चारुदत्तम् (लघुटिप्पण्यासहितम्)

विकिस्रोतः तः
चारुदत्तम् (लघुटिप्पण्यासहितम्)
[[लेखकः :|]]
पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/१ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/२ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/३ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/५ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/६ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/७ पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/८

॥ श्रीः ॥

श्रीगणेशाय नमः ।

महाकविश्रीभासप्रणीतं

चारुदत्तम्।


(नाद्यन्ते ततः प्रविशतिं सूत्रधारः

 सूत्रधारः-- (क) किण्णुख अज्ज पच्चूम एव्व गेहादो णि क्खन्तस्य बुभुक्खाए पुखरपत्तपडिज़ळविन्दू विअ चञ्चळा अन्ति विअ मे अक्खीणि। (परिक्र) जाव गेहं गच्छअ जाणामि किण्णुहु संविधा विहिदा ण वेत्ति । (परिक्रय) एदं अह्माणं गेहें । जाव पविसामि । (प्रविश्यावलोक्य) जह ळोहीपरिघट्ट णकाळसारा भूमी (रोउब्भामणसुगन्धो विअ गन्धो सुणिमित्तं विअ?) परिब्भमन्तो वडिवस्सअजणो । किण्णुषु संविधा वि हिदा। आदु बुभुक्खाए अदणमअं विअ जीवळअ पेक्खा- मि । जाव अय्यं सद्वेमि । अय्ये ! इदो दाव ।

 (क) किन्नु खल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितज लबिन्दू इव चञ्चलायेते इव मेऽक्षिणी । यावद् गेहं गवा जानामि किन्नुखलु संविधा विहिता न वेति । एतदस्माकं गेहम् । यावत् प्रविशामि । यथा लोहीपरिघ तनकालसारा भूमिः (णेउळ्भामणसुगन्धो विअ गन्धो मुणिमित्तं विअ?) परिभ्र मन् वरिवस्यकजनः । किन्नुखलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव जीवलोकं पश्यामि । यावदार्या शब्दापयामि । आर्ये! इतस्तावत् ।

(प्रविश्य)

 नटी --(क) अय्य! इअलि । अय्य! दिट्ठिआ खु सि । आअद् ।

 सूत्रधारः-- (ख) अय्ये! किं अत्थि अह्माणं गेहे को वि पादरास ।

 नटी -- (ग) अत्थि ।

 सूत्रधारः-- (घ) चिरं जीव । एवं सोभणाणि भोअणाणि दत्तिआ होहि।

 नटी-- (ङ) अय्य! तुवं एव पडिवाळन्ती चिट्टाभि ।

 सूत्रधारः-- (च) अय्ये! किं अत्थि अब्भत्थिदं ।

 नटी-छ) अत्थि ।

 सूत्रधारः--(न ) एवं देवा तुम अस्सासअन्तु । अथ्य किं किं ।


(क) आर्य दूयमम्मि । आर्य दिष्टधा । खल्वस्यागतः ।

(ख) आयें. किमस्त्यस्माकं गेहे कोऽपि प्रातराशः ।

(ग) अस्ति ।

(घ) चिरं जीव । एवं शोभनानि भजनानि दात्रा भव ।

(छ) आर्य वामेव प्रतिपालयन्ती तिष्ठामि ।

(च) अयं! किमप्यभ्यर्थितम् ।

(छ) अस्ति ।

(स ) एवं देवास्वामाश्वासयन्तु । आयः किं किम् ।

 नटी--क) घिदं गुडं दहैिं तण्डुळा अ अंथि ।

 सूत्रधारः-- (ख) एदं सव्यं अह्मणं गेहे अत्थि ।

 नटी--() णहि णहि । अन्तळावणे ।

 सूत्रधारः--(सरोषम्) (घ) आः अणय्ये! एवं दे आसा छिन्दीअदु । अभावं च गमिस्सासि । अहं चण्डप्पवाळ- एडुओ विअ वरण्डी पवदाद् दूरं आरोविअ पाडिदो दाि ।

 नटी--(ङ) मा भाआहि मा भाआहि । मुहुत्तअं पडिवाळेदु अय्यो। सव्वं सज्ज भविस्सदि । ळङ णाम एदं । अज्ज मम उववासस्स अय्यो सहायो होदु ।

 सूत्रधारः--(च) किण्णामहेओ अय्याए उपवास ।


 (क) धृतं गुडं दधि तण्डुलश्चास्ति ।

 (ख) एतत् सर्वमस्माकं गेहेऽस्ति ।

 (ग) नहि नहि। अन्तरायणे ।

 () आः अनयोः एवं ते आशा छिद्यताम् । अभावं च गमिष्यसि । अहंचण्डप्रवातलण्डित इव बरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि ।

 (ङ) मा बिभिहि मा बिभिहि । मुहूतेकं प्रतिपालयत्वार्यः । सव सञ्जनं भवि प्यति । लब्धं नामैतत् । अद्य ममोपवासस्यायैः सहायो भवतु ।

 (च) किन्नामधेय आर्याया उपवासः ।


 लड्डुओ' ख. पाठः


 ‘ण्डिओ विअ वरण्ड’ इति पाठो भवेत् । ‘लडित इ वरण :' इति च संस्कृतम । लडित उत्क्षिप्तः । वरण्डस्तृणसश्रयः ।

नटी--(क) अभिरूववदी णाम ।

सूत्रधारः– (ख) किं अण्णजादीए ।

नटी--(ग) आम !

सूत्रधारः– (घ) सव्वं दाव चिट्टदु ! को णु दाणि अय्याए उववासस्स उवदेसिओ ।

नटी--(ङ) इमिणा वैडिवस्सएण चुण्णगोट्टेण ।

सूत्रधारः-(च) साहु चुण्णगोड़! साहु ।

नटी-(छ) जई अय्यरस अणुग्गहो, तदो इच्छेअं अह्मारिसजणजोग्गं कञ्चि बह्मणं णिमन्तेदं ।

सूत्रधारः -- (ज) धम्मिट्टो यु णिओओ । तेण पादरासो

(क) अभिपपतिनम् ।

(ख) किमन्यजात्याम् ।

(ग) आम ।

(ध) सर्व तावत् तिष्ठतु । कोन्विदानीमाया उपवासम्योपदेशिकः ।

(ङ) अनेन वरिवस्यकेन चूर्णगाठुन ।

(च) साधु चुणगाष्टः माधु ।

(छ) यद्यार्यम्यानुग्रहः, तत इच्छेयमस्मादशजनयोग्यं कञ्चिद् ब्राह्मणं निमब्रयितुम् ।

(ज) धर्मिष्ठः खलु नियोगः । तेन प्रातराशोऽपि में भविष्यति । यद्येवं, प्रवि-

१. ‘पडिचेस्स’ ख, पाटः, ( वि मे भविस्सदि। जइ एव्वं, पविसदु अय्या । अहं वि अ लारिसजणजोग्गं कश्चि बह्माणं अण्णेसामि ।

 नटी–-(क) जं अय्यो आणवेदि । (निष्क्रान्ता )

 सूत्रधारः--(ख) कहिण्णुषु दरिद्दबह्मणं ळभेऊँ । (विलो- क्य) एसो अय्यचारुदत्तस्स वअस्सो अय्यमेत्तेओ णाम बह्म णो इदो एव्व आअच्छदि । जात्र उवणिवन्तेमि । (परिक्रम्य) अय्य! णिमन्तिदो सि । आमन्तणम्स मा रिद्द त्ति मं अब मण्णेहि । सम्पण्णं अद्विदव्वं भविस्सदि । घिदं गुडं हि तण्डुला अ सञ्चं अत्थि । अविअ दृक्विणमासआणि भधिमन्ति ।

(नेपथ्ये )

 (ग) अण्णं अण्णं णिमन्तेदु द्वाव भवं । अरित्तओ द्वाव अहं ।


शवाया । अहमप्यस्माद्श जनयग्यं श्श्चद् ब्रमणमन्वये ।

 (क) यदार्य आज्ञापयति ।

 (ख) कुत्रनुभखलु दरिद्रत्राणं लभेय । एष आर्यचारुदत्तस्य वयस्य आयुमै त्रेय नाम ब्राह्मण इत एवागच्छति । यावदुपनिमन्त्रयामि । आर्य निमन्त्रि तोऽभि ! आमव्रणम्य मा दरिद्र इति माम अवमन्यम्’ । सम्पन्नमश: तव्यं भविष्यति । वृतं गुडं दधि तण्डुलश्च सर्वमस्ति । अपिच दक्षिणामापका भविष्यन्ति ।

 (ग) अन्यमयं निमन्त्रयतु तावद् भवान । अरिक्तकम्नावदहम । सूत्रधारः ----

घिदगुळदहिसुसमिद्धं धूविअनूवोवदेससम्भिण्ण ।
सक्कारदत्तमिट्ठ भुञ्जीअदु भत्तमय्येण ॥ १ ॥

(निष्क्रान्तः ।)

स्थापना ।

(ततः प्रविशति विदृपकः)

 विदूषकः --- (क) अण्णं अण्णं णिमन्तेदु दाव भत्रं । अरित्तओ दाव अहं । णं भणामि अहं अरि- तको त्ति । किं भणासि --- ‘सुम्पण्णं असणं अहिद- व्वं भविस्सदि' त्ति । अहं पुण जाणामि । (अहिअमहु- रस्स अम्बस्स!) अजोगदाए (अण्टी ?) ण भक्खीअदि त्ति । किं दाणि उळ्ळाळिअ उकळाळिञ्ज भणासि । भणामि वावुदो त्ति । किं भणासि-दक्विणमासआणि भविस्संदित्ति। एसो वा पचाचविदो हिअण्ण अणुबन्धीअमाणो गच्छी-

घृतगुडदुधियुसमृद्धं धृपितमुपपदंशसम्भिन्नम् ।
सत्कारदत्तमृष्टं भुज्यता भक्तमाय॑ण ॥ १ ॥

(क) अन्यमन्यं निमन्त्रयतु तावद् भवान् । अश्क्तिकम्तावदहम् । ननु भणा- म्यहमरिक्तक इति । किं भणसि .... 'सम्पन्नमशनमशितव्यं भविष्यति' इति । अहं पुनर्जानामि । अधिकमधुरम्य अम्लस्य अयोग्यतया (अठी?) न भक्ष्यन इति । किमिदान मामुल्योलाल्य भणमि । भणामि व्यापृत इति । किं भणसि 'दक्षिणामापका भविष्यन्तीति । राप वाचा प्रत्याख्यातो हृदयेनानुव. ध्यमानो गम्यते। अहो अन्याहितम् । अहमपि नाम परस्यामन्त्रणानीति तर्कयामि । योऽहं तत्रभवतश्चारुदत्तम्य गेहेऽहागत्रपर्याप्तसिद्धेर्नानाविधैर्दिङ्गविर्द्धरुद्वारणसु अदि । अहो अचाहिदं । अहं वि णाम परस्स आमन्तआणि त्ति तक्कम । जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्त- सिट हि णाणाविधहि हिङ्कविहि ओग्गारणसुगन्धेहि भूखेवमतपडिच्छिदहि अन्तरन्तरपाणीएहि असणप्पआरेहि चित्तअरों विॐ वहुमळहि परिवुदा आअण्ठमत्तं अल्लिअ चच्चरवुसहो विउ मोदअखजएहि रोमन्थाअमाण दिवसं खेवेमि, सी एव्व दाण अहं तत्तहोदा चारुदत्तस्स दरिददाए समं पारावदेहि साहारणवृत्ति उवजीवन्तो अण्णहं चरिअ चरिअ तस्स आवास एवं गच्छामि । अण्णं च अच्छरिअं । मम उदरं अक्स्थाविसेसं जाणादि । अप्पणावि तुस्सदि। बहुअं वि औदणभरं भरिस्सदि दीअमाणं, । आएदि अदीअमाणं, पछाचिक्खदि । ण बु अहं एरिमण ण सन्तुट्टो । ता मट्टीकिददेवकय्यम्स तत्तहादा चारुदत्तस्स कारणादा गहीदा (सुमणा अन्तळिक्खवासो :) अ । जाव में पस्सपग्वित्ती हामि । परिक्रम्यायन्याक्य) एसो तत्तभवं चारुदत्तो पभादचन्दा वि सकरुणप्पिअदंसणो जहा-

गन्धिभिः भृक्षपमात्रयतऍग्न्नन्तरपानीयंरशनप्रकारश्चित्रकर इव वहुमलुकैः परि वृत आकण्ठमात्रमशिव। चत्वरवृषभ इव मादकाचे गमन्थायमान। दिवसं क्षिपामि , स एवंदानीमहं तत्रभवतश्चारुदत्तस्य दरिद्रतया सम पारावत: साधारणवृत्तिमुपजीवन् अन्यत्र चरित्या चरित्वा तम्यावासमव गच्छामि । अन्यच्चाश्वर्यम् । ममोदरमवस्थाविशप जानाति । अल्पेनापि नुप्यति । बहुकमप्योदन भरं भरिप्यति दीयमानं, न याचनऽदीयमानं, ने प्रत्याचष्ट । न वल्वहमदशन ने मनुष्टः । नन पष्टीकृनदेवकार्यस्य तत्रभवतश्चारुदत्तन्य कारणाद् गृहीन. (नामनाऽन्नरिक्षधामः ?) च । यावदम्य प्रश्नपग्विन भवामि । ' तत्रभवांश्चारुदत्तः विभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छदि । जाव णं उवसप्पामि । (निष्क्रान्तः ।)

( ततः प्रविशति वलिमुपह्रनाथको विदृषकश्चाङ्गरिकॉहस्ता चेटी च)

 नायकः-- (दीर्घ निःश्चम्य) भोः ! दारिद्यं खलु नाम मनस्विनः पुरुषम्य सोच्छवासं मरणम् । कुतः,

यासां बलिर्भवति गृहदेहलीनां
 हंसश्च सारसगणेश्च विभक्तपुष्पः ।
तास्वैव पूर्ववलिरूढयवाङ्करासु
 बीजाञ्जलिः पतति कीटमुखावलीटः ॥ २ ॥

 विदूषकः -- (क) अळं दाणि भवं अदिमत्तं सन्तप्पिदं। पुरुसजोब्बणाणि विअ गिहजोब्बणाणि खु दसाविसेसं अणुहोन्ति । आसमुदआणविपण्णविभवस्म बहुळपक्खचन्दस्स जोहापरिक्खओ विअ भवद एव्व रमणीओ अझं दरिदभावो।

 नायकः-न खन्वहं नष्टां श्रियमनुशाचामि । गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति । कुतः,

प्रभातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदेवतान्यर्चयन् इत एवागच्छति । यावदेनमुपसर्पमि ।

(क) अलमिदानीं भवानतिमात्रं सन्तप्तुम् । पुरुषयौवनानीव गृहयौवनानि खन्नु दशाविशेषमनुभवन्ति । असमुद्रयानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्नापरिक्षय इव भवत एव रमणीयोऽयं दरिद्रभावः ।

१. कां गृह्न्वा च ख्, पाठः,

सुखं हि दुःखान्यनुभूय शोभते
 यथान्धकारादिव दीपदर्शनम् ।
सुखात्तु यो याति दशां दरिद्रता
 स्थितः शरीरेण मृतः स जीवति ॥ ३ ॥

 विदूषकः - (क) भो वअस्स ! समुदपट्टणसारभूदो तादिसो अत्थसञ्चओ कहिं गओ ।  नायकः --- (निःश्वस्य) वयस्य ! यत्र गतानि में भागधेयानि । पश्य ,

क्षीणा ममार्थाः प्रणयिक्रियासु
 विमानितं नैव परं स्मरामि ।
एतत्तु मे प्रत्ययदत्तमून्यं
 सत्त्वं सखे ! न क्षयमभ्युपंति ॥ ४ ॥

(चिन्तां नाटयति ।)

 विदूषकः--(ग्व) किं भवं अन्यविभवं चिन्तेदि ।

 नायकः-

सत्यं न मे धनविनाशगता विचिन्ता
 भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।
एतत्तु मां दहति नष्टयनश्रिया में
 यत् सोहदानि मुजन शिथिलीभवन्ति ॥५॥

(क) भी वयस्य! समुद्रपत्तनमारभूतम्तादृशाश्रयः क गनः ।

(ख) किं भवानर्थविंभवं चिन्तयनि ।  विटः--वसन्तसेने !

किं वं पदात् पशतानि निवेशयन्ती
 नागीव यासि पतगेन्द्रभयाभिभूता ।
वेगाहं प्रचलितः पवनोपमेयः ।
 किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ॥ ११ ॥

 गणिका ----(समन्तादवलोक्य) (क) पळ्ळवअ! पळ्ळवअ! परहुदिए ! परहुदिए ! महुअग्अ ! महुअरअ! सारिए! सारिए। हडि, गट्टो में परिजणो । एल्थ मअं एव अप्पा रक्खिदव्वो ।

 शकारः ----(प) विळव विळव (णाए ?) विळव पळ्ळवं वा, परहुदिनं वा, महुअरं वा, शाळि(शि?)अं वा, शव्वं वशञ्चमाशं वा । के के तुमं परित्ताशि।

कं वाशुजेचे शवपट्ट(शेण?णेशे)
 कुन्तीशुदे वा जणमेजए वा ।
अहं तुमं गह्निअ केशहत्थे
 दुःशाशळे शीदमिवाहुळामि ॥ १२ ॥

 (क) पल्लवक! पल्लवक ! परभृतिके ! परभृतिके ! मधुकरक ! मधुकरक ! शारिके ! शारिके ! । हाधिक . नष्टों में परिजनः । अत्र स्वयमेवात्मा रक्षितव्यः ।

 (ख) विलप विलप ( णाए ? ) विलप पल्लवं वा, परभृतिक वा , मधुकरं वा, शारिकां वा , सबै वसन्तमासं वा । कम्कस्त्वां परित्राम्यते ।

किं वासुदेवः शवपत्तनेशः कुन्तीसुतो वा जनमेजयो वा ।
अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ॥ १२ ॥

१. 'शनप' क. पा.  विटः-वसन्तसेने! सर्वत्र भयानभिज्ञहृदयं मां कुरु । श्य,

 परिचिततिमिरा मे शीलदोषेण रात्रि-
  र्बहलतिमिरकालास्तीर्णपूर्वा विघट्टाः ।
 युवतिजनसमक्षं काममेतन्न वाच्यं
  विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ १३ ॥

 गणिका ---(क) हं इदाणिं संसइदा संवुत्ता, 'जो अपगुणाणि सअं एब्व मन्तेदि । कहं एदे अकय्यं ण करि- स्सन्दि ।

 विटः--भवति ! क्रियतामस्माकमनुनयप्रग्रहः । पश्य,

 जनयति खलु रोष प्रश्रयो भिद्यमानः
  किमिव च रुपितानां दुष्करं महिधानाम् ।
 अनुनयति समर्थः खड्गदीर्घः करोऽयं
  युवतिवधघृणाया मां शरीरं च रक्ष ॥ १४ ॥

 गणिका-- (ख) अणुणओ वि खु से भाएदि ।

 (क) हम् इदानी संशयिता संवृत्ता, य आत्मगुणान स्वयमेव मन्त्रयते । कथमेतेऽकार्य न करिष्यन्ति ।

 (ख) अनुनयोऽपि खल्वस्य भायनि ।


- 'विघट्टा विमागी इत्यर्थः 'जो' इत्यस्य प्रतिनिदेश्य सेनेति हेनुतृतीयान्तं संशयितापदेन योज्यम् ।  शकारः-(क) क्शञ्चशेणिए ! शुद्ध भावे भणाशि । बहुमण्णिअदि खु दाव बळिअजणदुळ्ळहे अणुणए । पेक्ख वाशु!

 अशि क्खु तीक्खे शिहिगीवमेअए
  खिवेमि शीशं तव माळए हवा ।
 अळं तु अह्माळिशकाणि कोशिअ
  मडे खु जो होइ ण णाम जीवइ ॥ १५ ॥ .

 गणिका - (ख) अय्य! कुळउत्तजणस्स सीळपरितोसोवजीविणी गणिआ खु अहं ।

 विटः-अतः खलु प्रार्थ्यसे ।

 गणिका-- (ग) अय्य ! इमादो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्कारो वा।

 विटः-- न पुष्पमोक्षणमर्हति लता । कृतमलङ्कारेण ।

 (क) वसन्तसेने! सुष्टु भावो भणति । बहुमान्यते खलु तावद् बलवज्जनदुलभोऽनुनयः । पश्य वासु !

 असिः खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्ष तव मारयेऽथवा । अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ॥ १५॥

 (ख) आर्य! कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खल्वहम् ।

 (ग) आर्य! अस्मान्जनात् किमिष्यते शरीरं बाथवालङ्कारो वा ।


१. 'क्षम' ख. पाठ:.  गणिका--- (क) अहं खु दाणि अत्ताणं ण सन्दावेअं।

 शकारः --- (ख) वशञ्चशेणिए! अहं भट्टिपुत्ते कामदवे ।

 गणिका-(ग) सन्तो सि ।

 शकारः-- (घ) शुणाहि भावे ! शुणाहि । एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि ।

 विटः--- (आत्मगतम् ) आक्रुष्टमात्मानं न जानाति मूर्खः । ध्वंस इत्युक्ते श्रान्त इत्यवगच्छति । अपिच,

 अभिनयति वचांसि सर्वगात्रैः
  किमपि किमप्यनवेक्षितार्थमाह ।
 अनुचितगतिरप्रगल्भवाक्यः
  पुरुषमयस्य पशोर्नवावतारः ॥ १६ ॥

(प्रकाशम् ) वसन्तसेने! किमिदं मत्मन्निधौ वशवासविरुद्धमभिहितम् । पश्य,

 तरुणजनसहायश्चिन्त्यतां वेशवासो
  विगणय गणिका त्वं मार्गजाता लतेव ।


 (क) अहं खल्विदानीमात्मान न सन्तापयेयम् ।

 (ख) वसन्तसेन! अहं भर्तृपुत्रः कामयिनन्यः ।

 (ग) शान्तोऽसि ।

 (घ) शृणु भाव! शृणु । एषा बसन्तसेना मां श्रान्तोऽसीति भणति ।

 वहसि हि धनहार्य पण्यभूतं शरीरं
  सममुपचर भद्रे! मुप्रियं चाप्रियं च ॥ १७ ॥

 गणिका– (क) एसो मे अभिणिवेसो अभिजणेण तुळीअदि ।

 शकारः – (ख) भावे ! एशा अन्धआळपूळिशगम्भीळा ळच्छा दीशइ । मा खु (णाए ?) एत्थ भंशइव्वा । आ कामदेवागुआणप्पहुदि णअणमत्तशत्थुळं दरिदशत्थवाहवुत्तं चाळदत्तवडुअं कामेदि एशा । इदं तश्श गेहश्श पक्खदुवाळं ।

 गणिका- (सहर्षमात्मगतम्) (ग) एदं तस्स गेहं । दिट्ठिआ दाणिं अमित्तजणणिरोहेण पिअजणसमीवं उवणीदह्मि। भोदु, एवं दाव करिस्सं । (अपसरति ।)

 शकारः - (विलोक्य ) (घ) भावे! णट्ठा (णाए) णट्ठा ।

 विटः -- कथं नष्टा । अन्विष्यतामन्विष्यताम् ।

 शकारः---- (ङ) भावे ! ण दिश्शदि ।


 (क) एष मेऽभिनिवेशोऽभिजनेन तोल्यते ।

 (ख) भाव ' एपान्धकारपूरितगम्भीरा रथ्या दृश्यते । मा खलु (णाए !) अत्र भ्रंशयितव्या । आ कामदयानुयानप्रभृति नयनमात्रसंस्थुलं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकं कामयत एधा । इदं तम्य गृहस्य पक्षद्वारम् ।

 (ग) एतत् तम्य गेहम् । दिष्टदानीममित्रजननिरोधेन प्रियजनसमीपमुपनीतास्मि । भवतु . एवं तावत् करिष्यामि ।

 (घ) भाव नष्टा :) ना ।

 (ङ) भाव न दृश्यते ।  विटः-- हन्त वञ्चिताः स्मः । वसन्तसेने! उपलब्धेदानीमसि ।

 कामं प्रदोषतिमिरेण (न) दृश्यसे त्वं
  सौदामनीव जलदोदरसन्निरुद्धा।
 त्वां सूचयिष्यति हि वायुवशोपनीतो
  गन्धश्व शब्दमुखराणि च भूषणानि ॥ १८ ॥

(गणिका मालामपनीय भूपणानि चोत्मारयति ।)

 विटः- अहो बलवांश्चायमन्धकारः । सम्प्रति हि .

 लिम्पतीव तमोऽङ्गानि वर्पतीवाञ्जनं नमः ।
 असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ १९ ॥

 अपिच,

 सुलभशरणमाश्रयो भयानां
  वनगहनं तिमिरं च तुल्यमेव ।
 उभयमपि हि रक्षनेऽन्धकारो
  जनयति यश्च भयानि यश्च भीतः ॥ २० ॥

 तथाहि-

 आलोकविशाला मे
  सहसा तिमिरप्रवेशसञ्छन्ना।
 उन्मीलितापि दृष्टि-
  निमीलितवान्धकारेण ॥ २१ ॥

परम्मैपदमपेक्षितम।  गणिका ---- (क) अम्महे भित्तिपरिणाममइदं पक्यदुवाळं । असम्भोअमळिणदाए इह अहिअं अन्धआरो । ना इह एव्व चिट्ठिस्सं । (स्थिता ।)

 नायकः-- मैत्रेय ! गच्छ, चतुष्पथे बलिमुपहर मातृभ्यः ।

 विदूपकः- (ख) ण मे सहा , अण्णो गच्छदु।

 नायकः - किमर्थम् ।

 विदूषकः --- (ग) मम बुद्धी आदंसमण्डळगआ विअ छाआ वामेमु दक्षिणा दक्षिणेसु बामा होइ ।

 नायकः- मूर्ख! यथाविभवनाय॑ताम् । भक्त्या तुप्यन्ति देवतानि । तद् गम्यताम् ।

 विदृषकः --(घ) एआई अहं कहं गमिस्सं ।

 नायकः----- सदनिक ! अनुगमछात्रभवन्तम् ।

(क) अहो भित्तिपरिणाममूचितं पक्षद्वारम् । असम्भोगमलिनतयेहाधिकमन्धकारः । तद् इहव स्थास्यामि ।

(ख्) न मे श्रद्धा, अन्यो गच्छत् ।

(ग) मम बुद्भिरादर्शमण्डलगतेवच्छाया वामेषु दक्षिणा दक्षिणेषु वामा भवति ।

(घ) एकाक्यहं कथं गमिप्यामि ।

1.न्त सवंद' स. पाठः,  रदनिका----को जं भट्टा आणवेदि।

 विदूषकः --- ‘ख भोदि ! दीवं अहं णइस्सं ।

 नायकः- यथा भवान् मन्यते . तथास्तु ।

 विदूषकः --- दीपं गृहीत्वा (ग) भो रदणिए! अवावुद पक्खदुवालं ।

 ग्दनिका--(घ) तह । (नाट्येन द्वारमपावृणाति ।

(गणिका बनान्तेन दीपं निवापयति ।)

 विदूषकः --- (3) अविहा अविहा ।

 नायकः--- वयस्य ! किमतत।

 विदूपकः-- (च) अवावुदपक्खदुवारपिण्डीकिदप्पविट्रेण राअमग्गसङ्किण्णण वादण सहमा णिग्गच्छन्तम मम हत्थे णिवावुदो दीवो।

 (क) यद् भताज्ञापयति ।

 (ख) भवति। दीपमहं नामि ।

 (ग) भो ग्दनिक, अपावृणु पक्षद्वारम् ।

 (ब) तथा।

 (ङ) अविवाविहा ।

 (च) अपावृतपक्षद्वारपिण्डीकृतप्रविष्टन राजमार्गमङ्कीर्णन वातेन सहसा निर्ग च्छतो मम हस्ते निवापिनो दीपः !

 १ ख, पाठः.  नायकः-- मूर्ख ! धिक् त्वाम् ।

 विद्रपकः - (क) अप्पं खु मे अवरदं । रदणिए! गच्छ, चउप्पहे म पडिवाळेहि । जाव अहं वि अन्भन्तरचउस्साळादो दीवं गह्निअ आअच्छामि । (निष्क्रान्तः ।)

 चेटी- (ख) अय्य ! तह । (परिक्रामति ।)

 गणिका -- (ग: दिद्विआ मम प्पवेसणिमित्तं अवावुदं पक्खदुवाळं । अळं चारित्तभएण । जाव पविसामि । (अभ्यन्तरं प्रविश्य तिष्ठति) ।

 विटः- (विलाक्यात्मगतम्) भवनान्निर्गत्य काचिदियमागच्छति । भवत्वनया वगकं वञ्चयामि । (प्रकाशम् ) सुरभिस्नानधूपानुविद्य इव गन्धः।

 शकारः --- (घ) आम भावे ! शुणामि गन्धं शवणेहिं । अन्धआळपूळिदेहिं णाशापुडहिं शुटु ण पेक्खामि ।

 विटः --- तिष्ठ तिष्ठ । क यास्यसि । (चेटी गृह्णाति ।)

(चेर्टी सभय भूमौ पतिता।)

 (क) अल्पं खलु मेऽपराद्धम् । रदनिके! गच्छ , चतुष्पथे मां प्रतिपालय यावदहमप्यभ्यन्तरचतुश्शालाद् दीपं गृहीत्वागच्छामि ।

 (ख) आर्य तथा ।

 (ग) दिष्टया मम प्रवेशनिमित्तमपावृतं पक्षद्वारम् । अलं चारित्रभयेन । यावत् प्रविशामि।

 (घ) आम भावः शृणोमि गन्धं श्रवणाभ्याम् । अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्टु न पश्यामि ।  शकारः- (क) गण भावे ! मह ।

 विटः- एषा हि वयसो दर्पात् कुलपुत्रावमानिनी । केशेषु कुसुमन्यासैः सेवितव्येषु धर्षिता ॥ २२ ॥ शकारः --- (ख) भावे! किं गहीदा। विटः- अथकिम् । एषा गन्धानुसारेण गृहीता। शकारः- (ग) दाशीएपुत्तीए शीशं दाव छिन्दिअ पञ्चा माळइश्शं। विटः- गृह्यतां तावत । शकारः--- (चेटीं गृहीत्वा (घ) एशा हि वाशू शिळशि ग्गहीदा केशेशु वाळेशु शिळोळुहेशु । कूजाहि कन्दाहि ळवाहि वात्तं महेश्शळं शङ्कळमिश्शलं वा ॥ २३ ॥ (चेटी बलादाकर्षति ।) (क) गृहाण भाव! गृहाण । (ख) भाव किं गृहीता। (ग) दास्याःपुत्र्याः शीर्ष तावच्छित्त्वा पश्चान्मारयिप्यामि । (घ) एषा हि वासू : शिरसि गृहीता कशेपु बालेषु शिरोमहेषु । कूज क्रन्द लप वात महश्वरं शङ्करमीश्वरं वा ।। २३ ।।  चेटी- (क) किं अय्यमिस्सेहि ववसिदं ।

 शकारः - (ख) भावे! जाणामि शळयोगेण ण होइ वशञ्चशेणिआ ।

 विटः-न मोक्तव्या वसन्तसेनवैषा ।

 एषा रङ्गप्रवेशेन कलानां चैव शिक्षया ।
 खरान्तरेण दक्षा हि व्याहतु तन्न मुच्यताम् ॥२४॥

(प्रविश्य)

 विदूषकः---- (दीप गृहीत्वा) (ग; गअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विवाहिअमाणतरङ्गतेळ्ळपुण्णभाअणं दीवं कहं वि रक्खिअ गह्निअ आअदो मि।

 चेटी--- (शकारं पादेन ताडयन्ती रुदित्वा) (4) अय्य ! मेत्तेअ ! अयं परिभवो , आदु अबळेवो ।

 विदूषकः -- (ङ) मा दाव मा दाव । (सखड्ग विटं शकारं च दृष्ट्वा शङ्कितस्तिष्ठति ।

 (क) किमायमिथैर्व्यवसितम्।

 (ख) भाव! जानामि म्वरयोगेन न भवति वसन्तसेना ।

 (ग) राजमार्गसङ्कीर्णेन शीतसुकुमारण वातेन पद पदे विक्षोभ्यमाणतरगतैलपूर्णभाजनं दीपं कथमपि रक्षित्वा हीत्वागतोऽस्मि ।

 (घ) आर्यः मैत्रेय! अयं परिभवोऽथवावलपः ।

 (ङ) मा ताबद मा तावन् ।

 १. 'गणिअत' स, पाठ:.  विटः-अये आर्यचारुदत्तम्य वयस्यो मैत्रेयः खल्वयम् । नेयमपि वसन्तसेना। महाब्राह्मण! अन्यशङ्कया खल्वि- दमस्माभिरनुष्ठितं, न दर्पात् । पश्यतु भवान् ,

 अकामा हियतेऽस्माभिः काचित स्वाधीनयौवना
 सा भ्रष्टा शङ्कया तम्याः प्राप्तेयं शीलवञ्चना ॥ २५ ॥

 शकारः-- (क) अविहा दळिद्दशत्थवाहपुत्तश्श चाळुदत्तवडुअश्श चेडी खु इअं. ण होइ वाञ्चशेणिआ। शाहु, वशञ्चशेणिए ! शाहु । अन्धआलं कळिअ अन्तळा वञ्चिदे भावे । अहके दाव वञ्चिदे कृडकावडशाळए । शावहा दुक्खड कडं ।

 विदूषकः ---- (ग्न मा दावण जुत्तमिदं ।

 विटः-भो महाब्राह्मण ! अयमननयसर्वस्वमञ्जलिः।

 विदूषकः ---- (ग) भादः माद । अणावरदो भवं । अणुणीदो अहं एव्व एत्थ अवरहो।

 (क) अविहा दरिद्रसार्थवाहपुत्रम्य चारुदत्तबटुक्रम्य चटी खल्वियं, न भवति वसन्तसेना । साधु बसन्तेसने ! माधु । अन्धकारं कृत्वान्तग वञ्चितो भावः । अहं तावद् वञ्चितः कूटकापटशीलया ! सर्वथा द्राकरं कृतम् ।

 (ख) मा तावत् । न युक्तमिदम् ।

 (ग) भवतु भवतु । अनपराद्धो भवान् । अनुनीतोऽहमवात्रापराद्धः ।

 १. 'के चापि भंशिद' स्त्र, पाठः,  शकारः - (क) भावे! दिढं खु भाआशि 'तं दळिद्दशत्थवाहपुत्तं चालुदत्तवडुअं ।

 विटः-सत्यं भीतोऽस्मि ।

 शकारः -- (ख) किश्श भावे! किश्श ।

 विटः-- तस्य गुणेभ्यः । पश्यतु भवान् ,

 स मद्विधानां प्रणयैः कृशीकृतो
  न तस्य कश्चिद् विभवैरमण्डितः ।
 निदाघसंशुष्क इव हृदो महान्
  नृणां तु तृष्णामपनीय शुष्यति ॥ २६ ॥

 महाब्राह्मण ! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः।

(निष्क्रान्तो विटः।)

 शकारः ---- (ग) माळिश! वडुअ! माळिश! भणेहि तं दळिद्दशत्थवाहपुत्तं चाळुदत्तवडुअं मम वअणेण--ळाअशाळे शण्ठाणे शवट्टेण शीशेण अणुवन्द्य भणादि--- णाडअइथिआ वशञ्चशेणिआ णाम गणिआदारिओं शुवण्णवण्णा दुवेहि

 (क) भाव! दृढं खलु बिभेषि तं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकम् ।

 (ख) कस्माद् भाव! कस्माद् ।

 (ग) मारिषः वटुक. मारिप! भण तं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकं मम

 वचनेन -राजस्याल: संस्थानकः सपट्टेन शीर्पणानुवन्द्य भणति ---- नाटकस्त्री

 वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण


 'उद्दिसिअ' इति शेषः। अम्मेहि बळक्कारेण णीअमाणा महन्तेण शुवण्णालङ्कारेण तव गेहं पविट्ठा। शा शुवे णिय्याअइदव्वा । मा दाव तव अ मम अदालुणो खोहो होदि त्ति । वडुअ! माळिश! इदं च भणाहिमा दाशीएपुत्त! वारावदगळप्पविटुं विअ मूळकन्दं शीशकवाळं मडमडाइश्शं । मा खु कवाडशम्पुडप्पविट्ठ विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति ।

 विदूषकः-- (क) भो! तह । (शकार दीपेनोद्वेजयति ।

 शकारः---- (सर्वतो विलोक्य) (ख) कहिं भावे । गदै भावे। अविहा भावे!

(निष्क्रान्तः शकारः।)

 विदूषकः -- (ग) किदं देवकय्यं ति तत्तहोदो णिवेदइस्मामो । भोदि! अवणीअदु दे हिअअमण्णू । अअं वुत्तन्तो अब्भन्तरं ण पेसिदव्यो।

नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा । सा वो निर्यातयितव्या । मा नावत् तव च मम च दारुणः क्षोभो भवति । बटुक! मारिष! इदं च भण...मा दास्याःपुत्र ! पारावतगलप्रविष्टमिव मूलकन्दं शीर्षकपालं मडमडामिप्ये । मा खलु वाटसम्पुटप्रविष्टमिव पक्वकपित्थं शीर्ष ते चूर्णचूर्णं मडमडायिप्ये इति ।

 (क) भोः ! तथा ।

 (ख) क भावः । गतो भावः । अविहा भाव ।

 (ग) कृतं देवकार्यमिति तत्रभवतो निवेदयिष्यावः । भवति! अपनीयतां ते हृदयमन्युः । अयं वृत्तान्तोऽभ्यन्तरं न प्रेषयितव्यः ।

 १. 'पीआअ' क पाठः,  चेटी- (क) अय्य ! रदणिआ खु अहं ।

 विदूषकः - (ख) एहि गच्छामो।

(उभौ परिकामतः ।) .

 नायकः --- भद्रे! कृतं देवकार्थम् ।

 गणिका- (आत्मगतम्) (ग) परिजणत्ति मं सदावेदि। भोदु.रक्खिदह्मि ।

 नायकः ---- मारुताभिलाषी प्रदोषः । तद् गृह्यतां प्रावारकम् ।

 गणिका--(प्रावारकं गृहीत्वा सहर्षम् ) (घ) अणुदासीणं जोवणं से पडवासगन्धो सूएदि ।

 नायकः --- रदनिके ! प्रवेश्यतामभ्यन्तरचतुःशालम् ।

 गणिका- (आत्मगतम् ) (ङ) अभाइणी अहं अब्भन्तरप्पवेसस्स ।

 नायकः--किमिदानीं न प्रविशसि ।


 (क) आर्य! रदनिका खल्वहम् ।

 (ख) एहि गच्छावः ।

 (ग) परिजन इति मां शब्दापयति । भवतु, रक्षितास्मि ।

 (घ) अनुदासीनं यौवनमम्य पटवासगन्धः सूचयति ।

 (ङ) अभागिन्यहमभ्यन्तरप्रवेशस्य ।

 १.व्व ख. पाठः  गणिका- (क) इदाणिं अहं किं भणिस्सं ।

 नायकः - रदनिके ! किं विलम्बसे ।

(रदनिकाविदूषकावुपसृत्य)

 चेटी--(ख) भट्टिदारअ ! इअ मि।

 नायकः-- इयमिदानी का।

 अविज्ञातप्रयुक्तेन धर्षिता मम वाससा ।
 संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥ २७ ॥

 गणिका--(आत्मगतम्) (ग) दीवाळोअसूइदरूंवो सो एव्व दाणि एसो, जस्स किदे अहं हिस्सासमत्तळक्खिदं सरीरं उव्वहामि।

 विदूषकः - (घ) भो चारुदत्त ! राअसाळो सण्ठाणो सव. ट्रेण सीसेणे अणुवन्दिअ विण्णवेदि- णाडअइथिआ वसन्तसेणिआ णाम गणिआदारिआ अमेहि बळकारेण णीअमाणा


 (क) इदानीमहं किं भणिप्यामि ।

 (ख) भर्तृदारक ! इयमस्मि ।

 (ग) दीपालोकसूचितरूपः स एवेदानीमपः, यस्य कृतेऽहं निःश्वासमात्रलक्षितं शरीरमुद्वहामि ।

 (घ) भोः चारुदत्त! राजस्यालः संस्थानः सपट्टेन शीर्षणानुवन्ध विज्ञापयति-नाटकस्त्री वसन्तसेना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना


१. 'रुन्वोसो' क. पाठ:. २. 'दे णि ख. पाठः. ३. 'ण व' क. पाठः, ४. 'गाणा' ख, पाठः. महन्तेण सुवण्णाळङ्कारेण तुह्माणं गेहं पविट्ठा । सा सुवे णिय्याअइदव्वत्ति ।

 गणिका---(क) हं बळक्कारेण णीअमाणत्ति णं भणादि । भोदु , अअं पत्तकाळो । (प्रकाशम् ) अय्य! सरणागदह्मि । नायकः-न भेतव्यं न भेतव्यम् । किं वसन्तसेनैषा ।

 विदूषकः- (ख) अविहा वसन्तसेणा । (क इव ?)। (अपवार्य) भो चारुदत्त ! वसन्तसेणा खु इअं, जा भवदा कामदेवाणु- आणप्पहुदि णअणमत्तसंस्थुदा सण्णिहिदमणोभवेण हिअएण उब्वहीअदि । ता पेक्खदु इआं ।

 नायकः-- वयस्य ! पश्याम्येनां,

 यत्र मे पतितः कामः क्षीणे विभवविस्तरे ।
 रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ॥ २८ ॥

महता सुवर्णालङ्कारेण युष्माकं गेहं प्रविष्टा । सा श्वो निर्यातयितव्येति ।

 (क) हं बलात्कारेण नीयमानेति ननु भणति । भवतु , अयं प्राप्तकालः । आर्य! शरणागतास्मि ।

 (ख) अविहा वसन्तसेना । (क इव ? ) । भोः चारुदत्त! वसन्तसेना खल्वियं, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेनोदुह्यते । तत् पश्यत्विमाम् ।


१, “नि मं भ' क. पाटः. २. 'अ', ३, 'सञ्चये ।' ख, पाठः.  गणिका- (क) अदिण्णभूमिप्पसंपधरिसणेण अवरडा अहं अय्यं सीसेण पसादेमि।

 नायकः--यद्येवमहमपि तावदेविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो भवती प्रसादयामि ।

 विदूषकः- (ख) भो ! विवहन्ता इव सअडिअं दुग्विणीदबळीबद्दा अण्णोणं सङ्किळेसन्ति । अहं दाणि कं पसादेमि। भोदु, दाणि रदणि पसादेमि । रदणिए ! पसीददु पसीददु होदी।

 नायकः --- भवति ! परवानस्मि । किमनुतिष्ठति स्नेहः ।

 गणिका- (आत्मगतम् ) (ग) महुरं खु इच्छिदव्वं । अदक्खिणं खु पठंमदंसणे जइच्छागदाए इह वसिढुं । ता एवं करिस्सं । (प्रकाशम् ) जइ मे अय्यो पसण्णो , अअं मे अळङ्कारो इह एव्व चिट्ठदु । अँलङ्कारणिमित्तं पावा मं अणुसरन्ति । अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि ।


 (क) अदत्तभूमिप्रवेशप्रधणेनापराद्धाहमार्य शीण प्रसादयामि ।

 (ख) भोः ! विवहन्ताविव शकटिका दुर्विनीतवलीवचन्योन्यं संक्लिश्यते । अहमिदानी के प्रसादयामि । भवतु , इदानीं रदनिकां प्रसादयामि । रदनिके ! प्रसीदतु प्रसीदतु भवती ।

 (ग) मधुरं खल्वेष्टव्यम् । अदक्षिणं खलु प्रथमदर्शने यहच्छागतयेह वस्तुम् । तदेवं करिष्यामि । यदि मे आर्यः प्रसन्नः, अयं मेऽलङ्कार इहैव तिष्ठतु । अलङ्कारानिमित्तं पापा मामनुसरन्ति । अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि ।


१. 'सधरिसिदेण', २. 'दज्ञा' क. पाठ:. ३. भी. र', ४. 'मि । प', . 'काप', इ. 'ढ', ७. 'एदण्णिमि' ख. पाठः.  नायकः-अन्वर्थमुपदिशति । मैत्रेय! गृह्यताम् ।

 विदूषकः-(क) ण मे सद्धा।

 नायकः-- मूर्ख! गृह्यताम् ।

 विदृषकः - (ख) जं भवं आणवेदि । आणेदु भोदी।

(गणिका विमुच्यालङ्कारं प्रयच्छति ।)

 विदूषकः-(गृहीत्वा) (ग) रदणिए ! गह्न एवं सुवण्णालकारं तुवं । सट्ठीए सत्तमीए अ धारहि । अहं अट्ठमीए अणडाए धारइस्सं ।

 चेटी-(विहस्य) (घ) सत्थं वक्खाणअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि । आणेदु अय्यो। (गृहीत्वा निष्क्रान्ता ।)

 नायकः--कोऽत्र भोः! । दीपिका तावत् ।

 विदूषकः ---- (ङ) भो ! दीविआ गणिआ विअ णिस्सिणेहा संवुत्ता।


 (क) न मे श्रद्धा ।

 (ख) यद् भवानाज्ञापयति । आनयतु भवती ।

 (ग) रदनिके! गृहाणैतं सुवर्णालङ्कारं त्वम् । षष्ठयां सप्तम्यां च धारय । अहमष्टम्यामनध्याये धारयिष्यामि ।

 (घ) शास्त्र व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति । आनयत्वार्यः ।

 (ङ) भोः! दीपिका गणिकेव निःस्नेहा संवृत्ता ।


१. 'हो', २. 'उझा' ख. पाठः.  नायकः-कृतं दीपिकया । (विलोक्य) उदितो भगवान् सर्वजनसामान्यप्रदीपश्चन्द्रः । अतः खलु,

 उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डु-
  युवतिजनसहायो राजमार्गप्रदीपः ।
 तिमिरनिचयमध्ये रश्मयो यस्य गौरा
  हृतजल इव पङ्के क्षीरधाराः पतन्ति ॥ २९ ॥

भवति! राजमार्गे निष्क्रमणः* क्रियताम् । सखे ! अनुगच्छात्रभवतीम् ।

 विदूषकः-- (क) जं भवं आणबेदि । एदु एदु भोदी ।

(निष्क्रान्ताः सर्वे ।)

प्रथमोऽङ्कः



 (क) यद् भवानाज्ञापयति । एत्वेतु भवती ।


१. 'तः खलु भ', २. 'न्द्रमाः ।, ३. 'गनि', ४. 'हो' ख. पाटः.


  • निष्क्रमणमिति क्लीवत्वं युक्तम् । अथवा 'कोऽसावनुमानः' 'इतिकरणः क्रियते' इति महाभाष्यप्रयोगवत् पुस्त्वं स्यात् ।

(ततः प्रविशति गणिका चेटी च ।)

 गणिका– (क) तदो तदो।

 चेटी- (ख) अम्महे ण किञ्चि मए भणिदं । किं तदो तदो त्ति ।

 गणिका - (ग) हङ्गे ! किं मए मन्तिदं ।

 चेटी- (घ) अज्जुए! सिणेहो पुच्छदि, ण पुरोभा(अइ) दाए* । किं चिन्तीअदि।

 गणिका - (ङ) हङ्गे ! तुमं दाव किं त्ति तक्केसि ।

 (क) ततस्ततः ।

 (ख) अम्महे न किञ्चिन्मया भणितम् । कि ततम्तत इति ।

 (ग) हले! किं मया मन्त्रितम् ।

 (घ) अज्जुके! स्नेहः पृच्छति, न पुरोभागितया । किं चिन्त्यते ।

 (ङ) हजे! त्वं तावत् किमिति तर्कयसि ।


१. 'अं ख. पाठः.


  • 'पुरोभाइदा' इति प्रथमान्तं हृद्यम् ।  चेटी--(क) अप्पओअणदाए गणिअभावस्स अज्जुआ के पि कामेदि त्ति तकेमि ।

 गणिका -- (ख) सुट्ठ तुए किदं । अवञ्चिदा दे दिट्टी । ईदिसवण्णय्येव ।

 चेटी--(ग) अणळंकिदं पि अञ्जुअं मण्डिदं विअ पेक्खामि । कामो हि भअवं अणवगीदो ऊसुवो तरुणजणस्स ।

 गणिका-(घ) हदासे ! उक्कण्ठिदव्वे का दे रदी ।

 चेटी-(ङ) अज्जुए ! इच्छामि पुच्छिदं बहुमणो(वि :-

इ)अरमणीओ कोच्चि राअकुमारो ।

 गणिका-(च) रमिदं इच्छामि, ण सेविदं ।


 (क) अप्रयोजनतया गणिकाभावस्याज्जुका कमपि कामयते इति तर्कयामि ।

 (ख) सुप्तुं त्वया कृतम् । अवञ्चिता ते दृष्टिः । ईदृशवर्णेव ।

 (ग) अनलकृतामप्यञ्जुकां मण्डितामिव पश्यामि । काम हि भगवाननवगीत उत्सवस्तरुणजनस्य |

 (घ) हताशे! उत्कण्ठितव्ये का ते रतिः ।

 (ङ) अज्जुके! इच्छामि प्रष्टुं बहुमानचितरमणीयः कश्चिद् राजकुमारः ।

(च) रन्तुमिच्छामि, न सेवितुम् ।


१. ‘एक्कप्प' ख• पाठः।


  • ‘तकिद' इति स्यात् । ६ ईदृशशे वर्ण: प्रकारो यस्याः संवाहमित्यर्थः ।  चेटी--(क) किण्णुखु विज्जाविसेसरमणीओ को(चि) बह्मणदारओ ।

 गणिका ---- (ख) अस्थि अदिबहुमदो विस्संभो । पूअणीओ खु सो जणो।

 चेटी-- (ग) किण्णुहु वणिजदारओ कोच्चि आगेन्तुओ ।

 गणिका- (घ) उम्मत्तिए ! आसाच्छेदं उक्कण्ठन्ता का सहेदि।

 चेटी-(ङ) किं ण सकं सोढुं । को अह्माणं मणोरहाउत्तो।

 गणिका-(च) किं तुवं कामदेवाणुयाणे ण आअदा सि ।

 चेटी- (छ) णं आअदह्मि ।

 गणिका-- (ज) केण उदासीणं मन्तेसि ।


 (क) किन्नुखल विद्याविशेपरमणीयः कश्चिद् ब्राह्मणदारकः ।

 (ख) अस्त्यतिबहुमतो विस्रम्भः । पूजनीयः खलु स जनः ।

 (ग) किन्नुखलु वणिन्दारकः कश्चिदागन्तुकः ।

 (घ) उन्मत्तिके! आशाच्छेदमुत्कण्ठमाना का सहते ।

 (ङ) किं न शक्यं श्रोतुम् । कोऽस्माकं मनोरथावुत्तः ।

 (च) किं त्वं कामदेवानुयाने नागतासि ।

 (छ) नन्वागतास्मि ।

 (ज) केनोदासीनं मन्त्रयसे ।


१. 'ज' क. पाटः.

२. 'अ' ख. पाठः.  चेटी--- (क) भणादु भणादु अजुआ भणादु ।

 गणिका– (ख) हङ्गे ! सुणाहि दाव । अस्थि सत्यवाहपुत्तो चारुदत्तो णाम।

 चेटी-(ग) जेण सरणागदा तुवं रक्खिदा ।

 गणिका- (घ) सो एव्व।

 चेटी-(ङ) हद्धि, दरिदो खु सो।

 गणिका - (च) अदो खु कामीअदि । अदिदरिदपुरुससत्ता गणिआ अवअणीआ होइ ।

 चेटी-(छ) अज्जुए! उद्धृदपुष्कं सहआरं महुअराओ उवासन्ति ।

 गणिका - (ज) हङ्गे ! एवं उवासन्ति । दे महुअरा त्ति(पुच्छीअन्ति ?)।


 (क) भणतु भणत्वज्जुका भणतु ।

 (ख) हले! शृणु तावत् । अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम ।

 (ग) येन शरणागता त्वं रक्षिता ।

 (घ) स एव ।

 (ङ) हा धिक् , दरिद्रः खलु सः ।

 (च) अतः खलु काम्यते । अतिदरिद्रपुरुपसक्ता गणिका अवचनीया भवति ।

 (छ) अज्जुके ! उद्धृतपुष्पं सहकारं मधुकरा उपासते ।

 (ज) हङ्गे! एवमुपासते । ते मधुकरा इति (पुच्छीअन्ति!)।


१. 'टी----अज्जुए ! जे', २. 'दि । द'., ३. 'रि' ख. पाटः.  चेटी- (क) किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं त्ति जइ ण आअच्छे ।

 गणिका --- (ख) णं अहं तं कामेमि ।

 चेटी- (ग) जइ एत्तओ बहुमाणो, किं णाभिसरीअदि

 गणिका - (घ) ण हु ण गच्छामि । किन्तु सहसा अभिसरिदो पञ्चुअआरदुळ्ळभदाए पुणो मे दुळ्ळभो भवे त्ति विळम्बेमि ।

 चेटी-- (ङ) हं , किं एतण्णिमित्तं तहिं एब्ब सो अळ. कारो ठाविदो।

 गणिका - (च) ईदिसं एव्व ।

(ततः प्रविशत्यपटाक्षेपेण संवाहकः।)

 संवाहकः --- (छ) अय्ये! सरणागदो मि ।

 (क) किं, विभवमन्दतया वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत् ।

 (ख्) नन्वहं तं कामये ।

 (ग) यद्येतावान् बहुमानः, किं नाभिस्रियते ।

 (घ) न खलु न गच्छामि । किन्नु सहसाभिसृतः प्रत्युपकारदुर्लभतया पुनमें दुर्लभो भवेदिति विलम्बे ।

 (ङ) हं , किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः ।

 (च) ईदृशमेव ।

 (छ) आर्थे ! शरणागतोऽस्मि ।


१. 'टी-किं' ख. पाट:.  गणिका--(क) अळं अय्यरस सम्भमेण ।

 चेटी--- (स्व) हं, को दाणि एसो।

 गणिका-- (ग) उम्मत्तिए ! किं सरणाअदो पुच्छीअदि ।

 चेटी--(घ) अविणाम साहसिओ भवे ।

 गणिका-- (ङ) उम्मत्तिए ! गुणवन्तो रक्खिदव्यो होदि ।

 संवाहकः ---(च) अय्ये! णं भएण उवआरो विस्सरिदो, ण परिभवेण । पेक्खदु अय्या, भीदाह वा परिसिदाह वा आवण्णाह वा सुळभचारित्तवञ्चणाह वा अवराहेदु समत्था होन्ति ।

 गणिका--- (छ) भोदु भोदु । विस्सत्थो भोदु अय्यो । गणिआ खु अहं ।

 संवाहकः- (ज) अभिजणेण । ण सीलेण ।


 (क) अलमार्यस्य सम्भ्रमेण ।

 (ख) हं, क इदानीमेषः ।

 (ग) उन्मत्तिके ! किं शरणागतः पृच्छयते ।

 (घ) अपिनाम साहसिको भवेत् ।

 (ङ) उन्मत्तिके ! गुणवान् रक्षितव्यो भवति ।

 (च) आर्ये ! ननु भयेनोपचारो विस्मृतः, न परिभवेण । पश्यत्वार्या, भीता वा प्रधर्षिता वा आपन्ना वा सुलभचारित्रवञ्चना वा अपराधयितुं समर्था भवन्ति ।

 (छ) भव, भवतु । विश्वस्तो भवत्वार्यः । गणिका खल्वहम् ।

 (ज) अभिजनेन । न शीलेन ।

  • 'शक्या' इत्यर्थः ।  गणिका --- (क) हङ्गे ! एवं विअ ।

 चेटी-(ख) अज्जुआ अय्यं पुच्छदि, कुदो अय्यरस भअंति।

 संवाहकः-(ग) अय्ये ! धणिआदो ।

 गणिका- (घ) जइ एवं, आसणं देदु अय्यस्स ।

 चेटी-(ङ) तह । (आसनं ददाति ।)

 गणिका-- (च) उवविसदु अय्यो ।

 संवाहकः-(छ) पूआविसेसेण जाणामि कथ्यं ति । (उपविशति ।)

 गणिका- (ज) हजे! एवं विअ ।

 चेटी--(झ) अज्जुए ! तह । अय्य! राअमग्गे विस्सत्थसम्पादं अय्यं काहुँ इच्छदि अज्जुआ। कस्स किं कत्तव्वं ।


 (क) हङ्गे! एवमिव ।

 (ख) अज्जुकार्य पृच्छति, कुत आर्यस्य भयमिति ।

 (ग) आयें ! धनिफात् ।

 (घ) यद्येवम् , आसनं दीयतामार्यस्य ।

 (ङ) तथा ।

 (च) उपविशत्वार्यः ।

 (छ) पूजाविशेषेण जानामि कार्यमिति ।

 (ज) हजे! एवमिव ।

 (झ) अज्जुके! तथा । आर्य! राजमार्गे विश्वस्तसम्पातमार्यं कर्तुमिच्छत्यज्जुका । कस्य किं कर्तव्यम् ।  संवाहकः- (क) सुणादु अय्या ।

 गणिका- (ख) अवहिदह्मि ।

 संवाहकः- (ग) पाडळिपुत्तं मे जम्मभूमी। पकिदीए वणिजओ अहं । तदो भाअधेअपरिवुत्तदाए दसाए संवाहअवुत्ति उवजीवामि ।

 गणिका--(घ) संवाहओ अय्यो । सुउमारा कळा सि. क्खिदा अय्येण ।

 संवाहकः - (ङ) कळेत्ति सिक्खिदा। आजीविअं दाणि संवृत्तम् ।

 गणिका-(च) णिव्वेदसूअअं विअ वअणं अय्यस्स । तदो तदो।

 संवाहकः-- (छ) अज्जुए ! सो दाणि अहं आअन्तुआणं सुणिअ पुरुसविसेसकोदृहळेण आअदो मि इमं उज्जअणिं ।


 (क) शृणोत्वार्या ।

 (ख) अवहितास्मि ।

 (ग) पाटलिपुत्रं से जन्मभूमिः । प्रकृत्या वाणिगहम् । ततो भागधेयपरिवततया दशया संवाहकवृत्तिमुपजीवामि ।

 (घ) संवाहक आर्यः । सुकुमारा कला शिक्षितार्येण ।

 (ङ) कलेति शिक्षिता । आजीवितमिदानी संवृत्तम् ।

 (च) निर्वेदसूचकमिव वचनमार्यस्य । ततस्ततः ।

 (छ) अज्जुके! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोऽस्मीमामुज्जयनीम् ।


१. 'ताए', २. 'मि उ' ख पाटः.  गणिका -- (क) तदो तदो।

 संवाहकः- (ख) तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो।

 गणिका-(ग) केरिसो।

 संवाहकः-(घ) आइदिमन्तो अविन्भमन्तो अणुच्छि. त्तो ळळिदो ळळिददाए अविह्मओ चउरो महुरो दक्खो सदक्खिओ अभिमदो आइदो तुट्ठो होदि । दय्य ण विकत्थेदि। अप्पं वि *(सुमरिदुं ?) सुमरदि, बहुअंपि अवइदं विसुमरदि। अज्जुए! किं बहुणा, तस्स कुळवुत्तरस गुणाणं चउन्भाअं पि सुदिग्घेण वि गिह्मदिअहेण वण्णिदुं ण सकं । किं बहुणा, दक्खिअदाए परकेरअं विअ अत्तणो सरीरं धारेदि ।

 गणिका-(ङ) हिजे! कोणुर्ख सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि।

 (क) ततस्ततः ।

 (ख) तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः ।

 (ग) कीदृशः।

 (घ) आकृतिमान् अविभ्रमन् अनुत्सित्तो ललितो ललिततयाविस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो भवति । दत्त्वा न विकत्थते । अल्पमपि (सुमरिदं ?) स्मरति, बहुकमप्यपकृतं विस्मरति । अज्जुके ! किंबहुना, तस्य कुलपुत्रस्य गुणानां चतुर्भागमपि सुदीर्घेणापि ग्रप्मिदिवसेन वर्णयितुं न शक्यम् । किं बहुना, दक्षिणतया परकीयमिवात्मनः शरीरं धारयति ।

 (ङ) हजे! कोनुखलु स आर्यचारुदत्तस्य गुणाननुकरोति ।


१. 'खु एसो' ख. पाटः.


  • 'उवइदं' इति स्यात् । उपकृतमिति च संस्कृतम्। चार्य' इत्यपेक्षितं भाति । 'हजे' इत्यत: प्राक 'अपचार्य इत्यपेक्षितं भाति ।  चेटी-(क) मम वि कोदूहळं सोढुं । कोणुहु उज्जअणिं अत्तणो गुणेहि मण्डेदि। गणिका-(ख) तदो तदो।

 संवाहकः- (ग) तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकळत्तो उवजीविओ संवुत्तो।

 गणिका -- (घ) किं सो दरिदो ।

 संवाहकः- (ङ) कहं अणाचिक्खिदे अय्या जाणादि ।

 गणिका-(च) एअस्सि दुळ्ळहो गुणविभवो त्ति । तदो तदो।

 चेटी-(छ) को णाम सो अय्यो ।

 संवाहकः- (ज) अय्यचारुदत्तो णाम ।


 (क) ममापि कौतूहलं श्रोतुम् । कोनुखलूज्जयनीमात्मनो गुणैमण्डयति ।

 (ख) ततस्ततः।

 (ग) ततस्तस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीवी संवृत्तः ।

 (घ) किं स दरिद्रः।

 (ङ) कथमनाख्यात आर्या जानाति ।

 (च) एकस्मिन् दुर्लभो गुणविभव इति । ततस्ततः ।

 (छ) को नाम स आर्यः ।

 (ज) आर्यचारुदत्तो नाम ।


१. 'जी', २. 'म एसो' ख. पाठः.  गणिका - (क) जुज्जइ । तदो तदो।

 संवाहकः---- (म्व) तदो सो विभवमन्ददाए अस्साहीणपरि.जणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुळे पडिवसादि । अहं पि तेण अय्येण अब्भणुञादो-- अण्णं उवचिट्ठदु त्ति । कहं अण्णं एरिसं मणुस्सरअणं ळभेअन्ति, कहं च तस्स कोमळळळिदमहुरसरीरप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मदेण सोअणीअं करिस्सं ति जादणिव्वेदो ददुसरीररक्खणत्थं जूदोवजीवी संवुत्तो।

(गणिका सहर्षबाष्पं चटीमवलोकयति ।)

 चेटी--(ग) तदो तदो।

 संवाहकः -- (घ) तदो बहूणि बहूणि दिणाणि मए पराइदेण पुरुसेण कदाइ अहं पि दहसु सुवण्णेसु पराइदो ह्मि ।

 (क) युज्यते । ततस्ततः ।

 (ख) ततः स विभवमन्दतयास्वाधीनपरिजनो विसर्जितकुटुम्बभरणश्चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति । अहमपि तेनार्येणाभ्युनुज्ञातोऽन्यमुपतिष्ठतामिति । कथमन्यमीदृशं मनुष्यरत्नं लभेयेति, कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणशरीरसंमर्दैन शोचनीयं करिष्यामीति जातनिर्वेदो दग्धशरीररक्षणार्थ द्यूतोपजीवी संवृत्तः ।

 (ग) ततस्तः ।

 (घ) ततो बहूनि बहूनि दिनानि मया पराजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि ।


१.'स' क। पाठः २. 'द्दणेण' ख. पाठः. ३. 'कः-व' क. पाठः, ४. 'णि दि', ५. 'रि' ख. पाटः.  गणिका-(क) तदो तदो।

 संवाहकः - (ख) तदो अज्ज वेसमग्गे जइच्छोवणदो समासादिदो मि । तस्स भएण इह पविट्ठो । एवं अय्या जाणादु ।

 ग्णिका (आत्मगतम्) (ग) अहो अञ्चाहिदं । एवं खु मण्णे वासपादपविणासेण पक्खिणो आहिण्डन्ति त्ति । (प्रकाशम्) एवं गदे अत्तकेरओ अय्यो । हळा ! एहि तं जणं विसजेहि ।

 चेटी- (घ) तह । (निष्क्रान्ता।)

 गणिका-(ङ) ण खु अय्येण अत्थणिमित्ता चिन्ता कादव्वा । अय्यचारुदत्तो एव देदि त्ति अय्यो जाणादु ।

(प्रविश्य)

 चेटी---- (च) अज्जुए ! विसज्जिदो सो जणो, परितुट्टो गदो अ।


 (क) ततस्ततः ।

 (ख) ततोऽद्य वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि । तस्य भयेनेह प्रविष्टः । एवमार्या जानातु ।

 (ग) अहो अत्याहितम् । एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त इति । एवं गत आत्मीय आर्यः । हला! एहि तं जनं विसर्जय ।

 (घ) तथा ।

 (ङ) न खल्वार्येणार्थनिमित्ता चिन्ता कर्तव्या । आर्यचारुदत्त एव ददातीत्यार्यों जानातु ।

 (च) अज्जुके! विसर्जितः स जनः, परितुष्टो गतश्च ।


१. 'क;--अ' ख. पाठ. २. 'व', ३. 'दं खु । ए' क. पाठ  संवाहकः - (क) अणुग्गहिदो मि।

 गणिका - (ख) गच्छदु अय्यो सुहिज्जणदंसणेण पीदि णिव्वत्तेढुं।

 संवाहकः- (ग) अज्ज एव कदाई णिव्वेदेण पव्वजेअं । जइ इअं परिअणे सङ्कन्ता कळा भवे, तदो अय्याए अणुग्गहिदो भवेअं।

 गणिका-(घ) जस्स किदे इअं कळा सिक्खिदा, सो एव्व अय्येण उवचिट्ठिदव्यो भविस्सदि ।

 संवाहकः- (स्वगतम् ) (ङ) णिउणं खु पच्चाचक्खिदो मि। को हि णाम अप्पणा किदं पञ्चुअआरेण विणासेदि । (प्रकाश) अय्ये! गच्छामि दाव अहं।

 गणिका--(च) गच्छदु अय्यो पुणो दंसणाअ ।

 संवाहकः- (छ) अय्ये ! तह । (निष्क्रान्तः । )


 (क) अनुगृहीतोऽस्मि ।

 (ख) गच्छत्वार्यः सुहृज्जनदर्शनेन प्रीतिं निर्वर्तयितुम् ।

 (ग) अद्यैव कदाचिन्निदेन प्रबजेयम् । यदीयं परिजने सक्रान्ता कला भवेत् , तत आयेयानुगृहीतो भवेयम् ।

 (घ) यस्य कृते इयं कला शिक्षिता, स एवार्येणोपस्थातव्यो भविष्यति ।

 (ङ) निपुणं खलु प्रत्याख्यातोऽस्मि । को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति । आर्ये! गच्छामि तावदहम् ।

 (च) गच्छत्वार्यः पुनदर्शनाय ।

 (छ) आर्ये! तथा ।


१. 'इ अण्णं पि णि' क. पाठः. २. 'दो अणु', ३. 'त' ख. पाठः. ४. 'म् । ग'  गणिका--(क) हं, सद्दो विअ ।

(प्रविश्य)

 चेटः--(ख) विच्छित्तिए ! विच्छित्तिए ! कहिं कहिं अज्जुआ।

 गणिका- (ग) हङ्गे ! किं एदं ।

 चेटः- (घ) हं, विप्पळद्धो ह्मि । वादाअणणिक्खामिदपुवकाआए ओणमिअपओहराए कण्णऊरस्स परिप्फन्दो अज्जुआए जेण ण दिट्ठो।

 गणिका- (ङ) ळहुजणस्स सुळहो विमओ । किं दे उस्सेअस्स कारणं ।

 चेटः-(च) सुणादु अज्जुआ- एसो उग्गवेगेण ओगाहेणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गळहत्थिणा भद्दकवोदएण अणेअपुरुससकुळेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअळक्खणीओ कोच्चि प्पव्वइदो समासादिदो।


 (क) हं, शब्द इव ।

 (ख) विच्छित्तिके! विच्छित्तिके! कुत्र कुत्राज्जुका ।

 (ग) हङ्गे! किमेतत् ।

 (घ) हं, विप्रलब्धोऽस्मि । वातायननिष्क्रामितपूर्वकाययावनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः ।

 (ङ) लघुजनस्य सुलभो विस्मयः । किं ते उत्सेकस्य कारणम् ।

 (च) शृणोत्वज्जुका --- एष उगवेगेनावगाहननिवर्तितेन प्रचुतमदगन्धं राजमार्ग कुर्वता मङ्गलहस्तिना भद्रकपोतकेनानेकपुरुषसङ्कुलेषु राजमार्गेषुत्तरीयपटविरागतयाधिकलक्षणीयः कश्चित् प्रबजितः समासादितः ।


 १. गणेउर' क. पाठः. २. 'हणि', ३. 'रअन्ते' ख. पाठः.  गणिका-- (क) हं, तदो तदो।

 चेटः- (ख) तदो मए हथिहत्थामिद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदो हा हा विपाडिदो हा हा हदो त्ति जणवादे संवुत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाजो ।

 गणिका - (ग) पिअं मे । तदो तदो।

 चेटः-(घ) तदो सव्वो जणो भणादि-अहो चंडस्स कम्म त्ति । ण उण कोच्चि किं पि इच्छइ दाउं। तदो अज्जुए! केण वि कुळवुत्तेण उइदाणि आभरणट्ठाणाणि विळोइअ(मुढेणाणिअ वि उणिों ?) अळद्धं पेक्खिों दव्वं उवाळभिअ दिग्धं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो।

 गणिका--(ङ) कोणुखु अय्यचारुदत्तस्स गुणाणं अणुकरेदि।


 (क) हं, ततस्ततः।

 (ख) ततो मया हस्तिहस्तामताड्यमानो दन्तान्तरपरिवर्तमानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो हा हा हत इति जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः स परिबाट ।

 (ग) प्रियं मे । ततस्ततः ।

 (घ) ततः सर्वो जनो भणति --- अहो चेटस्य कर्मेति । न पुनः कश्चित् किमपीच्छति दातुम् । ततोऽज्जुके! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्य (गुट्टेणाणिअविउणिअ!) अलब्धं प्रेक्ष्य दैवमुपालभ्य दीर्घ निःश्वस्यैतावान् मे विभव इति कृत्वा परिजनहस्तेऽयं प्रावारकः प्रेषितः ।

 (ङ) कोनुखल्वार्यचारुदत्तस्य गुणाननुकरोति ।


 १. 'द', २. 'अ', ३. 'अ दि' ख. पाठः,  चेटी-(क) अज्जुए! मम वि कोदूहलं अस्थि । कोणुखु एसो।

 गणिका-- (ख) केण वि साहुणा पुरुसेण होदव्वं ।

 चेटी - (ग) साहु पुच्छीअर्दु दाव ।

 गणिका-(घ) हङ्गे ! एकपुरुसपक्खवादिदा सव्वगुणाणं हन्ति ।

 चेटी--(ङ) भद्द! से णाम तुवं जाणासि ।

 चेटः- (च) ण हु जाणामि।

 गणिका -- (छ) अदिळहु तुए किदै।

 चेटी--(ज) जइ एवं, इह तुए (कोत्ति? किं ति) मन्तिदं।


 (क) अज्जुके ! ममापि कौतूहलमस्ति । कोनुखल्वेषः ।

 (ख) केनापि साधुना पुरुषेण भवितव्यम् ।

 (ग) साधु पृच्छयतां तावत् ।

 (घ) हङ्गे ! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति ।

 (ङ) भद्र ! अस्य नाम त्वं जानासि ।

 (च) न खलु जानामि ।

 (छ) अतिलघु त्वया कृतम् ।

 (ज) यद्येवम् , इह त्वया किमिति मन्त्रितम् ।


 १. 'दु । गणिका-से', २. 'मि । ' क. पाठः. ३. 'दं। चेटः' ख. पाठ:.  चेटः-(क) अहं एत्तअं तु जाणामि-भद्दओ अविमओ त्ति ।

 गणिका--(ख) एहि दाव तं पेक्खामो।

 चेटः-- (ग) पेक्खदु पेक्खदु अज्जुआ । एसो गच्छइ।

 गणिका--(प्रासादाद् विलोक्य) (घ) हजे! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावरओ गच्छइ । ता जाव दूरं गओ ण भविस्सदि एसो, पेक्खा दाव णं ।

(निष्क्रान्ताः सर्वे ।)

द्वितीयोऽङ्कः ।



 (क) अहमेतावत् तु जानामि---- भद्रकोऽविस्मय इति ।

 (ख) एहि तावत् तं पश्यामः ।

 (ग) पश्यतु पश्यत्वज्जुका । एष गच्छति ।

 (घ) हले! एष हि स आर्यचारुदत्त एव यज्ञोपवीतमात्रप्रावारको गच्छति । तद् यावद् दूरं गतो न भविष्यत्येष, पश्यामस्तावदेनम् ।

(ततः प्रविशति नायको विदूषकश्च ।)

 नायकः- वयस्य ! वीणो नामासमुद्रोत्थितं रत्नम् । कुतः,

 उत्कण्ठितस्य हृदयानुगता सखीव
  सङ्कीर्णदोषरहितो विषयेषु गोष्ठी ।
 क्रीडारसेषु मदनव्यसनेषु कान्ता
  स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥१॥

 विदूषकः- (क) भो वअस्स! को काळो किदपरिघोसणहाए णिस्सम्पादा राअमग्गा । कुक्कुरा वि ओसुत्ता । वअं णिहं ण ळभामो । अण्णं च दाणि अच्छरी।इमं हवीणं ण रमामि । अहिअदिडत्थाणे विच्छिण्णतन्तिआ होदु ।

 नायकः- वयस्य! भावशाबलेन बहुशः खल्वद्य मधुरं गीतम् । न च भवान् रमते।

 विदूषकः-- (ख) अदो एव्व एदं अहं ण रमामि । महुरं पि बहु खादिअं अजिण्णं होइ ।


 (क) भो वयम्य! कः कालः कृतपरिघोषणतया निःसम्पाता राजमागाः । कुकुरा अप्यवसुप्ताः । वयं निद्रां न लभामहे । अन्यच्चेदानीमाश्चर्यम् । इमां हतवीणां न रमे । अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु ।

 (ख) अत एवैतामहं न रमे । मधुरमपि बहु ग्वादितमजीर्णं भवति ।


 १. 'णा खलु ना', २. 'ता सुरतेषु' ख. पाठः. ३. 'ए', ४. 'द छ', ... 'दं' क. पाठः. ६.. 'ट्ठाणे' ख. पाठः, ७. 'द ण' क. पाटः.  नायकः--सर्वथा सुव्यक्तं गीतम् । कुतः,

 रक्तं च तारमधुरं च समं स्फुटं च भावार्पितं च
  न च साभिनयप्रयोगम् ।
 किं वा प्रशस्य विविधैर्बहु तत्वदुक्त्वा'
  भियन्तरं यदि भवेद् युवतीति विद्यम् ॥ २ ॥

 विदूषकः –(क) कामं पसंसेदु भवं । मम खु दाब गा अन्तो मणुस्सो इत्थिआ वि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव मणुस्सो रत्तस्मणावेद्विदो विअ पुरोहिड्रो दिखें ण सोहइ । इत्थिआ वि पठन्ती छिण्णणासिआ विअ धेणुआ अदोविछुवा होइ ।

 नायकः-सखे ! उपारूढोऽर्धरात्रः । स्थिरतिमिरा राजमार्गाःनिस्सम्पातपुरुषत्वात् प्रसुतेवोज्जयनी प्रतिभाति। कुतः,

 असौ हि दचा तिमिरावकाश
  मस्तं भृतो ह्यष्टमपक्षचन्द्रः।
  तोयावगाढस्य वनद्विपस्य
 विषाणकोटीव निमज्जमाना ॥ ३ ॥


 (क) कामं प्रशंसतु भवान् । मम खछ तावद् गायन् मनुष्यः स्त्र्यपि पठ न्युभयमादरं न ददाति । गायंस्तावन्मनुष्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते । स्त्रयपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति ।


 १ ‘था व्य’ क. पाठः२. 'डूि ', ३. ‘दिअत्र’ . ४. ‘र, ५. ‘ब्रजचष्ट' ख.पाठ:,


 'तत्तदुकैः' इति स्यात् ।  विदूषकः-(क) सुदु भवं भणादि । अन्तद्धिअमाणचन्दळद्धावआसो ओदरदी विअ पासादादो अन्धआरो।

 नायकः-- (परिक्रम्य) इदमस्मदीयं गृहम् । वर्धमानवक! वर्धमानवक!।

 विदूषकः- (ख) बद्धमाणवअ! वद्धमाणवअ! दुवारं अवावुद ।

(प्रविश्य)

 चेटः--(ग) अम्मो अय्यमेत्तेओ ।

 नायकः--वर्धमानवक!।

 चेटः-(घ) अम्मो भट्टिद्वारओ । भट्टिदारअ ! वन्दामि।

 नायकः- पादोदकमानय ।

 चेटः-- (परिक्रम्य) (ङ) इदं पादोदा (नायकस्य पादौ प्रक्षालयति।)

 विदूषकः-(च) वड्डमाणवअ ! मम वि पादं पक्खाळेहि।


 (क) सुष्ठु भवान् भणति । अन्तर्षीयमानचन्द्रलब्धावकाशोऽवतरतीव प्रासादादन्धकारः ।

 (ख) वर्धमानवक! वर्धमानवक! द्वारमपावृणु ।

 (ग) अम्मो आर्यमैत्रेयः।

 (घ) अम्मो भर्तृदारकः । भर्तृदारकः वन्दे ।

 (ख) इदं पादोदकम् ।

 (च) वर्धमानवकः ममापि पादं प्रक्षालय ।


 १. 'ड्ड .क. पाठः.  चेटः----(क) सुहौदेसु पादेसु भूमीए पळोट्ठिदव्वं । उदअं विणासेहि । अहव आणेहि । पक्खाळइस्सं । (नाट्येन विदूषकस्य पादौ प्रक्षालयति।)

 विदूषकः ---(ख) ण केवळं दासीएपुत्तेण पादा धोदा, मुहं वि धोदं।

 नायकः--वयस्य !

 इयं हि निद्रा नयनावलम्बिनी
  ललाटदेशादुपसर्पतीव माम् ।
 अदृश्यमाना चपला जरेव या
  मनुष्यवीर्य परिभूय वर्धते ॥४॥

मैत्रेय ! सुप्यताम् ।

(निष्क्रान्तश्चेटः ।)

(प्रविश्याभरणसमुद्गहस्ता)

 चेटी--(ग) अय्यमेत्तेअ! उठेहि उठेहि ।

 (क) सुधौतयोः पादयोभूम्यां प्रलोठितव्यम् । उदकं विनाशय । अथवानय । प्रक्षालयिप्यामि ।

 (ख) न केवलं दास्याःपुत्रेण पादौ धौतौ, मुखमपि धौतम् ।

 (ग) आर्यमैत्रेय! उत्तिष्ठोत्तिष्ठ ।


 १. 'नान्तल' ख. पाठ:.  विदूषकः - (क) भोदि! किं एदं ।

 चेटी.- (ख) इअं सुवण्णभण्डं सट्ठीए सत्तमीए (परिवेहामि?) अट्ठमी खु अज्ज ।

 नायकः- इदं तद् वसन्तसेनायाः स्वकम् ।

 चेटी- (ग) आम । भणादु भणादु भट्टिदारओ गह्नदु त्ति ।

 नायकः--मैत्रेय ! गृह्यताम् ।

 विदूषकः-- (घ) किंणिमित्तं अअं अलङ्कारो अब्भन्तरचउस्साळं ण प्पवेसीअदि।

 नायकः -- मूर्ख! बाह्यजनधारितमलङ्कारं गृहजनो न द्रक्ष्यति ।

 विदूषकः ---(ङ) का गई । आणेहि गामि चोरेहिं गह्निअमाणं ।

(चेटी दत्त्वा निष्क्रान्ता ।)

 विदूषकः-- (च) भो! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो।


 (क) भवति! किमेतत् ।

 (ख) इदं सुवर्णभाण्डं षष्ठयां सप्तम्यां (परिवेट्ठामि ? ) अष्टमी खल्वद्य ।

 (ग) आम । भणतु भणतु भर्तृदारकः गृह्यतामिति ।

 (घ) किन्निमित्तमयमलङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते ।

 (ङ) का गतिः । आनय गृह्णामि चोरैर्गृह्यमाणम् ।

 (च) भोः! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचारकाय दत्तः ।


१. 'दु ' क. पाठः. २. 'रस्स' ख. पाठः.  नायकः-सानुक्रोशतया।

 विदूषकः --- (क) इह वि साणुकोसदा ।

 नायकः-वयस्य ! मा मैवम् ।

 विदूषकः ---- (ख) अहं भरिदगद्दभो विअ भूमीए पळोट्ठामि।

 नायकः-निद्रा मां बाधते । तूष्णीं भव ।

 विदूषकः- (ग) सअंदु भवं सुहप्पबोहाअ । जाव अहं वि सुविस्सं ।

(द्वावपि स्वपितः ।)

(ततः प्रविशति सज्जलकः।)

 सज्जलकः- एष भोः!

 कृत्वा शरीरपरिणाहसुखप्रवेशं
  शिक्षाबलेन च बलेन च कर्ममार्गम् ।
 गच्छामि भूमिपरिसर्पणघृष्टपार्यो
  निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ ५ ॥

भोः! वृक्षवाटिकापक्षद्वारे सन्धि छित्वा प्रविष्टोऽस्मि । यावदिदानी चतुःशालमुपसामि । (सनिर्वेदं विचिन्त्य) भोः!


 (क) इहापि सानुक्रोशता ।

 (ख) अहं भरितगर्दभ इव भूम्यां प्रलुठामि ।

 (ग) शेतां भवान् सुखप्रबोधाय । यावदहमपि स्वप्स्यामि ।


 १. 'इ' क, पाठः.

 कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते
  विश्वस्तेषु हि वञ्चनापरिभवः शौर्य न कार्कश्यता।
 स्वाधीना वचनीयतापि तु बरं बद्धो न सेवाञ्जलि-
  मार्गश्चैष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥६॥

(विचिन्त्य)

.

 लुब्धोऽर्थवान् साधुजनावमानी
  वणिक् स्ववृत्तावतिकर्कशश्च ।
 यस्तस्य गेहं यदि नाम लप्स्ये
  भवामि दुःखोपहतो न चित्ते ॥ ७ ॥

यहा तहा भवतु । किं वा न कारयति मन्मथः । यावदारभे कर्म । भोः!

 देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेद्
  भित्तीनां क नु दर्शितान्तरसुखः सन्धिः करालो भवेत् ।
 क्षारक्षीणतया चलेष्टककृशं हर्म्य व जीर्ण भवेत्
  कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत्॥८॥

(परिक्रम्य) इयं वास्तुविभागक्रिया । सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात् ।


१. 'न्य अपि च लु' क. पाठः.


  • कार्कश्यता कर्कशत्वम् । आलस्यशब्दवत् काकश्यशब्दो धर्मिपरी द्रष्टव्यः ।

 सिंहाक्रान्तं पूर्णचन्द्रं झषास्यं
  चन्द्रार्ध वा व्याघ्रवकं त्रिकोणम् ।
 सन्धिच्छेदः पीठिका वा गजास्य-
  मस्मत्पक्ष्या विस्मितास्ते कथं स्युः ॥९॥

भवतु सिंहाक्रान्तमेवच्छेदयिष्ये।

 विदूषकः-- (क) भोः ! जागत्ति खु भवं, णहि ।

 नायकः-किमर्थम् ।

 विदूषकः- (ख) अहं खु दाव कत्तब्बकरितीकिदसङ्केदो विअ सकिअसमणओ णि ण ळभामि । वामं खु मे अक्खि फन्देदि । चोरो सन्धि छिन्ददी वि पेक्खामि । जइ ईदिसी अवस्था अत्थाणं , जादीए दरिदो एव्व होमि ।

 नायकः- मूर्ख ! धिक् त्वाम् । दारिद्र्यमभिलषसि ।

 सज्जलक:-अथ केनेदानी सन्धिच्छेदमार्गः सूचैयितव्यः स्यात् । नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति


 (क) भोः! जागर्ति खलु भवान् , नहि ।

 (ख) अहं खलु तावत् कर्तव्यकरिक्तीकृतसङ्केत इव शाक्यश्रमणको निद्रां न लभे । वाम खलु मेऽक्षि स्पन्दते । चोरः सन्धि छिनत्तीव पश्यामि । यदीदृश्यवस्थार्थानां, जात्या दरिद्र एव भवामि ।


 १. 'रीकि', २. 'अ हि पे' क. पाठ:. ३. 'त्र', ४. 'वति' ख. पाटः.

 अद्यास्य भित्तिषु मया निशि पाटितासु
  च्छेदात् समासु सकृदपिंतकाकलीषु ।
 काय विषाविमुखः प्रतवंशवग
  दोषांश्च मे वदतु कर्मसु कौशलं च ॥ १० ॥

नमः खरपटाय । नमो रात्रिगोचरेभ्यो देवेभ्यः । (तथा करोति ।) हन्त अवसितं कर्म । प्रविशामस्तावत् । (प्रविश्य) अये ! चलति द्वीपः। अपसरामि तावत् । धिक् , सज्जलकः खल्वहम् ।

 मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने
  निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः।
  माया वर्णशरीरभेदकरणे वाग् देशभाषान्तरे
 दीपो रात्रिषु सङ्कटे चुं तिमिरं वायुः स्थले नौर्जले ॥ ११ ॥

(सर्वतो विलोक्य) आगन्तुकत्याविदितसमृद्धिविस्तरः केवलं भवनप्रत्ययादिह प्रविष्टोऽस्मि । न चेदानीं कश्चित् परिच्छदविशेषं पश्यामि । किनृखलु दरिद्र एवायम् । उताहो अयं संयमन निरर्थकं भूष्यं धारयति । अथवा , अभिजातोऽयं भवनविन्यासः उपभुक्तप्रनष्टविभवेनानेन भवितव्यम्। <poem>  तथाविभवमन्दोऽपि जन्मभूमिव्यपेक्षया ।  ग्रहं विक्रयकालेऽपि "नीलस्नेहेन रक्षति ॥ १२ ॥


१. 'श्मम', २. ‘षु, ३. ‘न गृहस्थानुरूपं क, ४. ‘हो सं', ', त्रयं 'क्ष' ख. पाठः.


  • नील्या रजकद्रव्येश इव महो नीलनेहः । नेह इत्यर्थः । नीलीरागो रक्तो नीलः । स वन्नादावारूढो नापैति । तद्वदनपयः स्नेहो नीलनेह इह। । ‘नीलीरग. स्थिरप्रेमा’ इति च यादवः। भवतु पश्यामस्तावत् । अथवा , न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः । गच्छामि तावत् ।

 विदूषकः --- (क) भो ! गह्न एवं सुवण्णभण्डअं ।

 सज्जलकः-कथं सुवर्णभाण्डमित्याह । किं मां दृष्ट्वाभिभाषते । आहोस्वित् सत्त्वलाघवात् स्वप्नायते । भवतु पश्या. मस्तावत् । (दृष्ट्वा) भूतार्थ सुप्त एवायम् । तथाहि ,

 निःश्वासोऽस्य न शङ्कितो न विषमस्तुल्यान्तरं जायते
  गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम् ।
 दृष्टिाढनिमीलिता न चपलं पक्ष्मान्तरं जायते
  दीपं चैव न मर्षयेदभिमुखः स्यालक्षसुप्तो यदि ॥ १३ ॥

कनुखलु तत् । अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते । सुपरिगृहीतमनेन । अयमत्र प्राप्तकालः । इमे मया गृहीताः शलभाः। दीपनिर्वापणार्थमेकं मुञ्चामि । (भ्रमरकरण्डकादेकं मुञ्चति ।) अये एप दीपं निर्वाप्य पतति ।

 विदूषकः- (ख) अविहा णिव्याविदो दीवो दाणिं । मुसिदो मि। भो चारुदत्त ! गहू, एदं सुवण्णालङ्कारं । अहं खु भीदीए


 (क) भोः गृहाणतत् सुवर्णभाण्डकम् ।

 (ख) अविहा निर्वापितो दीप इदानीम् । मुपितोऽस्मि । भोश्चारुदत्त! गृहाणेमं


१. 'मि ताव', २. क्षा ३. 'ख' स्त्र ४. ' तावत्' ५. 'भवव्य' ६. दं मु' क, पाठः. उप्पहप्पवुत्तो विअ वणिजो णि ण लभामि । मम बह्मत्तणेण साविदो सि, जइ ण गह्णसि ।

 सज्जलकः-मित्र शपथपरिग्रहेण । एष प्रतिगृह्णामि ।

(गृह्णाति ।)

 विदूषकः --- (दत्त्वा) (क) अहं विकिणिदभण्डओ विअ वणिजओ सुहं सइस्सं।

 सज्जलकः-सुखं स्वपिहि महाब्राह्मण ! । (विचिन्त्य) भोः! ब्राह्मणेन विश्वासाद् दीयमानं मया हर्तव्यमासीत् ।

  धिगस्तु खलु दारिद्यमनिर्वेदं च यौवनम् । .
  यदिदं दारुणं कर्म निन्दामि च करोमि च ॥ १४ ॥

(नेपथ्ये पटहशब्दः क्रियते ।)

 सज्जलकः -- (कर्ण दत्त्वा) अये प्रभातसमयः संवृत्तः। अपसरामि तावत् ।

(निष्क्रान्तः सज्जलकः ।)

(प्रविश्य)

 चेटी- (सान्दम् ) (ख) अथ्यमेत्तेअ! अह्माणं रुक्खवाडिआपक्खदुवाळे सन्धि छिन्दिअ चोरो पविट्ठो।


सुवर्णालङ्कारम् । अहं खलु भोत्योत्पथग्रवृत्त इव वणिम् निद्रां न लभे । मम ब्रह्मत्वेन शापितोऽसि, यदि न गृह्णासि ।

 (क) अहं विक्रीतभाण्डक इव वणिक् युखं शयिष्ये ।

 (ख) आर्यमैत्रेय! अम्माकं वृक्षवाटिकापक्षद्वारे सन्धि छित्त्वा चोरः प्रविष्टः ।


 १. 'कि', २,णिओ'. ३. 'न'... 'रे' क, पाठः.  विदूषकः- (सहसोत्थाय) (क) किं भणादि होदी।

(चेटी रुक्खवाडिअत्ति पठति ।)

 विदूषकः -- (ख) चोरं छिन्दिअ सन्धी पविठ्ठो ।

 चेटी- (ग) हदास ! सन्धि छि.ि अ चोरो पविठ्ठो ।

 विदूषकः - (घ) आअछ णं दंसेहि ।

 चेटी--(परिक्रम्य) (ङ) एदं।

 विदूषकः - (च) अविहा दासीएवुत्तेण कुक्कुरेण पवेसो किदो । भोदि! आअच्छ, चारुदत्तस्स पिअं णिवेदेमि।

(उभावुपगम्य)

भो चारुदत्त! पिअंदे णिवेदमि ।

 नायकः - (बुवा) किं में प्रियम् । ननु वसन्तसेना प्राप्ता।

 विदूषकः - (छ) ण खु वसन्तसेणा, वसन्तसेणो पत्तो ।

 नायकः-- दनिके! किमेतत ।


 (क) कि भणति भवती।

 (ख) चोरं छित्त्वा सन्धिः प्रविष्टः ।

 (ग) हताशः सन्धि छित्त्वा चोरः प्रविष्टः ।

 (घ) आगच्छ ननु दर्शय ।

 (ङ) एतत् ।

 (च) अविहा दास्याःपुत्रेण कुकरण प्रवेशः कृतः । भवति ! आगच्छ चारुदत्तम्य प्रियं निवेदयामि । भोश्चारुदत्त ' प्रियं ते निवेदयामि ।

 (छ) न खलु वसन्तसेना, वसन्तसनः प्रामः ।  चेटी--- (क) भट्टिदारअ! अह्माणं रुक्खवाडिआपक्खदुवारे सन्धि छिन्दिअ चोरो पविठ्ठो ।

 नायकः-- किं चोरः प्रविष्टः ।

 विदूषकः -- (स्व) भो बअस्स ! सव्वहा तुवं भणासि,मुक्खो मेत्तेओ अपण्डिदो मेत्तेओ त्ति। णं मए सोभणं किदं तं सुवण्णभण्डअं तब हत्थे समप्पअन्तेण ।

 नायकः-किं भवता दत्तम् ।

 विदूषकः - (ग) अहई।

 नायकः - कस्यां बेलायाम् ।

 विदूषकः --- (घ) अद्धरत्ते।

 नायकः --- किमर्धरात्रे । बाढं दत्तम् ।

 विदूषकः -- (ङ) भो चारुदत्त ! जं वेळं पडिबुद्धो आसि,तेस्सिं वेळाअं खु दिण्णं ।


 (क) भर्तृदारकः अस्माकं वृक्षवाटिकापक्षद्वारे सन्धि छित्त्वा चोरः प्रविष्टः ।

 (ख) भो वयस्य ! सर्वथा त्वं भणसि, मो मैत्रेयोऽपण्डितो मैत्रेय इति । ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता।

 (ग) अथकिम् ।

 (घ) अर्धरात्रे ।

 (ङ) भोश्चारुदत्त! यस्यां वेलायां प्रतिबुद्ध आसीः, तस्यां वेलायां खलु दत्तम् ।


 १. 'अं भवदो 'स' क. पाठ:. २. 'तं वेळं खु' ख. पाठः.  नायकः- हन्त हृतं सुवर्णभाण्डकम् ।

 विदूषकः - (क) दाणिं मे हत्थे “पडिच्छिदु अत्तभवं ।

 नायकः- (आत्मगतम्)

 कः श्रद्धास्यति भूतार्थ सर्वो मां तुलयिष्यति ।
 शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता ॥ १५ ॥

(प्रविश्य)

 ब्राह्मणी-- (ख) रदणिए! रदणिए! आअच्छ । णहि सुणादि । कवाडसदं दाव करिस्सं । (तथा करोति ।)

 चेटी- (ग) हं, कवाडसहो विअ । भट्टिदारिआ मं सदावेदि । (परिक्रम्य) भट्टिदारिए ! इअमि।

 ब्राह्मणी-(घ) ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा।


 (क) इदानीं मम हस्ते प्रयच्छत्वत्रभवान् ।

 (ख) रदनिके. रदनिके! आगच्छ । नहि शृणोति । कवाटशब्दं तावत् करिप्यामि ।

 (ग) हं, कवाटशब्द इव ! भर्तृदारिका मां शब्दापयति । भर्तृदारिके! इयमस्मि ।

 (घ) न परिक्षतो न व्यापादित आर्यपुत्र आर्यमैत्रयों वा ।


 १. 'क-भो चारुदत्त ! गबदा तुवं भणागि मुक्या मत्तओ अपण्डिओ मेत्तेओ नि । ण मए सोभणं किदं सं सुवण्णभण्डअं भवदा समापअन्तण । दाणि' ख. पाठः।


 'पअच्छदु' इति स्यात् ।  चेटी- (क) कुसळी भट्टिदारओ अय्यमेत्तेओ अ । जो तस्स जणस्स अलङ्कारो चोरेण गहीदो ।

 ब्राह्मणी--- (ख) किं भणासि चोरेण गहीदत्ति ।

 चेटी--(ग) अहई।

 ब्राह्मणी- (घ) किंणुखु तस्स जणस्स दादव्वं भविस्सदि। अहव एदं दइस्सं । (कर्णी स्पृष्ट्वा) हद्धि ताळीपत्तं खु एवं । सो दाणि परिअओ मं विळम्बेदि। किं दाणि करिस्सं । (विचिन्त्य) भोदु, दिटुं । मम आदिकुलादो छडा सदसहरसमुळ्ळा मुत्तावळी । तं पि अय्यउत्तो सोढीरदाए पडिच्छदि । भोदु, एवं दाव करिस्सं । (निष्क्रान्ता ।)

 विदूषकः- (ङ) इमस्स अन्धआरुप्पादिदस्स अवराहस्स. किदे भवन्तं सीसेण पसादेमि । दाणिं मे हत्थे पडिच्छदु अत्तभवं।


 (क) कुशली भर्तृदारक आर्यमैत्रेयश्च । अम्तस्य जनस्यालङ्कारश्चोरेण गृहीतः ।

 (ख) किं भणसि चोरेण गृहीत इति ।

 (ग) अथकिम् ।

 (घ) किन्नुखलु तस्मै जनाय दातव्यं भविष्यति । अथर्वतद् दास्यामि । हा धिक् तालीपत्रं खल्वेतत् । स इदानीं परिचयो मां विडम्बयति । किमिदानीं कारप्यामि । भवतु, दृष्टम् । मम ज्ञातिकुलाद् लब्बा शतसहस्रमूल्या मुक्तावली । तामप्यार्यपुत्रः शौटीरतया प्रतीच्छति । भवतु , एवं तावत् करिष्यामि ।

 (ङ) अस्यान्धकारोत्पादितस्यापराधस्य कृते भवन्तं शीर्षेण प्रसादयामि । इदानीं मे हस्ते प्रयच्छत्वत्रभवान् ।  नायकः - किं भवानिदानी मां बाधते।

  भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः ।
  किं पुनः स कलाजीवी वञ्चनापण्डितो जनः ॥ १६ ॥

 विदूषकः- (क) मण्णे मए मन्दभग्गेण कुम्भीळस्स हत्थे दिण्णं । (विषण्णस्तिष्ठति ।)

(प्रविश्य)

 ब्राह्मणी- (ख) रदणिए! अय्यमेत्तेअं सदावेहि ।

 चेटी- (ग) अय्यमेत्तेअ! भट्टिदारिआ तुम सदावेदि।

 विदूषकः -- (घ) भोदि! किं मं ।

 चेटी- (ङ) आम।

 विदूषकः -- (च) एस आअच्छामि । (उपसर्पति ।)

 ब्राह्मणी - (छ) अय्यमेत्तेअ ! इमं पडिग्गहं पडिगह्न ।


 (क) मन्ये मया मन्दभाग्येन कुम्भीलम्य हस्ते दत्तम् ।

 (ख) रदनिके! आर्यमैत्रेयं शब्दापय ।

 (ग) आर्यमैत्रेय! भर्तृदारिका त्वां शब्दापयति ।

 (घ) भवति! किं माम् ।

 (ङ) आम ।

 (च) एप आगच्छामि ।

 (छ) आयमैत्रेय! इमं प्रतिग्रहं प्रतिगृहाण ।


 १. 'व' ख, पाठः.  विदूषकः ---- (क) अवत्थाविरुद्धो खु अअं पदाणविभवो। कुदो एदस्स आगमो।

 ब्राह्मणी- (ख) णं सहि उववसामि । सव्वसारविभवेण बह्मणेण सोत्थि वाअइदव्वं त्ति एसो इमस्स आगमो ।

 विदूषकः ---- (ग) अट्ठमी खु अज्ज ।

 ब्राह्मणी-(घ) पैमा(दा)दो अदिक्कमो किदो । अज्ज पूआ णिव्वत्तीअदि।

 विदूषकः-(ङ) (अणवदावदाए !) पदाणस्स अणुक्कोसो विअ पडिभादि । (जनान्तिकम् ) रदणिए ! किं करिस्सं ।

 चेटी- (अपवार्य) (च) किंणुखु तस्स जणस्स दादव्वं


 (क) अवस्थाविरुद्धः खल्वयं प्रदानविभवः । कुत एतस्यागमः ।

 (ख) ननु षष्ठीमुपवसामि । सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः ।

 (ग) अष्टमी खल्वद्य ।

 (घ) प्रमादाद् अतिक्रमः कृतः । अद्य पूजा निर्वय॑ते ।

 (ङ) (अणवदावदाए) प्रदानस्यानुक्रोश इव प्रतिभाति । रदनिके! किं करिप्यामि।

 (च) किन्नुखलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः .


 १. 'पा' ख, पाठः,


 'भणणुरुवदाए' इति स्यात् । भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि त्ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि । ता गह्न एदं।

 ब्राह्मणी--(क) उदअसम्भवदाए मुत्तावळीए तव अ दुकळहदाए उवआरो विस्सरिदो । गह्न एदं । (ददाति)

 विदूषकः--- (गृहीत्वा ) (ख) सव्वं दाव चिट्ठदु । रोदिदी विअ होदीए दिट्ठी।

 ब्राह्मणी --- (ग) देवउळधूमेण रोदाविदा ।

 विदूषकः- (घ) साविदासि तत्तहोदा चारुदत्तेण , जइ अळिअं भणासि ।

 ब्राह्मणी- (ङ) हदि । (निष्क्रान्ता ।)

 विदूषकः --- (च) एसा वाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ। (उपगम्य) भो! इदं ।


 संतप्यत इति भर्तृदारिका तब हस्ते दत्त्वार्यपुत्रमनृणं करिप्यामीत्येवं करोति । तद् गृहाणेतत् ।

 (क) उदकसम्भवतया मुक्तावल्यास्तव च दुर्लभतयोपचारो विस्मृतः । गृहागैतत् ।

 (ख) सर्वं तावत् तिष्ठतु । रोदितीव भवत्या दृष्टिः ।

 (ग) देवकुलधूमेन रोदिता ।

 (घ) शापितासि तत्रभवता चारुदत्तेन, यद्यलीकं भणसि ।

 (ङ) हा धिक् ।

 (च) एषा वाचा दुःखं रक्षित्वाश्रुभिः सूचयित्वा गता । भोः! इदम् ।  नायकः-- किमेतत्।

 विदूषकः- (क) सरिसकुळदारसङ्गहस्स फळं ।

 नायकः-किं ब्राह्मणी मामनुकम्पते।

 विदूषकः-(ख) एवं विअ।

 नायकः-- धिगात्मानम् । अद्य हतोऽस्मि ।

  मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येणानुकम्पितः ।
  अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ १७ ॥

 विदूषकः-- (ग) तत्तहोदी हिअएण तुमं याचेदि । अहं सीसेण यांचेमि । गह्न एदं।

 नायकः--तथा। (गृहीत्वा) वयस्य ! इमां मुक्तावली गृहीत्वा वसन्तसेनायाः सकाशं गच्छ ।

  अर्थेषु काममुपलभ्य मनोरथो मे ।
   स्त्रीणां धनेष्वनुचितं प्रणयं करोति ।
  माने च कार्यकरणे च विलम्बमानो
   धिग् भोः ! कुलं च पुरुषस्य दरिद्रतां च ॥ १८ ॥

 विदूषकः- (घ) अहो अप्पमुळ्ळस्सै सुवण्णभण्डअस्स किदे

सदसहस्समुळ्ळा मुत्तावळी णीआइदव्या ।


 (क) सदृशकुलदारसंग्रहस्य फलम् ।

 (ख) एवमिव ।

 (ग) तत्रभवती हृदयेन त्वां याचते । अहं शीर्षण याचे । गृहाणैतत् ।

 (घ) अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या ।


 १. 'आएमि', २. 'भो! अहो', ३. 'स्स कि', ४. 'णिय्याद' ख. पाठः.  नायकः- वयस्य ! मा मैवम् ।

  यं समालक्ष्य विश्वासं न्यासोऽस्मासु कृतस्तया।
  तस्यैतन्महतो मूल्यं प्रत्ययस्य प्रदीयताम् ॥१९॥

(निष्क्रान्ताः सर्वे ।)

तृतीयोऽङ्कः।

 १. 'न्तौ । ख. पाठः.

(ततः प्रविशति सोत्कण्ठा वसन्तसेना, चित्रफलकामादाय वर्तिकाकरण्डहस्ता चेटी च।)

 गणिका - (क) हङ्गे ! पेक्खसि सरिसी तस्स जणस्स ।

 चेटी- (ख) अज्जुए! तस्सिं हथिविमदकोळाहळे बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व।

 गणिका- (ग) तुमं दाव दक्खो वेसवासजणो त्ति जणवादं पूरअन्ती अळिअं भणासि ।

 चेटी--(घ) किं एदं वेसवासजणो सव्वो दक्खिणो होइ त्ति। पेक्खदु अज्जुआ चम्पआरामे पिचुमन्दा जाअन्ति। अदिसरिस त्ति मम हिअअं अहिरमदि । परमत्थदो एब्ब पसंसीअदि णं कामदेवो ।


 (क) हङ्गे ! पश्यसि सदृशी तस्य जनस्य ।

 (ख) अज्जुके! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतो दृष्टः स भर्तृदारक ईदृश एव ।

 (ग) त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि ।

 (घ) किमेतद् वेशवासजनः सर्वो दक्षिणो भवतीति । पश्यत्वज्जुका चम्पकारामे पिचुमन्दा जायन्ते । अतिसदृश इति मम हृदयमभिरमते । परमार्थत एव प्रशस्यते ननु कामदेवः ।


 १. 'तिव', '२. 'सरिसो तस्स अय्यस्स' क. पाठः.  गणिका-(क) हजे! सहीजणेण अवहसणीअत्तणं अत्र्तणो परिहरामि ।

 चेटी-- (ख) एदं जुज्जइ । सहीजणसर्पत्तिओ गणिआजणो णाम ।

(ततः प्रविशत्याभरणहस्तापरा चेटी ।)

 चेटी--(ग) सुहं अज्जुआए।

 गणिका--(घ) हजे! साअदं दे।

 चेटी-(ङ) अज्जुए! अत्ता आणवेदि--इदं दुवारं पविट्ठ पोक्खरं उवावत्तिदं पवहणं । तो तुवरमाणमण्डणा गहीदावउण्ठणा आअच्छदु त्ति । इह अलङ्कारं अळकरेदु अज्जुआ।

 गणिका--- (च) किं अय्यचारुदत्तो मण्डइस्सिदि ।


 (क) हङ्गे ! सखीजनेनापहसनीयत्वमात्मनः परिहरामि ।

 (ख) एतद् युज्यते । सखीजनसपत्नीको गणिकाजनो नाम ।

 (ग) सुखमज्जुकायाः ।

 (घ) हङ्गे ! स्वागतं ते।

 (ङ) अज्जुके! अम्बाज्ञापयति - इदं द्वारं प्रविष्टं पौष्करमुपावर्तितं प्रवहणम् । तत् त्वरमाणमण्डना गृहीतावगुण्ठनागच्छत्विति । इहालङ्कारमलकरोत्व ज्जुका ।

 (च) किमार्यचारुदत्तो मण्डयिष्यति ।


 १. 'सीअ', २. 'ताणं प', ३. 'परित्ति' ख. पाठः. ४. 'त्यलहारहस्ता में क पाठः. ५. 'ता तुवं तुर' स. पाठः,  चेटी- (क) णहि , जेण अलङ्कारो पेसिदो सो राअसाळो सण्ठाणो।

 गणिका --- (ख) अवेहि अविणीदे!।

 चेटी- (ग) पसीददु पसीददु अज्जुआ। सन्देसं खु अहं मन्तमि । (पादयोः पतति ।)

 गणिका- (घ) उठेहि उद्वेहि । कुसन्देसं असूआमि, ण तुवं ।

 चेटी- (ङ) किं अहं अत्तं भणामि ।

 गणिका-(च) भणेहि अत्तं - जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मण्डेमि त्ति ।

 चेटी- (छ) तह । (निष्क्रान्ता ।)


 (क) नहि, येनालङ्कारः प्रेषितः स राजस्यालः संस्थानः ।

 (ख) अपेह्यविनीते।

 (ग) प्रसीदतु प्रसीदत्वज्जुका । सन्देशं खल्वहं मन्त्रये ।

 (घ) उत्तिष्ठोत्तिष्ठ । कुसन्देशमस्यामि, न त्वाम् ।

 (ङ) किमहमम्बा भणामि ।

 (च) भणाम्बां - यदार्यचारुदत्तोऽभिसारयितव्यस्तदा मण्डयामीति ।

 (छ) तथा ।


 १. 'सन्देसं च अहं अख. पाठः.

(ततः प्रविशति सज्जलकः ।)

 सज्जलकः

 कृत्वा निशयां वक्षनीयदोषं
  निद्रां च हित्वा तिमिरं भयं च ।
 स एव सूर्योदयमन्दवीर्यः
  शनैर्दिवा चन्द्र इवास्मि भीतः ॥ १ ॥

दिष्ट्या कर्मान्ते प्रभातम् । यावदिदानीं वसन्तसेनायाः परिचारिकाया मदनिकाया निष्क्रयार्थं मयेदं कृतम् । (परिक्रम्य) इदं वसन्तसेनाया गृहम् । यावत् प्रविशामि । (प्रविश्य) किन्नुखल्वभ्यन्तरस्था मदनिका । अथवा, पूर्वाहे गणिकानामभ्यन्तरे सान्निध्यम् । अतस्तत्रैव तया भवितव्यम् । यावच्छब्दापयामि । मदनिके! मदनिके ! ।

 चेटी – (आकर्त्य) (क) सज्जळअस्स विअ सरो। वावुदा अज्जुआ । ता उवलप्पिरसं । (उपगम्य) इअह्मि ।

 सज्जलकः-इतस्तावत् । चेटी--(ख) किं तुवं सङ्किदवण्णो विअ ।। सज्जलकः--न खलु, किञ्चित् कथयितुकामः ।


 (क) सजलकस्येव स्वरः । व्याप्ताज्जुका । तदुपसर्पिष्यामि । इयमास्म ।

 (ख) किं त्वं शङ्कितवर्ण इव ।


 १, ‘मन्दः ॥', २. "रो। अप्पा ' , पाठः,  गणिका - (क) हङ्गे ! इमं चित्तफळअं सअणीए द्वावेहि । (विलोक्य) कहिं गआ हदासा । अहव अदूरगआए होदव्वं । जाव णं पेक्खिस्सं । (परिक्रम्यावलोक्य) अम्मो इअं सा अदिसिणिडाए दिट्ठीए केण वि मणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ । तक्केमि एसो जो को विकएण मं याचेदि ।

 सज्जलकः-श्रूयतां रहस्यम् ।

 गणिका --- (ख) अजुत्तं पररहस्सं सोएं, अहं गमिस्सं ।

 सज्जलकः - अपि वसन्तसेना (इत्योक्ते)

 गणिका - (ग) अहं अहिईदा एदाअं कहाअं। होदु, सुणिस्सं दावे भविस्सदि । (पुनः प्रतिनिवृत्य स्थिता । )

 सज्जलकः-- किं दास्यति त्वां निष्क्रयेण ।

 गणिका-(घ) सो एव्व एसो । होदु, सुणिसं ।


 (क) हले! इदं चित्रफलकं शयनीये स्थापय । कुत्र गता हताशा । अथवा अदूरगतया भवितव्यम् । यावदनां प्रेक्षिष्ये । अम्मो इयं सातिस्निग्धया दृष्टया केनापि मनुष्येण पिबन्तीव सह मन्त्रयमाणा तिष्ठति । तर्कयाम्येष यःकोऽपि क्रयेण मां याचते।

 (ख) अयुक्तं पररहस्यं श्रोतुम् , अहं गमिष्यामि ।

 (ग) अहमधिकृतैतस्यां कथायाम् । भवतु, श्रोष्यामि तावद् भविष्यति ।

 (घ) स एवैषः । भवतु, श्रोष्यामि ।


 १. 'अ', २. 'णि' ख. पाठः.  चेटी- (क) सज्जळअ ! ममप्पदाणं पुढमं एवं अज्जुआए उत्तं ।

 सज्जलकः---तेन हीममस्यै प्रयच्छ, एवं वक्तव्या च--

  अयं तव शरीरस्य प्रमाणादिव निर्मितः।
  अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति ॥२॥

 चेटी- (ख) पेक्खामि दाव। .

 सज्जलकः-- गृह्यताम् । (दर्शयति ।)

 चेटी--- (ग) दिट्ठपुरुवो विअ अअं अलङ्कारो।

 गणिका ---(घ) ममकेरओ विअ अ अलङ्कारो ।

 चेटी-(ङ) भणाहि भणाहि । को इमस्स आअमो।

 सज्जलकः - त्वत्स्नेहात् साहसं कृतम् ।

 उभे---- (च) हं , साहसिओ।

 चेटी-(आत्मगतम् ) (छ) आ, अज्जुआए खु इमस्स आ-


 (क) सज्जलक! मम प्रदानं प्रथममेवाज्जुकयोक्तम् ।

 (ख) पश्यामि तावत् ।

 (ग) दृष्टपूर्व इवायमलङ्कारः।

 (घ) मदीय इवायमलङ्कारः।

 (ङ) भण भण | कोऽस्यागमः ।

 (च) हं, साहसिकः ।

 (छ) आ, अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता । हा


 १. ', २. 'ग' ख. पाट.. इदी कम्मदारुणदाए उब्वेअणीआ संवुत्ता । (प्रकाशम् ) हद्धि मम किदे उभअं संसइदं संवृत्तं- तव सरीरं चारित्तं च ।

 सज्जलकः- उन्मत्तिके ! साहसे खलु श्रीर्वसति ।

 चेटी- (क) अपण्डिदो खु सि । को हि णाम जीविदेण सरीरं विक्कीणिस्सदि।अह कस्स गेहे इअं विस्सासवञ्चणा किदा।

 सज्जलकः-- यथा प्रभाते मया श्रुतं - श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रश्चारुदत्तो नाम ।

 उभे-हुं।

 सज्जलकः-- अयि,

  विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना ।
  मृगीव शरविडाङ्गी कम्पसे चानुकम्पसे ॥३॥

 चेटी- (ख) सच्च भणाहि । सत्यवाहकुळे साहसं करन्तेण तुए कोच्चि कुळवुत्तो सत्येण अस्थि परिक्खदो वावादिदो वा।


धिग् मम कृते उभयं संशयितं संवृत्तं -- तव शरीरं चारित्रं च ।

 (क) अपण्डितः खल्वसि । को हि नाम जीवितेन शरीरं विशेष्यति । अथ कस्य गेहे इयं विश्वासवञ्चना कृता ।

 (ख) सत्यं भण । सार्थवाहकुले साहसं कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रे णास्ति परिक्षतो व्यापादितो वा ।


 १. 'दुजण्णो खु' क. पाठ:. २. 'हं', ३. 'दिग्धाशी', ४. 'व्वं' ख. पाठः.  गणिका - (क) सुडु, मए वि पुच्छिदव्वं एदाए पुच्छिदं ।

 सज्जलकः - मदनिके! एतावत् किं न पर्याप्तं, द्वितीयमप्यकार्य करिष्यामि । न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा।

 चेटी- (ख) सज्जळअ ! सच्चं ।

 सज्जलकः--सत्यम् ।

 चेटी- (ग) साहु सज्जळअ ! पिअं मे ।

 सज्जलकः - किं किं प्रियमित्याह । ईदृशं मदनिके!

 त्वत्स्नेहबद्धहदयो हि करोम्यकार्य
  सन्तुष्टपूर्वपुरुषेऽपि कुले प्रसूतः।
 रक्षामि मन्मथगृहीतमिदं शरीरं
  मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ४ ॥

 चेटी-(घ) सज्जळअ! सुणाहि । अज्जुआए अअं अळङ्कारो । (कणे) एवं विअ।

 सज्जलकः- एवम् ।


 (क) सुष्टु, मयापि प्रष्टव्यमेतया पृष्टम् ।

 (ख) सज्जलक! सत्यम् ।

 (ग) साधु सज्जलक! प्रियं मे ।

 (घ) सज्जलक! शृणु । अज्जुकाया अयमलङ्कारः । एवमिव ।


 १. वि अपु', २. 'लु तत्र' ख. पाठः.

  अज्ञानाद् या मया पूर्व शाखा पत्रैर्वियोजिता।
  छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ॥ ५ ॥

 गणिका- (क) सन्तप्पदि त्ति तक्केमि एदेण अकय्यं किदं त्ति। .

 सज्जलकः-- मदनिके ! एवं गते किं कर्तव्यम् ।

 चेटी- (ख) तहिं एव णिय्यादेहि, णहि मण्डइस्सदि अज्जुआ।

 सज्जलकः - अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुपैाहयिष्यति चेदन किं करिष्यामि ।

 चेटी- (ग) मा भाआहि भाआहि । कुळवुत्तो खु सो गुणाणं परितुस्सदि।

 गणिका-(घ) साहु भद्दे! अवत्तव्वासि अळङ्किदा विअ एदेण वअणेण ।

 सज्जलकः-सर्वथा न शक्ष्याम्यहं तत्र गन्तुम् ।

 चेटी--अअं अण्णो उवाओ।


 (क) संतप्यत इति तर्कयामि एतेनाकार्यं कृतमिति ।

 (ख) तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका ।

 (ग) मा बिभीहि बिभीहि । कुलपुत्रः खलु स गुणानां परितुप्यति ।

 (घ) साधु भद्रे! अवक्तव्यास्यलङ्कृतेवैतेन वचनेन ।

 (ङ) अयमन्य उपायः ।


 १. सिक. पाठः.  गणिका- (क) एदे गुणा वेसवासस्स ।

 सज्जलकः--कोऽन्य उपायः।

 चेटी- (ख) णं तव रूवञ्जा अज्जुआ अवि सत्थवाहपुत्तो ।

 सज्जलकः-- न खलु।

 चेटी- (ग) तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्सवअणादो अज्जुआए णिय्यादेहि । एवं च किदे तुवं रक्खिदो, सो अय्यो अ अणिविण्णो भविस्सदि । अहं चे पीडिदा ण भविस्सं । आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे ।

 सज्जलकः- मदनिके ! प्रीतोऽस्मि ।

 गणिका- (घ) भोदु अब्भन्तरं पविसिअ उवविसामि ।

(तथा करोति ।)


 (क) एते गुणा वेशवासस्य ।

 (ख) ननु तव रूपज्ञाज्जुकापि सार्थवाहपुत्रश्च ।

 (ग) तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय । एवं च कृते त्वं रक्षितः, स आर्यश्वानिर्विण्णो भविष्यति । अहं च पीडिता न भविष्यामि । अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत् ।

 (घ) भवत्वभ्यन्तरं प्रविश्योपविशामि ।


 १. 'सस्स', २. 'च अपीडिदा भविस्सामि । ' ख. पाठ:. ३. 'च णो' क. पाठः.  चेटी-(क) सज्जळअ ! आअच्छ, कामदेवउळे मं पडिवाळेहि । अहं ओसरं जाणिअ अज्जुआए णिवेदेमि ।

 सज्जलकः-- बाढम् । (निष्क्रान्तः ।)

(ततः प्रविशत्यपरा चेटी । )

 चेटी- (ख) सुहं अज्जुआए । एसो सत्थवाहपुत्तस्स सआसादो कोच्चि बह्मणो आअदो अज्जु पेक्खिदुं ।

 गणिको --- (सादरम्) (ग) गच्छ, सिग्धं पवेसेहि णं ।

 चेटी-(घ) तह । (उपसृत्य) एदु एदु अय्यो ।

(प्रविश्य)

 विदूषकः- (सर्वतो विलोक्य) (ङ) अहो गणिआवाडस्स सस्सिरीअदा । णाणापट्टणसमागदेहि आआमिएहि पुत्तआ वाईअन्ति । संओजअन्तैि अ आहारप्पआराणि । वीणा वादीअन्ति । सुवण्णआरा अलङ्कारप्पआराणि आदरेण जोजअन्ति ।


 (क) सज्जलक! आगच्छ, कामदेवकुले मां प्रतिपालय । अहमवसरं ज्ञात्वाज्जुकायै निवेदयामि ।

 (ख) सुखमज्जुकायाः । एष सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकां द्रष्टुम् ।

 (ग) गच्छ, शीघ्रं प्रवेशयैनम् ।

 (घ) तथा । एत्वेत्वार्यः ।

 (ङ) अहो गणिकावाटस्य सश्रीकता । नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते । संयोज्यन्ते चाहारप्रकाराः । वीणा वाद्यन्ते । सुवर्णकारा अल कारप्रकारानादरेण योजयन्ति ।


 १. 'का--सि', २. 'टी-3' ३. 'न्ति आ' ख. पाठः. ४. 'द' क. पाठः,  चेटी- (क) एसा अज्जुआ । उक्सप्पदु अय्यो।

 विदूषकः-- (उपगम्य) (ख) सोत्थि होदीए।

 गणिका - (ग) साअदं अय्यस्स । ह ! आसणं अय्यरस पादोदकं च ।

 विदूषकः- (आत्मगतम् ) (घ) सव्वं आणेदु वजिअ भोअणं।

 चेटी-(ङ) जं अज्जुआ आणवेदि। (आसनं ददाति पादोदकं च।) उवविसदु अय्यो।

 विदूषकः--- (उपविश्य) (च) पडिच्छदु आसणं भोदी। अहं किञ्चि भणिदुं आअदो।

 गणिका --- (उपविश्य) (छ) अवहिदह्मि ।

 विषकः-- (ज) केत्तिअमत्तं खु तस्स अलङ्कारस्स मुळ्ळप्पमाणं।


 (क) एषाज्जुका । उपसर्पत्वार्यः ।

 (ख) स्वस्ति भवत्यै ।

 (ग) स्वागतमार्यस्य । हजे! आसनमार्यस्य पादोदकं च ।

 (घ) सर्वमानयतु वर्जयित्वा भोजनम् ।

 (ङ) यदज्जुकाज्ञापयति । उपविशत्वार्यः ।

 (च) प्रतीच्छत्वासनं भवती । अहं किञ्चिद् भणितुमागतः ।

 (छ) अवहितास्मि ।

 (ज) कियन्मात्रं खलु तस्यालङ्कारस्य मूल्यप्रमाणम् ।  गणिका ---- (क) किंणिम्मित्तं खु अय्यो पुच्छदि ।

 विदूषकः --- (ख) सुणादु भोदी । तत्तहोदो चारुदत्तस्स गुणप्पञ्चाअणणिमित्तं खु तुए अलङ्कारो तहिं णिक्खित्तो । सो तेण जूदे हारिदो।

 गणिका-- (ग) जूदे । जुज्जइ । तदो तदो ।

 विदूषकः- (घ) तदो तस्स अलङ्कारस्स मुळ्ळभूदं इमं मुत्तावळि पडिच्छदु भोढ़ी।

 गणिका-- (आत्मगतम् ) (ङ) धिक् खु गणिआभावं । लुद्धत्ति मं तुळअदि । जई ण पडिच्छे , सो एव्व दोसो भविस्सदि । (प्रकाशम् ) आणेदु अय्यो।

 विदूषकः -- (च) इदं गह्नदु भोदी ।

 गणिका--(गृहीत्वा) (छ) पडिच्छिदं तए त्ति अय्यो णिवेददु।


 (क) किन्निमित्तं खल्वार्यः पृच्छति ।

 (ख) शृणोतु भवती । तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्कारस्तस्मिन् निक्षिप्तः । स तेन छूते हारितः ।

 (ग) द्यूते । युज्यते। ततस्ततः ।

 (घ) ततम्तम्यालङ्कारस्य मूल्यभूतामिमां मुक्तावली प्रतीच्छतु भवती ।

 (ङ) धिक् खलु गणिकाभावम् । लुब्धेति मां तुलयति । यदि न प्रतीच्छामि, स एव दापो भविष्यति । आनयत्वार्यः ।

 (च) इदं गृह्णातु भवती ।

 (छ) प्रतीष्टं तयेत्यायों निवेदयतु ।


 १. 'मणि', २. सिक्ख ग', ३. 'इप' ख. पाठः.  विदूषकः -- (आत्मगतम् ) (क) को वि उवआरो विणे एदाए भणिदो । (प्रकाशम् ।) एवं होदु । (दत्त्वा निष्क्रान्तः ।)

 गणिका--(ख) साहु चारुदत्त! साहु । भाअधेअपरिवुत्तदाए दसाए माणावमाणिदं रक्खिदं ।

(प्रविश्य)

 मदनिका - (ग) अज्जुए! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं ।

 गणिको- (घ) किं दिट्ठपुरुवो णवदसणो वा ।

 मदनिका - (ङ) अजुए! णहि , तस्सकेरओ त्ति मे पडिभादि।

 गणिका ---- (ज) गच्छ, पवेसेहि णं ।


 (क) कोऽप्युपचारोऽपि नैतया भणितः । एवं भवतु ।

 (ख) साधु ! चारुदत्त साधु । भागधेयपरिवृत्ततायां दशायां मानावमानितं रक्षितम् ।

 (ग) अज्जुके! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम् ।

 (घ) किं दृष्टपूर्वो नवदर्शनो वा ।

 (ङ) अज्जुके! नहि, तदीय इति में प्रतिभाति ।

 (च) गच्छ, प्रवेशयैनम् ।


 १. "अ', २. 'माणं र', ३. 'का-दि' ख. पाठः.  मदनिका ---- (क) तह । (निष्क्रान्ता ।)

 गणिका-- (ख) अहो रमणिज्जदा अज्ज दिवसस्स ।

(ततः प्रविशति मदनिका सज्जलकेन सह ।)

 सज्जलकः--कष्टा खल्वात्मशङ्का नाम,

  यः कश्चिञ्चकितगतिनिरीक्षते मां
   सम्भ्रान्तो द्रुतमुपसर्पति स्थितो वा ।
  सर्वास्तांस्तुलयति दोषतो मनो मे
   स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ ६॥

 मदनिका-- (ग) एसा अज्जुआ । उवसप्पटु अय्यो ।

 सज्जलकः- (उपमृत्य) सुखं भवत्यै ।

 गणिका ---- (घ) साअदं अय्यस्स । हजे! आसणं देदु अय्यरस ।

 सज्जलकः -- भवतु भवतु । गृहीतमासनम् । त्वरिततरमनुष्ठेयं किञ्चित् कार्यमस्ति ।


 (क) तथा ।

 (ख) अहो रमणीयताद्य दिवसस्य ।

 (ग) एषाज्जुका । उपसर्पत्वार्यः ।

 (घ) स्वागतमार्यस्य । हजे! आसनं दीयतामार्याय ।


 १. तिन्व' क. पाठः.  गणिका - (क) एवं, भणादु अय्यो।

 सज्जलकः --- आर्यचारुदत्तेनास्मि प्रेषितः-यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौडुम्बिकानां दुरारक्ष(म् :) । तद् गृह्यताम् इति।

 गणिका ---- (ख) इमं तस्स चारुदत्तस्स देदु अय्यो।

 सज्जलकः ---- भवति ! न खल्वहं गच्छामि ।

 गणिका --- (ग) अहं जाणामि तस्स गेहे साहसं करिअ आणीदो अअं अलङ्कारो । तस्स गुणाणि अणुकम्पेदु अय्यो।

 सज्जलकः --- (आत्मगतम् ) कथं विदितोऽस्म्यनया।

 गणिका -- (घ) को एत्थ , पवहणं दाव अय्यस्स ।

 मदनिका -- (ङ) णेमिसदो विअ सुणीअदि । आअदेण पवहणेण होदव्यं ।

 गणिका--(च) (स्वैराभरणेमदनिकामलङ्कृत्य) आरुहदु अय्यो अय्याए सह पवहणं ।


 (क) एवं, भणत्वार्यः ।

 (ख) इदं तम्मै चारुदत्ताय ददात्वार्यः ।

 (ग) अहं जानामि तस्य गहे साहस कृत्वानीतोऽयमलङ्कारः । तस्य गुणाननुकम्पतामायः ।

 (घ) कोऽत्र, प्रवहणं तावदार्यस्य ।

 (ङ) नेमिशब्द इव श्रूयते । आगतेन प्रवहणेन भवितव्यम् ।

 (च) आरोहत्वार्य आर्यया सह प्रवहणम् ।  मदनिका -- (क) अज्जुए ! किं एदं ।

 गणिका---(ख) माखु माखु एवं मन्ति।अय्या खुसि दाणिं संवुत्ता । गह्नदु अय्यो । (मदनिका गृहीत्वा सज्जलकाय प्रयच्छति ।)

 सज्जलकः -- (आत्मगतम्) भोः कदा खल्वस्याः प्रतिकर्तव्यं भविष्यति । अथवा , शान्तं शान्तं पापम् ।

  नरः प्रत्युपकारार्थी विपत्तौ लभते फलम् ।
  द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ॥७॥

(तया सह निष्क्रान्तः सज्जलकः ।)

 गणिका - (ग) चउरिए।

(प्रविश्य)

 चेटी--(घ) अजुए ! इअमि।

 गणिका--- (ङ) ह ! पेक्व जागरन्तीए मए सिविणो दिट्ठो । एवं ।


 (क) अजुके! किमेतत् ।

 (ख) माखलु माखल्वेवं मन्त्रयित्वा । आर्या खल्वसीदानी संवृत्ता । गृह्णास्वायः ।

 (ग) चतुरिके! ।

 (घ) अज्जुके. इयमस्मि ।

 (ङ) हुञ्ज ! पश्य जागत्या मया स्वप्नो दृष्टः । एवम् ।  चेटी-(क) पिअं मे, अमुदंकणाड संवुत्तं ।

 गणिका--- (ख) एहि इमं अलङ्कारं गह्निअ अय्यचारुदत्तं अभिसरिस्सामो।

 चेटी--(ग) अज्जुए! तह । एदं पुण अभिसारिआसहाअभूदं दुदिणं उण्णमिदं ।

 गणिका --- (घ) हदासे ! मा हु वडावेहि ।

 चेटी -- (ङ) एदु एदु अज्जुओ।

(निष्क्रान्ते ।)

चतुर्थोऽङ्कः ।


अवसितं चारुदत्तम्।


शुभं भूयात् ।

 (क) प्रियं मेऽमृताङ्कनाटक संवृत्तम् ।

 (ख) एहीममलङ्कारं गृहीत्वार्यचारुदत्तमभिसरिप्यावः ।

 (ग) अज्जुके! तथा ! एतत् पुनरभिसारिकासहायभूतं दुर्दिनमुन्नमितम् ।

 (घ) हताशे' मा खलु वर्धय ।

 (ङ) एवेत्वज्जुका ।


 १. 'आ। (इति नि) क. पाठः,

 पदद्वयांमदं ख. पुस्तक न दृश्यते । पृष्ठम्

अकामा हियते २३ अज्ञानाद् या ७७ अद्यास्य भित्तिषु ५७ अभिनयति १५ अयं तव शरीर ७४ अर्थेषु कामं ६७ अविज्ञातप्रयु २७ अशिक्खु तीक्खे १४ असौ हि दत्त्वा ५० आलोकविशाला १७ इयं हि निद्रा ५२ उत्कण्ठितम्य ४० उदयति हि शशा ३१ एशा हि वाश २१ एषा रङ्गप्रवे २२ एषा हि वयसो २१ कं वाशुजेवे १२ कः श्रद्धास्यति ६२ कामं नीचमिदं ५५ काम प्रदोष १७ किं त्वं पदात् १२ किं त्वं भयेन ११ किं याशि धाव १२

कृत्वा निशायां ७२ कृत्वा शरीर ५४ क्षीणा ममार्था ९ घिदगुळदहि ६ जनयति खलु १३ तथा विभव ५७ तरुणजन १५ त्वलेहबद्ध ७६ दारिद्यात् पुरु १० दुवेहि अमेहि ११ देशः को नु जला ५५ धिगस्तु खलु ५९ नरः प्रत्युपका ८५ निःश्वासोऽम्य ५८ परिचिततिमिरा १३ भवांस्तावद . ६४ मंयि द्रव्यक्ष ६७ मार्जारः प्लवने ५७ यं समालक्ष्य ८३ यः कश्चिञ्चकि ८३ यत्र में पतितः २८ यासां बलिर्भ ८ रक्तं च तार ५० पृष्ठम्

लिम्पतीव तमो १७ लुब्धोऽर्थवान् ५५ विभवानुवशा १० विषादत्रस्त ७५ सत्यं न मे ९

स मद्बिधानां २४ सिंहाक्रान्तं ५६ सुखं हि दुःखा ९ सुलभशरण १७

}}