चण्डीकुचपञ्चाशिका (लक्ष्मणाचार्यप्रणीता)

विकिस्रोतः तः
चण्डीकुचपञ्चाशिका
लक्ष्मणाचार्यः

श्रीलक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका। श्रियं नौमि देवी परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥ १ ॥ आशादासीभिरूर्ध्वे करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्यां पटानां विधुरविघटिता शुष्कतावासयेया। स्वात्मानाधः पतन्ती सजवमसकृदाकर्षणक्लान्तिपङ्क्ति- श्वासोद्धासौधपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥२॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थ तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी. त्रैकालिकं यदिति तन्मह आघमीडे ॥ ३ ॥ मध्ये पीयूषसिन्धोर्धनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवर्ण्या । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्वर्णवाणीं तूर्णे चिन्तामणेर्मामपि सदसि सदाश्लिष्य सिंहासनेऽस्ति ॥ ४ ॥ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मस्वाराट्पिकाल्याम्रगुणा विभाति ॥ ५ ॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाकुराणां गणै- रुद्गीर्णैर्निजगर्भतश्च चणकैः सायं गतानां नवैः । मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्यपात हृदये सारङ्ग एतन्मुधा ॥ ६ ॥ १. राधावेणीमाधवयोस्तनूजन्मा सामगोपनामकोऽत्रिवंशमुक्तामणिर्दाक्षिणात्यप्रकाण्ड लक्ष्यणाचार्यः सह्याद्रिप्रान्तवर्तिनि बाईसंज्ञके नगर आसीदित्यादि सर्व प्रकृतनिबन्धस्यै. कादशद्वादशत्रयोदशलोकैरुपसंहारा व्यक्ततरमास्ते. भाति चार्य नवीनः. २. अस्याः पञ्चाशिकाया एक पुस्तकं राजगुरु-पर्वणीकरोपनामक-भश्रीनारायणशास्त्रिमिः खहस्तेन विलिख्य काव्यमालार्थमस्मभ्यं दत्तम्, तदाधारेणैतन्मुद्रणमजनीति तेषां विद्वन्मणीनां महान्तमुपकारसुरीकर्मः

चण्डीकुचपश्चाशिका ! पादारविन्दस्य पुरंदरोऽपि सेवां विधातास्म्यहमेव देव्याः नार्हस्त्त्वमस्मिन्निति वज्रपाणिर्व्याक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७ ॥ बिडौजसि पदाम्बुजे निविडतेजसि त्र्यम्बक- स्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जयजयेति यत्र ध्वनिः ॥ ८॥ तत्रैकदा निखिललोकचरित्रविद्भिः संप्रार्थिता भगवती प्रणिधीनवर्गैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्म- दृग्यायिनः कविवरस्य कृतेर्विचित्रम् ॥ ९ ॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णां जायामिवाभिनवमुग्धवधूस्तनश्रीः ॥ १०॥ असह्यभरसह्यभूधरमणौ महाराष्ट्र के महाबलजटाट्यनिष्प्रथितकृष्णवेणी धुनी। तदम्बुलहरीप्लुता जयति वाञिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्या स्वया ॥ ११ ॥ वेणीमाधव एवं यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगो- पाह्नो यः किल राजते चरणयोर्देव्या भवान्याः खयम् ॥ १२ ॥ यस्य गुरुयों जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिर्मथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३ ॥ स: त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसंदोहद- स्यन्दन्मञ्जुमरन्दसुन्दरमधुव्यालोलरोलम्बकः । नवःगु काव्यमाला । सत्पोतेतरताविनीतवनितासंभोगशून्यः पुन- र्योऽसौ संप्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४ ॥ तस्यैव चेत्किमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न क्यापि न मृद्विकासः ॥ १५ ॥ श्रुत्वादेशं दूतवर्गैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा स्वामिनीपादपद्मे कर्त्रेत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६ ॥ सावधाना ततो देवी काव्यश्रवणकर्मणि जातेत्यालोच्य सहगवगैः काव्य प्रवर्ण्यते ॥ १७ ॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८॥ प्रालेयशैलजनुषः सुहिरण्यवल्ल्या गौर्याः पयोधरविचित्रफलं पिबामि । यत्स्पर्शनादपि बभूव स शूलिनोऽपि मृत्युंजयत्वविभवैकपदेऽभिषेकः ॥ १९ ॥ कल्याणावलिमातनोतु नितरां कर्पूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥ २० ॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुच- द्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्गखेन्द्वङ्कितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढ़ं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ष्यया ॥ २१ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच- प्रान्तोतुङ्गपटीरपङ्कमदनीमीनैकमुद्राङ्कुरः । चण्डीकुचपञ्चाशिका । यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरार्तोंऽभवत् २२ शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका- काश्मीरत्रितयाबलेपरचनाचातुर्यचर्यावतात् । यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्विरम् ॥ २३ ॥ नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला ! चण्ड्या मे नाथचेतीविहरणनिपुणेतीर्प्यया तत्र बद्धां गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४ ॥ नुमोऽपर्णारामस्थलहृदयकासारतटग- प्रवल्गद्वक्षोजच्छलमिलितचक्रायुगलम् । दरालोकाच्छंभोः शिशिरशशिरेखानखगता स्मरन्ती सापत्यं व्यथयति नितान्तं यदिह सा ॥ २५।। वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाजद्वयं दुन्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् । नित्यास्येन्दुविकासनान्मुकुलितं षडुक्रवक्राम्बुजैः पीतं किं किमितीश्वरस्य मनसो येनामवद्विस्मयः ॥ २६ ॥ मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लस- मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला. यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभव- त्पासायात्सा निखिला हि विष्टपलतां संसारझञ्झानिलात् तुषारगिरिकन्यकाकुचतटीपटीराटवी-. विपाटयतुः कङ्कटोद्भचकठोरतापं हि सा । यदीयदरदर्शनादपि गरप्रलीढो हरः सुखेन धनसारति सररिपुर्महोग्रः शिवः ॥ २८ ॥ काव्यमाला.. रचयतु शिवं वक्षोजन्मद्वयं दुहिणोज्वल- त्कनककलशत्विङ्बीजं तन्निशुम्भरिपोश्चिरम् । तदपि च मुहुर्दशैं दर्शं कपालिकोच्छित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९ ।। दूरीकरोतु दुरितानि पुरारिदार- वक्षोजशैलमिथुनं जितमन्दराद्रि। येनाभवद्भवमनोऽर्णवतः प्रमोद- पीयूषमत्र हुतमन्मथजीवनाय ॥ ३०॥ अपारां संपत्ति दिशतु कुचरलक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् यदीये मूर्ध्निं श्रीगलकरनखालिद्युतिभर- स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१ ॥ तं कासरासुरविमर्दसमुत्थशोण- शोणार्दशोणितकणं स्तनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छंमुहृद्यपि कटं स्मरणीबभूव ॥ ३२ ॥ उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा- वक्षोजद्वयमत्र मद्रमनिशं पत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखश्रेणीसृणिस्थापन- प्रद्योत.... थुभाजनं समभवत्पुष्पायुधायोधने ॥ ३३ । सौवर्णाचलसानुसंमितकुचद्वन्द्रं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायित्तम् ईशो नैजकरोरुभूषणगणं मत्वेति भूयस्तरा- मादातुं यतते यदीयशिखरप्राम्भारपाणिभ्रमः ॥ ३४ ॥ मालरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर- प्रत्युष्ठयतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् । चण्डीकुचपञ्चाशिका । यद्भोगेकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ।। ३५ ।। दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतासंसारतापाद्भुतन् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् (?) ।। ३६ ।। स्मरारातेः स्वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तदननयनाब्जं मुकुलयन् । दधच्चूचं लक्ष्म प्रकटयति चक्राह्वयुगलं निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥ पालेयाचलकन्यकाकुचतटीपाटीरमोट्टायिता पापाटोपकठोरकष्टपटलान्यापाट्यन्तीं स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठ- व्ध्यालालीवलयाबलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८ ॥ मातः पर्यभिवादये सुरपुरोधानान्तरालोल्लस- द्भूजन्यप्रसवासवावसथमुद्र्वक्षोजकोषद्वयम् । “यस्यान्तः परमेश्वरस्य करतः संमर्दनव्यापृतौ भूतिः संक्षरति क्षपापरिवृढार्भप्रेड्यचूडामणेः ॥ ३९ ॥ परिधीमहिते कुचस्थली मणिकान्तिधुनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डलीं निजमौलौ विनिधाय या स्थिता ॥ ४०॥ मातुर्नौमि पयोधरौ त्रिजगतामारम्भकुम्भौ शुभौ भावत्को मुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षड़ऋद्विरदाननावनवनोजन्माभिलीढौ चिरम् ॥ ११ ॥ वक्षःपीठे पटाढ्यं मितविबुधधुनीनिझरैश्चाभिषिक्तं मातर्वक्षोजराजं शितपत्रिमणिरूक्चामरं ते नमामि काव्यमाला। 1 छन्नं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ।।.४२॥ पटासक्तं वक्षोजनियुगमपूर्वं गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं कराजव्यापारैः सममनिशमुन्मूलतितराम् ॥ १३ ॥ धयत्येतौ धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तव कुचौ । इति प्रेक्ष प्रेक्षं स्वयमपि हरों मर्दयति तौ जगत्संमर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ ४४ ॥ भवेतां क्षेमाय स्मरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवस्वान्तप्रचुरतरकासारगतया. अया तव्द्यापाराम्बुजमपह्रतं क्रीडनविधौ ॥ ४५ ॥ उदच्चन्तौ मातस्तव कुचहरी हृहरिमुखा- त्कुरङ्गानां तारौ शिवहृदटवी सीमनिहताम् । निहत्यैनः श्रेणीमदुरधिरोहद्विपपतिं प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६ ॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणा- वहं ध्याये मातर्दिविजतृणराश्यअरवरौ । विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरघाटीव्यतिकरे ॥ ४७ ।। दृढं कूर्पासेन प्रतिपिहितमुर्वीरसुते भवानि त्वद्क्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं, स्मरमपरमासाद्य 'सुहृदं स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ॥ १८ ॥ चण्डीकुचपश्चाशिका वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्थ मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत्रविलोकनेन ॥ १९ ॥ घने वक्षोजं ते नव(न) वहिरण्याकृतिधरं नुमस्तं प्रह्नादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनस्वालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ।।५० ।। वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शंभुह्रदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णे कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ।। ५१ ॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववतर्त्मस्थितम् । विकासयति संततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ।। ५२ ।। स्मरान्तकरवल्लभे तव पयोधरश्रीफल- द्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोषयन्स्मृतभवत्कुच्चश्रीः खयं समुद्रमथने पपावपि गरं हरः श्रीफलः ।। ५३ ।। स्मृता तव कुचद्वयीं तुहिनशैलबाले हर- त्यसावधभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली ध्रुवम् ॥ ५४ ॥ उचैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोग भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः । काव्यमाला। यद्दीक्षामिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ।॥ ५५ ॥ वक्षःस्थं दितिजरिपोस्तवाभिवन्दे तारुण्योदधिजमुरोजकौस्तुभं तम् । यस्थाने 'स्मरजनक महो हि किंचि- त्संमोहं सपदि महेशितुश्चकार ।। ५६ ।। तारुण्याम्भोधिजन्मा दलितसुमकरः कामदस्ते प्रकामं काम यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः । दैत्यवातातपघ्नः पदगतजगतीं छायया स्वै रसौधै रक्षंस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ।। ५७ ॥ मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव प्रौढोल्लासमखण्डितं. यशुजनुःपाशच्छिदं सुन्दरि । यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः शंभोर्मुग्धमभूद्बभूवतुरहो व्याधूर्णिते च क्षणात् ।। ५८ ॥ शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्ति क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते । यस्योपास्तिप्रभावात्पितमहनगतो वासुकिं कालकूटं कण्ठे बिभ्रच्च शूली नयनगहुलभुक्सोऽपि मृत्युंजयोऽभूत्।।५९॥ चञ्चन्नीलामचोलीसलिलदपटलीलीनमम्लानमाला- लोलाल्पाङ्कं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् । यस्यालोकैर्विनिद्रं भवति भवमनः कैरवं हर्षितं च क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः ॥ ६० ॥ क्षीराशसंसकलकामदभावके ते. वक्षोजनुः सुरभिरूपमकं निहन्तु यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या वत्सा रसस्वरसनावसनैर्विरेजुः ॥ ६१ ॥ चण्डीकुचपञ्चाशिका। विचित्रालेखाव्यं समरदसुचातुर्यकलितं दधे मातस्तं ते हृदि हृदयरावणमहम् यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः- सरोजं तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६॥ भगवति तव वक्षोजन्मरम्भास्वरूपं शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन । दिशतु मम शिवं तन्नृत्यतीशस्य चेतः कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३ ॥ उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् । पयः पातुं श्लिष्टद्विरदमुखषड्वक्रवदना- न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ।। ६६ ।। दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् । वदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ष्ययावतस्थे ।। ६५ ॥ कर्पूरकुङ्कुमसुनाभिजचित्रलेखं मन्ये कुचं वलयितं जननीन्द्रचापम् । यस्योद्भवे स्मररिपोः प्रववर्ष शंभो- रानन्दजाश्रुसलिलं नयनान्बुवाहः ॥ ६६ ॥ शर्याणि ते तरुणिमोद्गमसिन्धुजातं मन्ये कुचं दरमहं वृजिनावलिघ्नम् । यं कुर्वतो निजकरे शशिशेखरस्य जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७ ।। धराधरसुते सुतत्रिदशपेयमाशास्महे तव स्तनजनु:सुधारसमसारसंसारहम् । स्मरामि नयनोजलज्ज्वलनजालदग्धोऽप्यसा- वनङ्ग इह यत्पदे कृतपदेन संजीवित्तः ॥ ६८ ॥ काव्यमाला। अलमलममलोहैः श्लोकजालैः कवेस्तै- र्यदिदमखिलमेतैः क्रीतमेवारसदीयम् । पुनरपि यदि चैवं वर्ण्यते तर्ह्यहं स्यां. तदपि भवतु चेत्किं पारितोषीयमस्य ।। ६९ ॥ इत्याकर्ण्य बचो विचार्य च चमत्काराञ्चितं चेतसि श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् । भूयः किंचिदुदञ्चितस्तबकया वाचेदमन्विष्यते यञ्चोक्तं किल पारितोषिकमिति स्यात्किं तदुक्तं वद ॥ ७० ॥ स्तोत्रं गृहीतमनघं, स्तनपालक्ष्म्या शुल्कं मदीयमखिलं हि मयास्य दत्वा ।। शिष्टाहमसि मदभेदमनर्धमेतं दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१ ।। एतदेव कविराजमानसे काङ्क्षितं लसति संततं किल । अन्यदेकमपि दीयते स्वतः श्रूयतामनुचरेश्वराः स्फुटम् ।। ७२ ।। इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् । कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ . लभेत किल वाञ्छितं. सहदि सुन्दरीणां स्मरः ॥ ७३ ।। मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा- जटालहृदयान्तरो(रः) [सद]सि. संस्थितो राजते ॥ ७४ ।। यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः स्तोत्रं पठेत(१) किल संशृणुयात्सलोकः,, गीर्वाणवामन्यनानयनारविन्द- जालप्रभासरणिकज्जलतामुपैति ।। ७५ ।। चण्डीकुचपञ्चाशिका । पृथिव्यां भूपालो भवति नववामोरुनयन- प्रफुल्लाम्भोजन्मद्युमणिरपि वाचा सुरगुरुः । निरस्तप्रोच्चण्डाखिलारिपुगणो मत्कुचतटी- स्तवं कुर्वन्नित्यं जयति निजलभ्यापि धनदम् ।। ७६।। यश्चित्ते मम कुचसंस्तवं दधाति प्रावीण्यं सकलकलासु सोऽयमेति । आम्नायस्मरणमपीह मामकीने पादाम्भोरुहयुगले लमेत भक्तिम् ।। ७७ ।। रमापि सदने सदा कृतपदा मुदा दासव- द्विपुर्भवति मित्रवद्युवतिसंगमो मोक्षवत् । अवागपि कवीशवद्भवति पातकं पुण्यव- द्यशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८॥ चण्डीकुचपञ्चाशत्संज्ञनिमं यः स्तवं नवं पठति । स नरो न पुनर्जनुपे भवति हि निःश्रेयसाय में दयया ॥ ७९ ॥ तथास्तु किल तत्परं तव जयन्तु मातः प्रभो पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् । यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत- स्ततः स भविता न किं जगति मुक्तिकान्तापतिः ।।८० ॥ इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता- दम्बापदाम्बुजनुषो(जनिता) मकरन्दधारा या स्पन्दिता शिरसि में कविलक्ष्मणस्य स्वप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८ ॥ यावच्छिवार्धगतमस्ति नपुस्त्वदीयं यावत्त्वदङ्गिकमलं च पुनाति विश्वम् । तावत्तवाम्ब चरणाम्बुजयोर्निपत्य याचाम्यहं(महे)किमपि यः शयनोत्थितस्त्वाम् ॥ ८२ ॥ काव्यमाला। वाक्कायचित्तप्रकृतिस्वभाव- बुद्ध्यात्मभिः सदसतोरपि संगमेन । यद्यत्कृतं यदपि भाव्यमशेषभात- र्यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ।। ८३ ॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनासकवेणीमाधवाचार्यसुतरसालंकारपारा- वारपारीणलक्ष्यणाचार्य कृता श्रीचण्डीकुचपञ्चाशिका संपूर्णा ।।