते, तान् गुरूनुपदिशेत् । ते च सप्तदशैव (१७) । शेषांस्तु त्रयोविंशति (२३) लघुरूपानुपदिशेते । तद्यथा स्त-न-यु-ग-म (१).(२).(३).(४).(५). * (६). ५-६. ४ 9-८. ९-१०. ११-१२ १३. १४-१५. १६.१७. १८.१९-२०.२१ (७) ५७ च – र – ति वेि – मु (२२).(२३).(२४). (२५).(२६). (२७). (२८). ४३. ४४ ४५. ४६. ४७. ४८.४९-५ स – भी – प-त - र व –र्ति ह – द-य – शो – का – मे (९).(१०).(११).(१२).(१३).(१४). (१५).(१६).(१७).(१८).(१९). (२०). (२१) ३२. ३३. ३४. ३५-३६.३७-३८.३९-४०.४१-४२ (८) ४० २२. २३.२४. २५-२६.२७-२८.२९-३० त्र – त –मि – व भ– व – तो रि – पु णाम् । (३०).(३१).(३२).(३३).(३४).(३५).३६). (३७).(६८). (३९) (४०). अक्षराङ्का (बाणभट्टस्य) इति श्रीभट्टहलायुधविरचितायां पिङ्गलच्छन्दोवृत्तौ चतुर्थोऽध्यायः । अस्याभिप्रायः स्फुटं प्रकाश्यते-पुरोदर्शितायामार्यायां कति गुरवो लघवश्व वर्तन्ते? इति पृष्टे सति पूर्वं तावदार्यायां मात्रागणना विधेया । तन्मात्रासँख्यपिण्डीभू ताङ्काश्च कुत्रचन पत्रादौ संस्थाप्याः । पुनस्तस्या एव सर्वेषामक्षराणां गणनां विधाय तद क्षरसंख्यापिण्डीभूताङ्का मात्रासंख्यापिण्डीभूताङ्कानां संमुखे संस्थाप्याः । ततो मात्रासं ख्यापिण्डीभूताडेभ्योऽक्षरसंख्यापिण्डीभूताङ्कानपनयेत् । तत्र ये संख्याङ्का अवशिष्यन्ते तावत्संख्याकास्तस्यामार्यायां गुरवो भवन्ति । पुनरक्षरसंख्याकुत एतदवशिष्टगुरुसंख्या इनपनयेत् । तत्र यावन्तोऽा अवशिष्यन्ते, तावन्तो लघवो जायन्ते । अनयैव रील्या गणमात्राच्छन्दसां गुरुलघुज्ञानं भवति । तद्रीतिर्यथा १७ .': (२९) ४ ४० १७ ५ अध्यायः ] छन्दःशास्त्रम् । पश्चमोऽध्यायः ।। ७१ वृत्तम् । ५ । १ ।। अधिकारोऽयमाशास्त्रपरिसमातेः । यदित ऊध्र्वमनुक्रमिष्यामस्तद् ‘वृत्तम्’ वेदि तव्यम् । तेन प्राक्तनं लौकिकं छन्दोजातं ‘जातिः’ इत्युच्यते । इत उत्तरं च ‘वृत्तम्’ । तथा चोक्तम् ‘पद्य चतुष्पैदी तच वृत्तं जातिरिति द्विधा ।’ (का० द० १।११) गायत्र्यादौ छन्दसेि वर्तत इति ‘वृत्तम्’ । तञ्च स्थिरगुरुलघ्वक्षरविन्यासमेष्यते । पादेन संयोगात् ‘पद्यम्’ । यथा-आर्यादिच्छन्दःखपि पादव्यवस्था नास्तीति पादौ संयुक्ौ, वृते पुनः पृथग्भवत इत्यर्थः । पादेन संयोगाभावात् । तथा चोक्तम् एकदेशस्थिता जातिवृत्तं गुरुलघुस्थितम्’ इति ॥ सममर्धसमं विषमं च । ५ । २ ।। समसर्वावयवत्वात् ‘समम्’ । यस्य चत्वारः पादा एकलक्षणयुक्तास्तत् ‘समं' वृत्तम् । शेषं च संज्ञानुरूपमेव । तत्रार्धे समे यस्य तत् ‘अर्धसमम्’ सर्वावयवेभ्यः । अर्धाभ्यां च विगतं समं यस्य तद् “विषमम्' । एवं त्रिप्रकारमपि वृत्तजातमुक्तम् ॥ समं तावत्कृत्वः कृतमर्धसमम् । ५ । ३ ।। “समम्’ इति समवृत्तसंख्योच्यते । तयैव गुणितं ‘तावत्कृत्वः कृतम्’ उच्यते । एतदुक्तं भवति-समवृत्तसंख्यागुणिते समवृत्तसंख्यायाः पिण्डे या संख्या निष्पद्यते, तावत्संख्य मर्धसमै वेदितव्यम् । तत्र गायत्रे छन्दसि संमट्टलसंख्या.न्नतुःषष्टि (६४) रष्टमाध्याय सिद्धा । तस्यां चतुःषष्टि (६४) संख्यागुणितायामर्धसमवृत्त संख्या संपद्यते-वत्वारि सहस्राणि, षण्नवतिश्च वृत्तानि । अङ्कतोऽपि (६४x६४)=४०९६ ॥ विषमं च,॥ ५ । ४ ।। अर्धसमं तावत्कृत्वः कृतं “विषमं’ भवति । एतदुक्तं भवति-अर्धसमवृत्तसंख्या (४०९६) अर्धसमवृसंख्या(४०९६) एव गुणिता विषमवृत्तसंख्या संपद्यते-एका कोटिः, सप्तषष्टिर्लक्षाणि, सप्तसप्ततिसहस्राणि, द्वे शते, षोडशोत्तरे । अङ्कतोऽपि (४०९६x४०९६)=१६७७७२१६ इति ॥ समसमार्धसमोपचितमधेसूमं विषमं चथाक्रमं समोपचितं समार्धसमाभ्यां चोप विदै वेदितव्यम् ॥ राश्यूनम् ॥ ५ ॥ ५ ॥ तद् विषमं वृत्तं (१६७७७२१६) अर्धसमै (४०९६) वा राश्यूनम् (१६७७७२१६ १. अत्र पादपर्यायः. पदशब्दः । चतुर्णा पदानां समाहारश्चतुष्पदी । चतुष्पीति पद्यलक्षणं प्रायिकत्वादुक्तम्, द्विपदीपञ्चपदीषट्पदीनामपि : दृश्यमानत्वात्-इति तरुण -४०९६=१६७७३१२०) कर्तव्यम् । मूलराशिः (४०९६) समुदायात् (१६७७७२१६ अपनेतव्य इति । कोटिरेका, सप्तषष्टिर्लक्षाणि, त्रिसप्ततिसहस्राणि , शतं शुद्धविषमवृत्तस्य संख्या । अङ्कतः १६७७३१२० । चत्वारि सहस्राणि, द्वात्रिंशचेति शुद्धार्धसमसंख्या । अङ्कतोऽपि-(४०९६-६४)=४०३२ उभयशेषोऽयं राश्यूनमिति ॥ ग्लिति समानी । ५ । ६ ।। गकार (ऽ) लकारा () भ्यां यद्वत्तं समाप्यते, तत् ‘समानी' नाम । ‘पादस्यानुष्टुब्व क्रम्’ (पि० सू० ५॥९) इत्यतः सूत्रात् सिंहावलोकितन्यायेनानुष्टुब्प्रहणमनुवर्तते । तेन् ष्टाक्षरः पादो यावद्भिर्गकारलकारैः पूर्यते, तावतामेव ग्रहणम् । तत्रोदाहरणम् वा-स-वो-ऽपि वि-क्र-मे—ण काव्यमाला । त-स्य व-छ-भ-श्व-र-स्य अपि च । ओ'न-मो ज-ना-द-ना-य । - ऽ - । - S - । - ऽ- 1 = S स-रो-ज-यो-नि-र-म्ब-रे दु-ष्ट-दै-त्य-म-ई-ना-य पु—ण्ड-री-क-लो-च-ना-य । ल्गिति प्रमाणी । ५ । ७ ।। लकार () गकारा (ऽ) भ्यां यद्वत्तं समाप्यते तत् ‘प्रमाणी' नाम । ‘जरौ लैगौः इत्यपरे । तत्रोदाहरणम् s-- ऽ । - । ऽ - ऽ य-स-मा-न-तां न या-ति । । - के-न तु-ल्य-ता क्रि-ये-त? ॥ 1 पा-प-बं-ध-मो-व-ना-य । त-व प्र-मा—ण-मी-क्षि-तुं क्ष-मौ न तौ ब-भू-व-तुः ॥ वितानमन्यत । ५ । ८ ।। आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो ‘वितानं' नाम । तत्रोदाहरणम् I - ऽ - 1-ऽऽ र-सा-त-ले त-था-च्यु-तः । 1- ऽ - । - ऽ

  • --ऽऽ

। - ॥- ऽऽ ऽ । - तृ-ध्पा ल्य-ज ध-मै भ-ज पा- पै हु-द-यं मा कु-रु । १. ‘हारगंधबंधुरेण दिठ्ठअट्टअक्खरेण । बारहाहि जाण ॥’ मत्त मालुआासुछदमाण इति प्रा० पि० सू० २॥७१ इत्यनुसारेण मलिकाख्यं नामान्तरम् । नव्यमतेऽस्य सूत्रस्य गद्यपंरत्वमाह व्यङ्कटाचलसरिः ॥ २. ‘लहू गुरू निरंतरा पमाणि अटुअक्खरा ।’ इति प्रा० पि०सू० २॥६९ . ‘द्वितुर्येषष्ठमष्टमं गुरु प्रयोजेितं यदा । तदा निवेदयन्ति तां बुधा नगखरूपिणीम् ॥' इति श्रुतबोधानुसारेण नगखरूपिणीयपि नामान्तरम् । ३. ‘नाराचम्’ इति कलिकातामुद्रिते. ४. छन्दोमजरीकाराः. ५. प्राकृतपिङ्गलानुसारेणात्र दोहाभेदान्तर्गतकरभच्छन्दः । ५ अध्यायः ] ऽ - ऽ 1- । - ऽ । - । इ-ष्टा य-दि ल-क्ष्मी-स्त-व द्वितीयं च ! - 1 - ऽ- क- ऽ- । - ह्य-द-यं य-स्य वि-शा-लं ऽ- ऽ ऽ - ऽ । - ल-भ-ते-ऽसौ म-णि-चि-त्रं ऽ - ऽ - । - ऽ - । - ऽ • । - ऽ छन्दःशास्रम् । ऽ - 1 -- { । - ऽ - ऽ } - s - । -ल-मा-ल-भा-रि-णं - - ऽ - ? - ऽ - । - ऽ सं-सा-र-ब-न्ध-ो-च-नं ऽ - । - । - ऽ 1 - ऽ - ऽ । त-स्याः स्म-रा-मि सु-न्द-रं s - ऽ- 1 - ऽ - 1-ऽ- 1 - ऽ ७ - 1 - । - ऽ - । ऽ- ! - ऽ । - ऽ - ऽ अ-न्य-द-तो हि वि-ता-नं । ऽ - ऽ ऽ - ७ - 1- । - ऽ । शि-ष्टा-न-नि-शं सं-श्र-य ।। 1 - - ऽ - ऽ - !-- । - ऽ - ७ ग-ग-ना-भो-ग-स-मा-नम् । । - ! --ऽ - ऽ- । ऽ - 1- 1 नृ-प-ति--त्रिं वि-ता-नम् ॥ ऽ- ऽ - । - ७ ऽ - ऽ - : - ऽ- - ८ - । - ऽ कं-द-पं-द-पे-हा-रि-णम् । कै-द-र्प-चा-प-भ-कृ-- धू-वि-भ्र-मो-प-शो-भि-तम् । [ अपि च - । - ऽ - ऽ । - ७ - । - ऽ व-न्दा-म-हे त्रि-लो-च-नम् । ऽ - ऽ - 1 - ऽ - !-- ऽ - च-न्द्रो-प-मा-न-मा-न-नम् । ऽ - 1 - । - ऽ -५ । ऽ - ऽ- । - ऽ - - ऽ - 1 - ऽ ऽ - । - ऽ । - ७ - श्वे-त-प-टे-न य-दु-क्तम् । । - ऽ - ।- । - ऽ-ऽ चि-त्र-प-दा-पि च भौ गौ ते-न ग-ता-र्थ- मि-वै-तत् ।। किं च ‘वितानमन्यत्’ इति बुवन् सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति । अन्यथा ‘वितानं भैौ गौ' इत्येव ब्रूयात् । पादस्यानुष्टुब्वकम् ।। ५ । ९ ।। पादस्य’ इत्ययमधिकार आसप्तमाध्यायपरिसमाप्तिः । ‘अनुष्टुब्वक्रम्’ इति थप्रारु । पदचतुब्ध्र्वात् (वि० सू० ५२०) अधिकृतं वेदितव्यम् । १. ‘नाराच तरै लगौ' इति छन्द:कौस्तुभानुसारेणात्र नाराचकं छन्दः । 'चेित्रएदा भी गौ' इति (६॥५) सूत्रानुसारेणात्र चित्रपदाख्यं छन्दः । ३. यद्यपि नभेदमिदमुत्तरत्र षष्ठऽध्यायेऽनुष्टुवधिकार एव वसुकुमुचितम्; तथापि यथा मात्राछन्दसेि लघुगुरुनिगमो नास्ति, तथात्रापीतेि पृथगुक्तम् इति केचित् । न प्रथमात्स्रौ । ५ । १० ।। प्रतिषेधार्थमिदं सूत्रम् । अत्र वक्रजातौ पादस्य प्रथमादक्षरादूर्धर्व सगण-(॥s) नगणौ (।) न कर्तव्यौ द्वितीयचतुर्थयो रश्च । ५ । ११ ।। द्वितीयचतुर्थयोश्च पादयोः प्रथमादूर्व रेफो (ऽ।ऽ) न कर्तव्य इत्युपदेशः । वान्यत् । ५ । १२ ।। अॅन्येषां षण्णां गणानां भध्ये यत्किंचित् गणान्तरं प्रथमान्तरं कर्तव्यम् । यै चतुर्थात् । ५ । १३ ।। 'य' इति लुप्तविभक्तिको निर्देशः । पादस्य चतुर्थादक्षरादूध्र्व यगणः (ऽऽ) प्रयो त्क्तव्यः । सर्वेषामुदाहरणान ल० ० अन्यैरप्युक्तम् नै(१)वधारा(४)म्बुसंसि-क्त- व(१)सुधाग(४)न्धिनिःश्वा-सम् । गु० ऽ - किं(१)चिदुन्न(४)तघोणा-ग्रं भगणः ऽ - काव्यमाला । यगणः S • । • । - 1• ऽ• ऽ- गु ल० 1। नी(१)लोत्पल(४)वनेष्व-द्य ल० ऽ • ऽ • ऽ - 1. ऽ• ऽ - ऽ । -- ल० तगणः S • ल० S • ॥ । - - । - - ऽ • ऽ • ऽ - म(१)ही काम(४)यते व-क्रम् ॥

  • S•

ऽ- ऽ • 5• ऽ - 1० च(१)रन्त्यश्वा(४)रुसंरा-वाः । - ऽ• ऽ- ऽऽ यगणः ऽ ऽ • ऽ-- गु० ऽ रा(१)माः कौशे(२)यसंवी -ताः प्र(१)मृत्यन्ती-व(४)काद-म्बाः ।। १. ‘रेफोऽपि' इति क. का.मु. पुस्तके. २. कलिकातामुद्रिते तु ‘सगण(॥s), नगणा भ्या(॥)मन्यन्मगणा(ऽऽऽ)दित्रिकषङ्कमध्ये यत्किंचित्रिकान्तरं वा कर्तव्यम् ॥’ ३. यश्ध तुर्थात्-इत्येव वैदिकपाठः । ‘अब्धेर्योऽनुष्टभि ख्यातम्’ इति प्रा० पि० सू० २॥३३२. ४. पि० सू० ५॥१० सूत्रस्योदाहरणम्. ५. पि० सू० ५॥१३ इत्यस्योदाहरणम् । श्लोकोऽयं शवरस्वामेिना मीमांसाभाष्ये (१॥१॥२४) उदाहृतः । तत्र “:चरन्तः“नील कौशेय“प्रणश्यन्तीव•’ इति पाठः । ५ अध्यायः ] गु० दु(१)र्भाषिते(४)ऽपि सौभा-यं प्रा(१)यः प्रकु(४)रुते प्री-तिः । मा(१)तुर्मनो(४)हरन्ये -व गु० ल० तगणः 3 । ल० नि(१)ल्यं नीति(४)निषण्ण-स्य पंथ्या युजो ज् । ५ । १४ चतुर्थात्’ (पि० सू० ५॥१३) इति वर्तते । अत्र वक्रे युजः (२,४) पादस्य चतुर्थाः दक्षरादूध्र्व जगणः (ऽ) प्रयुज्यते, तद्वत्रं ‘पथ्या' नाम । 'य' (ऽऽ) स्यापवादः । अत्रो गु० यगणः ल० यगण यगणः जगणः गु० गु० दौ(१)ललियो(४)क्तिभिर्वा-लाः । गु० भगण स्व(१)प्रभुत्वा(४)भिमानि-नी गु० ऽ • ऽ न(१)हि पथ्या(४)शिनः का-ये जा(१)यन्ते व्या(४)धिवेद नाः । ५ । १५ उक्तलक्षणाद्विपरीता 'पथ्या' भवतीलेयकीयं मतम्.'अयुक्पादे चतुर्थादक्षरात् परतो जकार. कर्तव्यः, युक्पादे य एवावतिष्ठते । अत्रोदाहरणम्-- गु० रा(१)ज्ञो राष्ट्र(४)न सीद-ति । ल० भ(१)र्तुराज्ञा(४)नुवर्ति-नी या(१)स्त्री स्यात्सा(४) गृहे ल-क्ष्मीः । यग ल० यगणः गु० गु० ७५९ वि(१)परीता(४)परिल्या-ज्या । १. पि० सू० ५॥११ इत्यस्योदाहरणम्. 'दुर्भाविते' इति लि. पुस्तके । २. ‘युजोश्च तुर्थतो जेन पथ्यावत्रं प्रकीर्तितम्’ इति प्रा० पि० सू० २॥३३४ . ‘पध्यायुजो जः इति लि. पुस्तके. ३. ‘ओोजयोर्जेन वारिधेस्तदेव विपरीतादि’ इति छन्दः सुभे. ४. कलिकातामुद्रिते त–“उक्तलक्षणाद्विपरीतलक्षणा एकीयमते ‘पथ्या' भवति । यथा चपलायुजो न् । ५ । १६ ।। अयुक् (१,३) पादस्य यदा चतुर्थादक्षरादूध्र्व नकारो (॥) भवति युक-(२,४) पादे य (ऽऽ) एवावतिष्ठते, तदा ‘चपला' नाम सानुष्टुब्र । तत्रोदाहरणम् गु० यगणः . क्षी(१)यमाणा(४)प्रदश-ना गु० गु० जगणः नगणः गु० काव्यमाला । नगणः भगणः जनगणः सै(१)तवेन(४)पथार्ण(७)वं जगणः गु० गु० क(१)न्यका वा(४)क्यचप-ला ल(१)भते धू(४)र्तसौभा-ग्यम् ॥ विपुंला युग्लः सप्तमः । ५ । १७ ।। अधिकारोऽयम् । ‘य चतुर्थात्’ (पि० सू० ५॥१३) इत्यनेन सर्वत्र यकारे (ऽऽ) कृते यदा युक् (२,४) पादे सप्तमो वर्णो लघुर्भवति, तदा ‘विपुला' नाम सानुष्टुब् ॥ ननु पथ्यालक्षणेऽन्तर्भभूतत्वात् पुनरुक्तमेतत् । नैवम्, विपुलावर्गस्येदानीमारभ्यमाण त्वात्तद्विनानुपपत्तेः । युक् (२,४) पादे सप्तमेन लघुनावश्यमेव भवितव्यम् । प्रथमतृ तीययोश्चैतावता –‘सैर्वतः सैतवस्य’ (पि० सू० यकारस्यापवादः । तथा च वक्षयात ५॥१८) इत्यादिना । पथ्यायां तु यकार (ऽऽ) एवावतिष्ठते । सँर्वतः सैतवस्य । ५ । १८ ।। सैतवस्याचार्यस्य मतेन युक् (२,४)पादे अयुक् (१,३) पादे च सप्तमो लकार () एव कर्तव्यः । अत्रोदाहरणम्-- गु० गु० गु० ल० वगन्गः व(१)क्रनिर्मा(४)सनासा-ग्रा । गण ल० यगणः भगणः यमाण मगणः गु० जमणः ती(१)णों दश(४)रथात्म(७)जः । ३० गु० र(१)क्षः क्षय(४)र्करीं पु(७)नः प्र(१)तिज्ञां खे(४)न बाहु(७)ना ।। भ्रौ न्तौ च । ५ । १९ ।। सर्वतः सैतवस्य’ (पि० सू० ५॥१८) इति निवृत्तम् । ‘चपलायुजो न्’ (पि० मृ ५॥१६) इत्येतस्साद्युग्ग्रहणमनुवर्तते । ‘विपुला युग्लः सप्तमः’ (पि० सू० ५।१७) इति १. चवपलावक्रमयुजोर्नकारश्धत्पयोराशेः’ इति छन्दःकौस्तुभे. २. ‘यस्यां तसप्तमो युग्मे सा युग्मविपुला’ इति छन्द:कौस्तुभे युग्मविपुलेति नामान्तरम्. ३. लिखित पुतके सूत्रमत्रैतन्नास्ति. ४. ‘सैतवस्याखिलेष्वपि' इति छन्दः:कौस्तुभे. ५ अध्यायः ] सर्वमनुवर्तनीयम् । अयुकू (१,३) पादे यदा चतुर्थादरात्परतो यकारं (ऽ) बाधित्वा भकार (ऽ॥) रेफ (ऽऽ) नकार (॥) तकारा (ऽऽ) विकल्पेन भवन्ति, तदासौ ‘विपुला' नाम । तत्र भकारेण विपुलोदाहरणम् ० गु० इ(१)यं सखे(४)चन्द्रमु(७)खी स्मि(१)तज्योत्न्ना(४)च मानि(७)नी । ल० गु० रगणः रगणः ० ० यगणः व(१)टे वटे(४)वैश्रव(७)णैः इ(१)न्दीवरा(४)क्षी हृद(७)यं द(१)न्दहीति(४)तथापि(७)मे ॥ अयुजः’ (पि० सू० ५॥१६) इति जातिपक्षे द्वयोरपि पादयोर्मरणम् । व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा । तथा च महाकवीनां प्रयोगा भगणः भगण भगणः रगणः छन्दःशास्रम् । यगणः प(१)र्वते प(४)वैते रा(७)मैः रगणः गु० मगणः गु० भगणः गु० य(१)स्य प्रसा(४)दादुव(७)नं दे(१)वः स ज(४)यति श्री(७)मान् ल० ३० गु० गु० उ(१)पस्थितं(४)प्राञ्जलि(७)ना गु० गु० नगणः जगणः गु० यगणः ल० च(१)त्वरे च(४)न्वरे शि(७)वैः । मगणः गु० जगणः स(१)र्वत्र म(४)धुसूद(७)नैः ॥ (अन्निपु० ३०५।१४) जगणः जगणः तगणः जगणः ऽ• S गु० यगणः गु० जगणः द(१)ण्डधारो(४)महाम(७)तिः । गु० जण जगणः शा(१)श्वते प(४)थि तिष्ट(७)ति । व्ठ० गु० वि(१)नीतेन(४)गरुत्म(७)ता । १. ‘भेनाऽधितो भाद्विपुला’ इति छन्द:कौस्तुभे. २. मूले त्वेतद् द्वितीयान्तं दृश्यते, तत्र ‘संस्मरन् भुक्तिमुक्तिभाक् +” (३०५॥१५) इत्युत्तरेण सम्बन्धः । ३. ‘दण्ड धारी महीपतिः’ इति क. पुस्तके गु० ऽ - ऽ । ऽ - ऽ • । • । - ऽ ना(१)रायणं(४)स्तौमि स(७)दा ७ - रगणः ऽ - ऽ- -ऽ- इदानीं रेफ(ऽऽ)विपुलोदाहरणम् रगणः शु० ळ० भगणः जगणः गु० -- --- --- --- --- ---- ऽ • ॥ • ऽ - ऽ १ - ल(१)क्ष्मीपतिं(४)लोकना(७)थं र१)थाङ्गध(४)रमैच्यु(७)तम् । जगणः जगणः गु० ० ऽ • । • ऽ - ऽ - य(१)हेश्वरं(४)शापा(७)णिं व्यक्तिपक्षे प्रथमे पादे ल० । - काव्यमाला । ऽ- १० ऽ - म(१)हाकविं(४)कालेिदा(७)खं ऽ - ऽ • ऽ • ऽ = । • ऽ • ऽ - ! • ऽ • ॥ • यष्मः य(१)ज्ज्ञाने वि(४)वमाभा(७)दि तृतीये पादे ऽ ऽ ० यगणः - ० लं० का(१)मिनीभिः(४)सह प्री(७)तिः ऽ • ऽ - ऽ• । • ऽ - । • ! • ऽ - ऽ ऽ - ऽ • ऽ • 1 - 1. ऽ • । - ऽ । - • १० ऽ • । - ॥ • ऽ• । - भ(१)कानां भ(४)यनाश(७)नम् । प्र(१)णमामि(४)त्रयीत(७)नुम् ॥ । द्र० य(१)दि न स्या(४)द्वारिवी(७)चेि इदानीं नैकार(।)विपुलोदाहरणम् ऽ• ॥• । - य(१)स्या विभा(४)ति विपु(७)ला गु० जगणः S - व(१)न्दे वाग्दे(४)वतां गु(७)रुम् । ।• ऽ • ॥ - ऽ जगणः ऽ - । • ऽ • । - ऽ । • ऽ • ॥ - जगणः द(१)र्पणे प्र(४)तिबिम्ब(७)वत् ॥ । • ऽ • । - ऽ गु० क(१)सै नाम(४)न रोच(७)ते । जगणः - ऽ• । - गु० ऽ च(१)ञ्चलं ह(४)तजीवि(७)तम् ॥ म(१)न्मथस्था(४)नपिण्डि(७)का । १. ‘इत्थमन्या रश्चतुर्थात्’ इति छ. कौ०. २. 'ईश्वरम्’ इति क. पुस्तके. ३. ‘नोऽम्बु श्चन्नविपुला' इति छन्दःकौस्तुभकार ५ अध्यायः ] या(१)चतुःष(४)ष्टित्वंतु(७)रा तथैव भारवेि ल० तथा च व्यक्तिपक्ष कालेिदासः यु(१)युत्सुने(४)व कव(७)चं ल० नगणः मगणः छन्दःशास्त्रम् । ल० जगणा नगणः त(१)पखिनो(४)हि वस(७)ने गु० नगणः गु० यगणः अॅ(१)नैकृष्ट(४)स्य विष(७)यैर् गु० नुगुण गु० त(१)स्य धर्म(४)रतेरा(७)सीद् गु० ० तै(१)व मन्त्र(४)कृतो म(७)न्त्रैर् प्र(१)ल्यादिश्य(४)न्त इव(७)मे मा(१)त्री स्याद्व(८)पवन्छ७)भा । ल० कि(१)मामुक्त(४) मिदं त्व७ )या ! । गु० गु० न के(१)वलाजि(४ नवल्क(७)ले । (कि० १३।१५) न्यः गु० वि(१)द्यानां पा(४)रश्व(७)नः । जन्म: गु० नगणः (१)द्धत्वं ज(४)रसा वि(७)ना । (र० वं० २।२३) -- ना दू(१)रात्संश(४)मितारि(७)भिः । (१)ष्टलक्ष्य(४)भेदःश(७)राः । (र० वं० १॥६१) १. ‘चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः' वात्स्यायनसूत्रे ( १।३।१६ द्रष्टव्याः । २. नकारविपुलोदाहरणानि । ३. ‘वसते’ इति मूलै । ८० इदानीं तकार (ऽऽ)विपुलोदाहरणम् जातिपक्षे गु० गु० मगणः व(१)न्दे देवं(४)सोमेश्व(७)रं गु० • S ख(१)द्वाङ्गध(४)रं चन्द्र(७)मः व्यक्तिपक्षे तगणः गु० - जगणः गण तगणः रगणः ऽ • S • काव्यमाला । गु० यगणः . यगणः । - तगणः दि(१)वा दीपा(४)इवाभा(७)न्ति तथान्येषामपि प्रयोगाः-- मगणः गु० लो(१)कवत्प्र(४)तिपत्त(७)व्यो ल० गु० ल० ऽ मगणः व(१)न्दे कविं(४)श्रीभार(७)वेि लो(१)कसंत(४)मसच्छि(७)दम् । स(१)ीतिरि(४)क्त लाव(७)ण्यं ज(१)टामुकु(४)टमण्डि(७)तम् । ल० गु० गु० ऽ शि(१)खामणि(४)विभूषि(७)तम् ॥ गु० गु० ल० - भगणः ल६० । जगणः गु० जगणः गु० तगणः गु० लो(१)कव्यव(४)हारं प्र(७)ति स(१)दृशौ बा(४)लपण्डि(७)तौ ॥ इदानीं वकाराकृष्टं मैकार (ऽ) विपुलोदाहरणम् जगणः 3यु० य(१)स्याग्रे क(४)वयोऽप(७)रे ॥ गु० लौ(१)किकोऽर्थः(४)परीक्ष(७)झैः । गु० गु० बि(१)भ्रती चा(४)रुविभ्र(७)मा । जगणः गु० स्री(१)लोकस्(४)ष्टिस्त्वन्यै(७)व निः(१)सामान्य(४)स्य वेध(७)सः ॥ १. ‘शंकरं चन्द्ररेखाशिवाननम्’ इति लि. पुस्तके । २. एते विपुलामेदाश्छन्दःकौ स्तुभादौ नोपलभ्यन्ते । ५ अध्यायः ] व्यक्तिपक्षे श्रीकालिदासः--- गु० म(१)नोभिरा(४)माः श्रृण्व(७)न्तौ ल० ष(१)ङ्गसंवा(४)दिनीः के(७)का गु० अ(१)थ प्रदो(४)षे दोष(७)ज्ञः ल० मणः ० तगणः अ(१)दूरव(४)र्तिनीं सि(७)द्धिं ऽ - छन्दःशास्त्रम् । १ - ऽ • सू(१)नुः सूनृ(४)तवाक्ख(७)ष्ट-(ि१)सस(४)र्जितश्रि(७)यम् । (र० वं० १९३) ऽ • ऽ ऽ • । • S - - । • ऽ ऽ - उ(१)पस्थिते(४)यं कल्या(७)णी ना(१)न्नि कीर्ति(४)त एव(७)यत् । ( र० वं० १८७) थाणः गु० गु० ऽ • S • ऽ - गु० ल० ऽ र(१)थनेमि(४)खनोन्मु(७)खैः । द्वि(१)धा भिन्नाः(४)शिखण्डि(७)भिः ॥ (र० वं० १॥३९) मगणः सं(१)वेशाय(४)विशांप(७)तिम् । गु० ऽ ० श्ला(१)घ्यस्त्यागो(४)ऽपि वैदे(७)ह्याः प(१)त्युः प्राग्वं(४)शवासि(७)नः । रा(१)जन्विग(४)णयात्म(७)नः ! जगणः गु० अ(१)नन्यजा(४)नेस्तस्या(७)सीत् सै(१)व जाया(४)हिरण्म(७)यी ॥ ( र० वं० १५|६१ ) १. 'अनन्यजानेयेस्यासीत्’ इतेि लि. पुस्तके । ‘अनन्यजानेः सेवासीद् यस्माबाया ' इति मुद्रिते रघुवंशे । जि(१)ते न ल(४)भते ल(७)क्ष्मीं - • ऽ• ऽ - ! • । • ऽ - - ऽ • ऽ• ऽ - झ(१)चित्काले(४)प्रसर(७)ता - ऽ- 1-ऽ - शै(१)अविध्द४)सिनि का(७)ये का(१)चिन्ता म(४)रणे र(७)णे? ॥ (पर० स्मृ० ३॥३८) संकीर्णाश्च विपुलाप्रकार दृश्यन्ते । तथा च भामहेनोक्तम् - - । - ऽ ऽ० - । -

  • .

२. त-स्याः क-टा-क्ष-वि-क्षे-पैः ३. ४. ऽ ऽ ५. ६. [ ०. मृ(१)तेनापि(४)सुराङ्ग(७)नाः । ऽ - S • ऽ • - झु(१)नेव सा(४)रङ्गकु()लं त्व(१)या भिजं(४)द्विषां ब()लम् ॥ (का० लं० २॥५४ ) इत्यादवो विपुलाविकल्पाः संकीर्णाश्च कोटिशैः काव्येषु दृश्यन्ते । सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुभेवतीत्याघ्राय ॥ अतः परं विषमकृत्तन्याह प्रतिपादं चतुर्वेद्धया पर्दचतुरूध्र्वम् । ५ । २० ।। चतुर्णामक्षराणां वृद्धिश्चतुर्वेद्धिः । अनुष्टुभः पादादूर्व प्रतिपादं चतुरक्षरवृद्या यद्वत्तं निष्पद्यते, तत् ‘पदचतुरूध्वै' नाम ! तत्रोदाहरणम्-- । • ऽ 1 - । • ऽ• ॥ - मगमः ऽ क(१)चिदाप(४)ल्य निन्न(७)ता । ८. ९.. १०.. ११. १२ क-म्पि-त-त-जु-कु-टि-लै--ति-दी-धैः । १. ‘वकारेण’ इति लि. पुस्तके । एते विपुलाभेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते । २. ‘क्षणध्वंसिनि कायेऽसिन्’ इति मूले पाठः । ३. विषमसमाड्योर्मेदैराविरभूवञ्चनुष्टुभि श्रेकाः । षोडशलक्षाण्यष्टात्रिंशत्साहस्रसागरशतानि ॥’ (वृ० म० को० ५॥१) ४. ‘आदः पादोऽष्टभिर्वणैस्ततोऽन्ये चतुरक्षरैः क्रमादृद्धाः । पादा यस्य द्वितीयाद्याः षट्पञ्चाशद्वर्णायत्र तदिह विबुधजनैरुक्तं पदचतुरूध्र्वनाम वृत्तम्।।' इति छन्दःकौस्तुभे। ५ अध्यायः ] १. २ . ३. १. ५. ६ . ७. ८. ९.. १०.. ११.. १२. १३.१४.१५ १ ६. त-क्ष-क-द-ष्ट इ-वे-न्द्रि-य-शू-न्यः क्ष-त-चै-त-न्यः १. २. ३. १. २. ३. ४. ५. ६. ७. प-द-च-तु-रू-ध्र्वं न च-ल-ति पु-रु– षः प-त-ति स-ह-सै-व ॥ अत्र गुरुलघुविभागो नेष्यते ॥ गावन्त ऑपीडः । ५ ॥ २१ ॥ गकारौ (ऽऽ) द्वावन्ते चेद्भवतश्चतुर्णामपि पादानां तत् पदचतुरूध्र्च ‘आपीडसंज्ञकं भवति । अन्ते गुरुद्वयग्रहणादत्र शेषाणां लघुत्वमभ्यनज्ञातं सत्रकारेणेति मन्यामहे । ४. ५. 1 - 1- । - 1 - ॥ - - S - ऽ कु-सु-मि-त-स-ह-का-रे १. २. ३. ४. ५. ६. १. २. छन्दःशास्त्रम् । ६. ७. ८ . ९.. १०.. ११.१२.१३.११.१५.१ ६.१ ७.१०८.१९.२०. । - । - 1 - 1 - 1 - 1 - 1 - 1 - 1 - 1 - S - ऽ !-- । - 1- । - - ह-त-हि-म-म-हि-म-शु-चि-श-शा- । १. २. ३. ४. ५. ६. ७ . ८. ९.. १०.११.१२.१ ३. ४.१५.. १६. ऽ - ऽ । -- * - । - । - । - । - । - । - 1- ॥ १. २. ३. ४. ५. ८. १. १ - 1 ७ . वि-क-सि-त-क-म-ल-स-र-सि म-घु-स-म-ये–ऽस्मिन् २. ७ - ऽ ८. ३. १. ५. ६. ७ . ८. . १०. . ११.. १२.१३.११४.१५.१ ६.१ ७.१०८.१९.२०. चेि-तै म-म र—म-य-ति ९.. १०.. ११.. १२. - । - । - । - ॥ प्र-व-स-सि-प-थि-क-ह-त-क ! यू-दि भ-व-ति त--वि-प-तिः ॥ गावादौ चेत्त्यापीडः ॥ ५ ॥ २२ ॥ गकारौ (ऽऽ) द्वावादौ चेद्भवतश्चतुर्णामपि पादानां, तदा तत् पदचतुरूध्र्व ‘प्रल्यापीड’- संज्ञ भवति । अत्रापि पूर्ववच्छेषाणां लघुत्वमेव । तत्रोदाहरणम्-- ६. ७. ८. । - 1- 1 - । ३. ४. ५. ६. ॥ - । - 1 - - ऽ- ७ . ८. १ - १ - । - । - । ऽ ८३ ९.. १०.. ११.१२. । - । - ॥ - ॥- । - 1 - । - ) - ॥ - ।। का-न्तं व-न-मि-द-मु-प-गि-रि-न-दि । । - । - 1 - ऽ- ऽ ३. ‘अापीड इदमेवान्त्यौ वर्णे चेद्रौ' इति छन्दःकौस्तुभ । २. ‘आपीडः सर्वल ोक्तः पूर्वपादान्तगद्वयः’ (ग० पु० पू० खं० २११॥२) ३. अयं भदश्छन्दःकौस्तुभ गृत्तरत्राकरादिषु नोपलभ्यते । मन्दारमरन्दे त्वस्ति । ५ अध्यायः ] छन्दःशास्रम् । विपर्यासे ‘मञ्जरी' । प्रथमस्य तृतीयेन विपर्यासे िलवली' । प्रथमस्य चतुर्थेन विपर्यासे अमृतधारा' ॥ तत्र मडयुदाहरणम्-- १. २. ३. ४. ५. ६. ७ . ८. ५. १०.१ १.१२. ज-न-य-ति म-ह-तीं प्री-तिं हृ-द-ये १. २. ६. ४. ५. ६. ७. ८. का-मि-नां चू-त-म-ञ्ज-रा । १. २. ६ . ४. ५. ६. * . ८. ९. १०.११. १ २. १ ३.१ ४.१५. १ ६ . मि-ल-द-लि-च-क्र-च-चु-प-रि-चु-म्वि-त-के-स-रा . १. २. ३. ४. ५. ६. ७ . ८. ९.१०.१ १.१२.१ ३.१ ४.१ ५.१ ६.१ ७.१ ८. १९.२०. को-म-ल-म-ल-य-वा-त-प-रि-न-र्ति-त-त-रु-शि-र-सि स्थि-ता ।। लवल्युदाहरणम् १. २. ३. ४. ५. ६. ७ . ८.. ९. १०.. ११.१२. १ ३.१ ४. १५.१ ६. वि-र-ह-वि-धु-र-हू—ण-का--ना-क-पो-लो-प-मं १. २. ३. ४. ५. ६. ७ . ८. ९.. १०. . १ १. १२. पै—रि-ण-ति-ध-रं पी-त-पा-ण्डु-च्छ-वि । १. २. ३. ४. ५. ६ . ७. ८. ल-व-ली-फ-लं नि-दा-घे १.२. ३. ४. ५ . ६. ७. ८. ९.१०.१ १. १२.१३.१ ४. १५. १ ६. १ ७. १०८. १९.२० . भै-व-ति ज-ग-ति हि-म-क-र-शी-त-ल-म-ति-खा-दू-ष्ण-ह-रम् ।। अमृतधारोदाहरणम् १. २. ३. ४. ५. ६ . ७. ८. ९.. १०.१ १.१२.१ ३.१ ४.१५. १ ६.१ ७.१८. १९.. २०.. य-दि वा-ञ्छ-सि क-र्ण-र-सा-य-नं स-त-त-म-मृ-त-धा-रा-भिः १. २. ३. १. २. ६. १. य-दि ह्य-दि वा प-र-मा-न-न्द-र-सम् । ४. २. ४. ५. ३. ६ . ७. ८. ५. ६. ७. चे-तः ! श-गुणु ध-र-पर्णी-ध-र-वा-णी-म-मृ-त-म-यीं ८. ४. ५. ६ . ७. .. १०.१ १ १२. ८. ९.. १०, १ १. १२.१ ३. १ ४.१ ५.१ ६. त-त्का-व्य-गु-ण-भू-ष-गणम् ।। केचिदार्पीडादिष्वपि पादविपर्यासे सति मञ्जर्यादिनामानीच्छन्ति । इति पदचतुरूध्वाधिकारः । १. ‘आपीडस्यादिमस्तुर्यस्तुरीयश्वतृतीयकः । तृतीयोऽपि द्वितीयोऽड्ििद्वतीयः प्रथमो यदि । उक्ता साऽमृतधारेति मञ्जरीत्यपि कैश्चन ॥’ इति मं० म० । २. ‘कपोलावदा नपरिणति आपीतपाण्डुच्छवि' इति लि. पुस्तके. ३. ‘जयति हिमशीतलं खण्डवत्स्वादु तृष्णाहरं सुन्दरम्’ इति लेि. पुस्तके. उद्दतामेकतः स्जौ स्लौ, न्सौ जगौ, भूनौ जूलौ ग्, सजौ सजौ ग । ५ । २५ ।। पाद-' (पि० सू० ५९) इति प्रकृतमनुवर्तते । यत्र प्रथमे पादे सकार (॥s)ज- कार(s)सकार(॥ऽ)ल()कारैर्दशाक्षराणि भवन्ति, िद्वतीये पादे नकार(1)सकार(॥s)- जकार(s)ग(s)कारैर्दशैव, तृतीये पादे भकार(sl)नकार(॥)जकार(ऽ)लकार()- ग(s)कारैरेकादशैव, चतुर्थे पादे सकार(॥ऽ)जकार(ऽ)सकार(॥ऽ)जकार(s)ग(s) - कारैस्रयोदश तदृत्तम् ‘उद्भता' नाम । तत्रादाहरणम्--- मृ-ग-लो-च-ना श-शि-मु-खी च (१).(२).(३).(४).(५).(६).(७).(८).(९).(१०). ऽ रु-चि-र-द-श-ना (१).(२).(३).(४).(५).(६). |- सगणः ! • । • ल० नगणः । • ऽ । – ऽ नि-त-म्बि-नी । (७).(८).(९).(१०). ल० गु० हं-स-ल-लि-त-ग-म-ना ल-ल-ना (१).(२).(३). (४). (५).(६). (७).(८).(९).(१०).(११). जगणः गु० प-रि–णी-य-ते य-दि भ-वे-त्कु-लो-द्र-ता ॥ (१).(२).(३). (४).(५).(६).(७).(८).(९).(१०).(११).(१२).(१३ ). यत्र सूत्रे गकारो(ऽ) लकारो() वा श्रूयते, तत्र तेनैव वृत्तस्य पादः परिसमाप्यते । उद्भताम्’ इति कर्मविभक्तिश्रवणात् पठेदित्यध्याहार्यम् । ‘एकतः’ इति प्रथमं पादं द्विती येन सहाविलम्बेन पठेदित्यर्थः । ‘उपस्थितप्रचुपितं पृथगाद्यम्’ (पेि० सू० ५२८) १. ‘प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्रता ॥’, ‘प्रथमे सजौ यदि सौ च नसजगुरुकाण्यनन्तरे । यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्रता ।' इति प्रा० पि०सू० २३२४, ३२२ एवं च प्राकृतपिङ्गले लक्षणद्वयमुक्तमुद्रतायाः. ५ अध्यायः ] इत्यतः सिंहावलोकितन्यायेन ‘आद्य'प्रहणमनुवर्तनीयम् । तेनाद्यमेव पादमेकतः पठेतं । एकतः' इति ल्यब्लोपे पञ्चमी ॥ तृतीयस्य सौरभकं नौ भ्रगौ ॥ ६५ ॥ २६ ॥ तृतीयस्य’ इति ग्रहणात्तस्या उद्भताया एवान्ये त्रयः पादा गृह्यन्ते । तृतीयपादे तु विशेषः । तृतीये पादे रेफ(ऽऽ)नकार(।)भकार(ऽ।)ग(s)कारैर्दशाक्षराणि भवन्ति तत् ‘सौरभकं’ नाम । तत्रोद्राहरणम् वि-नि-वा-रि-तोऽपि न—य-ने-न त-द-पि कि-मि-हा-ग-तो भ-वान्3-५ (१).(२).(३).(४).(५).(६).(७).(८).(९).(१०). (१).(२).(३).(४).(५).(६).(७).(८). (९).(१०). -- --- --- --- --- --- --- --- ---- ।• ! - ९- 1- ए-त-दे-व त-व सौ-र-भ-कं य-दु-दी-रि-ता-र्थ-म-पि ना-व-बु-ध्य-ते । (१)(२)(३)(४)(५)(६) (७)(८)(९)(१०) (१)(२)(३) (४) (५) (६) (७)(८)(९)(१०)(११)(१२)(१३) लैलितं नौ सौ । ५ । २७ ।। तस्या एव उद्भतायास्तृतीयपादस्थाने यदा नौ(॥.॥)सौ(॥ऽ.॥ऽ) भवतस्तदा ‘ललितं नाम वृत्तम् । तत्रोदाहरणम्

स-त-तं त्रि-यं-व-द-मु-दा- र (१).(२).(३). (४).().(६).(७).(८)-(९)-(१०). गु० म-म-ल- ह्य-द-यं गु-णा-त्त-रैम् । (१).(२).(३).(४).(५).(६)-(७).(८).(९).(१०). १. ‘एकतः पठेदिति-अर्धद्वयमप्येकीकृत्य एकत उच्चारयेत् । द्वितीयपादस्तृतीय पादश्च सन्धिसमासवशादेकीभवतीत्यर्थः । उक्तं च जयदेवेन–‘तरसोदिता सजसले ध्वित्यादि । तत्र च तरसोदिता वेगेनोच्चारिता-अर्धान्ते विराममन्तरेणार्धद्वयमेकीकृल. पठितेत्यर्थः-इति वृत्तरत्नाकरपञ्चिका (५॥६)। २ . ‘त्रयमुद्भतासदृशमेव पदमिह तृतीयमन्यथा । जायते रनभगैथितं कथयन्ति सैौरभक्कमेब्रदीदृशम् ॥’ इति प्रा० पि० सू० २॥३२७. । ‘अन्ये सौरलकसूचिरे ।' इति कृष्णीये ! ३. ‘नयुः सकारयुगलं. च भवति चरणे तृतीयके । तदुदितमुरुमतिभिर्ललेितं यदि शेषमस्य सकलं यथोङ्गता ।’ इतेि प्रा० पेि० सू० २॥३२९॥ ४ : ‘गुणेोञ्जतं’ इति लेि. पुस्तके . ८८ -- --- सु-ल-लि-त-म-ति-क-म-नी-य-त-तुं (१)(२)(३) (४) (५) (६)(७) (८) (९)(१०)(११)(१२) सगण काव्यमाला । सगणः पु-रु-षं त्य-ज-न्ति न-तु-जा-तु यो-षि-तः । (१)(२)(३) (४)(५) (६) (७) (८) (९)(१०)(११)(१२)(१३) उंपस्थितप्रचुपितं पृथगाद्य म्सौ जुभौ गौ, स्नौ ज्रौ ग, नौ स्, नै न् ज्यौ । ५ । २८ ।। यत्र प्रथमे पादे मकार(ऽऽऽ) सकार(॥s) जकार(s) भकारा(ऽ॥) गकारौ (ऽऽ) च भवतः, द्वितीये पादे सकार(॥s) नकार(॥) जकार(ऽ) रेफा(ऽ।ऽ) गकार(s)श्च, तृतीये नकारौ(॥.॥) सकार(ls)श्च, चतुर्थे त्रयो नकारा( ॥.॥.॥) जकार(s) यकारो(ऽऽ) व, तत् ‘उपस्थितप्रचुपितं’ नाम वृत्तं भवति । तत्रोदाहरणम् न्गणः सगण --- सगण नद्यः --- Vasavi2016 (सम्भाषणम्) ०९:३९, ३ अक्तूबर २०१६ (UTC) इ-य-म-ति-श-य-सु-भ-गा (१)(२)(३) (४) (५) (६) (७) (८) (९) रा-मा का–म-क-रे–णु-का मृ-गा-य-त-ने-त्रा () (३) (३) (४) (५)(६) (७) (८) (९) (१०)(११)(१२)(१३)(१४) नगण --- --- --- - - Vasavi2016 (सम्भाषणम्) ०९:३९, ३ अक्तूबर २०१६ (UTC) भगणः ह्य-द-यं ह--ति प-यो-ध-रा-व-न-म्रा । (१) (२)(३) (४)(५) (६) (७)(८) (९) (१०)(११)(१२)(१३) गु० गु० यणाः ब-हु-वि-ध-नि-धु-व-न-कु-श—ला ल–लि-ता-ङ्गी । (१) (२) (३) (४) (५) (६) (७)(८) (२) (१०)(११)(१२) (१३)(१४)(१५) नननयुतजयं प्रकुपितमिदमुदितमुपस्थितपूर्वम् ।' इति छन्द:कौस्तुभे । कृष्णीये तूद्रतायाः सरलाख्योऽन्योऽपि भेद उपलभ्यते –“उद्रतायाश्चतुर्थोऽङ्धिर्ननन्गैः सरः मतम् !’ इति । ‘उपस्थितप्रकुपितमिति-कृष्णीये । ५ अध्यायः ] पृथगाद्यम्’ इति उद्रतामेकतः पठेत्’ (पि० सू० ५२५) इत्यनुवृत्तिनिरासार्थम् । अत्र तृतीयपादव्यवस्था सैकारस्य विभज्य पाठलिङ्गात् ।। वैर्द्धमानं नैौ स्नैौ न्सौ । ५ । २९ ।। । ‘तृतीयस्य’ (पि० सू० ५॥२६) इत्यनुवर्तते । तस्मिन्नपस्थितप्रचुपेिते तृतीयस्य पा दस्य स्थाने यदा नैकारौ (॥!.॥) सकार(॥s) नकारौ(॥) पुनर्नकार(॥५) सकारौ(s) च भवतस्तदा ‘वद्धेमानं’ नाम वृत्तं भवति । तत्रोदाहरणम् छन्दःशास्त्रम् । बि-म्बो-ष्टी क-ठि-नो-न्न-त-स्त-ना-व-न-ता- (१) (२) (१) (४) (५) (६) (७) (८) (९) (१०)(११)(१२)(१३)(१४) नमण्ः ह-रि—णी-शि-शु-न-य-ना नि-त-म्ब-गु-व । (१) (२) (३) (४) (५) (६) () (८) (९)(१०)(११)(१२)(११) (१)(२)(३) (४)(५) (६) () (८) (९)(१०)(११)(१२) (१३)(१ ४)(१५)(१)( *)(१८) ज-न-य-ति म—म म-न-सि मु-दं म-दि-रा-क्षी ॥ (१) (२)(३) (४) (५)(६) (७) (८) (९)(१०)(११)(१२)५११)(१४)(१५) शुद्धविरादृषभं तज्राः । ५ । ३० ।। तस्मिन्नेव उपस्थितप्रचुपिते यदा तृतीयस्य पादस्य स्थाने तकार(ऽऽl) जकार(ऽी - रेफा(ऽ।ऽ) भवन्ति, तदा ‘शुद्धविराङ्कषभं’ नाम वृत्तं भवति । तत्रोदाहरणम् मगणः सगणः गु० क-न्ये-यं क—न-को-ज्ज्च-ला म—नां-ह-र-दी-प्तिः (१) (२) (३)(४)(५) (६) () (८) (९) (१०)(११)(१२)(११)(१४) १. ‘शङ्कानिरासार्थम्’ इति लि. पुस्तके. २. ‘स्नौ' इति सूत्रस्थपाठदेहे नकारात्स कारं दूरीकृलेल्यर्थः । ३. ‘वर्धमानं तृतीये नौ-' इत्येव वैदिकपाठः । ‘वर्द्धमानं तृतीय चेन्ननसैर्ननसैरिह’ इति छन्दःकौस्तुभे । ४. लिखितपुस्तके सर्वत्रापि. ‘बयौ स्पष्ण नगणौ' इत्यादि । ५. ‘तजरैस्तु शुद्धविराजर्षभम् ’ इति छन्दःकौस्तुभे । सगण तगणः नगण नगणः । • । • ऽ - । • । • । - । • ऽ • । - ऽ • । ' ऽ--ऽ श-शि-नि-मै—ल-व-द-ना वि-शा-ल-ने-त्रा । (१) (२) (३) (४)(५) (६) (७) (८) (९) (१०)(११)(१२)(१३) पी-नो-रु-नि-त-म्ब-शा-लेि-नी (१) (२) (३) (४) (५) (६) (७) (८) (९) नुगण । • सु-ख-य-ति हृ-द-य-म-ति-श-यं त-रु-णा-नाम् ।। (१) (२)(३) (४) (५)(६) (७)(८)(९) (१०)(११)(१२)(१३)(१४)(१५) उपस्थितप्रचुपितादीनामस्मिन्प्रवेशयितुं न शक्यन्ते संज्ञाः, इति नोक्ता । • काव्यमाला । अद्धे । ५ । ३१ ।। पूर्वमुच्चावचानि छन्दांस्युक्तानि । इदानीं नियमेनोच्यन्ते । ‘अ’ इत्यधिकारोऽय माध्यायपरिसमाप्तः । यदित ऊध्र्वमनुक्रमिष्यामः, अर्द्ध एव तद्वेदितव्यम् । उपवित्रकं सौ स्लैौ ग्, भौ भूगौ ग । ५ । ३२ ।। यस्य प्रथमे पादे सकारात्रयः(॥ऽ.॥ऽ.॥ऽ), लकार() गकारौ(s) च क्रमेण, द्वितीये भकारास्रयो(ऽ॥.ऽ॥.ऽ॥) गकारौ(ऽऽ) च भवतः, तत् ‘उपचित्रकं' नाम वृत्तम् । अर्द्धशब्दस्य समप्रविभागवचनत्वाद्वितीयमप्यर्द्ध तादृशमेव । तत्रोदाहरणम् ऽ - भगणः ऽ • ॥ • । • । - । • ऽ - भगणः ऽ • रगणः । • । • उ-प-चि-त्र-क-म-त्र वि-रा-ज-ते (१)(२) (३) (४) (५) (६) (७) (८) (९) (१०)(११) । - । • गु० भगणः ऽ • । • S - 1- ल० | -- ० ऽ ऽ ऽ चू-त-व-नं कु-सु-मै—र्वि-क-स-द्भिः । (१) (२) (३) (४) (५) (६) (७) (८) (९) (१०) (११) १ ‘विषमे यदि सौ सलगा दले भौ युजि भाद्वरुकावुपचित्रम्’ इति प्रा०. पि० सू० २॥३११. । '५ अध्यायः ] ऽ • । • ऽ • 1 • नगणः । • । • ऽ- 1 • । • ऽ- 1• । • ऽ- - ऽ प-र-पु—ष्ट-वि-घु-ष्ट-म-नो-ह-रं (१)(२)(३) (४) (५) (६) (७) (८) (९)(१०)(११) । । । • S • • - ऽ • 1- ! • न-न्म-थ-के-लि-नि-के-त-न-ने-तत् ॥ (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) द्रुतमध्या भाँ भूगौ गू, न्जैौ ज्यौ । ५ । ३३ ।। यस्य प्रथमे पादे त्रयो भकारा (ऽ॥.ऽ॥.st) गकारौ(s.s) च, द्वितीये नकार (।) - जलकारों (s) जकार (s) यकारौ (ऽऽ) च, तद् ‘दुतमध्या' नाम वृत्तम् । अत्रापि प्रथमद्वितीयाविव तृतीयचतुर्थेौं पादौ । तत्रोदाहरणम् । • ऽऽ • छन्दःशास्रम् । 1 • -- |- । • ऽ • ऽऽ • 1- ऽ • । • य-द्य-पि शी-घ्र-ग-ति--दु-गा-मी (१) (२) (३) (४) (५) (६)(७) (८) (९)(१०)(११) । •- सगप्पा भगणः । • ॥ • ऽ • - - ऽ • । • • ल• 1- गु० । - ऽ- । • गु ऽ ब-हु-ध-न-वा-न-पि दुः-ख-मु-पै-ति । (१)(३)(३)(४) (५) (६)(७) (८) (९)(१०)(११)(१२) गु० 1 • ।-- ऽ- ऽ--ऽ गु० गु० गु० गु० यगण ऽ • ना-ति-श-य-त्व-रि-ता न च मृ-द्वी (१) (२) (१) (४) (५) (६) (७) (८) (९)(१०)(११) ऽ ऽ । • । • - • ऽ • - • ऽ • 1- । • ऽ • ऽ नृ-प-ति-ग-तिः क-थि-ता दु-त-म-ध्या । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२) वेगवती सौ स्गौ, भैौ भूगौ गम् । ५ । ३४ ॥ १. ‘भत्रयमोजगतं गुरुकौ चेत् युजि च नजौ ज्ययुतौ द्रतमध्या' इति छन स्तुभ । २. “विषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात्' इति प्रा० पि० सू० २॥३१३ यस्य प्रथमे पादे त्रयः सकारा (॥ऽ.॥ऽ.liऽ) गकार()चैकः, द्वितीये भकारात्रयो (ऽ॥.s॥.ऽ॥) गकारौ(ऽऽ) च भवतः, तत् ‘वेगवती' नाम वृत्तम् । तत्रोदाहरणम् स्मृगणः त-व मु-ञ्ज न-रा-धि-प! से—नां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०) भगणः गु० गु० -- - -- - -- --------- } • भाण । • वे-ग-व-तीं स-ह-ते स-म-रे–षु । (१) (२)(३) (४) (५) (६)(७) (८)(९)(१०)(११) ऽ ऽ • भगण - तगणः । • ! • ! • मगणः प्र-ल-यो-र्मि-मि-वा-भि-मु-खीं तां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०) 1- ऽ • ऽ • काव्यमाला । ऽ- ऽ • ऽ भगणः ! । • • । • । - 1 • । • S - ऽ ऽ • । • य-त्पा-द-त-ले च-का-स्ति च-क्र (१) (२) (३)(४)(५) (६) (७) (८) (९)(१०) कः स-क-ल-क्षि-ति-भृ-न्नि-व-हे-षु? ॥ (१) (२) (३)(४) (५) (६) (७) (८)(९) (१०)(११, भद्रविराट् त्जौ गौं, म्सौ जगौ ग । ५ । ३५ ॥ यस्य प्रथमे पादे तकार (ऽऽ) जकारौ(s) रेफ(ऽ।ऽ) गकारौ(s) च, द्वितीये मकार (ऽऽऽ) सकार (॥ऽ) जकारा (ऽ) गकारों (ऽऽ) च, तद् वृत्तं ‘भद्रविराट्’ नाम । । • ० !- ऽ • ऽ - गु० ऽ- ऽऽ गु ऽ ऽऽ ह-स्ते वा कु-लि-शं स-रो-रु-हं वा । (१) (२) (३) (४) (५) (६) (७) (८)(९)(१०)(११) १. ‘ओजे तपरौ जरौ गुरुश्चत् म्सौ जुगौ गु भद्रविराङ्भवेदनोजे' इतेि छन्दःकौस्तुमे । ५ अध्यायः ] रा-जा ज-ग-दे-क-व-क्र-व-तीं (१) (२) (३) (४) (५) (६) (७) (८)(९) (१०) । • ॥ • ऽ- स्या-च्छं भ-द्र-वि-राट् स-म-श्रु-ते ऽसौ । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०) (११) अस्यौपच्छन्दसिकान्तःपातित्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ।। केतुंमती सजैौ सूगौ, भरौ न्गौ ग । ५ । ३६ ॥ यस्य प्रथमे पादे सकार (॥s) जकारौ (ऽ) सकार (॥ऽ) गकारौ (ऽ) च, द्वितीये भकार (ऽl) रेभ (ऽls) नकारा (॥) गकारौ (ऽऽ) च, तत् ‘केतुमती’ नाम वृत्तं भवति । तत्रोदाहरणम् • जगणः छन्दःशास्त्रम् । ऽ • •- 1 • सगणः । गु० • ऽ- गु० ऽ ह्य-त-भू-रि-भू-मि-प-ति-चि-ह्यां (१)(२)(३) (४) (५) (६) (७) (८) (९) (१०) - S स-ह-ते न-कोऽ-पि व-सु-धा-यां (१)(२)(३) (४) () (६) (७) (८) (९)(१०) यु-द्ध-स-ह-स्र-ल-ब्ध-ज-य-ल-क्ष्मीम् । (१) (२) (३)(४) (५) (६) (७) (८) (९)(१०)(११) १. अत्र केषाञ्चिद्भद्रविराडादीनामपन्च्छन्दसिकादिभ्यो वेतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिमेदाद्वेदो बोध्यः । अत एव केदारोऽपि औपच्छन्दसिर्क विराड्वृत्तमप्याह स्म—‘वदन्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं केचेि दौपच्छन्दसिकं तथा ॥’ (वृ० र० ४१२) इति माधुर्यरञ्जनी । २. “विषमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाः’ इति छन्द:कौस्तुभे । ५ अध्यायः ] यस्य प्रथमे पादे जकार (ऽ) तकारों (ऽऽ) जकारो (ऽ) गकारौ (ऽऽ) च, द्वितीथे तकारौ (ऽऽ। ऽऽ) जकारो (ऽ) गकारौं (ऽऽ) च, तद् “विपरीताख्यानकी' नाम वृत्तम्। २।३१५ । • ऽ • |- ऽ • ऽ • । - • ऽ • - ऽ- ऽ अ-लं त-वा-ली-क-व-चो-भि-रे-भिः (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) । • --- ----- - -- --- --- जन्माण स्वा-थे प्र-ये ! सा-ध-य का-ये-म-न्यत् । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) • छन्दःशास्रम् । |- s • २ाण ऽ • | - जगणः 1 • तगण • !- शु० गु० - क-थं क-था-क-र्ण-न-कों-तु-कं स्या (१)(२) (३) (४) (५) (६)(७) (८) (९)(१०) (११) - ल ० दा-ख्या-न-की चे-द्वि-प-री-त-वृ-त्तिः ? ।। (१) (२) (३) (४) (५) (६) (७) (८)(९)(१०)(११) एतयोश्च वक्ष्यमाणोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमद्धेसमाधिकारे पाठः । हैरिणयुता सैौ स्लैौ गू, न्भौ भ्रौ । ५ । ३९ ॥ यस्य प्रथमे पादे सकारास्रयो (॥s.॥ऽ.॥s) लकार () गकारं (ऽ) च, द्वितीये नकार (।) भकारौ (ऽ॥) भकार (ऽ॥) रेफैौ (ऽ।ऽ) च, तद् वृत्तं ‘हरिणपुता' नाम । गु० गु० गु ९५ त-व-मु-ज-न-रा-धि-प! वि-द्वि-षां (१)(२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) १. ‘अयुजि प्रथमेन विवर्जितो दुनविलम्बितो हरिणष्ठता' इति प्रा० पि० सू० २ाण । • । • । • ॥- • ! • 1- ऽऽ • । • 1- ऽ • । • ऽ भ-य-वि-व-र्जि-त-के-तु-ल-घी-य-साम् । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२) । • । • नगणः । • । • ऽ- । • नगण नगणः । - । • ॥ • । • र-ण-भू-मि-प-रा-डु-ख-व-त्र्म-नां (१)(२)(३) (४) (५) (६) (७) (८) (९)(१०)(११) सगणः ॥- |- । • । • । • । - ऽ • । • ।- ऽ • । • ।--ऽ • । • ऽ भ-व-तेि शी-घ्र-ग-ति-हे—रि-ण-टु-ता ।। (१)(२) (३) (४) (५) (६) (७) (८)(५)(१०)(११)(१२) अंपरवक्र नौ लौ ग, न्जौ ज्रौ । ५ । ४० ॥ यस्य प्रथमे पादे नकारौ (॥.l॥) रेफ (ऽऽ) लकार () गकारा (S) श्ध, द्वितीये नकार (॥) जकारों (s) जकार (ऽ) रेफौ (ऽ।ऽ) च, तद्वत्तम् ‘अपरवक्र’ नाम । तत्रोदाहरणम् नगणः • • S - । • • 1- • भगणः नगणः काव्यमाला । । • 1- ! • ऽ • सगणः ऽ • स-कृ-द-पि कृ-प—णे-न च-क्षु-षा (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११) ऽऽ • । • रगणः | - भगणः । • । • ऽ- रगणः ल० ॥ • ऽ- ऽ- 1- ऽ • न-र-व-र! प-श्य-ति-य-स्त-वा-न-नम् । (१) (२) (३)(४) (५) (६) (७) (८) (९) (१०)(११)(१२) ल० गु० - गु० 1- !-- s ल० गु० ऽ ऽ न-पु-न-र-प-र-व-क्र-मी-क्ष-ते (१)(२)(३)(४)(५)(६)(७)(८)(९)(१०)(११) रगणः S • । • ऽ १. ‘भयविसर्जितहेतिलघीयसाम्’ इति लि. पुस्तके. २. ‘अयुजि ननरला गुरुः समे यदपरवक्रमिदं नजौ जगै’ इति प्रा० पि० सू० २॥३॥१८ अस्यैव ‘पलुविताग्र'मिति नामान्तरं वृ० म० को० ।। ऽ • । • ऽ- । ऽ । ।-- ऽऽ • । • ऽ- ! • ऽ • । य-द-क-न्तु को-म-ले क-रे वि-भा-तेि (१) (२) () (४) (५) (६) (७) (८)(९)(१०)(११)(१२) । . १ काव्यमाला । । • ऽ * - S • । • ऽ-- । • • • • -- ऽ • • • ऽ- ऽ प्र-श-स्त-म-त्स्य-ला-ञ्छ-नं पै-दे चव य-स्याः । (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(११)(१२)(११) ऽऽ • ऽ • । • ऽ- । • ऽ • |- ऽ • । • ऽ- । • ऽ • । सा य-वा-न्वि-ता भ-चे-द्ध-ना-धि-का च (१) (२) (३) (४) (५) (६) (७) (८) (९)(१०)(१.१)(१२) 1- ऽ • । • गणः ऽ- • ऽ • गण |- • | • ऽ- ७ स-म-स्त-ब-न्धु-पू-जि-ता त्रि-या च प-त्युः ॥ (१) (२) (३) (४) (५) (६) (७) (८) (९) (१०)(११)(१२)(१३) यवान्विता यवमतीत्यर्थः । शिंखैकोनत्रिंदशदेकविंदशदन्ते ग्र । ५ । ४३ ।। यस्य प्रथमे पादे एकोनत्रिंशद् (२९) अक्षराणि, द्वितीये च एकत्रिंशत् (३१), द्वयो रपि (१. २) पादयोरन्ते च प्रत्येकं गुरुः (ऽ), तद्वत्तं ‘शिखा' नाम । ‘अर्धे' (पि० सू० ५॥३१) इत्यधिकाराद्वितीयमप्यधैं तादृशमेव । ‘अन्ते गू’ इति नियमार्धमेतत् । अन्ते एव गुरुर्नान्यत्र । तेन अयुक् (१,३) पादे अष्टाविंशति(२८) रक्षराणि लघूनि, अन्ते गुरु (१) रेकः । युक् (२, ४) पादे त्रिंश(३०)लघवः , अन्ते गुरु (१) श्च । तत्रो अॅभिमतबकुलकुसुमघनपरिमलमिलदलिमुखरितहरिति मधेौ (२९) १. ‘तथा च यस्याः’ इति लि. पु०. २ . ‘शिखैकान्नत्रिंश-दिति वैदिकपाठः । पिङ्ग लसूत्र(४४९)प्राकृतपिङ्गलसूत्र(१।१२६ )बोधितशिखा छन्दस्त्वस्माद्भिन्नमेव । ३.‘अ- भिनव' इति लि. पुस्तके. ५ अध्यायः ] सहचरमलयपवनरयतरलेितसरसिजरजसि शैयतरणिवितते । विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने (२९). ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविश्रमशिखा ॥ अपगतघनवेिशददशदिशि हृतजनदृशि परिणतकणकपिलकलमे (३१). खञ्जा महत्ययुजीति । ५ । ४४ ।। इयमेव शिखा पूर्वोत्ते महति बह्मक्षरे पादे अयुजि (१, ३) सति, पारिशेष्यादितर मिश्च युजि (२, ४) सति ‘खञ्जा' नाम च्छन्दो भवति । अयमर्थः-एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद(२९)क्षरश्च समः पादः । शेषं यथाप्राप्तमेव । (३१) ० प्रविकसदसमकुसुमघनपरिमलसुरभितमरुति शरदि समये । (२९) . शुचिशशिमहसि विवृतसरसेिरुहि मुदितमधुलिहेि विमलितधरणितले (३१). १. ‘मनसेि शयवितते'ति लि. पुस्तके, लिखितोदाहरणपुस्तके च. २. ‘प्राकृतपेिङ्ग लसूत्र(१।१२४)बोधित'खञ्जा छन्दस्त्वस्माद्भिन्नमेव । ‘खजा' इति नामान्तरमस्याः कचित् । शिखाखडे दण्डकभेदौ । अत्र दर्शिते मात्रासमकप्रस्तावातू’-इति वृ० र० श्वका । काव्यमाला । किमपरामिह कमलमुखि! सुखमनुभवात मम हृदयकमलमधुना ॥ (२९) अर्धसमवृत्ताधिकारो निवृत्त इति भट्टहलायुधविरचितायां छन्दोवृत्तौ पञ्चमोऽध्यायः । षष्ठोऽध्याय यतिर्वेिच्छेदः । ६ । १ विच्छिद्यते विभज्यते पदपाठोऽस्मिन्निति विच्छेदो विश्रामस्थानं , स च यतिरित्युच्यते । नन्वत्र शास्र यतिशब्देन व्यवहारादर्शनान्निरर्थकं संज्ञाकरणम्! । नैष दोषः, यतिरित्याः गमादिष्वाचार्यपारम्पर्यागता संज्ञेयं ‘तनुमध्यादिवत् । तस्याः शिष्यव्युत्पत्त्यर्थमर्थकथनम् यतिर्वेिच्छेदः' इति । अस्ति च लोके शास्त्रान्तरेषु च यतिसंज्ञाव्यवहारः । अपि च यति:’ इत्यधिकार आसप्तमाध्यायपरिसमाप्तः समुद्रेन्द्रियरसादिनिर्देशेघूपतिष्ठते । समुद्रा दिशब्दाः साकाङ्कत्वात् ‘यतिः’ इत्यनेनैव संबध्यन्ते । यतिशब्दस्याधिकरणव्युत्पत्त्या समुद्राद्यवच्छिलेष्वक्षरेषु यतिः कर्तव्येत्यर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषद्भवति – ‘यतिः सर्वत्र पादान्ते श्लोकाधे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ कचित् पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातापेकवर्णकौ । पूर्वान्तवत्स्वरः संधौ कचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् नित्यं प्राक्पदसंबन्धाश्चाद्यः प्राक्पदान्तवत् । परेण नित्यसंबन्धाः प्रादयश्च परादिवत् ॥ ‘यतिः सर्वत्र पादान्ते’ इत्यस्योदाहरणम्--“विशुद्धज्ञानदेहाय' (मी. श्लो. वा. ११) इत्यादि । तस्यैव प्रत्युदाहरणम् नमस्तस्मै महादेवा,-य शशाङ्कर्धधारिणे' इत्यादि । १. यतिश्छन्दोऽधिरूढानां शब्दानां या विधारणा ।’ (का. लं. ४२४) इति भामहः । २. ‘पादान्त एव केचिञ्च पादमध्येऽपि केचन । यति वदन्ति तत्रापि विशेषः स्फुटमु च्यते ॥ धातुनामखभिन्नेषु यतिर्भवति नान्यथा । उपसर्गान्ततश्छेदः प्रत्ययादौ तयो कचित् ॥ खरसन्धौ तु सम्प्राप्तसौन्दर्याद्यतिरिच्यते । तु चादयो न प्रयोज्या विच्छेदात्प रतस्तथा ॥ प्रत्ययादौ यतिर्नान्नां षष्ठयामेवेति केचन ।’-इति मन्दारमरन्दे (शे. बि.) ! ६ अध्यायः ] छन्दःशास्त्रम् । १०१ श्लोकार्थे तु विशेषतः' इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । तत्रो दाहरण यथा नमस्यामि सदोद्भदूतमिन्धनीकृतमन्मथम् । ईश्वःख्यं परं ज्योतिरज्ञानतिमिरापहम् । अत्र ‘ईश्वराख्यम्’ इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [ यथा “सुरासुरशिरोरन्नस्फुरत्किरणमञ्जरी- । ञ्जरीकृतपादाब्जद्वन्द्धं वन्दामहे शिवश्यू ।। 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके' तत्र श्रूयमाणविभक्तयन्तं व्यक्तविभक्तिकम् समासान्तभूतविभक्तयन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [ यथा-] यक्षश्चक्रे जनकतनयान्नानपुण्योदकेषु' (मे. सं. १।१) इत्यादि । व्यक्ताव्यक्तविभक्तिके’ इति ‘यतिः सर्वत्र पादान्ते’ इत्यनेन संबध्यते । तत्रोदाहरणम् वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । महाकालं कलाशेषशशिलेखाशिखामणिम् ।।' अपि च । ‘नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे । त्रैलो शम्भवे कचेितु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागों न स्यातामेकव र्णकौ ।’ तत्रोदाहरणम्-- पर्याप्तं तप्तचामी,-करकटकतटे श्लिष्टशीतेतररांशों' इत्यादि । तथा -‘कूजन्कोयष्टिः कोला,–हलमुखरभुव प्रान्तकान्तारदेशाः' इत्यादि । तथा–“हासो हस्ताग्रसंवा, हनमपि तुलित्ना ,–द्रीन्द्रसारद्विषोऽसौ' इत्यादि । तथा–‘वैरिधानां तथोचा,–रितरु चिरऋचां चाननानां चतुर्णाम्’ इत्यादि । तथा–‘खङ्गे पानीयमाहा,–दयतेि च महिषं पक्षपाती पृथकः' इत्यादि । समुद्रादाविति किम् ? । पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा-‘प्रणमत भवबन्धलेशनाशाय नारा,-यणचरणसरोजद्वन्द्वमानन्दहेतुम्’ इत्यादि । पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिदुष्यति । तत्रोदाहरणम् एतस्या ,–ण्डतलममलं गाहते चन्द्रकक्षाम्' इत्यादि । ‘एतस्या रा, -जतेि सुमु गा खमिदं पूर्णचन्द्रप्रकाशम् ।' इत्यादि । तथा–“सुरासुरशिरोनिष्ट,–ष्टचरणारविन्दः शिवः' इत्यादि । पूर्वान्तवत्खरः संधौ इचिदेव परादिवत्' । अस्यार्थः-योऽयं पूर्वपरयोरेकादेशः स्वरसंधौ विधीयते, स कचित्पूर्वस्यान्तवद्भवति कवित्परस्यादिवत् । तथा च पाणिनेः १०२ मरणम्--'अन्तादिवश्व' (पा० सू० ६॥१॥८५) । तत्र पूर्वान्तवद्भावे उदाहरणम् स्यादस्थानो-पगतयमुनासंगमेवाभिरामा' (मे. सं. १।५१ ) । ‘जम्भारातीभकुम्भो,-- द्भवमिव दधतः' इत्यादि । तथा-- काव्यमाला । ‘दिकालाद्यनवच्छिन्ना-नन्तचिन्मात्रमूर्तये । खानुभूत्येकमानाय नमः शान्ताय तेजसे ॥' (नी. श. १) इत्यादि । परादिवद्भावे उदाहरणम् “स्कन्धं विन्ध्याद्रिबुद्धया, निकषति महिष-स्याहितोऽसूनहार्षीतू' इत्यादि । शूलं शूलं तु गाढं प्रहर हर ! हृषीकेश ! केशोऽपि वक्र-श्चक्रेणाकारि किं ते' इत्यादि । तत्र हेि खरस्य -फ्रादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तदादिवद्भवति । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ' इत्यन्तादिवद्भावविधावपि संबध्यते । तेन अस्या वक्रा-ब्जमवजितपू-र्णेन्दुशोभं विभाति’ इत्येवंविधा यतिर्न भवति । यणादेशः परादिवत्' इत्यस्योदाहरणम् विततघनतुषारक्षोदशुभ्रांशुपूर्वा खविरलपदमालां श्यामलामुलिखन्तः' इत्यादि । ‘नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत्' । तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । ‘खादु खच्छं च हिमसलिलं प्रीतये कस्य न स्यात्' ? इत्यादि । नित्यं प्राक्पदसंबन्धा इति किम्? । अन्येषां पूर्वपदान्तवद्भावो मा भूत्। तद्यथ ‘मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृल्याः’ (मे. सं. १॥३८) तथा—‘इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे' (मे. सं . १॥ ५) इत्यादि । परेण नित्यसंबन्धाः प्रादयश्च परादिवत्’ । तेभ्यः परा यतिर्न भवतीत्यर्थः । तत्रो ‘दुःखं मे प्र-क्षिपति हृदये दुःसहस्त्वद्वियोगः’ इत्यादि । परेण नित्यसंवन्धा इति किम्? । कर्मप्रवचनीयेभ्यः परापि यतिर्यथा स्यात् इति, 'प्रियं प्रतिस्फुरत्पादे मन्दायन्ते नखत्विषः ।’ श्रेयांसि बहुविन्नानि भवन्ति महतामपि' इत्यादि । अयं तु चादीनां प्रादीनां चैकाक्षरत्वेनैकाक्षराणामेव पादान्ते यतावन्तादिवद्भाव इष्यते, न त्वनेकाक्षराणां पदमध्ये यतौ । तत्र हेि पदमध्येऽपि चामीकरादिष्विव यतेरभ्य नुज्ञातत्वात् । तत्र चादीनामुदाहरणम्-- प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्’ (मे. सं. २॥२८) इति । ६ अध्यायः ] छन्दःशास्रम् । प्रादीनामुदाहरणम्-- “द्वारारूढप्रमोदं हसितमिव परिस्पष्टमासा सखीभिः’ इत्यादि । न पर्यन्तोऽस्ति घृत्तानां प्रैस्तारगणनाविधौ । पूर्वाचार्यकृतैभिख्याचेिहं किंचिदिहोच्यते (उक्थायाम्) एकाक्षरायाम् श्रीच्छन्दः (१॥१)-श्री सा । जं गो । प्रा० पिं० सू० २॥१ ॥ अत्युक्थायाम्) यक्षरायाम् कामच्छन्दः (२॥१)-दीहा वीहा । कामो रामो ॥ प्रा० पिं० सू० २॥४ ॥ (‘स्री' इति नामान्तरं कामस्य च्छन्द:कौस्तुभादौ ।) महीच्छन्दः (२२)-लगो जहीं । मही कही ॥ प्रा० पिं० सू० २॥८ ।। सारुच्छन्दः (२॥३)-सारु एह । गो चि रेह । प्रा० पिं० सू० २॥ १० ॥ (चारु-वृत्तचन्द्रिकायाम्) मधुच्छन्दः (२४)-लहु जुआ । महु धुआ ॥ प्रा० पिं० सू० २॥६ ।। (मध्यायैम्) व्यक्षरायाम् तालीच्छन्दः (३॥१)-ताली ए जाणीए । गो कण्णो तिब्बण्णो ॥ प्रा० पिं० सू० २॥१२ ।। (‘नारी'-वृ० र०) शशीच्छन्दः (३॥२)-संसी यो जणीयो । फणींदो भणीओ । प्रा० पिं० सू० २।१६ ।। (‘केसा’-वृ० र०) १०३ १. ‘परिस्पष्टमाशासखीभिः’ इति क. मु. पुस्तके । २. प्रस्तारगणना त्दष्टमाध्याये प्रपञ्चयिष्यते । अत्र तु श्रीमता भगवता पिङ्गलाचार्येण गायत्र्याद्युत्कृतिपर्यन्तच्छन्दोऽनु सारीणि वृत्तानि, दण्डकजातयश्च प्रदर्शिताः, न तूक्थादिच्छन्दःपञ्चकानुसारीणि वृत्तानि । तानि च्छन्दांसि प्राकृतपिङ्गलच्छन्द:कौस्तुभप्रभृतिग्रन्थोपलब्धानि प्रदर्यन्ते । यथा-- ३. ‘पूर्वाचार्यकृतं वृत्तचिहं’ इति क. मु. पुस्तके । ४. ‘प्राकृतेष्वष्टभिर्मादैगकरण’ च शशिप्रभा’ । ‘रमणे' चैव ‘पाञ्चालं’ ‘मृगेन्द्र'चैव ‘मन्द्र ’ ॥ 'कमलं' चैव “स्मंझाश्वै' वृत्ताष्टकमुदीरितम् ॥ १०४ काव्यमाला । प्रियाच्छन्दः (३॥३)-हे पिए लेक्खिए । अक्खरे तिण्णि रे । प्रा० पिं० सू० २॥ १४ ॥ ('मृर्गी' इति छन्द:कौस्तुभादौ ।) रमणाच्छन्दः (३॥४)-सगणो रमणो । सहेिओ कहिओ । प्रा० पिं० सू० २॥१८ ॥ पञ्चालच्छन्दः (३॥५)-तकार जं दिट्ट । पंचाल उकिट्ट । प्रा० पिं० सू० २॥ २० ॥ मृगेन्द्रच्छन्दः (३॥६)-णरेंद ठवेहु । मिएंद करेहु । प्रा० पिं० सू० २॥२२ ।। मन्द्रच्छन्दः (३॥७)-भो जहि सो सहेि । मंदर सुंदर । प्रा० पिं० सू० २॥२४ ॥ कमलच्छन्दः (३॥८)-कमल पभण । सुमुहेि गंगण ॥ प्रा० पेिं० सू० २॥२६ ।। (प्रतिष्ठायाम्) चतुरक्षरायाम् तीणच्छन्दः (४॥१)-चारी हारा इट्टा कारा । वीए कण्णा जाणे तेिण्णा ॥ प्रा० पिं० सू० २॥२८ ॥ त्रीडाच्छन्दः (४२)-यगौ ब्रीडा । वृ० र० ३॥७ समृद्धिच्छन्दः (४॥३)-गौ समृद्धिः । वृ० र० ३॥११ सुमतिच्छन्दः (४॥४)-सुमतेिः स्गौ । वृ० र० ३॥१० लासिनीच्छन्दः (४६)—ज्ग लासिनी । वृ० र० ३॥८ ('नगाणिका’-प्रा० पिं० सू० २॥३२) सुमुखीच्छन्दः (४७)-भ्गौ सुमुखी । वृ० र० ३९ घारीच्छन्दः (४॥११)-वण्ण चारि मुद्धि घारेि । विष्णि हार दो स सार ॥ प्रा० पिं० सू० २।३० ।। ('धारि-वा० भू० ) (सुप्रतिष्ठायाम्) पञ्चाक्षरायाम् संमोहाच्छन्दः (५॥१)-संमोहारूॐ दिट्ठो सो भूअं । ब कण्णा हारा भूअत्तासारा । प्रा० पिं० सू० २॥३४ ॥ (‘पङ्गिः’ इति नामान्तरं संमोहाख्यच्छन्दसः) (‘कन्या'-ग० पु०, वृ० र० । ‘कीर्णा’-वृ० चं०) ६ अध्यायः ] छन्दःशास्रम् । तत्र गायत्रे छन्दसि वृत्तम् तनुमध्यां त्यौ ।। ६ । २ ।। यस्य पादे तकार (ऽऽ) यकारौ (ऽऽ), तत् ‘तनुमध्या' नाम वृत्तम् । तत्रो ध-न्या त्रि-धु नी-चा; क-न्या त-नु-म-ध्या । हारीच्छन्दः (५५)-आईहि अंते हारे सुजुत्त । मज्झेकगंधो हारी अछंदो । प्रा० पिं० सू० २॥३६॥ (हारीतबन्ध' इति नामान्तरं हारीच्छन्दसः) हंसच्छन्द्रः (५॥७)-पिंगलदिट्टो भ द्दइ तिट्टो । कण्णइ दिजो हंस मुशिजो । प्रा० पिं० सू० २।३८ ।। (पङ्गिः’ इति नामान्तरं हंसस्य छन्द:कौस्तुभादौ, छन्दोमञ्जर्या न.) विदग्धकच्छन्दः (५॥११)–‘रो लगौ यदा स्याद्विदग्धकः' । प्रियाच्छन्दः (५॥१२)–‘सलगैः प्रिया’ इत्यधिकं छन्दःकौस्तुभवृत्तरत्नाकरादा बुपलभ्यते, न प्राकृतपिङ्गले । यमकच्छन्दः (५॥३२)-सुपिअगण स्रगुण । प्रा० पिं० सू० २॥४ १. षडक्षरचतुष्पादार्षगायत्रीच्छन्दसः प्रस्तरे क्रियमाणे चतुःषष्टिभेदा जायन्ते तत्र त्रयोदशोऽयं मेदः, प्राकृतपिङ्गले नायं वर्णितः. अत्र त्वेकमेव वृत्तं दर्शितम्, प्राकृतपिङ्गलच्छन्द:कौस्तुभादावु. :धानि वृत्तानि प्रदश्यन्ते । यथा -- शेषाच्छन्दः (६॥१)-‘बाराहा मत्ता जं कण्णा तीआ होतं । हारा बंधी सेसा राआ छंदो' ।। छक्का प्रा० पिं० सू० २॥४२ ॥ (शेषराज’ इत्यपि नामान्तरं रविदासमते, ‘विद्युलेखा’ इति च नामान्तरं वृत्त रत्नाकररादा शेषाख्यच्छन्दसः) । शङ्खनारीच्छन्दः (६॥१०)–‘खडावण्णबद्धो भुअंगापअद्धो । पआ पाअ चारी कही संखणारी ।।' प्रा० पिं० सू० २॥५३ ॥ ('सोमराजी, शङ्खधारी' इति नामान्तरे छन्द:कौस्तुभादौ शङ्कनार्याख्य च्छन्दसः ) । 3 १०५ भन्: १०६ श्रेो—णी-स्त-न-गु-वीं '; उ-वीं-प-ति-भो-ग्या । अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्याम्रायः ।। ( उष्णिहि) यगणः चतुरंसाच्छन्दः (६॥१६)-‘ठउ चउरंसा फणिवइभासा । दिअवरकण्णो फुल रसवण्णी ।’ प्रा० पिं० सू० २।४८ ॥ (शशिवदना, चण्डरसा, चतुर्वण’ इति नामान्तराणि छन्द:कौस्तुभादौ चतुरंसाख्यच्छन्दसः । गारुडे (पू० खं० २०९॥२) तु ‘बालललेिता' इति । वेिजोहाच्छन्दः (६॥१९)–‘अक्खरा जे छआ पाअ पाअ ट्टिआ । मत्त पंच हुणा विणि जोहागणा प्रा० पिं० सू० २॥४६ ॥ (*विमोहा’ इति नामान्तरं वाणीभूषणे, ‘वलुरी' इति छन्द:कौस्तुभादौ वेिजो हाख्यच्छन्दसः ) । अनघच्छन्दः (६॥२५)-‘मो सञ्चदनघः ॥’ अ० वृ० र० तेिलकाच्छन्दः (६२८)-पिअ तेिलु धुअं सगणेण जुअं । छ अ वण्ण पओो कल अट्ट धओ ।।' प्रा० प० सू० २॥४४ ॥ (रविदासमते 'डिला, भद्र' इति नामान्तरे तिलकाच्छन्दसः) । वसुमतीच्छन्दः (६२९)–‘त्सौ चेद्वसुमती’ इत्यधिकं छन्द:कौस्तुभादौ । पन्थानच्छन्दः (६॥३७)-कामावआरेण अद्धेण पाएण । मत्ता दहा सुद्ध मंथाण सो मुद्ध ।।' प्रा० पिं० सू० २॥५१ भालतीच्छन्दः (६॥४६)-‘धअं सरवीअ मणीगुण तीय । दइ लहु अंत स मालइ कंत ।’ प्रा० पिं० सू० २।५५ ॥ ('सुमालतिका’ इति नामान्तरं वाणीभूषणे मालत्याख्यच्छन्दसः ) । दमनकच्छन्दः (६॥६४)-‘दि अवर किअ भणहि सुपि । दमण आ गुणि फणिवइ भणि ।।' प्रा० पिं० सू० २॥५७ ॥ १. ‘इकोऽसवर्णे-' (पा० सू० । १।१२७) इति प्रकृतिभावः । ‘भूयात् पति भोग्या’ इति पाठः. २. ‘अत्र त्वेकमेव वृत्तं दर्शितम्, प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभृ तिग्रन्थोपलब्धानि वृत्तानि प्रदइर्यन्ते यथा ६ अध्यायः ] कुमारलालता उसी म् ।। ६ । ३ ।। यस्य पादे जकार (ऽ) सकारो (॥ऽ) गकार (ऽ) श्ध तदृत्तं 'कुमारललिता' नाम । त्रिभिश्चतुर्भिश्च यन्युपदेशं वर्णयन्ति । तत्रोदाहरणम् (३) (४) य-दी-य,-र-त-भू-मों (३) (४) (४) कु-मा-र,-ल-ाल-ता-सैौ कु-ला-न्य,-ट-ति ना-री ।। अत्र केचिद् द्वाभ्यां(२) पञ्चभि(५) च यतिमिच्छन्ति । तत्रोदाहरणम् जन्गण सगण. इ-दं(२),व-द-न-प-(५) गु० 7 ० इ-ह(२),त्र-ज-ति मु-ग्धे(५) (३) (४) वि-भा-तेि,-ति-ल-का- ङ्कः । जन्म: सतगणः प्रि-ये(२),त-व :-भा-ति(५) । गु० सन्गाणा ० १०७ म-नो(२), भ्र-म-र -तां मे(५) ॥ १. उक्त सप्ताक्षरप्रस्तारस्य त्रिशत्तमो (३०) भेद: “कुमारललिता’ इति प्रसिद्धः । शीर्षाच्छन्दः (७१)—‘सत्ता दीहा जाणेही कण्णा ती गो माणेही । प्रा० प० सू० २॥ ६५ ॥ हंसमालाच्छन्दः (७२०)–‘सरगा हँसमाला ।।' मदलेखाच्छन्दः (७२५)–‘म्सौ गः स्यात् मदलेखा । समानेिकाच्छन्दः (७४३)–‘चारि हार क्रिध्नह ििण गंश्च दिञ्जही । सत्त अक्खरा ठिआ सा समाणिआ पिआ' ॥ प्रा०. पिं० सू० २!५९ ॥ चूडामणिच्छन्दः (७॥५३)-‘चूडामणिस्तभगाः ॥ धुमतीच्छन्दः (७६०) -‘नन्गा मधुमती ।।' करहञ्चीच्छन्दः (७९६)-‘चरण गण विप्प पढम लइ थप्प । जगण तसु अंत मुणइ करहँव ।। प्रा० पिं० सू० २॥६३ ।। १०८ ( अनुष्टभि ) माणवकाक्रीडितकं भूतौ लगौ ॥ ६ । ४ ।। यस्य पादे भकार(ऽ॥)तकारौ (ऽऽ) लकार()गकारौ (s) च, तत् ‘माणवका -- । कीडितकं’ नाम वृत्तम् । तत्रोदाहरणम् तगणः ऽ • |- काव्यमाला । ल० गु० |- ल० गु s माणव-का(४),क्रीडि-त-कं(४) भगणः तगणः ल० गु० यः कुरु -ते(४),वृद्ध-व-याः । ळ० गु हास्यम-सौ(४),याति ज-ने(४) भिक्षुरि-व(४), त्रीच-प-लः । अत्र चतुर्भि(४)श्चतुर्भिश्च यतिरिल्यान्नायः ।। सुवासच्छन्दः (७॥११२)-‘भणउ सुवासउ लहु सुविसेसउ । रचेि चतुमत्तह भगणइ अंतह ।।' प्रा० पिं० सू० २॥६१ १. ‘अत्र तु चत्वार्येव वृत्तानि दर्शितानि, परंतु प्राकृतपिङ्गलच्छन्द:कौस्तुभप्रभृति छन्दोग्रन्थेष्चन्यान्यपि छन्दांस्युपलभ्यन्ते ।' यथा पद्ममालाच्छन्दः (८१९)–‘पद्ममाला च रौ गौ' (छन्द:कौस्तुभादौ ।) मोदच्छन्दः (८५२)–‘स भगा गो यदि मोदः ।’ अ० वृ० र० तुङ्गाच्छन्दः (८६४)-तरलणआणि तुंगो पढमगणसुरंगो । णगणजुअलबद्धो गुरुजुअलपसिद्धो । ।' प्रा० पिं० सू० २॥७३ मृत्युञ्जयच्छन्दः (८६९)-‘तो मोगला मृत्युञ्जयः ।' अ० वृ० र० लताच्छन्दः (८॥७५)-‘रौ यलौ गुरुः स्यालता’ (कचित्) कमलच्छन्दः (८९६) -‘पढम गण विप्पओ विहु तह णरेंदओ । गुरुसहित अंतिणा कमल एम भत्तिणा ।।' प० सू० २॥७५ गजगतिच्छन्दः (८॥१२०) —‘नभलगा गजगतिः’ (छन्दोमञ्जयम् ॥ ) सुविलासाच्छन्दः (८॥१३२)-सुविलासा सरौ ग्लौ हि(छन्द:कौस्तुभाद !) सुचन्द्राभाच्छन्दः (८१४६) -‘सुचन्द्राभा यूरों ग्लौ'(छन्द:कौस्तुभादौ ।) अचवलच्छन्दः (८२५६)–“वसुलमचवलमिति' (कचित् ) २. उक्ताष्टाक्षरत्रस्तारस्य त्र्यधिकशततमोऽयं (१०३) भेदो 'माणवकाक्रीडितवकं इति प्रसिद्धः । ३. ‘माणवकम्’ इति नामान्तरं छन्द:कौस्तुभवृत्तरन्नाकरादौ । । ६ अध्यायः ] चित्रपर्दा भौ गैौ ।। ६ । ५ ।। यस्य पादे भकारौ (ऽ॥.s ॥) गकारौ (s.s) च भवतस्तत् ‘चित्रपदा' नाम वृत्तम् । यस्य मु-खे प्रिय-वा-णी चेतसि ० विद्युन्मा-ला(४),लोलान् भो-गान् मुक्त्वा मु-क्तो(४), यत्र कु-योत् । चित्रप-दापि च लक्ष्मी-स्तं पुरु-षं न ज-द्दा-ति । अत्र पादान्ते यतिः ॥ विद्युन्माला मौ गौ ।। ६ । ६ ।। । यस्य पादे मकारौ ( ऽऽऽ.ऽऽऽ) गकारौ (ऽ.s) च तद् ‘विद्युन्माला' नाम वृत्तम् । सज्जन-ता च । यानोत्प-(४), नि:सा-मा-न्यं गु० ० १०९ १. उक्ताष्टाक्षरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशान्मो (५) भेदश्वित्रपदेति नान्ना प्रसिद्धः । 'वितानम्’ इति नामान्तरं चित्रपदायाः 'वितानमन्यन् ’ पिं० सू० ५८ इति रीत्या । २. उक्ताष्टाक्षरप्रन्वारे सर्वगुर्वात्मक आद्यो भेदो विद्युन्माला' इति नान्ना प्रसिद्धः । ‘विज्जूमाला मत्ता तोला पाए ऋण्णा चारी लोला । एअंरूअं चारी पाआ भक्ती खत्ती विञ्जू राआ ॥’ (प्रा० पिं० सू० २॥६७) विद्युलुखा इति नामान्तरम् । एतदतिरिक्तानेि ‘समानेिका-प्रमाणिका-वितान-नाराचवक'-प्रनृतीनि च्छन्दांसि यश्चमाध्याये समालोच्यानेि । मगणः सौख्यं भो-(४), तुं यद्या-का-छेत् ॥ अत्र चतुर्भि (४) चतुर्भिश्च यतिरिल्यान्नायः ।। [हंसैरुतं भ्रौ गौ ।। ६ । ७ ।।] यस्य पादे मगंण (ऽऽऽ) नगणौ (॥) गकारौ (ऽ.s) च भवतस्तद् 'हंसरुतं' नाम ॥ नगणः काव्यमाला । गु० मणा गु० लावण्यं वपुषि का-न्ते लोकाती-तमति-सौं-भ्यम् । नगण ० नेष्टर्य मनसेि य-त द्वैविध्यं किमितेि ध-त्से ? ॥ (हल्याम्) १. उक्ताष्टाक्षरप्रस्तारभेदेषु सप्तपञ्चाशत्तमो भेदो (५७)'हंसरुतं’ इति नान्ना प्रसिद्धः लेिखितपुस्तकेऽस्य सूत्रस्य नवमत्वेन, भुजगशिशुस्मृतालक्षणात्मकस्यामिसूत्रस्य चाष्टम त्वेन निर्देशः । २. अत्र तु द्वावेव भेदौ संदर्शितै, परन्तु प्राकृतपिङ्गलच्छन्दःको स्तुभप्रभृतिग्रन्थेधूपलब्धा भेदाः प्रकाश्यन्ते यथा रूपामालीच्छन्दः (९॥१)–‘णाआराआ जप्ये सारा ए चारी कण्णा हंते हारा 7 । अट्टादाहा मत्ता पाआए रूआामाली छंदा जंपीए ।। प्रा० २॥८९ ।। रूपामाला’ ‘करम्’ इति नामान्तरे रूपामाल्याः कचित् । विाग्धाच्छन्दः (९॥७)-स्निग्धा स्याद्भभमा यत्र हराननयुगैर्यतिः ।'(श्रीकृष्ण:) बेिम्बच्छन्दः (९९६)-‘रइअ फणि बिंब एसो गुरुजुअल सव्वसेसो । सिरहि दिअ मज्झ राओो गुणह गुणि एसहाओ ।।' प्रा० २॥८५ ।।

  • बिम्बा’ इति नामान्तरं कवित् । वाणीभूषणे तुं गणभेदेन वेिम्बलक्षणमुक्तम् ।

महालक्ष्मीच्छन्दः (९॥१४७)- दिट्ट जोहा गणा तिण्णिआ णाअराएण जा विणिआ । मासअद्वण पाअ ट्टि अं जाण प्रा० २॥७७ ॥ 'वीरलष्टमी' नामान्तरसस्य । अ ॥ ६ अध्यायः ] नगणः भुजगशिशुवृता नैौ म् ।। ६ । ७ ।। यस्य पादे नकारौ (॥.॥) मकार (ऽऽऽ) श्च भवति, तत् ‘भुञ्जगशिशुष्टता' नाम वृत्तम् । तत्रोदाहरणम् । • 1. 1- नगणः + • ।• - छन्दःशास्त्रम् । ऽ १११ इयम-धिकत-रं(७),रम्या विकच-कुवल-य(७),-श्यामा ! कुसुमेिताच्छन्दः ()–‘कुसुमेिता नरौ रो यदा ।' । ११५२कचित् भुजङ्गसंगताच्छन्दः (९॥१७२)—‘सजरैर्भजङ्गसंगता । छन्द:कौस्तुभे । भद्रिकाच्छन्दः (०.१८७) –‘भद्रिका भवति रो नरौ' वृत्तरत्नाकरे मणिमध्यच्छन्दः (९॥ १९९) –‘स्यान्मणिभध्यं चेद्भमसाः ।' छन्दः कोस्तुभे । 'मणिबन्ध' इति श्रुतवोधे सारङ्गिकाच्छन्दः (९॥२०८) दिअवर कण्णो सअणं पअ पअ मत्तागण्णं । सुरमुणिमत्तः लहिअं सहेि सरगिका कहिअं ।।' प्रा० २1७९ ।।

  • सारसा, शाङ्गिका' इत्यपि नामान्तरे सारङ्गिकायाः कचित्

पाइत्ताच्छन्दः (९॥२४१)–‘कुंतीपुताजुअ लहिअं तीए विप्पो धुअ कहिअं । अंते हारो जह जणिअं पाइक्तारू, फणिभणिअं । प्रा० २। ८१ कुसुमवती, ‘पवित्रा,’ ‘पारन्तीयम्’ इति नामान्तराणि पाइक्ताख्यस्य । तोमरच्छन्दः (९॥३४४)–‘जसु आइ हत्थ विआण तह ब पओहर जाण । पभणेइ णाअणरिंद इम माणु तोमरछंद ।।' कमलच्छन्दः (९॥५१२)–‘सरसगणरमणिआ दिअगणजुअ पलिआ । गुरु धरिअ पइपउ दहकलअ कमलउ ।।' प्रा० २॥ ८३ ॥ ‘कमला’ इत्यपि नामान्तरं कमलस्य कचित् । १. चतुष्पादार्षबृहतीपाद्धटकीभूतानां नवाक्षराणां प्रस्तारे क्रियमाणे द्वादशाधिक पञ्चशतभेदा (५१२) भवन्ति । तत्र (६४) चतुःषष्टितमोऽयं भेदो 'भुजगशिशुसृता ’ इति नान्ना प्रसिद्धः, अस्या एव ‘भुजगशिशुभृता', 'भुजगशिशुयुता’, ‘भुजग शिशुवृता’, ‘भुजगशिशुसुता' इति नामान्तराणि छन्द:कौस्तुभादों लभ्यन्ते । गारुडे तु शिशुभृता’ इत्येव, ‘नौ मः शशभृता भवेत् ।' (१॥२०९॥५) इति । नगण गण नगणः नगणः • ऽ सगणः काव्यमाला । सन्गण । • गण्डयो(३),-रतिश-यकृशं(३) रमय-ति हृद्-यं(७),यूनां भुजग-शिशुस्ट-ता(७),नारी । वकगतिरित्यर्थः । शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम् अभ्यस्यता नु तरणागातवक्रभावा नुन्मूलिताः फणिशिशोभवतापराधा इति सप्तभिद्धभ्यां च यतिरित्याम्रायः ॥ हँलमुखीने स् ।। ६ । ८ ।। । यस्य पाद रेफ (ऽऽ) नकार (॥) सकारा (॥ऽ) भवन्ति तद्वत्तं ‘हलमुखी' । तत्रो । • 1- । • । • रगण |- ऽऽ • ऽ • ऽ म० म यन्मुखं(३), प्रकट-दशनम् (३) । नगणः सगणः आयतं(३), कलह-निरतं(६) तां त्रियं(३), त्यज ह-लमुखीम् (६) ॥ त्रिभिः षडभिश्च यतिरिलयात्राय सगण १. उक्तनवाक्षरप्रस्तारयैकपञ्चाशदधिकद्विशततमोऽयं मेदो (२५१) हलमुखी'ति नाम्रा ख्यातः ! कलिकातामुद्रिते प्राचीनपुस्तके हंसरुतलक्षणसूत्रस्यास्मात् सूत्रात् प्रथमं निर्देशः । “हलमुखीति संज्ञात्वेऽपि पिप्पल्यादेराकृतिगणत्वात् डीप् भवतीति ‘नखमुखात् संज्ञायाम्--' (पा० सू० ४।१।५८) इत्यस्य न प्रवृत्तिः ।”-इति वेङ्कटाचलसूरि । २.-पङ्गिच्छन्दःपादघटकीभूतानां दशाक्षराणां प्रस्तारे क्रियमाणे चतुर्विंशत्यधिकस हस्रभेदा (१०२८) जायन्ते । तेष्वत्र षडेव भेदाः प्रदर्शिताः सन्ति, परंतु प्राकृतपिङ्गल च्छन्द:कौस्तुभदिग्रन्थेष्टपलभ्यमाना भेदा अपि प्रदर्यन्ते । यथाः कलर्गीतच्छन्दः (१०॥१००)-‘कलगीतं सतयगः शरैर्वाणैर्यतिर्भवेत् । यातः ।' म० म० ।। अभान्दीलेिकाच्छन्दः (१०॥१२९)-'अान्दोलेिका तरगः सायकैः सायकै त्रयीच्छन्दः (१०॥१४७)–‘रत्रयश्चेत्रयीनामकं गः ।' अ० वृ० र० ॥ दीपकमालाच्छन्दः (१०॥३२७)–‘दीपकमाला भो मजौ गृरुः ।' कचित् । . ६ अध्यायः ] छन्दःशास्त्रम् । शुद्धविराड् म्सौ जगौ ।। ६ । ९ ।। चस्य पादे मकार (ऽऽऽ) सकार (॥ऽ) जकार (!ऽ!) गकारा (ऽ) भवन्ति तद्रुः शुद्धविराड्’ नाम । तत्रोदाहरणम् पथ्याच्छन्दः (१०॥३३१)–‘रो यजौ च पथ्या गुरूत्तरा ।’ ‘लोचनं’ इति वचित् । “मरालेिका’ इति नामान्तरं ‘शिवाननशरैति:’ इति विशेषश्च कृष्णीये । मनोरमाच्छन्दः (१०॥३४४)–‘नर जगैर्भवेन्मनोरमा !’ छन्द:कौस्तुभे । ‘शास्त्रसागरेंः ।' इति यतिरप्युक्तः कृष्णीये । कमलाच्छन्दः (१०॥३६४)–‘कमला स्यात्सज्ञगगा विच्छिन्ना सायकैः शरैः ।’ कमलाया एव ‘संयुता' इति नाम प्राकृतपिङ्गले । सुषमाच्छन्दः (१०॥३९७) कण्णो पढमो हत्थो जुनुअलो कण्णो तिअलो हत्थो पअली । सोला कलआ छक्का वलङआ एसा सुसमा दिट्टासुसमा । प्रा० २1९७ माणिोक्यमालाच्छन्दः (१०॥४००)-‘न्यभा माणिक्यमाला गावृतुभिः यकैर्यतिः ।’ मं० म० ।। सारवतीच्छन्दः (१०॥४३९) - ‘दीह लङ्कजुअ दीहलहू सारवई छंद धुअ कङ्कः अंत पओोहर ठानु धआ चोदहमन्नविरामक अः प्रा० २॥९५ ।। ‘हारवती’ इत्यपि नामान्तरं सारवत्याः । अमृतगतिच्छन्दः (१०॥४९६) ‘दिअवर हार पअलिआ पुण वेि तह टुिआ करिआ । वसुलहु वे गुरुसहिआ अमेिअगइ, धुआ कहिश्र । प्रा० २॥९९ ।। ‘त्वरितगतिः, अमृततिलका, अमृतगतेिका’ इति नामान्तराणि अल्पृत गतेः । ‘कुलटा’ इति कृष्णीये । ‘कलटा स्यान्नजनगाः पञ्चभिः पञ्चभिर्यतिः ।' इति विशेषश्च तत्र । हंसीच्छन्दः (१०॥४९७)–“हँसी मभनगैः प्रोक्ता यतिर्वेदैर्गुहाननैः ।' कृपणीये रञ्जिताच्छन्दः (१०७४७)–‘रञ्जिता रजसा लो गो विरामः सायकर्तुभि म० म १. उक्तदशाक्षरप्रस्तारस्य पञ्चचत्वारिंशदुत्तरत्रिशततमोऽयं भेदः (३४५) 'शुद्ध रा' नान्ना प्रसिद्धः । ‘विराट्’ इत्यपि नामान्तरं कचिन् । १ १४ मगणः ऽ ऽ • ऽ- विश्वं ति-ष्ठति मगणः सगणः ! • । • ऽ भगणः स्तरण -- जगंणः गु० । • ऽ • 1- मगणः कु-क्षिकोट-रे यन्गणः । • ऽ • ऽ यगणः सगणः गु० गु० पादत-ले पद्मो-दरगो-रे ऽ- ऽ-ऽ • C- मगणः अस्मर्द्ध-शपिता-महो गु-रुर् ब्रह्मा शु-द्धविराट् पुनातु नः । अत्र पादान्ते यतिः ॥ पैणवो स्रौ युगौ ।। ६ । १० ॥ यस्य पादे मकार(ऽऽऽ)नकार(॥)यकार(ऽऽ)गकारा (ऽ) भवांन्त तदृत्तं “पणवो ' नाम ॥ तत्रोदाहरणम् नगण ७ ३० ! • ऽ • भगणः सगणः वक्रे य-स्य सर-खती स-दा । सगण ऽ • । - - मगणः ऽ- जगणः • ऽ • |- | • । नगण मीमांसा-रस(५),-म-मृतं पी-त्वा शास्रोक्तिः कटु(५),-रि-तरा भा-ति । • 1- सगणः गु० एवं सं-सदि(५),-वि-दुषां म-ध्ये जः गमो जय(५),-प—णबन्ध-त्वात् । अत्र पञ्चभिः पञ्चभिर्यतिरित्याम्रायः ।। रुक्मवती भूमौ सगौ ।। ६ । ११ ।। यस्य पादे भकार(su)मकार(ऽऽऽ)सकार (॥ऽ)गकारा (s) भवन्ति तद्वत्तं ‘रुक्मवती’ नाम । तत्रोदाहरणम् ऽ गु० राजति यस्या ऊ-ध्र्वगरे-खा । यगण 1 • ऽ • ऽ- S यगणः गु० १. उक्तदशाक्षरप्रस्तारस्यैकविंशत्यधिकशततमोऽयं भेदः (१२१) ‘पणव' नान्ना ख्यातः । ‘प्रणव’ इत्यपि नामान्तरम् । २. उक्तदशाक्षरप्रस्तारस्य नवनवत्यधिकशत तमोऽयं भेदो (१९९) ‘रुक्मवती' नान्ना प्रसिद्धः । अस्या नामान्तराणि यथा-‘रूप वती’ इति छन्दोमञ्जरी, ‘विलाश' कचित्, “चम्पकमाला' प्राकृतपिङ्गले । तल हार ठवीजे काहलदुजे कुंतिअपुत्ता एगुरुजुत्ता हत्थ करीजे हार ठवीजे चैपकमाला छंद कहीजे ॥’ प्रा० २॥९३ ॥ पादान्ते यतिः । ‘शरैबणैर्यतिर्भवेत् । इति मन्दारमरन्दे । ६ अध्यायः ] मनगण सा भव-ति त्री ल-क्षण्यु-क्ता रुक्मव-ती सँभा-ग्यवती च ॥ मयूरसारिणी जे ग ।। ६ । १२ ।। यस्य पादे रेफ (ऽऽ) जकारों (ऽ) रेफ (ऽls) नाकारौ (ऽ) च, तद्वत्तं. ‘मयूरसा रिणी’ नाम् । तत्रोदाहरणम् या वना-न्तराण्यु-पै-ति र—न्तुं भगण या द्रुतं प्रयाति सन्ननां-सा मगणः


राण नगपाः छन्दःशास्त्रम् । मंत्ता म्भौ सगौ ॥ ६ । १३ ।। यस्य पादे नकार (ऽऽऽ) भकार ( ऽ॥) सकार (॥ऽ) गकारः (ऽ), तद्वत्तं ‘मत्ता' नाम । तत्रादाहरणम् 3 सगणः --- सगणः शु० खैरोला-पैः(४),श्रुति-पटुपे-वैर्(६) गीतकी-डा(४),सुर-तविशे-वैः(६) । गु० या भुज-ङ्गभोग-सक्तचेि-ता । --. --- तां मयू-रसारि-णीं विज-ह्यात् ॥ गणनः गु मगणः -- वासागा-रे(४),कृत-सुरता-नां(६) मत्तः ना-री(४),रम-यति चे-तः(६) । चतुर्भिः षड़िश्च यतिरिल्याम्रायः ।। उँपांस्थता त्जों जुगॉ. ।॥ ६ ॥ १४ ॥ यूस्य पादे तकार (ऽऽा) जकारौ (1ऽ।), जकार (॥ऽl) गकारौ (ऽ) च, तद्वत्तं

  • उपस्थिता' नाम । तत्रोदाहरणम्

- समाण ० ११५ ० -- - --- ---- एषा(२),ज-गदेक-मनोह-रा(८) कन्या(२),क-नकोज्ज्व-लदीधि-तिः(८) । १. उक्तदशाक्षरप्रस्तारस्येकसप्तत्यधिकशततमोऽयं भेदो ‘मयूरसारिणीनान्ना’ प्रसिद्धः । ोऽयं भेदो (२४१) ‘मत्ता’ नाम्रा प्रसिद्धः । ३. उक्तदशाक्षरप्रस्तारस्य पञ्चषष्ट्यधिकत्रिशततमोऽयं भदः (३६५) ‘उप स्थिता’ नाम्रा प्रसिद्ध ११६ तगणः • - 1 • ऽ • - काव्यमाला । 1 • 3 • 1- S तगण जगणः - गु० ऽ लक्ष्मी(२),-रि-व दान-वसूद-नं(८) पुण्यै(२),--रनाथ-मुपस्थि-ता(८) । अत्र द्वाभ्यामष्टा यनिरिलयान्नायः ॥ (त्रिषुभि ) इन्द्रवज्रा तौ ज्गों ग् ॥ ६ ॥ १५ ॥ १. त्रिष्टुप्पादघटकीभूतानामेकादशाक्षराणां प्रस्तारे कृतेऽष्टचत्वारिंशाधिका द्विसह स्रभेदा (२०४८) जायन्ते । तेषु द्वादश भेदा एवात्र निर्दिष्टाः, परं प्राकृतपिङ्गलच्छन्दः कौस्तुभप्रमृतिग्रन्थेयूपलब्धा वहुशो भेदाः प्रकाश्यन्ते यथा- २. उतैकादशाक्षरप्रस्ता रस्य सप्तपञ्चाशदधिकत्रिशततमोऽयं (३५७) भेदः ‘इन्द्रवज्रा’ इति नाम्रा प्रसिद्धः । एतलक्षणं प्राकृतपिङ्गले यथ ‘दिजे त आराजुअला पासु अंते णरेंदो गुरुजुग्ग सेसं । जैपे फर्णिदा धुआ “इंदवजा' मत्ता दहा अट्ट समा सुसज्जा ॥' (२॥११५) ‘हरास्यर्तुभिर्यतिः ।' इति विशेषः कृष्णीये । मालतीच्छन्दः (११॥१)-‘कुंतीपुत्ता पंचा दिण्णा जाणीआ अंते कंता एका हारा माणीआ । पाअा पाअा मत्ता दिट्टा बाईसा मालत्तीर्छदा जैपंता णाएसा ॥ प्रा० २॥११३ ।। राजहंसीच्छन्दः (११॥१५२)—‘राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥ कुपुरुषजन्तिाच्छन्दः (११॥१९२)–‘कुपुरुषजनिता नौगौ गः ।।' वृ० र० परि०. उपस्थितच्छन्दः (११॥२८६)—‘उपरितमिदं जः सस्तगौ गः ।।' शिखण्डितम्’ इति नामान्तरम् उपस्थितच्छन्दसः छन्दःकौस्तुभादौ विध्वङ्कमालाच्छन्दः (११॥२९३)–“विध्वङ्कमाला भवेत्तौ तगौ गः ॥ ’ वृ० र० परि चन्द्रिकाच्छन्दः (११॥३२०) —‘ननगगलगगैश्चन्द्रिका स्यात् ।।' वृत्तसारे . मेरुरूपाच्छन्दुः (११॥३४५)—‘मः सो जो गुरुयुग्ममेरुरूपा । वृत्तसारे गुणाङ्गीच्छन्दः (११॥३५३)–‘म्तों ज्गों गः स्यादब्धि गुणाङ्गी ॥' अ०वृ०र० वन्दिताच्छन्दः (११॥३६३)-‘नरगजा गुरुर्वेन्दिता मता ॥' वृत्तसारे. ‘काः मिनी'. ‘भद्रिका’ इति नामान्तरे । ६ अध्यायः ] छन्दःशास्त्रम् । यस्य पादे तकारौ (ऽऽ।.ऽऽ ) जकार (ऽ!) गत्रकारों (ऽ) गकार (ऽ) श्र, तद्वत्तं

  • इन्द्रवज्रा' नाम । तत्रोदाहरणम्

० नगण गण गु० यस्यां त्रि-षट्सप्त-ममक्ष-रं स्याद् हस्खं सु-जङ्गे ! न-वमं च त-द्वत् । ११७ अनवसिताच्छन्दः (११॥४००)–“अनवसिता न्यौ भ्गौ गुरुरन्ते । वृत्तरत्न्नाकरे. बन्धुच्छन्दः (११॥४३९)- णीलसरूअह एक करीजे तेिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे । प्रा० २॥१० १ ।। अनुकूलाच्छन्दः (११॥४८७)-‘स्यादनुकूला भतनगाश्वेत् ।’ अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, ‘श्रीः’ इति वृत्तसारे गारुडे च नामान्तरे । ‘पञ्चभिः षड्भरेव च' इति यतिरप्युक्ता गारुडे पू० २०९॥१० ॥ मन्दाकिनीच्छन्दः (११५८६)–“त्रिभियैर्लगाभ्यां च मन्दाकिनी ।।' सुभद्रिकाच्छन्दः(११॥७०४)–‘ननरलगुरुभिः सुभद्रिका ॥'छन्द:कौस्तुभादौ उपवित्रच्छन्दः (११॥७३२)–‘उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११॥७४८)–“न्दिनी सजसैल्र्गाभ्यां युक्ता बाणर्नुभेदिनी ।। ' धारावलेिकाच्छन्दः (११७८९)–‘तोरस्तलौ गुरुभ्ररावलेिका ॥' वृत्तसारे मोटनकच्छन्दः (११॥८७७)-‘स्यान्मोटनकं तजाश्च लगौ । सुमुखीच्छन्दः (११॥८८०) - दिअवर हार लहूजुनुअला क्लअ परिट्टि अ हत्थ अला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥ प्रा० २।१०३ ।। अस्यां ‘पृषत्कऋतुभियंतिः ।' इति कृष्णः । दमनकच्छन्दः (११॥१०२४)- दिअवरजुआ लहुजुअलं पआ पअ पअलिअवलअं । चउपद चउवसुकलअं द्मणअ फणि भण ललिअं ।।' प्रा० २॥१०९ ॥ सान्द्रपदच्छन्दः (११॥१५११)-'सान्द्रपदं भ्तों नगलघुभिश्च । ६ अध्यायः ] 1 • ऽ • । - ऽ-ऽ • 1- ) उपेन्द्र!-वज्राधि-ककर्क-श-त्वं अत्र पादान्ते यतिः ।। अत्रोप-जातिर्वि-विधा वि-द-धैः अतः प्र-यत्न्नः प्र-थमं वि-ध्व-या आद्यन्तावुपजातयः ।। ६ । १७ ।। आद्यन्तौ'—इति अनन्तरोक्तौ इन्द्रवज्रोपेन्द्रवज्रयोः पादावाह । तौ यदा विकल्पेन यथेष्टं भवतस्तदा ‘उपजातयैः’ प्रस्तारवशाचतुर्दशप्रकारा जायन्ते । तत्रोदाहरणम् उपेन्द्रवज्रा कथं ग-तास्ते रि-पुदार—णा-याम् ? ॥ तगणः स मानु-षीं मेरु-सखः पि--णां जन्माण नगणः गु० जगणः संयोज्यै-ते तु व्य-वहार-का-ले । तगणः ११९ १. उपजायतश्च प्रस्तारगल्या चतुदश भवन्ति. तन्नामलक्षणोदाहरणादीनि दन्ते यथा- २. ‘प्रयोज्यते तच्यवहारकाले’ इति पाठः । नृपेण पुंरत्र-परीक्ष-णा-ः ।। ‘कीर्ति (१) र्वाणी (२) माला (३) शाला (४) हंसी (५) माया (६) जापा (७) वाला (८) । आद्रो (९) भद्रा (१०) प्रेमा (११) रामा (१२) ऋद्धि (१३) बुद्धि (१४) स्तासां नामानि (प्रा० पि० सू० २॥१२२) (१) कीर्तिः तगणः मु० 3० जगाण द्रा कुं-लस्य स्थ-तये स्थि-ति-ज्ञः । IlS" S- I--I - S" l--S--S (?) mm-६ अध्यायः ] (४) शाला तगणः धजगणः । • ऽ- 1- उद्वेज-यत्यङ्क-लिपाष्णि-भा-गान् (५) हंसी 1. ऽ. 1- तगणः । • ऽ • तगणः !- ऽ• ऽ• - जगणः जगणः ऽ: s• !- -- --- जगणः न दुर्व-हश्रेोणि-पयोध-रा-र्ता -* ऽ• • ऽ० - 1- जगणः तगणः 1• ऽ• 1- गु० पदं तु-धारत्रु-तिधौत--तं ६९ ऽ- 1 • ऽ • शु० गु० छन्दःशास्त्रम् । ० गु 35- 1- गु० ऽ ऽऽ जगणः ० गु --- --- -- ७- ७ गु० तगणः गु० । • ऽ • - • ऽ • !-- • ऽ • 1- ऽ- ऽ प्रसीद विश्राम्य-तु वीर ! व—त्रं इछ० शा० ११ गिणः ऽ • ऽ • मार्गे शि-लीभूत-हिमेऽपि य-त्र । नाप्न तगणः ।--ऽ • ऽ • --- नगनः ऽ • 1 जगणः । ऽ- 1- भिन्दन्ति मन्दां ग-तिमश्व-मु-ख्यः । (कुमारसं० १:११ ) नगण |- इन्द्रवज्रा -- * -- . तगणः जगणः | • यस्मिन्न-दृष्ट्रापि हतद्वि-पा-नाम् । इन्द्रवज्रा ऽ• ऽ • जगणः विदन्ति मार्गे न खरन्ध्र-मु -त्- मुत्काफ-लः कस-ारणा विक-रा-ताः ।। (कुमारसं० १॥६) “विपरीताख्यानिकी-' (पिं० सू० ५४८) इत्यनुमारेण 'विपरीताख्यानिकी इति नामान्तरं हंसीच्छन्दसः । (६) माया यूथा 1- • !- - ऽ 1• गु० जगणः शु० गु० जगणः • --- , -- |- गु० गु० गु ऽ- १२१ गु० ऽ


७ शरैर्म-दीयैः क-तमः सु-रा-रिः ? । य जनगण ! • ऽ • |- (७) जाया ऽ • ऽ • ।- बेभतु मोघीकृ-तबाहु-वी -र्थः जन्माण उपेन्द्रवज्रा S • ऽ • |- (८) बाला तगणः ऽऽ • ऽ • 1- | • ऽ• i----- - ॥ • ऽ • कालक्र-मेणाथ तयोः प्र-वृ-त्त तगणः मनोर-मं यौव-नमुद्व-ह-न्त्या इन्द्रवत्रा काव्यमाला । 1- जगणः s--> इन्द्रवज्ञा गु० गु० यं सर्व-शैलाः प—रिकल्प्य व-त्सं जगणः गु० गु भाखन्ति रन्नानि महौष-धी-श्च गशा [ • ऽ • :- ऽ • ७ • 1- तगणः त्रीभ्योऽपि कोपस्फु-रिताध-रा-भ्यः ॥ (कुमारसं० ३॥९) ऽ• ऽ० जगणः 1 • ऽ • ॥- 1• ऽ• 1- तगणः - स्वरूप-योग्ये सु-रतप्र-स-ङ्ग । ऽऽ जगणः गु० तगणः गर्भोऽभ-वद्भदूध-राज-प-त्र्याः ॥ (कुमारसं० १।१९) ऽ- s ० जगणः मेरौ स्थि-ते दोग्ध-रेि दोह-द-क्षे जगणः गु० गु० गु० गु० पृथूप-दिष्टां दु-दुहुर्ध-रि-त्रीम् ॥ (कुमारसं० १॥२) ६ अध्यायः ] (९) आद्रः जगणः [ • ऽ • 1- (१०) भद्राः s• तगण ऽ • 1- ऽऽऽ ऽ• !- -- - • ऽ- ऽ• ॥- दिवाक-राद्रक्ष-ति यो गु-हा-सु जगणः गु० गु० क्षुद्रेऽपि नूनं श-रणं प्र-प-न्ने ऽ • ऽ • ऽ • ॥- ७० ऽ- 1- 1- (११) प्रेमा छन्दःशास्त्रम् । ऽ- जगणः गु० गु • ऽ- - अस्त्युत्त-रस्यां दि-शि देव-ता-त्मा 1• ऽ • !- - ७- जगणः गु० गु ७ ७- ऽ जगणः गु० गु अनन्त-रन्नप्र-भवस्य य-स्य ७ तगणः जगणः १० ७० - लीनं दि-वाभीत-मिवान्ध-का-रम् । तगणः तगणः ऽ• ऽ • जगणः 1 • ऽ • |- जगणः जगणः | • ऽ • --ऽऽ • ऽ• +- तगणः - ममत्व-मुचैःशि-रसां स-ती-व । (कुमारसं० १।१२) शु० गु० गु० गु० S- • ऽ • 1- पूर्वाप-रौ तोय-निधी व-गा-ह्य स्थितः पृथिव्या इ-व मान-द-ण्डः ॥ (कुमारसं० १॥१) ‘आख्यानिकी-' (पिं० सू० ५३७) इत्यनुसारेण ‘आख्यानिर्की' इति नामान्तरं ऽ हिमाल-यो न्म नगाधि-रा-जः । जगणः गु० ऽ--ऽ जगणः गु० गु ० हिमं न सौभाग्य-विलोपि जा-तम् । ६ अध्यायः] (१४) बुद्धिः तमणः ऽ• ऽ • 1- तगणः जगणः ऽ • ऽ० - 1• ऽ • - - गु० गु० ऽ- छन्दःशास्त्रम् । यत्रांशु-काक्षेप-विलज्जि-ता-नां ऽ - ऽ- } • ऽ • !- किं बूथ रे! व्योम-वरा म-हासुराः मदीय-बाणत्र-णवेद-ना हि साऽ - जगणः गण गु० गु० -- --- -- Vasavi2016 (सम्भाषणम्) ०९:५६, ३ अक्तूबर २०१६ (UTC) ! • ऽ• +- ऽ• ऽ- 1- 1 - ऽ • ऽ } • ऽ• - ऽ • ऽ • ॥- 1 • ७ • !-- ऽ- ऽ दरीगृ-हृद्वार—विलम्बि-बि-म्बा- तिरस्क-रिण्यो ज-लदा भ-व-न्ति । (कुमारसं० १।१४) एवमन्यान्यप्युपजात्युदाहरणानि कुमारसंभवादिकाव्येषु द्रष्टव्यानि । समवृत्तप्रस्तावे प्रसङ्गादुपजातीनामुपन्यासो लाघवार्थः । केचिदिदं सूत्रं न्यायोपलक्षणापरं व्याचक्षते । तेन वंशस्थ-इन्द्रवंशापादयोरपि संकरादुर्पजातयो भवन्ति । शालिली-वातोर्मपादयोः, अन्येषामपि खल्पमेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः । ऽ • ऽ • !- यदृच्छ-या किंपु-रुषाङ्ग-ना-नाम् । १. अत्र वंशस्थेन्द्रवंशयोरपि प्रस्तारे कृते चतुर्दशधा उपजातो भवन्ति. तासां स्वरूोदाहरणादीनि यथाक्रमं प्रकाश्यन्तेयथा , -- प्रथमो मेद ! • ऽ • - ऽ • !-- !- ऽ- 3 ततः १२५ स्मरारि-सूनुप्र-तिपक्ष-वर्तिनः । वशस्थम् ऽ • ऽ • 1- + • ऽ • !--ऽ• । • ऽ धुना क-थं विस्मृ-तिगोत्र-रीकृता? ।। (कुमारसं० ) १५४० द्वितीयो मेद ऽ• +- । • ऽ • ॥- यथा पुरोग-तं दैल्य-चमूम-हार्णवं तृतीयो मेद ७ • ऽऽ • गणः • ऽ• 1- स्मरारि-सूनोर्न-यनैक-कोणके !- • ऽ ऽ • ऽ• वतुर्थो मेद 1* 5 - -- ऽ• |- तगण काव्यमाला । ऽ • ऽ • ऽ • । • ऽ !-- * ऽ • ॥- जन्म प्रण ऽ• • ऽ निम्राः प्र-देशाः स्थ-लतामु-पागमन् तुरङ्ग-माणां ब्र-जतां खु-रैः क्षता परस्प-रं वज्र-धरस्य सैनिका दृष्टाभि-तक्षु-शिरे म-हा-सुराः । जगणः । • ऽ- - तगणः ऽऽ • ऽ • ॥- 1-ऽ- } + ७ • ऽ • ऽ- 1- ममुर्भ-टास्तस्य-रणेऽव-हेलया ॥ (कुमारसं० १५४९) जगणः ॥ • ऽ • !--ऽ• • ऽ ऽ*ऽ-- - -ऽऽ • ऽ • !- रगणः निन्नत्व-मुचैर-पि सर्व-तश्च ते । 1- ऽ• ऽ • 1- ऽऽ • S • - -ऽऽ - 1 • ऽ रथैर्ग-जेन्नैः प-रितः स-मीकृता (कुमारसं० १४४४) 1 • ऽ • 1- ऽऽ • । • ऽ 1• ऽ- !- -ऽ • । • ऽ

द्विषोऽपि योद्धं प्र-वरोङ्क-तायुधाः । वैश-कश्रावि-तमान-सत्क्रमा- अष्वकृ-तास्या र-विदत्त-दृष्टयः ऽ • ऽ यथा षष्ठो मेद • . मणः - • ७० ऽ • !-- • ऽ • -- श्वानः ख-रेण श्र-वणान्त-शातेिना ऽऽ • । • ऽ अभ्याज-तोऽभ्याग-ततूर्ण-तर्णका - वर्गाद्र-वां हुंकृ-तिचारु निर्यती - ! • ऽ • ! भिधान-मीयुर्वि-जयैषि-णो रणे । (कु० सं० १५॥५२) ऽ०७ । • S • • 1- 1- ऽ • जगणः 1• ऽ• ऽ समेत्य सर्वे सु-रविद्वि-षः पुरः । • - !- ऽऽ • | • ऽ १२७ 1• ऽ• । ऽ । ऽ मेिथो रु-दन्तः क-रुणेन निर्ययुः ॥ (कु० सं० १५॥२४) श्विर्याण-हस्तस्य पुरो दु-धुक्षतः । मरिर्म-धोरैक्ष-त गोम-तछिकाम् ॥ (शिशुपां० १२४१) १२८ मप्तमो भेदः--- जगणः तगणः ऽ • ऽ • |- ! • ७ • - ऽ • ऽ • | • ७ • !- ऽ • । • ऽ न जाम-दन्यः क्ष-यकाल-रात्रिकृतू यूथा अष्टमो भेद 1 • ऽ• 1- तगणः । • ऽ • - तगणः इन्द्रवशा ऽऽ • ऽ • 1- नवमो मेदः ऽ• ऽ• !- |- येन त्रि-लोकीस-भटेन तेन ते जगणः ऽ-ऽ-- - तगण जगण 1• ऽ--

• !-- • S • +- निवार्य-माणैर-भितोऽनु-यायिभिः - काव्यमाला । उगणः गणः ऽ• । • ऽ ऽऽ ऽ • । • s • गणः

अपाति गृधैर-भिमौलि चाकुलै - । • ७ ग्वातं दु-रै रथ्य-तुरङ्ग-क्वै- । • ऽ स क्षत्रि-याणां स-मराय वल्गति • !- । • ऽ- - ऽ । ऽ • जगणः ऽ• ऽ• 1- कुतोऽव-काशः स-ह विग्र-हग्रहे ? ॥ (कु० सं० १५३७) - ऽऽ गणः ऽ • 1- 1 • s• !- ऽ• ऽ• !- हीतु-कामैरि-व तं मु-हुर्मुहुः । ऽ• ।• ऽ 1• ऽ • !--ऽ*]* ऽ -ऽ० - ऽ • [ • ऽ र्भविष्य-देतन्म-रणोप-देशिभि ॥ (कु० सं० १५॥२९) एात्रा-कानां क-नकस्थ-लीरजः ! ६ अध्यायः ] | • ७६ पथ दशमो मेदः-- यथा --S • S • । • ऽ • । • ऽ • |- भातं दि-गन्तान् प्र—खरैः स-नोरणै- - ऽ ऽ-- एकादशो भेद ऽऽ • ऽ • 1- - ! • ऽ • 1- -ऽ-1- नितान्त-मुत्तुङ्ग-तुरङ्ग-हेषितै- जगणः • ऽ • इन्द्रवशा 1० ऽ • 1- ऽ • ऽ• 1- छन्दःशास्त्रम् वशस्यम् वलङ्क-जस्यन्द-ननेमि-निःस्वनै- !--S• ।• ऽ s. - ऽ ऽ • ऽ • !--ऽ •ऽ • 1•- ५ - S • !--ऽ• 1• |• ऽ• 1- रगणः श्रुत्वेति वाचं वि-यतो ग-रीयसीं ऽऽ • । • ऽ S • ! • S प्रकम्पि-ताशेष-जगत्र-योऽपि स - ता ऽऽ- 1- दर्दाहभ्र-मं भूरि बभार भूयसा । (कु० सं० १४।२० गण तण S- S • |- ऽ • ऽ • 1- ऽ • रुद्दाम-दानद्वि-पहि-तैः शतैः । |- s• • |- तण }- ऽ • ऽ • - - ऽऽ • श्वाभून्नि-रुच्छ्स-मथाकु-लं नभः । (कुमारसं० १४॥४१ ) --ऽ- - [ • ऽ • ऽ • !-- - ऽ • 1- ऽ • |- s गण क्रोधाद-हंकार-परो म-हासुरः । ऽ- । • ऽ ऽ • ऽ • 1- ऽ • ऽ• ।- • ऽ ) !- - • । • - न्ना-कम्प-तोचैर्दि-वमभ्य-धाञ्च स: ॥ (कु० सं० १५:३९) १३० द्वादशो भेदः-- यथा मृथा

    • S • |-
  • 7 ः '

- • त्रयो दशो भेद . * - • ।- ऽ • ऽ • ।- !- -गणः - जगणः तगणः -ऽ । कटुख-रैः प्राल-पथाम्ब-रस्थिताः शिशोर्ब-लात्षड्दि-नजात-कस्य किम् ? ॥ • इन्द्रवशा चतुर्दशो भेदः • 1- 1• ऽ • ऽ • 1- तगणः धानः प्र-मत्ता इ-व कार्ति-के निशि जगणः , • नगणः' जगाण इन्द्रवशा !- १• ऽ• ।- ७ • वशस्थम् जगणः प-र-नन्वीत-वधूमु-खद्युतो १- ऽ• । • ऽ काव्यमाला । जगणः रगणः ऽऽ • [ • रगणा दूरेऽभ-वन्भोज-बलस्य गच्छतः ऽ• • = रगणः रगणः s ! • ऽ • !- -ऽ• • ।- • • - ऽऽ • । । ऽ महाच-मूनाम-धिपाः स-मन्ततः जगणः । • ऽ • !- तगणः -ऽ • ऽ • तगणः वशस्थम् ऽ• ऽ• 1- । • ऽ • ।- 1- -ऽ• ऽ • ऽ-ऽ• !- -ऽ• जगणः तगणः S • ऽ • 1- इन्द्रवशा 1 • ऽ • - • - |- खैरं व-नान्ते मृ-गधूर्त-का इव । (कुमारसं० १५॥४१) जाणा रगणः ऽऽ • । • ऽ जगणः ! • ऽ• 1- ॥ • ऽ• 1- रगणः गता न हंसैः श्रि-यमात-पत्रजाम् । |- s• ॥- ऽ • | • ऽ शैलोप-मातीत-गजस्य निन्नगाः । (शिशुपा० १२। ६१) ऽ• ।• s ऽऽ • ! • ऽ संनह्य सद्यः सु-तरामु-दायुधाः । ६ अध्यायः ] यस्य पादे मगणभगणतगणाः ( ऽऽऽ. ऽ॥. ऽऽ) गकारों (ऽ.ऽ) च भवतस्तद्वत्तं ‘व . तोम' नाम । चतुर्भिः सप्तभिश्च यतिः । चकारो यत्यनुकर्षणार्थः । तथोदाहरणम्-- गण यान्युत्से-कं(४)सप-दि प्राप्य-किं-चेि(७ )- गणः छन्दःशास्रम् । त्स्याद्वा य-स्या(४)श्वप-ला चित्त--त्तिः (७) । न्यग ग र्भ भाण तष्टा या दीघां-ङ्गी(४)स्फुट-शब्दाट्ट-हा-सा (७) भगणः तगणः गु० गु० लयाज्या सा स्त्री(४)दुत्त-वातोर्मि-मा-ला (७) । वातोमांति स्त्रियां ‘कृदिकारादक्तिनः'(व्या. वार्नि.) इति ङीष । भ्रमरविलसितं म्भों न्लीं गृ ।। ६ । २१ ।। यस्य पादे मगणभगणनगणलकारगकाराः (ऽऽऽ. ऽ॥. ॥. 1. ऽ) भवन्ति तद् त्रैमरविलसितं’ नाम । चतुर्भिः सप्तभिश्च यतिः । कि ते -(४)चल-दलक-चि-तं ? (७) किं वा प—इं(४)भ्रम-रविल-सि-नम् ? (७) । १. उत्तैकादशाक्षरप्रस्तारस्य पञ्चाधिकत्रिशततमो (३०५ ) भेदो ‘वातोर्मी’ इति नान्ना ख्यातः । वातोगशालिन्योर्भगणतगणस्थान एव भेदः । अतएवानयोर्मिश्रणात्पूर्ववदुपजा तयो भवन्ति । एकलघुविभिन्नतायामिव लघुद्वयविभिन्नतायामप्युपजातयो भवन्तीति वृत्ति कृता ‘तथा शालिनी' (पृ० १३१ पं० १) त्यादिना सिद्धान्तितत्वात् । २. उत्तैकादशाक्षर प्रस्तारस्य नवाधिकसहस्रतमो (१००९) भेदो ‘भ्रमरविलसितम्’ इति नान्ना प्रसिद्धः । अत्र चतुर्थपादान्ते ‘सि’ इति वर्णस्य ‘गन्ते’ (१॥१०) इति सूत्रादुरुत्वातिदेशः । १३४ मगणः रगणः ऽऽ ऽ ऽ • ।• ।– • । ।- - ऽ इत्येवं मे(४)जन-यति म-न-सि (७) रगणः ऽ • 1-ऽ- भ्रान्ति का-न्ते!(४)परि-सरस-र-सेि (७) ।। रथोद्धता नैौ ग्लौ ग ।। ६ । २२ ।। यस्य पादे रगणनगणरगणलकारगकारा ( ऽऽ. ॥. ऽऽ. ।. ऽ) भवन्ति तदृत्तं थोद्धता' नाम गए भगणः ऽ • ।• ऽ- मगणः ऽ • । • ऽ- 1 • । • 1- ऽ ।• ऽ- 1- ऽ या करो-ति विवि-चैर्विटैः स-मं २गण ऽ • • S- नगणः नगणः ॥ • । • !-- ऽ • नगण 1 • । • !- ! • नगणः ल० गु० रगणः ल० गु० • 1- रगणः । • -S • । • !-- काव्याख्या । भगणः ऽ • । • ऽ - आह्वं प्रविश-तो यदि रा-डुः |- S- ल० गु० S- |- म्लानय-त्युभय-तोऽपि बा-न्ध-वान् मार्गेधू-लिरिव सा रथो-द्ध-ता ॥ पादान्ते यतिः । खागता नों भूगों गन् ।। ६ । २३ ।। यस्य पादे रगणनगणे (ऽऽ. ॥) भगणो (ऽ।) गकारौ (s. ऽ) च तद्वत्तं ‘खैगना नाम । तत्रोदाहरणम् गु० गु नगणः ल० गु० ऽ ऽ s रगणः रगणः सङ्गतिं परगृ-हे रता च या । नगणः ऽ • • 5- ऽ• 1-ऽ- नगणः रगणः 1• ।• 1- ! • |• !-- रगणः ल० गु० नगणः रगणः ऽ • । • S- -। • । • |- ऽ • । • ऽ- -- ल० गु० भगणः गु० गु S• ।• !-- पृष्ठत-श्चरति वायुस-मे-तः । S- S भगणः गु० गु० ऽ• । • !-- ऽ- ऽ S प्राणवृ-तिरपि यस्य श-री-रे खागता भवति तस्य ज-य-श्रीः ॥ पादान्ते यतिः । वृन्ता नों सगों गु ।। ६ । २४ ।। १. उत्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषट्शततमो (६९) ऽयं भेदो ‘रथो द्धता’ इति नान्ना प्रसिद्धः । २. उक्तकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतु क्षमो (४४३) भेदः ‘स्वागता’ इति नाम्रा ख्यातः । ‘पद्मिनी’ इति चन्द्रिकायाम् । ६ अध्यायः ] यस्य पादे नगणौ ( ॥. ॥.) सगणः (॥ऽ) गकारौ (s.s) च तदृत्तं ‘न्तिा' नाम् । अत्र मण्डूकपुतिन्यायेन 'समुद्रऋषय’ इत्यनुवर्तन्ते । तेन चतुर्भिः सप्तभिश्च यतिः । 1 • ! • 1- ऽ• [ • ऽ- नगण | 1• 1• !- - । • । • 1- द्विजगु-रु(४)परि-भवका-री-यो (७) नगणः सगणः शु० गु० ॥ नगणः • । • । • 1- ! • S

नगण । • 1- • 1- नरप-ति(४)रति-धनलु-ब्धा-त्मा (७) । • 1 । • 1- । • 1- छन्दःशास्रम् । नगणः • • ! • 3- सण । • 1- ॥ • ! • ऽ- ! • । • ऽ- धुवमि-ह(४)निप-तति पा-पो-ऽसौ (७) ऽऽ • ! • ऽ- कूरद्द-ष्टिराय-ताग्रना-सि-का ऽ- 1-1-s- ल० गु० - गु० सगणः गु० ऽऽ s ऽ - ऽ - फलमि-व(४)पव-नहतं-वृ-न्तात् (७) ॥ श्येनी जौ ग्लैौ गम् ।। ६ । २५ ।। यस्य पादे रगणजगणौ (ऽऽ. ।ऽ।) रगणलकारौ (ऽऽ. ।) गकार (ऽ) श्च तद्दु येवी' नाम । तत्रोदाहरणम् रगणः जगण्णः रगणः ल० ऽ- गु० ऽ S• s गु० ऽ • ऽ- • ऽ• 1- S • ! • ऽ- S • । • ऽ- चञ्चला-कठोर-तीक्ष्णना-दि-नी । !-- S गष्णा 1• S • !--S • ! • ऽ- - S युद्धका-ङ्गिणी स-दामेिष-प्रि-या श्येनिके-व सा वि-गर्हिता-ङ्ग-ना । अत्र पादान्ते यतिः । विलासिनी ज्रौ जगौ ग् ॥ ६ ॥ २६ ॥ १. उत्तैकादशाक्षरप्रस्तारस्य षट्पञ्चाशदधिकद्विशततमो (२५६) भेदो ‘बृन्तः इति नान्ना प्रसिद्धः । ‘वृत्ता’ इति वैदिकपाठः । 'पृथ्वी’ इति कचित् ॥ २. उत्तैकाद शाक्षरप्रस्तारस्य त्र्यशील्यधिकषट्शततमो (६८३) भेदः * शयेर्नी' इति नाम्ना प्रसिद्धः -

  • सेनेिका' वा० भू० । ‘वैतिका' ० र० । ३. सूत्रमेतद्वैदिकैर्न पठ्यते यस्य पादे जगणरगणौ ( ऽ. ऽ।ऽ) जगणो (।ऽ।) गकारों (s.s) च तदृतं विलै

सिनी’ नाम । तत्रोदाहरणम् जगणः //--- रगण


जगा जगण काव्यमाला । --- -- --- विलासि-नी विलो-क्रिः स-का-मं जगणः --- - -- रगणः ५गणः जगणः --- -- ~७०. दधाति-कामस-त्वचेष्टि-तं या । गु० गु० जगणः गु० गु० करोति चञ्चला-क्षिदृष्टि-पा-तै- यैतान्म-नश्च यो–गिनोऽपि म-त्तान् । । (जर्गल्याम् ) १. उत्तैकादशाक्षरप्रस्तारस्य द्विचन्वारिंशदुत्तरत्रिशततमो (३४२) भेदो 'विला सेिनी’ इति नात्रा प्रसिद्धः । २. जगतीछन्दःपादघटकीभूतानां द्वादशसंख्यकानामक्ष राणां प्रस्तारे कृते षण्णवत्यधिकचतुःसहस्रभेदा (४०९६) जायन्ते । तेषु चात्र पेोडा भेदा एव निर्दिष्टाः, परं प्राकृतपिङ्गलादिग्रन्थेष्वन्येऽपि भेदा उपलभ्यन्तेः ते चात्र विाः दिश्यन्ते । यथा विद्याधरच्छन्दः (१२॥१) चारी कण्णा पाए दिण्णा सव्वासारा पाआ अंते दिजे कंता चारी हारा । छण्णावे आ मत्ता गण्णा चारी पाआ विजाहारा जंपे सारा णाआराआ ।।' प्रा० पि० सू० २॥१२८ जलधरमालाच्छन्दः (१२॥२४१)–“अब्ध्यष्टाभिर्जलधरमाला म्भौ समौ अभिनवतामरसच्छन्दः (१२॥८८०)–“अभिनवतामरसं नजजाद्यः' । एतदेव ‘ललेित'पदनाम्रा प्रसिद्धं वृत्तरत्नाकरे । मालतीच्छन्दः (१२॥१३९२)–‘भवति नजावथ मालती जरौ' वृत्तरत्नाकरे ! दुग्धच्छन्दः (१२॥१३९५)–“दुग्धवृत्तं रभजररुदीरितम् । ललेिताच्छन्दः (१२॥१३९७)-धीरैरभाणि ललेिता तभौ जरौ' वृत्तरत्नाकरराादषु । प्रियंवदाच्छन्दः (१२॥१४००)–‘भुवि भवेन्नभजरैः प्रियेवदा महेितोज्ज्वलाच्छन्दः (१२॥१४७२)–‘ननभरसहिता महेितोज्ज्वला वृत्तरत्नाकरे । (१२!१४९६)-‘मता नरौ नरौ भिन्ना वज्रकोणैर्गुहाननैः । ६ अध्यायः ] छन्दःशास्त्रम् । १३७ जगती ।। ६ । २७ ।। अधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊध्र्वमनुक्रमिष्यामस्तज्जगतीलयेवं वेदितव्यम् । वक्ष्यति च “तोटकं सः” (६३२), तज्जगतीपादस्य लक्षणं भवति । वंशस्था जूतों ज्रों ॥ ६ ॥ २८ ॥ यस्य पादे जगणतगणौ ( ।ऽ।. ऽऽ।) जगणरगणैौ (।1ऽl. ऽऽ ) च भवतस्तद्वत्तं वंशस्था' नाम । तत्रोदाहंरणम् जगणः रगण विशुद्ध-वंशस्थ-मुदार-वेष्टितं गुणफ्रि-यं मित्र-मुपास्ख सज्बनम् । जोलमालाच्छन्दः (१२॥ १५९१)-‘जलमाला भभमसाः सागरैर्वसुभिर्यतिः ।’ चन्द्रवत्र्मच्छन्दः (१२॥१९७९)-- चन्द्रवत्र्म गदितं तु रनभसैः’ वृत्तरन्नाकरछन्दोमञ्जर्यादिषु ललनाच्छन्दः (१२॥२०२३)--‘ललना स्याद्भतनसैश्छिन्ना खर्दूमहीधरैः ।’ सारङ्गच्छन्दः (१२२३४१)- ‘जा चारितकारसंभेअउकिठ्ठ-सारंगरूअंक सो पिंगले दिट्ट । जा ती अवीसामसंजुत्त पाएहेि णाजाणिए कांति अण्णोण्णभाएहि ।।' प्रा० पि० सू० २॥१३७ ॥ मौक्तिकदामच्छन्दः (१२॥२९२६)- चतुर्जगणं वद मौक्तिकदाम ' वृ० र० परिशिष्टे, प्रा० पि० सू० २।१३९ ॥ भामिनीच्छन्दः (१२॥३५११)—‘भामिनी स्याद्भभभात्रिभिर्यतिचतुष्टयम् । मोदकच्छन्दः (१२३८९५) -- तोडअर्छ विपरीअ विज्वसु मोदद्दछंदह णाम करिजसु चारि गणा भगणा सुपसिद्धउ पिंगल जंपउ कितिहिलुद्धउ ॥ प्रा० पि० सू० २॥१४१ ॥ तोटकच्छन्दसो विपंरीतस्थापनेन मोदकच्छन्दो जायते तरलनयनीच्छन्दः (१२४०९६)- णगण णगण कर चउगुण सुकइ कमलमुहि प्‘ण भण । तरलणआणि सब करु लहु सब गुरु जवउ णवरि कहु ।’ प्रा० पि० सू० २॥१४३ ।। १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतद्वयशीत्यधिकैकसहस्रतमो भेदो (१३८२) ‘वै - शस्था’ इति नान्ना ख्यातः । छन्दोमञ्जरीप्रमृतिषु च अन्थध्वेतद्वत्तं 'वंशस्थविलम् इनि नान्ना प्रसिद्धम् । अत्र ‘गुहास्यत्र्ऋतुभिर्यति ।’ मं० म० । १३८ • S विपत्ति-मझस्य कराव-लम्बनं तगणः इन्द्रवंशा तो ज्ञरे ।। ६ । २९ ।। यस्य पादे तगणौ ( ऽऽ. ऽs) जगणरगणैौ ( ऽ. ऽऽ) च तद्वत्तं ‘इन्द्रवंशा' नाम । ऽ• ऽ । ऽ• ऽ • - तगणः ऽ • ऽ• 1- तगण ऽ ऽ • !- । • |- 1- कुर्वीत यो देव-गुरुद्वि-जन्मना- • ॥ !--ऽ • |• 1- जगणः 1-ऽ- - मगण काव्यमाला । -ऽ• 1- ऽ • । • 1- तस्येन्द्र-वंशेऽपि गृहीत-जन्मनः रगणः ऽ • । • ऽ दुतग-तिः पुरु-ो धन-भाजनं प। ऽ • । • ऽ ऽ • ।• !- ऽ • ** - -ऽ• । • ऽ करोति यत्प्राण-परिक्र-येण सः ॥ पादान्ते यतिः । -ऽ• • ऽ दुतवि-लम्बित-खेलग-तिर्नुप तोटकं सः ।। ६ । ३१ ।। तगणः दुतविलम्बितं न्भैौ भ्रौ ।। ६ । ३० ।। यस्य पादे नगणभगणौ (॥. ऽ॥ ) भगणरगण्णौ ( st. ऽऽ ) च भवतस्तदृत्तं “इतविलम्बैितं नाम । तत्रोदाहरणम् ऽ-ऽ० ॥- तगणः ऽ • ऽ• 1- नगण ! • । • 1- मुर्वीप-तिः पात-नमर्थ-लिप्सया । तगणः तगणः जगणः रगणः संजाय-ते श्रीः प्र-तिकूल-वर्तिनी ॥ अत्रापि पादान्ते यतिः । भगणः जगणः ऽ • • ॥- 1•ऽ• 1- मण । • !- !-- ऽ • ! • [- भगणः रगणः S • ! • ऽ • ।• ऽ 1- 5 • । • ॥- भवतेि मन्दग-तिश्च सु-खोचितः । गणः ऽऽ • •S ऽ• • ऽ सकल-राज्यसु-खं प्रिय-मश्रुते ॥ १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतैकाशीत्यधिकैकसहस्रतमो (१३८१) भेदः ‘इन्द्र वैशा' नान्ना प्रसिद्धः । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुःशतचतुःषष्ठयधिकैकसहस्रतमो (१४६४) मेदो 'दुतविलम्बित'नाम्रा ख्यातः, ‘उज्ज्वला’ इति नामान्तरम् मं० म० । ‘सुन्द्री' इति प्रा० पि० सू० २॥१४५. ६ अध्यायः ] जगतीत्यधिकारे यावद्भिः सकारै (॥ऽ)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तदृत्तं ‘तोर्टकै' नाम । तत्रोदाहरणम् त्यज तो-टकम-र्थनियो-गकरं छन्दःशास्त्रम् । नगण उपधा-भिरशु-द्धमतिं सचिवं नरना-यक ! भी-रुकमा-युधिकम् पादान्ते यतिः । पुटो नौ म्यौ वसुसमुद्राः ।। ६ । ३२ यस्य पादे नगणौ ( ) मगणयगणैौ (ऽऽऽ. ।ऽऽ ) च तदृतं ‘पुंटो' नाम । अष्टभिश्चतुर्भिश्च यतिः । तत्रोदाहरणम् मगण S • ऽ मगण न विच-लति क-थ चि(८) या-यमार्गा(४) सगण मगण द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४) । प्रमदा-धिकृतं व्यसनो-पहतम् । सन्गः अमृत-पुट इ-वासौ(८)पु-ण्यकर्मा(४)- भवति जगति सेव्यः(८)स-र्वलोकैः (४) ।। १. उक्तद्वादशाक्षुरप्रस्तारस्य सप्तशतषट्पंन्वाशदधिकैकसहस्रतमो (१७५६) भद तोटक’ इति नान्ना प्रसिद्धः । २. इतः परं “अस्य चोदाहरणान्तरमपि यथा अमुना यमुनाजलकेलिमृता सहसा तरसा परिरभ्य धृता हरिणा हरिणाकुलनेत्रवती न ययौ नवयौवनभरवती इति कचिदृश्यते । एतत्प्रक्षिप्तमिव प्रतिभाति; भदान्तराभाव उदाहरणान्तरस्य वयः उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकपञ्चशततमो (५७६) भेदः 'पुट इति नान्ना ख्यातः । प्रन्थान्तरेषु चास्यैव ‘श्रीपुट’ इति नाम प्रसिद्धम् । ११० जलोद्धतगतिर्जसौ ज्सौ रसर्तवः ॥ ६। ३३ ।। यस्य पादे जगणसगणैौ (sl. ॥ऽ) पुनरपि तावेव (ऽl. ॥ऽ), तदृत्तं ‘जलोद्धत गैति'नम । षङ्किः षङ्गिश्च यतिः । 1० ऽ • ॥ जगणः १०॥• ऽ नगणः । • । • !- सगणः - • ऽ-- भनक्ति समरे(६) बहून-पि रिपून्(६) हरिः प्र-भुरसौ(६) भुजोर्जि-तबलः(६)। - १० ॥- काव्यमाला । संगणः जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकरं(६) करेण परितः(६) ॥ ततं नो म्रों ॥ ६ ॥ ३४ ॥ यस्य पादे नगणौ (॥. ॥) मगणरगणौ (ऽऽऽ. sis) च तत् तैतं नाम ॥ ऽऽ • ऽ • ऽ- ५० ॥ • ऽ S-S जगणः सगणः ऽ• । • ऽ 1 • 1• • • - 1- कुरु क-रुणमि-यं गाढो-त्कण्ठिका । यदुत-नय ! च-कोरीभा राधिका । 1• । • 1• ॥० । • ऽ • --- ।• ऽ - - ऽ • ऽ • ऽ- s • ऽ • ऽ- ऽ ऽऽ • ॥ • ऽ • ॥ • ऽ विरह-दहन-सङ्गाद-जैः कृशा पिबतु तव मु-खेन्दोबिं-म्बं दृशा । कुसुमविचित्रा न्यौ न्यौ ॥ ६ ॥ ३५ ॥ १. उत्तद्वादशाक्षरप्रस्तारस्याष्टशतषडशीत्यधिकैकसहस्रतमो (१८८६) भेदो 'जलो द्वतगतिः’ इति नाम्रा ख्यातः । २. एतदादीनि 'चञ्चलाक्षिका-' इत्यन्तानि सूत्राणि वैदिकैर्न पठ्यन्ते । ३ . उक्तद्वादशाक्षरप्रस्तारस्य अष्टाशीत्यधिकैकसहस्रतमभेदः (१०८८) ततम्’ इति नाम्रा प्रसिद्धः । ४. अत्र कचित् मणिमाला त्यौ त्यौ । इति सूत्रमधिकं पठ्यते । व्याख्यातं चैतदन्यैः–‘अत्र प्रतिपादं तगणः, यगणः, तगणः, यगणश्च एतद्वत्तं मणिमालाख्यं भवति । अस्मिन् वृत्ते षइभिः षङ्गितिरिति । द्वादशाक्षरप्रस्तारस्य एकाशीत्यधिकसप्तशततमोऽयं भेदः (७८१ ) । उदाहरणं तु वृन्दारकवृन्दामन्दीकृतवन्दं वन्दे जननन्दं स्कन्दं शिवकन्दम् । चण्डीकृतसन्धं बन्धुं गुणसिन्धुं कुन्दं पदकुन्दं वन्देऽमरवन्द्यम् ॥ इति । ‘त्यौ त्यौ मणिमाला छिन्ना गुह्वक्त्रैः’-वृ० र० । अध्यायः ] १४१ यस्य पादे नगंणयगंणौ (॥.ss) पुनरपि तावेव (॥.ss)तत् ‘कुसुमविचित्रा'नाम् । विगलि-तहारा सकुसु-ममाला विरचि-तवेषं सुरत-विशेषं कथय-ति शय्या कुसुम-विचित्रा ॥ चञ्चलाक्षिका नौ रौ ॥ ६ ॥ ३६ ॥ यस्य पादे नगणौ (॥.॥) रगणौ ( ऽ।ऽ.ss) च भवतस्तवृत्तं “चञ्चलैक्षिका' नाम । नगणनः ॥ • । * - नगणः - । • 1- यगणः रगणः ऽऽ • [ • यगणः ऽ- रगणः अति सु-रभिर-भाजेि पु-पश्रिया- मतनु-तरत-येव सं-तानकः । ऽ • । • ऽ तरुण-परमृ-तः खनं रागिणा- मत्रलु-त रत-ये वसं-तानकः ॥ (शि० व० ६॥६७) भुजङ्गप्रयात यः ॥ ६ ॥ ३७ ॥ यस्य पादे चत्वारो यगण (ss.ss..ss) भवन्ति, तद् 'भुजप्रयातं' नाम । lऽऽ पुरः सा-धुवढ़े-क्ति मिथ्या विनीतः यगणः सचर-णलाक्षा वलय-सुलक्षा । गणः भुजङ्ग-प्रयातो-पमं य-स्य चित्तं परोक्षे करोत्य-र्थनाशं हताशः । यगणः यगणः त्यजेत्ता-दृशं दु -चरित्रं कुमित्रम् । अत्र पादान्ते यतेि उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकनवशततम ो (९७६) भेदः ‘कुसुमवि चित्रा' इति नाम्रा प्रसिद्धः । अत्र ‘भिद्रसै रसैः’ मं० म० । २. उत्तद्वादशाक्षरप्रस्तारस्य द्विशतषोडशाधिकैकसहस्रतमो भेदः (१२१६) 'चञ्चलाक्षिका’ इति नान्ना ख्यातः । इयमेव ‘गौरी'-(प०सू० ८५), मुदितवदना-ग० पु०, ‘प्रमुदितवदना’- र०, सप्तसु पञ्चसु च यतिनियमादियमेव 'प्रभा' च । तदुक्तम् -‘खरशरविरतिर्ननौ उत्कद्वादशाक्षरप्रस्तारस्य षडशीत्युत्तरपश्वशततम भेदः (५८६) 'भुजङ्गप्रयातम्’ इति नान्ना विख्यातः । ४. ‘भाति' क० मु० पुस्तके । १४२ स्रग्विणी रः ।। ६ । ३८ ।। यस्य पादे रगणा(ऽऽ, ऽऽऽ ऽऽ. . ऽऽ)श्चत्वारस्तत् ‘स्रग्विणी' नाम । रगणः रगणः ऽ• 1-ऽऽ सगणः १• • ऽ- रगणः ऽ• । • ऽ योरणे युद्यते निर्भरं निर्भय- सगणः । • । • ऽ- रगणः ऽ• । • ऽ- जगणः 1० ऽ • !- गणः ऽ । ऽ जगणः ऽ • । • 1- १ ऽऽ • 1- रगणः ७० ।• ऽ- सगणः - 1- ऽ- रगणः सगणः काव्यमाला । परिशु-द्धवाक्य-रचना-तिशयं • ॥: ऽ- ऽ• |• ऽ ऽ० ७ • ऽ- रगणः तं नरं वीरल-क्ष्मीर्यशः-स्रग्विणी नूनम-भ्येति स-त्कीर्तिशु-ऋांशुका ॥ प्रमिताक्षरा सृजैौ सौ ।। ६ । ३९ ॥ यस्य पादे सगणजगणौ ( ॥s. ऽ) सगणौ ( s. ॥s) च भवतस्तदृत्तं ‘मिताक्षरा ' नाम । तत्रोदाहरणम् ऽ • 1• ऽ सगणः • । • s सगणः - * ऽ ऽ • । • ऽ- • ॥- ऽ- मगणः स्यागिता यस्य स-वैखदा-नावधिः । ऽ । ऽ- रगणः ऽ • ऽ • S सगणः ऽ• ऽ • ऽ ऽ• । • गणः सगणः ऽ• । • ऽ- जगणः जगणः ऽ- ऽ • भूगणः ऽ • • |- ऽ• १० ऽ- - ऽ• । • ऽ- रगणः परिषि-धती श्र-वर्णयो-रमृतम्। सगणः प्रमिता-क्षरापि विपुला-र्थवती तव भा-रती ह-रति मे हृदयम् ॥ अत्र पादान्ते यतिः । कान्तोत्पीडा भूमौ समौ ।। ६ । ४० ॥ यस्य पादे भगणमगणौ (ऽ॥. ऽऽऽ ) सगणमगणौ ( ऽ॥. ऽऽऽ) च भवतस्तद्वत्तं कान्तोत्पीडा’ तत्रोदाहरणम् नाम । सगणः ऽ. ॥- ऽ ऽ • ऽ मगणः रगणः ऽ• ॥• ऽ ऽ सगणः सगणः सुगणः कामश-रैव्यप्ता खलुका-न्तोत्पीडा- माप्तव-ती दुःखैः परिमु-ह्यन्ती या । 1-1-ऽ- मगणः ऽ • ॥ • 1- ७० ऽ • ऽ- • । ऽ- ऽ • ऽ • ऽ ऽ• ऽ • ऽ सा लभ-ते चेत्का-मुकयो-गं गाढं दुःखवि-मुक्ता स्या-त्परमा-नन्दाप्ता-॥ १. उक्तद्वादशाक्षरप्रस्तारयैकशतैकसप्तत्यधिकैकसहस्रतमो (११७१) ‘स्रग्विणी' इति नान्ना प्रसिद्धः । ‘लक्ष्मीधर' इति नामान्तरं प्रा०पि० सू० २॥१३३ । २. उक्त द्वादशाक्षरप्रस्तारस्य सप्तशतद्विसप्तत्यधिकैकसहस्रतमो भेदः (१७७२) ‘प्रमिताक्षरा' इति नाम्रा ख्यातः । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनशताधिकैकशततमो भेदः (१९९) कान्तोत्पीडा’ इति नाम्रा ख्यात ६ अध्यायः ] वैश्वदेवी मौ याविन्द्रियत्रऋषयः ॥ ६ ॥ ४१ ॥ यस्य पादे मगणौ (ऽऽऽ. ऽऽऽ) यगणौ (॥ऽऽ. ।ऽऽ) च भवतस्तवृत्तं ‘वैश्धदेवी नाम । पञ्चसु सप्तसु च यतिः । तत्रोदाहरणम् धन्यः पु—ण्यात्मा(५)जा-यते का-पि वंशे(७) वगणः यगणः तादृक्पु-त्रोऽसौ(५)ये-न गोत्रं पवित्रम्(७) । मगणः ऽ • S • गोविप्र-ज्ञाति(५)खा-मिकार्ये प्रवृत्तः(७) यगणः यगणः तगणः ऽ • ऽ ऽ- • 1- ऽऽ • ऽ तगणः इति नाम्ना ख्यात ऽ • s • !- छन्दःशास्त्रम् । यगणः 1• ऽ • ऽ- शुद्धः श्रा-द्धादौ(५)वै-वदेवी भवेद्यः(७) । वाहिनी त्यौ म्यावृषिकामशराः ॥ ६। ४२ ।। यस्य पादे तगणैयगणैौ (ऽऽ . ।ऽऽ) मगणयगणो (ऽऽऽ. ।ऽऽ) व भवतस्तद्वत्तं ‘वैहिनी' नाम । सप्तभिः पञ्चभिश्च यतिः । तत्रोदाहरणम् • यगणः यगणः - S• S ऽ- ऽ ऽ यगणः मगणः • 1• 8• ऽ- • [शक्ता ज-गतीं कृ—त्स्रां(७)जेतुं सुयोधा(५) S: S - -ऽऽ ऽ • ऽ- ऽ यगणः 1• ऽ ऽ ! • ऽ • ऽ १४३ हस्त्यश्व-रथोदा-रा(७)सा वा-हिनी ते(५ ) । १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तसप्तत्यधिकञ्चशततमो (५७७) भेदो ‘वैश्व देवी’ इति नान्ना प्रसिद्धः । २ . ‘तकारयकारों मकारगाकारों' क० मु० पुस्तके । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनसप्तत्यधिकद्विशततमो भेदः (२६९) 'वाहिनी ' १४४ नगणः नगणः छले र—जसा भा-नौ(७)यस्याः प्रयाणे(५) यगणः S• ऽ • 1- १ • ऽ • ऽ- जगणः जगणः ऽ घखेऽपि निशाभ्रा-न्ति(७)धत्त नृलोकः(५) ॥] नवमालिनी न्जैौ भ्याविति ॥ ६ ॥ ४३ ॥ यस्य पादे नगणजगणभगणयगणा (॥. ।ऽ।. ऽ॥. ।ऽऽ ) भवन्ति तद्वत्तं ‘नवर्मा लिनी' नाम । तत्रोदाहरणम् मगणः वृकाव्यमाला । भगणः यगणः • यगणः ऽ- ऽ- नगणः • ।• ॥- • ऽ• s [ • [ • |- धवल-यशोंऽशु-केन(८)प-रिवीता(४) सकल-जनानु-राग(८)घु-मृणाक्ता(४) । १० ऽ• !-- S• ! |• S • 1- • भगणः ऽऽ • ! - • 1- • ऽ • S इति भट्टहलायुधविरचितायां छन्दोवृत्तौ षष्ठोऽध्यायः । दृढ--णबद्ध-कीर्ति(८)कु-सुमौधै(४) स्तव न-वमालि-नीव(८)-प लक्ष्मीः(४) ।। 1 *S • S १. अत्र प्राचीनमुदाहरणं न लब्धमिलेयतदस्माभिः खीयं निवेशितम् । केचितु

  • वाहिनी त्मा म्या-विति सूत्रं पठन्ति । तत्रोक्तद्वादशाक्षरप्रस्तारस्य एकविंशत्यधिक

पञ्चशततमो (५२१)ऽयं भदः । उदाहरणं च ‘यो वाहिनीं क्रव्यादौ त्रुट्यर्धमात्रात् हन्तुं हि शक्तोऽनन्तः सोऽप्यद्य मूच्छीम् । प्राप्तः किमेतचित्रं पौलस्त्यशक्या? ज्ञातुं न शक्यतेऽशैश्चारित्र्यमेषाम् ।।' इति द्रष्टव्यम् । वस्तुतस्तु-सूत्रमेतद्वैदिकैर्न पठ्यते, न चाझेये नूद्यत इति प्रक्षिप्तमेवे लयन्यदेतत् । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुश्चत्वारिंशदधिकनवशततमो (९४४) मेदी ‘नव-मालेिनी' इति नाम्रा प्रसिद्धः । श्रीकृष्णेन तु ‘अर्वसायकैश्छिन्ना ।' इत्य न्यथैव यतिरुक्ता । १४६ प्रहर्षिणी म्नौ जरौ ग्र त्रिकदशकौ ॥ ७ । १ ।। यस्य पादे मगणनगणौ (ऽऽऽ. ॥) जगणरगणगकाराश्च (1ऽl. ऽ।ऽ. ऽ) भवन्ति ददृक्तं ‘हर्षिणी' नाम । त्रिभिर्दशभिश्च यतिः । तत्रोदाहरणम् --ऽ- ऽ = । • । • !- ममणः उतुझ(३)स्तनक-लशद्व-योन्नता-झी(१०) मः काव्यमालाः । - ऽ० --ऽ० । • ऽ- लोलाक्षी(३)विपुल-नितम्ब-शालिनी चव(१०) । नगणः जगणः नगणः ऽ- रगणः बिम्बोष्ठी(३)नरव-र! मुष्टि-मेयम-ध्या(१०) जगणः शु० गणः ३० सा नारी(३)भवतु मन:प्र-हर्षिणी ते(१०) ॥ मधुभाषिणीच्छन्दः (१३२७९६)–‘सजसा जगौ भवति मञ्जभाषिणी । अस्यैव ‘कलहंसः, प्रबोधिता, सेंद्दनादः, नन्दिनी,ति च नामान्तराणि वृत्तर त्राकरपरिशिष्टादिधूपलभ्यन्ते । कलहंसीच्छन्दः(१३॥३२७७)-‘कलहंसी तयसभाः गौंयती रससिद्धिभिः ।’ ० ० रतिच्छन्दः (१३४०८४) -‘चतुर्भिर्नवभिश्छिन्ना रातेिः ’ सभन्नसा गुरुः । कन्दच्छन्दः (१३॥४६८२)- “वजा तूर हारो पुणो तूर हारेण गुरू सद्द किजे अ एका तआरेण । कएसा कला कंदु जैपिज णाएणं असी होइ चउअग्गला सव्वपा एण ।’ प्राकृतपिङ्गलसूत्रे २॥१६३. पङ्कावलीच्छन्दः (१३६९३९)- ‘चामर पढमहेि पापगणो धुअ सळू चरणगण ठावहि तं जुआ । सोलह कलअ पआपआ जाणिअ पिंगल पभणइ पंक अवालेिओ ॥' प्राकृतपिङ्गलसूत्रे २॥१६५. १. उक्तत्रयोदशाक्षरप्रस्तारस्य चतुःशतैकाधिकैकसहस्रतमो भेदः (१४०१) ‘प्रह र्णिी' इति नान्ना ख्यातः । १४८ सकल-भुक्न-जगण-नतपा-दा निजप-दभज-नशमि-त विषा-दा । नगणः नगणः सम्णः गु विजित-ससि-रुहन-यनप-ा भरतु सकल-मिह ज-गति गौ-री ॥ (शर्कर्याम्) १. केषुचित् पुस्तकेषु एवैव शकरी ‘शर्करी’ इत्युद्दिश्यते । शङ्करीच्छन्दःपादघटकी भूतानां चतुर्दशसंख्याकानामक्षराणां प्रस्तारे कृते त्रिंशतचतुरशीलयधिकषोडशसहस्रमेदा (१६३८४) जायन्ते; परमत्र असंबाधा, अपराजिता, प्रहरणकलेिता, वस न्ततिलका चेति मेदचतुष्टयमेव निर्दिष्टम् । ग्रन्थेष्वन्येष्वन्येऽपि मेदा उपलभ्यन्ते वासन्तीच्छन्दः (१४॥४८१)-मात्तो नो मो गौ यदि.गदिता घासन्तीयम् । मध्यक्षामाच्छन्दः (१४४९७)-मध्यक्षामा युगदशविरामा म्भौ न्मौ गौ। ' “हंसश्येनी’ इति नामान्तरमन्यत्र । कुटिलच्छन्दः (१४॥१००९)-‘मो भो न्यौ गौ यदि कुटिलकमुक्तं वृत्तम्।' गोवृषच्छन्दः (१४॥१६३३)-‘वेदैर्दिग्भिर्मात्तयसा गोवृष उक्तो गौ ।’ अ० ऋ० र नान्दीमुखीच्छन्दः (१४२३६८)-‘खराभदियदिनौ तौ चनान्दीमुखी गौ।' नदीच्छन्दः (१४॥२८८०)–‘ननतजगुरुगैः सप्तयतिर्नदी स्यात् ।' कुमारीच्छन्दः (१४२९९२)–‘नजभजगैर्गुरुश्च वसुषट् कुमारी ।’ अलोलाच्छन्दः (१४३०९७)-द्विसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् । इन्दुवदनाच्छन्दः (१४३८२३)-‘इन्दुवदना भजसनैः सगुरुयुग्मैः । लक्ष्मीच्छन्दः (१४॥३९२५)-लक्ष्मीरन्तविरामा.म्सौ तनगुरुयुग्मम् । सुपविश्वच्छन्दः (१४४०९६)-त्रिननगगिति वसुयति सुपवित्रम् । मञ्जरीच्छन्दः (१४४८४४)–‘सजसा यलौ गेिति शरप्रहैर्मञ्जरी । पथ्याच्छन्दः (१४॥४८४४)-‘पथ्या सजसयल्गैः स्यात्ककुब्भिः श्रुतिभिर्यतिः ।’ इयं यतिमेदमात्रेण ‘मञ्जर्या' भिद्यते । मं० म० चन्द्रौरसः (१४५१०५)-म्भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः ।’ सुकेशरच्छन्दः (१४५५९२)-‘नरनरैर्लगौ च गदितं सुकेशरम् ।’ १५४ ' • } • स्पृशति न वपु-रिह(८)म-णिगुण-निकरः () । मालिनी नैौ म्यैौ य् ॥ ७ । १४ ।। यस्य पादे नगणी, मगणयगणौ, यगणश्च ( ।॥. ।।. ऽऽऽ, ।ऽऽ, ।ऽऽ) भवति, दुत्तं ‘मालिनी' नाम । पूर्वेव यतिः । तत्रोदाहरणम् नगणः - । • नगण नगण ।• । • 1- ! • । • |- • 1-| • । • !- ऽ • ७ • ! • !-- नगणः • ! • !- अतिवि-पुलल-लाटं(८)ी-वरोरः-कपाटं (७) ७ • 3 मगणः • नगण ' 1• । • 1- नगण S • ऽ • S- काव्यमाला । ऽऽ • S सुघटि-त दश-नोष्ठ(८)व्या-घ्रतुल्य-प्रकोष्ठम् (७) । • ऽ- यगणः मगणः • ऽ • ऽ- ऽ- यगण यगणः पुरुष-मशनि-लेखा(८)ल-क्षणं वी-रलक्ष्मी (७) ! • ऽ• ऽ ! • ऽ • S- • ऽ • ऽ- ऽ- यगणः - ऽ • ऽ 1• ऽ ऽ यगण 1 • ऽ • ( अष्टा ) ऽ - • ऽ• S रतिसु-रभिय-शोभि(८)म-लिनी-वा-भ्युपैति (७) । १. उक्तपञ्चदशाक्षरप्रस्तारस्य षट्शतद्विसप्तत्युत्तरचतुःसहस्रतमो (४६७२) भदो मालेिनी’ इति नान्ना ख्यातः । २. अष्टिच्छन्दःपादघटकीभूतानां षोडशाक्षराणां वर्ण । प्रस्तारनियमेन प्रस्तारे कृते पञ्चशतषट्त्रंशदधिकपञ्चषष्टिसहस्रभेदा (६५५३६) जायन्ते । तेष्वत्र ऋषभगजविलसितनामैक एव भेदो निर्दिष्टः । तदतिरिक्ता ग्रन्थान्तरेघूपलभ्यमान ब्रह्मरूपकच्छन्दः(१६॥१)- ‘उम्मत्ता जोहा उट्टे कोहा उप्पांउप्पी जुज्झता मेणका रंभा णाहे दंभा अप्पा अप्पी बुज्झता । धावंता राला छिण्णाकंठा मत्थापिट्टी सेक्खत्ता संमग्गा भगा जाए अग्गा लुद्धा उद्धा हेरंता ।’ ( प्रा० पि० स० २ ॥२०९ । ७ अध्यायः ] छन्दःशास्रम् ! प्रवरललेितच्छन्दः (१६॥१०१७८ ) यमौ नः स्रौ गश्च प्रवरललेितं नाम वृत्तम् !' चञ्चलाच्छन्दः (१६॥१०९२३)- दिजिआ सुपण्ण आइ एक तो पओहराइँ हिण्णिरू अ पंच वंकसव्वलो मणोहराइँ अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मि आ फगिंदु एहु दुलहाइँ ।’ (प्रा० पि० सू० २।२०६) बाणिनीच्छन्दः (१६॥१११८४)–‘नजभजरैर्यदा भवति बाणिनी गयुतैः ।’ मन्दाकिनीच्छन्दः (१६॥१७४७७)-

  • मन्दाकिनीत्मयन गो वेदैर्वेदयतिर्भवेत् ।' मं० म० !

गरुडरुतच्छन्दः (१६॥१९४०६)–‘गरुडरुतं नजौ भजतगा यदा स्युस्तदा । नराचवच्छन्दः (१६॥२१८४६)- णरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक ठाम पंचमे कला चतूरुवीम्मए । पलंत हारु चारु सारु अंत जस्स वट्टए पसिद्ध ए णराउ जैपु गंधवंक अट्टा ।। (प्रा० पि० सू० २।२०२) अभ्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् प्रमदाच्छन्दः (१६॥२६२१२)–‘प्रमदा सत्यसभगा वणैर्वर्णयतिर्भवेत् । मणिकल्पलताच्छन्दः (१६॥२७८२४)- नजरभभेन गेन च स्यान्मणिकल्पलता ।' नीलच्छन्दः (१६॥२८०८७)- णीलसरू अ विआणहु मत्तह बाइसही पंच भगण्ण पणा पड आसिअ एरिसही । अंत ठिआ जहिं हार मुणिज्जइ हे रमणी बावण अग्गल तिणि सअा धुअ रूअ मुणा ।। ' (प्रा० ऐि० सू० २॥२०४) अस्या 'अश्वगतिः’ इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६॥२९१६९)- ‘म्भौ नो स्रौ गो मदनललिता वेदैः षड्रतुभिः । धीरललिताच्छन्दः (१६॥३०१५१)- संकलिता भरौ नरनगाश्च धीरललिता । ७. अध्यायः ] -- * - - - -- --- -



- - -

--- --- - -- = --- छन्दःशास्रम् !


----- ---------

- - - - ------------- - -------------



--- - - -- १५५ • • - - - प्रवरललेितच्छन्दः (१६॥१०१७८) यमां नः स्रौ गश्च प्रवरललेितं नाम वृत्तम् चञ्चलाच्छन्दः (१६॥१०९२३) - ‘दिजिआ सुपण्ण आइ एक तो पओहराइँ हिण्णिरू अ पंच वंकसव्वलो मणोहराइँ अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मि आ फगिंदु एहु दुलहाइँ ।’ (प्रा० पि० सू० २।२०६) बाणिनीच्छन्दः (१६॥१११८४)–‘नजभजरैर्यदा भवति बाणिनी गयुतैः ।’ मन्दाकेिनीच्छन्दः (१६॥१७४७७)

  • मन्दाकिनीत्मयन गो वेदैर्वेदयतिर्भवेत् ।' मं० भ० ।

गरुडरुतच्छन्दः (१६॥१९४०६)-‘गरुडरुतं नजौ भजतगा यदा स्युस्तदा ।’ नराचच्छन्दः (१६॥२१८४६)- गरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक्ष ठाम पंचमे कला वतूरुर्वीमए । पलंत हारु चारु मारु अंत जस्स वट्टए पसिद्ध ए णराउ जैपु गंधवंक अट्टा ।।' (प्रा० पि० सू० २।२०२) अभ्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् । प्रमदाच्छन्दः (१६॥२६२१२)–“प्रमदा सत्यसभगा वणैर्वर्णयतिर्भवेत् ।’ मणिकल्पलताच्छन्दः (१६॥२७८२४) नजरभभेन गेन च स्यान्मणेिकल्पलता ।' नीलच्छन्दः (१६॥२८०८७)- णीलसरू अ विआणहु मत्तह बाइसही पंच भगण्ण पणा पड आसिअ एरिसही । अत्न ठिआ जहिं हार मुणिजइ हे रमणी बावण अग्गल तिणि सआ धुअ रूअ मुणी ।।' (प्रा० ऐि० सू० २॥२०४) अस्या 'अश्वगतिः' इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६२९१६९)- म्भौ नो स्रौ गो मदनललिता वेदैः षड्रतुभिः ।’ धीरललिताच्छन्दः (१६॥३०१५१)- संकलिता भरौ नरनगाश्च धीरललिता ७ अध्यायः ] नगणः हरिणी न्सैौ म्रौ स्ली गृतुसमुद्रऋषयः ॥ ७ । १६ ।। यस्य पादे नगणसगण.२:णरगणसगणलकारगकाराश्च ( ।।. ॥ऽ. ऽ . ऽ।ऽ. ॥ऽ. १. ऽ), तदृत्तं ‘हरिणी' नाम । षड्भः, चतुर्भिः, सामभिश्च यतिः । सगणः ! • । • |- • ।• ऽ - मगणः ऽ • ऽ • छन्दःशास्रम् । ऽ- छ० शा० १४ ऽ • ऽ • ऽ ऽ- कुवल-यदल(६)-इयामा पी-नो(४)न्नत-स्तनशा-लि-नी (७) • ऽ । • सगणः ऽ- ! • । • ऽ- । • ऽ- सगण्ण 7, ० गु० ! • । • ऽ- 1- S ल० गु० 1- ऽ १५७ चकित-हरिणी(६)नेत्रच्छा-या(४)मैदा-लसलो-च-ना (७) । चित्रलेखाच्छन्दः (१७॥२२९००) ससजा भजगा गुदिकूखरैर्भवति चित्रलेखा 1’ वृत्तरत्नाकरतत्परिशिष्टछन्दोमञ्जर्यादिषु । मालाधरच्छन्दः (१७॥३८७५२)- ‘पढम दिअ विप्पआ तहवि भूअइ त्थपि आ चरणगण तीअओो तह अ भूअइ इी अओ चमरजुअअगला विमलगंध हारुजला भणइ फणिणाहरा मुणहु छंद मालाहरा । (प्रा० पि० सू० २॥२१९) धनमयूरच्छन्दः (१७४२९४४)-‘कथितं च घनमुयूरं नभसरलगं खरै हरिच्छन्दः (१७॥४६१४४)–‘रसयुगहययुट्नौ त्रै सो लगौ हि यदा हरिः । कान्ताच्छन्दः (१७॥४६५७६)-‘भवेत्कान्ता युगरसहयैर्यभैौ नरसा लगौ ।’ ‘भाराक्रान्ता' अ० वृ० र० । नकुंटकच्छन्दः (१७५६२४०)—‘हयदशभिर्नजौ भजजला सगु नकुंटकम्।' वृ० र --तत्कुटकम्-इति पा० ।। कोकिलकच्छन्दः (१७५६२४०)—‘मुनिगुहकार्णवैः कृतयति वद कोकिल कम् ।'-नकुंटकमेव यतिभेदात् 'कोकिलकम् ।’ कलातन्त्रच्छन्दः (१७॥५९३६२)- ‘कलातन्त्र यो तनसभलघुभिर्गेन सहितम् ।’ १. उक्तसप्तदशाक्षरप्रस्तारस्यैकशतद्वादशाधिकषट्चत्वारिंशत्सहस्रतमो (४६११२) मेदो ‘हरिणी' इति नाम्रा ख्यातः । २. ‘मलिम्लुचलोचना’ इति पाठः । ऋषभगजविलसितं भूरौ नौ न्गौ खरनवकौ ॥ ७ । १५ यस्य पादे भगणरगणौ, नगणास्रयो, गकारश्च भवति (ऽ॥. ऽ।ऽ तदृत्तं ‘ऋषभगजविलसितं’ नाम । सप्तभिनेवभिश्च यतिः । तत्रोदाहरणम् काव्यमाला गण आयत-बाहुद-ण्ड(७)मुप-चितष्ट-थुहृद्-यं (९) नगण नगणः पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९) नगणः नगणः वीरमु-दारस-त्व(७)मति-शयगु-णरसि-कं (९) गु नगणः श्रीरति-चञ्चला-पि(७)न प-रिहर-ति पुरु-षम् (९) ( अलैयष्टौ ) चकिताच्छन्दः (१६॥३०७५१)-‘भात्समतनगैरष्टच्छेदे स्यादिह चकिता ।’ वरयुवतिच्छन्दः (१६॥३२३४३)- भो रयना नगौ च यस्यां वरयुवतिरियम् सुललेिताच्छन्दः (१६॥३२४८८) न्मौजन्नगाः सुललिता युगैर्युगयतिर्भवेत् चित्रच्छन्दः (१६॥४३६९१)-“चित्रसंज्ञमीरितं समानिकापदद्वयं (१६६५५३६)- द्विगुणितवसुलबुभिरवलधृतिरिह उत्क्तषोडशाक्षरप्रस्तारस्य सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेद (३२७२७) * ऋषभगजविलसितम्’ इति नान्ना प्रसिद्धः । ‘गजविलसितम् इति नामान्तरं मं० म ऋषभगजवितृम्भित'मिति गारुडे । २ पादघटकीभूतानां सप्तदशसंख्याकानामक्षराण प्रस्तारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोद शलक्षसंठ्याका (१३०१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्र थान्तरेषु निन्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्धृत्य लिख्यन्ते यथा म० म १५८ मन.ि -जधनु५ (५ जगणः जगणः • ऽ• । जगणः 1 • ऽ • गाण मैनसि ललना(६)-लीलाला-पैः(४)करो-ति ममो-त्स-वम् (७) । एतदृषभविलसितमित्यपरे । पृथ्वी ज्सौ ज्सौ यौ ग वसुनवकौ ।। ७ । १७ ।। यस्य पादे जगणसगणौ ( ।ऽ।. ॥ऽ) पुनर्जगणसगणैौ (1ऽ. ॥ऽ) यगणलकारग काराश्च (ऽऽ. . ऽ), तद्वत्तं ‘पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम् सगणः ॥- 1 • हताः स-मिति श-त्रव(८)त्रि-भुवने विकीर्ण य-शः (९) सगणः । • ! • ऽ सगणः 1• •ऽ- ऽ • 1- नगणः निघों-वै(४)रिव-श्रुतिपे-श-लै (७)- जगणः | • 1-ऽ- । • ऽ • 1 • ऽ जगणः • 1- 1• रगणः कृतश्च गुणिनां गृहे(८)नि-रवधि-मैहानु-त्स-वः (९) । ऽ 1- सगणः • 1• ।• ऽ- सगणः गण 1 • । • 1- सगणः ल० गु० 1 • ऽ- यगणः 1• ऽ• ऽ- • S त्वया कृ -तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९) ल० गु० यगणः 1- यगण । • ल० गु S • ऽऽ ल० 1 • ऽ • S ----ऽ ऽ ल० गु० गु ० । -- ऽ नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृ-ता (९) ॥ वैशपत्रपतितं भूरौ न्भौ न्लैौ ग दिगृषयः ।। ७ । १८ ।। यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (ऽ॥. ऽऽ. ॥. ऽ॥. ॥. 1. ऽ) भवन्ति, तत्तं ‘वंशैपत्रपतितम्’ नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टात्रिंशत्सहस्रतमो (३८७५०) मेदः ‘पृथ्वी’ इति नाम्रा प्रसिद्धः । २. ‘तुडिगवीरसिंहासने' इति लि० पुस्तके । ३. उत्कसप्तदशाक्षरप्रस्तारस्य नवशतत्रिनवत्युत्तरेकषष्टिसहस्रतमो (६१९९३) मेटे वेदापपपतितम्' इति नाम्रा प्रसिद्धः । ७ अध्यायः ] भगणः ९० ॥ • भगणः ऽ • । • 5 • ऽ• ऽ- !--ऽ • । • ऽ- ऽ • ऽ • 1 * -- ऽ • ।• ऽ- मगणः भगणः मगण ऽ • । • । अद्य कु-रुष्व क-मै सुकृ-तं(१०)यद-परदि-व-से (७) ऽऽ रगणः ऽ • ऽ • ऽ- रगणः ऽ • ऽ- 1- • मगणः ऽ • S • ऽ ऽ- रगणः ऽ• ।• ऽ- मित्र ! वि-धेयम-स्ति भव-तः(१०)किमु विरय -सि तत्? (७) । भगणः नगणः ल० गु० ऽ-1-ऽ- । • - ऽ नगणः • • भगणः • ऽ । • ॥- जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं (७) 1 • नगणः 1 • । • ।- = ॥ • 1- । • |- नगणः - 1-1- • । • !- -ऽ s ऽ नगणः १ • ।-- ऽ नश्यदि वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७) । मन्दाक्रान्ता म्भों न्तों त्गों " समुद्रतुखराः ।। ७ । १९ ।। यस्य पादे मगणभगणनगणाः, ( ऽऽऽ. ऽ॥. ।।) तगणौ, ( ऽऽ।. ऽऽ।) गकारो (ऽ. ऽ) तद् ‘मैन्दाक्रान्ता' नाम । चतुषु षट्सु सप्तसु च यतिः । तत्रोदाहरणम् १० ।• १- 1• ॥ • - । • 1- . भगणः ऽऽ • • 1 • • • ऽ प्रत्यादि-टं(४)सम-रशिर-सः(६)कान्दि-शीभूय न-टं (७) । • - ऽ • नगणः । • 1- ऽ • तगणः • । • 1- • । • । - नगणः ल० गु० भगण !-- 1• ।• - ७ । त्वं निःशे-पं(४)कुरु रिपुब-लं(६)मार्ग-मासाद्य स-द्यः (७) । • । 1. 1. ।- ५ • । • !- • ऽ • ऽ • । - तगणः - नगणः ल० गु ऽ • ।----ऽ • ऽ • । ऽ ऽ किं नाश्रौ—षीः(४)परि–णतधि-यां(६)नीति-मागप-दे-शं? (७) ऽ • 1- - 1- ल० गु गु० ऽ • !--ऽऽ • ऽ• --ऽ- ऽ- ऽ गु० ऽ • ऽ तगणः • ऽ s 1- ० ऽ- 9 मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य (७) । शिखरिणी यमौ न्सौ भूलौ गृतुरुद्राः ॥ ७ । २० ।। १. उक्तसप्तदशाक्षरप्रस्तारस्य नवशतैकोनत्रिंशदुत्तराष्ट्रादशसहस्रतमो (१८९२ भेदो ‘मन्दाक्रान्ता’ इति नाम्रा प्रसिद्धः । व १६० यस्य पादे यगणमगणनगणसगणभगणलकारगकाराश्च ( ।ऽऽ. ऽऽऽ. ॥. ॥ऽ. ऽ॥. 1. ऽ ) भवन्ति, तत्तं ‘शिखैरेिणी' नाम । षट्खेकादशसु च यतिः । तत्रोदाहरणम् यगणः यगण: मगण' यगण मगणः नगणः काव्यमाला । मग नगणः सगणः |- ऽ- यशःशे-धीभूते(६) जगैति चरना-थे गुण-नि-धौ (११) सगण' भगणः ऽ • | • । • S- • |- ल० गु० भगणः 1- प्रवृत्ते वैराग्ये(६) िवषय-रसनि-स्क्रान्तम-न-साम् (११) S• |०|- ऽऽ ल० भगणः ल० गु० 1- गु इदानी-मस्माकं(६) घनत-रुलता-निईर-व-तीं (११) s ल० गु० तपस्त-पुं चेतो(६) भवति गिरिमा-लां शिख-रि–णीम् (११) ॥ (धृत्याम्) १. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो (५९४३०) भेदः शिखरिणी'- इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः:पादघट कीभूतानामष्टादशाक्षराणां प्रस्तारगल्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४) च भेदाः । तेषु ‘कुसुमित्तलतावेतिा' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्रछन्दोमञ्जरीवृत्तरत्राकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत् उद्धृत्य तेषां नामानि लिख्यन्ते शार्दूलच्छन्दः (१८॥१००७३)- शार्दूलं वद मासषट्कयति मः स जसो रो मश्रेत् मञ्जीराच्छन्दः (१८॥१२६७३)- ‘कुंतीपुता तिण्णा दिण्णउ मंथा संठवि एका पाए हारा हत्था दुण्णा कंकणु गंधा संठवि जुग्गा जाए । चारी हारा भव्वाकारउ पाआ अंतहि सजी आए सप्पाराआ सुद्धाका अउ जंपे पिंगल मंजीरा ए ।।' (प्रा० पि० सू० २॥३२७) चित्रलेखाच्छन्दः (१८॥१८८७७)- ‘वर्णाश्धैर्मननततमकैः कीर्तिता चित्रलेखेयम् । ॐ अध्यायः ] छन्दःशास्रम् । क्रीडाचन्द्रच्छन्दः (१८३७४५०) - ‘ज इंदासणा एक गण्णा सु होवेइ पाए हि पाए दहा अट्ट वण्णा सुहावेइ दंडा सुठाए सुठाए । दहा तिण्णिगुण्णा जहा सव्वला होइ मत्ता सुपाए फर्णोिदा भर्णता किलाचंद छंदा णिबद्धाइ जाए ।।' (प्रा० पि० सू० २॥२२९) चित्ररेखाच्छन्दः (१८॥३७८७३)- मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्ररेखा ।’ नाराचच्छन्दः (१८७४९४४)-‘इह ननरचतुष्कसृष्टं तु नाराचवमाचक्षते । षोडशाक्षरप्रस्तारे नररावः, अत्र तु नाराच इत्यनयोर्भदः । नाराचयैव ‘सिंह विक्रीडितम्’ ‘महामालेिका’ इति नामान्तरे अन्यत्र । अस्यैव यतिमेदाद्र लालस्सा ’ इतेि नामोक्तमन्यैः–‘दशवसुविरतिनेनों रंश्चतुर्भिर्युतौ लालसा' इति । ‘निशा’ इति मं० म० वेिलासच्छन्दः (१८७४९६९)–‘विलासो मः सौ राश्च गुणषड्वसुभि यैतिः ।’ मं० म० नन्दनच्छन्द्ः (१८७६७२० )–“नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम् । हरिणधुतच्छन्दः (१८९२९५७)- ‘मात्सो जैौ भरसंयुतौ करिबाणकैर्हरिणपुतम् । चर्चरीच्छन्दः (१८॥९२९५९)- पाअ णेउर झंझणकइ हंससद्दसुसोहणा थोलथोलथणग्ग णञ्चइ मोतिदाम मणोहरा । वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ काहि पूरिस गेहमंडणि एह सुंदरि पेक्ख आ ।।' (प्रा० पि० सू० २॥२३२) “हरनर्तनम्’ इति नामास्या वृ० र० । ‘विबुधप्रिया' इति । हरनर्तनच्छन्दः (१८९२९८९) –‘सैौं जजौ भरसंयुतौ करिबाणकैर्हरनर्त नम्।'-वृ० र० । ‘कुमुद्वती' इति वृ० म० को० मलुिकाच्छन्दः (१८९३०११)–‘मलुिका स्याद्रसजा भरों छिन्नाष्टप म० म चलच्छन्दः (१८९३१०९)- ‘म्भौ न्जौ भ्रौ चेञ्चलमिदमुदितं युगैर्मुनिभिः खरैः ।’ शार्दूलललेितच्छन्दः (१८११६५०९) - ‘मः सो जः सतसा दिनेशऋतुांभेः शार्दूलललितम् । (छन्दोमञ्जर्याम्) कुसुमतलतावांछिता म्तो यावान्ट्रयतुखरा न्यौ ।। ७ । २१ ॥ यस्य पादे मगणनगणनगणयगणा ( ऽऽऽ. ऽऽ।. ।।. ।ऽऽ) यगणौ ( ।ऽऽ. ।ऽऽ ) च नदृतं ‘कुमुमिनलन्तावेतिा' नाम । पञ्चमु, पटसु, सप्तसु च यतिः । तत्रोदाहरणम् नगठन नाय? नगण धन्यान्-मताः(५)कु-मुमित-लता(६)वे-छिनोत्फु-लवृक्षाः (७) न्ना नाग तगण नगणः यणः 1- याण: यगणः ोन्कण्ठं कृज(५)त्प-रभृत-कला(६)ला-पकोला-हलिन्यः (७) । ! • ।• 1- यगण मध्वादों माद्य(५)न्म-धुकर-कलो(६)द्री-तझङ्का-रम्या (७) नगणः यगणः

यगणा यगणा यगण यगण ऽ • S S • S यगण ग्रामान्तः-स्रोनः(५)प-रिसर-भुवः(६)प्री-तिमुत्पा-दयन्ति (७) । ( तिधृतौ) सुधाच्छन्दः (१८॥११६६१४)–‘सुधातकैस्तकैर्भवति ऋतुभिर्यो मो नसतसाः ।' महासेनच्छन्दः (१८॥११८६१३) ‘म्रौ भ्रौ त्सौखररुद्रेर्यतिरिति महासेनभुदितम् अश्वगतिच्छन्दः (१८॥१२६३३१)- ‘पञ्चभकारकृताऽवगतेिर्यदि चान्तसरचिता ।’ शुभच्छन्दः (१८॥१२६८४४)-‘शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।’- शुभचरितं’ इति वृ० म० को० भ्रमरपदकच्छन्दः (१८॥१३०९७१)- भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।’ १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो (३७८५७) भेदः ‘कुसुमेितलतावेलुिता' इति नाम्रा प्रसिद्धः । २ . अतिधृतिच्छन्दःपादघटकी भूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपञ्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधि कद्विशतं (५२४२८८) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्थान्तरेधूपलभ्य माना भेदा यथा शम्भुच्छन्दः ()--'दशबाणाधैर्यतिधारी स्तौ यभमा मो गः शम्भुः १९३१७२ प्रेोक्तः ।’ अ० धृ० र० –‘नवबाणाक्षेरिति पाठान्तरम् । ७ अध्यायः ] छन्दःशास्रम् । मेघविस्फूर्जिताच्छन्दः (१९॥७५७१३)- ‘रसत्र्वचैर्मी न्सौ रगुरुयुतौ मेघविस्फूर्जिता स्यात् । वृ०रः पुष्पदामच्छन्दः (१९७५७४५)- भूताश्चाश्वान्तं मतनसरगैः क्रीर्तितं पुष्पदाम ।’ अस्य 'फुलुदाम’ इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९८३९०५)- भवेत्सैव छाया तयुगगयुता स्याद्वादशान्ते यदा । बिम्बच्छन्दः (१९॥१४९४७३)- ‘वृत्तं बिम्बाख्यं शरमुनितुरगैम्तैों न्सौ तौ चेदुरुः । ' छायाच्छन्दः (१९॥१५७६३४)- 'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरु ।’ यश्चचामरच्छन्दः (१९॥१७४८४८)- ‘नयुगललगुरु निरन्तरं यदा स पञ्चचामरः ।। मणिमञ्जरीच्छन्दः (१९॥१८५३३०)- ‘युगावैः स्याद्यभनयजजगाः कीर्तिता मणिमञ्जरी ।’ सरलच्छन्दः (१९॥१८६०४०)- ‘नवभिर्दशभिश्छित्रं सरलं न्भ्रसजा जगौ ।' मं० म० मकरन्दिकाच्छन्दः (१९१८६३०६)-- ‘रसैः भिलॉकैर्यमनसजा गुरुर्मकरन्द्रिका ।’ वरूथिनीच्छन्दः (१९॥१९४९४)- ‘शरत्रयैर्युगैश्छिन्ना जन्भस्रज्या वरूथिनी ।' मं० म० समुद्रतताच्छन्दः (१९२१५८७८)- ‘गजाब्धितुरगैर्जसौ जसतभा गश्चेत्समुद्रतता । (वृत्तरन्नाकरपरिशिष्ट) सुरसाच्छन्दः (१९॥२३७४५७)- ‘म्रौ भ्नौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् । चन्द्रमालाच्छन्दः (१९॥५२३२६४)- ‘ठइवि दिअवरजुअल मज्झ करअल करहि पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ विमलमइ उरअवइ चंदमल कहइ सइ ॥’ प्रा० पि० सू० २२४२) ७ अध्यायः ] छन्दःशास्त्रम् । मेघविस्फूर्जिताच्छन्दः (१९॥७५७१३)- ‘रसत्वैश्वैश्मौ न्सौ रगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०र० पुष्पदामच्छन्दः (१९॥७५७४५)- भूताश्चाश्वान्तं मतनसरगैः श्रीर्तितं पुष्पदाम ।' अस्य 'फुलदाम’ इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९॥८३९०५)- भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा । बेिम्बच्छन्दः (१९॥१४९४७३)- ‘वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ न्सौ तौ चेदुरुः ।’ छायाच्छन्दः (१९॥१५७६३४)- 'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भतौ गुरुः ।’ यश्चचामरच्छन्दः (१९॥१७४८४८)- नयुगललगुरु निरन्तरं यदा स पञ्चचामरः । मणिमञ्जरीच्छन्दः (१९॥१८५३३०) युगाश्चैः स्याद्यभनयजजगाः कीर्तिता मणिमञ्जरी ।’ सरलच्छन्दः (१९॥१८६०४०)- 'नवभिर्दशभिश्छिन्न सरलं न्भ्रसजा जगों ।' मं० म० करन्दिकाच्छन्दः (१९१८६३०६) --- ‘रसैः षड्भिलॉकैर्यमनसजा गुरुर्मकरन्दिका ।’ वरूथिनीच्छन्दः (१९॥१९४४९४)- ‘शरत्रयैर्युगैश्छिन्ना जन्भन्नज्गा वरूथिनी ।' मं० म० समुद्रतताच्छन्दः (१९॥२१५८७८)- ‘गजाब्धितुरगैर्जसौ जसतभा गवेत्समुद्रतता ।’ (वृत्तरत्नाकरपरिशिष्ट) सुरसाच्छन्दः (१९॥२३७४५७)- ‘म्रौ भ्नौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् । चन्द्रमालाच्छन्दः (१९॥५२३२६४)- ठइवि दिअवरजुअल मज्झ करअल करहि पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ विमलमइ उरअवइ चंद्मल कहइ सइ ॥’ प्रा० पि० सू० २२४२) १६४ शार्दूलविक्रीडितं म्सौ ज्सौ तौ गादित्यऋषयः ॥ ७ । २२ । यस्य पादे मगणसगणौ (ऽऽऽ. ॥ऽ) जगणसगणौ (1ऽ. ॥ऽ) तगणौ गकारश्च (ऽऽ. ऽऽ. ऽ), तद्वत्तं ‘शार्दूलविक्रीडितं’ नाम । द्वादशभिः सप्तभिश्च यतिः । तत्रो नगणः ऽ * ऽ ऽ- सगणः जगणः 1-1• ऽ- ऽ• ऽ • ऽ- नगणः ऽ • ऽ • ऽ- सगण 1• !- |' ऽ • |- सगणः • । • ऽ- ऽ • ऽ • ऽ कम्बुग्री-वमुद-प्रबाहु-शिखरं(१२)रक्तान्त-दीर्घक्ष-णं (७) -- - ऽ• ॥- जगणः काव्यमाला । सुगणः 1• ऽ • |- | • ! • ऽ ।• । • ऽ- - 1. ऽ सगणः । • ऽ • ऽ• 1- तगणः ऽ ऽ • |- शालप्रां-शुशी-रमाय-तभुजं(१२)विस्तीर्ण--वक्षःस्थ-लम् (७ ) । 1-1• ऽ तगणः ऽ• ऽ-- तगणः ऽ • ऽ • !- तगणः ऽ • ऽ • 1- तगण ऽऽ -ऽ• तगणः गु० तगणः - ऽ • ऽ• 1- ऽ ऽ• 1- • कीलस्क-न्धमनु-द्धतं प-रिजने(१२)गम्भीर-सल्यख-रं (७) !--ऽ गु० शु० ऽ s • ऽ • 1- ऽ राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूल-विक्रीडि-तम् (७) ॥ इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्वति सप्त कृतयः क्रमेणै काक्षरवृष्टद्योदाहृयन धवलाच्छन्दः (१९२६२१४४)- 'करइ वसु सुणि जुवइ विमलम महिअले ठइअ ठइ रमणि सरसगण पअपअ पले । दिअगण चउ चउपअहिं भण फणिवइ सही कमलगण सरसमण सुमुहि धवलअ कही ।।' (प्रा० पि० सू० २॥२४४) उक्तोनविंशत्यक्षरप्रस्तारस्य त्रिशतसप्तत्रिंशदुत्तरैकोनपञ्चाशत्सहस्राधिकैकलक्षतमो (१४९३३७) भेदः 'शार्दूलविक्रीडितम्' इति नान्ना प्रसिद्धः । २. कृतिच्छन्दः पादघटकीभूतानां विंशतिवर्णानां प्रस्तारे कृते लक्षदशकम्, अष्टाचत्वारिंशत्सहस्राणि, षट् सप्तत्यधिकपञ्चशतं च (१०४८५७६) भेदा जायन्ते तेषु सुवदनावृत्ताख्यौ भेदावत्र निर्दिष्टौ । ग्रन्थान्तरेषु तु यथा-७ अध्यायः ] तत्रादाहरणम्-- सुवदना म्रो झैंौ यूभौ ल्गावृषिस्वरर्तवः ॥ ७ ॥ २३ ।। यस्य पादे मगणरगणभगणनगणयगणभगणलकारगतकं (ऽऽऽ. ऽ।ऽ ऽ॥. ॥. ।ऽऽ. ऽ॥. ।. ऽ) भवन्ति, तदृतं ‘सर्वदना' नाम । सप्तसु सप्तसु षट्सु च यतिः । मगणः S * S • S- रगणः ऽ • ऽ • S• |• ऽ- ऽ ऽ- भगणः • ऽ• । • ऽ- । • ॥- छन्दःशास्त्रम् । ऽऽ • नगणः 1 • • 1- यगणः ! • !- ॥ • ऽ नगणः । या पीनो-द्राढतु-(७)स्तन-जघन-घना(७)धो-ालस-ग-ति (६)- |• | • 1- ऽ- | • ऽ भगणः • ऽऽ • । • 1- फळ० ऽ- 1- गु० S • { • ऽ 1- 1- ऽ १६५ र्यस्याः क-र्णावतं-सो(७)त्पल-रुचिज-यिनी(७)दी-धं च न-य-ने (६) । शोभाच्छन्दः (२०॥१५१४९०)–‘रसैरवैरश्वैर्यमननततगैर्गे शोभेयमुक्ता ।। मत्तभविक्रीडितच्छन्दः (२०॥२९८६२८)- सभरा नम्लगिति त्रयोदशयतिर्मत्तभविक्रीडितम् ।' वृ० र० उत्पलमालेिकाच्छन्दः (२०॥३५५७९९)- भ्रन्भभ्रल्गा प्रहै रुद्वैर्विच्छिन्नोत्पलमालेिक ।' मं० म० गीतिकाच्छन्दः (२०३७२०७६)- ‘सजा भरौ सलगा यदा कथिता तदा खलु गीतिका ।’ अस्यैव छन्दसः प्राकृतपिङ्गलसूत्रे ‘गीता’ इति नाम । ‘प्रमदाननम्’ इति दृ० र० मदकलनीच्छन्दः (२०५०६८८०)- मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गबाणाङ्गे ।' मं० म० कनकलताच्छन्दः (२०५२४२८८)- कनकलता सा कथिता षप्नैयुक्ता तथा लगाभ्यां च । म० म० गण्डकाच्छन्दः (२०६९९०५१) रगणा पलंत आ पुणो णरेंद कंत आा सुछकएण हार एक दिज्झही सुसद्द पाअ केिजही सुसकएण । गंडआ गणेहु एहु वंकसंखसंखले फर्णिद गाउ तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ ॥ (प्रा० पि० सू० २॥२५५) १. उक्तविंशत्यक्षरप्रस्तारस्य चतुःशतसप्तदशोत्तराष्टसप्ततिसहस्राधिकद्विलक्षतमो (२७८४१७) भेदः 'सुवदना' इति नान्ना प्रसिद्धः । ९५ मगणः गाः नगणः गणः भगवन्। ल० यु इयामा सी-मन्तिनी-नां(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६) मगणः रगणः भगणः नगणः पगणः भगणः ल० गु० -- --- --- ---- . . . ऽ ऽ . । . ऽ ऽ • । • ।--. ।• ।-- • ऽ • ऽ- ऽ • ।• ।- - - -ऽ सम्प्राप्ता साम्प्रतं मे(७)नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (६) ।। ग्लिति वृत्तम् ।। ७ । २४ ।। यस्य पादे गकारलकाराः (ऽ. ।) क्रमेण भवन्ति, तद् ‘वृत्तं’ नाम वृत्तम् । कृतिप्र करणेन यावद्भिरेव विंशत्यक्षराणि पूर्यन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम् (१)(२)(३)(४)(५)(६)(७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) ज-न्तु-मा-त्र-दुः-ख-का-रि क-र्म-नि-र्मि-तं भ-व -त्य-न-र्थ-हे-तु (१)(२)(३)(४)(५) (६) (७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) । • ऽ • ।• ऽ • । • ऽ । ऽ• । • ते-न स-वे-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त्त-मं सु-खं ल-भ-ख । (१)(२)(६)(४)(५)(६)(७)(८)(९)(१०)(११)(१२)(१३)(१४)(१५)(१६)(१७)(१८)(१९)(२०) वि-द्धि बु-द्धि-पू-व-कं म-मो-प-दे-श- वा-क्य-मे-त-दा-द-रे-ण (१)(२)(३) (४)(५)(६)(७)(८)(९)(१०)(११)(१३)(१३)(१४)(१५)(१६)(१७)(१८)(१९/(२०) वृ-त्त-मे-त-दु-त-मं म-हा-कु-ल-प्र-सू-त-ज-न्म-नां हि-ता-य । अत्र पादान्ते यतिः । (प्रकृतौ) नरेन्द्रच्छन्दः (२१॥४५०५१९)- ‘आइहि जत्थ पाअगण पअलिअ जोहल अंत ठवीजे काहल सद्द गंध ऐम मुनिगण कंकण जाह करीजे । १. उक्तविंशत्यक्षरप्रस्तारयैकपञ्चाशदुत्तरनवनवतिसहस्राधिकषड्लक्षतमो (६९९०५१) भेदो ‘वृत्तम्’ इति नान्ना प्रसिद्धः । ‘वृत्तं रजौ रजौ पादे रजौ गो ल: इति गारुडे १२०९॥३५ अस्यैव ‘मालवम्’ इति संज्ञा मं० म० । २. प्रकृति पादघटकीभूतानामेकविंशल्यक्षराणां प्रस्तारे कृते लक्षविंशतिः, सप्तनवतिसहस्राणि, एक शतद्विपञ्चाशञ्च (२०९७१५२) भेदा जायन्ते । तेषु येऽत्र नोक्तास्ते प्रन्थान्तरेभ्य ७ अध्यायः ] स्रग्धरा म्रौ भूनौ यौ यू त्रिःसप्तकाः । ७ । २५ ।। यस्य पादे मगणरगणभगणनगणास्रयश्च यगणाः ( ऽऽऽ. ऽls. ऽ॥. #1. ऽऽ. |ऽऽ ऽऽ), तत् ‘स्रग्धैरा' नाम वृत्तम् । सप्तसु सप्तसु सप्तसु च यतिः । तत्रोदाहरणम् मगणः ऽ • ऽ • ऽ- मगणः रगणः 'मगणः ऽ• |- s- ऽ • ऽ • ऽ- ऽ • ऽ • ऽ- s रगणः. ऽ• • ऽ- रगणः ऽ • । • ऽ- s• ऽ • ऽ रेखा-धूः शुभ्रद-न्त(७)द्युति-हसित-शर(७)च-न्द्रिकाचा-रुमूर्ति (७)- भगणः • ऽऽ ऽ• । • ऽ- ऽ । • 1- • छन्दःशास्त्रम् । भगणः • भगणः s । • । • 1- 1 • । • ।- • मर्माद्यन्मा-तङ्गली-ला(७)गति-रतिवि-पुला(७)भो-गतुङ्ग-स्तनी या (७) । भगणः 1- नगणः 1• । • ॥- नगणः 1• १० 1- । • 1- -ऽ • 1 • ऽ णः । • ऽ यगणः 1• । • 1- ऽ- • • 1. ऽ • ऽ • ऽ- ऽ- रम्भास्त-म्भोपमो-रू(७)रलि-मलिन-घन(७)न्नि-धधम्मि-लहस्ता (७) ऽ- •

  • ऽ-ऽ-

यगणः • ऽ ऽ 1 • ऽ • ऽ- ऽ- • ऽ • ऽ यगणः • ऽ ऽ ! • ऽ • ऽ- बिम्बोष्टी रैक्तक-ण्ठी(७)दिश-तु रति-सुखं(७)स्र-धरा सु-न्दरीयम् (७) । (8आकृतौ) ! • ऽ • ऽ णेत्ताणंदा उगे चंदा धवलचमरसमसिअकरविंदा उग्गे तारा तेआ हारा विअसु कमलवण परिमलकंदा सद्दइ एक तत्थ चल णरवइ पूरहु संख सुभव्वा चामरजुग्ग अंत जहि पअलिअ एडु कव्वा ’ णरेंद्उ प्रा० पि० सू० २॥२६३ सरसीच्छन्दः (२१॥७११६००)- नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ।।' सरसीवृत्तमेव ‘सलेिलनिधि’ नाम्रा प्रसिद्धम् । अन्येषां मते ‘सिद्धकमेति सुरनर्तकीच्छन्दः (२१७६५६१७)- ‘सुरनर्तकी रनरना रनरा विरती रसर्तुशास्रगुणैः ।’ मं० म० (३०२९९३ ) उत्तैकविंशत्यक्षरप्रस्तारस्य द्विसहस्रनवशतत्रिनवत्युत्तरत्रिलक्षतमे भेदः ‘स्रग्घरा' इति नाम्रा प्रसिद्धः । २. ‘चारुकण्ठी' लि० पुस्तके । ३. आकृति च्छन्दःपादघटकीभूतानां द्वाविंशत्यक्षराणां प्रस्तारे कृते (४१९४३०४) भेदा जायन्ते । तेष्वत्र ये नोक्ताः, परत्र चोक्तास्ते तत आकृष्य लिख्यन्ते ७ अध्यायः ] अचललितै न्जौ भूर्जौ भूजौ भूलौ युद्रादित्याः ।। ७ । २७ ।। यस्य पादे नगणजगणौ ( ॥. ।ऽl) भगणजगणौ (ऽ॥. ऽ।) पुनर्भगणजगणौ (ऽ॥. ।ऽ।) भगणों (ऽ॥) लकारगकारौ (।. ऽ) च भवतः, तदृत्तम् ‘अश्वललितम्’ एकादशभिदशभिश्च यतिः । तत्रोदाहरणंम नाम । नगणः जगणः • १० |- नगणः भगणः 1• • । | • ऽ • - -ऽ• 1 • !- जगणः भगणः । • ऽ-!-- ऽ • । • - छन्दःशास्त्रम् । जगणः पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-भू-तां (१२) - ऽ - ऽ छ० शा० १५ वपुर-पि हीय-मान म-निशं(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२) । जगणः भगणः - -ऽ • 1 * - • -- भगणः जगणः ऽ• । -1 1 • ऽ• 1- 1- जगणः भगणः ) ।• ऽ • 1- ऽ • । • 1- -७ क्ळ० गु० भगणः ल० गु० ऽ• ।• - ७ • ॥ • 1- 1*ऽ• 1- - सपदि निपीड-न व्यति-करं(११)य-मादिव नराधि-पान्नर-प-शुः (१२) ९० ।। • - ऽ परव-निताम-वेक्ष्य कु-रुते(११)त-थापि ह-तबुद्धि-रचल-लि-तम् (१२) । मत्ताक्रीडा मौ नौ नौ न्लैौ-ग वसुपञ्चदशकौ ।। ७ । २८ ।। यस्य पादे मगणौ, (ऽऽऽ. ऽऽऽ ) तगणो, (ऽऽ।) नगणाश्चत्वारो (।।. ॥. ॥. ॥) लकारगकारौ (1. ऽ) च तद्वत्तं ‘मत्तान्क्रीडा’ नाम । अष्टभिः पञ्चदशभिश्च यतिः । तत्रोदाहरणम् -७ पअअंतहि हत्थागण पभणिजे तेइस वण्ण पमाण किआ एँहु मत्तहि पाआ पइपभणिजे वण्णहि सुंदरिआ भणिआ ।।' (प्रा० पि० सू० २॥२७१) सुधालहरीच्छन्दः (२३॥३५९४२४०)- ‘नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी ।' मं० म० अद्रितनयाच्छन्दः (२३॥३८६१४२४)- नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया ।’ १. उत्तत्रयोविंशत्यक्षरप्रस्तारस्य (२८१२८४८) तमो भेदः “अश्वललेितम् इति नान्ना प्रसिद्धः । २ . उक्तत्रयोविंशत्यक्षरप्रस्तारस्य (४२९४०४९) तमो मेदः १७० मगणः ऽ ऽ • ऽ- हृदं म-चं पीत्वा नारी(८)स्ख-लितग-तिरति-शयर-सेिकह्न-द-या (१५) नगणः मगणः ऽ • ऽ • ऽ- ऽऽ ऽ तगणः मगणः ऽ• ऽ• ऽ--ऽ • ऽ • ऽ- ऽ ऽ- ऽ• ऽ-ऽ- तगणः तगणः ऽ• ऽ ऽ• ऽ • • • 1- 1- नगणः 1- नगणः 1• • । • 1- मत्ताक्री-डा लोलै-रजै(८)-दमखि-लविट-जनम-नसि कु-रु-ते (१५) । नगणः नगणः नगणः • 1- नगणः 1• । • 1- 1• । • 1- नगणः नमणः 1• ॥• ॥- । • नगणः 1• । • ।- -। • ॥ • 1- क्गणः ल• गु० । • |- नमणः ॥ • । • 1• वीतत्री-डाश्धीला-लापैः(८)श्र-वणसु-खसुभ-ग सुल-लितव-च-ना (१५) मगणः मगणः तगणः नगणः नगणः नगणः नगणः ल० गु० • । • 1- ॥- नगणः ल० गु० • ॥- स्ल० - 1• 1• !- 1- गु० ऽ - ऽ नृत्यैर्गी-तैर्भूवि-क्षेपैः(८)क-लमणि-त विवि-धविह-गकुल-रु-तैः (१५) ॥ (संतौ ) १. अत्रापि प्रस्तारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि होडशोत्तरं शतद्वयं च (१६७७७२१६) भेदाः । तेषु ग्रन्थान्तरे केचिदृश्यन्ते । यथ खैरेिणीक्रीडनवृत्तम् (२४॥४७९३४९१)- 'खैरेिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ।’-मं० म० । दुर्मिलाच्छन्दः (२४॥७१९०२६६)- दुमेिलाइ पआसहु वण्ण विसेसहु दीस फर्णेिदह चारुगणा भणु मत्त बतीसह जाणिआ सेसह अट्टहेि ठाम ठई सगणा । गण अण्ण ण किज्जइ किति मुणिजइ लग्गइ दोस अणेअ जही कहि तिण्णि विरामहेि पाअह ता दइ अट्ट चउद्दह मत्त सही ॥’ (प्रा० पि० सू० २॥२७७)

  • द्वमिला’ इत्याख्यान्तरं चन्द्रिकायामस्याः, ‘घोटक'मिति मणिकोशे ।

वेश्याप्रीतिवृत्तम् (२४॥८४५१८५७) – “वेश्याप्रीतिर्मभयमनभनसयुक्ता हि फणिगजैश्छिन्ना ।’-मं० म० । किरीटच्छन्दः (२४॥१४३८०४७१)- ठावहु आइहि सकगणा तह सल विसज्जहु वे वि तहापर णेउर सद्दजुअं तह णेउरए परिबारह सकगणा कर । काहलजुग्गल अंत करिजसु एपरि चौविस वण्ण पआसहु बतिस मत्त पअप्पअ लेखउ अट्ट अआर किरीट विसेसहु ।’ (प्रा० पि० सू० २॥२७९) ७ अध्यायः ] भगणा तन्वी भूतौ न्सैौ भैौ न्याविन्द्रियखरमासः ॥ ७ ॥ २९ ॥ यस्य पादे भगणतगणौ, (ऽ॥. ऽऽ।) नगणसगणौ, (॥. ॥ऽ) भगणौ (s॥ ऽ॥) नगणयगणौ (॥. ।ऽऽ) च, तदृत्तं ‘तैन्वी’ नाम । पञ्चसु, सप्तसु, द्वादशसु च यति: । तत्रोदाहरणम् ऽ • • ॥- तगणः भगणः ऽऽ • ऽ ऽ • । • |- • तगणः ऽ• ऽ • - S • ऽ ॥- नगणः - - १- नगणः 1- छन्दःशास्त्रम् । • 1• 1- समणः चन्द्रमु—खी सु(५)न्द-रघन-जघना(७)कुन्दस-मानशि-खरद-शनाग्रा (१२) भगणः तगणः १० । • ऽ निष्कल-वीणा(५)श्रु-तिसुख-वचना(७)त्रस्तकु-रङ्गत-रलन-यनान्ता (१२) : सगणः 1• ।• !- 1 • । • ऽ भगणः ऽ • । • - - 1• ऽ भगणः ऽ- । • |- भगणः ऽ • ।। 1- ऽ • भण भगणः • |- ऽ • । • |- नगणः 1 - 1- 1- भूगण ऽ • नगणः निर्मुख-पीनो(५)न्न-तकुच-कलशा(७)मत्तग-जेन्द्रल-लितग-मना च (१२) ! • नगण

  • 1• !-

!- यगणः - 1• ऽ • ऽ यग५[ः

  • s • ऽ

न्ग्ण १७१ - {• 1- |- s • ऽ निर्भर-लीला(५)नि-धुवन-विधये(७)मुञ्जन-रेन्द्र! भ-वतु त-व तन्वी(१२)॥ क्रौञ्चपदा भूमौ सुभौ नौ नौ ग भूतेन्द्रियवस्वृषयः ॥ ७ ॥ ३० ॥ यस्य पादे भगणमगणौ, (ऽt. ऽऽऽ) सगणभगणौ, ( ॥ऽ. ऽ।) नगणाश्चत्वारो ॥. ॥. ॥. ।।) गकार (ऽ) श्र तद्वत्तं ‘क्रौञ्चपदा' नाम । पञ्चभिः, पञ्चभिः, अ टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम् १. द्विरादित्या’ इति वैदिकपाठः । ‘द्विरादित्या’ इत्यपहायेन्द्रियखरभासा इति प्रतीच्या पठन्ति, अमिपुराणे च तथोपवृंहणं दृश्यते ।-व्यङ्कटाचलसूरिः । २. उक्तचतुर्विशल्यक्षर प्रस्तारस्य (४१५५३६७) तमो मेदः ‘तन्वी’ इति नान्ना प्रसिद्धः । ३. अत्रापि प्रस्तारगल्या पञ्चविंशत्यक्षरस्य कोटित्रयम्, पञ्चत्रिंशलक्षाणि, चतुःपञ्चाशत्सहस्राणि द्वात्रिं शदुत्तराणि चतुःशतानि च (३३५५४४३२) भेदाः । तेषु ग्रन्थान्तरेऽधिकम् यथा कलकण्ठच्छन्दः (२५॥१५५००९६०) - ‘कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ।' मं० म० ४. उक्तपञ्चविंशत्यक्षरप्रस्तारस्य (१६८७४४४७) तमो भेदः ‘क्रौञ्चपदा' इति नान्ना प्रसिद्धः । १७२ या कपि-लाक्षी(५)पि-लके-शी(५)कल १• [ • }- गः रुचिर-नुदिन(८)मनुन-यंकठि-ना (७) । ऽ • । • --ऽऽ • ऽ ऽ •!-- ऽ ऽ • ऽ- 1• ।• ऽ- ऽ • *: - दीर्घत-राभिः(५)स्थू-लशिरा-भिः(५)परि नगणः 1• • - 1• । •| - वृतव-पुरति(८)शयकु-टिलग-तिः (७) ॥ भगणः मगणः संगणः भगणः भगणः ऽ • ! • ॥- नगणः । • ।* • नगणः आयत-जङ्का(५)नि-न्नकपो-ला(५)लघु +ः • । • । - ऽ • ऽ 'ऽ- मगणः • • - • • । • ऽ- ऽ- नगणः नगणः । • । • !- नगणः तरकु-वयुग(८)परिचि-तहृद-या (७) । ! • ! • 1--- ऽऽ सगणः • । • ऽ नगणः गु० नगणः । • । - । • । • - ऽ नगणः - - - • ऽ सा परि-हार्या(५)ौ-चपदा स्री(५)चुव । • !-- ० ऽ नगणः • । • -

*

- गु० ऽ मिह नि-रवधि(८)सुखम-भिलष्ट-ता (७) । (उँउत्कृतौ १. अत्रापि प्रस्तारगल्या रसलोचन(२६)वर्णस्य कोटिषट्कम्, एकसप्ततिलक्षाणि वसुसहस्राणि, चतुःषष्टयुत्तराण्यष्टौ शतानि च (६७१०८८६४) मेदाः । तत्र ग्रन्था . न्तरेखूपलब्धो विशेषो यथाः रञ्जनवृत्तम् (२६॥१४६६३५५१)- भ्रजन्नन्भगगैरर्वार्वेषुभिदि रञ्जनम् ।'-मं० म० ७ अध्यायः ] भुजङ्गविजूम्भितं मैौ लैौ नौ रसौ लूगौ वसुरुद्रऋषयः ॥७॥३१॥ यस्य पादे मगणौ (ऽऽऽ. ऽऽऽ) तगणनगणैौ (ऽऽ. ॥ ) वगणौ (॥. ॥) रगणसगणौ (ऽऽ. ॥ऽ) लकारमकारौ (।. ऽ) च तद्वत्तं भुजङ्गविजूम्भितम्’ नाम । अष्टभिरेकादशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् मगणः मगणः तगणः नगणः ये संन-द्धानेका-नीकै(८)र्न-रतुर नगणः नगणः ॥ • । • 1- मगणः 1• • !- -ऽ ! • । • - मगणः मगणः • । • - मगणः रगणः गकरि-परिवृ-तैः(११)समें-तव श-त्र-वो (७) • ऽ युद्धश्र-द्धालुब्धा-त्मान(८)स्त्व-दभिमु तगणः नगणः २६ {• ऽ- । • सगणः 1• ॥- । • ऽ- ऽ- ल०' गु० 1- खमप-गतभि-यः(११)पतं-न्ति धृता-यु-धाः (७) । ते त्वां दृ-ष्ट्रा संप्रा-मात्रे(८) ā-पतिवः ऽ

  • । • ऽ-- --ऽ

र! कृप-णमन-स(११)श्वल-न्ति दिगं-न्तं-रं (७) चेटीगतिवृत्तम् (२६१९१७०८९०)--

  • बेटीगतिश्च गायत्री या लगौ छिदिनैर्मगैः ।’-मं० म०

कमलावृत्तम् (२६५०३२३३९४)- 'यस्यां नकार्युगलं परतो भकार स्तस्मान्नजैौ च नगणंत्रयतो गलौ स्तः । खण्डैर्नगैर्दशभिरत्र यतिर्विशाला सा पिङ्गलेन कथिता-क्रमलातिरम्या ।’ (वृतचन्द्रिका २॥१३९) १. उस्कषशिल्यक्षंरप्रस्तारस्य (१३८३४७४९) तमो नेदः 'भुजङ्गविजूम्भि तम्' इति नाम्रा प्रसिद्धः । २. ‘तुडिगनृप! कृपणमनसः पलन्ति दिगन्तरम्’ क• मु० पुस्तके, लिखितपुस्तके ल० गु १७४ ऽ • ऽ • ऽ- नगणः ॥ • मगणः ! । • - • ऽऽ • ऽ • ऽ किंवा सो-ढुं शक्यं भैकै(८)र्ब-हुभिर ऽ • <s • ऽ- मगणः । • नगणः - मगणः • । • - ऽऽ • • ॥• !- काव्यमाला । ऽ • ऽ ऽ तगणः ऽ • ऽ- पि सवि-षविष-मं(११)भुज-जवि-म्भि-तम् ? '७) ।। अत्र कात्यायनेनाप्युक्तम् ऽ रणः • • तण ध्यानैका-प्रालम्बा-दृष्टिः(८)क-मलमु • ऽ• <s - • • ऽ- • +- नगणः • । • - ॥ • ऽ रणः • ॥ • ऽ- - • । • ॥- खि! लुलि-तमल-कं(११)करे स्थितमा-न-नै (७) । - 1-1- विन्तास-क्ता शून्या-बुद्धि(८)द्वि-रदग • ॥ • ऽ- --ऽ गण्यः - तिपति-तरस-ना(११)तनु-स्तनुतां ग-ता (७) को नामा-यं रम्यो व्याधि(८)स्त-व कथ ऽऽ नि! रह-सि सर-सां(११)करो-षि न सं-क-थां (७) ० गु य सुत-नु! किमि-दं(११)न ख-ल्वसि ना-तु-रा (७) ॥ ७ अध्यायः ] मगणः अपवाहको म्नौ नैौ नौ न्सौ गौ नवर्तुरसेन्द्रियाणि ॥ ७ ॥ ३२ ॥ यस्य पादे मगणः, (ऽऽऽ) नगणाः षट्, (॥. । . ॥. ॥. ॥. ॥ ) सगणो (॥ऽ) गकारौ (s. ऽ) तद्वत्तं ‘अपवैहको नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः । तत्रोदाहरणम् ss • ऽ • ऽ ऽ ऽ ऽ गणः नगणः ! • 1-1- छन्दःशास्त्रम् । सर्वज्ञ नगणः ५० ।• । ।• । • 1- श्रीकण्ठं त्रिपुर-दहन(९)ममृत-किरण (६)- नगणः नगणः सगणः गु० गु० नगणः - शकल-ललित(६)शिरसं रु-द्र (५) 1• । • । - नगणः ! • । • 1- । • । • नगण नगणः 1 • - • । भूतेशं हृतमु-निमख(९)मखिल-भुवन (६)- + ९ नमित-चरण(६)युगमी-शा-नम् (५) । • 1 • । वृषभ-गमन(९)महिप-तिकृत (६)- वलय-रुचिर(६)करमा-रा-ध्यं (५) तं वन्दे भवभ-यभिद(९)ममि-तफल (६)- वितर-णगुरु(६)मुमया यु-कम् (५) ॥ इति कृतयः समाप्ताः । १७५ १. तेष्वेव (८३८८६०१ तमे भेदः 'अण्वाष्टकः’ इति ख्यातिमाससाद १७६ इदानीं दण्डकजातंयः कथ्यन्ते दण्डको नौ रः ॥ ७ । ३३ ॥ यत्र.पादे द्वौ नगणौ ( ॥. ॥) रगणाश्च सप्त (ऽls. ऽls. sls। ऽऽ। ऽऽ। ऽ।ऽ. ऽऽ) भवन्ति, दण्डको नाम सः । उत्कृतेः षडिंशत्यक्षरायाः समनन्तरं दण्डकस्य पाठात्सप्तविंशत्यक्षरत्वमेव युक्तम्; सर्वेषां छन्दसामेकैकाक्षरवृद्या प्रवृत्तः । इत ऊध्र्वे पुनरेकैकरेफवृछा दण्डको नौ र इति श्रवणात् । तत्रोदाहरणम् प्रस्तारः । नगणः रगणः नगणः । •।• - |। • । । • । • ।' ऽ • । • ऽ- ऽ । ऽ- ऽ- । • ऽ इह हि भवति दण्डका-रण्यदे-शे स्थिति • • 1- ऽ • । • ऽ- नगणः रगणः रगणः ऽ • । • ऽ- ऽ • । • ऽ--ऽ • 1 • ऽ- ऽ• ।• ऽ पुण्यभा-जां मुनी-नां मनो-हारिणी नगण नगणः रगणः रगणः गणः नगणः ऽ• । काव्यमाला । त्रिदश-विजयि-वीर्य ट्-प्यद्दश-श्रीवल ऽ• । • ऽ- रगणः ऽ- ऽ • रन्नृपः ऽ• । • ऽ-ऽ•। ऽ-ऽ• । • ऽ रगणः क्ष्मीविरा-मेण रां-मेण सं-सेविते । नगणः नगणः रगणः रगणूः रगणः सीमसी-तापद्-स्पर्शपू-ताश्रमे ऽ- • ऽ- 1• । “!- -|-|-ऽ• । • ऽ- ऽ । ऽ- ऽ-1• ऽ जनक-यजनं-भूमिसं-भूतस्ी-मन्तिनी गणः रगणः रगणः गणः । • ऽ- रगणः राणः ऽ । रगणः ऽ• • ऽ- ऽ ! • ।* - - * । *|- ऽ । ऽ- ऽ • । • ऽ- ऽ• । • ऽ भुवन-नमित-पादप-ाभिधा-नाम्बिका रगणः रगणः रगणः रगणः रगणः ऽ• । • ऽ तीर्थया-त्रा गता-नेकसि-द्धाकुले ॥ अत्र पादान्ते यतिः । १. सप्तविंशत्यक्षरस्य प्रस्तारे (१३४२१७७२८) भेदा भवन्ति, तत्र ( ३८४४७९६८) तमो भेदः ‘चण्डवृष्टिप्रयात’ इति प्रसिद्धः । ७ अध्यायः ] छन्दःशास्त्रम् । प्रथमश्चण्डवृष्टिप्रयातः ॥ ७ । ३४ ।। यः सप्तविंशत्यक्षरपादः प्रथमो दण्डकः स चण्डवृष्टिप्रयातो नाम । पूर्वमेवोदाहरणम् । अन्यत्र रातमाण्डव्याभ्याम् ॥ ७ ॥ ३५ ॥ रातमाण्डव्याभ्यां ऋषिभ्यामन्यत्रास्याभिधानमेतदेव, ताभ्यां पुनरन्यैव संज्ञा कृतास्य वृत्तस्य । रातमाण्डव्यग्रहणं पूजार्थम् । शेषः प्रचित इति ।। ७ । ३६ ।। १७७ १. प्रपात इति कचित्पाठः । २. अत्र रातमाण्डव्योक्तसंज्ञान्तरसत्वे ‘स्कन्धोग्रीवी क्रोष्टुकेः’ (३॥२९) ‘सिंहोन्नता काश्यपस्य’ (७९) इत्यादिवत् तन्निर्देशस्यैव न्याय्य त्वात्, ग्रन्थान्तरेष्वप्यस्य संज्ञान्तरादर्शनात्, प्रथमपदसूचितानामन्येषां संज्ञानुत्क्तन्यून त्वापादकत्वात्, एतदीयानुवादेऽपुिराणे (३३४॥३०)–‘रेफवृद्धयार्णवाः स्युव्य लजीमूतमुख्यकाः ।' इति तत्संज्ञोक्तरनुपपद्यमानत्वाच्च सूत्रमिदमन्यथा व्याख्येयम् अन्यत्र द्वितीयादिषु दण्डंकेषु संज्ञा रातमाण्डव्याभ्यामुक्ताः । ता एव खस्यापि सम्मता इति न पुनरुच्यन्त इति भावः । यद्वा-उत्तरसूत्रयोगेन व्याख्येयम्-रातमाण्डव्याभ्यामः न्यत्र शेषोऽवशिष्टो दण्डकप्रस्तारः प्रचितसंज्ञः । ताभ्यां पुनः प्रत्येकं पृथक् संज्ञा अर्णा र्णवादयः कृताः प्रसिद्धा एवेति ॥ तथा च रखाकरे (३॥१२)–‘प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव-व्याल-जीमूत लीलाकरो-द्दाम-शङ्कादयः ।' इति । आदिपदात् पञ्चदशादिभी रगणैर्घटितपादाः क्रमेण ‘आराम-सङ्काम-सुराम-वैकुण्ठ-सार-कासार-विसार-संहार-नीहार-मन्दार–केदार आसार-सत्कार-संस्कार-माकन्द-गोविन्द-सानन्द-सन्दोह-आनन्द' इलेते ग्राह्या इति तर्कवाचस्पतिः । सिंहसमुद्रभुजङ्गाद्या इति रक्षाकरपञ्चिका । एकन्यूनसहस्रार्णपर्यन्तं दण्डका मताः ॥’-इति श्रीकृष्णः । ३. शेष इति । अनुक्तनान्नां दण्डकानां प्रचित इत्येव संज्ञा इति भास्करः । शेषो रगणेतरयगणादिघटितः इत्यन्ये । तथा च रखाकरे (३॥१३)-‘प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभियैः ।' इति । ‘यैरित्यन्येषामपि गणानामु पलक्षणम्, कविप्रयोगांतू तघटितानामपि दण्डकानामिष्टत्वात् ।' इति सेतुः । पश्चि काकृतु-नद्वयात्परतस्तकारेणापि कचेिद्दण्डका दृश्यन्ते’ इति सूत्रमेव पपाठं । कुमुदाब्जतरङ्गादिनान्नां भेदाश्च पूर्ववत् ॥’-इति कृष्णः । १५७८ इतश्चण्डवृष्टिप्रयातादूर्व दण्डकप्रस्तारः प्रचित इति संज्ञां लभते । पूर्वमेकैकाक्षरक्रमेण छन्दसां वृद्धिरुत्क्ता । इदानीं तु रेफोपलक्षिताक्षरत्रयेण वृद्धिः । तोदाहरणम् -- प्रथम-कथित-दण्डक-श्चण्डवृ-ष्टिप्रपा ऽ • । • ऽ- नगणः । • ! • - नगण काव्यमाला । ऽ • ? • ऽ • । • 1- ताभिधा-नो मुनेः पिङ्गला-चार्यना-स्रो मतः ऽऽ • ऽ • । • |- ऽ- ऽ- ऽऽ • । • ऽ- ऽ • । • ऽ- ऽ • । • ऽ- ऽ० - ऽ- ऽ • । • ऽ- ऽ • । • ऽ प्रचित-इति त-तः परं दण्डका-नामियं ऽऽ • । • ऽ ऽ • । • ऽ- ऽ • । • ऽ जातिरे-कैकरे-फाभिवृ-द्या यथे-टं भवेत् । इत ऊध्र्वमष्टाविंशत्यक्षरादिपादान्यपि वृत्तानि कैश्चिदभ्युपगतानि । यथा वृत्तच न्द्रिकायाम् मनोजशेखरच्छन्दः (२८)- जरौ जरौ जरौ जरौ जगौ क्रमेण चेद्यदा । तदा भुजङ्गनायको मनोजशेखरं जगौ ॥’ अशोकपुष्पभञ्जरी (२८) -- रजौ रजौ रजौ रजौ रलौ क्रमेण चेद्यदा । अशोकपुष्पमञ्जरी समीरिता फणीनैः ।।' शाळूरच्छन्दः (२९)- ‘तगणात्परतो यत्र नगणाष्टकमुज्ज्वलम् । ततो लगौ भुजङ्गेन प्रोक्तं शालूरमद्भतम् ॥ घनाक्षरीच्छन्दः (३१)- ‘विचारचर्चा गलयोर्गणानां न यत्र भूपैस्तिथिभिर्यतिर्गुरुः । अन्ते धरापावकवर्णपादा समीरितासौ फणिना घनाक्षरी ।।' रूपघनाक्षरीच्छन्दः (३२)- भूपैर्भूपैर्विरामः स्याद्रणभेदगलोज्झितै ज्ञेयान्ते लघुना युक्ता रूपपूर्वा घनाक्षरी ॥' इत्यादीनि । एतेषामत्र दण्डकगाथादिष्वन्तर्भाव ऊह्य इति । ८ अध्यायः ] ! • । • |- ऽ • न्पण गणः |- ! • 1- रगणः खरुचि-रचित-संज्ञया तद्विशे-धैरशे 1 • 1 • । । • ऽ । • ! • ऽ• 1 • ऽ ऽ • • ऽ- रगणः ऽ • । • ऽ- 1- षेः पुनः काव्यम-न्येऽपि कु-र्वन्तु वा-गीश्वरा ऽ-- ऽ- ऽ- 1• ऽ- २ण s • । • ऽ • । • ऽ ऽ-1-ऽ भवति यदि स-मानसंख्याक्षरेर्यत्र --पा ऽ- ऽऽ • । • ऽ- S • ।• ऽ-ऽ• । • ऽ • । • ऽ अत्रानुक्तं गार्था ।। ८ । १ ।। s ऽ• । • ऽ- ऽ • ! • ऽ २गण ऽ • । • ऽ दव्यव-स्था ततो दण्डकः पूज्यते-ऽसौ जनैः ॥ अत्र पादान्ते यतिः । इति श्रीभट्टहलायुधविरचितायां पिङ्गलछन्दोवृत्तौ सप्तमोऽध्यायः । १७९ १. अत्र ग्रन्थे उक्तच्छन्दोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छन्दस्तद्भाथा ख्यम् । तथा प्रागुक्तषु समानाक्षरपादेष्वपि विशिष्य यस्याभिधानं नोक्तम्, तद्राथा । तदेतदर्थद्वयं सूत्रावृत्त्या लभ्यमिति केचित् । तत्र समच्छन्दसामुक्थादिसंज्ञाभिरुक्तवे - नानुक्तत्वाभावातू न गाथात्वम्, अन्यथा उक्थादिसंज्ञानामनवकाश इत्यपरे । अत एव वृत्तचन्द्रिकायाम्—‘गाथोक्ता चरणैः षङ्गिस्तथैव चरणैस्त्रिभिः।' इत्यु क्तम् । रत्नाकरेऽपि-विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । अत्र सेतुः-विषमेति-क्रममेदात् सङ्कयाभेदाश्च विषमाणि अक्षराणि लघुगुरवो येषु ते विषमाक्षराः । ते पादा यस्मिंस्तथोक्तम् । वा अथवा, चतुःसङ्खयाकपादैः श्रीप्रभृतिभिर्विसदृशम्-पञ्चादिसङ्कयपादमित्यर्थः । तदेवाह यच्छन्दः प्राङ्नोक्तं तस्य गाथेति नामेत्यर्थः । यत्तु-पदचतुरूध्र्वादीनां गाथात्वं निवार यितुमाहे-ति, तचिन्त्यम्, पादैरसममित्यनेनैव तेषां गाथात्वस्य निरस्तत्वात् ।•-विष माक्षरपादे त्वियमेव कारिकोदाहरणम्; क्रमेणाष्ट-दश-सप्त-नवाक्षरपादघटितत्वात् । अत्र शास्र नामोद्देशेन यन्नोक्तं छन्दः, प्रयोगे च दृश्यते. तद्भाथेति मन्तव्यम् । (तत्र-त्रिष्टभि) कुंङ्कालदन्ती । भूतो न्गौ गिन्द्रियरसाः ।। ८ । २ । यस्य पादे भगणतगणौ (ऽ॥. ऽऽ।) नगणो (॥ ) गकारौ ( ऽ. ऽ) च भवतः स्तद्वत्तं ‘कुड्मलदन्ती' नाम (११॥३९७) । पञ्चभिः षङ्गिश्च यतिः । तत्रोदाहरणम् तगणः नगणः गु० ऽ:।--ऽ-ऽ • +---- ---- कुङअल-दन्ती(५)वि-कटनि) -त-म्बा (६ भगणः ऽ • । • ।--ऽ • ऽ भगणः • ऽ • ।'. 1- ऽ • भगणः ऽ • ॥ तगणः ऽ • * 1- किन्नर-कण्ठी(५)ल-घुतर-म-ध्या (६) । गणः • • - काव्यमाला । 1- ऽ • ऽ • नगणः गु० गु० 1• |- !--ऽ- -- । • 1- बिम्बफ-लोष्टी(५)मृ-गशिशु-ने-ऋा (६) गु० नगणः गु० गु० ऽ- ऽ !- - । • 1• "1• ऽ• 1- ऽ अ- ऽ- मित्र! भ-वन्तं(५)सु-खयतु-का-न्ता (६) ॥ (जगल्याम्)) वरतनुजै ज़रौ षड्रसाः ॥ ८ ॥ ३ ॥ यस्य पादे नंगणजगणौ (॥. Isl) जगणरगणौ (ऽ. ऽऽ) व तत्तं ‘वरतनु नम (१२॥१३९२) । षइभिः षड्भिश्च यतिः । तत्रोदाहरणम् ऽ ऽ 1-ऽ अयि! वि-जहीहि(६) दृढोप-गूहनं (६) पादैरसममित्यस्योदाहरणं ‘दशधर्मवदिति । तच्च महाभारते (उद्यो० ३३॥१०१)- दश धर्म न जानन्ति धृतराष्ट्र! निबोध तान्। मत्तः प्रमत्त उन्मत्तः श्रान्तः कुद्धो बुभुक्षितः । त्वरमाणश्च लुब्धश्च भीतः कामी च तें दश ।’ इति । १. इतः प्रभृति ‘शशिवदना-' (८१९) इति सूत्रान्तं सप्तदशसूत्राणि वैदिकैर्नाः धीयन्ते, अमिपुराणेऽपि नानूद्यन्ते, तस्मात्प्रक्षिप्तान्येवेति सम्भाव्यते । ८ अध्यायः ] नगणः 1• त्यज न-वसङ्ग(६)-मभीरु ! वलभम् (६) । • 1- अरुण-करोद्र(६)-म एष वर्तते (६) जगणः मणः ॥ • मणः पः ऽ • ॥ ममणः जगणः - वरत-नु ! संप्र(६)-वदन्ति कुकुटाः (६) । जलधरमाला म्भों स्मों समुद्रवसवः ।। ८ । ४ ।। यस्य पादे मगणभगणौ (ऽऽऽ. ऽ॥) सगणमगणौ (॥ऽ. ऽऽऽ) च भवतस्तदूर्त जलधरमाला' नाम (१२॥२४१) । चतुर्भिरष्टभिश्च यतिः । तत्रोदाहरणम्-- रगणः १• ऽ धत्ते शो-भां(४)कुव-लयदा-मश्यामा (८) ३छ० शा० १६ मगणः शैलोत्स-ज्ञे(४)जल-धरमा-ला लीना (८) : विद्युले-खा(४)कन-ककृता-लङ्कारा (८) प्रणम-त चर-णारवि-न्दद्वयं क्रीडासु-सा(४)युव-तिरिवा-के पत्युः (८) ॥ गौरी नौ रौ ॥ ८ ॥ ५ ॥ यस्य पादे नगणौ (॥. ॥) रगणौ (ऽऽ. ऽऽ) च भवतस्तदुतं ‘गौरी' नामेति गाथा (१२॥१२१६) । पादान्ते यतिः । तत्रोदाहरणम् १८१ विभुक्-वनमि-तस्य गौ-पतेः । १८२ नगणः नगणः भगणः ८ - 1 - 1- ऽ • • । • । • - ॥ • । • 1- ऽ-! • ऽ ऽ• । • ऽ । • । • - • । • ।--ऽ• 1-ऽ- ऽ • । • ऽ सकृद-पि मन-सैव यः सेवितः प्रवित-रति य-थेष्टम-ष्टां गुणान् । इयमेव गौरी दण्डकात्पूर्वमेकैकरेफवृद्धा नामान्तराणि लभते । ललना भूतौ न्साविन्द्रियर्षयः ।। ८ । ६ ॥ यस्य पादे भगणतगणों (ऽ॥. ऽऽ।) नगणसगणौ ( ॥. ॥ऽ) च भवतस्तदृत्तं ललना' नाम गाथा (१२।१९२३) । पञ्चभिः सप्तभिश्च यतिः । तत्रोदाहरणम् - S • तगणः ऽऽ ऽ रगणः S • [ • !--S • ऽ • । सगणः या कुच-गुर्वी(५)मृ-गशिशु-नयना (७) • ऽऽ • ऽ तगणः • जगणः !-- [ • । • |- ऽ • ऽ • - काव्यमाला । रगणः !- पीननि-तम्बा(५)म-दकरि-गमन्ना (७) । तगणः नगणः सगणः • - सगणः नगण्ः - ! • 1- !- किन्नर-कण्ठी(५)सु-रुचिर-दशना (७) नगणः नगणः • !- |- - ऽ सगणः - 1• । ! • - [• S जगणः • ऽ सा तव सौख्यं(५)वि-तरतु ललना (७) ॥ ( अतिजगल्याम्) सर ण • [• ऽ यस्य पादे सगणजगणौ (॥ऽ. ।ऽ।) पुनः सगणजगणैौ (॥ऽ. ।ऽ। ) गकारश्च (ऽ) तदृतं ‘कनकप्रभा' नाम गाथा (१३२७९६) । पादान्ते यतिः । तत्रोदाहरणम् गु० रगणाः कनक-प्रभा पृ-थुनित-म्बशालि-नी रगणः विपुल-स्तनी ह-रिणशा-वकेक्ष-णा । ८ अध्यायः ] |- 1• ऽ- । • ।• ऽ | • । • |- 1 • ऽ • 1- इयम-ाना न-यनयोः पथि स्थि-ता नगणः । • । • - । • । • - । • ऽ • । • । • !- -ऽ 1• । • ऽ भगणः ! • । • । • । • - कुरुते न कस्य मदना-तुरं म-नः ? ।। कुटिलगतिनैौ तौ ग्र स्वरर्तवः ।। ८ । ८ ।। यस्य पादे नगणौ (॥. ॥) तगणौ (ऽऽl. ऽऽ।) गकारश्च (ऽ) भवति तद्वत्तं ‘कुटिलगति’नाम गाथा (१३॥२३६८) । सप्तभिः षड्भश्च यतिः । तत्रोदाहरणम् नगणः -- • ! • - -ऽऽ छन्दःशास्रम् । • ऽऽ तगणः • । • - जगणः ।• ॥• ऽ- अधर-किसल-ये(७)कान्त-दन्तक्ष-ते (६) • । • ऽ • ऽ • ऽ • तगणः |- ऽ • 1- • । - जगणः 1• ऽ • - हरिण-शिशुष्ट-शां(७)नृत्य-ति धूयु-गम् (६) । सगणः ऽ तगणः s० ऽ- - ऽ • !- -ऽऽ • ऽ• ऽ • • ऽ गु 1- ऽ - धुवमि-दमुचि-तं(७)यद्वि-पत्तौ स-ता (६) तगणः गु० नगणः ऽ • -- ऽऽ गु ० ऽ ऽऽ • ऽ • [- मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (६) ॥ (शकर्याम्) वरसुन्दरी भुजौ स्नौ गौ ।। ८ । ९ ।। यस्य पादे भगणजगणसगणनगणा (ऽ॥. ।ऽॉ. ॥ऽ. ॥ ) गकारौ (ऽ. ऽ) च भव तस्तद्वत्तं ‘वरसुन्दरी' नाम गाथा (१४॥३८२३) । पादान्ते यतिः । तत्रोदाहरणम् ० ० ऽ खादुशि-शिरोज्ज्व-लसुग-न्धिजल-पूर्ण १८३ वीचिच-यचञ्च-लविवि-त्रशत-प-त्रम् । ८ अध्यायः ] ऽ• • !- जीर्णतृ--णं क(५)रे—ण निद-धाति(६)क-पिश्चप-लः (५) । -ऽऽ • [ ऽ • । • । २गणः ऽ• • । - ऽ • • ऽ- ऽ • । • ऽ • ॥ 1- क्षुद्रव-धाप(५)वा-दपरि-हार(६)वि-नीतम-ते (५)- [ • ऽ- ऽ• 1० - -ऽऽ • । • ऽ-- 1• । • 1- • नगणः गण्यः 1 • ऽ• । • ऽ- S - । • ! • 1- [ • ऽ ऽ• । ऽ • ऽ- स्तस्य न ताव(५)तै-व लधु-ता द्वि(६)प-यूथभि-दः (५) ॥ वरयुवती भ्रौ यौ न्गौ ॥ ८ ॥ १२ ॥ यस्य पादे भगणरगणौ ( ऽ॥. ऽऽ) यगणनगणौ (1ऽऽ. ॥) नगणो (॥!) गका रश्च (ऽ) भवति, तद्वत्तं ‘वरयुवती' नाम गाथा (१६॥३२३४३) । पादान्ते यतिः । तत्रोदाहरणम् ऽ- गण • • 1- 1• ।• 1- कुञ्जर-कुम्भपी-ठ-पीनो-ऋतकु-वयुग-ला ऽ • 1• [ • 1- । ऽ • ऽ- भगणः ऽऽ • । • --ऽ पार्वण-शर्वरी-शगर्वा-पहमु-खकम-ला । • 1-1• - पीननि-तम्बबि-म्बसंवा-हनशि-थिलग-तिः 1- 1 • ! * -- S 1 • । • 1- गु० ऽ 1• ऽ• 1 • 1- • 1- S ऽऽ र्मुञ्ज न-राधिरा-ज! भूया-तव व-युव-तिः ॥ अतिशायिनी सैौ जभौ ज्गौ ग् दिक्खराः ॥ ८ ॥ १३ ॥ यस्य पादे सगणौ (॥ऽ. ॥ऽ) जगणभगणौ ( ऽ. ऽ॥) जगणो (॥ऽ) गकारौ (ऽ. ऽ) च भवतस्तदृत्तं ‘अतिशायिनी' नाम गाथा (१७॥२३९००) । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम् १८६ । • । • ऽ- ! • । • ऽ- • ।• ऽ- । • । • ऽ- सगण ॥ • । • ॥- । • । • ऽ • - इति धैौ-तपुर-न्भ्रिमत्स-रा(१०)न्सर-सि मज्ज-ने-न (७) • । • ऽ- ।• ऽ- । • । • ऽ- |-|- ऽ- जगणः 1• । • ॥- श्रियमा-प्तवतो-ऽतिशायेि-नी(१०)मप-मलाङ्ग-भा-सः (७) । भगण काव्यमाला । • S • 1- ऽ । • ऽ • !- -ऽ जनगण 1• ऽ• 1- अवलो-क्य तदै-व याद-वा(१०)नप-रवारि-रा-शेः (७) • ऽ • 1- 1• ऽ-1- s• ।• !- - • s• • ऽ ७- 1• 1- । • ॥- • - -ऽ भगणः • शिशिरे-तररो-विषाप्य-पां(१०)तति-षु मङ्गु-मी-षे (७) । (शि० व० ८॥७१) अवितथं न्जौ भुजौ ज्वलौ ग् ॥ ८ ॥ १४ ॥ यस्य पादे नगणजगणौ (॥. ऽ) भगणजगणौ (ऽ॥. 1ऽl) जगणलकारौ (।ऽ.।) गकारश्ध (ऽ) भवति तद्वत्तम् ‘अवितथम्’ नाम गाथा (१७॥६११४०) भवति । यति: पादान्ते । तत्रोदाहरणम् । • 1- 1• ऽ• 1- • ऽ • - 1- श्रुतिप-रिपूत-वक्रम-तिसुन्द-रवाग्वि-भ-वं • 1- 1० 1• ७० - - ऽ- ऽ ऽ • - ऽ ऽ तमखि-लजैमि-नीयम-तसाग-रपार-ग-तम् । अवित-थवृत्त-विप्रज-नपूजि-तपाद-यु-गं नगणः जगणः भगणः वगणः जगणः ल० गु० ऽ- s. ८ अध्यायः ] = वस्विन्द्रियसमुद्राथेत्कोकिलकम् ॥ ८ ॥ १५ ॥ यस्य पादे पूर्वोक्ता गणा भवन्ति, अष्टभिः पञ्चभिश्चतुर्भिश्च यतिर्भवति तदृत्तं ‘कोकि लकम्’ इति गाथा (१७६११४०) । तत्रोदाहरणम् नगणः नवस-हकार-पुष्प(८)म-धुनिष्क-ल(५)कण्ठ-त-या (४) नगणः गणः जगणः छन्दःशास्त्रम् । नगणः भगणः जगणः भगणः मधुर-तरख-रेण(८)प-रिकूज-ति(५)कोकि-ल-कः (४) । जगणः जगणः भगणः जगणः ल० गु० जगणः जगणः रुळ० प्रथम-कार-विद्ध(८)व-वनैर्ध-न(५)लुब्ध-म-ते (४)- गु० ल० गु० जगणः ल० गु० स्तव ग-मनस्य भङ्ग(८)मि-व संप्र-ति(५)कर्तु-म-नाः (४) ॥ (धृतौ) विबुधप्रिया सौ जैौ भ्रौ वसुदिशः ॥ ८ ॥ १६ ॥ यस्य पादे रगणसगणैौ (ऽऽ. ॥ऽ) जगणैौ (ऽा. ऽा) भगणरगौ (ऽ॥. ऽऽ) च भवतस्तद्वत्तं ‘विबुधप्रिया' नाम गाथा (१८९३०१९) भवति । अष्टभिर्दशभि यतिः । तत्रोदाहरणम् रगणः न्दक) कुन्दकु-लको-मल(८)द्यु-ति दन्त-पङ्किवि-राजिता (१०) हंसग-द्रदवा-दिनी(८)व-निता भ-वेद्विबु-धप्रिया (१०) । १८७ पीनतु-पयो-धर(८)-यभार-मन्थर-गामिनी (१०) १८८ ऽ• । • ऽ- • ।-- नगण - । • । । • । • • । • - - ॥ ५ ॥ • नेत्रका-न्तिविनि-र्जित(८)श्र-वणाव-तंसित-कैरवा (१०) ॥ नाराचकं नौ रौ रौ ॥ ८ ॥ १७ ॥ यस्य पादे नगणा ( ॥. ॥ ) रगणंाश्चत्वारो (ऽ।ऽ. ऽऽ. ऽ।ऽ. ऽऽ) भवन्ति तदृतः 'नाराचकं’ नाम गाथा ( १८७४९४४) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् नगणः नगणः रगणः रगणः रगणः यगण । • • । • 1- । • ऽ- - ऽ • • ऽ- 1 • । • यगणः

  • ऽ-ऽ-

रघुप-तिमपि जातवे-दो(१०)विशु-द्धां प्रगृ-ह्य प्रियां (८) ॥ • ऽ 1- ऽ• । • ऽ- ऽऽ ऽ • । • ऽ मगणः • । • ।- -ऽ• |• ऽ- गणः ऽ ऽऽ ऽ • • प्रियसु-हृदि वि-भीषणे सं(१०)क्रम-य्य श्रियं-वैरिणः (८) । नगणः नगणः रगणः ऽ • ॥- नगणः ! • ऽ- गणः । • । * - ऽ • । • ऽ- |- s• - रविसु-तसहि-तेन ते-ना(१०)नुया-तः सौ-मित्रिणा (८) • गणः नगणः सगणः ऽऽ • । • ऽ- सगणः मगणः ऽऽ • - [ • ऽ ऽ० ॥• ॥- । • । • ऽ-- ऽऽ • । • ऽ ऽ- भुजवि-जितवि-मानर-न्ना(१०)धिरू-ढः प्रत-स्थ पुरीम् (८) ॥ ( र० वं० १२॥१०४) गणः विस्मिता यूमौ न्सौ रौ ग्र रसर्तुस्खराः ॥ ८ ॥ १८ ॥ । यस्य पादे यगणमगणौ ( ऽऽ. ऽऽऽ) नगणसगणौ ( ॥. ॥ऽ) रगणैौ (ऽऽ. ऽऽ) गकारश्च (ऽ) भवति तद्वत्तं ‘विस्मिता' नाम गाथा (१९७५७१४) ॥ षड्भ षड्भिः, सप्तभिश्च यतिः । तत्रोदाहरणम् ऽ• • ऽ ऽ • । • ऽ-रू- ऽ• - ऽ ! • ऽ- ऽ • ॥• 3- श्रिया जु-टं दिव्यैः(६)सपट-हरवै(६)रन्वितं पुष्पव- (७)- रगणः ऽऽ • । • ऽ गणः रगण६ ऽऽ • । • ऽ रगणा गु० रगणः शु० वैपुष्ट-चैद्यस्य(६)क्षणमृ-षिगणैः(६)स्तूयमा-नं निरी-य (७) । ८ अध्यायः ] • ऽ • ऽ- नगण 1 • ऽ • ऽ

  • ! • ॥ • -

1-ऽ• ऽ- ॥ प्रकाशे-नाकाशे(६)दिनक-रकरा(६)न्विक्षिप-द्विस्मिता-झै (७)- अगणः मगणः नगणः सगणः रगणः रगणाः पु. • • 1- ऽ - ऽऽ • ऽ - 1• ऽ० - • ऽ • 1- • - -- S • ! • । • ।- ऽ • ऽऽ • • 1- (कृतौ ) शशिवदना न्जौ भुजौ ज् ज्रौ रुद्रदिशः ॥ ८ ॥ १९ ॥ यस्य पादे नगणजगणौ ( ॥. ।ऽ।) भगणो (ऽ॥) जगणास्रयो (1ऽ. ॥ऽ. ऽा) रगणश्च (ऽ।ऽ) भवति, तद्वत्तं ‘शशिवदना' नाम गाथा (२१॥५४११६००) । एका दशभिर्दशभिश्च यतिः । ‘पञ्चकावली'ति केचित् । तत्रोदाहरणम् !-- तुरग-शताकु-लस्य प-रितः(११)प-रमेक-तुरङ्ग-जन्मनः (१०) छन्दःशास्त्रम् । {• ।• ॥- ! • S • र्नरेन्द्र-रौपेन्द्रं(६)वपुर-थ विश(६)द्धाम वी-क्षांबभू-वे (७) ॥ (शि० व० २०॥७९) - । • ऽ - 1 • ऽ 1 • ! • - • ऽ प्रमथि-तभू-तः प्रति-पथं(११)म-थितस्य भृशं म-हीभृता (१०) । जगणः रगणः - । • ऽ • - ॥ • ऽ ऽ • । • ऽ- जगणः ऽ • । • ऽ- - परिच-लतो ब-लानुज-बल(११)स्य पुरः स-ततं धु-तश्रिय (१०)- • ऽ• । • ऽ- ऽ ऽ • । • ऽ- १० s • - । ऽ । • ऽ० ॥- ! • ऽ • --ऽ• । • ऽ गणः 1 • ऽ • ॥- ऽऽ • । • s विरवि-गतश्रि-यो जल-निधे(११)श्च तदाभ-वदन्त-रं महत् (१०) ॥ (शि० व० ३॥८२) एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभा वात्तानि शास्रकारेण नामनिर्देशं कृत्वा नोक्तानि तानि गाथाशब्देन कथ्यन्ते । १९० काव्यमाला । इदानीं प्रस्तारादीन् प्रत्ययानुपक्रमते' । तत्र गायत्र्यादिप्रस्तारसिद्यर्थमेकाक्षरप्रस्तार पूर्वकं त्र्यक्षरप्रस्तारं सूत्रद्वयेनाह द्विकौ ग्लौ ।। ८ । २० ।। उपरिष्टाद् गकारं लिखित्वाधस्ताछकारं विन्यसेदित्येकाक्षरप्रस्तारः । तस्य द्विकत्वाद् द्वौ ग्लौ द्विकौ स्थापयेत् । द्वे आवृत्ती प्रमाणमनयोरिति द्विकौ । ‘संख्याया अतिशदन्तायाः कन्’ (पाणि० ५॥१॥२२) इति कन्प्रत्ययः । ततश्च गकारं ततोऽधस्तालकारं लिखित्वा विस्पष्टार्थमधस्तिर्यग्रेखां दद्यात् । अधस्ताच्च पूर्ववद् गकारलकारौ स्थापयेत् । अत्र किं कर्तव्यमित्याह मिश्रौ च ।। ८ । २१ ।। अनेन द्वितीयाक्षरप्रस्तारं दर्शयति । चकारः पूर्वप्रस्तारसमुच्चयार्थः। द्विकौ ग्लौ स्थाप यित्वा अनन्तरं द्वितीयस्थानेषु मिश्रौ ग्लौ विन्यसेत् । गकारो गकारेण संश्लिष्टो मिश्र उच्यते, लकारश्च लकारेण । मिश्राविति गकारलकाराभ्यां प्रत्येकमभिसम्बध्यते । ‘द्वन्द्वा त्परो यः श्रूयत’ इति न्यायात् । ततश्च प्रथमायामावृत्तौ गकारौ मिश्रौ स्थापयेत् । द्विती यायां लकाराविति । ततो मध्ये लेखामपनयेत् । एवं चतु:प्रकारो द्यक्षरप्रस्तारो भवति । तद्यथा—गौ ल्गौ ग्लौ लाविति । इदानीं द्यक्षरप्रस्तारपूर्वकमेकैकाक्षरवृद्या त्र्यक्षरादिप्रस्तारं दर्शयितुमाह पृथग्ला मिश्राः ॥ ८ ॥ २२ ॥ द्यक्षरप्रस्तारस्य पूर्वन्यायेन द्विकं लेखाविभक्तं स्थापयित्वा तृतीयाक्षरस्थानेषु प्रथमा वृत्तौ गकारा मिश्रा दातव्याः । द्वितीयावृत्तौ लकारा मिश्रास्ततो मध्यात् लेखामपनयेत् । एवं त्रिकः प्रस्तारः सिच्चति । पृथगिति विजातीयासंसर्गमाह । तेन प्रथमायामावृत्तौ न लकारप्रवेशः । द्वितीयायां न गकारस्य । एवं त्रिकप्रस्तारं द्विः स्थापयित्वा पृथग् ग्ल मिश्रा दातव्या इति चतुरक्षरः प्रस्तारः । एवं तत्पूर्वकः पश्चाक्षरः प्रस्तारः । तथैव तत्पू र्वकः षडक्षरो गायत्रीसमवृत्तप्रस्तारः । एवमुष्णिगादीनामप्येकैकाक्षरवृध्द्या अयमेव न्यासः । तत्रेदं सूत्रं त्र्यक्षरात् प्रभृति पुनः पुनरावर्तनीयं यावदभिमतः प्रस्तारः । १. छन्दसां मेदादिप्रल्थायकत्वात्प्रत्यया ।.ते च दार्शताः केदारेण–‘प्रस्तारो नष्ट मुद्दिष्टमेकद्वयादिलगक्रिया । सङ्खयानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥’ इति । १. प्रकारान्तरमुक्तं रह्नाकरे पादे सर्वगुरावाद्यालघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् । ऊने दद्यादुख्नेव यावत्सर्वलधुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविवितिवेदिभिः ॥’ अध्यायः ] छन्दःशास्त्रम् । ततोग्यक जह्यात् ।। ८ । २७ ।। यूर्वोत्ते कर्मणि क्रियमाणे यदि सा सङ्कया गकारस्थानमापद्यते, तदा तां द्विगुणयित्वा ततः सङ्कासमुदायादेकं यजेत् । ततः पूर्वोक्तं कर्म कुर्यात् । ततः परिपूर्णत्वात्तदृत्त स्ताराद्विना वृत्तसङ्खयापरिज्ञानार्थमाह द्विरद्धे ॥ ८ ॥ २८ ॥ अपनीत इत्यध्याहारः । यदा जिज्ञासेत-षडक्षरे छन्दसेि कांते वृत्तानि भवन्ति ? नदा तां छन्दोऽक्षरसङ्खयां भूमौ स्थापयित्वा ततोऽर्धमपनयेत । तस्मिन्नपनीते द्रौ लभ्येते । तनस्तां द्विसङ्खयां भूमौ पृथक् प्रस्तारयेत । ततः शेषास्रयोऽक्षरसङ्कयायां भवन्ति । तेषामर्धयितुमशक्यत्वात् . किं कर्तव्यमित्याहः रूपे शून्यम् ॥ ८ ॥ २९ ॥ धपमसङ्खयातो रूपमपनीय तस्मिन्नपनीते शून्यं लभ्यते । नत्र पूर्वेलब्धा। : । चाया अधस्तात् स्थापयेत्, ततो द्विमङ्खयावशिष्यते । ततोऽर्वेऽपनीते सुनांद्वः। । !! लभ्यते, तां शून्याधस्तात् स्थापयेत् । ततो रूपे शून्यं लभ्यते । तद् द्विसङ्खाया अध नातू स्थापयेत् । ततः किं कर्तव्यमित्याह द्विः शून्ये ॥ ८ ॥ ३० ॥ शून्यस्थाने द्विरावृतिं कुर्यात् । तत्र निराकाराया आवृतेरसम्भवात्, प्रथमातिक्रमे कारणाभावादेकसङ्कया लभ्यते । तां शून्ये स्थापयित्वा द्विगुणयेत् । ततो द्वौ भवतः । तम्योपरिष्टादर्धस्थानं द्विसङ्कयाकं तदपनीय तस्य स्थाने तं द्विसङ्कयाकं स्थापयेत् ॥ अनन्तरमिदं कर्तव्यमित्याह तावद्धं तदुणितम् ॥ ८ ॥ ३१ ॥ यदर्धस्थाने स्थितं सङ्कयाजातं, तत्तावत् गुणितं कुर्यात् । एतदुक्तं भवति-खसङ्कय चैव गुणयितव्यमिति । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति । तेषामुपरिष्टाच्छून्य स्थानं तत्र तानारोपयेत् । अनन्तरं द्वि-शूल्य इति द्विगुणिता. अष्टौ भवन्ति । तानप्यर्ध १. त्रोद्दिष्टमुकं जानकीशरणेन म विलिख्य रूपे क्रमकाङ्कमत्र गुरूध्र्वमई चरमे विलुम्पेत् । शिष्टाङ्कमेवं प्रवदेद्विविज्ञो मात्रीयमुद्दिष्टमिदं जगाद ॥’ इति । १९४ काव्यमाला । स्थाने निधाय तावदुणान् कुर्यात् । ततोऽष्टावष्टाभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्रीसम वृत्तानि । अनेनैव न्यायेनाष्टाविंशत्यधिकशतमुष्णिहः, षट्पञ्चाशदधिके द्वे शते अनुष्ठभः, द्वादशोत्तराणि पञ्च शतानि बृहत्याः, चतुर्विंशत्यधिकं सहषं पङ्गेः, अष्टचत्वारिंशदधिके द्वे सहले त्रिष्टुभः, षण्णवत्यधिकानि चत्वारि सहस्राणि जगत्याः । एवमतिच्छन्दसां कृतीनां च द्रष्टव्यम् । द्विनं तदन्तानाम् ॥ ८ ॥ ३२ ॥ गायत्र्यादिवृत्तसङ्काजातं द्विगुणीकृत्य द्वाभ्यामूनं कुर्यात् । तत्तदन्तानां परिमाणं भवति । यस्यू छन्दसः सङ्कया द्विगुणिता, तत्पर्यन्तानां पूर्वेषामेकाक्षरप्रभृतीनां सङ्खया भवतीत्यर्थः । परे पूर्णम् ॥ ८ ॥ ३४ ॥ तदेतच्छन्दोवृत्तसङ्कयाजातं द्विगुणितं पूर्णमेव स्थापयितव्यम्, न द्वयूनम्। परे छन्दसि १. इतः परम् एकोनेऽध्वा ॥ ८ ॥ ३३ ॥ इति सूत्रमधिकं पठ्यते वैदिकैः, अनुवादोऽप्यस्याप राणे दृश्यते-+(३३५॥४) अध्वाङ्गुलमधोऽर्धतः । सङ्खचैव द्विगुणैकोना’ इति । एतदभावे च षट्प्रत्यपूर्तिरपि न भवति, अध्वप्रत्याभावात् । न चासावत्रोपेक्षित एवेति साम्प्रतम्, शास्रवैकल्यापतेः षण्मात्रमुवाच पिङ्गलः सूत्रम् ।***प्रल्यहेतोः खशास्रादौ ॥’ इति परिभाषासाङ्गल्याप तेश्च । अतः सम्प्रदायशुद्धमावश्यकं चैतत्सूत्रम् । हलायुधेनाव्याख्यानं त्वनुपलब्धत्वा देवेति षष्ठप्रत्ययोऽपि' (पृ० १९६ पं० १) इत्यादितलेखादेव व्यक्तम् । उक्तरीत्या द्विगुणीकृता वृत्तसङ्कया एकेन ऊना अध्वा प्रस्तारलेखनाधिकरणदेशी भवतीति । अत्र विशेषो रखाकरेः ‘सङ्खचैव द्विगुणैकोनासद्भिरध्वा प्रकीर्तितः । वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥’ इति । अयमर्थः-अङ्गुलिविस्तारा गुरुलघवो लेख्याः । अधोऽन्तरालदेशेऽप्यङ्गुलविस्तारदेशं लयक्त्वा वृत्तप्रस्तारमेदा लेख्याः । तथा च त्र्यक्षरादौ पञ्चदशाद्यङ्गुलोचता स्पष्टीभवतीति । अत्र न्यूनाधिकप्रमाणसम्भवेऽप्यनुगतस्य शास्रार्थत्वादङ्कलप्रमाणमुक्तम् । अन्तरदेशे ऽङ्कलल्यागस्तूद्दिष्टानुसारात् । वस्तुतस्तु गुरुलधूनां यत्प्रमाणम्, तत्प्रमाणकान्तरालदेशः त्याग इतीह विवक्षितम् । तेन प्रस्ताराधिकरणदेशप्रमाणसङ्कापि तत्प्रमाणगतैवेति ज्ञेयम् ।-ति सेतुः । ८ अध्यायः ] छन्दःशास्त्रम् ।

जिज्ञासिते । तत्संख्याजातं द्विगुणितं परस्य छन्दसो वृत्तानां संख्या भवति । तद्यथा--- चतुःषष्टिर्गायत्रीसमवृत्तानां संख्या द्विगुणीकृता सती परस्योष्णिहः समवृत्तसंख्या साष्टावेिंशं शतं भवति ॥

अतोऽनेकद्वित्रिलघुक्रियासिद्यर्थ यावदभिमतं प्रथमप्रस्तारवन्मेरुप्रस्तारं दर्शयति-

परे पूर्णमिति ॥ ८ । ३५ ॥

उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्क्रान्तं कोष्ठकद्वयं लिखेत् । तस्याप्यधस्तात्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः ॥ तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यद्वृत्तसंख्याजातं तत् पूर्वकोष्टयोः पूर्णं निवेशयेत् । तत्रोभयोः कोष्ठकयोरेकैकमङ्गं दद्यात्, मध्ये कोष्ठे तु परकोष्टद्वयाङ्कमेकीकृत्य पूर्ण निवेशयेदिति पूर्णशब्दार्थः । चतुर्थ्यां पङ्क्तावपि पर्यन्तकोष्ठयोरेकैकमेव स्थापयेत् । मध्यमकोष्ठयोस्तु परकोष्ठद्वयाङ्कमेकीकृत्य पूर्णं त्रिसङ्ख्यारूपं स्थापयेत् । उत्तरत्राप्ययमेव न्यासः । तत्र द्विकोष्ठायां पङ्क्तौ एकाक्षरस्य विन्यासः । तत्रैकगुर्वेकलघुवृत्तं भवति । तृतीयायां पङ्क्तौ द्वयक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु, द्वे एकलघुनी, एकं सर्वलघ्विति कोष्ठक्रमेण वृत्तानि भवन्ति ॥ चतुर्थ्यां पङ्क्तौ त्यक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु त्रीण्येकलघूनि त्रीणि द्विलघूनि एकं सर्वलघु ॥ तथा पञ्चमादिपङ्क्तावपि सर्वगुर्वादिसर्वलघ्वन्तमेकद्वयादिलघु द्रष्टव्यमिति


१. सूत्रावृत्तिः शास्रसमाप्तिसूचनार्था । २. मात्रामेरुरप्युक्तो वाणीभूषणे---

'द्वयं द्वयं समं कोष्ठं कृत्वान्येष्वेकमर्पयेत् ।

एकद्वयेकत्र्येकचतुष्क्रमेण प्रथमेष्वपि ॥

शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्ठान् प्रपूरयेत्

मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' इति ।


अत्र वृत्तप्रत्ययकौमुद्यां विशेषः---

मात्रागलक्रिया क्वापि नोक्ता सापीह वर्ण्यते ।

कलासङ्ख्याकमेकाङ्कमौत्तराधर्यतो न्यसेत् ॥

तिर्यग्द्वितीयपङ्क्तौ चोर्ध्वस्थाङ्कं संलिखेद्बुधः ।

तृतीयादावूर्ध्वकोणयुग्माङ्कं च युतं लिखेत् ॥

योजनासम्भवे युक्तमङ्कमेव लिखेदधः ।

प्राग्युताङ्कावथ त्यक्त्वा पुनर्युक्त्वा पुरो लिखेत् ॥

युत्वा युत्वाधराङ्कान्तं लिखेद्धीमानधः स्थितैः ।

तिर्यगङ्कैर्द्वितीयाद्यैरेकगुर्वादयो मताः ॥ काव्यमाला । पिङ्गला-वार्यरचिते छन्दःशात्रे हलायुधः । मृतसंजीविनीं नाम वृत्तिं निर्मितवानिमाम् । इति श्रीभट्टहलायुधकृत्तायां छन्दोवृत्तौ मृतसंजीविनीनात्र्यामष्टमोऽध्यायः ।। यत्कलान्वयेिनाङ्कनाथैकगुर्वादिबोधनम् गुणितोनाङ्कास्तनाङ्कन कला मताः ॥ आदैधकाः कलाः सर्वा ज्ञेया अथ तदूध्र्वगैः । अरूनकलायोगि गुर्वादिज्ञानमीरितम् ॥’ इति'। १. एतत् ‘एकोनेऽध्वा' (८॥३३) इति सूत्रादर्शनमूलकमेवेत्युक्तमेव पुरस्तादिाते सञ्जीवितामपि विलोक्य हलायुधेन छन्दश्चितिं भुजगराजकृतां क्षताङ्गीम् । नानानिबन्धगहनानि चिरं विगाह्य काचिद् वेिशल्यकरणी'मयकाहृतेयम् ॥ १ ॥ मूर्ति यथा फणिपतेरिह लक्ष्मणाख्यां प्रागक्षतामतनुत श्वसनस्य सूनुः । दिव्यां विशल्यकरणीमुपहृत्य तद्वत् यन्नादिमामकरवं कृतिमुज्ज्वलाङ्गीम् ॥ २ ॥ केदारेऽङ्गुरिता पूर्वं सिक्ता सागरवारिणा । वर्धिता सर्वतः सेयं विशल्यकरणी मया ॥ ३ ॥ भट्टधूपकरानन्तयशश्वरपरिष्कृता श्रीवेदपुरुषस्यैषा पादयोरस्तु पादुका ॥ ४ ॥ इति श्रीमदूपकरोपाह्व-विद्यालङ्कार-भट्टानन्तयज्ञेश्वरपरिष्कृता विशल्यकरण्याख्या छन्दःशास्रटिप्पणी । चौखम्भा ओोटियन्टालिया प्राच्य-विद्या तथा दुर्लभ ग्रन्थों के प्रकाशक एवं विक्रेता पोस्ट बॉक्स न0 २२०६ बैंगलो रोड, ९ यू० बी0, जवाहर नगर, दिल्ली-११०००७ (भारत) पफोन. ३९११६९७, ३९५८७९०

  1. माश https://sa.wikisource.org/s/eri३.१.४.१२
"https://sa.wikisource.org/w/index.php?title=छन्दःशास्त्रम्&oldid=154673" इत्यस्माद् प्रतिप्राप्तम्