चिदम्बरं श्रीनटराजस्तुती

विकिस्रोतः तः
चिदम्बरं श्रीनटराजस्तुती
[[लेखकः :|]]



चिदम्बरं श्रीनटराजस्तुती ॥

नमस्ते रूद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥ १॥
याते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ।
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥ २॥
सहस्रपाणये तुभ्यं मीढुष्टमाय ते नमः ।
कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥ ३॥
नमस्ते चात्तशस्त्राय नमस्ते शूलपाणये ।
हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥ ४॥
नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ।
पशूनां पतये तुभ्यं पथीनां पतये नमः ॥ ५॥
पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ।
आतताविस्वरूपाय वनानां पतये नमः ॥ ६॥
रोहिताय स्तपतये वृक्षाणां पतये नमः ।
नमस्ते मन्त्रिणे साक्षात् कक्षाणां पतये नमः ॥ ७॥
ओषधीनां च पतये नमः साक्षात्परात्मने ।
उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥ ८॥
सत्वानां पतये तुभ्यं घनानां पतये नमः ।
सहमानाय शान्ताय शङ्कराय नमो नमः ॥ ९॥
आधीनां पतये तुभ्यं व्याधीनं पतये नमः ।
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥ १०॥
स्तेनानां पतये तुभ्यं धनानां पतये नमः ।
तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥ ११॥
वञ्चते परिवञ्चते स्तायूनां पतये नमः ।
नमो निचेरवे तुभ्यं अरण्यानां पतये नमः ॥ १२॥
उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ।
विस्तृताय नमस्तुभ्यं आसीनाय नमोनमः ॥ १३॥
शयनाय नम्स्तुभ्यं सुषुप्ताय नमो नमः ।
प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥ १४॥
सभारूपाय ते नित्यं सभायाः पतये नमः ।
नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥ १५॥

॥ इति सूतसंहितायां मुक्तिकाण्डे सभापतिस्तुतिः सम्पूर्णम् ॥