चतुर्हस्तिका

विकिस्रोतः तः
चतुर्हस्तिका
[[लेखकः :|]]


१.२१. शत्रुवत्यान्ति ते काला नियमेन क्षणादयः ।
सर्व्वथा तेन ते रागः शत्रुभूतेषु तेषु मा ॥ २१ ॥

१.२२. विप्रयोगभयाद्गेहान्न निर्गच्छमि [दुर्म्मते] ।
[विविच्य] नाम कर्तव्यं कुर्य्याद्दण्डेन को बुधः ॥ २२ ॥

२.७. शरीरं सुचिरेणापि सुखस्य स्वं न जायते ।
परेणाभिभवो नाम स्वभावस्य न युज्यते ॥ ३२ ॥

२.८. अग्रयाणां मानसं दुःखमितरेषां शरीरजम् ।
दुःखद्वयेन लोकोयमहन्यहनि हन्यते ॥ ३३ ॥

२.९. कल्पनायाः सुखं वश्यं वश्याद्दुःखस्य कल्पना ।
अतोस्ति किञ्चित्सर्व्वत्र न दुःखाद्वलमन्तरम् ॥ ३४ ॥

२.१०. कालो यथा यथा याति दुःखवृद्धिस्तथ तथा ।
तस्मात्कडेवरस्यास्य परवदृश्यते सुखम् ॥ ३५ ॥

२.११. व्याधयोऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः ।
तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः ॥ ३६ ॥

२.१२. सुखस्य वर्द्धमानस्य यथा दृष्टो विपर्ययः ।
दुःखस्य वर्द्धमानस्य तथा नास्ति विपर्ययः ॥ ३७ ॥

३.१३. प्रतिनासिकया तुष्टिः स्याद्धीनाङ्गस्य कस्यचित् ।
रागोऽशुचिप्रतीकारे पुष्पादाविष्यते तथा ॥ ७३ ॥

३.२४. शुचि नाम च तद्युक्तं वैराग्यं यत्र जायते ।
न च सोऽस्ति क्वचिद्भावो निययाद्रागकारणम् ॥ ७४ ॥

३.२५. अनित्यमशुभं दुःखमनात्मेति चतुष्टयम् ।
एकस्मिन्नेव सर्वाणि सम्भर्वान्त समासतः ॥ ७५ ॥

४.१. अहं ममेति वा दर्पः सतः कस्य भवेद्भवे ।
यस्मात्सर्व्वेऽपि सामान्या विषयाः सर्व्व देहिनाम् ॥ ७६ ॥

४.२. गणदासस्य ते दर्पः षड्भागेन भृतस्य कः ।
जायतेऽधिकृते कार्य्यमायत्तं यत्र तत्र वा ॥ ७७ ॥

४.१४. ऋषीणां चेष्टितं सर्व्व कुर्वीत न विचक्षणः ।
हीनमध्यविशिष्टत्वं यस्मात्तेष्वपि विद्यते ॥ ८९ ॥

४.१५. पुत्रवत्पालितो लोकः पुरतः पार्थिवैः शुभैः ।
मृगारण्यीकृतः सोऽद्य कलिधर्मसमाश्रितैः ॥ ९० ॥

४.१६. छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते ।
अन्येषामपि चौराणां तत्प्रागेव न विद्यते ॥ ९१ ॥

४.१७. सर्व्वस्वस्य परित्यागो मद्यादिषु न पूजितः ।
आत्मनोऽपि परित्यागः किं मन्ये पूजितो रणे ॥ ९२ ॥

४.२३. विप्रोऽपि कर्म्मना शूद्रः केन मन्ये न जायते ॥ ९८ ॥

४.२४. पापस्यैश्वर्य्यवद्राजन् संविभागो न विद्यते ।
विद्वान्नाम परस्यार्थे कः कुर्य्यादायतोवधम् ॥ ९९ ॥

४.२५. दृष्ट्वा समान् विशिष्टांश्च परांश्छक्तिसमन्वितान् ।
ऐश्वार्यजनितो मानः सतां हृदि न तिष्ठति ॥ १०० ॥

५.१. न चेष्टा किल बुद्धानामस्ति काचिदकारणा ।
निःश्वासोऽपि हितायैव प्राणिनां संप्रवर्त्तत्ते ॥ १०१ ॥

"https://sa.wikisource.org/w/index.php?title=चतुर्हस्तिका&oldid=368355" इत्यस्माद् प्रतिप्राप्तम्