चन्द्रमौळीश्वरभुजङ्गस्तोत्रम्

विकिस्रोतः तः
चन्द्रमौळीश्वरभुजङ्गस्तोत्रम्
अज्ञातः
१९५३

॥ चन्द्रमौळीश्वर भुजङ्गस्तोत्रम् ॥



 सदामुदाय दिव्यमानसे सरोरुहान्तरे विहारणेषु
सञ्चयं विदारिणे चिदात्मने । निरस्ततोय तोयमञ्चि
कायकायशालिने नमश्शिवाय साम्ब शङ्कराय
चन्द्रमौळये ॥ १

 नमो नमोष्टमूर्तये नमो समानकीर्तये नमो नमो
महात्मने नमश्शुभप्रदायिने। नमो दयार्द्रसेतवे नमोस्तु
कृत्तिवाससे नम ... ॥ २

 पितामहाद्यवेद्यकस्वभावके ममायते समस्तदेवता
समप्रपूजिताङ्घ्रिचर्चिते । भवाय शक्ररत्नसद्गुणप्रभाव-
शालिने नम ... ॥ ३

 शिवोहमस्मि भावयन् शिवं शिवेन रक्षस श्शिव
स्वपूर्णवर्चस स्वमर्चसे पदद्वयम् । शिवत्परं न विद्यते
शिवे जगत्प्रवर्तने नम ... ॥ ४

 कपर्दिनेऽर्कचन्द्रमः कृपीटयोनिसन्दृशे तपोधना-

ग्रणीमनस्सरोजसत्यवासिने । फणाफणिच्छबिज्व-
लद्भुजङ्गभूषणाञ्चिते नम ...॥ ५

 शिवाननारविन्दसन्मिळिन्दभाविभास्विने विनोदिने
दिनेशकोटिदिक्प्रभाकृतायिने । स्वसीदसाम्ब साद-
रावलोकनैकवर्तिने नम ...॥ ६

 जटातटीलुठद्वयद्धुनीगळं गळध्वनिद्धगर्जितोग्र-
बुद्धि सम्भ्रमभ्रमच्छिखण्डिने। विखण्डितारिमण्डल-
प्रचण्डगो त्रिशूलिने नम ... ॥ ७

 अखर्वगर्वदुर्विजृम्भकुम्भिदम्भदानवं जितेनतद्धन-
त्रिनाकचारिणे विहारिणे । सुदृक्सुदृक्षु हृच्छयाप-
हरिणे विदारिणे नम ...॥ ८

 -अखण्डिताण्डबाहुदण्डदन्तितोप्रदिन्धिमप्रदि
 न्द्धिमिद्धिमि ध्वनि प्रमोदितोग्रताण्डवम् । विधा-
पिने धनाधिनाथ साधुसख्यदायिते नम ... ॥ ९

 प्रहृष्टरुष्टदुष्टपुष्ट दिष्टविष्टपायसं नमद्विशिष्ट भक्त-

चिष्टकीर्तयेष्टमूर्तये । यथेष्टदष्टशैलजाधरोष्टपल्लवाय ते
सदानम ... || १०

 हराय वा हराय वाजनन्दिनन्दिने विनोदिने
सनातनाय भूतनायरायते । यतीश्वरेश्वराय शाश्वताय
विश्वरूपिणे नम ... ॥ ११

 भवाय दिव्यवैभवाय नायनाग्निहृष्टहृद्भवाय भूरि
भूमभृद्धनुर्धराय वर्धिने । समृद्भिरुद्धिमृद्धनुप्रमृद्ध-
वन्दिताय ते नम ...॥ १२

 मरन्दतुन्दिलारविन्दसुन्दरस्मिताननोन्मिळिन्द
बृन्द बालनीलजालशैलकुन्तला । कलाकलापशालिने
शिवामपेक्षतोषणे नम ...॥ १३

॥इति श्रीमच्छङ्करानन्दाचार्यविरचितं
श्रीचन्द्रमौळीश्वरभुजङ्गस्तोत्रम् ॥