गौड़राज्ञाम् अभिलेखानि/धर्मपालस्य खालिमपुर ताम्रशासनम्

विकिस्रोतः तः
               




   


सम्मुखभागम्

 


पश्चाद्भागम्

 


राजमुद्रा

सिद्धं स्वस्ति ॥
सर्वज्ञतां श्रियमिव स्थिरमास्थितस्य वज्रासनस्य बहुमार-कुलोपलम्भाः ।
देव्या महाकरुणया परिपालितानि रक्षन्तु वो दशबलानि दिशो जयन्ति ॥ (१)
श्रिय इव सुभगायाः सम्भवो वारिराशिः शशधर इव भासो विश्वमाह्लादयन्त्याः।
प्रकृतिरवनिपानां सन्तते रुत्तमाया अजनि दयितविष्णुः सर्व-विद्यावदातः ॥ (२)
आसीदासागरादुर्वी गुर्वीभिः कीर्तिभिः कृती ।
मण्डयन् खण्डितारातिः श्लाघ्यः श्री-वप्यटस्ततः ॥ (३)
मात्‌स्य‑न्यायमपोहितुं प्रकृतिभिर्लक्ष्म्याः करङ्ग्राहितः श्री-गोपाल इति क्षितीश-शिरसां चूड़ामणिस्तत्‌सुतः ।
यस्यानुक्रियते सनातन-यशो-राशिर्दिशामाशये श्वेतिम्ना यदि पौर्णमास-रजनी ज्योत्‌स्नातिभार-श्रिया ॥ (४)
शीतांशोरिव रोहिणी हुतभुजः स्वाहेव तेजोनिधेः शर्वाणीव शिवस्य गुह्यकपतेर्भद्रेव भद्रात्मजा ।
पौलोमीव पुरन्दरस्य दयिता श्री-देद्ददेवीत्यभूद्देवी तस्य विनोद-भूर्मुर-रिपोर्लक्ष्मीरिव क्ष्मापतेः ॥ (५)
ताभ्यां श्री-धर्मपालः समजनि सुजन-स्तूयमानावदानः स्वामी भूमीपतीनामखिल-वसुमती-मण्डलं शासदेकः ।
चत्वारस्तीर-मज्जत्करि-गण-चरण-न्यस्त-मुद्राः समुद्रा यात्रां यस्य क्षमन्ते न भुवन-परिखा विश्वगाशा-जिगीषोः ॥ (६)
यस्मिन्नुद्दाम-लीला-चलित-बल-भरे दिग्‌जयाय प्रवृत्ते यान्त्यां विश्वम्भरायां चलित-गिरि-तिरश्चीनतां तद्वशेन ।
भाराभुग्नावमज्जन्मणि-विधुर-शिरश्चक्र-साहायकार्थं शेषेणोदस्त-दोष्णा त्वरिततरमधोऽधस्तमेवानुयातम् ॥ (७)
यत्प्रस्थाने प्रचलित-बलास्फालनादुल्ललद्भिर्धूलीपूरैः पिहित-सकल-व्योमभिर्भूतधात्र्याः ।
सम्प्राप्तायाः परमतनुतां चक्रवालं फणानां मग्नोन्मीलन्मणि-फणिपतेर्लाघवादुल्ललास ॥ (८)
विरुद्ध‑विषय‑क्षोभाद्यस्य कोपाग्निरौर्ववत् ।
अनिर्वृति प्रजज्वाल चतुरम्भोधि-वारितः ॥ (९)
येऽभूवन् पृथु-राम-राघव-नल-प्राया धरित्रीभुजस्तानेकत्र दिदृक्षुणेव निचितान् सर्वान् समं वेधसा ।
ध्वस्ताशेष-नरेन्द्र-मान-महिमा श्री-धर्मपालः कलौ लोल-श्रीकरिणी-निबन्धन-महास्तम्भः समुत्तम्भितः ॥ (१०)
यासां नासीर-धूली-धवल-दश-दिशां द्रागपश्यन्नियत्तां धत्ते मान्धातृ-सैन्य-व्यतिकर-चकितो ध्यानतन्द्रीम्महेन्द्रः ।
तासामप्याहवेच्छा-पुलकित-वपुषां वाहिनीनां विधातुं साहाय्यं यस्य वाह्वोर्निखिल-रिपुकुल-ध्वंसिनोर्नावकाशः ॥ (११)
भोजैर्मत्स्यैः स-मद्रैः कुरु-यदु-यवनावन्ति-गन्धार-कीरैर्भूपैर्व्यालोल-मौलि-प्रणति-परिणतैः साधु-सङ्गीर्यमाणः ।
हृष्यन्पञ्चाल-वृद्धोद्धृत-कनकमय-स्वाभिषेकोदकुम्भो दत्तः श्री-कन्यकुब्जः स-ललित-चलित-भ्रूलता-लक्ष्म येन ॥ (१२)
गोपैः सीम्नि वनेचरैर्वनभुवि ग्रामोपकण्ठे जनैः क्रीड़द्भिः प्रतिचत्वरं शिशुगणैः प्रत्यापणम्मानपैः ।
लीला-वेश्मनि पञ्जरोदर-शुकैरुद्गीतमात्म-स्तवं यस्याकर्णयतस्त्रपा-विवलितानम्रं सदैवाननम् ॥ (१३)

स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमान्निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहादुदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खरखुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायात-समस्त-जम्बूद्वीप-भूपालानन्त-पादात-भर-नमदवनेः पाटलिपुत्र-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगतो महाराजाधिराज-श्री-गोपालदेव-पादानुध्यातः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् धर्मपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्त्यन्तःपाति-व्याघ्रतटी-मण्डल-सम्बद्ध-महन्ताप्रकाश-विषये क्रौञ्चश्वभ्र-नाम-ग्रामोऽस्य च सीमा पश्चिमेन गङ्गिनिका । उत्तरेण कादम्बरी-देवकुलिका खर्जुरवृक्षश्च । पूर्वोत्तरेण राजपुत्र-देवट-कृतालिः । वीजपूरकङ्गत्वा प्रविष्टा । पूर्वेण विटकालिः खातकयानिकां गत्वा प्रविष्टा । जम्बूयानिकामाक्रम्य जम्बूयानकं गता । ततो निःसृत्य पुण्याराम-बिल्वार्ध-स्रोतिकाम् । ततोऽपि निःसृत्य नल-चर्मटोत्तरान्तं गता नलचर्मटाद्दक्षिणेन नामुण्डिकापि हेसदूम्मिकायाम् । खण्डमुण्डमुखं खण्डमुखाद्वेदसबिल्विका वेदसबिल्विकातो रोहितवाटिः पिण्डारविटि-जोटिका-सीमा । उक्तार-जोटस्य दक्षिणान्तं ग्रामबिल्वस्य च दक्षिणान्तम् । देविका-सीमा विटि । धर्मायो-जोटिका । एवम्माढ़ा-शाल्मली-नाम-ग्रामः । अस्य चोत्तरेण गङ्गिनिका-सीमा ततः पूर्वेणार्ध-स्रोतिकया आम्रयानकोलर्धयानिकं गता ततोऽपि दक्षिणेन कालिकाश्वभ्रः । अतोऽपि निःसृत्य श्रीफलभिषुकं यावत्पश्चिमेन ततोऽपि बिल्वङ्गोर्ध-स्रोतिकया गङ्गिनिकां प्रविष्टः । पालितके सीमा दक्षिणेन काणा-द्वीपिका। पूर्वेण कोण्ठिया-स्रोतः । उत्तरेण गङ्गिनिका । पश्चिमेन जेनन्दायिका । एतद्ग्राम-सम्पारीण-परकर्मकृद्द्वीपः । स्थालीक्कट-विषय-सम्बद्धाम्रषण्डिका-मण्डलान्तःपाति-गोपिप्पली-ग्रामस्य सीमाः । पूर्वेणोद्रग्राम-मण्डल-पश्विम-सीमा । दक्षिणेन जोलकः । पश्विमेन वेसानिकाख्या खाटिका । उत्तरेणोद्रग्राम-मण्डल-सीमा-व्यवस्थितो गोमार्गः । एषु चतुर्षु ग्रामेषु समुपगतान् सर्वानेव राज-राजनक-राजपुत्र-राजामात्य-सेनापति-विषयपति-भोगपति-षष्ठाधिकृत-दण्डशक्ति-दाण्डपाशिक-चौरोद्धरणिक-दौःसाधसाधनिक-दूत-खोल-गमागमिकाभित्वरमाण-हस्त्यश्व-गोमहिष्वजाविकाध्यक्ष-नाकाध्यक्ष-बलाध्यक्ष-तरिक-शौल्किक-गौल्मिक-तदायुक्तक-विनियुक्तकादि-राजपादोपजीविनोऽन्यांश्चाकीर्तितांश्चाटभटजातीयान् यथाकालाध्यासिनो ज्येष्ठकायस्थ-महामहत्तर-महत्तर-दाशग्रामिकादि-विषय-व्यवहारिणः स-करणान् प्रतिवासिनः क्षेत्रकरांश्च ब्राह्मण-माननापूर्वकं यथार्हम्मानयति बोधयति समाज्ञापयति च । मतमस्तु भवताम् । महासामन्ताधिपति-श्री-नारायणवर्मणा दूतक-युवराज-श्री-त्रिभुवनपाल-मुखेन वयमेवं विज्ञापिताः । यथाऽस्माभिर्मातापित्रोरात्मनश्च पुण्याभिवृद्धये शुभस्थल्यान् देवकुलङ्कारितन्तत्र प्रतिष्ठापित-भगवन्नन्न-नारायण-भट्टारकाय तत्प्रतिपालक-लाटद्विज-देवार्चकादि-पादमूल-समेताय पूजोपस्थानादि-कर्मणे चतुरो ग्रामान् अत्रत्य-हट्टिका-तलपाटक-समेतान् ददातु देव इति । ततोऽस्माभिस्तदीय विज्ञप्त्या एते उपरिलिखितकाश्चत्वारो ग्रामास्तलपाटक-हट्टिका-समेताः स्व-सीमापर्यन्ताः सोद्देशाः सदशापचारा अकिञ्चित्प्रग्राह्याः परिहृत-सर्वपीड़ाः भूमिच्छिद्र-न्यायेन चन्द्रार्क-क्षिति-समकालं तथैव प्रतिष्ठापिताः । यतो भवद्भिः सर्वैरेव भूमेर्दानफल-गौरवादपहरणे च महानरक-पातादि-भयाद्दानमिदमनुमोद्य परिपालनीयम् । प्रतिवासिभिः क्षेत्रकरैश्वाज्ञा-श्रवण-विधेयैर्भूत्वा समुचित-कर-पिण्डकादि-सर्व-प्रत्यायोपनयः कार्य इति ॥

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१४)
षष्टिं वर्षं सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१५)
स्वदत्ताम्परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (१६)
इति कमल-दलाम्बु-विन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदमुदाहृतञ्च बुद्ध्वा न हि पुरुषैः पर-कीर्तयो विलोप्या: ॥ (१७)
तड़ित्तुल्या लक्ष्मीस्तनुरपि च दीपानल-समा भवो दुःखैकान्तः पर-कृतिमकीर्तिः क्षपयताम् ।
यशांस्याचन्द्रार्कं नियतमवतामत्र च नृपाः करिष्यन्ते बुद्ध्वा यदभिरुचितं किम्प्रवचनैः ॥ (१८)
अभिवर्धमान-विजयराज्ये संवत् ३२ मार्ग-दिने १२ ॥
श्री-भोगटस्य पौत्रेण श्रीमत्सुभट-सूनुना ।
श्रीमता तातटेनेदमुत्कीर्णं गुणशालिना ॥ (१९)

छन्दांसि

वसन्ततिलक
मालिनी
अनुष्टुभ्
४-५ शार्दूलविक्रीड़ित
६-७ स्रग्धरा
मन्दाक्रान्ता
अनुष्टुभ्
१० शार्दूलविक्रीड़ित
११-१२ स्रग्धरा
१३ शार्दूलविक्रीड़ित
१४-१६  अनुष्टुभ्
१७ पुष्पिताग्रा
१८ शिखरिणी
१९ अनुष्टुभ्