चतुर्भुजस्तोत्रम्

विकिस्रोतः तः

अतुल्यकर्णाभिहतिर्द्विभक्ताफलंस्फुटंतुल्यचतुर्भुजेस्यात्॥ समश्रुतौतुल्यचतुर्भुजेतथायतेतद्भुजकोटिघातः॥ चतुर्भुजेन्यत्रसमानलंबेलंबेननिघ्नंकुमुक्यखंडं॥

"https://sa.wikisource.org/w/index.php?title=चतुर्भुजस्तोत्रम्&oldid=398928" इत्यस्माद् प्रतिप्राप्तम्